YL 115V1 /// .uvana evā /// 2 /// .y. māne kṛtsnaṃ ja gat. /// 3 /// tā dṛśyante parittāḥ /// 4 /// ś m a śānam iva paśyati / tā /// 5 /// saṃca yāpacayau bahuśo gatvā ni /// 6 /// nāsāgrāc cāsya vaiḍūryadhvajo n ir gataḥ /// R2 /// duś caritacāriṇāṃ pū rv. /// 3 /// vyāmiśr ā dṛśyante / /// 4 /// u ddhatāni ca marmāny ā /// 5 /// jīvite cāsya pa /// 6 /// kapṛthagjan a /// YL 116V3 /// yāvat samudraparyant āṃ mahāpṛthivīṃ /// 4 /// samu draparyantāyāṃ sarvasat vāṃ /// 5 /// uruḥ vipītakam / dvitīyāv. /// {lies: ūrur vipītakam} 6 /// / yathātmānaṃ + + sa rvasa tvā /// R1 /// bakair iva citaṃ sphuṭitadā /// 2 /// satvānāṃ ca pṛthivyāṃ tannimagnāṃ /// 3 /// paripava navac chidrīkṛtaṃ svam ā śrayaṃ paśyati / /// 4 /// yā cūrṇīkṛtaṃ bhasma /// 5 /// la + .e .ī /// YL 117V3 /// pṛ thivī ṃ bhitvāṣṭau mahān arakān avabhāsya /// 4 /// mūrdhnā niṣkrāmya yāva d aghaniṣṭhāṃ gatvā /// 5 /// gataṃ vinivartya nāsti hi rūpā /// 6 /// yati ca / tato lalāṭāt pravāh o nirgatya /// R1 /// sthitim āpūra yati / tataḥ paripākān nābhyāṃ .i /// 2 /// / catvāraś ca mahābhūtāśivi ṣā /// 3 /// aṃgāraśalākāsadṛś a tejodhātoḥ /// {Cf. Yamabe 9.1.vd} 4 /// tat saptottaraṃ marmaśa taṃ saṃnirodhayitvā /// {Cf. Yamabe 9.1.vd} YL 118V1 /// ti ṣṭha ti / hrasvat āyāṃ / + + + + + + + + + + + + + + + + + + + + dīrgha tāyā ṃ / tathaiva parivṛttam antargataṃ ca kāye / hrasvatāyāṃ tīryan mahācakrav āḍagataṃ 2 dīrghatāyāṃ tathaiva parivṛttaṃ k āye 'ntargatam / hrasvatāyām / + + + + + + + + + + + + tivat pūrṇam āśrayaṃ vāyubhiḥ paśyati / sarvasrotobhir vāyūn praviśato + + + 3 + + + si sarvaṃ vā si + + + + + + + + + + + + + + + + + + taila hradanimagnaṃ cātmānaṃ sarvasrotobhis tailena praviśata iti sarvakā yaprati saṃ vedanāyām / // 4 + + + + + + + + + + + + + + + + + + + + + + prava rtamānaṃ paśyati / tailahradanimagnaṃ cākāśāvaṣṭabdham upa r i tailadhār ābhiḥ siṃ cya mānaṃ 5 prasrabdhakāyāsaṃskār atāyām / // + + + + + + + + + + + + + + + + + + + + + + + + dhā nirgatā prītisaṃvedanāyāṃ // candramaṇḍalarecita + + +ṃ + + + 6 sukhaprat isaṃvedanāyām / // + + + + + + + + + + + + + + + + + + + + + cittasaṃskārapra tisaṃvedanāyāṃ // cittapaṭutvam atra cit ta saṃ + + + + + + + + YL 118R1 + + + t a evādityaraśmay aḥ p r asrabdhacittasaṃskāratāyām / // + + + + + + + + + + + + + + + .ān avaṣṭabhya tiṭḥati cittapratisaṃvedanāyāṃ // hṛ daye nīlapītalohi tā vadātaṃ 2 raśmikalāpanirgat aṃ + + + + + + + + + cittābhipramodanāyām / // + + + + + + + paśyati / āśvāsapraśvāsasahīyaṃ cātra bāladārakaṃ cit tanimi t aṃ nimajjamānam / 3 c i tt a samādhānatāyā m / // tato hṛ daye puṣkiriṇī + + + + + + + + + + t aṃ nimagnaṃ bāladārakaṃ samādhisukhasaktaṃ paśyati aṅgār ā bhatāraka citaḥ 4 pu ruṣaś ca tasy ā ṃ e va puṣkiriṇyā ṃ bāladārakaṃ gṛhyoddharati / tataḥ puṣkiriṇī jvalati / cittavimocanatāyām / // durbalī bhūtaṃ duḥ khi ta ṃ 5 jīrṇaṃ svam āśrayaṃ paśyati / āśvā sapraśvāsa + + + + + + + + + + + + + + + + + lo kaḥ śīryate anityānudarśanāyāṃ āśvāsapraśvāsāṃ jvalitāṃ paśyati / tathaiva ca kṛtsnaṃ lokaṃ 6 jvālayanti prahāṇānudarśanāyām / // + + + + + + + + + + + + + + + + + + la ph e napiṇḍākulaṃ svam āśrayaṃ paśyati / tadvad āśvāsapraśvāsāṃ kṛtsnaṃ ca lokaṃ YL 119V1 virāgā nudarśa nā yām / // + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanāyām / // + + + + + + + + + + + + 2 + + niḥs ṛtāni muktip uṣpāni + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 sya hṛdayāt kleśopakleśa + + + + + + + + + + + + + + + + + + (gap 119V4 to R2 ca. 330 Akṣaras) YL 119R3 ṇ. ś. l. t. n i m it t a m / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 na hastena vaiḍūryaguhā ra + + + + + + + + + + + + + + + + + + + + (gap 119R5 to 120V2 ca. 270 Akṣaras) YL 120V3 n i ḥsṛtāḥ kṛtsnaṃ pṛthivīṃ spha ritvā tiṣṭhanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 aṅk u re ṣu n īlābhāni pa ṭṭacchatrāṇi + + + + + + + + + + + + + + (gap 120V5 to 120R2 ca. 270 Akṣaras) YL 120R3 ṣām upari pāṇḍarāṇy eva + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 vati / kāye cāsya parā prasr abdhiḥ + + + + + + + + + + + + + + + (gap 120R5 to 121V1 ca. 170 Akṣaras) YL 121V1 + + + + + + + + + i ndradhvaja utpadyate / niṣṭhānim i tta ṃ + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + smṛtinimittāni idam aparaṃ niṣṭhānimittaṃ + + + + + + + + + + + + + sama ṃ ta taḥ cch i dr a + + + 3 + + + + + + + + + + + + + + + + + + mu khābhiḥ suvarṇaśalākābhir ūrdhvamukhābhiḥ ratnaci tābhiḥ + + + + + + + + rūp y aśa lākābhyo nīlava r ṇ ā + + 4 + + + + + + + + + + + + + + + + śa lākābhiḥ pāṇḍarāḥ paṭṭā niḥsṛtāḥ kṛtsnaṃ + + + + + + + + + + + r ū p yaśālākābhyaḥ aṅkurā niḥ sṛtāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + nī lābhāḥ paṭṭāḥ ye cākāśe pāṇḍarā s te + + + + + + + + + dh. te / tadantargataḥ yog. + + +ṃ + + 6 + + + + + + + + + + + + + + + + + + + + + adhipa tirūpāraṃbhaḥ āśvāsānām adhipatirūpaṃ / + + + + + + pānām / antarmukha + + + + + + + + + + YL 121R1 + + + + + + + + + + + + + + + + + + + + + + + spha ṭ i kamayaṃ sop ā n aṃ + + + + + + + + + + a vadātacandramaṇḍalacit a + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + // punar āśvāsapraśvāsasth ā n ā nt a r a r aṃ ci t t a + + + + t a tr a sth aṃ c i ttaṃ śānt aṃ dṛḍhaṃ ci rakālaṃ sth. + s. + 3 + + + + + + + + + + + + + + + + + + nirgataś ca nīlābhair aṃkuraiḥ kṛtsnā pṛthivī ci yate / va j r ā sanāni c odgacchanti / teṣu niṣaṇṇā buddhāḥ ra t nam ayā 4 + + + + + + + + + vaiḍūrya staṃbhopara ci tāḥ kūṭāgārā yāvat tṛtīyaṃ dhyānam evaṃ sphuṭaṃ paśyati / tato 'sya mūrdhataḥ vajraṃ nirgacchati / tatra niṣaṇṇo bhagav ā ṃ + 5 + + + + + + + + + + + + + + + n ī lābh ān i pa ṭṭacchatrāṇi mahānti sarva ṃ caitad indranīlābhātirekābhi + + te b u ddhāś ca śabdam udīrayan t i śāntaṃ śāntam i t i + + + 6 + + + + + + + + + + + ante sarvaṃ yog ācār ā śray e p r a viśati / āśvāsapraśvāsaniṣpattir eva āśvāsapra śvāsa + + + + + + + + + + + + + + + + + + + + + YL 122V1 - 61 Akṣaras - 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cch. + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pra visati / praśv asatas ta tr a ti ṣṭhati / e v aṃ paunaḥpu ṇye na / 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasrot o bh yaś ca tadvarṇā buddhāśr a yā + + + .e + + 5 + + + + + + + + + + + + + + + + + + + + (gap 122V6 to R3 ca. 250 Akṣaras) YL 122R3 + + + + + + + + + + + + + + p ū r ṇ a ḥ samudra utpa dya te / tat p a ry an t a + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m āśvāsak ānā ṃ + + + sarvakā yapratisaṃ ve danāyām / // 5 + + + + + + + + + + + + + (gap 122R6 to 123V1 ca. 150 Akṣaras) YL 123V1 + + + + + + + + + + yaṃ saṃkṣipya āśrayā t pr av ā ho 2 niḥsṛtaḥ {eher: nirgataḥ ; cf. SWTF} + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + p r a srabdhakāyasaṃskā ra tayām / // 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prītisaṃ vedanā yā m / // 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhaprati s aṃ v e danāyām / 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ḥ kāya ṃ padmacitaṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhi dhārābhiḥ yogācārāśra yaṃ YL 123R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nam utpadyate / 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m uktāpuṣpa 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhir abhra kū ṭaiḥ 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanā yāṃ / punar āśvāsapra śvā sa 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. n i m itta ṃ samudracan d ra ṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + u parīmam upacīyate + + + YL 124V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvakāyapratisaṃvedanāva h i t a c e tasaḥ ratnaśalākā iva ratnacitādity a m a ṇḍ a l ā ni 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śādityamaṇḍalopacaritāḥ evaṃ kṛtsnaṃ lokaṃ sphuṭa ṃ paśyati / 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + suvar ṇ a bhājanaparyanteṣu ca ratnacitādityamaṇḍalāni + .r. + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + niḥs ṛtābhiḥ suvarṇavarṇābhi ḥ snigdhābhir dhārābhir āśrayā + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + naṃ bhājane ca pūryamāṇe bhājanaparya n t a + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / sukhapratisaṃvedī āśvāsāt sukhaprati saṃved. + + + + + YL 124R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + āśvāsapra śvāsā pravarta n te tadvad yogācārāśrayaḥ pra + + + + + + + + + + 2 + + + + + + + + + + + + prītisaṃvedanāyām / sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ sama ye cittaṃ bhavati teṣāṃ ca ratnānām ālokaḥ ś. + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhaprat isaṃvedanāvahitacetasa-āśrayam anantaparyant a + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lasūryamaṇḍalāni nimagnāni dṛśyante / hṛdaye pī + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śalākābhiḥ dīpavad vyutkarṣaṇayogena pradī + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanā yāṃ sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ samaye ci ttaṃ bhavati / YL 125V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / etāny adhipatirūpāṇi punar āśvāsapraśvāsā n. v. + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ma ṇḍalaiḥ sragdāmabhir iva vyāmiśrāḥ adho yāvad vāyumaṇḍal aṃ 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittasaṃ sk ā rapratisaṃvedanāy ā m / sābhogaṃ ca sābhisaṃskāraṃ t asmiṃ 4 samaye cittaṃ bhavati / + + + + + + + + + + + + + + + prasrabdhacittasaṃskāratāyām / anābhogam anabhisaṃskāra ṃ śāntaṃ tasmiṃ samaye ci tta ṃ bhavati 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ca bāladārakaṃ ṣaḍdan ta ḥ śveto gajaḥ ag ra ha + + + + 6 + + + + + + + + + + + + + + + + + + + + + cittapratisaṃvedanāyām / + + + + + + + + pa śyati bhramantaṃ taṃniviṣṭadṛṣṭ i ṃ ca pramudit. + + + + + YL 125R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tāś ca bāladārakaḥ praśvasataḥ ratna + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ci ttābhipramodanāy ām / sāntarbahiś ca taila p ū rṇaṃ samudraṃ pa śyati 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + bāladā rakam āśvāsaparigṛhītam antarnimajjanmānaṃ paśyat i / cittasa mā dhānatāyām / 4 + + + + + + + + + + + + + + + + + + + + + + + bāladārakaṃ tārakoparacitena ca puruṣeṇoddhriyamānaṃ pśyati / + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + la ṃ kūṭāgārāvaṣṭabdhaṃ svam āśrayaṃ paśyati cittaṃ cānuddhata + + 6 + + + cittavimocanatāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃ vartanyām iva kṛtsnaṃ lokaṃ viśīryantaṃ paśyati / YL 126V1 ani tyānu da rśanāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prahāṇānudarśa n ā y ā m / siṃham ādityamaṇḍalopacitaṃ ratnopacitair a + 2 + + + + + + virāgānudarśanāyām / + + + + + + + + + + + + nirodhānudarśanāyām / utthānakāle anan taparyantaṃ prāsāda utpadyate / vaiḍūryastaṃbhadhāritaṃ / tatra si ṃ hā sanādhirūḍho 3 bhagavāṃ prādurbhavati + + + + + + + + + + + + + + + + + + + ni ḥsṛtaiḥ ratnapuṣpavarṣai ḥ sa saṃgho vyavakīryate // puna + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pṛ thivīm avaṣṭabhya tiṣṭhati / dvitīya ākāśam / catvāra + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + p ai r ādityamaṇḍalam / pratibaddhā dṛśyante / b. + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ritam avikampyam ātmānaṃ paśyati / nābhyāṃ + + + + + + + + + + YL 126R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nā sāgre dvicchidro bhavati tābhyām āśvāsapra śvāsa + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / tato bhagavāṃ yathoktasmṛ tinimittāni + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bā ladāraka iva + .r. + + ān t ar g a t a ś c it t a n i m i tt aṃ dṛ śyate / + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhasa mjñāyām / jvalanti duḥkhasaṃjñāyā m / antaḥsuṣiraḥ + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + neñjane / adhyātmavāyupathapariśodhanāt / sthitakāyo 6 bhavati + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākṛtā vitarkavicāroparamāt / sthitacitto bhavati sa mā dhipratil ā bhāt / YL 127V1 ṛjubh ā v a + + + + + + + + + + + + t. samya ksuprahīṇānāṃ bhavati abhipretakāryāvāhakatvāt / // punar āśvāsapraśvāsād vāhayataḥ sphaṭikamayo 2 lokaḥ āśrayaś ca dṛṣyante / tato mūrdhnaḥ ratn amayo vṛkṣa ḥ anantā ṃ lokadhātūṃ spharitvā tiṣṭhati / tasmiṃ vṛk ṣ e ghanapat r aśākhāsu buddhā dṛśyante dharmaṃ deśayantaḥ taṃmukhaniḥsṛtai ra tna puṣpapadmavarṣair 3 nān ā varṇair loko vyava k ī ry a te / vṛkṣamūlāni ca vaiḍūryābhāny antaḥsuṣirāṇi + ca y o gācārapādatalaiḥ kāṃcanacakre pratiṣṭhitā ni dṛśyante / tataḥ 4 āśvāsataḥ nīlābhāḥ paṭṭāḥ tadadhirūḍhāni yathoktasmṛtinimittāni / bāladārakaś ca vaiḍūryamūl ā dibhiḥ kāṃcanacakram avatarati praśvasataḥ avadātābhāḥ pa ṭṭā ḥ 5 tadadhirūḍhāni smṛtinimittāni bāladārakaś c a sarvaśākhābhir niḥ sṛtaḥ sarvabuddhānām upari paṭṭacchatraṃ kṛtvā tiṣṭhati / e vaṃ paunaḥpuṇyena / punar āśvasataḥ nīlābhamuktāhārādhirū ḍhā ḥ 6 eta evāvataranti / praśva sataḥ avadātamukt ā hārādhirūḍhāḥ sarvaśākhāsu sarvabuddhānāṃ muktāhāraṃ chatraṃ k ṛtv ā t i ṣṭhati tadvad ādityaraśmibhiḥ tataḥ sarva ṃ jñeyaṃ yogācārāśraye YL 127R1 'ntardhīyat e cittābhipramodan āyā m / tataḥ yogā c ārāśrayaḥ candramaṇḍalasaṃkāśaḥ dṛśyate / antaḥsa mudra utpadyat e / dvi tīyaṃ bahiḥ āśvāsaparigṛhītaṃ cittaṃ bāladārakarūpī antaḥ sa mudre 2 nimajjati āśvasataḥ praśvāsaparig ṛ hītam evaṃ bahiḥsamudre praśvasataḥ cittasamādānāyām / // ante cān taḥ samudre nimagnaṃ samādhisukhasaktaṃ paśyati / ulkāsahasrāṇi cāntaḥ sa m u d r e 3 nipatanti naijvalanti kvathanti evaṃ bāhyasamu d r e / āśvāsaparigṛhītaḥ sa bāladāraka ḥ anta ḥsamudre nimajjati praśvāsaparigṛhītaś ca bahiḥ ante ca spha ṭi kamay ai ḥ 4 kūṭāg ā r aiḥ + + + +ṃ paśyat i / anekaśataparivāraṃ muktācitaṃ tataḥ smṛtisahī yo bha gavān utpadya paṭtaṃ badhnāti pāṇḍaraṃ samantataś ca śiraso muktā h ā r ā 5 n i rgacchanti paṭṭena muktāhār aiś ca + + + + + + + ti / evam anantā lokadhātavaḥ sphaṭikamayaiḥ kūṭāgāraiḥ paripūrṇā dṛśyante / tadantargatāś ca buddhā bhagavantaḥ anekaśa ta parivā rā ḥ 6 tathai va + + + + + + + + + + + + + + + + + + parivāram upaguhya tiṣṭhanti / vimuktipratisaṃvedanāyāṃ / tataḥ āśvāsapraśvāsā vajracitāḥ pravartante / YL 128V1 lo kaṃ cūrṇaṃ viśīryate / anityānupaśya nāyām / // tatas tṛtīy. + + + + kṛ tsna ṃ lokaṃ jvālayanti prahāṇānupaśyanāyām / // tair eva jvalitaiḥ kvathamānāṃ jagat kṛtsnaṃ phenarāśir iva d a vati 2 vi rāgānupaśyan āyām / // + + + + + + .