abhidharmadīpaḥ vibhāṣāprabhāvṛttisahitaḥ | prathamo 'dhyāyaḥ | prathamaḥ pādaḥ | om svasti | namaḥ sarvajñāya | yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ / atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṃ pradhānam | tathā coktam- "mārgavidahaṃ mārgasya ..........." iti vistaraḥ | taduktaṃ bhavati- yo devamanuṣyebhyo mārgaṃ pradarśitavāniti | samāhāralakṣaṇadvandvaparikalpe tu caturṇāmapyāryasatyānāṃ prādhānyam | tathā coktam- "idaṃ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi" iti vistaraḥ | taduktaṃ bhavati- yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti | tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt | tathā coktam- "duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ" iti | jātyādyaṣṭaprakāraṃ vā phalabhūtā ( Jaini_2 ) vā pañcopādānaskandhāḥ | athavā paurvāntikaṃ pañcāṅgamaparāntikaṃ dvyaṅgaṃ tadubhayamabhisamasya saptāṅgam | samudayasatyamekavidhaṃ tṛṣṇānirdeśāt | dvividhaṃ karmakleśātmakatvāt | pañcāṅgāni vā paurvāntikāparāntikāṅgasaṃgrahāt, hetubhūtā vā pañcopādānaskandhāḥ | nirodhasatyamekaprakāramapratisandhijanmanirodhāt | satyadvayaprahānṇabhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā | triprakāraṃ vā prahāṇavirāganirodhadhātubhedāt | catuṣprakāraṃ vā catuṣphalabhedāt | mārgasatyamekaprakāraṃ samyagdṛṣṭinirdeśāt | dviprakāraṃ vā sāsravānāsrabhedāt, darśanabhāvanābhedādvā | triprakāraṃ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṃ vā prayogāmārgādibhedāt | pratipadbhedādvā | aṣṭaprakāraṃ samyagdṛṣṭyādyaṅgabhāvāt | ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṃ satyadarśanabhavyatvāttadarthamudbhūtatvāt | atastāneva mārgapradarśanakarmaṇābhipretān | atasteṣu saṃpradānābhidhāyinī caturthī | Jaini_3 taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam // Abhidh-d_1 // 'tam'; iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayā parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṃbandhena saṃspṛśyate | saṃścāsau panthāśca satpathaḥ | athavā satāṃ panthāḥ satpathaḥ | taṃ satpathaṃ jānīta iti satpathajñaḥ | 'taṃ satpathajñaṃ praṇipatya'; iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ | 'buddham'; iti viśiṣṭaviśeṣaṇaparicchinno 'pi buddhānusāripudgalapratipattyarthaṃ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti | atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṃ kartari kto bhavati | sarve vā jñānārthā gatyarthā iti karmakartari ktavidhānam | abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam | dṛṣṭaṃ cedaṃ buddha ityabhidhānaṃ kartari loke prayujyamānam | tadyathā nidrāvigame padārthānubodhe 'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti | evaṃ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate | yathā vā paripākaviśeṣāt svayameva buddhaṃ padmamevaṃ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti | sarvaśiṣṭaprayogācca | dṛṣṭo hyatra śiṣṭaprayogaḥ | yathoktaṃ vyāsena | "etadbuddhvā bhaved buddhaḥ kimanyad buddhalakṣaṇam" iti | tasmādaśiṣṭacodyeṣvanādaraḥ | atra punaḥ ślokasya pūrvārdhe parārthasaṃpādakaṃ vaiśāradyadvayaṃ pradarśitam | tṛtīye pāde svārthasampaddyotakaṃ vaiśāradyadvayamāviṣkṛtam | na hyakṣīṇāsravaḥ ( Jaini_4 ) śakto mārgamākhyātumiti | na cāsamyaksaṃbuddhaḥ sarvadharmānabhisaṃboddhumalamiti | kathaṃ punareta digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ | asattvaṃ pūrvamāviṣkṛtam | sāṃkhyīyamapi pradhānaṃ na nityam | kutaḥ ? traiguṇyasya sattvādyananyathābhāve vyaktābhāvaḥ prasajyate / tadvikārādvikāritvaṃ prakṛtestadabhedataḥ // Abhidh-d_2 // yadi sattvādayo guṇāḥ nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate | athānyathā bhavanti, anityāstarhi prāpnuvanti | karmavaśādadoṣa iti cet, atra brūmaḥ | na karma svakatotsargāt yadi pratipuruṣaṃ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṃ tarhi prāptamiti | kiñca, jñavyaktātmakatā malāḥ / prākpakṣe muktyabhāvaśca dvitīye 'nye 'pyupaplavāḥ // Abhidh-d_3 // yadi tāni karmāṇi puruṣātmakāni nanvevaṃ sati mokṣābhāvaḥ prāpnoti | puruṣanityatve karmanityatvaprasaṅgāt | caśabdāt puruṣakartṛtvādidoṣāśca | 'dvitīye 'nye 'pyupaplavāḥ |'; prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye 'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt | tasmāt trīṇyeva ca sarvajñābhihitānyasaṃskṛtāni nityānīti siddham | vyākhyātāḥ aṣṭau padārthāḥ- saṃskṛtāḥ pañca, trayaścāsaṃskṛtāḥ | etāvaccaitatsarvaṃ yaduta saṃskṛtaṃ cāsaṃskṛtaṃ ceti | taccaitadāyatanadhātuvyavasthānena vyavasthāpyate | Jaini_5 dvādaśa khalvāyatanāni | cakṣurādīni dharmāyatanāntāni | aṣṭādaśa dhātavaḥ | cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti | tatra tāvat rūpaskandho hi netrādyā daśāyatanadhātavaḥ / dharmasaṃjñe trayaskandhāḥ sāvijñaptirdhruvatrayāḥ // Abhidh-d_4 // manaḥsaṃjñakamanyo 'pi saptavijñānadhātavaḥ / iti | kaḥ punarāyatanadhātvarthaḥ ? taducyate | āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate // Abhidh-d_5 // taduktaṃ bhavati- cittacaitasikākhyamāyametāni tanvantītyāyatanāni | yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṃ vā pratyāyante tasmādāyatanāni | dhātvarthastu gotrārthaḥ | taduktaṃ bhavati- ekasmiṃñccharīraparvate 'ṣṭādaśa ( Jaini_6 ) dharmagotrāṇi- iti | dhruvadvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante | ākāśaṃ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti | svalakṣaṇadhāraṇādvā taddhātutvam | atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? nanvanyataranirdeśādgatārthametaditi | atrocyate | yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ / buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān // Abhidh-d_6 // skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti | dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti | dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā | tadūrdhvaṃ skandhaprajñaptiḥ | yathoktam- "cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānam | trayāṇāṃ sannipātāt sparśaḥ | sahajā vedanā cetanā" iti | tasmādāyatanāni dhātūnāṃ yoniḥ, dhātavaḥ skandhānāmiti | 'buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān |'; sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṃ nivartayanti | piṇḍaikātmagrāhaṃ ca nivartayanti | vaibhāṣāḥ punarāhuḥ- "rūpasaṃmūḍhānāmāyatanadeśanā | cittacaittasaṃmūḍhānāṃ skandhadeśanā | rūpacittasaṃmūḍhānāṃ dhātudeśanā | tīkṣṇendriyāṇāṃ vā skandhadeśanā | madhyendriyāṇāmāyatanadeśanā | mṛdvindriyāṇāṃ dhātudeśanā | evaṃ saṃkṣiṃptamapyavistararucīnām |" athavā 'buddhyaikatvādidhīhānyai dhātūṃścāṣṭādaśoktavān |'; ye khalu buddhyaikatvamadhyavasitā ( Jaini_7 ) manasaścetanāyāṃ vā rūpacittaikatvaṃ vā teṣāṃ mamatva buddhinirāsārthamaṣṭādaśadhātūnuktavāniti | kaḥ punarayaṃ ṣaḍbhyo vijñānakāyebhyo 'nyo manodhātuḥ ? na khalu kaścidanyaḥ | kiṃ tarhi ? ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ / Jaini_8 svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate- 'manaścittaṃ vijñānaṃ ca'; ityanāgatasyātītasyāpi bhūtabhāvinyā saṃjñayā vyapadeśaḥ | evaṃ sati "aṣṭādaśadhātavastraiyadhvikāḥ" ityabhidharmagrantho 'pyanulomito bhavati | sūtre 'pi coktam- "yatpunastadbhavati cittamiti vā mana iti vā" iti vistaraḥ | tadevaṃ vyācakṣāṇena bhavatā nityaṃ karaṇaṃ mano 'nityaścātmā kartā'; iti pratiṣiddhaṃ bhavati | atha kasmāttadeva cakṣurvijñānādīnāṃ pañcānāmapyāśrayatvena noktamiti ? atra brūmaḥ- rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ // Abhidh-d_7 // cakṣurādīnāmasādhāraṇatvāditi | atha yaduktam- 'sasaṃprayogā sahasaṃgraheṇa iti | kau punarimau saṃgrahasaṃprayogāvityetadapadiśyate | skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ / Jaini_9 kṣaṇaparamāṇujātisaṃkhyānāṃ pratyekaṃ yathāyogaṃ saṃgraho veditavyaḥ | kasmāt ? svātmanā nityamaviyogāt tasmād dravyātmasaṃgrahaḥ | sacchabdanimittaṃ hi sato bhāvaḥ sattā dravyaṃ prakṛtyarthaḥ | dravyātmasaṃgrahaḥ pratyayārthaḥ, satkriyā vopacārasattārūpā | vaiśeṣikasattā tu nobhayamarthāntaratvāt | na hyarthāntaraṃ svātmopapadyate | kiñca, svātantryāt | niruktyapabhraṃśācca | nahi ghaṭena sattotpādyate | āvaraṇābhāvāttannityatvābhyu pagamācca | niruktyapi bhraśyate- sattāyogātsantī ti | syānmālyādivatsattāvānvā kriyāvaditi | yastvayaṃ saṃgravastvādiṣu saṃgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ | saṃprayogastu samatvaṃ cittacaitasām // Abhidh-d_8 // pañcabhiḥ samālambane prayujyanta iti | samprayuktāścittacaitasā eva dharmā nānya iti || atha ya ete sūtrāntareṣu skandhāyatanadhātusaṃśabditā dharmāḥ śrūyante te kimeṣveva saṃgrahaṃ gacchanti, āhosvinneti ? atrocyate | tadākhyā ye 'nyasūtroktāsteṣāmeṣveva saṃgraham / brūyācchāstranayābhijño buddhyāpekṣya svalakṣaṇam // Abhidh-d_9 // tatra tāvacchīlaskandhādīnāṃ pañcānāṃ skandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ | śeṣāḥ saṃskāraskandhena | daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṃ dharmāyatanena | saparivāṇāṇi tu manodharmāyatanābhyāṃ pañcaskandhasvabhāvatvāt | ( Jaini_10 ) antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām | dhātūnāmapi ṣaḍ dhātavaḥ | tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṃ, ṣaṣṭhaḥ saptabhiścittadhātubhiḥ || anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham / rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṃgraho veditavyaḥ | dharmāyatanadhātupradeśena trayāṇāmapi skandhānāṃ yathāyogadharmāyatanadhātubhyām | antyasya tu manaāyatanasya saptabhiścittadhātubhiriti || atha kasmādasaṃskṛtaṃ skandhairasaṃgṛhītam ? brūmaḥ | nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ // Abhidh-d_10 // ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti || dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ / jñeyo 'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt // Abhidh-d_11 // aśītiḥ khalvavataraṇasahasrāṇi yairvineyāḥ sanmārgamavatāryante || Jaini_11 kiṃ punasteṣāmekaikasya pramāṇam ? brūmaḥ | atrācāryāṇāṃ bhedaṃgatā buddhayaḥ | kecidāhuḥ dharmaskandhapramāṇaṃ tu satyāderekaśaḥ kathā / satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ | rāgādicaritapratipakṣo