Bhūti(rāja): Svabodhasiddhi namaḥ sakalakalyāṇamayakaivalyadāyine / śivāya śamitāśeṣabhavādhvadhvāntabhānave //1// aśeṣadarśanāveśaviśeṣādhivivarjitam / svasaṃvedanasaṃvedyaṃ svasthaṃ vande paraṃ śivam //2// nirastakalpanājālavikalpaughavighātine / namo 'stu paramānandapadātītāya śambhave //3// jayanty apārasaṃsārasārāsāravibhāgadāḥ / kaivalyajñānasaṃbodhahetavaś śambhavāṅghrayaḥ //4// mano buddhir ahaṃ prāṇās tanmātrendriyajīvanam / yaṃ dṛṣṭvā vinivartante tam upāsyam upāsmahe //5// mamāham iti hṛdgranthicchedanaikakṛpāṇikām / spandāspandakṛtagrāsāṃ naumy ahaṃ śuddhasaṃvidam //6// vyapadeśavihīnasya tattvasya kathanaṃ katham / svasaṃvedanasadyuktyā gamyate yadi kenacit //7// jñānayogopadeśena yasya nāśvāsa āntaraḥ / samāśvāsavihīnatvāt kathaṃ naiḥśreyasaṃ phalam //8// upeyaprāptyupāyo 'yaṃ svabodhe jāgarūkatā / svabodhajāgarūkatvān nirvibhāgā sthitir muneḥ //9// upāyo nāparaḥ kaścit svasattānugamād ṛte / tām evānusaran yogī svastho yaḥ sa sukhī bhavet //10// svasaṃkalpaparāmarśād viśuddhajñānasaṃśrayāt / paramāhlādalābhāc ca bodhaikaghanatā muneḥ //11// nigṛhīte svasaṃkalpe śakteḥ śaktimati sthitiḥ / śaktiśaktimator aikyam ity upeyaṃ ca yoginām //12// prāpte svarūpavijñāne santyakte tattvakañcuke / udyogakāraṇe kīrṇe muktaḥ sa kila kathyate //13// bodhamātre grahaḥ kāryaḥ suprabuddhena cetasā / tāvad yāvat svasāmarthyāt svaniṣṭhaḥ kevalo bhavet //14// sarvadā suprabuddhas san paśyaty ātmānam ātmanā / draṣṭuḥ svarūpasaṃsthasya kim anyad avaśiṣyate //15// sadaiva suprabuddhatvam etāvan manasaḥ kṣayaḥ / tatkṣayād yogināṃ samyaksākṣātkāro bhavaty alam //16// paryāvṛttaḥ svasaṃvittau vartate yas tv abhedataḥ / sa samrāḍ yogayuktānām ajñānadhvāntabhāskaraḥ //17// svarūpānubhavāhlādadaśātītendusaṃsthitiḥ / avāptavyaṃ kim astīha kṣīṇāntaḥkaraṇasya me //18// svaparijñaptiviśrāntī sudṛḍhe yasya susphuṭe / tasya vṛttivimuktasya bhavet kevalatācirāt //19// grāhyagrahaṇasaṃskāratiraskāraikacetasām / yogināṃ svātmaniṣṭhānāṃ mokṣalakṣmīr na durlabhā //20// labdhā svarūpaviśrāntir nirvṛttā kleśasantatiḥ / grāhyagrāhakatā bhagnā svarūpastho' smi saṃsthitaḥ //21// abhedabodhasaṃbodhasvarūpānubhavasthitim / vyutthitaḥ sanniruddho vā labhate yaḥ sa tattvavit //22// yasya sarvāsv avasthāsu svasthitir naiva lupyate / tasya kiṃ nāma kurvanti śāstrabhramaṇavibhramāḥ //23// vigalitasadasadvikalpasadasadbhramajanitamohamuktātmā / jīvann api janamadhye vigatabhayaḥ sarvadā yogī //24// nirastakaraṇo yena samādhiḥ sevitaḥ sakṛt / paraḥ sākṣātkṛtas tena caritārthena yoginā //25// ahamātmany asambhinnaḥ saṃgṛhya svaprayatnataḥ / prabuddhaḥ syāt svaniṣṭhaḥ san yāvat sādāśivadyutiḥ //26// nirastasarvārthaniraṃśavṛttir jñānī sakṛt svātmani labdhalābhaḥ / samyaṅnibodhaikaparaḥ svaniṣṭhaḥ svakañcukaṃ hanta jahāti yogī //27// vāganubhavasadyuktir yasyāsti nirantaraṃ svasaṃvittau / tasyopadeśakaraṇaṃ yuktaṃ śiṣyeṣu bodhanaṃ samyak //28// nairvāsanyāt svasaṃbodhāt tyāgād āśābhimānayoḥ / sadasatpadavicchedān na punar vigrahagrahaḥ //29// āśvastāntaḥkaraṇaḥ kṣīṇavikalpaḥ svarūpalābharataḥ / svānubhavāmṛtatṛptaḥ kaivalyaṃ yāti caritārthaḥ //30// ittham upeyaprāptau vigatamalā citprakāśikā satyā / kaivalyabhūtijananī svabodhasiddhir mayā gaditā //31// yenopadeśena nalabdhalābho bhavaty alaṃ saṃśayadoṣamuktaḥ / tenopadeśena nasaṃśayena kiṃ nāma kuryād bahuśāstrapāṭhī //32// aśeṣakṛtamaṅgalaṃ vividhakarmadāvānalaṃ svarūpapadadarśakaṃ sakalakalpanāvarjitam / samastasukhamandiraṃ vividhaduḥkhamūlacchide namāmy asamasundaraṃ gurumukhopadiṣṭaṃ śivam //33//