ā yogācārā śraya ṃ + + + + śītalajalapariṣiktam iva upar a m a nt aṃ paśyati nirodhānupaśyanāyām / // utthānakāle muktācitaḥ prāsāda utpa dya 3 tatrāntaḥ muktā cita evāśrayaḥ + bhagavāṃś cāsya śirasi paṭṭaṃ badhnāti / kathayati caivam ānāpānasmṛtir bhāvayitavyā evaṃ caiṣā bhāvitā suparipūrṇā bhavati 4 devāś ca kṛtsnaṃ gagana ṃ pūryamāṇa ḥ puṣparatnavarṣam utsṛjanti iyaṃ pratyutpannā nā pānasmṛtibhāvanā / anāgatabhāvanāyām / nimnaṃ pradeśaṃ paśyati muktācitaṃ tadupa ri 5 urupramāṇā bhāsurā manayaḥ ā ditya maṇḍ a l o paristhāḥ tadadhirūḍho yogācāraḥ ātmānaṃ paśyati / abhisaṃbuddhaṃ cāryamaitreyam anekaśrāvakasahasraparivāraṃ te ca bhikṣavaḥ keci d 6 dīrghatāsamāpannā dṛśyante kecid yāvan n irodhānupaśya nā yā ṃ samāpannā dṛśyante iyatā a nā gatabhāvanāyām / yatrānena bh āvayitavyā me tatkuśalamūlaṃ bhaviṣyati / atītabhāvanāyā ṃ / YL 128R1 pratilomaṃ kāśyapādivipaśyiparyantā ṃ b uddhāṃ sapa riv ārāṃ paśyati tatra cātmānam iva ku śa lamūlaṃ bhāvayantaṃ paśyati / t e ca bhagavantaḥ uparyupari dṛśyante // evam iyam ānāpānasmṛti ḥ 2 saparikarmā saviśeṣā niṣpannā vak tavyā / ta smād e ta c chrutvā yogācāryaiḥ yogācāraiś ca upadeśe bhāvanāyāṃ ca na viṣādaḥ kartavya iti / ataḥ param anirākṛtadhyāyināṃ smṛtyupasthānani rve dhabhāgīyaś r āmaṇyaphalāni 3 sasaṃbhārālaṃkārā ṇy u tpadyante // ato 'nantaraṃ dhātuyogaḥ yogaśāstropadiṣṭo 'nusartavyaḥ iha tu prayogamātraṃ darśayiṣyāmaḥ ta thai va 4 śī lādikṛtaparikarmaṇaḥ p ādāṅ guṣ ṭha na khavivare cittopanibaddhaḥ kāryaḥ tato nakhavivaraṃ makaramukham iva lakṣyate tena cittaṃ praveśayati / yadā 5 mū r dh ā nam ū r dh va + + + + + + + + + + + + + + + ava sthāpayati / tadupari cittopanibandhaṃ karoti / tato mūtoḍīvat paripūrṇaṃ nānāprakārair aśucibhiḥ svam āśrayaṃ pa śya ti / 6 tatra catvāri mahābhūtāni + + + + + + + + + + + + raṃ paśyati / ākāśadhātuḥ cakṣuḥsauṣīryādīnāṃ / vijñānadhātuḥ markaṭabāladārakabinducitolkādīṃ + + YL 129V1 .i / tadvat sarvasatv ā śr a y e ṣu as at v ākh y eṣu ca kṛ tsna ṃ lok aṃ + + + + + + + nakhavi varamaka raṃ ta daikasmiṃ keśapra vāhā nirga ccha n ti / samudraparyantā ṃ mahāpṛthivīm āpūrya dvi tī yapādāṅguṣ ṭh e 2 nakhavivaramakarām ukhe nirudhyante .i .i + + + + .r. + + pravā h a spharaṇanir o dh au / e vaṃ keśādipuruṣa pra vāhāḥ sph a raṇanirodhau ca / tadvan nānādhātupuruṣapra vā hā 3 spha raṇa nirodhau / i hāś ra yaṃ saman taṃ c ch i dr aṃ praṇāḍikāyo + śunyaṃ paśyaty evaṃ sarvasatvāsatvākhyam / tadva + + + bhinnaṃ rajaḥsaṃ + + + paśyati / tataḥ sarvaṃ viśīrṇaṃ cū rṇī bhūtaṃ 4 vāyumaṇḍalaparyantam adhaḥ co r dh vaṃ yāvad aghaniṣṭhaparyantaṃ paśyati / tāni ca rājāṃsi antaḥśunyāni paś yati śunyatānukūlatvād asya manasikārasya punaḥ kalalā va sthaṃ 5 dhātuṣaṭkaṃ paśyati tatra ca āśīvi ṣā + + + dhātuvarṇāḥ tanmadhye śaṃkham ākāśadhātunimittam / tadanta rgataṃ ca bāladārakamukhaṃ paśyati vijñānadhātunimit t am* jīvita ta ntunānubaddhaṃ 6 tac ca mātuḥ kukṣāv arbu dap e śīghanapra śākhānukrameṇa vardhamānaṃ paśyati jāyamānaṃ bālakaumārayauva madhyavṛddhā + + jīrṇaṃ vyādhitaṃ ma hallakaṃ mrīyamānaṃ cūrṇībhūtaṃ YL 129R1 tadvat sarvasatvānāṃ yathāsaṃbhava eṣa eva v. .r. + ya thoktaḥ cūrṇapuruṣaka utpadyate / tadantaram abhiṣekenāśra yaṃ prīṇayan t a to bhrumadhye cittopanibandhaḥ tasm āt pravāho nirgataḥ 2 pṛthivīmaṇḍalaṃ bhitvā narakāṃ pretā ṃ ś cāvabh āsya kāṃcana cakraṃ bhitvā āpmaṇḍalaṃ vāyumaṇḍalam ākāśadhātum avabhāsya pa rivartya nābhyāṃ praviśya mūrdhnā nirgatyāvyucchinnaṃ yāvad aghaniṣṭhāṃ de vā n 3 avabhāsya cat u r dh yānarasam ādāya mūrdhnā punaḥ praviśati / punar bhrumadhyād ekaḥ pravāho nirgacchati dvitīyo nā bhy ā miśrībhūtaṃ pṛthivī ṃ spharitvā tiṣṭhati / pūrvaṃ bhrumadhyād vicchidy te / 4 tato nābhyāḥ tato nābhiparyantan imagnaṃ svam ā śra yaṃ paśya ti sthi tiś ca vṛkṣaparipūrṇā dṛśyate tanmūlaniṣaṇṇā bhik ṣ avo dhātuprayogaṃ bhāvay an t i tannakhavivaraniḥsṛtāś ca dhāta va ḥ 5 kṛtsnaṃ lokaṃ spharitvā parasparamaka ramukheṣu teṣv eva nirudhyante / evaṃ ṣaḍdhātumayai ḥ pu r uṣaiḥ pṛthi v ī ṃ pūrṇā ṃ pa śyati / kadāc i d dhātūṃ vyastāṃ paśyati kadācit samastān / ante sarvaṃ nābhyāṃ 6 nirudhyate / + + + + manasikā ra + + + + + + + + + + + + + + + + + utpa dyate mūrdhata e + + ūrdhvamukhas tiṣṭhat i / + .r. + + + lakacitā tārakā praveśaniṣkramaṃ karoti cchi dra YL 130V1 + + + sa vā lot. k. + + + + + + + + + + taḥ sarvāṇy aśucidravyāṇi ṣaḍdhātumaṇḍalāni ca paśyati / tadvat kṛtsnaṃ lokaṃ satvāsatvākhyaṃ chidrī krīyamāṇaṃ paśyati nābhisthā n ā n tare 2 ca ratnamayaṃ siṃhamukham utpadyat e + + + lo ka ḥ śab d aṃ kurvāṇo niru dh yate / yogācārāśrayaś ca tasmiṃ niruddhe garuḍamukham utpadyate / tadantargataṃ khadyotakrimim iva spandamānaṃ 3 jvalitaṃ vijñānanimi tta ṃ paś y at i r. + + + + + garuḍamukhaṃ pari vā rya tiṣṭha ṃ tato garuḍamukhāc chabdo nirgaccha ti layanaṃ ca v iśīryate / ākāśībhūtaṃ ca kṛtsnaṃ lokaṃ pa śya ti / 4 cirakālam upaśamasukham a nubhūya vyutthānakā l e ratna citaṃ paṭṭabaddham āśrayam utpadyate / mūrdhataś c a ni ḥsṛtaṃ ratnamayaṃ chatram anantā ṃ lokadhātūṃ spharitvā tiṣṭha ti / 5 chatradaṇḍaṃ ca kāṃcanacakre pratiṣṭhitaṃ pa ś y ati / sarvasrotobhyaś cāsyākā śanibhāḥ paṭṭā niḥsṛtya kṛtsnaṃ s atvasamu dram upaguhya tiṣṭhanti / punaḥ k ṛ taparikarmaṇo 'vasthi ta samādheḥ 6 saśastraḥ puru ṣa utpadyat e + + + + + + + + + + + + + + + + + kṛtsna ṃ loka ṃ + .yā saṃskāraga taṃ + + + cchidraṃ śunyam ātmāt m īyavirahi taṃ paś y a ti / sarvasaṃskā ra gataṃ YL 130R1 vi ś īryantaṃ nirudhyam ā n aṃ ca paśy a ti / s. + + + + + + + + + + + + + .y. + .ṛ + + + + + + nirmalena rasena u pari cāsya nīl apītalohitāvadā tarasaparipūrṇ ā t 2 parvatā dṛśyant e ādarśe ca parvatapratibiṃ ba + + + + + + + + + + + + + + nā nāvarṇena rasena āśrayaṃ pūraya ti / ratnabhājanam iva nirmalar asa paripūrṇam āśrayaṃ paśya ti / 3 sthityāṃ ca sarvarasaparipūrṇaṃ pa rvataṃ + + + + t i ṣṭhati / tasmāt puṣparasanadyaḥ kṣīraghṛtanavanītanadyaḥ nānāvarṇaratnanakṣatracandramaṇḍalanadyaḥ pra vi līnā 4 y o gācārā śrayaṃ pūrayanti / punaḥ + + + muktasya kṛtaparikarmaṇaḥ avasthitasamādheḥ dvidhāśrayam a va tiṣṭhate / tatra kakṣyāpuṭa iva nānāśucidravyā ṇ i / 5 atha kṣ u + + + + + + + + + + + + + + ca turṣu ca pārśv e ṣu samudracatuṣṭayaṃ sarvāśuciparipūrṇaṃ paśyati / ta dda rśanasaṃvignasya ca yoginaḥ nirvidabhisūcaka ṃ jvali taṃ 6 + + + + + + + + + + + + + + + + + + + + va ante sarvaṃ nirudhyate / ākāśī bhavati ca lokaḥ tata upaśamasukham anubhavati āśrayo lakṣaṇānuvyaṃjanavirājita utpadyate / YL 131V1 caturṣu ca pārśveṣu + + + + + + + + nīlapītalo hitāvadātāṃ paśyati / teṣu kramaśaḥ praviṣṭasya tadvarṇarasenāśrayaḥ pūryate / padmāni cāpanīyante / nīlādyābhiś ca svāśra ya prabhābhiḥ 2 kṛts n aṃ lokam āpūrayati / caturbhya ś ca samudrebhya uttarati / nābhyāś cāsya pu ṣpapravāho niḥsṛtaḥ caturdhā gacchati / samudreṣu caturṣu patati / tata ḥ samudrā rasaiḥ pū rya nte / 3 pad m āni copa nīyante / tato bhru madhyān nān āratna mayaḥ buddhapravāho nirgataḥ padmeṣu niṣaṇṇo dṛśyate / pṛthivīdhātu ṃ samāpadyamānaḥ tataś ca ghanaḥ pravāhā n 4 niḥsṛtaḥ + + + + + + + + + r.ṃ .i + lokaḥ kṛtsna ekaghano dṛśyate / nitāntalohitavarṇaḥ tato 'bdhātuṃ samāpadyate ta eva buddhāḥ tebhya udakapravā he bhyaḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + yāḥ iva ca loko lakṣyate / tatas tejodhātu ṃ samāpadyate / tebhyo nānāvarṇāny arcīṃsi niḥsṛtya ta 6 + + + + + + + + + + + + + + + + + + + + + tato vāyudhātuṃ sam ā padya n t e t e bhy o nā n āvarṇ ā v āyukalāpā niḥsṛtya yogā cārāśrayaṃ chidrī kurvanti / himābhra YL 131R1 iva kṛtsnaṃ lokaṃ paśyati / tata ākāśadhātuṃ samāpadyate / + + + + + + + + .ṛ + + c ch. āk ā ś adhātuva rṇāḥ pravāhā āgacchanti yogāc ārāśrayaṃ + + + + + hi jī rṇa ṃ 2 kṛt s naṃ lokaṃ / vaiḍū rya + + + + + + + + + + + + + + + + + buddhā dṛśyante / pariśuddhabinducita g ātrāḥ tatsadṛśāś ca pravāhā āgatā yogācā rāśrayaṃ kṛtsnaṃ ca traidh ā tu kaṃ 3 spharitvā tiṣ ṭh an t i / tataḥ kṛtsnaṃ tr aidhā tuk aṃ buddhāśray ā ṃ ś ca sūkṣmān avaśyāyabindūn iva spandamānāṃ paśyati / punaḥ saṃkṣipte na gṛhītapadmā buddhāḥ yogācārāśrayaṃ padmair vya va kiranti 4 aghaniṣṭhapa ryantaṃ lokaṃ padmacitaṃ ta dadhirū dhā ṃ ś ca buddhān paśyati yugapat ṣaḍdhātusamāpannān / tanniḥsṛtaiḥ pravāhaiḥ padmapravāhaiś cānekavarṣadhārābhi r 5 i va svam āśrayaṃ pūrya te / + + + + + + + + + + te / tata upaśamasukham anubhūya vyutthānakāle ratnacitaṃ ratnavṛkṣādhar niṣaṇṇaṃ cātmānaṃ paśyati / sa ca ratnavṛkṣaḥ anantaṃ lokaṃ 6 spharitvā tiṣṭhati tataḥ + + + + + + + + ratna vṛkṣād ratnavarṣeṇa kṛtsnaṃ satvasamudram u pagūḍhaṃ paśyati / tataḥ samu c c ā labhedāṃś ca sauṣīryādīṃ paśyati / dhātuśabdaś ca sarvatra bu YL 132V1 + + + + + + + + + + + + + + + + pratipa kṣasamanantaram ātmadṛṣṭi pratipakṣārthaṃ skandhaparīkṣārabhyate / t a tparikarmādau sādhāraṇaṃ maitrāśayādi ṃ pūrvoktaṃ / ayaṃ 2 + + + + + + + + + + + + + + + pṛthivīṃ s a syarāśipūrṇāṃ paśyati / tathā nā + + + + + + + + + + + + b āhyaṃ parikarma ādhyātmikaṃ tu parikarma śarīraṃ paṃcavibhā ga 3 + + + + + + + + + + + ni cāśu + + kūṭ ā g āraiḥ s phu tā ṃ pṛthivīṃ paśyati paśyataś cāsya phe na p i ṇḍam utpadyate / etad rūpaskandhaparikarma / kṣudrair aśucidra vyai ḥ 4 pṛthivīṃ citāṃ paśyati / tato budbu dā utpadya n te / vedanāskandhaparikarma ta taḥ + + + + + + ry ai ś ca karanthaiḥ pṛthivīṃ citāṃ paśyati / paśyataś cāsya marīcikalāpā 5 utpadyante / saṃjñāskandhaparikarma / + + + + + nirhṛtair anyakoṣṭhāg ār aiś ca p ṛ thi v ī ṃ pūrṇāṃ pa ś y ati / + + + + + kada līpatravat puṭāpuṭayogenāvatiṣṭhanti / saṃskāraskandhaparikarma 6 + + + + + + + + + + + + + + + + mayask ṛ totpadyante / te na spandamānāṃ pṛthivīṃ pa śyati vijñānaskan dhaparikarma rūpaskandhasya mūlasthānāntarāṇi / kaḍamaṃ lalāṭaṃ mūrdhā YL 132R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + a dhy ā tmabāhyāni satvāsatvākhyāni śīryamāṇāni paśyati / śīrṇe ca sa 2 + + + + + + + + + + + + + + + + + + sva m āśrayaṃ phenapiṇḍamayam utpadyat e / ta to bhrumadhyāt phenapiṇḍa pravāho nirgacchati / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivī ṃ spharati ta to 3 nābhyāṃ nirudhyate / tataḥ + + + khanibhānāṃ bud dh ānāṃ pravāha utpadyate / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivīṃ spharati / punaś ca tatraiva nirudhyate vedanāskandhaparīkṣādhi mu tiḥ / 4 svam āśrayam udakabudbu d a c i tā ṃ paśyati kāyika + + + + + + + + + + + + + + evaṃ sarvasatvānāṃ tato vāmād aṃsā d budbudapravāho niḥ sṛ taḥ 5 traidhātukaṃ spharitvā tiṣṭhati / + + + budbudā udakava rṇāḥ duḥkāyā ṃ jvalitā + + + + + + + + + sukhāyāṃ bu dbudeṣu strīmukhāni dṛśyante / rāgasyādhipatirūpaṃ / jvalite 6 + + + + + + + + + + + + + + + + + + + + + tasmi ṃn eva pradeśe t at r aiva nirudhyate / tataḥ + + + + + + nī lābhānāṃ budbudacitānāṃ buddhānāṃ pravāho nirgacchati / traidhā tu kaṃ YL 133V1 spharitvā tiṣṭhati / tatraiva ca nirudhyate / saṃj ñ ā skandhaparīkṣ ādhimuktiḥ + + + + + + + + + + + + spandamānaṃ tato dakṣiṇād aṃsād asya marīcipravāho nirga ccha ti / 2 kṛtsnāṃ pṛthivīṃ spharati / tataḥ pṛthivīṃ suvarṇav ālukācitām iva paśya ti / tatraiva ca nirudhyat e / tataḥ + + + + + s uvarṇābhānāṃ buddhānāṃ pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭha ti / 3 tatraiva ca nirudhyate / tato + + ga ṇḍ ā d v i citrapuṭāpuṭacitaḥ puruṣapravāho nirgataḥ traidh ātukaṃ spharitvā kadalīpatrapuṭāpuṭanirbhūjanayogena ca vicitraṃ saṃskāragataṃ 4 + + + + + + + nābhyāṃ nirudhya t e / tasyā eva nābhyā ākāśanibhānāṃ bu ddhānāṃ pravāho ni r ga taḥ / traidhāt ukaṃ spharitvā tiṣṭhati / tatraiva nirudhyate vijñānaskandhaparīkṣādhimu kti ḥ / 5 + + + + + + + + + + + + + + + + + lapravṛ ttisth ā nā ntarāṇāṃ + ry. t. + + + mā + sā + + + + nām iva pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tadantarga tā 6 + + + + + + + + + + + + + + + + + + + nābhyāṃ nirudhyate / tatah1,89] + + + + + + + + + + buddhā nā ṃ pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tatraiva ca nirudhyate / YL 133R1 tadanantaram abhiṣekenāśrayaṃ prīṇayan tato bhrumadhyādhastāt pravāho nirgatya yāvad vāyumaṇḍalaṃ bhitvā ākāśāt parivṛtya nābhyāṃ punaḥ praviśya mūrdhnā nirgatya yāvad aghaniṣṭhān ava bhā sya 2 mūrdhnā punaḥ praviśati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ti / teṣu vyucchinneṣu tebhya ḥ sthānāntarebhyo yathoktalakṣaṇā buddhā 3 niḥsṛtāḥ + + + + + + + + + + + + + .dh. + + + t. + + + + + + + + + + + niru dhy a te / tato niṣṭhānimittam āditya ma ṇḍaladvaye 'ntargataṃ paṃcaraṃga 4 + + + + + + + + + + + + t. / t a taḥ n ī lapītalohitāvad ātāḥ pravāhāḥ + + + + + + + gatā āśrayaṃ prīṇayanti krameṇaiva ca nirgatāḥ sthitim āpūrayan ti / 5 + + + + + + + + + + + + + + + + + + madhye cābhyunnate pr a d eśe + + + + + + + + + + + + + + + nirmalo j jvalaśastracitaṃ pratyavekṣaṇānimittam utpadyate / śa 6 + + + + + + + + + + + + + + + + + + + + ṇāni skandhanimittāni / + + + + + + + + + + + + + ta trāṣṭabhir ākāraiḥ parāmṛśati / tatra rogataḥ parāmṛśa n / YL 134V1 + + + + + + + + + + + + + + + + + + + + + + + + + ga ṇḍataḥ parāmṛśan sravata + + + paś y ati / ś a lyataḥ parāmṛśan / rūpaskandhaṃ jarādibhiḥ śalyair viddhaṃ 2 paśyati / aghataḥ parāmṛśan / rūpaskandhaṃ + + + + + + + + + + rgair upahanyamānaṃ paśyati sūnāsikāṣṭha iva cchidyamāna ṃ / arūpiṇaḥ skandhāṃ parasparopaghātaiḥ upahanya mā nāṃ paśyati / 3 anityataḥ parāmṛśan / + + + + + + + + + + + + + / duḥkataḥ parāmṛśan / jvalitān ayaspiṇḍasaṃnibhāṃ paśyati / śunyataḥ parāmṛśan / 4 + + + + + + + + + + + + + + + anātmataḥ parāmṛśan / + + + + + svatantrāṃś ca paśyati / tato niruddhe sarvasmiṃ jñeye mu k t ācita kūṭāgāre 'ntargataṃ muktācitam e va 5 ātmānaṃ paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + ca medinyāṃ bud dhāṃ padma paṅktim ivāvasthitāṃ paśyati sarvabuddhānāṃ nābhiṣu cādityamaṇḍa lā ni 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m. yaniyāmāvakrāntiphalaprāptivairāgyāsravakṣayadṛṣṭadharmasu YL 134R1 + + + + + + + + + + + + + + + ātmadṛṣṭipratipakṣārthaṃ ātmadṛṣṭipratipakṣasamanantaraṃ + + + + m. nā r tha ṃ cāyatanaparīkṣārabhyate / tathaiva śīlādikṛtapari ka rmaṇaḥ 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / t a t a āy atanasthā nāntarāṇy āyatanāni ca klinnajvalitaśunyāni paśyati / ta 3 + + + + + + + + + + + + + + + + + + + + + + + + + + bh iś citaṃ kāyaṃ pa śya t i / tadvat kṛtsnaṃ lokaṃ paṃcagati .ai + bhiś citaṃ paś ya t i / narake cakṣ u 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvaṃ jñeyaṃ grasati / tadvac chrotaghrāṇajihvāk ā yamanorūpaśabdagandharasaspṛṣṭa vya dha rmā 5 + + + + + + + + + + + + + + + + + + + ādityamaṇḍa laraśmibhir bhinnāṃ paśyati / evam āyatanacitāṃ dhvajāṃ ādityamaṇḍalāvyatimiśrād ādityamaṇḍalaraśmibhi r bh i nnā ṃ 6 paśyati / tataḥ + + + + + + + + + + + + + + + + + + + + + ṇi dṛśyante / tato 'bhiṣekaḥ + + + + le + + + kaḥ prīṇitāśrayasya bhrumadhyādhastāt pravāhaḥ dvādaśāya ta na YL 135V1 + + + laiva nirgat o yāvad vāy umaṇ ḍ a l aṃ bhitvākāśāt parivṛtya nābhyāṃ praviśya mūrdhnā nirgatya yā vad aghaniṣṭhāṃ devāṃ gatvā punar mūrdhnā praviśya bhrumadhyādhastād eva nirgatya nābhyāś ca 2 tataḥ sthitir anan taparyantā āyata na p a ripūrṇā dṛśyate sthityupari ca parvatā vicitrāyatanacitā dṛśyante / an te ca sarvaṃ nābhyāṃ nirudhyate / punar āyatanaparīkṣāvahitacetasaḥ pa 3 + + + + + + + + dṛśyan te / śiraś ca mahāpramāṇaṃ + + tam āyatanāni ca jvalitāgni nimagnā ni dṛśyante / tadvat sarvasatvāḥ tatra bāhyāyatanāni praviśyanti / 4 + + + + + + + + + + + + + + + + .ā .ai + + + .e p ṛ thi v ī parva ta mahā + .ā + + + jāni tiṣṭhanti / ante ca vi + + + ramā ca tasmiṃ samaye nirvi 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cakṣuḥ śrotraṃ ghrā ṇaṃ jihvā kāyānāṃ yathāsvaviṣayaṃ nipatanti manas tu pradīpa 6 ivopaśamaṃ gacchati + + + + + + + + + + + + + + + + + tataś cakṣurbhyāṃ pūyarudhirāśrupravāhā n i rgacchanti / śrotrābhyāṃ pūyarudhirakarṇamalapravāhāḥ ghrāṇābhyāṃ pū ya rudhirasiṃghāṇakapravāhāḥ YL 135R1 jihvāyāḥ pūyarudhiralasikāpravāhāḥ kāyāt pūyarudhirasvedapravāhāḥ stanābhyāṃ kṣī rapravāhāḥ prasrāvapravāhāḥ sarvasrotobhyaḥ pūya 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yo gācārāśrayaṃ pūrayanti / sa ca satatasamitaṃ sarvasrotobhyaḥ pa 3 + + + + + + + tato yogācāra n i ḥsṛt ā bh ir aśu c i dh ā rābh i ḥ pravāh a ḥ s. + + + yāva d vāyumaṇḍalaṃ bhitvā ā kāśāt pa rivartya nābhyāṃ praviśya mūrdhnā ni rga tya 4 kāmāvacarāṃ devāṃ v i mānodyānopabhogāṃ rūp āvaca rāṃś ca savimānāṃ sarvāśucidhā rābhir vi kledayan dūṣayaṃś ca gacchaty āgacchati ca mūrdhnā ca praviśya 5 punas tata eva sthānāṃ n i ḥsṛtaḥ sthiti m ā p ūrayati / tasyāṃ sarvasatvā nimagnā ḥ sravanto dṛśyante / ante ca sarvaṃ jñe yaṃ niru dhyate / niṣṭhita ḥ prayoga ḥ // āytanaparīkṣābhiratasya mūrdhni 6 + + + + + tatrasthaṃ cirakālaṃ śāntā + .irataṃ ca cittaṃ tiṣthati / tataḥ ṣaḍāyatananimittam utpadya t e + + + āyata nāni yugapad utpannāny ādhāryamāṇāni pravilīyante / tebhya ś YL 136V1 cāyatanarasapuruṣa utpadyate / tasya pārśvebhyo dvāracatuṣṭayam apāvṛtaṃ saṃbhavati / dārebhyaś catasraḥ āyatanacitāḥ śa ṃ kalāḥ pradīpatantukalāpobhayahastā nirgacchan ti / 2 tantukalāpaiś cākṛṣṭāḥ śaṃkalā āyatacitā nirgacchanti / diśodiśaḥ ūrdhvaṃ cādhaś ca spharitvā tiṣṭha n ti / sa cāyatanarasapuruṣaḥ pravilīyann āyatanarasaparipūrṇā puṣkiriṇī mū r dhn aḥ 3 saṃbhavati / tasyāś coṭakākṣād iva pradīpā nirgatya sarvāṇy āyatanāni sarvāś ca śaṃkalāḥ paripavanavac chidrī kurvanti / taiś ca ch i drair varṣadhārābhir iva daśabhyo digbhyaḥ 4 yogācārāśrayaṃ pūryate / tata āyatanarasasamudram antaḥ paśyati / pradīpāś ca kṛtsnaṃ lokaṃ paripavanavac chidrī kṛtvā yog ācārāśra ye patitās tadvat taṃ chidrī ku r v an ti / 5 samantataḥ chidraṃ durbalaṃ srutasāraṃ ca sarvajagat paśyati / eṣā śunyatānukūlā parīkṣā / tataḥ brahmabhiḥ ra tna puṣpamuktānakṣatrāyatanacitaiḥ kṛtsnaṃ gaganaṃ pūrnaṃ paśya t i / 6 tebhyaś cāyatanebhyaḥ rasadhārā ḥ patitāḥ sarvaṃ śaṃkalāsu tadāśraye ca nipatitāḥ yathoktaśubhanimittāya tana citaṃ jagad avasthāpayanti / tato ghṛtapiṇḍavat pravilīnaṃ jñe ya ṃ YL 136R1 sarvaṃ tadāśraye praviśati / eṣā upaśamānukūlāvasthā tataḥ sarvasrotobhyaḥ buddhapratyekabuddhaśrāvakāḥ padmādhirūḍhā yathoktalakṣaṇāyatanacitāḥ sarvadigvidiśaḥ ūrdhvam adhaś ca 2 spharitvā tiṣthanti / ante ca tadāśraye anitya m a nityam iti śabdam udīray an taḥ praviśanti / āyatanaprayoganiṣpattiḥ // bhavabhogatṛṣṇāprati pakṣā nantaraṃ / mohapratipakṣārthaṃ pratītya sa mutpādaparīkṣārabhyate / 3 sa ca dvivi dhaḥ bāhyaḥ ādhyātmakaś ca satvāsatvākhyaś ca bāhyo dvividhaḥ pratiṣṭhitotpattikramabhedāt / ā + + + + ttr. dhānusartavyaḥ tatra hi ṣa ḍ. 4 + + .o ni śrayo d eśitaḥ ādhārakaḥ s aṃ dh ā ra ka ḥ utpatti ḥ pratiṣṭhā prajñaptiḥ spṛhaniśrayaś ca tatrādhārako niśrayaḥ brāhmaṇakā mantrāḥ pudgalaṃ niḥśṛtāḥ saṃdhāraka ḥ 5 pudgalā vrī hīya vāṃ niḥśṛtāḥ utpatti ḥ vrīhiyavāḥ pṛthivī ṃ niḥ śṛtā ḥ pratiṣṭhā / pṛthivy āpsu pratiṣṭhitā / āpaḥ vāyau vāyur ākāśe prajñaptiḥ āloke saty ākāśaṃ prajñāyate prajñaptiniḥ śra yaḥ 6 spṛha n i śrayaḥ + + + ry.ḥ caturmahārājike + + yo va + + + + + + + + + + + + + mitam iti / tatparīkṣā parikarma / pādāṃguṣṭhe gomayapiṇḍaṃ tadantargatāni YL 137V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + pa dm a jam ity e va kukkuṭyāṇḍavad anādipr. + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + sa evaṃ bāhye pratītyasamutpāde kṛtakauśalaḥ ā dhyāt m ap r a t ī ty a samutp ā d e 'v a t a r a t i / + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + prat iṣṭhitaṃ yāvac chīrṣakapālaṃ grīvāsthipratiṣṭhi taṃ paśyati / evaṃ sarvarūpāṇāṃ satvānāṃ tatra kṛtak au śa laḥ 4 + + + + + + + + + + + + + + + + + + + + + + + kra meṇa yāvaj jarāmaraṇa + + + + + + + + + + + + + + + + .o + .i 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + raḥ pratyekabuddhajñā + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yam atītam avidyās. + + + + + + + + + + + + + + + + + + + + + YL 137R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ptopādānāni kleśāvasth. + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + spharitvā tiṣṭha t i + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskārādhipatirūpam / puruṣ a + + + + + + + + + + + + + .k. c. t. k ar m a karoti / 4 + + + + + + + + + + + + + + + + + + + + + + + + agn i jvālāntargatam agnitilakaṃ cetanāyā adhip atir ūpam / punas trividhāḥ saṃskārā ḥ puṇyāḥ ap u ṇyā ḥ āniñjyāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + ḥ tridhyānopagāś ca puṇyānāṃ saṃskārāṇāṃ / ja + + + + + .i + + + + +ṃ + r.. + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + nīlava rṇāṃk u racitaḥ parvataḥ tadantargatā + + + + + + + + + + + + + + + + + + + + YL 138V1 + + + + + (gap 138V2 to V5; ca. 200 Akṣaras) 5 + + + + + + + + + + rāmukhā vijñān ā vasth ā j ā t i ḥ n ā m a rū pa + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasa tvānāṃ yathāsaṃbhavataḥ paśyati / t a t aḥ YL 138R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pr a tītyasamutpādasūtram vistareṇa prakā śi taṃ 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .icakre nip a t a nti / e va m + + + .i .ā + 3 + + + + + + + + + + + + + + + + + + + + (gap 138R4 to 139V2; ca. 290 Akṣaras) YL 139V2 + + + + + + + māra parivāraṃ nirjitya prati + + + + + + + + + + + + + + + + + .y. d. ty. + + + + + 3 + + + + + + + + + + + + + + + + + + lā niḥsṛtāḥ avidyādhi pa t i rūp āṇi p ū ra yanti vicakrī bhavati ca dvādaśāṃgaṃ pratītya samutpā d a c a kr a ṃ 4 t a t o m. + + + + + + + + + + + + + + + + + + + + lo ka m avabhāsya bodhisatvamūrdh a ni pariśāntaṃ paśyati abhisaṃbuddha ṃ bodh iṃ + + + + + + 5 mahākaruṇāveṇ i k asm ṛ tyupasthāna + + + + + + + + + + + + + + + + + + + + + + + go bhaviṣyati + + + + + + + + + + + + + + + + + + + + 6 tamānāṃ paśyati mahākaruṇa + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskā ra sāṃtānikaṃ YL 139R1 dvādaśā ṃ gaṃ pratī tyasamutpādacakraṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 dṛśyante / teṣāṃ vi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + k ra meṇāt. n + + + + + + + + + + + + + + + + + + bhaga va taḥ 3 ś r āvakapa r i vāra + + + + + + + + + + + + + + + + + + + sth i tir ante ca sarvaṃ yo gācā r a sy a n ā bhyā ṃ n i rudhyata i ti vyutthānam / + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + p uṇy e na vicāray a t a ḥ a .i .e + r.. + + bha vatīti // ajñānapratipakṣānantaraṃ krodhapra tipakā rtha ṃ 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ + saṃv ṛ tyanukra + + + + + + + + + + + + + + + + + + + +ṃ + + .i + + 6 + + + + + + + atha kiṃsvabhāvā maitrī tad ucyate / adveṣeti sā svabhāvā / sā tu sapratipakṣā sānuparivartā sasaṃprayogā parigṛhyamānā / kāmāvacarā catuḥskandhasvabhāvā / rūpā va carā YL 140V1 paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / ālaṃbane kāmadhātvā l aṃ banā bhūmibhedena saptabhaumā kāmadhātur anāgamyaś catvāri dh yānāni dhyānān t a r aṃ ca hitasukhopa saṃ hāra 2 + + + + + + + + + + tatprayogaḥ + + + + + + + + + + a dhimātrādhimātre mitre mṛduni evam udāsīne / tathā amitre m ṛduni madhya adhimātre yadā yad ṛ śam a 3 + + + + + + + + + + + + + + + + + + + + sarvasatvah itasukhādhyāśayap ra v ṛ t t ā tadā + + + + + + + + + + + satvānāṃ hitat. + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + mam ivātmānaṃ mahā + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākāraṃ vidh i manta ṃ paśy ati + + .o .