dharmaskandha ityācāryakam | tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ // Abhidh-d_12 // yeṣāṃ tāvadvāksvabhāvaṃ buddhavacanaṃ teṣāmaśītidharmaskandhasahastrāṇi rūpaskandhaikadeśena saṃgṛhītāni | yeṣāṃ punarnāmasvabhāvaṃ teṣāṃ saṃskāraskandhasaṃgṛhītāni | ayaṃ tvāgamaḥ- "jīvato bhagavato vāṅnāma svabhāvaṃ buddhavacanaṃ gauṇamukhyanyāyena | parinirvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṃ tatsādṛśyānupapatteḥ ||" kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete Jaini_12 sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ / proktāstadbhedato yasmādasmimāno nivartate // Abhidh-d_13 // ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṃ sattvadravyaprajñaptyupādānam | katham ? yasmādayaṃ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko 'sthisnāyunakhadantaromādisaṃcayaḥ | abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṃśleṣitabhūtāntaraḥ | tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ | vāyunā ca preraṇātmakena saṃcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṃcayaḥ | nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapānādipraveśaniṣkramaṇakriyaḥ | vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṃjanitāṅgapratyaṅgaceṣṭo maulaṃ sattvadravyamityupacaryate | indriyāṇi cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam | kimarthaṃ punareta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt 'asmimāno nivartate'; | katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ | tannirāsādasmimānasamuddhātaḥ || 'satkāyadṛṣṭipuṣṭatvāt' ityatra punaḥ kliṣṭameva hi vijñānaṃ vijñānadhāturabhipretam | kasmāt ? draṣṭavyaṃ janmani śrayāt / yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt | 'kliṣṭameva vijñānaṃ'; atra draṣṭavyam | Jaini_13 kaḥ punarayamākāśadhāturanyaḥ punaḥ pṛthagākāśāt ? taducyate | khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt // Abhidh-d_14 // ākāśaṃ hi dharmāyatanasaṃgṛhītaṃ nityaṃ ca | ākāśadhātustu cākṣuṣo rūpāyatanasaṃgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ | tatpunaḥ nabhaḥ khalu nabho dhātorāsanno hetureṣa tu / bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ // Abhidh-d_15 // uktaṃ hi bhagavatā- "pṛthivyapsu niśritā | āpo vāyau | vāyurākāśe | ākāśaṃ tu nityatvātsvapratiṣṭhitam" iti | yadi khalu svapratiṣṭhamākāśaṃ kasmāttarhyuṃktam- ākāśamāloke sati prajñāyate |" brūmaḥ | naiṣa doṣaḥ | ādheyenādhāraprajñāpanāt | sarvasya khalu saṃskṛtasya mūrtikriyāpratilambhe gaganamādhāraḥ | athavākāśadhāturatrākāśaśabdenoktaḥ | sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṃjñītyata evoktamāloke sati prajñāyate | na cākāśamāloke sati prajñāyate, ( Jaini_14 ) anidarśanatvāt | eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ | tāni tu tajjasyopādāyarūpasya | tadapi vijñānasya | vijñānamadhicaitasikānāṃ viprayuktānāṃ ca dharmāṇām | ata ākāśaṃ trailokyapratiṣṭhā | tadabhāve trailokyamapratiṣṭhitamanādhāraṃ, na prajñāyeta | tasmādākāśaṃ jagadutpattipralayanimittaṃ na nārāyaṇa iti siddham | gatametat || idānīṃ vaktavyam | ṣaṇṇāmadhyātmikānāṃ dhātūnāṃ ko 'nukramaḥ ? brūmaḥ | pratyakṣavṛttiryattatprāgaprāptagrāhyato 'pi yat / tato 'pi yaddavīyo 'rthaṃ paṭiṣṭhamitarādapi // Abhidh-d_16 // pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni | tebhyo 'pyaprāptagrāhiṇī dve prāgukte | tayorapi yadya(dda)vīyo 'rthaṃ tatprāguktam | prāptagrāhiṇāṃ tu 'paṭiṣṭhamitarādapi'; yatpaṭutaraṃ tatprāguktamiti || abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamādhyāsya dvitīyaḥ pādaḥ || Jaini_15 prathamādhyāye tṛtīyapādaḥ | idamidānīṃ vaktavyam | ya ete 'ṣṭādaśadhātavaḥ, eṣāṃ kati sanidarśanāḥ katyanidarśanāḥ ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṃ pratāyate || sanidarśana ādyārthaḥ ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśanaḥ | saha nidarśanena nirdiṣṭa iti kṛtvā | nidarśanaṃ vāsya saṃbandhi vidyata iti sanidarśanaḥ || mūrtāḥ sapratighā daśa / saptacittadhātūndharmadhātuṃ ca hitvā daśānye mūrtā dhātavaḥ 'sapratighā daśa'; | pratigho nāma pratighātaḥ | sa ca trividhaḥ | āvaraṇaviṣayālambanapratighātaḥ | tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ | sa tu mūrtānāmeva saṃsthānavatāṃ paramāṇūnāṃ digdeśanirdeśyānāṃ dharmāṇām | yathā hastohastena pratihanyate upalo vopalena | viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ | yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato 'nyatrāvṛtteḥ | ālambanapratighātaścittacaittānāṃ sveṣvālambaneṣu pratighātaḥ || kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṃ sa tasya viṣayaḥ | yaccittacaittairgṛhyate tadālambanam | tadihāvaraṇapratighātena daśānāṃ sapratighatvamanyonyāvaraṇāt | Jaini_16 'ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te'; iti ? catuṣkoṭikaḥ | prathamā koṭiḥ- saptacittadhātavodharmadhātupradeśaśca yaḥ saṃprayuktaḥ | dvitīyā- pañca viṣayāḥ | tṛtīyā- pañcendriyāṇi | caturthī- dharmadhātupradeśaḥ saṃprayuktakavarjaḥ | 'ye viṣayapratighātena sapratighā ālambanapratighātenāpi te'; iti paścātpādakaḥ- ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ | viṣayapratighātena, nālambanapratighātena pañcendriyāṇi | "yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ kartum | tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭam ||" iti bhadantakumāralātaḥ | uktāḥ sapratighāḥ || kuśalādayo 'bhidhīyante | anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ // Abhidh-d_17 // ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ | tau hi triprakārau kuśalākuśalāvyākṛtau || śeṣāstridhā Jaini_17 saptacittadhātavo hi triprakārāḥ | dharmadhātuśca | saṃprayuktastriprakāraḥ, viprayukto 'saṃskṛtaśca | yathāśāstraṃ kaścit triprakāraḥ kaścidekaprakāraḥ saṃbhavato draṣṭavyaḥ | kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat | vipākahetāvaupamiko draṣṭavyaḥ | evamakuśalo 'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ || kati kāmadhātupratisaṃyuktāḥ kati yāvadapratisaṃyuktā iti | tadidamārabhyate | iha sarve 'pi kāmadhātau sarve 'pyaṣṭādaśa vidyante | rūpadhātau caturdaśa / rasagandhau savijñānau dhātū hitvā gandharasadhātū tadvijñānadhātū ca hitvā | ārūpye trayontimāḥ // Abhidh-d_18 // Jaini_18 agrapaścāntimaḥ smṛtaḥ | antāścetyupasaṃkhyānam | paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi || kati sāsravāḥ katyanāsravāḥ sāsravānāstravā antyāstrayaḥ anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṃgṛhītāḥ | anāsravāstu mārgasatyāsaṃskṛtasaṃgṛhītāḥ || śeṣāstu sāsravāḥ / pañcadaśadhātavaḥ sāsravāḥ, āsravasaṃyogitvavyavakīrṇatvāṅgabhāvebhyaḥ | kośakārastvāha- "anuśayānuśayanātsāsravāḥ |" tadetadabrahma | na | niruktānuśayārthāparijñānāt | niruktāparijñānaṃ tāvat | anuśayānuśayanāt sānuśayāḥ | na sāsravā na yāvadoghāḥ | āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṃ strāvayanti svayaṃ ca sravantītyāsravāḥ | anuśayāstvanuśerate | kleśāḥ kliśnanti | granthā grathnanti | saṃyojanāni saṃyojayanti | oghāḥ apaharanti | iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṃjñā niviśanta ityeṣā vyākhyānītirjyāyasī | Jaini_19 anuśayārtho 'pi yadi puṣṭyarthastena mārganirvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśanāt, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti | gatametat || kati savitarkāḥ kati savicārā iti vistaraḥ | sālambaprathamāḥ pañca sopacārāstrayastridhā // Abhidh-d_19 // sālambanānāṃ dhātūnāṃ ye prathamāḥ pañca te savitarkāḥ savicārāḥ | 'trayastridhā'; | ye tvantyāstrayaste tredhā | savitarkāḥ savicārāḥ | vicāramātrāścāvitarkāḥ | avicārāśca | kāmadhātau prathame ca dhyāne vitarko naiṣu triṣu prakāreṣu praviśati | sa khalvavitarko vicāramātraśca || atrāha- yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṃ tarhi avikalpā ityucyante ? brūmaḥ nirvikalpaguṇasvārthāḥ guṇaḥ svārtho yeṣāṃ te bhavanti 'guṇasvārthāḥ'; | ete hi asmārādanirūpaṇāt / avikalpā ityucyante | etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau | ( Jaini_20 ) yogināṃ kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati | dharmasvasāmānyalakṣaṇahetuphalasaṃbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati | atra tu manobhaumī smṛtiḥ pūrvo dvitīyo dhīrnirūpikā // Abhidh-d_20 // 'manobhaumī'ti vartate | pañcānāṃ vijñānakāyānāṃ jātibadhirapuruṣarūpadarśanavadvṛttiḥ | tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapanatulyatvāt | prajñā tvasamāhitaivābhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣanirūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca || athaiṣāṃ ṣaṇṇāṃ vijñānakāyānāṃ kataradvijñānaṃ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate | vijñānapañcakaṃ kāmeṣvekena savikalpakam / svabhāvavikalpena | tasmādanyat tribhiḥ manovijñānaṃ kāmeṣu tribhiḥ savikalpakam | dhyāne prathame cāsamāhitam // Abhidh-d_21 // prathame hi dhyāne yadasamāhitaṃ manovijñānaṃ tat tribhireva | dvābhyāmavyagraṃ yatpunaḥ samāhitaṃtaddvābhyāmevābhinirūpaṇavikalpamapāsya | ekena cakṣuḥśrotratvagāśrayam / yatpunaścakṣuḥśrotratvagāśrayaṃ vijñānaṃ prathame dhyāne tadekenaiva | dvābhyāṃ taduparivyagraṃ dvitīyādiṣu dhyāneṣu dvābhyāṃ vyagramiti vartate | Jaini_21 ekenaiva samāhitam // Abhidh-d_22 // anusmṛtivikalpenaiva | evaṃ yāvadbhavāgram || idamidānīṃ vaktavyam | kutra kasya ṣaṭprakāraṃ vijñānaṃ kuśalādivikalpakaṃ bhavati ? tadidamabhidharmagahvaraṃ prastūyate | ucchinnaśubhabījasya darśanaṃ savikalpakam / kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ // Abhidh-d_23 // iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṃ darśakaṃ vijñānaṃ kuśalaṃ na vidyate, anyatra kuśalamūlapratisandhānāt | kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ / dvidhāpyakuśalaṃ nāsti darśakaṃ ca manovijñānaṃ ca yadyaparihāṇadharmā bhavati | kliṣṭaṃ cāryasya nottamam // Abhidh-d_24 // na cāryasyordhvabhūmyālambanaṃ kliṣṭaṃ vijñānaṃ vikalpakamasti || kiñca, nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam / na cānivṛtāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakamasti | kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram // Abhidh-d_25 // na ca kliṣṭaṃ vijñānamadharabhūmyālambanaṃ vikalpakamasti | tridheha dvayamāryasya iha kuśalākuśalāvyākṛtaṃ darśakaṃ ca manovijñānaṃ ca vikalpakamasti | rāgiṇaḥ saśubhasya ca / avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṃ dvayamasti | na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam // Abhidh-d_26 // Jaini_22 vijñānamastīti || idamidānīṃ vaktavyam | kathamasatyātmani śāśvate tadguṇe ca saṃskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṃketeṣu pūrvānubhūto 'rthaḥ smaryate ? tadapadiśyate | yadyapi dattottara eṣa vādaḥ, tathāpīdaṃ śāstrānugatamārabhyate | prayogādaṅgasānnidhyātsabhāgatvācca santateḥ / prāgvijñānānubhūte 'rthe cetasyutpadyate smṛtiḥ // Abhidh-d_27 // praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate | ātmamanaḥsaṃyogātsaṃskārāpekṣā tadutpattiriti cet | na | ātmamanaḥ- saṃyogaḥ saṃskārāṇāṃ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṃskārāṇāmanupapatteḥ | saṃskārasaṃyogaśca sakalātmavyāpitve pradeśavṛttyabhyupagamadoṣācca | tasmāt suṣṭhūktaṃ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṃvṛttiviṣayā || etadviparyayāt māndyātkleśarogābhibhūtitaḥ / jñātapūrveṣu vismṛtiḥ saṃprajāyate // Abhidh-d_28 // idamidānīṃ vicāryate | duḥkhadarśanaheyādinā pañca prakāreṇa vijñānena yadanubhūtaṃ tatkatamena smaryate ? tadidaṃ prastūyate | dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā / smaryate sattadanyaiśca nānyo 'nyaṃ vyoghadṛkkṣaye // Abhidh-d_29 // sarvāṇi khalu duḥkhadarśanādiheyāni pañcaprakārāṇi paramparānubhūtaṃ smaranti | ayaṃ tvatra niyamaḥ- 'nānyo 'nyaṃ vyoghadṛkkṣaye |'; nirodhamārgadarśanaprahātavyānubhūtaṃ tu nānyo 'nyaṃ smṛtipratiniyatālambanatvāt | śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante || vijñānānāṃ tu pañcānāṃ yadekenānubhūyate / tatsmaryate 'pi cānyena Jaini_23 manovijñānenetyarthaḥ | tena khalvitarairapi // Abhidh-d_30 // manovijñānenāpi yadanubhūtaṃ tat ṣaḍbhirapi smaryate || atha dvādaśānāṃ cittānāṃ ko 'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni | kāmāvacarāṇi kuśalādīni catvāri | rūpāvacarāṇi trīṇyanyatrākuśalāt | evamārūpyāvacarāṇyetānyeva trīṇi | śaikṣamaśaikṣaṃ ca | smṛtirapi tatsaṃprayuktā dvādaśavidhaiva | tatra kiṃ kenānubhūtaṃ tad dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṃ tad dvādaśavidhayā smarati | evamakuśalena | tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati | kāmāvacaryā sarvayā | rūpārūpyāvacaryayānyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca | evamanivṛtāvyākṛtena | rūpāvacarakuśalānubhūtaṃ sarvābhiḥ smarati | tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | tadanivṛtāvyākṛtānubhūtaṃ daśabhiranyatrārūpyāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | ārūpyāvacaraḥ kuśalānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām | tannivṛtāvyākṛtānubhūtaṃ navabhiranyatra kāmāvacaraṃ nivṛtāvyākṛtānivṛtāvyākṛtābhyām | rūpāvacarāccānivṛtāvyākṛtāt | evamanivṛtāvyākṛtena | śaikṣānubhūtamekādaśabhiranyatrakāmāvacaranivṛtāvyākṛtādevamaśaikṣeṇeti | saṃkṣepārthastvayaṃ ślokaiḥ pradarśyate | dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha / vyārūpyarūpanivṛteḥ smaryate 'ṣṭābhireva tat // Abhidh-d_31 // kāmadhātau nivṛtāvyākṛtānivṛtāvyākṛtābhyāṃ yadanubhūtaṃ tadaṣṭābhiḥ smaryate | rūpārūpyāvacare dve nivate hitvā | śekṣamaśaikṣaṃ caivamanivṛtāvyākṛtena | rūpārūpyāptanivṛtaśubhābhyāṃ tu krameṇa yat / kāmāptāvyākṛte hitvā smaryate daśakena tat // Abhidh-d_32 // kāmāvacaranivṛtāvyākṛte hitvā | Jaini_24 rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat / ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ // Abhidh-d_33 // yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṃ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate || ārūpyāvyākṛtajñātaṃ yaśceto navakena tat / kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā // Abhidh-d_34 // gatametadaupodghātikaṃ prakaraṇam | prakṛtamevābhidhīyatām || ya ete 'ṣṭādaśadhātava eṣāṃ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṃcitāḥ katyasaṃcitāḥ ? tadidamārabhyate | cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ / sālambanā iti vartate | śeṣāstvanālambanā viṣayāgrahaṇāt || amūrtā dhvaninā sārdhamanupāttāḥ ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ | ato 'nye nava dvidhā // Abhidh-d_35 // ye santānādhirohiṇaḥ pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ | śeṣāstvanupāttāḥ | niścetanatvādanātmabhāvaparyāpannatvācca | śeṣā ye bāhyāḥ kāyendriyasaṃtānavyatirekavartinaste 'nupāttā iti siddham || kati bhūtāni kati bhautikāḥ ? tatrāpyucyate | spṛśyaṃ dvidhā atra bhūtāni catvāri bhautikaṃ ca gurutvādisaptaprakāram | Jaini_25 sadharmāṃśāḥ saha tā nava bhautikāḥ / saha dharmadhātvaṃśenāvijñaptyākhyena 'saha tā nava bhautikāḥ'; || evaṃ kati mūrtāḥ ? daśa sāvayavā mūrtāḥ śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ | ta eva daśa saṃcitāḥ // Abhidh-d_36 // paramāṇusaṃghātā ityarthaḥ | ta evāṣṭau cakṣurvijñānadhātvādayo hitvā śeṣā daśa saṃcitāḥ || kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate | rūpagandharasasparśāścchetṛcchedyātmakā matāḥ / dāhakāstolakāścaite dāhyāstolyāsta eva vā // Abhidh-d_37 // 'vā'; śabdo matavikalpārthaḥ | keṣāñcittejodhātureva dagdhā gurutvameva tolyam || kati vipākajāḥ katyaupacayikāḥ ? pañca rūpīndriyātmāno vipākopacayātmakāḥ / Jaini_26 vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante | mṛtasya vipākajavyatiriktatanniṣyandābhāvāt | tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṃ kṛtvā gorathavat | amūrtā naupacayikāḥ saptacittadhātavo dharmadhātuścāmūrtā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ | tridhā śeṣāḥ rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartinaste tridhā | bāhyāḥ te dvidhā | dhvanirdvidhā // Abhidh-d_38 // śabdastu vipākajo nāstītyāgamaḥ | yuktirapīcchātastatpravṛtteḥ || idānīmidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha | nātraikāṃśaḥ | yasmāt cakṣustadupalabdhiśca pṛthagvā saha vāpnuyāt / Jaini_27 cakṣurdhātuṃ tāvallabhate na cakṣurvijñānadhātum | kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ | syāccakṣurvijñānadhātunā na cakṣurdhātunā | dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ | tataścyutaścādhastādupapadyamānaḥ | ubhābhyāmapi- ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ | nobhābhyām- etānākārān sthāpayitvā | yaścakṣurdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ | prathamā- dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ | dvitīyā- kāmadhātāvalabdhavihīnacakṣuḥ | tṛtīyā- kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan | caturthī- etānākārān sthāpayitvā || gatametat | prakṛtamidānīmanuvartyatām | katyādhyātmikāḥ kati bāhyāḥ ? dvādaśādhyātmikā jñeyāḥ pañcendriyātmikaḥ saptacittadhātavaśca, ahaṃkārasanniśrayatvāt | "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ |" iti | bāhyāṣṣaḍviṣayātmakāḥ // Abhidh-d_39 // kati darśanaheyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate | trayo 'ntyāstrividhāḥ manodhāturmanovijñānadhāturdharmadhātavastriprakārāḥ | aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśanaheyāḥ | Jaini_28 śeṣā bhāvanāpathasaṃkṣayāḥ / ye sāsravāḥ | ye tvanāsravāste 'praheyā nirdoṣatvāt || na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam // Abhidh-d_40 // pṛthagjanatvamiti cet | na | tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt | āpāyikaṃ ca kāyavākkarmarūpasvabhāvaṃ tadapyāryamārgavirodhitvādvihīnaṃ na tu prahīṇaṃ tasmādubhayaṃ na darśanaheyaṃ satyeṣvavipratipatteḥ | duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṃgācca | pañcavijñānakāyā avikalpakāste 'pi na darśanaheyāḥ || kati sabhāgāḥ kati tatsabhāgāḥ ? sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ / dharmadhātuvarjyā anye dhātavo dvidhā | sabhāgāstatsabhāgāśca || kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ? sabhāgastatsabhāgatve svakriyābhāktu tulyate // Abhidh-d_41 // Jaini_29 yaḥ svakriyāṃ bhajate sa sabhāga ityucyate | yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate | atra sabhāgastrividhaḥ | adhvasu svakriyābhedena vācyaḥ | evaṃ tatsabhāgaḥ kriyāvirahito vācyaḥ | anutpattidharmakaṃ caturthamiti kāśmīrāḥ || kati dṛṣṭiḥ kati na dṛṣṭiḥ ? cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate / cakṣustāvalloke 'pi dṛṣṭiriti pratītam | dharmadhātorapi pradeśo dṛṣṭisvabhāvo 'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ | śeṣastu na dṛṣṭiḥ | pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // Abhidh-d_42 // nitīrikā hi dṛṣṭayo vicāraṇāśrayāt | sā tvavikalpikā jaḍasvabhāvā | atyalpamidamucyate | manovijñānabhaumyanirāsādisaṃprayuktā na dṛṣṭirityupasaṃkhyātavyam || kathaṃ punaretāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate | sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate / kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ // Abhidh-d_43 // Jaini_30 yathā sameghāyāṃ timirapaṭalāvaguṇṭhitacandranakṣatracakraprāyāṃ rajanyāṃ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṃ paśyanti | yathā tu vigatarajāṃsi niśākarakiraṇāṃśukāvaguṇṭhitāyāṃ triyāmāyāṃ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati | yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati | yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṃcaye divase cakṣuṣmato devadattasya rūpaṃ cakṣurīkṣate, tathā buddhānāmarhatāṃ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṃ jñeyaṃ paśyatīti | abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ || Jaini_31 prathamādhyāye caturthapādaḥ | āha | yaduktam- cakṣurdarśanamaṣṭaprakārā ca prajñā dṛṣṭiriti | atha vijñānaṃ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti | atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati | devā enaṃ grahīṣyanti grahītavyaṃ cenmaṃsyante | yattūktaṃ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpanāpratiṣedhamupariṣṭāt kariṣyāmaḥ | idaṃ tu vaktavyam | cakṣuścakṣurvijñānaprajñāsāmagrīṇāṃ kaḥ paśyati ? kutaḥ saṃśaya iti cet | sarvatra