āyo + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sat v ānāṃ lakṣaṇānuvyaṃjanavir ā jitā buddh ā + + + YL 140R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. c a y a thābhilaṣita utpadyate + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + h ṛ dayaṃ tatra cittop anibandhaṃ + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + n. va kram e ṇa s ar v a satvān mātṛ + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + punaḥ sarvathā viṣaṃcayataḥ nābhūt sa + + + + + + + + + + + + + + + + + v. sa 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + opasaṃharati ayaṃ dvitīya avadāra + + + + + + + + + + + + + + + + sa tvānām a YL 141V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + rāṇi hitasukhopas aṃ h ā r a ḥ sth ā nā n taram / hitasukhā 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + s. .o + hanāsthānāntaraṃ ca hitasukhopasaṃhārasthā 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃhṛtāni sa tān satvāṃ paśyati dṛṣṭvā cā sya 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yanti ca kṣīrasamudre ca nimagnāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ .ī n. la .epanāmaya 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + se nāp a t ir bh a v a ti / umā pa tiḥ YL 141R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + v. .y. .t. s at v ā n. 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittopaniba ndhaṃ kṛ tvā cintayati dīrgharātraṃ 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lā deśāḥ sasatvā dagdhāḥ taṃma 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrāśaya sya satveṣu hṛdayadvāram apāvriyate / 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasatvānā ṃ duḥkhāny upaśamayanti te ca ta eva nadyo 'nu 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ḥ antarāśrayapraviṣ ṭ āḥ rājabhir eva brahmabhiḥ ṣaḍdantai r gajaiḥ YL 142V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 hṛdaye suva rṇā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yām ucitānucitāyā ṃ y. + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + u padeśasthānā n t a r aṃ j i hv ā gr a + + + + citt opanibandhaṃ kṛtvā dhyāti dīrgharātraṃ + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + priyahitasukhopadeśe + + + + satvān anugṛhṇīyām / tasyaivaṃ cittas. + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + (gap 142V6 to R2; ca. 185 Akṣaras) YL 142R2 + + + + + + + + + + mai trāśayasaha + + + + + + + + + + paśy e y ā m i t i / t a sy ai vam. + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + niḥ sṛtāḥ aṃjalibhiḥ satvā ṃ pi + + + + + t. pa śy at i evaṃ candramaṇḍalasa ṃkāśābhir nadī bh i ḥ 4 c. t. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m u khad v āre dakṣiṇ āyā ṃ daṃṣṭrāyāṃ cittopa nibandhaṃ 5 kṛtvā paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrā śayasya kalyāṇā + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + kramaḥ tasyaivaṃ bhava ti / + + + + + + + + + + + + + + + + + + + + + + kṣīravṛkṣo + + + + YL 143V1 lam āśrayaṃ pūrayati pūrṇ e cāśraye m ū rdhataḥ kṣīrastambhaḥ iva nirgataḥ abhrakūṭa iva gaganam āpūrya kṣīravarṣaṃ muñcati yena sthiti r āpūryate tatra prāsādā urupra māṇā utpadyante 2 tadantargatān ā ṃ sarvasatvānāṃ sapta pariṣatsaṃpa dām upasaṃharati āj ñ ādhipatyasaṃpa d ya thā cakravartināṃ / ārakṣādhipatya sa ṃ pad ya thā caturṇāṃ mahārāj ā nām / v i ṣayaparibhogādhi pa tya saṃ pad 3 yathā trayastriṃśatām / kāmādhipatyasaṃpad yathā mārāṇāṃ / + + .ādh ipatyasaṃpad yathā brahmaṇ āṃ sva yamavabodhādhipatyasaṃpad yathā pratyekajinānām / 4 dharmacakrapravartanādhipatyasaṃpad yathā samyaksaṃbuddhānām / + + + + + + + kra meṇa varṇasaṃsthāno + + + bhāvopetān sarvasatvāṃ paśyati sarvadante + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. dāḥ saṃbha vanti / tadantargatāṃś ca sa tvāṃ paś y ati / tata āloka +ṃ + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + vai ḍ ū ryamayī strī saṃprajany a + + + + + + + YL 143R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + guṇenānāgat e 'dh v ani + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maṇ ḍ a l e nāt i kr a + + + + + + + + + + + + .i + y. p r a tip ak ṣe + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + kṣeṇa iti yatraivā + + + + + + + + ā + + rakṣāsthānāntaram ity ucyat e / 4 s a tv o dv a h a na + + + + + + + r. + + + + + + + + + + + + .v. m ai trāśayasya ratnamayaḥ + .ā + śi rasy u tpadyate / anantaparyantaṃ svāstīrṇaparyaṃkas ta da dhirūḍhān 5 sa tv ān udvahati / puna s ta s y ai vaṃ bhavat i m a y ā sa r vasatvāḥ bhār ai + + + pī ḍitā mātṛbhūtāś cāntaḥkukṣigat ā + ṇ. + .āraṃ pīḍitāḥ kathaṃ + + .e + satvā n udvaheyam iti ta syai vaṃ 6 maitrāśayasya hṛ day advāram apāvriyante / t e bhyaḥ kṣīrapravāhā nirgatāḥ / teṣu sarvasatvā ni m a gnās tadanusāreṇai vā śrayaṃ YL 144V1 praviśanti / t adāś r aye + + tāsu vaiḍūryadaṇḍāni padmāni / tatkarṇikāsu ca kṣīrapuṣkiriṇyaḥ padmadaṇḍānusāreṇādhiruhya s ar v asatvāś ca kṣīrapuṣ k i r i ṇīṣu nimagnāḥ sāṃkucitapa t tr ā dhirū ḍhā 2 dṛṣyante / mū rdh n aś cāsya padmaṃ saṃbhavati tanniṣaṇṇo bhagavāṃ dharmaṃ deśayati / tac chrutvā vikasitebhyaḥ padmebhyas tulyāṃ prītim anubhavanti sar v a satvāḥ teṣu ca padmanāḍeṣu padmapaṃkta yo 3 'nan ta paryantā ḥ saṃbhavanti / tadadhirūḍhā brahmarūpiṇaḥ satvā dṛśyante / evaṃ suvarṇeṣu nīlalohitāvadāta varṇeṣu ca sarvasatvāṃ sarvagātraiḥ samudvahaṃ parāṃ prī tiṃ 4 samanubhavati / caṃkramaniṣadyābhyāṃ sarv e ryāpatheṣu codvahato 'sya satvāṃ parā prītir utpadyate / punar maitrīprayuk ta + + + + kra mati na viṣaṃ na śastraṃ kāye / vaiḍūryama yī ṃ 5 pṛthivīṃ vaiḍūryamayavajrāsanaracitāṃ tanmadhye vajrāmayaḥ āśrayo vajrāsanādhirūḍhaḥ yogina utpadyate / tadupari sarvasatv āḥ sarvaprahara ṇāni kṣipanti tāni puṣpabhūtāni tatra 6 n i patanti / tad eva vajrāsanaṃ teṣām aviṣayī bhavati teṣu cānyeṣu vajrāsaneṣu buddhā uṣṇīṣapūrvadarśanāt krameṇodgacchanto dṛśyante / teṣām uṣṇīṣapra bhayā kṛtsnaṃ jagad indranīlābhaṃ dṛ śya te / YL 144R1 ūrṇāprabhayā candrāvadātaṃ gātraprabhay ā kanakaprabhaṃ / aṣṭanakhaprabhābhiḥ padmarāgābhaṃ te bhagavantaḥ mūrdhata ekaikaṃ + + + + yogā cārāśr a yaṃ veṣṭayanti / vajrācala kū ṭaprakhyo 2 'vatiṣṭhati / punar api ca sarvasatvāḥ sarvapraharaṇāgniviṣādīṃś cādāya siṃhavyāghrādayaś ca tam abhidravante tasya maitrāśa yasya mūrdhnā nadī kṣīra mayābhrakūṭavaṃ nirgatya sarvaṃ gaga na m 3 āpūrya prākāravat sarvasatvān upaguhya tiṣṭhati / te ca satvā muktasaṃraṃbhapraharaṇās tam eva praṇamantīti / puna r mait r āśayas y ai vāyam anyo viśeṣa utpadyate svam āśra ya ṃ 4 sa rvama raṇapratyayaiḥ parivṛtaṃ paśyati / āśrayāc cāsya brahmāṇo nirgatya tāṃ maraṇapratyayān udvīkṣate tata ḥ sarvamaraṇa pratyayanirmuktaṃ candramaṇḍalādhirūḍhaṃ 5 c and r a saṃkāśaṃ cāt māna ṃ paśyati / tadvat sarvasatvānāṃ maraṇapratyayā ṃ maraṇāpanayanaṃ paśyati / te ca satvāḥ candramaṇḍalaraśmyā ū rdhvaṃ + + + . ā ś ra yaṃ praviśanti / sa ca cakravartyāśrayaṃ 6 sa ca brahmāśra yaṃ sa ca buddhāśra yaṃ buddhāśraye brahmāśrayo dṛśyate yāvad yoginaḥ āśraye sarvasatvāśrayāḥ tatra bhagavāṃ su + + + + + + + + + +ṃ pṛthivyāṃ caṃkramati nikṣipte YL 145V1 + + + + + + + + + ni rgataḥ tadrasapūrṇaṃ siṃcati utkṣipte paryaṃkena niṣaṇṇasya kṣīravṛkṣo mūrdhanirgato 'nantaṃ lokadhātuṃ spharitvā tiṣṭhati / + + + + + + + + + + + + 2 + + + + + + + + + sat v ā niḥsṛtābhiḥ kṣīradhārābhiḥ siktamātrā eva muktasaṃraṃbhapraharaṇā maitrāvihāriṇaṃ praṇamanti / evaṃ maitrāśaya sya + + + + + + + + + + + 3 + + + + + + + + + kuta eva bhagavato buddhasyeti // punaḥ maitrāśayasyānantaṃ paryantaṃ satvasamudram abhimu khī bhavati / + + + + + + + + + + + + + 4 + + + + + + + + + + abhiṣe kai ḥ siṃcyamāno dṛśyate / evaṃ suvarṇanīlapītalohitāvadātarasābhiṣekaiḥ + + + + + sad ṛś a ḥ dṛ ś y ate / + + + + + 5 + + + + + + + + + + ni ḥsṛtābhir dhārābhiḥ siktāḥ satvāḥ tatsadṛśā eva dṛśyante / tata ḥ sauvarṇaṃ padmaṃ daśadiśaḥ spharitv ā sarvasatvān upagu hya tiṣṭhati / samaṃ ca tato + + 6 + + + + + + + + + + + sa tvānāṃ viśeṣaṃ paśyati / sarvasatvahitādhyāśayapravṛttaḥ ity eṣā apramāṇo maitrīvihāraḥ ā śrayāpramāṇata yā apramāṇā ālaṃban āp r amāṇa ta yā YL 145R1 + + + .āpramāṇatayā puṇ y a prasavāpraṃāṇatayāpramāṇeti kṛtaparikarmaṇo maitrāśayasya apramāṇapradānasthānānta rā + + + + .u p a n i baddh a c e tasaś cirakālaṃ ś āntaṃ 2 + + + + sar v asat v a h i tādhyāśayapravṛttaṃ cittam anuvartate tadā dhāraṇāc ca cchatrapradeśe nīlavarṇo nīlāṃkuraparivāro maṇiḥ utpadyat e tadvat sar vasr otobhyaḥ nīlavar ṇ ā n īl āṃkura pa rivārā 3 maṇa y a utpadyante tadvarṇaniḥsṛtānekarasadhārāsahasrāṇi satveṣu nipatanti / satvāś ca pibanto dṛśyante tato maṇayo 'bhiv ṛ d dham ai trāśayasya + + + + + + + 4 + + + + + + + + + a dhastā n nirgatā ḥ satvāḥ parigṛhya prīyaikaputrakava t staneṣu śleṣayanti tato 'bhivṛddhamaitrāśaya sya + + + + + + + + + + + + + + + 5 + + + + + + kṛtsnaṃ lokaṃ spha r i tvā tiṣṭhati / tato 'ṣṭau mahānarakā n ṣoḍaśotsadamahāparivārāṃ saha śītanarakais tīryakpretamanuṣyā ṃ ś ca apanītas. + + + + + + + + + + + + 6 + + + + + yogācārā śrayā ṃ pariṣaṇḍādhirūḍhāṃ paśyati / tadupari ṣaṭ kāmāvacarāṃ devāṃ rūpāvacarāṃś ca caturdhyānopapannāṃ sthānāntarapari + + + + + + + + + + + + YL 146V1 ti / sarvapariṣaṇḍāni sauva rṇakūṭāgāraparivāritāni tadantargatāṃś ca buddhāṃ bhagavataḥ tejodhātusamāpannāṃ paśyati uparīmāṃś ca par i ṣaṇḍāṃ snigdhā + + + + + + + + + + + 2 sarvatra .ā .ī + + + + + + p ūrayitvā kāṃcanacakre nipatitā yāvad aghaniṣṭh āṃ sthānāntaram āpūrya tiṣṭhanti snigdhasuvarṇarasaṃ samudranimag na + + + + + + + + + + + + + + 3 ya pariṣaṇḍ āṃ ku + + + + tair buddhavapurdhāribhiḥ a bhi saṃkṣipte cāsmiṃ nīlalohitāvadātaṃ samāpadyābhinirhara ti / + + + + + + + + + + + vītarāgāṇāṃ 4 tribhiḥ rūpai ḥ pravartate adhipativibhāganiṣyandarūpaiḥ avītarāgāṇām ekena adhipatirūpeṇaiva tataḥ kūṭāgāra + + + + + + + + + + + + + + + pariṣa ṇḍā ḥ 5 yogācārāśrayeṣu yogācārāśrayo 'bhisaṃkṣiptaḥ yathāpaurāṇo 'vastiṣṭhate ity eṣo 'paraḥ apramāṇo maitrīvihāraḥ āśray āp r amāṇatayālaṃbanāpramāṇatayā + + + ā pra māṇatayā 6 puṇyaprasavāp ramā ṇatayāpramāṇeti vyutthitasyāpi niṣyandam anuvartate āśrayam anantaraparyantā ṃ sauvarṇaguhāṃ + + + + + + + + + + + + + + + + + + YL 146R1 pannam adhaḥ kāṃcanacakre prat i ṣṭh itaṃ nānāratnacitai ḥ padmair niṣaṇṇai r ūrdhvād aghaniṣṭhaparyantaṃ tiryakto 'nantaparyantaḥ sauvarṇā guhā pari + + + + + + + + + + + + + + + + + 2 padmeṣu satvā niṣaṇṇās tej o dhātusamāpannā buddhavapurdhāriṇo dṛśyante madhye cānantabhāsuraṃ nānāratnacitaṃ sahasrāracakraṃ tadvat sa + + + + + + + + + + + + + + + + + + + 3 m indranīlapadmarāgasphaṭikavarṇe sarvā ḥ eṣa eva kramaḥ tato yugapac caturvarṇābhiṣekaḥ caturvarṇapadmā gu + + + + + + + + + + + + + + + + + 4 ś caturvarṇapadmāḥ / ta dadhirū ḍhāś caturvarṇā buddhā bhagavantaḥ prabhābhir lokam avabhāsya tiṣṭhantīty etāvan maitrābhiṣe ka + + + + + + + adhaś ca lokam āpū rya 5 ūrdhvaṃ ca / suvarṇa varṇaca turvarṇamaitrābhiśekaś ca / tadrasaparipūrṇaḥ parvataḥ tasmāc catvāra ḥ pravāhāḥ kācapārībhiḥ śarīraṃ pūrayanti suva rṇa + + + + + + + + + + + + sva m 6 āśrayaṃ lakṣyate / tato bhrumadhyā dhar nimnapradeśāt kṣīrapravāho nirgatya pṛthivīmaṇḍalaṃ bhitvā apāyagatānāṃ satvānāṃ sarvaduḥkhopaśamaṃ kṛtvā yā vad vāyumaṇḍalaṃ bhitvā parivartya nābhyāṃ YL 147V1 praviśya mūrdh n ā n i rgatya yāvad a ghaniṣṭhāṃ gatvā parivartya kāmārūpārūpyāvacaradevaparivṛto mūrdhnā praviśati / punas tata eva sthānāṃ niḥsṛto nā bh y āś c a sth i tim āpūrayati / ādau gulakā d 2 vicchidya t e / t ato nābh y āḥ / nā bhiparyantanimagnaṃ cātm ā naṃ paśyati n ā bhiniḥsṛtāś ca devā ḥ sthitim āpūrya tiṣṭhanti hṛdaye ca kṣīrapuṣkiriṇī t aṃni magnaṃ nakṣatraṃ maitrāśayaparigṛhītasya a dhi patirūpam / 3 taṃnirjātam amṛtarasam ivendrāyudhavarṇā strī nirmalena bhājanena gṛhītvā daśadiśaḥ ā kṣipya ca sarvān satvāṃ pareṇa sukhena saṃyojaya ti 4 maitrī sthiti m āpūrayati tato nirudhyata iti vyutthānam / // yogavinyāsā yogālaṃkārā uktāś ca viśeṣās ta eva śa + + + + .ai + + + + + nirāk araṇ īyo + sa rva vyāpādā 5 + + + .ānu śaṃsāś cotpadyante / yad uta sukhaṃ svapiti sukhaṃ pratibudhyate suptaṃ enaṃ devatā rakṣanti / na ca pā pakaṃ svapnaṃ paśyati kramati na viṣaṃ na śastraṃ kāye + 6 + + + + + + + + + + + + + ḥ priyo devamanuṣyāṇāṃ brahmaṇā ca praśaṃsitāḥ anāgāmiphala ṃ prāp n oty uttare cāpratividh ya brahmalokasya svabhāvatāyām upagacchati // krodhapra ti pakṣānantaram / {zu V4-6 cf. SHT 620 und SHT IV p. 339} YL 147R1 parasukha hitāpanayanakāraṇāviṣkaraṇārtham / vyāpādapratipakṣānantaraṃ vyāpādaniṣya nda vihiṃsāviṣkaraṇārtham / + + + + + + + + + 2 pratipakṣ ānantaraṃ + + + + ḍakāraṇapratipakṣāviṣkaraṇārtham / karuṇāprayoganirdeśaḥ kriyate / atha kiṃsva bhāvā karuṇā tad ucyate / + + + + + + + + + 3 sapratipakṣe ti / sā tu sānupari vartā sasaṃprayogā parigṛhyamānā kāmāvacarā catu ḥ ska ndhasvabhāvā / rūpāvacarā paṃca skandhasvabhāvā / āśray e 4 kāmāśra yā / ālaṃbane k ā madhātvāl aṃ banā / bhūmita ḥ saptabhaumā / kāmadhātau anāgamye caturṣu dhy āneṣu dhyānāntare ca / + + . it y ā di // tatprayogaḥ adhimā trā dhimāt r aṃ 5 m it r aṃ + + + . aśu bhamalinavasanaṃ kṛpaṇaṃ kṛṣṇam anuprāptaṃ vivṛtaviniguhyad v eśabhayaśokaviṣādāratimātsaryerṣyāpa + .t.ḥ cāsya dṛṣṭvā paraṃ kāruṇyam utpa dya te 6 evaṃ ma dhyaṃ mrduṃ tadvad udāsīnaṃ mṛdumadhyādhimātraṃ cāmitraṃ kramaśaḥ tad anekaśārīramānasaiḥ duḥkhair upahataṃ dṛṣṭvā kā ruṇyam utpa dyate / tato 'sya karuṇārta sya YL 148V1 bhruvor madhye kṛṣṇataptaṃ piṭaka m utpadyate / + + + + + + + + + + + + + + mūrdhno niḥsṛtā strī kṣīradhārābhiḥ śarīram a vasiṃcati yāvad vedanopaśāmyati tasmāc char ī rā t 2 kṣīradhārābhiḥ sarvasatvasamudraḥ plāvyate / tato naśyamānāṃ sarvasat v ā n āṃ ś ā rīramānasaduḥkhāṃ paśyati / punas tathaiva karuṇā + + + + rāvahitacetasaḥ śārīramānasai 3 rogair upahatāḥ sarvasatvāḥ ā vir bha vanti / śāriraiś caturuttaraiś catur bh i ḥ rogaśataiḥ mānasaiś cāṣṭottaraiḥ 'ṣ ṭā bh i ḥ r ogaśataiḥ dṛṣṭvā cāsya karuṇā bhavati / ta da dhipatirūpam / 4 hṛdaye strī su varṇā bh ā av a d ā ta va straprāvṛt ā utpadyate / utpannā yoginaṃ protsāha yati / + + + + kāryaḥ ahaṃ te sarvaparahitaka ra ṇ e 5 sarvānukūlaṃ sāhāyyaṃ kariṣyāmīti tat aḥ karu ṇādhipatirūpaṃ hṛdayān nirgataḥ a ghan i ṣṭhā ṃ kṛ tsn aṃ gaganam abhrakū ṭa iva spha r i tvā sarvaśarīraduḥkhapratipakṣabha 6 + sa r v opakaraṇavṛṣṭiṃ muṃcati mānasānāṃ rogā nāṃ + + + + + + + + + + + + + + + + + + + + + gāṃ viṣkaṃbhaya ti / u bh a yah a st āṅgu liniḥsṛtābhiḥ aṣṭāṃgopetā bhi ḥ YL 148R1 sa l i ladhārābhir avaśeṣaṃ mānasaṃ duḥkham ah. + + + + + + + + + + .e + + + + + + + + + .r. + medhya sā g. r. + + + m. mukh. + ti / tathaiva ca hṛdayasthā karu ṇā 2 protsāha yaty u ddhara snāpaya caināṃ satvān iti / sa tāṃ sa tvān uddharati snāpayati ca + + + + + . v a sy ādha stā n nirgatya satvāṃ s. + + + + + brahmaiś ca gaganam āpūrṇaṃ karakaha stai ḥ 3 nānāvarṇarasasekaiḥ satvāṃ siṃcya mānaiḥ paśyati / sa ca tāṃ snāpayati / de vānāṃ ca padmaiḥ pṛthivī pūryat e / tadadhirū ḍhā ṃ satvāṃ paśyati / brahmahastāṃgulibhya ś 4 ca varṣaṃ patati / tatas te satvāḥ prā modyaprā piṇo bhavanti tasyaivaṃ bhav a t i m a yaite mahāvyasanapaṃkād u d dhṛtā ity adhimātraṃ teṣu karuṇām avakrāmati / sarva sro tobhyaś 5 cāsyākāśanibhāḥ paṭṭā niḥs ṛ tāḥ sar vasatvān upaguhya tiṣṭhanti / punaḥ karu ṇāvarjitacetasaḥ aṣṭau mahānarakāḥ ṣoḍaśo tsadapar ivārāḥ saha śītanarakai r āmukhī bha va nti / 6 tatkāraṇāś cemāḥ śaktyasipa dahastā + + + + + saṃjīve + + + + + + ś c ārasūtrakrakacacchidān kālasūtre tu / aś ma + + + + y a ntrāyoghanagajānavdāryāyodro ṇy a ḥ YL 149V1 s aṃ gh ā t e ś. ṇ. ṇaśastra ir gṛh īta + + + rauravayoḥ / + + + + + + + + tapane / pratāpa ne narake bhṛṣṭodbharjanapiṭarapraveśam avīcau narake tu ṣaṭsparśāyatanāgnipra va rṣaṇarathāṅgakīlaśaṃkvacalā / 2 dṛśyante + + + + + + + + + + + + + + + + + + kāra ṇāpanayanāyaivaṃ cittasya yā eṣāṃ sat vānāṃ kāraṇās tā ahaṃ praticchadeyaṃ i ti 3 tasyaivāpramāṇāśayasya mahāṃ ā śrayaḥ + + + + + + + + + + + + + + + .o + + + sahasrair aṣṭāṃgopetaṃ pānīyaṃ niścarati tena sarvā ḥ kāraṇāḥ 4 śāmyante / tato bhagavāṃ vajrāsanādhi rūḍhaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + dhīragaṃbhīrodāreṇa ca svareṇa dharmaṃ deśa ya ti / 5 tac chrutv ā satvās tas mā c cyut ā ḥ sugatāv upapadyan te / + + + + + + + + + + + + + + + + + + + + + + + + + + a pasarpa māriṣāpasarpa parvataṃ pātayā mī ti 6 na cā + + + + ṣatayām apasarpati / .e + + + + + + + + + + + + + + + + + + + + + + + + + + + su khasaṃsparśo mahāṃś cāśrayo mahānarakān sa rvā n YL 149R1 avaṣṭabh ya + + + + + kāraṇāś ca vinaśyanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sa rvaduḥkhavinirmuktāḥ sukhaṃ tiṣṭhanti / punaḥ sa puru ṣa + + + t. mūrdhany utsṛjati sa tasya karuṇ ā + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvāṃś ca satvāṃ nārakāṃ paśyati / puṣparasadhā rā bhiḥ 3 siṃcyamānān / evaṃ tiryāṃ p r etā ṃ manuṣyāṃś ca / + + + + + + + + + + + + + + + + + + + + + + .tropanimittaṃ paṃca ca cyavananimittaiḥ duḥ khi tāṃ 4 paśyati cchāyāṃ svāśrayasya p a śya ti / + + + + + + + + + + + + + + + + + + + + + d. v. g ā tre tiṣṭhati / ekaviṣayālaṃbanasamarthaṃ cāsya cittaṃ bha va ti 5 na bhūyaḥ alātacakravat / sarvaviṣa yā + hi da + + + + + + + + + + + + + + ni m i ttāni paṃcarajo gṛhṇanti vāsāṃ + + + .iva sraj o gātrasvedo jāyate daurgandhyaṃ kāya m 6 avakrāmati s v e āsane devo dh ṛ tiṃ n a la bhate + + + + + + + + + + + + + + y. nodyatabhāvasya bhagavāṃ siṃhāsa nādhirūḍha utpad y a te dharmaṃ ca deśayati te ca saṃvignāḥ YL 150V1 + + + v. ta iti śabdaṃ niścārayanti bhaga vata ḥ pādayo ḥ patanti / t. + + + + + + + + + t / t. + + + + + + + + + + + + + + deveṣūpapadyante / evaṃ yāvat parani rmi t a vaśavartino 2 devāṃ paśyati / punaḥ karuṇāśaya evaṃ paṃcagatikaṃ c akraṃ + + + bhramyamāṇaṃ pa śyat i dṛṣṭ vā cāsya kāruṇyam u tpadyate / ātrāsanārthaṃ kleśaparvataḥ nānāvarṇai 3 rāgadveṣamohamānavicikitsādṛ ṣṭi + + + + + + + + + + + + + + + + + + + + gacchati / sa cāsaṃbhrāntas tiṣṭhati / atha sa puruṣas taṃ saṃsāracakram ā dā ya 4 tasmiṃ kleśaparvate praviśa ti / + + + + + + + + + + + + + + + + + + + + veśakaṇṭa kāṃ + + mānāṃ paśyati dṛṣṭvā cāsyādhikataraṃ saṃjā ta kāruṇyasya 5 haste vajra utpadyate tena taṃ kleśapa rvataṃ + + + + + + + + + + + + + + + + + + + + + si ṃ h ā sanādhirū ḍhāḥ bhagavanto dharmaṃ deśayanti brahmā ca bhṛṃ gā ram 6 ādāyāgrataḥ sthito bodhisatvaṃ kathayati nya + + + + + + + + + + + + + + + + + + + + + + + + + + + jayati / bodhau ca praṇidhānaṃ karoti / tac codakaṃ YL 150r1 vāyunā kṣiptam ananteṣu lokadhātuṣu satvān siṃca ti / + + + + + + mūrdhnā praticch aṃ n a + + + + + + bhagavāṃś cāsya śirasi pa ṭṭa ṃ badhnāti kathayati ca namo 'nāgate 'dhvani bhavi ṣya jjagatkarṇadhārāya 2 devāś ca kṛtsnaṃ gaganam āpūrya n. + + + + + + + + .ā bhūtvā nipata nti / + + + + + + + + + .v. + + + . u tsṛjanti tasya prītiprāmodyasaṃjātasya kra me ṇa 3 lakṣaṇānuvyaṃjanavirāji ta āśraya + + yati candramaṇḍalasaṃkāśo + + + + + satvā ṃ ś ca vinaya ti / vy utthitasya cāsya bodhāya dṛḍham adhyāśaya m 4 ut padyate / āśā cāsya saṃtiṣṭha te k ar m a kl e ś ā + + + + + + + punar ban dh anabaddhaṃ + + . a bhimukhī bhavati tad asya dṛṣṭvā adhimātraṃ kāruṇyam utpadyate / saṃ jā takā ruṇyasya 5 ca dakṣiṇe haste tīkṣṇam ākāś avar ṇa ṃ śastram utpadya te / tena + + + + + + + bandhanāṃ cche d a yati / cchatraṃ ca anan taṃ lokaṃ spharitvā sarvasatvān upaguhya tiṣṭha ti / 6 tata indranīlavarṇo 'bhiṣekaḥ p ū r vava t / adhaś cordhvaṃ ca g atvā + + + + + + + + + + + + + + + s. + + + + + + + + + + + tato haṃsarathādhirūḍhaḥ brahmā ta YL 151V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhagavāṃś cās ya + + + + + + + + + + + āryamaitreyaś ca tatparivārāś ca bodhi sa tv. 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + gate + + + + + + + + + + + + + + + an umodayati / brahmā kathayaty āśva sa tu 3 + + + + + + + + + + + + + + + + + + + kathayati + + + + tvam iti karuṇāsthitiḥ / punar abhiṣekapravāhānantaram / sthitiḥ kuṭṭimasau 4 + + anantāparyantā bhavati / tato ratnam a y o v ṛ k ṣ a udgataḥ kṛtsnaṃ lokaṃ spharitvā tiṣṭhati / vṛkṣamūlāni ca kāṃcanacakre pra tiṣṭhitāni sauvarṇā ni kṣīraparipūrṇāni dṛśyan te / 5 vṛkṣādhas tāt. + + + + + + + + + + + yajñavāṭā yatra bodhisa tvaḥ sar v aṃ sarvatra sarvadā praya cchan no + + + + + + + + + + + puruṣaḥ kathayati / asmiṃ sthāne bodhisa tva ḥ 6 sarvasatv ānāṃ sarvamanoratha + + + k ṛ tvābhisaṃ bu ddh o bodhim asaṃkhyasatvaparivāraḥ ni rupadhiśeṣe nirvāṇadhātau praviśatīti ta t o 'sya hṛdaye strī samutpadyate suvarṇavarṇā va dātavastraprāvṛtā / YL 151R1 sapaṭṭasuvarṇamā lāv a b a ddh ā s ai n aṃ pr o tsāhay ati / tv a m a pi tāv at. + r. + + tataḥ sāv ātmānāṃ praṇamya bo dhāya praṇidhānaṃ karoti vyutthitasya cāsya praṇi dhā na 2 + + + + + + + + + + ḥ sarvasatvopari patati / tac ca d ṛṣṭv ā saṃjātaprītiprāmodya + + + + + + + + + + + + ni rgatya kṛtsnaṃ satvasamudram upaguhya tiṣṭhan ti / 3 krameṇa + + + + + + + + + buddhān ane kasahasraparivārān nirupadhiśeṣe nirvāṇadhātau praviśataḥ paś y a ti iyam aparā karuṇāsthitiḥ // punaḥ 4 karuṇāśayasya bhrūvivara upanibaddhacetasaś chidram utpadyate / tatra bhagavantaṃ + + + + + + pa śyati / taṃniḥsṛtair ālokair lokam avabhāsitaṃ paśya ti / 5 + + + + + + + + + samudrāṃ sa + + + + + + + + + + + + + + + + + k āṃ c a n a c ak r e + + + + + + + + + + + + + + + nagarabhavanodyānāni paśyati tāṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + brahmā gṛhītasuvarṇabhāja na + + + + + + + + + ni ḥsṛtā candramaṇḍalasaṃkāśā nadī YL 152V1 ā śrayaṃ p ūr ayati / + + + + + + + + eva pravāhaḥ adho yā vad vāyumaṇḍalaṃ ūrdhva ṃ yāvac caturthaṃ dhyānam iti tadvarṇam evāvasthāpya punar mūrdhnā praviśya bhruvivarāṃ nirgato dvitīyaś ca 2 nābhyāḥ sthitim āpū rayati + + + + + racitaiś ca buddhāśrayaiḥ sthiti ḥ pūrṇā dṛ śyate / tato haṃsarathādhirūḍhaḥ brahmā prādurbhavati / dakṣiṇe cās ya pārśve sauvarṇena padmaṃ vāme nīlā bha ṃ / 3 tato bhagavāṃ cch u d dhāvāsadevapariv ṛ to dakṣiṇe padmaka rṇikāyāṃ niṣīdati śuddhāvāśāś ca devāḥ patreṣu āryamaitreyaḥ bodhisatvagaṇaparivṛtaḥ vāme pā rśve 4 padma kar ṇ i kāy āṃ niṣīdati bo dhisatvā pa t r eṣu / tataḥ karuṇāvi hāriṇaḥ saṃjātaprasādasya pādamūle padmam utpa dyate / sa bhagavatpādayo ḥ praṇamya kathaya ti / 5 bhagav aṃ syām aham anāga te 'dhvani sarvasatva pariṇāyake / s ar v a s a tv a vy ā dh īnā m apahartā samyaksaṃbuddha iti tato 'sya bhag avāṃ pāṇi n ā mūrdhānaṃ parāmṛśati / kathayati ca pu tra ka 6 bhavi ṣyasi tvam anāgate 'dhva ni sarvasatvyavyādhīnām apa hartā samyaksaṃbuddha iti / tato devā hṛṣṭāḥ kṛtsnaṃ gaganaṃ spharitvā + + + + puṣparatnavarṣam utsṛjanti / sthityupari ni ṣa ṇṇānāṃ YL 152 R1 ca buddhānāṃ sarvasroto bhyo ratnavṛk ṣ ā ḥ nirgacchanti / tada dhir ūḍhāḥ samyaksaṃb uddhā ś candra maṇḍalacitā yāvad aghaniṣṭhā ṃ devā n iti taṃn ābhiniḥ sṛtābhiś candramaṇḍalasaṃkāśābhir nadībhi r 2 yogācārāś r ayam āpūryate / ta t o bhagavāṃ cch u ddhāvāsadevaparivṛta āryamaitrey o bodhisatvagaṇaparivṛtaḥ ūrdhvaṃ yathāgatā abhiruhanti sa ca prasādajātaḥ ratnāni puṣpāṇi ca kṣi ptā ni 3 devaiḥ parigav eṣat e / iyam aparā karu ṇāsthitiḥ ante ca sarvaṃ nābhyāṃ jñeyaṃ nirudhyate / buddhāś ca padmādhirūḍhāḥ kāye 'ntargatā dṛśyanta iti vyutthānam / e va m 4 asya saparika rmā saviśeṣā ka ruṇā niṣpan nā va ktavyā / ataḥ param idānī m aparopatāpibhavaḥ kṣāntisauratyamārdavamṛdutve parakāryavyasanitvaṃ sauhṛdam aṃgā ni 5 karuṇāyāḥ ebhi + + + + gṛ hītā karuṇā punaḥpu nar ā rabhyamānā mahākaruṇāvāhikā bhavatīti // karuṇānantara ṃ mudit ā n irdiṣṭā bhagavatā / atas tatsāma rthya ṃ 6 + .e + + + + + + + + + + kimarthaṃ punaḥ ka ruṇānantaraṃ muditānirdeśas tad ucyate vihiṃsāpratipakṣānantaram īrṣyāratipratipakṣāviṣkaraṇārthaṃ / para du ḥkh a prītipratipakṣānantaraṃ YL 153V1 vā parasukhāprī ti pratipakṣāviṣkaraṇārtham / nirvidākāramanasikārānantaraṃ vā prāmodyāk ārā nukūlamanasikāradyotanārtham / duḥkhitāpana ya nāśayamanasikārānantaraṃ 2 vā hitasukh ā numodanāśayamanasikāradyot a nārtham / atha kiṃsvabhāvā muditā tad ucyate / sauma na s y e t i sā svabhāvā sā tu sānuparivartā sa saṃ prayogā 3 parigṛ h ya mānā / kāmāvacarā catuḥ skandhasvabhāvā / rupāvacarā paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / alaṃbane kāmadhātvālaṃbanā / bhūmi ta ḥ 4 kāmadhātau dh y ā nadvaye ca tatra sau manasyaṃ dv a y a sadbhāv aṃ // tatprayogaḥ adhimātrādhimātrasya mitrasya sukhena prīto bhavati evaṃ madhyasya mṛdunaḥ udāsīnasya e va m 5 adhi mātrasyāmitrasya sukhena prīto bhavati tato muditopa n i baddhacetasaḥ ebhi ḥ prakāraiḥ satvān adhimucyamānasya hṛ daye pad minī prādurbhavati / suvarṇavālukāstī rnā 6 suvarṇa padmaiḥ vaiḍūryanāḍaiḥ ratnacitaiḥ pūrṇ ā tadadhirūḍhā ṃ satvān sarvālaṃkāravibhūṣitāṃ pramuditāṃ paśyati / tadvat kṛtsnā yāṃ pṛ th i vyā ṃ dṛṣṭ v ā cāsya prītir utpadyate / anumoda nā kāraś YL 153R1 ca modantu bata satvā iti / punar muditā prayogāvahitaceta so nānāsukhasamarpitaḥ satvasamudraḥ abhi mukhī bhava ti / cakravartisadṛśābhir vibhūṣitābhiḥ 2 + + + dṛś y an t e hṛdayāc cāsya sauvarṇo dhvaja utpadyate + + + + + + + + nā sa ca mūrdhnā nirgataḥ kṛtsnaṃ lokaṃ spharitvā sarvo pakara ṇavarṣam ante ca ratnavarṣaṃ muñcati / tena ca 3 sat v ā b uddhadharmasaṃgheṣu kāraṃ kurvanti hṛ daye 'sya s uva rṇābhā strī pramuditotpadyate muditādhipatirūpaṃ sainaṃ sam utkarṣayati sādhu sādhu śobhanam idam ārabdhaṃ / 4 evam iva satvā ihaloke paraloke sukhen ā nugṛ hītāḥ / y āvat paranirmitavaśavartidevāṃ sukhena sukhitāṃ d ṛ ṣ ṭv ā p r ītir utpadyate / anumodanākāraś ca 5 modantu bata satvā iti / tatsamanta ra ṃ a nāgatena sukhena sukhitā ṃ satvāṃ pa śyati / tato 'sya brahmasadṛśam āśrayam utpadyate / sarvasrotobhyaś ca suvarṇābhāni candramaṇḍa lā ni 6 nānā ratna citāni nirgacchanti tatrādhirūḍhāṃ satvāṃ tatsadṛśavarṇān ratnakūṭāgārair ivopagūḍhāṃ paśyati / tadvad anantaṃ lo ka ṃ dv itīye dhyāne / evam eva nīlavarṇo dhātu ḥ sarveṣāṃ / tac ca YL 154V1 + + + + + .u tpadyat e / anu + + + + + + + + + + dyānānubhavadarśanaṃ vītarāgāṇām adhipa tivibhāganiṣyan darūpair vedit av y a m / + + + + + + + + + + + + + + 2 + + + + + nubhāvena eva naya + + + + + + mana sikāraprayuktasyaikasmiṃ bhāge manuṣya lokaṃ de vā ṃ ś ca paśyati dvitīye bh āge + + + + + + + + + + + + + 3 + + + + + + saṃparameṇa cittada mopa śamena samanvāgataṃ candrādityasamābhāsaṃ agnividyut. + + + + + + ya pa + + + buddh a t e jo viśiṣyate śrāvakagaṇaṃ 4 + + + + + + paripūrṇasant ā naṃ bh agava taś ca dharmaśarīraṃ tasya vistareṇa buddhānusmṛtau viv. + + + + + + + + + pa kṣadvayaṃ dṛṣṭvā ime 'trapacayaḥ su 5 + + + + amī + + + + + vaḥ i me saṃ vṛtyupapattidev ā amī viśuddhidevāḥ / ime abhyudayikena sukhena sukh i n a ḥ amī niśra ya s .ī + i me mahārhaprāsādavimānādhirūḍhā 6 amī + + + + + + + + + + i me mahārhālaṃk ā rālaṃkṛtā amī śramaṇālaṃkārālaṃ kṛtāḥ ime īśvarajanag. + + + amī + + + + + + + + + ime + + + YL 154 R1 + + + + + amī + + + + + + + i me mahābhūt a samatayopetāḥ amī cittasamat a y ope tā ḥ / tato bhagavataḥ śarīrāt pra vāho nirgataḥ + + + + + + + + + + + + 2 + + + + + + + + rat n a puṣp a v arṣam āk āśāt patati / te ca satvā bhagavantaṃ dṛṣṭvā samantataḥ pradhāv anti bhaga v a taḥ pādayo ḥ praṇamya + + + nāṃ bhagavāṃ dharmaṃ deś a y a t i t e c a s a tvā ḥ 3 + + + + + pā r a mārth i kaṃ śāsanāṃ sāṃke tikaṃ cāvataranti śrāvakaguṇopetāṃś ca dṛṣṭvā prīti r u tpadyate / anumodanākāraś ca modantu bata satvā iti / tato 'bhiṣekaḥ ra tna pravāhaḥ 4 pra vilīya mūrdhnā pravi śyāśra yaṃ pūrayati prīṇayati ca hṛdayāc cāsya pravāho ni rgatya vicchidyate a dh a ś c or dhv aṃ c a gatvā ratnaprabhābhir lokam avabhāsyā 5 + + + + + k r ameṇa sthitim āpūray ati / tataḥ siṃhāsanā dhirūḍhāḥ anantaparyantā bhagavanto buddhāḥ prādur bhavanti śrāvakagaṇaparivṛtā ḥ taṃniḥ sṛtaiś ca ratnapuṣ p a va r ṣ ai ḥ loko vyava kī ryate 6 + .aṅgu libhis t ebhya eva + + + + + + + kūṭā gārāntargatā buddhā dṛśyante / satvāś ca ratnaprā sādāntargat āḥ tadubhayeṣu vai + + + + + + + + + + + + + + + + YL 155V1 + + + + + + + + + + + + + + + + + + + + lokaiś ca buddhaguṇaprabhābhiś cāvabhāsito loko buddhā ś r aye + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + ante sarvaṃ jñeyaṃ nābhyāṃ nirudh y a ta iti vyutthānam / // muditāsamanantaram upekṣā nirdiṣ t ā bhagavatā / + + + + + + + m. v. + + + + + + + 3 + + + + + + + + + + + + + + t tad ucyate īrṣyāratipratipakṣānantaraṃ kāmarāga vyāpādapratipakṣāviṣkaraṇārtha m / v. bh. g. manasik ā rānanta raṃ + 4 + + + + + + + + + + + + + yavidhuraudbilyānukūlamanasikārānantaraṃ + + + + + + + + + + + + + d y o tanārtham / tatprayoga ādita evo + 5 + + + + + + + + + + + + + + + + ca mitrapakṣaṃ mṛdu ṃ madhyam adhimātraṃ cā mitraṃ + + + + + + + + + + + + sty ajatvāt / yadāsya taci +ṃ samaṃ + + 6 + + + + + + + + + + + + + + + + + + .u pekṣā niṣpannā bhavati / atha kiṃsva bhāvā upekṣā tad ucyate / alobhasvabhāvā sā tu sānupariva rtā sa saṃprayogā parigṛhyamā nā / YL 155R1 + + + + + + + + + + āśraye kāmadhātvāśrayā ālaṃbane kāmadhātvālaṃbanā bhūmit aḥ saptabhaumā / kāmadhātau anāgamye caturṣu dhyāneṣu dhyānāntare ca / + + + + + 2 + + + + + + + + + + + + + + + + + + + pṛṣṭhataḥ upanibaddhacetasaḥ yathokte + + + + + + + + + + + + dvāraṃ prādurbhavati / tatra padmop a g a + + + + + 3 + + + + + + + + + purata upani baddhacetasaḥ tatraiva dvāraṃ prādurbhavati tatr a + + + + + + + + + + + + + + + m. kūṭaprakhyā buddhavapurdhāriṇa + + + + 4 + + + + + + + + + + + + + tā cātra navanītavarṇasaṃsparśā strī utpadyat e / + + + + + + + + + + + + + .u paguhya tiṣṭha ti / + + + 5 + + + + + + + + + + + + + + + + + + + + + paṭṭair anantaparyantaiḥ satvāś chādyante paṭṭa + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + ṣu satvāṃ parasparopekṣakiṃ snigdharasap. + + + + + + + + + + + + + + + + + + + + + + + + + + YL 156V1 + + + + + + + + + + + + + + + + + + + + + + .āmānāṃs tanniḥsṛtaiś ca navanītavarṇas a + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + / karuṇāyā duḥkhāhi ta + + + + + mu ditāyās tadubhayānumodanena yuktaḥ pu + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + t yāgī / + + + + tāṃ parebhyas tadapekṣadoṣanāśāya / ato vi + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + v iṣayopek ṣā / vedayitopekṣā / bālacaritaratyupek ṣā / bhavāṃgopekṣā / ātmaparikalpopekṣā / + + + + + + + + + + + + 5 + + + + + + + + + + .apramā ṇ o pekṣāyāṃ yatho k t a sthānāntareṣv anyatarānyatara upaniba ddhacetasaḥ + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + yam u tpadyate / d u ś ca ritacāriṣv abahumānāt pratighaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + YL 156R1 + + + + + + + + + + + + + .y. ti c e t a ḥ duśc a r i t a cāriṇām atītānāgatāṃ paśyat i / + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + satvāṃ paśyati evaṃ su varṇadurvarṇānām / sadhanān adhan ān / + + + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + vīta rāgān / bā l ān avītarāgān / sakleśāṃ niṣkleśān / ac. + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + samī + + + +ḥ sarvasatvā niṣkleśā dṛśyante / kūṭāgārāś ca + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + .ā utpadyante / tatra ca praviṣṭān sarvasatvāṃ + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + te / viṣayopekṣā triprakārā ki + .ā + + + + + + + + + + + + + + + + + + + + + + + + + + + YL 157V1 + + + + + + + + + + + + + + + + + + + sta utpadyate madhyasthāṃ viṣayāṃ d. y. + + + + + + + + + + + + + + + + + + pratighaś ca dūrī bhavati mo + + + 2 + + + + + + + + + + + + + + + + + + + kṣīraparipūrṇā candramaṇḍalahas t o + + + + + + + + + + + + + + + + + + + ti / pratikūlālāṃbanābhā 3 + + + + + + + + + + + + + + .āśīviṣā ṃ nirdhāvyamānāṃ paśyati / tata + + + + + + + + + + + + + + + + + + .i. + .ā + + + 4 + + + + + + + + + + + + + + .y. rūpanadyaḥ snehamiśrāḥ pravi + + + + + + + + rūpāṇāṃ cakṣurdvāreṇa śabdānāṃ śrotradvāreṇa gandhānāṃ ghrāṇadvā re ṇa 5 rasānāṃ jihvādvāreṇa spṛṣṭavyānāṃ kāyadvārai ḥ dh ar māṇāṃ manodvāraiḥ tāni ca nakṣatrāṇ i i ṣṭ a viṣ a y ādhipatirūpāṇi + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + raś m i bhi r visphuliṃgābhiḥ iṣṭaviṣayān upahanti cakṣurdvāreṇa + + + + + + + + + + + + + + + + + + + + + + + + YL 157R1 śrotradvāreṇa + + + ghrāṇadvāreṇa + + + + + jīhvādvāreṇa kṣurāṇām / kāyadvāreṇa śaktinām / nadya + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + pi + utpadyate tanniḥsṛtābhiḥ raśmibhiḥ in dr i y ā ṇ i + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + ra śmikālāpaṃ gṛhītvā smṛtini mittaṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + + .y ā bhimukhī bhavanti āyatanadvārāṇy a + + + + + + + + + + + + + + + + anunayaś ca dūr ī bh a v a t i / 5 + + + + + + + + + + + + + + + + + + + + masya triprakārasya viṣayeṣūpek ṣā + + + + + + + + + + + + + + + + + + bhavati / tato 'sya viṣayasā 6 + + + + + + + + + + + + + + + + + nām aniṣṭeṣu dviṣyamānāṃ tadubhaya .i + + + + + + + + + + + + + + + + + + + + + viṣa yopekṣām upa saṃhara ti YL 158V1 tadapekṣadoṣanāśāya ta t aḥ str ī anantapa r yantam ādarśaṃ gṛhītvaikaikasya satvasyāgrataḥ ti ṣṭhati / + + + + + + + + + + + + + viṣaye bhyaḥ upekṣāṃ pratilabhante / ya thā 2 s uparivāritaṃ caikaikaṃ satvaṃ paryaṃkena niṣaṇṇaṃ paśyati / iti viṣayopekṣā / vedayit o p e kṣ ā k atarā / + + + + + + tripra k ā r āy āḥ vedanāyāḥ adhipatirūpam utpa dya te / 3 yathoktaṃ vedanāskandhaparīkṣāyāṃ tatra duḥkhasukhāyāṃ vedanāyā m udakavarṇaṃ budbudam u + + + + + .utpad y a t e paśyataś cāsya upekṣā saṃtiṣṭhate duḥ khā yāṃ 4 pīḍyamānasya dveṣam utpadyate tatrāsyātītā janmaparaṃparābhim u khī bhavati tatrān e na + + + + duḥ khaiḥ pīḍitāḥ ghāt i tāś ca anāgatā ca janmapa raṃ parābhimukhī bhavati / 5 dveṣasamudācāradoṣadarśanāt kṣiptāśīviṣādiṣu dṛṣṭvā c āsya + + + + + + + + + + + + + + + .ā parāddhaḥ anāgata .ā .aṃ doṣaḥ it i duḥ khā yāṃ 6 vedanāyām upekṣā saṃtiṣṭhate pratighaś ca dūrī bhavati / tatkṛtaś ca doṣḥ vyāvar tat e sukhāyāṃ vedanāyāṃ sukhitasya rāga ut padyate / tatrātītāṃ janmaparaṃparā m abhimukhī ka roti YL 158R1 tatrānena sukhavedanāsvādavaśā d duścarita ṃ samutthāpitam apāyeṣu duḥkh am anubhūtam / + + + + + + + + + + + + + prava rtamānāṃ c. d. + kṣ a ṇam ūrdhvam a na vasthāyinīṃ 2 paśyati dṛṣṭvā cāsya sukhāyāṃ vedanāyām upekṣā saṃtiṣṭhati niṣparid. + + + + + + + + + + + + + + + + + + + + .y. satvasamudram abhimukhī bhav a ti 3 sa teṣāṃ vedayitopekṣām upasaṃharati / tadapekṣadoṣanāśāya tato vaiḍūryastaṃbh a m a h āp r āsāda utpadyate yatra te satvā triprakārasya vedayitādhyava sā nasyādīnavaṃ 4 dṛṣṭvā kramaśaḥ upekṣā ṃ pratilabhante tata eva sa vaiḍūryastaṃbhaniḥsṛtaiḥ paṭṭai s tadv arṇaiś ca kūṭāgā rair avacchāditā dṛśyante / ratnaprāsādāntargataṃ 5 veda yitaṃ triprakāraṃ parīkṣamāṇā dṛśyante iti vedayitopekṣā / // bālacaritaratyupekṣā kata rā / tatrāsyātītajanmaparaṃparābhimu khī bhavati / ihajānmikam anyajānmikaṃ 6 ca caritaṃ paśyati / ihajanman i maithunayuddhakaraṇanirīkṣaṇābhirataḥ anyajanmani ca + + + + + + + + + + + + + + + + + + + l. + nas vaiśvābhūtena rāgadveṣa mo havaśād YL 159V1 duścaritaṃ samutthāpitam apāyeṣu ca duḥkham anubhūtam evam anantaparyantāṃ janmaparaṃparām apāyeṣv ākṣiptā ṃ paśyati tato hryava trāpyādhipatirūpam utpadyate a va d ātavastraprāvṛtā 2 strī puruṣaś ca hrī ḥ kleśebhyo lajjati avatrāpyaṃ duścaritebhyaḥ hrī r duścaritebhyaḥ ava trāpya ṃ du ś c aritaphalā t / d ṛ ṣṭ v ā cāsya parā hrī r utpadyate / bālacaritara ti bhyaś 3 copekṣā saṃtiṣṭhate / tato 'sya bālacaritakrīḍa + + satvasamudram abhimukhī bhavati / sa teṣāṃ bālacaritarat yupekṣām upasaṃharati tadapekṣadoṣanā śa ya 4 ta to bhagavān utpadyate taṃniḥsṛtaiś cālokai ḥ sat v ā av a bh āsi t ā ḥ .ṛ .v. + + + + + + + + + upe kṣāṃ pratilabhante sarvasatvā ḥ saṃvignāś ca bhaga va to 5 'ntike gacchanti pravrajyām api yācante / bhagavāṃś caihibkikṣukayā pravrājayati te pravrajitā niṣkleśā + + + + + + + + vṛkṣamūleṣu kuṭikā māpitāḥ te puna ḥ 6 satvā ḥ pary aṃ k e n a n i ṣ a ṇṇā upekṣ a kās tiṣṭhanti / bālacaritaraty u pek ṣ ā // bhavāṃgopekṣā katarā / pratīty asamutpādaṃ parīkṣa māṇasya dvādaśāmgaṃ pratītyasamutpādacakraṃ YL 159R1 saṃskā rasāṃtānikaṃ traidhātukaṃ karmakleśāvabaddhaṃ bhramantam abhimukhī bhav at i dṛṣṭvā cāsya vaimukhya m u tpadyate / tataḥ siṃhāsanādhi rūḍhā aṣṭau buddhapratimāḥ āryāṣṭāṃgasya mā rga syādhipati rūpam 2 utpadya n te / taṃmukh a n i ḥsṛt ai r i ndrāyudh ai r avidyādhipatirūpam abhyāha taṃ nirudhyate vi cak rī bhavati ca dvāda ś āṃ ga ṃ pratītyasamutpādacakr am ā k ā śa nibhaiḥ 3 kūṭāgārai r a vaṣṭabhyante yogācārāśraya upar. + + + + + .ī + .e + + + + + + + + + + + + + haṃ cāsya tasmiṃ samaye cittaṃ bhavati tato 4 'sya dv ādaśāṃgap r atītyasamutpādacakrakṛtaṃ parasparak armakleśāvabaddhaṃ satvasamudram abhimukhī bhavati / sa teṣāṃ bh a vāṃgopekṣām upasaṃharati tadape kṣa doṣanāśāya / 5 tato bhagavān utpadyate / gṛhītacandramaṇḍalaḥ tatraik ai k a ś s ḥ satvānām eṣa eva par ī kṣ ā kr a m a ś aḥ + + + + + + + .e .ām utpadyate / tato bhagavaṃmukha ni ḥsṛtair indrāyudhair vajrākārai ḥ sarvāvidyādhipatirūpāṇi parāhatāni nirudhyante / vicakrī bhavanti / sarvasatvānāṃ dvādaśāṃgāḥ pratītyasamut pādacak r āḥ tathaiva cākāśani bhai ḥ YL 160V1 kūṭāgārair avaṣṭabhya n te / iti bhavāṃgopekṣā / ātmaparikalpopekṣā katamā / ihāsya ṣaḍdhātuparīkṣānukūlārthaṃ goghātakaḥ gṛhītaśa stra utpadyate / sa gāṃ vadhayi tvā 2 taccarmaṇi ṣaḍ bilāṃ bhāgaśaḥ pratyavekṣate / tato yogino nābhyāḥ śastra ṃ nirgacchati / yoginaś cāśrayaṃ ṣaḍ bilāṃ bhāgaśaḥ taccarmaṇy avasthā payati / dakṣiṇaṃ + + + + pṛthivīdhātu ḥ 3 sthirataratvāt / vāmam abdhātuḥ durbalataratvāt / dakṣiṇo bāhuḥ vāyudhātuḥ sthirataratvāt / vāmas tejodhātuḥ + + + + + + + + + + + .ā t / te nai va 4 ca kāraṇena vāmapārśvaśayināṃ śīghrataraṃ jīryate madhyamaṃ gaṇḍam ākāśadhātuḥ suṣirataratvāt / sakalaṃ mukhaṃ vijñān a dh ā t o ḥ + + + + + + + + + 5 yapravṛtteḥ tato yogācārāśrayaniḥsṛtāni śastrāṇi tadvad e va ṣaḍdh ātuvibhāgena kṛtsnaṃ satvasamudram avasthāpayanti asatvākhyaṃ ca paṃcadhātuvibhāgena hast ā bhyām ekai ka śas 6 tāṃ dhātūṃ tulayati / te samaṃ tulyante tataḥ kathaya ti / ayam a pi pṛthivīdhātur ayam api pṛthivīdhātuḥ ayam apy abdhātur evaṃ yā vad vijñānadhātuḥ / ayam apy ā tm ā tmīyavirahitaḥ YL 160R1 ayam apy ātmātmīyavirahitaḥ tato + + + ya ṣaḍdhātu ṣaḍbilāni nirvidāgninā jvalanti tadanye ca satvā + + + + + + + + + + + + + + 2 sa rva satvā satvākhyāni ṣaḍdhātumaṇḍalāny avaśiṣyante tato bhāga śo ha st ā bhyāṃ satvākhyāṃś cāsatvākhyāṃś ca tulayati / ayam api pṛthiv ī dh ā tur i ty evamādi pūrvavat / tata ḥ ṣaḍdhātu ma ṇḍalaiḥ 3 lokaṃ pūrṇaṃ paśyati ākāśāc ca tailahārāḥ patitāḥ sarvāṇi maṇḍalāni kaṃpaya n ti abhisaṃkṣipyante ca tāni yā + + .i + + + + + + + + 4 yamuktā naśyamānā dṛśyante / tato bindubhyaḥ ṣaḍdhātumayam āśrayaṃ nirvartate pradīpahastā ca strī prajñādhipatirūpaṃ pr aṇā ś i t a m ā śray aṃ śuny am ātmātmīyavirahi taṃ 5 dhātumātrakam idam iti prakāśayati / tatra cāntā rāśiyogenāśīti krimikulasahasrāṇi dṛśyante / evaṃ caturuttaraṃ rogaśataṃ mahābhūtāśīviṣaparipū rṇa + + + + + + 6 rṇāṃ dvāre dvāre ca skandhapaṃcakaṃ pravartamānaṃ payati tadadhipatirūpāṇi skandhaprayoge vibhaktāni evaṃ sarvasatvāṃ prakāśayati tataḥ sarvasatvāsatv ākhyaṃ lokaṃ + + + + YL 161V1 mu ktaṃ paśyati / sa evaṃ vic i trasaṃskāragataṃ hetupratyayādhīnam ātmātmīyavirahitaṃ gatipaṃcake bhramantaṃ suśikṣitanaṭam iva vicitrāṃ veṣaviśeṣāṃ kurvantaṃ paśyati dṛṣṭvā cāsya saṃskā re ṣūpekṣā 2 utpadyate tato 'sya sphaṭikamayair abhrakūṭaiḥ kāyam avaṣṭabhyate / muhūrtāc ca sphaṭikakūṭāgārāntargatam ātmānaṃ paśyati tato hṛdaye strī a vadātavarṇā ava dā tavastraprāvṛtā 3 paryaṃkena niṣaṇṇānābhogāvasthitā upekṣādhipatirūpaṃ saṃbhavati / tato 'syānābhogāvasthitasya + + + + + + + + + + + + .ī + 4 evam udakasamkṣobhaḥ agnisaṃkṣobhaḥ vāyusaṃkṣobhaḥ yathāsaṃvartanīṣu evaṃ svajan m avināśam an t e + + + + + + + + + + + + + + + + + + + + 5 m. m ai trānusāreṇa upekṣā saṃtiṣṭhate / na nairghṛṇyadoṣāt / evaṃ cāsyopekṣakasya viharataḥ sā + + + satvasamudram abhimukhī bhavati sa teṣām ātmaparikalpopekṣām upa saṃ harati / 6 tadapekṣadoṣanāśāya / tadupasaṃhārahetoś ca bhagavān utpadya svaśarīraniḥ sṛtaiḥ + + + + + + + + + + + + + + + + + + + + + + + + YL 161R1 te ṣ āṃ t a th ai vopekṣā saṃtiṣṭhate sphaṭikasamayaiś ca abhrakūṭair avaṣṭ abh y ante / tathaiva sphaṭikamaya k ū tāgārāntargatāṃ satvāṃ paśyati / apramāṇopekṣā katarā + + + + + + + 2 .ai +ṃ + + + + bhagavatparinirvāṇam abhimukhī bhavati vajraśailam iva vanakaṃpane dharmānusāri + + + + + + + + + + + + + + + + + + + + + + + + nirvāṇapu ra sthaṃ 3 ca bha gavantaṃ dhārm yā ṃ gaṇḍikām ākoṭayantaṃ paśyati sa śabdaḥ anantāṃ lokadhātūn ā pūr a y a t i s. + + + + + + + + + + + + + + + + + + + + + 4 m iti ghoṣay a t i śrā vakāṇāṃ nirvāṇapurapraveśakālaṃ sūcayati / tato yāvat tasya bhagavataḥ parivāraḥ tābhyaḥ t. + + + + + + + + + + + + daśadi śo 5 'nantaparyantaḥ puṣparatnamayaḥ prādurbhavati yatrādhirūḍhā dṛśyante / tato nirvāṇapuraṃ praviśatā vaiḍūryābhaḥ dauvārikaḥ puruṣo v. + + + + + + + kathayati / iha naga re 6 yaḥ praviṣṭo na bhūyo nirgacchatīti / te ca praviṣṭāḥ ākāśamayair ivābhrakūṭair avaṣṭabdhāḥ pradīpā iva śāmyante śī + + + + + + + + tata ā ś r a ye balavaiśāradyāveṇi ka smṛtyupasthānamahākaruṇādhi patirū pāṇi YL 162V1 dṛśyante t at r a balānāṃ ravimaṇ ḍalacitā daśa hastinaḥ tadvarṇā s tadadhirūḍhā ravimaṇḍalacitāḥ eva daśa buddhapratimāḥ yathā sva balagocaram 2 ālokenāvaṣṭabhya t i ṣṭh an ti vaiśāradyānāṃ cat vāro buddhapratimāḥ s i ṃhāsanādhirūḍhā ḥ svaṃ svaṃ gocaram ālokenāvabhāsya ti ṣṭhanti / trayāṇām āveṇikānāṃ smṛtyupasthā nā nāṃ 3 gṛhītatailapātrāyudhās trayaḥ p uruṣāḥ / mahākar u ṇāyā ḥ ā kāśava r ṇā h ṛ daye strī s u varṇābhā nīlavas traprāvṛtā + + + + + + + + + + ratna pu ṣpavarṣaiḥ 4 lokam āpūrayati ta to mahākaru ṇā guṇā anantaparyantā bh a g avadāś r aye d ṛśy an t e / śr a vakān ā d i ty a maṇḍalādh i rū ḍhāṃ ā + + + + + + + 5 p u ruṣā antargatā dṛśyante / aśaikṣadharmādhip a t i rū paṃ + + + + + + guṇānām adhipatirūpam aśu bhā dīnāṃ dṛśyante / tato bhagavataḥ hṛdaye ratnamayaḥ siṃ ha utpadyate 6 + + nayena sacarācaro loka ḥ kṣo bhyam ā naḥ + + + + + + + raśmayo niḥsṛtāḥ satvāṃ vicayaṃ kṛtvā tatraiva ca praviśanti avadātavarṇā ca strī avadāta vastrā mahāka ru ṇ ā dh i patirūpaṃ YL 162R1 bhagavadāśraye d ṛ śyate / kathayati ca / si ddh aṃ kāryaṃ nistīrṇā pratijñā / parisamāptā vaineyāḥ śāntaṃ nirvāṇam iti tato bhagavāṃ gā thāṃ bhāṣate / 2 anityā ba ta saṃskārā utpādavyayadharmiṇaḥ u tpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaṃ / ity uktvā ni rvā ṇanagare praviśyākāśanibhair abhrakūṭair ivopagūḍhāy ā ṃ sthityām anabhi lā ṣī 3 pradīpa ivopaśamaṃ gaccha ti / bhagavata ś ca śrāvakāḥ paścāt pari n ir v ā ṇakāle nirvāṇapu raṃ praviṣ ṭ ā s tathaiv opaśamaṃ ga ccha n ti / + + + + + + + 4 dau vā rikena pratiṣidhyate / yadā tv aṃ + + + + + + + + + + + + + ta dā tvam apy atra pravekṣyasīti / kṛtsnaṃ satvasamudraṃ + + + + + + + + + dr śya te / 5 evam apāyasthānā bandhanabad dh ā nā nāduḥkhapīḍitāḥ + + + + + + + kathayanti na paritrāyasva kāruṇikāsmāṃ nārhasi p arinirvāṇanaga r aṃ gantum / mahākar u ṇādhipa ti rūpaṃ 6 cāsya yathoktaṃ hṛdaya u tpadyate / hastābhyāṃ ca ta m anugṛhya kathayati / u ts ṛ jya duḥkhitāṃ kva gantuṃ icchasīti / tasyopekṣā dūrī bhavati / ka ruṇāvakramati / sa bāhubhyāṃ YL 163V1 kṛtsnaṃ satvasam udr aṃ sv a ja n n am. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + duḥkhās tejasvinaḥ sarva + + + + + + + + + + 2 + lakṣa ṇānuvyaṃjanavirājit a + + + + + + + + + + (gap V3 to 6; ca. 250 Akṣaras) YL 163R1 + + + + + + + + + + + + + + miśrī bhū taḥ yāvad vāyumaṇḍa laṃ bh i tv ā dh aś c ordhvaṃ ca gatvā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 brahmahṛdayeṣu cāvadātavarṇā strī + + + + + + + + + + + + + + (gap R3 to 6; ca. 210 Akṣaras) + + + + + + + + + + + + + + manasik ār o + + + + + i hāryaśrāvakas tathāg atam ākārataḥ samanusmarati / YL 164V1 iti hi sa bha gavāṃs tathāgato 'rh aṃ sa myaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anu tt a raḥ puruṣa damyasārathiḥ śāstā devamanuṣyāṇāṃ b uddho bhagavān / tasyaiv aṃ t a thā gatam 2 ākārataḥ samanusmarataḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + t a ḥ suva r narūpy a vaiḍūryasphaṭikam usāragalvāśmagarbha + + + tadvarṇai r buddhāśray ai + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + pṛthi vīm āpūrayanti / vajrāsanaṃ ca tata eva + + + + + + + + + bhagavān yāvad aghaniṣṭhāṃ + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + bodhisatvam ādau bodhipraṇidhānaṃ + + + + + + + + anut taraṃ dānaśīlavīryaprajñā + + + + + + + + + + + + + + + YL 164R1 + + + + + + + + + + + + + + + + v a ti yāvat tuṣitabhavanā c cyavam. + + + + + mā tu ḥ kukṣisaṃprajānaniṣkramaṇaṃ duṣkaracaryā ṃ + + + + + + + + + + + + 2 + + + + + + + + + + + paṃcakabhi k ṣ uvinayanaṃ bi ṃ basāravinayanam upa tiṣyakolitavina yanaṃ pitṛvinayanaṃ mahāprātihāryaṃ mahā + + + + + + + + + 3 + + + + + + + + + + + + ti / yāvat par inirvāṇakāle sthavir am ā nandam āmantrayati / p r aj ñ āpa yānanda ya ma kasālayo r antareṇottarāśīrṣaṃ maṃca m 4 adya tathāgatasya rā try ā ḥ m a dhy a m e yāme niru padhiśe ṣe ni r v ā ṇa dhātau pari nirvāṇaṃ bhaviṣyatīti / + + + + + + + + + + + + + + + 5 + + + + + + parivṛtaṃ yāvan mall ā + + + + + + + + + + + + ayodr oṇ y aḥ citāṃ bh. + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + ra tnamayaiḥ k u m bh aiḥ devaga ṇā + + + + + + + + + + + + + + + + de vās tejo + + + + + + + + + + + + + + + + + + + + + + + + + + + YL 165V1 + + + + + + + + + + + + + + ma nuṣyāṇāṃ yogācārasya ca hān ār th a + + + + + + catu rdiśa āpūryante / + + + + v. + .y. + suvarṇasarṣa pa + + + + + + 2 + + + + + + + + + + + + + + ghaiś ca pṛthivī purṇeti / punar buddhānusmṛtipūrvaṃ mūrdhn opanibaddha cit t as y a vai ḍūryamay ī strī snehaparipūrṇavaiḍūr yabhājanacitotpadyate / 3 bh ā j a n e ṣu vajrāsan āni vajrāsaneṣv ādityamaṇḍalāni / teṣu buddhā bhagavantaḥ l ak ṣ aṇānuvyaṃjanavirājitāśra yāḥ dha + + + + + + + + + + + 4 dakṣi ṇe bāhupradeśe paṃca śvetā gajā ādityamaṇḍalacitāśrayāḥ tadhirūḍhāḥ paṃca buddhā tadvarṇā ādityamaṇḍalacitā eva paṃcānāṃ balānām adhipatirūpam / 5 cibuke ca catvāri ratnamaṇḍalāni / tadantargatāḥ siṃhāsanādhirūḍhā buddhāḥ satvebhyo dharmaṃ deśayanti vaiś āradyānām adhi patirūpam / ā v e ṇ i kān ā ṃ s m ṛtyupasth ā nānā ṃ 6 tr a yaḥ puruṣā gṛhītāyudhās tailabhājanahastā dṛśya nt e / mahākaruṇāyā ākāśavarṇā strī hṛdaye + + + + + + + + + + + + + anugra heṇai + + + + + + YL 165R1 + + + b u d dh ā śrayeṣu dharmaśarīraṃ dṛśyate / tajjanmadharmaśarīraniḥsṛtābhiḥ prabhābhir lokaṃ spharitvā t iṣṭhanti / tato buddhā bhagavanta ādityama ṇḍ a leṣu praviśanti / tāni va jrā saneṣu 2 tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ yogācāramūrdhani / abhiṣekakāle te + + + + pravāhaḥ + + spharitvā tiṣṭha ti sa ca pravilīnaḥ tadāśr ayaṃ 3 mūrdhnaś cchidreṇa pūrayati tata eva ca niḥsṛtai ratnapravāhaḥ darśanaṃ datvā lalā ṭ ā + + + + + + + + + + + + + + kra meṇa yāvat saha nābhini ḥ s ṛt e na 4 prav āhena miśrībhūtaḥ s th itim āpūrayati ratnamayī ca sthitir dṛśyate bud dhā + + + + + + + + ḥ ratnak ū ṭāgārai + + + + + + + + + + + + + + 5 + + + + + + + + + + + + ante nā bhyāṃ nirudhyate jñeyam iti vyutthānam / // dharmānu sm ṛ tiḥ kata rā / ih ā rya śrāvako dharmam ākārataḥ samanus marati / svākhyāto bhagava to 6 dharmaḥ sāṃdṛṣṭiko nirjvara ākā likaḥ aupanāyikaḥ ehipaś y i kaḥ pratyātma vedanīyo vijñaiḥ tasyaiva ṃ dharmam ā kārataḥ samanusmarataḥ + + + + + + + + + YL 166V1 saḥ kṛtsno lokaḥ tīrthyaśāstrāṇi paṭhaṃs ta dvad vācayaṃ cchṛṇvaṃś ca dṛśya t e / ta dv a canānu + + + satvā ya dbhūyasāpāyeṣūpapady an t e / ta to bhagavān utpadya dharmaṃ 2 deśayati tato lokaḥ sāṃketikena śasan e na + + + + + sūtravinayābhidhar ma ṃ paṭhaṃ vācayaṃ cchṛṇvaṃś ca tadanantaraṃ pā ra mārthikasad dh arma + + + + + + 3 aśu bhā diprayogeṇa praviṣṭasya sm ṛtyupasthān ādīnāṃ bodhipakṣyāṇāṃ darśanam utpadyate / tatra caturṇāṃ smṛtyu pasthānānāṃ catvāraḥ siṃhāḥ + + + + + + + 4 na pīt a v a rṇās tatsadṛśā ś catvāro buddhāḥ siṃhanādena kṛtsnaṃ lokam āpūr ayant i / caturṇāṃ samyakprahāṇā nāṃ + + + + + + + + + + + + 5 tadadhirūḍhāḥ catvāraḥ + + + + + + + + caturṇām ṛddhipādā nā ṃ catvāri vaiḍūryasopā nāni + + + + + .āni / paṃcānām indriy āṇāṃ paṃca + + + + + paṃcānāṃ balānāṃ 6 paṃca vajramayā hastin aḥ saptānāṃ bodhyaṃgānāṃ sapta + + + + + buddhāḥ taṃmūrdhasu sapt ā d it y a maṇḍalāni / saptādityamaṇḍal ādhirūḍhā + + + + + + + + + YL 166R1 ni / aṣṭāṃgasya mārgasya + + + + + + + + + + + + + + + .ṭ. cādharottaravibhāg ena dhar marājika ivāvasthitāḥ loka + + + + + + + + + + + + + + 2 taḥ sāṃketikapāramārthi kaṃ śāsanaṃ + + + + + + + + yadbhū yasā sugatiṃ nirvā ṇa + + + + y. ta / punar dharmānusmṛtipū r v aṃ hṛdayopanibaddhacetaso vaiḍūrya ma yī 3 st r ī ta d bh ājan aṃ snehapa ripūrṇāś cotpadyate / teṣu vajrāsanāni teṣu ādityamaṇḍalāni teṣ u b u d dh āś rayāḥ + + + + + + + + + + + + 4 kṛtsnaṃ saṃsāraṃ prakāśya nirvāṇa + + + + . ādityama ṇḍaleṣu nirudhyante tāni vajrāsaneṣu vajrāsn āni bhājaneṣu bhājanāni smṛtinimitteṣu smṛtini mi tta ṃ nābhyām / 5 abhiṣekapravāhā ḥ s th iti m āpūrayanti / dharmāṃ cādit y a maṇḍalacitāṃ saṃskṛtāsaṃsk ṛ tān avabhāsya tiṣṭha n ti ante ca sarva ṃ jñeya ṃ nā bhyāṃ nirudhyat e i ti 6 vyutthānam / // saṃghānusmṛtiḥ katarā / i hāryaśrāvakaḥ saṃgham ākārataḥ sa ma nusma rati / supratipa nno bhagavataḥ śrāvakasaṃgha i t i + + + + + + + + YL 167V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + hārā vairdi + + + + + + + + + + + + + + + + + + + + + + + + 2 apā ye ṣūpapadyante / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 ādi tya maṇḍa la + + + + + + + + + ṣṭ. bh ik ṣu + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 te / pu nar hṛdayopanibaddha cetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājana c i tā utpadyat e sn e h abhājaneṣu vajrāsanāni teṣv ādityamaṇḍalā ni 5 teṣ u + + + + + + + + + + + + .e tāni r a tnāntargatāni cād ar ś. + + + + + + s aṃ pannimittam / nābhipradeśe ratnamayāni + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + kṣī jvalanirmal a śa stra ci ta + + + + + + + + + + g r īvā muktā c i ta ṃ + + .e saṃ pannimitta m / + + + + + + + + + + + + + + + YL 167R1 + + + + + + + + + + + + + + + + + + + + + + tīrthyagaṇān a bhibhūyāvabhāsya lokaṃ pātrī kṛtvādityam aṇ ḍ aleṣ u p r a v iśa t i t āni vajrāsaneṣu t āni ca bhā ja neṣu 2 tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ / + + + ṇ.ḥ sthitiś ca yathā dharmānusmṛti ḥ ayaṃ tu viśeṣaḥ hṛdayāt pravā haḥ sthitiś cāryasaṃghākīrṇā dṛśyate a nte nābhyāṃ 3 sarvaṃ jñe yaṃ nirudhyate iti vyutthānam / saṃghānusmṛti ḥ // śīlānusmṭi ḥ katarā ihāryaśrāvakaḥ ś īl am ākārataḥ sama nusmarati itīmā ni śīlā ny 4 akhaṇḍāny acchidrā ṇy aśabalāni iti śīlānusmṛ tipūrvaṃ hṛdayopanibaddhacetasaḥ devā .