doṣadarśanāt | yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṃgaḥ | atha cakṣurvijñānaṃ paśyati kastarhi vijānāti ? vyavahitamapi kiṃ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśanaprasaṃgaḥ | atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyābhāvānna vidyate | cakṣurādisāmagryaṅgānāmapi pratyekaṃ darśanaśaktikriyābhāvo 'ndhaśatavadityasattvam | sarvasāmagrīṇāṃ sarvakāryakaraṇāpattitvāt, viśeṣābhāvāt | hetupratyayasāmagrīṃ pratītya kriyāmātraṃ vijñānamutpadyata iti cet | na | janikartṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat | hetupratyayānāṃ paratantrāṇāṃ svātmanyavasthitānāṃ nirātmakānāṃ nirātmakakaraṇaśaktyayogāt | kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat | kiñca, vijñānakriyāśritābhāve tadabhāvāccitrakuḍyavat | janmanāśayorddharmidharmatve viruddhānāmanyataropapattirvināśasya vā sajātihetutvaprasaṃgaḥ | yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe bījatvānupapatteḥ, sāmagrīpakṣotsargātsāṃkhyamatābhyupagamadoṣācca | teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṃ saṃbhavati | nimittāntarāpekṣā śaktaśakteriti cet | na | akṣaṇikatvadoṣāt | sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṃgaḥ | tasmānnirdoṣaḥ pakṣo vaktavyaḥ | so 'yaṃ prakramyate | Jaini_32 cakṣuḥ paśyati vijñānaṃ vijānāti svagocaram / ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ // Abhidh-d_44 // cakṣurdravyaṃ hi draṣṭṛsvabhāvam | tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate | dravyakriyayoścānyatvaṃ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam | tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṃ darśanakriyāmārabhate | na vijñānaśūnyam | yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṃ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati | yastvetadatipatyaivaṃ kalpayati- 'kāraṇabhūtābhyāṃ prāgutpannābhyāṃ cakṣūrūpābhyāṃ kāryabhūtaṃ vijñānaṃ sahaikasmin kāle nāvatiṣṭhate'; iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṃgaḥ | anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṃgaḥ | niyataviṣayasmaraṇābhāvācca | tasmādvijñānaṃ niyatāśrayālambanalabdhapratiṣṭhaṃ sahakārikāraṇasāmagrīsannipātopajanitakriyaṃ sākṣādviṣayamupalabhate | cakṣurapyālocayati pradīpastatkālamevāvabhāsayati | ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ te viṣayaprativijñaptyālocanāvabhāsanākhyāṃ yugapat saudhīṃ saudhīṃ vṛttiṃ pratipadyanta iti yuktimatī nītiḥ | tasmātsatsvapyanyeṣu pratyayeṣu darśanakriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate | yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayaṇodakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṃ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate | yadā punastaṇḍulānāṃ ( Jaini_33 ) vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti | tasmātsāmagryāṃ satyāṃ darśane pravartamāne prādhānyāccakṣuḥ paśyatītyucyate | kathaṃ prādhānyamiti cet ? tatprakarṣe darśanaprakarṣāt | tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti | tasmādyuktam- "cakṣuḥ paśyati nayanaṃ paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati" iti | tatrayaduktaṃ kośakāreṇa- "kimidamākāśaṃ khādyate | sāmagrayāṃ hi satyāṃ dṛṣṭamityupacāraḥ pravartate | tatra kaḥ paśyati ?" iti | tadatra teta bhadantena sāmagryaṅgakriyāpaharaṇaṃ ? kriyate | abhidharmasaṃmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṃ pradarśitamiti || kiṃ punarekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ | yasmāt Jaini_34 ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ / iti dvicandradarśanādervijñānasya .......... || prāptagrāhīṇi āhosvidaprāptagrāhīṇīti ? taducyate | aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato 'nyathā // Abhidh-d_45 // ghrāṇarasanakāyendriyāṇi prāptagrāhīṇītyarthaḥ || atra kāṇādaḥ paśyati | nāprāptagrāhīṇīndriyāṇi | cakṣuṣo hi raśmirgatvā paśyati | śrotraṃ tra sarvagataṃ prāpyaiva sarvaṃ śrṛṇoti | taṃ pratīdamucyate | aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt / yāvatā hi kālena devadattaḥ svapāṇitalalekhāṃ paśyati tāvataiva candralekhām | na cāyaṃ gatimatāṃ dharmaḥ | gatimanto hi devadattādayo dūraṃ cirādgacchantyāsannaṃ kṣipramiti | na | pradīpavat tatsiddheḥ | pradīpādiprabhāvaścet yathā khalu yāvatā kālena pradīpo nediṣṭhaṃ rūpamabhivyanakti tāvatā daviṣṭhaṃ tadvaditi | tatra pratyavasthānam- na samaṃ tatsamudbhavāt // Abhidh-d_46 // Jaini_35 yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta | prabhādimadhyānteṣu ca tāpaviśeṣadarśanāt tadekatvāsiddhiḥ | tasya punaḥ pratītya yugapat sarvapradīpaprabhāmupādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti || sarvagrahaprasaṃgaścennāyaskāntādidarśanāt / yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṃ kasmānna paśyati ? tatredamucyate | nāyaskāntavattatsiddheḥ | yathā tulye 'pyaprāptākarṣaṇe na prācīno 'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi || atra punarvindhyavāsī paśyati sarvagatatvamindriyāṇām | taṃ pratīdamucyate | sarvagatvādadoṣaścennāyogāttilatailavat // Abhidh-d_47 // ko hyanunmatto brūyāttileṣu tailaṃ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ? idaṃ vaktavyam | yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ | tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhaumam | tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṃ prathamāddhyānāt | prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni | dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṃ prathamāt | prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt | dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṃ prathamadhyānāt | evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam | prathamadhyānopapannasya svena cakṣuṣā svānarūpāṇi paśyataḥ sarvaṃ svabhūmikam | adharāṇi rūpāṇi paśyatastrayaṃ svabhūmikaṃ rūpāṇi kāmāvacarāṇi | dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣurdvitīyāt | kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt | dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam evaṃ tṛtīyādidhyānacakṣuṣā yojyam | dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāsaṃbhavaṃ draṣṭavyam || Jaini_36 niyatastvayam- na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ / vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ // Abhidh-d_48 // pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam | tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṃ vā cakṣurbhavati na tvadhobhaumikam | yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vāsya rūpaṃ gocarī bhavati nordhvabhūmikam | evaṃ cakṣurvijñānaṃ nādharime cakṣuṣi saṃmukhībhavati | asya tu cakṣurvijñānasya rūpaṃ sarvato viṣayībhavati | kāyasyāpyubhe rūpavijñāne sarvato bhavata iti || evaṃ nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ / vijñānasya tu nihrādastau ca kāyasya sarvataḥ // Abhidh-d_49 // ghrāṇādīnāṃ punaḥ trayāṇāṃ trīṇyapi svāni kāyagandhādiviṣayavijñānāni svabhūmikānyeva | utsargasyāyamapavādaḥ kriyate | tanorvijñānamapyadhaḥ / kāyaspṛṣṭavye svabhūmike eva | kāyavijñānaṃ tu keṣāñcidadharabhūmikam | yathā dvitīyādidhyānopapannānāmiti | manastvaniyataṃ samāpattyupapattikāleṣu kāyasya sarvato bhāvāt | traikālikādhvanirmuktasarvadharmaviṣayitvāt || kimarthaṃ punarayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? ( Jaini_37 ) kośakṛdācaṣṭe- nahyatra kiñcitphalamutprekṣyata iti | taṃ pratīdaṃ phalamādarśyate | tatra khalu yogivaiśvarūpyaṃ pradarśitam // Abhidh-d_50 // etadvaiśvarūpyaṃ yogināṃ yadanyataḥ kāyo 'nyataścakṣuranyataḥ rūpamanyato vijñānaṃ gṛhītvā paśyanti | vibhūni ca śarīrāṇi nirmāya manojavayā ṛddhyā gatvā buddhā bhagavanto yathecchaṃ lokadhātvantareṣu vineyānāṃ buddhakāryaṃ kurvaṃti | divyābhyāṃ cakṣuḥśrotrābhyāṃ rūpāṇi dṛṣṭvā śabdāṃśca śrutvā yathecchaṃ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvantareṣu vineyakāryaṃ kurvantīti | gatametat prāsaṅgikaṃ prakaraṇam || idamadhunā vācyam | skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate | skandhāstribhiḥ satyaiḥ saṃgṛhītāḥ | yasmāt sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ / sāsravā eva te jñeyāstatsācivyakriyādibhiḥ // Abhidh-d_51 // kāraṇairiti vākyādhyāhāraḥ | tasmādupādānaskandhāḥ satyadvayasaṃgṛhītāḥ | nirodhasatyaṃ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam || adhvādyāḥ skandhaparyāyāḥ adhvānaskandhāḥ saṃskṛtāḥ kathāvastvityevamādayaḥ | dharmādyā vastunaḥ sataḥ / Jaini_38 sat vastu dharmo dravyamāyatanaṃ dhāturityevamādayaḥ | ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ // Abhidh-d_52 // duḥkhaṃ loko bhavaḥ samudaya ityevamādibhirnāmabhiḥ śabdayante || atha kasmāccakṣuḥśrotraghrāṇānāṃ dvitve satyekadhātutā ? tadārabhyate- svātmyagocarakāryāṇāmekatvādekadhātutā / cakṣurādidvibhāve 'pi trayāṇāmapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve 'pi satyekādhipatyaṃ caikadhātutā ca nirvartete | dvyutpattiḥ karmatritvaśāt // Abhidh-d_53 // ye tu kathayanti "śobhārthaṃ tu dvayodbhavaḥ" iti teṣāṃ ślīpadagaṇḍaprabhṛtīnām atiśobhārthamutpattirityāpannam || Jaini_39 idamidānīṃ vācyam | cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra visarjanaṃ kriyate- asādhāraṇavaiśiṣṭyādaiśvaryādāntaraṅgayataḥ / satyapyanekahetutve vijñānaṃ tairviśeṣyate // Abhidh-d_54 // cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ | cakṣurādīnāṃ ca caturbhiḥ kāraṇairīśitvaṃ dṛṣṭam | asādhāraṇakāraṇatvena cāntaraṅgya iti || atrāha | atha kasmāt sarvapadārthānāṃ dravyasvabhāvatve nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate | kasmācca sarvasaṃskṛtānāṃ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṃ pradarśyate | nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā / sāradravyena tenaiko dharmākhyo dravyavānmataḥ // Abhidh-d_55 // Jaini_40 prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ / tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ // Abhidh-d_56 // kiṃ punarete cakṣurādayastulyaṃ viṣayaṃ gṛhṇanti, āhosvinnyūnamavikaṃ vā ? tadāviṣkriyate- ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam / dvayoścakṣuḥśrotrayoraniyama ityākhyātaṃ bhavati || kiṃpunareṣāṃ cakṣurvijñānādīnāṃ sahaja evāśrayaḥ, āhosvidatīto 'pi ? taducyate | paścimasyāśrayo 'tītaḥ manovijñānasya kriyāvato nityamāśrayo 'tītaḥ | pañcānāṃ taiḥ sahāpi ca // Abhidh-d_57 // pañcānāṃ vijñānakāyānāṃ taiḥ sahāpi cātītaśceti 'ca'śabdāt | evaṃ catuṣkoṭika ārabhyate | ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ | niśraya eva cakṣurādayaḥ | samanantarā eva vedanādayaḥ | ubhayaṃ samanantaraniruddhaṃ vijñānam | nobhayametānākārān sthāpayitvā || idamidānīmabhidharmasarvasvaṃ kośakārakasmṛtigocarātītaṃ vaktavyam | athaiṣāmaṣṭādaśānāṃ dhātūnāṃ katamaṃ niśrayaṃ niśrityānāsraveṇa mārgeṇa katamo dhāturnirudhyate ! Jaini_41 niśritya khalvanāgamyaṃ niśrayāṃścaturo 'tha vā / anāsraveṇa mārgeṃṇa cakṣurdhāturnirudhyate // Abhidh-d_58 // navasu bhūmiṣu khalvanāsravo mārgaḥ | cakṣurdhātustu pañcabhūmikaḥ | tatra prajñāvimuktasyālabdhadhyānasyāryasyānāgamyaṃ niśritya cakṣurdhāturnirudhyate | nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ punaścaturo niśrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt || anāgamyaṃ tu niśritya gandhadhāturnirudhyate / dhyānālābhinastannirodhāt | manodhāturanāgamyaṃ yadi vā saptaniśrayāt // Abhidh-d_59 // catvāri dhyānāni trīṃścārūpyān, tasya traidhātukatvāt || anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ / nirudhyata iti vartate | tasya kāmaprathamadhyānasamāpannatvāt | dharmadhātorvicitratvādyathāyogaṃ vinirdiśet // Abhidh-d_60 // dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ | kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ | kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ | kaścitkāme tṛtīyadhyānayoryathā sukhendriyam | kaścittraidhātuko yathā jīvitendriyādayaḥ | ata ucyate 'yathāyogaṃ vinirdi śet | evamanyānapi dhātūnanenaiva yathoktena nyāyena 'yathāyogaṃ vinirdiśet'; iti || idamidānīmanyadvaktavyam | yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kāni ca saṃyojanāni paryādāya jahāti ? tadāviṣkriyate- cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ / kṛtsnādrūpamayāddhātorvairāgyamadhigacchati // Abhidh-d_61 // tasmādanuśayāndhātorekatriṃśajjahāti ca / paryādatte na kiñcittu saṃyojanamasau tadā // Abhidh-d_62 // anuśayānāṃ hi dhātuparicchedo na saṃyojanānām | Jaini_42 rūpavairāgyamāpnoti jahātyanuśayatrayam / satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṃ rūpadhātuparyāpannam | tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana // Abhidh-d_63 // anuśayatrayaṃ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṃ saṃyojanaṃ tu na dhātuparicchinnamiti na kiñcittadā jahāti || cakṣurvijñānadhātuṃ tu parijānaṃstameva ca / parijānātyavaśyaṃ ca brahmalokādvirajyate // Abhidh-d_64 // na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau / gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ // Abhidh-d_65 // kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi / tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam // Abhidh-d_66 // kāmāvacarācchaṭtriṃśadanuśayāñjahāti | trīṇi ca saṃyojanāni pratighasaṃyojanamīrṣyāmātsaryasaṃyojane ca | gandharasadhātūparijānan pṛthagjanaḥ || āryastu kāmavairāgyaṃ karotyanuśayānapi / caturaḥ parijānāti pratighakāmarāgamānāvidyākhyān bhāvanāheyān || paryādatte 'pi ca trayam // Abhidh-d_67 // pratigherṣyāmātsaryasaṃyojanākhyam || parijānanmanodhātumārūpyebhyo virajyate / ārya iti vartate | jahātyanuśayāṃstrīṃśca rāgamānāvidyākhyān | paryādatte trayaṃ tathā // Abhidh-d_68 // etadeva || Jaini_43 parijānankhalu prīrti tāmeva prajahātyasau / ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān // Abhidh-d_69 // tasyāstaduparyabhāvāt | parijānansukhaṃ yogī prajahāti tadeha ca / śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu // Abhidh-d_70 // sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti || gamatetatprayojanāgataṃ prakaraṇam | prakṛtamevocyatām | athaiṣāṃ dhātūnāṃ ke kati vijñānavijñeyāḥ ? tadārabhyate- dvivijñeyāḥ guṇāḥ pañca pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ | śeṣā manovijñānavijñeyāḥ || kati hetuḥ kati na hetuḥ ? tadākhyāyate- hetuḥ sarve kṣarākṣarāḥ / sarvadharmā hi kāraṇahetusvabhāvāḥ | kṣarāstu yathāyogaṃ cintyāḥ || katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate- anyatra dharmadhātvardhācchaḍbāhyā nendriyātmakāḥ // Abhidh-d_71 // arthādāyātamādhyātmikāḥ sarve dhātavaḥ | bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ jīvitendriyaśraddhādisukhādipañcakavarjamiti | abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamo 'dhyāyaḥ | dvitīyo 'dhyāyaḥ prathamaḥ pādaḥ | dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ / saṃkṣepeṇābhidhāsyante dharmā nirvacanādayaḥ // Abhidh-d_72 // cakṣurādīnyājñātāvīndriyaparyantāni khalvindriyāṇi etāvānindriyagrāmo na bhūyānnālpīyān | uktaṃ hi bhagavatā- "dvāviṃśatirindriyāṇi katamāni dvāviṃśatiḥ ? cakṣurindriyaṃ śrotrendriyaṃ yāvadājñātāvīndriyam" iti | tasyendriyarāśernirvacanānukramadhātubhūmyādiprakārabhedāḥ saṃkṣepeṇābhidhāyiṣyanta iti || kiṃ punardravyato dvāviṃśatirindriyāṇyatha nāmataḥ ? tadidamākhyāyate- nāmnā dvāviṃśatistāni dravyato daśa sapta ca / yasmānnānyaddvayaṃ kāryātsukhādinavakatrayam // Abhidh-d_73 // kāyendriyapradeśa eva hi kaścitstrīpuruṣendriyākhyaṃ labhate, viśiṣṭakliṣṭavijñānasaṃnniśrayabhūtatvāt | śraddhādīnāṃ ca navānāṃ samudāyeṣu triṣvanājñātamājñāsyāmīndriyāditrayākhyāḥ || anye punaḥ paśyanti- Jaini_45 nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ / trayāṇāṃ vargavṛttitve 'pyarthamabhyeṣyate paraiḥ // Abhidh-d_74 // yatkhalu saṃvṛtisatyasya lakṣaṇaṃ tatteṣāṃ nāsti kriyāpauruṣyadvāreṇa tacchabdapravṛtteḥ, laukikāgradharmavat | sārthakatvāttannāmno 'rthavattatkhalvetannāmneti || strīpuruṣendriyasyāpi- viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ / kāyendriyādviśiṣṭatvaṃ dvayornetrendriyādivat // Abhidh-d_75 // yathaiva hi cakṣurādīni kāyendriyaviśiṣṭāni viśiṣṭabuddhijanakatvādādhipatyaviśeṣācca, tadvadanayorapīti || kaḥ punarindriyārthastadārabhyate- aiśvaryārtho vipaścidbhirindriyārtho 'bhidhīyate / keṣu punarartheṣu keṣāmīśitvam ? vayaṃ tāvatpaśyāmaḥ- svārthavyaktiṣu pañcānāṃ cakṣurādīnāṃ pañcānāṃ svārthaprakāśanakriyāyāmādhipatyaṃ samaviṣamamārgālocanādityarthaḥ | caturṇāṃ tvarthayordvayoḥ // Abhidh-d_76 // jīvitamanastrīpuruṣendriyāṇāṃ pratyekamarthadvaye | tatra tāvajjīvitendriyasya nikāyasabhāgasaṃbandhasandhāraṇayoḥ | manaindriyasyāpi saṃkleśavyavadānayoḥ | yathoktam- "cittasaṃkleśāt sattvāḥ saṃkliśyante cittavyavadānahetorviśuddhyante" ( Jaini_46 ) iti | punarbhavasaṃbandhavaśibhāvānuvartanayorvā | punarbhavasaṃbandhe tāvadyathoktam- "gandharvasya tasmin samaye dvayościttayoranyataratsaṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ vā |" tathā "vijñānaṃ cedānanda mātuḥ kukṣiṃ nāvakrāmet" iti | vaśibhāvānuvartane yathoktam- "cittenāyaṃ loko nīyate" iti vistaraḥ | strīpurūṣendriyayorapi sattvotpattivikalpanayorādhipatyam | sattvotpattau tāvat, prāyastadadhīnatvāttadutpatteḥ | sattvavikalpe 'pi tadvaśāt | prāthamakalpikānāṃ ca sattvānāṃ ceṣṭā strīpuruṣasvarācārādivikalpabhedāt | svagocaropalabdhyādāvīśitvamapare viduḥ / paurāṇāḥ punarācāryāḥ kathayanti- "cakṣurādīnāṃ pañcānāṃ pratyekaṃ caturṣvartheṣvādhipatyam | cakṣuḥśrotrayostāvadātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt | ātmabhāvaparikarṣaṇe, dṛṣṭvā śrutvā ca viṣayavivarjanāt | cakṣuḥśrotravijñānayoḥ sasaṃprayogayorūtpattau | rūpadarśanaśabdaśravaṇayoścāsādhāraṇakāraṇatve | ghrāṇajihvākāyānāṃ tvātmabhāvaśobhāyāṃ ( Jaini_47 ) pūrvavat | ātmabhāvaparikarṣaṇe, taiḥ kabaḍīkārāhāraparibhogāt | anyat prāgvat | caturṇāṃ punaḥ strīpuruṣajīvitamanaindriyāṇāṃ dvayorarthayoḥ | strīpuruṣendriyayostāvat- sattvabhedasattvavikalpayoḥ | sattvabhedaḥ strīpuruṣa iti | vikalpabhedo 'pi saṃsthānavacanagamanādi prāgvat | saṃkleśavyavadānayorvā | tadviyutavikalpānāṃ saṃvarāsaṃvarādīni na bhavanti | tadvatāṃ tu saṃvaraphalaprāptiḥ | jīvitendriyamanaindriyayorapyarthadvaye pūrvavat || svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ // Abhidh-d_77 // kośakārādayaḥ punarāhuḥ- "svārthopalabdhāveva cakṣurādīnāṃ pañcānāmādhipatyam |" tadetadvaibhāṣikīyameva kiñcidgṛhītam | nātra kiñcit kośakārakasya svakarṣasvakaṃ darśanam | vaibhāṣaireva svārthopalabdhirukteti || dārṣṭāntikasya hi sarvamapratyakṣam | pañcānāṃ vijñānakāyānāmatītaviṣayatvādyadā ( Jaini_48 ) khalu cakṣūrūpe vidyete tadā vijñānamasat | yadā vijñānaṃ sat, cakṣūrūpe tadāsatī, vijñānakṣaṇasthityabhāve svārthopalabdhyanupapatteśca || kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu / sukhādīnāmapi pañcānāmindriyāṇāṃ rāgādikleśotpattāvādhipatyam | yathoktam- "vedanāpratyayā tṛṣṇā" iti | "sukhāyāṃ vedanāyāṃ rāgo 'nuśete" iti vistaraḥ | śraddhādīnāṃ punaraṣṭānāṃ sarvaguṇotpattau prabhutvamiti | vaibhāṣāḥ punarāhuḥ "saṃkleśavedanābhiḥ" | tathā hyuktam- "sukhāyāṃ vedanāyāṃ rāgo 'nuśete" iti vistaraḥ | vyavadāne śraddhādīnāṃ pañcānāṃ taiḥ kleśān viṣkambhya mārgotpādanāt | yathoktam- "śraddheṣīkāsaṃpanno baladhairyasmṛtidauvārikasaṃpannaḥ samāhitacitto vimucyate prajñāśastreṇāryaśrāvakaḥ sarvāṇi saṃyojanāni saṃchinatti" ityādi | Jaini_49 anājñātamājñāsyāmīndriyādīnāṃ tu trayāṇāmuttarottarāṅgabhāve nirvāṇe cādhipatyamiti || kaḥ punareṣāmindriyāṇāmanukramaḥ ? brūmaḥ- phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ // Abhidh-d_78 // prākkarma phalaṃ tāvadaṣṭau vipākajatvāttasmāttāni pūrvamuktāni | tasmin vipāke sati saṃkleśasukhādibhiḥ | pañcabhirmārgasaṃbhāraśraddhādibhiḥ | viśuddhiranāsravaistribhiḥ || kasmāt punardvāviṃśatireva yathā parikīrtitānyuktāni na bhūyāṃsi nālpīyāṃsīti ? tadapadiśyate- sattvākhyā sattvavaicitryaṃ dhṛtiḥ kleśodbhavaśca yaiḥ / mārgopāyaḥ phalaprāptisteṣāmindriyatā matā // Abhidh-d_79 // sattvākhyā khalu pravartate cakṣurādiṣu manaḥparyanteṣu ṣaṭsu | etaddhi maulasattvadravyam | sattvavaicitryaṃ dvābhyāṃ strīpuruṣendriyābhyām | dhṛtirjīvitendriyeṇa | kleśodbhavaḥ pañcabhirvedanābhiḥ | mārgopāyaḥ śraddhādibhiḥ | phalaprāptistribhirantyaiḥ | ityetasmādeṣāmindriyatā matā || Jaini_50 sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa / svargāpavargahetutvāt tadanyadvendriyāṣṭakam // Abhidh-d_80 // tatra sparśāśrayaścakṣurādīni ṣaḍindriyāṇi | prādurbhāvaḥ strīpuruṣendriyāmyām | ādhāro jīvitendriyeṇa | saṃbhogo vedanābhiḥ pañcabhiḥ | atastāvaccaturdaśoktāni | svargopapattinimittāni śraddhādīni pañca | apavargakāraṇāni trīṇyanājñātamājñāsyāmīndriyādīni ata etāvantyeva || yadyādhipatyārtha indriyārthaḥ kasmācchandasparśamanaskārasaṃjñācetanāmahābhaumānāṃ satyādhipatye nendriyatvam ? uktaṃ hi bhagavatā- "chandamūlakāḥ sarvadharmāḥ sparśajātīyāḥ manaskāraprabhāvāḥ |" saṃjñācetanayośca saṃkleśavyavadānayorādhipatyamuktameva kuśalacetanāyāśca | evaṃ kleśānāmapi saṃsārahetupravartane ādhipatyam | nirvāṇasya ca dharmāgryatve kasmānnendriyatvam ? tadidamucyate- chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt / saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt // Abhidh-d_81 // chando hi kartukāmatā sā ca vīryāṅgabhūtā | vīryaṃ tu sākṣāt kriyayābhisaṃbadhyate | tadevendriyamuktam | sparśo 'pi "sparśapratyayā vedanā" iti tadutpattau parikṣīṇaśaktiḥ | saṃjñāpi prāyo 'pi (prāyo) lokavyavahārapatitā | sā prajñayā paramārthaikarasayābhibhūteti nendriyamuktā || śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye / pradhānatvānmanaskāro nendriyaṃ samudāhṛtam // Abhidh-d_82 // Jaini_51 yoniśo manasikāraḥ khalu śraddhādīnāṃ saṅgībhavati | ayoniśo manasikāro 'pi vedanādīnāṃ rāgādisaṃprayuktānāmiti so 'pi nendriyam || saṃbhāvanānukūlatvādadhimokṣo 'pi nendriyam / adhimokṣo 'pi śraddhopakārīti nendriyam || kālāntaraphalotpādasaṃdehābhyāṃ na cetanā // Abhidh-d_83 // cetanāyāḥ khalvapi kālāntareṇa phalamiti tasya nāsati phale śaktirāvirbhavati | lokopi tasyāḥ phalasattvāvināśaṃ dṛṣṭvā vipratipannaḥ | kaścid brūte nirhetukaṃ phalamiti kaścidīśvarakṛtaṃ kaścidadṛṣṭādihetukamiti | cetanāyāḥ phalamanabhivyaktamiti | īśitvaṃ bhagavatā jānānenāpyatastasyāstrailokyakāraṇatve 'pi sati cetanā nendriyeṣu vyavasthāpitā || kuśalamahābhaumebhyo 'pi nāpramādo 'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt / nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ // Abhidh-d_84 // apramādastāvadvīryasya bhāṇḍāgārikasthānīyaḥ | vīryaṃ kuśalān dharmānupājeyati satān rakṣati | hrīrapi vaiśāradyasapatnabhūtā navavadhūrivāpragalbhā | tasyāḥ kuta ādhipatyam ? upekṣāpi śraddhābhibhūtā | alobhaśva vīryavirodhīti nendriyam || na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ / prasrabdhiḥ khalu vedanāyāḥ vṛttiprādhānyenābhibhūtā | sāpi nendriyam | akuśalānāmapi dharmāṇāṃ vinindyatvāttu nāsravāścaṇḍālarājavat || viprayuktānāmapi jātyādayo na pārārthyāt paratantrā hi jātyādayo dharmāḥ paricārakavat teṣāṃ kutaḥ prabhutvam ? Jaini_52 niṣkriyatvānna nirvṛtiḥ // Abhidh-d_85 // nirvāṇamapi niṣkriyamasatphalaṃ satkriyāśca dharmāḥ phalavanta ādhipatyayuktā iti bhagavatā nirvāṇaṃ nendriyaṃ vyavasthāpitamiti | nātra kiñcidupasaṃkhyeyaṃ nāpyapaneyamiti || lakṣaṇamidānīmindriyāṇāṃ vaktavyam | tatra cakṣurādīnāmuktam | jīvitaśraddhādīnāṃ saṃprayuktaviprayukteṣūcyamāneṣu vakṣyate | duḥkhādīnāṃ tvadhunocyate | kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ / bādhanamiti vartate || sukhaṃ ca sumanastā ca sātaṃ śārīramānasam // Abhidh-d_86 // sātamiti prahlādanāparyāyaḥ | vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam // Abhidh-d_87 // tṛtīye dhyāne mānasaṃ sātaṃ sukhamityudāhṛtaṃ bhagavatā pañcendriyasukhātiśayatvāt | saumanasyaṃ tu prītisvabhāvaṃ sā ca tṛtīyadhyāne nāstīti sukhaṃ ca tatroktamiti |.......... ......... bhaumam tadapadiśyate- ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam / Jaini_53 anājñātamājñāsyāmīndriyaṃ ṣaṭṣu bhūmiṣu, caturṣu dhyāneṣvanāgamye dhyānāntarikāyāṃ ca | tadanye nirmale tvakṣe draṣṭavye navabhūmike // Abhidh-d_88 // ājñendriyamājñātāvīndriyaṃ ca navasu bhamiṣu- āsveva ṣaṭṣu triṣu cādyāsvārūpyabhūmiṣu || atha kāni dvāviṃśatirindriyāṇi kāni rki prahātavyāni ? dudāhriyate- daurmanasyaṃ dvihātavyaṃ darśanabhāvanāprahātavyam | manovittitrayaṃ tridhā / manaindriyaṃ sukhasaumanasyopekṣāśca darśanabhāvanāheyāścāheyāśca | navābhyāsapraheyāṇi cakṣurādīni jīvitāvasānānyaṣṭau duḥkhendriyaṃ ca | dvidhā pañca śraddhādīni bhāvanāheyānyaheyāni ca | sāsravānāsravāt | na tu trayam // Abhidh-d_89 // trīṇyanāsravāṇyapraheyānyeva nirdoṃṣatvāt || yadi tarhi śraddhādīni sāsravānāsravatvātpraheyāni cāpraheyāni ca dvidhā bhavanti, trayamevānāsravam | idaṃ tarhi sūtraṃ kathaṃ nīyate ? yaduktaṃ bhagavatā- ( Jaini_54 ) "yasyemāni pañcendriyāṇi sarveṇa sarvaṃ na santi tamahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmi" iti ? anāsravādhikārādajñāpakametat | anāsravāṇi khalvadhikṛtyaitaduktam | yasmādāryapudgalavyavasthānaṃ kṛtvā "yasyemāni" iti bhagavānavocat | pṛthagjano vā dvividhaḥ | ābhyantaraścāsamucchinnakuśalamūlaḥ, bāhyaśca samucchinnakuśalamūlaḥ | tamadhikṛtyoktam- "bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmi" iti | "sarveṇa sarvāṇi" iti vacanādvā 'yasya laukikānyapi na santi'; ityākūtam | bāhyamityaśākyaputrīyaṃ pṛthagjanapakṣāvasthitamityāryadharmavipakṣāvasthitam | anyathā hyevamavakṣyat- 'yasyemāni pañcendriyāṇi na santi tamahaṃ pṛthagjanapakṣāvasthitaṃ vadāmi'; iti | uktaṃ hi- "santrasanti sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā api" ityapravartita eva dharmacakre | punaścoktam- "yāvaccāhameṣāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstaṅgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ ( Jaini_55 ) nāpyajñāsiṣaṃ na tāvadahamasmātsadevakāllokāt" iti vistaraḥ | na cāyamanāsravāṇāṃ dharmāṇāṃ parīkṣāprakāraḥ | vayaṃ tvatremamāgamaṃ brūmaḥ- "trīṇīmāni śrāddhasya śraddhāliṅgāni" iti vistaraḥ | kathaṃ kṛtvā jñāpakam ? śraddhāyāṃ hyasatyāmāryāṇāṃ darśanakāmatā na bhavet | saddharmaśrotukāmatā ca, vigatamātsaryeṇa cetasā agāramadhyavastukāmatā ca | yasya ca pṛthagjanasyaitānīndriyāṇi na santi sa sarvathā bāhyapṛthagjano bhavati kuśaladharmopaniṣaddhetuvaikalyāt | tasmātsāstravāṇīti siddham || uktaḥ prakārabhedaḥ | lābha idānīṃ vaktavyaḥ | katīndriyāṇi kasmin dhātau vipākaḥ prathamato labhyate ? tadidamārabhyate | pūrvaṃ kramodbhavaiḥ kāme vipāko labhyate dvayam / kāmadhātau kramodbhavaiḥ - aṇḍajajarāyujasaṃsvedajaiḥ pūrvaṃ indriyadvayaṃ labhyate | kāyendriyaṃ jīvitendriyaṃ ca | etaddhi dvayaṃ tasmin śukraśoṇitabindau prathamaṃ vipākajaṃ bhavati | kliṣṭatvāttu na manaupekṣendriye vipākaḥ | anyaiḥ ṣaṭ sapta vāṣṭau vā Jaini_56 aupapādukaiḥ punaḥ ṣaṭ | cakṣurādīni pañca jīvitendriyaṃ ca | yadyavyañjanā bhavanti yathā prāthamakalpikaḥ | sapta punaryadyekavyañjanā yathā devādiṣu | aṣṭau vā yadyubhayavyañjanā bhavanti yathāpāyeṣu | evaṃ tāvat kāmadhātau | ṣaḍ rūpe rūpadhātau punaḥ ṣaḍindriyāṇi vipākaḥ prathamato labhyante | cakṣurādīni pañca jīvitendriyaṃ ca | antye tu jīvitam // Abhidh-d_90 // ārūpye jīvitendriyaṃ vipāko labhyate | ukto lābhaḥ || tyāgo vaktavyaḥ | so 'yamāviṣkriyate- mriyamāṇairnirodhyante trīṇyante jīvitam, manaḥ, upekṣā ceti | aṣṭau tu madhyame / rūpadhātau mriyamāṇairaṣṭau nirudhyante | tāni ca trīṇi, cakṣurādīni ca pañca | daśāṣṭau nava catvāri kāme pañca śubhāni vā // Abhidh-d_91 // ubhayavyañjanairdaśa nirodhyante | tāni cāṣṭau strīpuruṣendriye ca | ekavyañjanairnava | avyañjanairaṣṭau | sakṛnmaraṇe khalveṣa nyāyaḥ | krameṇa tu mriyamāṇaiścatvāri nirodhyante kāyajīvitamanaupekṣendriyāṇi | na hyeṣāṃ pṛthaṅnirodhaḥ | epa ca vidhiḥ kliṣṭāvyākṛtacittasya maraṇe draṣṭavyaḥ | kuśale tu citte sarvatra śraddhādīni pañcādhikāni | evamārūpyeṣvaṣṭau, rūpeṣu trayodaśa | ityevaṃ vistareṇa gaṇayitavyāni || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ || Jaini_57 dvitīyādhyāye dvitīyapādaḥ | indriyaprastāve sarva indriyadharmā vicāryanta ityataḥ pṛcchati | athaiṣāṃ kuśalānāmindriyāṇāṃ katareṇendriyeṇa kataracchrāmaṇyaphalaṃ prāpyata iti ? tadidaṃ prastūyate- ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ / yā khalveṣā catuṣphalamayī mālā tasyāḥ prathamaṃ strotaāpattiphalamantyamarhattvaṃ madhye sakṛdāgāmyanāgāmiphale | tatrādyāntayoḥ phalayornavabhirindriyairlābhaḥ | strotaāpattiphalasya tāvat- śraddhādibhiḥ pañcabhirājñāsyāmīndriyājñendriyābhyāmekamanayorānantaryamārgād, dvitīyaṃ vimuktimārgādveditavyam | prathamena kleśaprāpticchedo dvitīyena visaṃyogaprāptyākarṣaṇam | manaupekṣendriyābhyāṃ ceti | arhattvasya punaḥ śraddhādibhirājñāsyāmīndriyavarjjaiḥ, manaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatamena | 'saptāṣṭābhiśca madhyayoḥ |'; sakṛdāgāmyanāgāmiphalayoḥ punaḥ saptabhiraṣṭābhirnavabhiśceti 'ca'śabdāt | tatra sakṛdāgāmiphalaṃ tāvadyadyānupūrviko labhate, sa ca laukikena mārgeṇa tasya saptabhirlābhaḥ | pañcabhiḥ ( Jaini_58 ) śraddhādibhiḥ, manaupekṣendribhyāṃ ca | atha lokottareṇa mārgeṇa tasyāṣṭābhiḥ, ājñendriyamaṣṭamaṃ bhavati | atha bhūyovītarāgaḥ prāpnoti, tasya navabhiryaireva strotaāpattiphalasya | anāgāmiphalaṃ yadyānupūrvīkaḥ prāpnoti, sa ca laukikena mārgeṇa, tasya saptabhiryathā sakṛdāgāmiphalasya | atha lokottareṇa, tasyāṣṭābhistathaiva | atha vītarāgaḥ prāpnoti, tasya navabhiryathā strotaāpattiphalasya | tasya tu niśrayaviśeṣāt sukhasaumanasyopekṣendriyāṇāmanyatamadbhavati | yadāpyayamānupūrviko navame vimuktimārge dhyānaṃ praviśati laukikena mārgeṇa, tadāpyaṣṭābhirindriyairanāgāmiphalaṃ labhate | tasya navame vimuktimārge saumanasyamaṣṭamaṃ bhavati, ānantaryamārge tūpekṣendriyameva | nityamubhābhyāṃ hi tasya prāptiḥ | atha lokottareṇa praviśati, tasya navabhirājñendriyaṃ navamaṃ bhavati || yattarhyabhidharme paṭhyate- "arhatphalasyaikādaśabhiḥ" iti | tatkathamucyate 'navabhistasya prāptiḥ'; iti ? naiva doṣaḥ | yasmāt- Jaini_59 ekādaśabhirāptistu phalasyāntyasya hānitaḥ // Abhidh-d_92 // parihāya parihāyāyaṃ samayavimukto 'rhanniśrayaviśeṣātpunarlabhate | kadācit tṛtīyaṃ dhyānaṃ niśritya | kadācid dvitīyaṃ prathamaṃ vā | kadāciccaturthamanāgamyaṃ vā | ityatastisṛṇāṃ vedanānāṃ saṃbhavādekādaśabhiruktam || athaiṣāṃ trayāṇāṃ kāmarūpārūpyadhātūnāṃ kataradhātubhūmyālambanena