ī + .i + + + + + + + + + + + + + + + + + + 5 .a bhi mu kh ī bha va nt i / tato + + + + + + + ti ṃ bhitvābhyudgataḥ sa + + + + + + + + bhagavāṃ s tasyāṃ velāyā ṃ g āthāṃ bhāṣate / bahavaḥ śaraṇaṃ yānti parvatāni va nā n i ca / ārā mā ṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ / 6 na hy etac charaṇaṃ śreṣ ṭh aṃ nai tac charaṇam uttamaṃ naita c charaṇam āgamya sarvadu ḥkhāt pramucyate / yas tu buddhaṃca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ YL 168V1 catvāri cāryasatyāni prajñayā paśyati yadā / etad dhi śaraṇaṃ śreṣṭhaṃ etac charaṇam uttamaṃ / etac charaṇa m āgamya s a rv a duḥkh ā t pra mu cyate / 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ā dhipatirūpaṃ / muktāmayī strī + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ti ṣṭhanti / sā ca strī ratnapuṣpāṃ + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + k ṣ ī raparipūrṇam utpadyate + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m / tāni cāṃkurāṇi + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .e + + + + + .e + + + + + + + + + YL 168R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + u tpadyate / daśāṃkur a + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nadya ḥ sauvarṇaratnaci tā + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ni ṣaṇṇā dṛyante / upasaṃpa + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lalāteṣu nīlābhāni candramaṇḍa la + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + p u ṣpakalāpā niḥsṛtāḥ pr a v ā hā ḥ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ti ṣṭhati / ta d ā smṛtisaṃpra ja nyasaṃpaddvayaṃ YL 169V1 pratilabhate / tadadhipatirūpaṃ / vaiḍūryamay ī strī s a rv a satvāsatvākhy a + + .v. + + n. smṛtyāḥ saṃprajany a sy a ca puruṣaḥ + + + .olkāhastaḥ hṛdaye cā syā dityamaṇḍalam / 2 tadavabhāsitaṃ satvāsatvākhy a m e va sarvaṃ vastu yato 'sau saṃvara ṃ pratilabhate satvāsatvākhyebhyś ca gandharatnapuṣ pa + + + .y.ḥ saṃtāne 'sya sarveryāpathe ṣu 3 sarvakālaṃ pravartate / prātimokṣasaṃvaravijñaptipuṇyasrotasaḥ adhipatirūpaṃ / sauvarṇaratnacitarathādhirū ḍhaṃ brah m ā ṇ aṃ paśyati ratnacchatreṇa .ī + + 4 nī la bha ṃ cand r ama ṇḍalacitaṃ ca paṭṭaṃ śirasi baddhaṃ paśyati / etac cārhatvaviśeṣabījam / sarvopasaṃpannānām eva + + + + sya ca pūrvapratilabdhā nā ṃ + + + + + 5 kṛtāntapratyavekṣaṇāyogenaitad darśanam utpadyate pūrvapratilab dh amanasikārāṇāṃ tu syād ekakrameṇeti / punaḥ śī lānusmṛti pūrvaṃ hṛdayopaniba ddhacetasaḥ a dha stād 6 yāvad vāyumaṇḍalam adharottaravibhāgena nīlābh ā + pravāhāḥ + + + pa ripūrṇai ḥ tiryag anantaṃ hṛday ā c cordhvaṃ yāv ad aghani ṣṭhāty adharottaravibhā gena + + + + + + YL 169R1 laiḥ skandhadhātvāyatanapratītyasamutpādāryasatyādini mittaiḥ + + + + + + + + ryataiḥ paripūrṇaṃ paśyati / m ū rdha ni cās ya maṇi r utpadyate / t a tr a + + + + + + + + 2 paśyati maṇiniḥsṛtaiś ca raśmibhir adhaurdhvasthaṃ jñeyam ākṛṣṭ aṃ svāśrayā n targataṃ paśyati maṇiratnāc ca ratnavarṣaḥ ante patit a + + + + maṇḍalāntargatāny ā pu rayati / punaḥ śi lā nu smṛti pūrvaṃ 3 hṛdayopanibaddhacetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitotpadyate / bhājan e ṣu vajrāsanāni teṣv ā dityamaṇḍalā ni 4 tadantargat ā bāladārakāḥ teṣāṃ divyārāmodyānavimānāny apsarogaṇakalilāny abhimukhī bhavanti / tatpra + + + + + + nti tadā ratnama + + + + 5 ratnajālāvṛtaṃ sarvāṃgapratyaṃgabaddham ātmānāṃ paśyati / puruṣaś caiṣām apāyāṃ darśayati / kathayati ca / etat pramādaphalam iti / tatas te viṣa yebhyo vimu khībhavanti / ratnarasa + + + 6 ca nimagnā dṛśyante / dhyānasaṃvarasya nābhyupari nīlapītalohitāvadātā cand r amaṇ ḍ ala + + + + + + bāla dāraka + + + + + + + + vati + + + + + YL 170V1 + + + + + + + + + + + + vimu khībhūtāś ca muktāṃ paśyanti / nīlādiras a n i magna ṃ hṛday e + + + + + + + + + + + + + + + + + + + / tadadirūḍhāḥ bā la dā rakāḥ 2 + + + + + + + + + + + + + ta dā muktācitair jālair baddham ātmānaṃ paśyati / vimukhībhūt ā + + + + + + + + + + + + + + evaṃ sarvaromakū p e + .e ca buddhā 3 + + + duścarita cāriṇaḥ sarvān abhibhūya ādityamaṇḍal e ṣu pr aviśanti / tāni vajrāsaneṣu tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ / 4 + + + + + + + + + romakūpadarśanavidhiḥ buddhadharmasaṃghā nusmṛ ti + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + abhiṣekapravāhāḥ ni ḥsṛtāḥ yāvad vāyumaṇḍalaṃ bh i t v ā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + taṃ ratnapuṣpavarṣaiḥ gośīrṣaca ndana + + + + + + + + + devatānusmṛtiḥ katarā / + + + + + + + + + + YL 170R1 + + + + + + + + + + + + + + + + .upanibaddhacetasaḥ ṣaṭ kāmāvacārā de vā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + ddh. manuṣyāśrayaṃ paśyati / punar deva tānusm ṛ tipūrvaṃ hṛdayopanibaddhacetasaḥ + + + + + + + + + + + + + + + 3 + + + + + + + hāḥ pravi ṣṭāḥ sm ṛtinimittam / snehaparipūrṇavaiḍūrya bhājanacitā strī + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + dṛ śyante / teṣām adharimo bhāgaḥ ādarśamaṇḍalacitaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + n i mittam / hasteṣu gṛhītaratnopakaraṇā ḥ puruṣā ḥ sa + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + sv evaṃjātīyaṃ darśanaṃ bhavati / an t e ca devāḥ p u ṣpar atnavarṣam utsṛjanti / + + + + + + + + + + + + + + + + + + + + + SUPPLEMENT Additions based on Jens-Uwe Hartmann: "Neue Fragmente aus dem 'Yogalehrbuch'", in: Festschrift Dieter Schlingloff zur Vollendung des 65. Lebensjahres dargebracht von Schülern, Freunden und Kollegen, hg. Friedrich Wilhelm, Reinbek 1996, pp. 127-135; [Reprinted with corrections in: D. Schlingloff, Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5).] 1. Hoernle 149.add unnumbered (Or.15009/374) = YL 127R2 - 128V5 r1 /// yo gācārāśraya ś candramaṇḍala .. .. /// 2 /// nima jjat y āśvāsataḥ praśvāsaparigṛ hītaṃ /// 3 /// .. ulkāsahasrāṇi cāntaḥsamudre .. /// 4 /// pra śvāsaparigṛhītaś ca bahiḥ ante ca .. /// 5 /// utpadya te paṭṭaṃ badhnāti pāṇḍaraṃ sam antataś c a /// 6 /// kūṭāgāraiḥ paripūrṇā dṛśyan t e ta da ntargatāś /// v1 /// .uhy. tiṣṭhanti vimuktipratisa ṃ v edanāyāṃ /// 2 /// k. jvālay an te / prahāṇānupaśya nāyām /// 3 /// .. paryantam eva taṃ pheṇarāśiṃ śītala jalapariṣiktam iva /// 4 /// .. tatrāntaḥ muktācito yogācārāśra yaḥ /// 5 /// .. bhavati / devāś ca kṛtsnaṃ gagan aṃ /// 6 /// prade śaṃ paśyati muktācitaṃ tadu pary /// 2. Hoernle 149add. unnumbered (Or.15009/485) = YL 144R6 - 146R6 ra /// sarva satv ā śr a y āḥ + + /// b /// siṃcati u t kṣi pte /// c /// satvāḥ sannaddhāśṛ /// d /// praṇamanti / e vaṃ /// e /// maitrā ś a yasyānanta ṃ pa ryantaṃ /// f /// siṃcyamā no dṛśyate .. .. + /// va /// t.n n iḥ sṛtābhi ḥ + /// b /// samaye cittaṃ bhava ti /// c /// āś r a yāpramāṇa /// d /// maitrā bhiṣekaś ca as. /// e /// catvā raḥ pravāhāḥ kā capārībhiḥ /// f /// kṣ īrapravāho n i rgatya /// Additions based on Jens-Uwe Hartmann: "Drei weitere Fragmente aus dem Yogalehrbuch", in: D. Schlingloff, Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5), pp. 319-324 1. H. 150/84 (Or.15002/28): 4,3 x 9,9; Yogalehrbuch, 1. Kapitel (Übung der Häßlichkeiten, aśubhaprayoga ); dazu H. 150/76 V1 prahāya sa c a vitarkarahito vrajati saddham* parivartya ca t a .. + + 2 caturdhyānarasam ādāya svamāśraye praveśayati º .ri + + 3 tiṃ ca tato lal ā ṭāt p r avāho ḥnirgacchatiḥ dvītīyo nābhy ā ḥ miśritvā s th i tim 4 ā p ū ra yati º lalāṭāt pūrvaṃ vicchidyat e tato nābhy āḥ º samudrapa ryantaṃ R(29)1 pṛthi vī ṃ spharitvā ānābheś ca sthitinimagnām āśrayaṃ + + + 2 ni º tataḥ paripakāntād yā sthiti praveśayati º etad 3 u tpā dasthitivyutthānakauśalam* sthityupari cittasaṃ vegā rthaṃ 4 mara ṇa saṃjñābhāvanā aṃgārārāśinimagnaṃ kṛtsnaṃ sa surāsuralokaṃ paśyati 2. Or.15003/257 recto 1 /// avāśyāyabi ndun iva spandamā naṃ paśyati /// {YL 131R3} 2 /// tadadhi rūḍhāṃś ca buddhāṃ p a śy ati /// {YL 131R4} 3 /// + .. paśyati a .. /// {Lücke in YL} 4 /// + sa ca r a tn a vṛkṣ aḥ /// {YL 131R5} 5 /// + + .. ta .. + + /// verso v /// + + bhāgen. + + /// w /// + .. pari ka rmā .. /// {cf. YL 132V1ff.} x /// + .. karaṃthaiḥ pṛ thivīṃ /// {YL 132V4} y /// pṛthi vī pūrṇāṃ paśyati paśyat a ś c. /// {YL 132V5} z /// sya kṛmayasṛ + /// {Lücke vor YL 132V6} Additions based on Yamabe, N.: "New Fragments of the "Yogalehrbuch"", Kyūshū Ryūkoku Tankidaigaku Kīyḥ 43 (1997), pp. 11-39. Cf. Yamabe, Nobuyoshi: "Fragments of the "Yogalehrbuch" in the Pelliot Collection", in: D. Schlingloff, Ein buddhistisches Yogalehrbuch . Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5), pp. 325-347. [slightly revised version of "New Fragments of the "Yogalehrbuch""] 1) Pell.Skt. rouge 9.1 (r3-va ~ YL 129V6-R3, vc,d,f : YL 1 17R2, 4) r1 pa śyati / sakuṇḍā antaḥkoṣṭhāga r bh āṃ strīṃ n ā n ā śuciparipūrṇā ṃ ka ṇ ṭhanāḍyāṃ laṃbamānāṃ paśyati / eva ṃ /// sv a m āśrayaṃ tadvat sarvasatvān samudraparyantāy ā ḥ pṛth i vyāḥ paśyati durbalasa ṃ jñā g. hīt. b. + 2 .. saṃskāragataṃ patantam iva paśyati cūrṇasaṃjñāyā ṃ cūrṇīkṛtaṃ bhasmarāśivad avasthitaṃ svam āśra yaṃ /// samudraparyantā yāṃ pṛthivyām* tataḥ mātṛpitṛsaṃyogāc chukraśoṇitaṃ paśyati tadabhirataṃ ca vijñānaṃ tataḥ kalalā rbu da p e śīghanapraśākhānukrameṇābhinirvartamānaṃ paśyati / 3 jātasya ca b ālakumāra /// pa śyati / evaṃ nānārogopahataṃ mriyamāṇaṃ mṛtaṃ nirhriyamāṇaṃ śmaśānasthaṃ vinīlakādi yāva c cū rṇitaṃ 4 kṛtsnaṃ jagat paśyati / svaṃ cāśrayaṃ tata ś cūrṇapuruṣaka utpadyate + /// tato 'bhiṣekaḥ caturbhyaḥ samudrebhyaḥ puruṣā jalakuṃbhān ād ā ya yogācāraṃ snāpayanti / evaṃ 5 + + + +ḥ mūrdh a c ch i dr eṇa ca sarpistailābhyāṃ pūrayanti / tata upari pūrṇ.ṃ /// .. acchaṃ cāśrayaṃ suvarṇaśalākāsadṛśaṃ sni g dh aṃ suvarṇa ṃ sa ṃ paripūrṇaṃ dṛśyate tato lalāṭe .. 6 + + + + + + + + + + śa l āk ās adṛśaḥ p ra vāho nirgac ch ati sa pṛthivī ṃ bhi tvā + + + + /// + + + .tvā tataḥ kāṃcanamaṇḍalaṃ abmaṇḍalaṃ vāyumaṇḍalaṃ ca bhitvā parivart y a nābhyāṃ .. 7 /// + + + + + .. .e + .. .h. m. khāniḥ .. .. .ā + + .. .. .. ..ṃ .i .i + r..ṃ .i .i .. .. .. + + va /// + + + + + + + + p r a vāh o dv i t īyo n ā bhy āḥ + .r. .ṛtv. sth. t. .. + .. t. .. .. .. + + + + b + + + + + + + + + + + .. tā .ṛ + + sph a ritvā ānābh e ś c a s th i tinim ag n am āśrayaṃ /// + + + + + / etad utpādasthitivyutthānakauśalam* // sthit y upari cittasaṃvegārthaṃ maraṇa saṃ jñā bhāvanā c a ṃ g ā r ā r ā ś i nimagnaṃ kṛtsnaṃ sasurāsuraṃ lokaṃ paśyati c. .. /// .āt sva āśraye paśyati / āpāṇḍulohitamṛttikāsadṛśa āśīviṣaḥ pṛthivīdhātoḥ tūlaśalākā sa dṛśaḥ d abdhātoḥ aṃgāraśalākāsadṛśa ḥ tejodhātoḥ abhraśalāk āsadṛśo vāyudhātoḥ /// th.m utsadībhūte saptottaraṃ āśīviṣaśataṃ saṃbhavanti / tat saptottaraṃ marmaśataṃ saṃnirodhayi tvā e tiṣṭhanti mṛtpravāhaś ca mūrdhnā praviśya sarvasrotāṃsi badhvā tiṣṭhanti + /// lokam abdhātau kupite saptottaram āśīviṣaś ata ṃ abdhātvāśīviṣā ṇā ṃ nirgatya saptottara ṃ marma ś a ta ṃ f snāyūṃ kledayanti teṣu klinneṣu s.ṃ .. yā viśliṣyante niśceṣṭaṃ svam āśrayaṃ lokaṃ ca + /// .ās tāvanta evāśīviṣā s tāvats v eva marmasu .. t. e snāyūṃ dahyanti niśceṣṭaṃ svam āśrayaṃ sar va sa tvāṃś g ca pṛthivīṃ patantam iva paśya t i snā yu .. e .. pi te .. .. śa lākāvarṇas tāvanta e va /// khavinigatair asibhiḥ .. .ṛ cchindanti / niśceṣ ṭa m āś ra yaṃ lok a ṃ ca paśyati gale ca vibā .. + 2) Pell.Skt. rouge 9.2 (ra-d = YL 118R2-5, vc-d = YL 121R4-5) r1 /// .o tebhyaś ca cittābh i pramo danāyām /// 2 /// b āladāraka ṃ samādhisukhasaktaṃ paśyati a /// 3 /// jī rṇaṃ s v am āś ra yaṃ paśyati āśvāsapraś vāsā /// 4 /// āśvā sap r aśvāsasaṃ /// 5 /// .. .. /// va /// .. .. /// b /// ṣṭha utpa d yate /// c /// vat tṛtīyadhyānaṃ evaṃ sphuṭaṃ paśya ti /// d /// śāṃ te b uddh āś ca śabdam udīrayanti śāntaṃ śānta ṃ /// e /// .. .. dayaṃ utpadyate eva ṃ /// 3) Pell.Skt. rouge 9.3 (YL; vd ~ YL 118V5) r1 /// ddhāy.ḥ yogācā ra .o /// 2 /// .. mapr. v. sānāṃ sū rya maṇḍalaṃ ca nd ra maṇḍalam /// 3 /// naḍa kalāpayogena pāraspa ry e /// 4 /// āpādīnā. m ā /// 5 /// .. .. /// va /// .. .. /// b /// pa śyati sarvaṃ /// c /// ekaikena srotasā sūkṣmaṃ vāyuṃ /// d /// .. y. .. nirgatā prītisaṃvedanāyā ṃ /// e /// .. antarmukhaṃ snā .. .. kh. /// {oder: .. .. ..} 4) Pell.Skt. rouge 9.4 (YL) r1 /// .. .. tvā .. s tiṣṭhati vāyu .. + .. /// 2 /// catur thadhyānaṃ muktvā eṣā dīrghatā tato vāyu tantu .. /// 3 /// .āś v āsā bhūmisthā 2 sarve satvā ā /// 4 /// t. r. nābhyaṃ maṇḍa la /// va /// tāyā vāyu ā /// b /// bhadrebhyo niḥsṛtyādhaḥ vāyumaṇḍa la /// c /// .. sm ṛ ti ṃ pratismṛtīnāṃ tailapūrṇabhājana .r. /// d /// pa rigṛhītāni paśyanti .. + .e .. /// 5) Pell.Skt. rouge 9.5 (YL) ra /// .. .. /// b /// . yaṃ sṛtvā /// c /// d a rśanānuśu /// d /// .. yā sopekṣaḥ /// e /// .. + .ī .ī /// va /// .i .. .y. .. g. /// b /// d. .. tasam. pa /// c /// .. .aiva daś. /// d /// .. satvā /// e /// .. .. /// 6) Pell.Skt. rouge 9.6 (YL) ra /// .. .. .. .. /// b /// vācaṃ marmābhighaṭṭi /// c /// svayaṃ dātum icchati /// va /// .. bhūto yāvat t. /// b /// ā .. ratāgandhamāly. /// c /// yā .. .. bhikā ///