mārgeṇa katarasya dhātoḥ parijñānaṃ bhavatīti ? tadāvirbhāvyate | svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā // Abhidh-d_93 // svavipakṣadṛśā ca mārgeṇānāsraveṇa parijñānaṃ bhavati | tatra svadhātudṛśā tāvad duḥkhasamudayālambanena, svavipakṣadṛśā nirodhamārgālambanena traidhātukaparijñānaṃ bhavati | sāsraveṇa tvānantaryamārgeṇa saṃgṛhītena sannikṛṣṭādhobhūmiviṣayeṇordhvasannikṛṣṭabhūmyālambanena ca vimuktimārgasaṃgṛhītenādhobhūmiparijñānaṃ bhavati | ānantaryamārgāṇāmadhobhūmiviṣayatvādvimuktyākhyānāmūrdhvabhūmyālambanatvācca | anāsravāṇāṃ tūbhayeṣāmekabhūmigocaratvāditi | atha katibhīrindriyaiḥ kāmadhātuparijñānaṃ katibhī rūpārūpyadhātuparijñānamiti ? tadidaṃ pratāyate- kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate / samalairnirmalaistvarthairaṣṭābhirabhidhīyate // Abhidh-d_94 // kāmadhātostāvat- sāsravaiḥ saptabhiḥ parijñānaṃ bhavati prahāṇamityarthaḥ | pañcabhiḥ śraddhādibhiḥ manaupekṣendriyābhyāṃ ca | prāyo grahaṇātsaumanasyendriyeṇāpi kasyacitsamāpattyabhiprāyasya yogino maulabhūmipraveśāt | anāsravaistvindriyairaṣṭābhiḥ | ebhireva saptabhirājñedriyeṇa ca | prāyo vacanātsaumanasyendriyeṇa ca navamena || rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ / Jaini_60 pañcabhiḥ śraddhādibhiḥ, mana indriyeṇa, tisṛbhirvedanābhiḥ, niśrayaviśeṣādājñendriyeṇa ca || antyadhātuparijñānamekādaśabhirucyate // Abhidh-d_95 // yathoktairdaśabhirājñātavadindriyeṇa ca | ubhābhyāṃ tasya parijñānamekaṃ vajropamasamādhisahacaram, dvitīyaṃ kṣayajñānasahagatamiti || idamidānīṃ vaktavyam- kaḥ katibhirindriyaiḥ samanvāgata iti ? tatra tāvadayaṃ niyamaḥ- sarvasattvāstridhātusthā upekṣāyurmano 'nvitāḥ / ebhistribhiḥ sarvasattvāḥ samanvāgatāḥ | tvakstrītvavyañjanaiḥ kāme kāmāvacarāḥ sattvāḥ kāyapuruṣastrīndriyairebhiḥ pūrvāktaśca | rūpiṇaścakṣurādibhiḥ // Abhidh-d_96 // rūpiṇaḥ khalu sattvāścakṣurādibhistribhiścopekṣāyurmanobhiḥ || kāminaḥ khalu duḥkhena tadrāgī durmanastayā / avītarāgaḥ kāmadhātau duḥkhadaurmanasyābhyāṃ samanvāgataḥ | ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā // Abhidh-d_97 // ūrdhvajo rūpārūpyadhātuja āryaḥ sukhena samanvāgataḥ | anāsraveṇa śubhakṛtsnaparīttaśubhāpramāṇaśubhāḥ kliṣṭākliṣṭena || prītyābhāhvādharodbhūtau ābhāsvareṣūpapannastadadharajaśca prītyā samanvāgataḥ | śubhaiḥ sa śubhamūlakaḥ / śraddhādibhiḥ pañcabhiḥ kuśalairanucchinnakuśalamūlaḥ sarvatra samanvāgataḥ | śaikṣābhyāṃ mokṣamārgasthau Jaini_61 dvābhyāṃ śaikṣābhyāṃ indriyābhyāṃ darśanabhāvanāmārgasthau || aśaikṣo 'rhan svamārgagaḥ // Abhidh-d_98 // atha niyamena kaḥ katibhirindriyaiḥ samanvāgata iti ? tadidamupadarśyate- upekṣāyurmanoyukto 'vaśyaṃ trayasamanvitaḥ / ebhireva tribhiḥ | na hyeṣāmanyonyena vinā samanvāgataḥ | śeṣairaniyamaḥ | tatra tāvaccakṣurādibhiḥ saptabhirārūpyopapanno na samanvāgataḥ | kāmadhātau ca yenāpratilabdhavihīnāni | sukhendriyeṇa caturthadhyānādyupapannāḥ pṛthagjanāḥ, saumanasyena tṛtīyādyupapannāḥ pṛthagjanāḥ, sukhendriyeṇa rūpārūpyopapannāḥ, daurmanasyena kāmavītarāgaḥ, śraddhādibhirniḥśubhaḥ, anāsravaestribhiḥ pṛthagjanā na samanvāgatāḥ | caturbhiḥ kāyasukhavān yaḥ kāyendriyeṇa so 'vaśyaṃ caturbhistaiśca tribhiḥ kāyendriyeṇa ca | yo 'pi sukhandriyeṇa sa caturbhiḥ- taiśca tribhirupekṣādibhiḥ sukhendriyeṇa ca | cakṣuṣmānapi pañcabhiḥ // Abhidh-d_99 // Jaini_62 'api'śabdācchotraghrāṇajihvendriyairveditavyam | yaścakṣurindriyeṇa so 'vaśyaṃ pañcabhiḥ- upekṣājīvitamanorūpendriyaiścakṣuṣā ca || strīndriyādyanvito 'ṣṭābhiḥ taiśca saptabhiḥ strīṃndriyeṇa ca | ādigrahaṇāt puruṣendriyadaurmanasyaśraddhādīnāṃ grahaṇaṃ veditavyam | tadvānapi pratyekamaṣṭābhiḥ- taiśca saptabhiḥ puruṣendriyeṇa cāṣṭamena | ebhiśca kāyajīvitamanobhiścatasṛbhirvedanābhiḥ, daurmanasyendriyeṇa ca | śraddhā dibhistaiśca pañcabhirupekṣājīvitamanobhiśca | duḥkhī yuktastu saptabhiḥ / yo duḥkhena sa saptabhiḥ- kāyajītimanobhiścatasṛbhirvedanendriyairdaurmanasyaṃ hitvā, tadvītarāgasya nāstīti | ekādaśabhirantyābhyāṃ dvābhyāmantyābhyāṃ yukto 'vaśyamekādaśabhiḥ, pratyekaṃ sukhasaumanasyopekṣājīvitamanaḥśraddhādibhirājñendriyeṇa ca | evamājñātavadindriyeṇa tena taiśceti | sapta ṣaḍbhistadādyavān // Abhidh-d_100 // prathamena tvanāsraveṇa yaḥ samanvāgataḥ so 'vaśyaṃ trayodaśabhirmanojīvitakāyendriyaiścatasṛbhirvedanābhiḥ śraddhādibhistena ceti || atha sarvabahubhiḥ kiyadbhiḥ samanvāgatāḥ ? taducyate- tridvīpanarakotpannā mithyātvaniyatā api / bahubhiḥ hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ // Abhidh-d_101 // antarābhavikapretatiryakśraddhānusāriṇaḥ / tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ // Abhidh-d_102 // Jaini_63 svalpaistrayodaśabhī rūpabhiḥ pañcabhiḥ śraddhādibhiśca jīvitamanaupekṣābhiśca | nārakasya tūcchinnaśubhabījasya cakṣurādīni pañcaikaṃ vyañjanaṃ vedanāśca pañca jīvitaṃ manaśca | tiraścāṃ nāstyucchedaḥ | ya ihocchinatti so 'vaśyamavīciṃ gacchati | tena natra narake śraddhādyā na santi | pañca cakṣurādīni pañca ca vedā, ekaṃ vyañjanaṃ jīvitaṃ manaśceti trayodaśa bhavanti | syurbahubhiścāntarābhavikādyāḥ pṛthagjanāstrīṇyamalāni hitvaikānnaviṃśatibhiḥ, āryāstu śraddhānusāriṇo dve amale hitvaikaṃ ca vyañjanamityekānnaviṃśatibhireva samanvāgatāḥ || samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ / ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ // Abhidh-d_103 // tatra samyaktvaniyatā āryā ityarthaḥ | te pañcabhiḥ śraddhādibhirmanojīvitābhyāṃ ca tisṛbhirvedanābhirekena cānāsraveṇa | sarvaprabhūtaiḥ punarekānnaviṃśatibhirekaliṅgadvyamalavarjitaiḥ || prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ / akṣaikādaśakopetā yadi vāṣṭādaśānvitāḥ // Abhidh-d_104 // sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa | bahubhistvaṣṭādaśabhiḥ, dve anāsrave daurmanasyamekaṃ ca vyañjanaṃ hitvā || kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ / anāsravatrayaṃ hitvā daurmanasyaṃ ca | tatratyaḥ pṛthagjano yadi vairāgyaṃ gacchati sa devarṣirbhavati | ekaṃ ca vyañjanaṃ hitvā pariśiṣṭaiḥ saptadaśabhiḥ samanvāgataḥ | ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ // Abhidh-d_105 // dve anāsrave hitvaikaṃ ca vyañjanam | atrāpi hi satyāni dṛśyante || dvirdhyāna jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ / prathamadvitīyadhyānopapannānāṃ pṛthagjanānāṃ duḥkhadaurmanasye hitvā dve ca vyañjane trīṇi cāmalāni, pañcadaśabhiḥ samanvāgamaḥ | daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ // Abhidh-d_106 // śubhakṛtsneṣu pṛthagjanasya saumanasyaṃ ca hitvā caturdaśabhiḥ samanvāgamaḥ | Jaini_64 bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ / bṛhatphaleṣu pṛthagjanasya sukhaṃ ca hitvā duḥkhādīni pūrvoktāni trayodaśa bhavanti | yuktāḥ ṣoḍaśabhistvete sarvabhūribhindriyaiḥ // Abhidh-d_107 // yadyāryā bhavanti teṣāṃ sukhasaumanasyābhyāmanāsravābhyāṃ samanvāgama iti ṣoḍaśa bhavanti || aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ / svalpairaṣṭābhiḥ | pṛthagjanasyāṣṭāḥ svalpāni bhavanti | pañca śraddhādīni, jīvitaṃ manaupekṣā ca | bahubhirekādaśabhirāryasya samanvāgamaḥ | pañcabhiḥ śraddhādibhiḥ, dvābhyāṃ sukhasaumanasyābhyāmanāsravābhyām, jīvitamanaupekṣendriyaiścaturbhiranāsraveṇa caikena | sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ // Abhidh-d_108 // pañcabhiḥ śraddhādibhiḥ pañcabhiḥ sukhādibhiḥ, kāyamanojīvitaiśca tribhiḥ || aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ / ucchinnaśubhamūlo niḥśubhaḥ sarvālpairaṣṭābhiḥ samanvāgataḥ | sukhādibhiḥ pañcabhiḥ kāyajīvitamanobhiśca | sarvaprabhūtaistu trayodaśabhiryathoktairaṣṭābhiścakṣurādibhiścaturbhirekena ca vyañjanena | dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param // Abhidh-d_109 // ubhayavyañjanastrayodaśabhiḥ svalpaiḥ sukhādibhiḥ kāyajīvitamanobhiḥ śraddhādibhiśca pañcabhiḥ | cakṣurādīnāmalabdhavihīnatvādaniyamaḥ | sarvabahubhistvekonaviṃśatibhistrīṇyamalānyapāsya | samāpto 'yaṃ matsyakagranthasamudraḥ | Jaini_65 vyākhyāta indriyāṇāṃ dhātugatiprabhedapradarśanāgatānāṃ vistareṇa prabhedaḥ | adhunā tu momāṃsyate | kimete saṃskṛtā dharmā yathā bhinnasvabhāvāḥ, evaṃ bhinnotpādā atha niyatasahotpādā api kecidvidyanta iti ? vidyanta ityāha | tatra saṃkṣepeṇa pañcemā dharmajātayaḥ- rūpaṃ cittaṃ caitasikāścittaviprayuktā asaṃskṛtaṃ ca | tatrāsaṃskṛtaṃ nodeti na ca vyeti | rūpiṇāṃ tu dharmāṇāmayaṃ niyamaḥ- saptadravyāvinirbhāgī paramāṇurbahirgataḥ / kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu // Abhidh-d_110 // sarvasūkṣmaḥ khalu rūpasaṃskāropādānasaṃcayabhedaparyantaḥ paramāṇuriti prajñāpyate | sa tu saptadravyāvinirbhāgī caturbhirbhūtaistribhiścopādāyarūpaistribhistribhirvā bhūtaiścaturbhiścopādāyarūpairavinirbhāgavartyasāvaṣṭama iti | kośakārastvāha- "sarvasūkṣmo rūpasaṃghātaḥ paramāṇuḥ" iti | tena saṃghātavyatiriktaṃ rūpamanyadvaktavyam | yadi nāsti saṃghāto 'pi nāsti | ataḥ siddhaṃ 'sarvasūkṣmaṃ rūpaparamāṇuḥ'; iti || Jaini_66 kāyedriyasahagastvaṣṭābhiścakṣurādisahito navabhiḥ || evaṃ rūpe 'pi vijñeyo hitvā gandharasadvayam / rūpadhātau bahirgataḥ pañcadravyāvinirbhāgī gandharasau hitvā | kāyasahagatastu ṣaḍbhiścakṣurādiṣu saptabhiravinirbhāgibhiḥ | yadā punassaśabdakaḥ sa saṃdhāto jāyate, tadā sarvatra yathokteṣu śabdo 'dhiko gaṇayitavyaḥ | atra punarmahābhūtāni sarvopādāyarūpāśrayabhāvaprādhānyāccatasro dravyajātayo vivakṣyante | upādāyarūpadhātucatuṣṭayaṃ tu ghaṭādidravyaprajñaptinimittatvādāyatanagaṇanayā gaṇyata iti vivakṣitāparijñānānnāsti codyāvakāśaḥ || Jaini_67 arūpiṇāṃ punaḥ cittaṃ caitasikaiḥ sārdhaṃ avinirbhāgeṇa jāyata iti vartate | saṃskṛtaṃ tu svalakṣaṇaiḥ // Abhidh-d_111 // sarva hi saṃskṛtaṃ svalakṣaṇaiḥ saha jātyādibhirutpadyata iti veditavyam || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyaadhyāyasya dvitīyaḥ pādaḥ || Jaini_68 dvitīyādhyāye tṛtīyapādaḥ | yaduktaṃ caitasikāstu sahotpadyanta iti tadabhidhīyatām | ke punaste caitasikā dharmāḥ ? te pañcaprabhedāḥ- mahābhaumāḥ, kuśalamahābhaumāḥ, kleśamahābhaumāḥ, akuśalamahābhaumāḥ, parīttakleśamahābhaumikāśca | mahatī cittabhūmireṣāmiti ta ime mahābhaumāḥ | bhūmirgatirityarthaḥ | eva sarvatra vigrahaḥ kāryaḥ | tatra tāvanmahābhaumā nirdiśyante | daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ / chandaḥ sparśo 'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ // Abhidh-d_112 // ete daśadharmāḥ sarvasyāṃ cittabhūmau traidhātukyāmanāsravāyāṃ ca samagrā bhavanti | Jaini_69 tatra vedanā sukhādistrividho 'nubhavaḥ | trividhaṃ saṃveditamiti paryāyaḥ | iṣṭāniṣṭobhayaviparītaviṣayendriyavijñānasannipātajā dharmayoniḥ kāyacittāvasthā viśeṣaḥ prahlādyupatāpī tadubhayaviparītaśca tṛṣṇāheturvedanetyucyate | nimittanāmārthaikyajñā saṃjñā vitarkayoniḥ | cittābhisaṃskāraścetanā | cittavyāpārarūpā smṛtiḥ | cittasyārthābhilapanā kṛtakartavyakriyamāṇakarmāntāvipramoṣalakṣaṇā | chandaḥ kartukāmatā vīryāṅgabhūtaḥ | viṣayendriyavijñānasannipātajā cittasya viṣayaspṛṣṭiḥ, caitasikadharmo jīvanalakṣaṇaḥ sparśaḥ | Jaini_70 cittasya viṣaye 'dhimuktiradhimokṣo rucidvitīyanāmā cittasya viṣayāpratisaṃkocalakṣaṇaḥ | dhīḥ prajñā dharmasaṃgrahādyupalakṣaṇasvabhāvā | cittasyaikāgratā samādhiścittasthitilakṣaṇaḥ | cittasyābhogo manaskāraḥ pūrvānubhūtādisamanvāhārasvarūpaḥ | sūkṣmaḥ khalu cittacaittānāṃ viśeṣo duravadhāro rūpiṇīnāmeva tāvadoṣadhīnāṃ bahurasānāmindriyagrāhyo 'pi rasaviśeṣo duravadhāraḥ, kimaṅga punaramūrtānāṃ ( Jaini_71 ) cittacaitasikānāṃ dharmāṇāmekakalāpavartināṃ buddhigamyaḥ ? sa tu hetuphalasvabhāvairmatimadbhirabhyūhya iti || kuśalamahābhaume bhavāḥ kuśalamahābhaumāḥ | te punaḥ śraddhāpekṣāpramādaśca prasrabdhirhrīrapatrapā / mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ // Abhidh-d_113 // tatra śraddhā cetasaḥ prasādo guṇiguṇārthitvābhisaṃpratyayākāraḥ, cittakāluṣyāpanāyī | tadyathodakaprasādako maṇiḥ sarasi prakṣiptaḥ sarvaṃ kāluṣyamapanīyācchatāmutpādayati tadvaccittasarasi jātaḥ śraddhāmaṇiriti | apramādaḥ kuśaladharmabhāvanā tadavahitatetyarthaḥ | Jaini_72 prasrabdhiścittakarmaṇyatā | kāyaprasrabdhirapyasti | sā tu tadānukūlyādbodhyaṅgaśabdaṃ labhate | tadyathā prītiḥ | prītisthānīyāśca dharmāḥ prītibodhyaṅgamuktaṃ bhagavatā | samyagdṛṣṭisaṃkalpavyāyāmāśca prajñānukūlyāt prajñāskandha ityuktāḥ | tadvatkāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgāvāhakatvāttacchabdenoktā | upekṣā cittasamatā cittānābhogaḥ saṃskārānimittābhogamadhyupekṣānimittapravaṇatā | Jaini_73 hrīḥ svātmāpekṣā | akāryakaraṇe lajjā | apatrāpyantu parāpekṣā | dve tu kuśalamūle alobhādveṣau | amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate | vīrvaṃ kuśalākuśaladharmotpādanirodhābhyutsāhaḥ, saṃsāranimagnasya cetaso 'bhyunnatirityarthaḥ | avihiṃsā sattvāviheṭhanā | uktāḥ kuśalamahābhaumāḥ || styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhatiḥ / kliṣṭe ṣaṭ tatra Jaini_74 styānaṃ kāyacittākarmaṇyatā | pramādaḥ kuśalānāṃ dharmāṇāmabhāvanā | bhāvanāvipakṣabhūto dharmaḥ | āśraddhyaṃ cittāprasādaḥ, cittakāluṣyamityarthaḥ | guṇeṣu guṇavatsu cāsaṃpratyayo 'narthitvaṃ ca | kausīdyaṃ cittasyānabhyutsāhaḥ | mūḍhiravidyānukārāsaṃprakhyānarūpā | auddhatyaṃ cittasyāvyupaśamaḥ | uktāḥ ṣaṭ kleśamahābhaumāḥ | Jaini_75 abhidharme tu daśa paṭhyante- "āśraddhaym, kausīdyam, muṣitasmṛtitā, cetaso vikṣepaḥ, avidyā, asaṃprajanyam, ayoniśo manasikāraḥ, mithyādhimokṣaḥ, auddhatyam, pramādaśca" iti | tatra muṣitasmṛtivikṣepāsaṃprajanyāyoniśomanasikāramithyādhimokṣāḥ pañcamahābhaumeṣu paṭhitāḥ | kliṣṭākliṣṭānāmubhayeṣāṃ smṛtyādisvābhāvyāditīha na pṛthaggaṇyante | tasmāt ṣaḍeva kleśamahābhaumāḥ | aśubhe tu dve āhrīkyamanapatrapā // Abhidh-d_114 // akuśale tu cetasi āhrīkyamanapatrāpyaṃ ca dvau dharmāvakuśalamahābhaumikau bhavataḥ | tatrāhrīkyaṃ hrīvipakṣabhūto dharmaḥ | anapatrāpyamapatrāpyasyeti | akāryaṃ kurvāṇasyālajjā svātmano 'hrīḥ | parebhyo 'lajjā anapatrāpyamityapare | parīttakleśamahābhaumā nirdiśyante | māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ / Jaini_76 sūkṣmopanāhamātsaryāṇyalpakleśabhuvo daśa // Abhidh-d_115 // ete hi kleśā bhāvanāheyenāvidyāmātreṇa manobhūmikenaiva saṃprayujyante | eṣāṃ tu lakṣaṇamupakleśacintāyāṃ pañcame 'dhyāye 'bhidhāyiṣyate || kathaṃ punaridaṃ vijñāyate cittādarthāntarabhūtāścaitasikāḥ ? cittameva hi tadvedanādināmabhirvyapadiśyata ityevaṃ ceṣyamāne buddhasūtramanulomitaṃ bhavati | yaduktaṃ bhagavatā- "ṣaḍdhāturayaṃ bhikṣavaḥ puruṣapudgalaḥ" ityatra vijñānadhāturevoktaḥ | tasmānnārthāntarabhūtāścaitasikā iti bhadantabuddhadevaḥ | taṃ pratīdamabhidhīyate- Jaini_77 pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ / taistairviśeṣyate śabdaiścaittayogānmanastathā // Abhidh-d_116 // yathā hi pṛthivīdhāturabdhāturvā rūparasagandhādyupādāyarūpairviśeṣyate | nīlā grāvāṇaḥ, nīlamudakaṃ madhurā drākṣā madhurāḥ kharjūrā madhurataro guḍa ityevaṃ sukhitaṃ cittaṃ duḥkhitaṃ cittaṃ samāhitaṃ cittaṃ sotsāhaṃ kusīdaṃ mūḍhaṃ raktaṃ dviṣṭamityevamādibhiḥ śabdaiścaitasikairdharmairyogādviśeṣyate | sādhyasamatvādayuktamiti cet | na | uktottaratvāt | vihitamatra- bhūtabhautikānyatvacintāyāmuttaramiti | tasmādviśeṣapratyayānāmanākasmikatvātsiddhamanyatvaṃ caitāsikānāmiti | itaśca cittacaitasikānyatvam- bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā / tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām // Abhidh-d_117 // yathā khalu bhūtānāṃ bhautikasya ca rūpasya svabhāvabhedāt, kriyābhedāccānyatvam; tathā cittasya caittānāṃ ca svabhāvakriyābhedādanyatvaṃ draṣṭavyam || yathā saṃbandhisaṃbandhādvikāro 'mbhasi lakṣyate / tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām // Abhidh-d_118 // yathā khalu vahniharītakīguḍalavaṇādidravyasaṃbandhādvikāro 'mbuni dṛśyate, uṣṇamamblaṃ kaṣāyaṃ madhuraṃ lavaṇamiti | tadvaccaitasikasaṃbandhāccittamapi sukhitaṃ duḥkhitaṃ prasannamabhyunnataṃ sālokaṃ sāndhakāramiti | Jaini_78 sūtre 'pi cānyatvamuktam- "saṃjñā ca vedanā ca caitasika eṣa dharmaḥ" iti || idamidānīṃ vaktavyam | yugapadutpannānāṃ cittacaitasikānāṃ dharmāṇāṃ kathaṃ caitasikā dharmā ityucyante ? ko vā dharmārthaḥ? tadapadiśyate- guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī / ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ // Abhidh-d_119 // pradhānaṃ hi dravyaṃ viśeṣyabhūtamapekṣya guṇadharmaviśeṣeṇa mātrāvṛttayaḥ śabdāḥ pravartante | ki punaratra pradhānam ? cittaṃ pradhānameteṣāṃ kuta iti cet | vastumātragrahādibhiḥ / vastūpalabdhimātraṃ hi cittaṃ tenopalabdhe vastuni saṃjñāsmaraṇe lakṣaṇānusmaraṇābhinirūpaṇādayo viśeṣāḥ saṃjñāprajñāsmṛtyādibhirgṛhyante | 'ādi'grahaṇādatrātmābhiniveśādrājasthānīyatvācca | kiñca, bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi // Abhidh-d_120 // uktaṃ hi bhagavatā- "cittasaṃkleśātsattvāḥ saṃkliśyante | cittavyavadānahetorviśudhyante" iti | tasmātpradhānaṃ cittam | yathoktam- "dūraṅgamamekacaramaśarīraṃ guhāśayam | ye cittaṃ damayiṣyanti te mokṣyante mārabandhanāt ||" Jaini_79 tatra dūraṅgamaṃ śāstuḥ sarvalokadhātusthavineyakāryakaraṇāt | ekacaraṃ yugapad dvitīyacittābhāvāt | aśarīraṃ mūrtyabhāvāt, kriyāmātrānumeyasvabhāvatvācca | guhāśayaṃ śarīrabalena | tadvṛttivyakteriti | tasya dharmāḥ saṃprayogiṇaścaitasikā iti | vyākhyātāḥ pañcaprakārāścaittāḥ | anye 'pi cāniyatāḥ paṭhyante- vitarkavicārakaukṛtyamiddhādayaḥ | tatredaṃ vaktavyam | kasmiṃścitte kati caittā bhavanti ? kāmāvacaraṃ tāvat pañcaprakāraṃ cittam | kuśalam, akuśalaṃ dvividhamāveṇikamanyatkleśasaṃprayuktaṃ ca | avyākṛtaṃ dvividhaṃ nivṛtānivṛtāvyākṛtākhyam || Jaini_80 tatra tāvatkāmāvacaraṃ cittamavaśyaṃ savitarkasavicāram | atastat abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha / akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ // Abhidh-d_121 // kāmāvacaramanivṛtāvyākṛtaṃ cittaṃ daśabhirmahāmaumairvitarkavicārābhyāṃ ca sahāvaśyamudeti || tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ / satkāyāntagrāhadṛṣṭisamprayuktaṃ cittaṃ kāmadhātau nivṛtāvyākṛtam | tatrāṣṭādaśa caitasikā bhavanti | daśamahābhaumāḥṣaṭ kleśamahābhaumāḥ vitarkavicārau ca | dṛṣṭirnādhikā pūrvavat | dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam // Abhidh-d_122 // daśamahābhaumāḥ daśakuśalamahābhaumāḥ vitarkavicārau ca || cetasossaha viṃśatyā cittamutpadyate 'śubham / yadakuśalaṃ cittamāveṇikaṃ tatra viṃśatiścaittāḥ- daśamahābhaumāḥ ṣakleśamahābhaumā dvāvakuśalamahābhaumau vitarko vicāraśca | āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā nānyaḥ kleśo 'sti rāgādiḥ | dṛṅmohamātrayuktaṃ yat Jaini_81 dṛṣṭiyukte 'pyakuśale viṃśatirya evāveṇake | nanu ca dṛṣṭiradhikā ? nādhikā, prajñāviśeṣa eva hi kaścid dṛṣṭirityucyate | sa ca mahābhaumeṣu paṭhitaḥ | kaḥ punarayaṃ vitarkaḥ ko vā vicāraḥ ? vitarko nāma cittaudāryalakṣaṇaḥ saṃkalpadvitīyanāmā viṣayanimittaprakāravikalpī saṃjñāpavanoddhatavṛttiḥ, audārikapañcavijñānakāyapravṛttihetuḥ | vicārastu cittasaukṣmyalakṣaṇo manovijñānapravṛttyanukūlaḥ | ityetau dvau dharmau kāmāvacare cetasi sarvasminniyamenotpadyete | tadidamatisāhasaṃ vartate yadviruddhayorapi dvayordharmayorekatra citte samavadhānaṃ pratijñāyate | na hyetalloke dṛṣṭaṃ yadviruddhayorekatra sahāvasthānamiti kośakāraḥ | Jaini_82 tatra kecidāhuḥ- sarpiryathāpsu niṣṭhyūtaṃ nātiśyāyate nātivilīyate, evaṃ vitarkavicārayogāccittaṃ nātisūkṣmaṃ bhavati nātyudāramityubhayorapi tatra vyāpāraḥ | evaṃ tarhi nimittabhūtau vitarkavicārāvaudāryasūkṣmatayoḥ prāpnuto yathāpaścātaśca sarpiṣaḥśyānatvavilīnatvayorna punastatsvabhāvau | anye punarāhuḥ- vāksaṃskārā vitarkavicārāḥ sūtre 'bhihitāḥ | Jaini_83 "vitarkya vicārya vācaṃ bhāṣate nāvitarkyāvicārya" iti | tatra ya audāryāste vitarkāḥ | ye sūkṣmāste vicārāḥ | yadi caikatra citte 'nyo dharma audāriko 'nyaḥ sūkṣmaḥ ko 'tra virodha iti ? na virodho yadi jātibhedaḥ syāt | ekasyāntu jātau mṛdvadhimātratā yugapanna saṃbhavati | jātibhedo 'pyasti sa tarhi vaktavyaḥ | durvaco hyasau | ato mṛdvadhimātratayā vyajyate | naivaṃ vyakto bhavati | pratyekaṃ jātīnāṃ mṛdvadhimātratvāt | tadidamandhavilāsinīkaṭākṣaguṇotkīrtanakalpaṃ codyamārabhyate | yadanavabudhya tallakṣaṇaṃ codyavidhiḥ mithyā pratāyate | tayorhi yathoktalakṣaṇayorekasmiṃścetasi sadbhāvamātraṃ pratijñāyate na yugapad vṛttyudrekatālābhaḥ | yathā vidyavidyayoḥ saṃśayanirṇayayośceti tūṣṇīmāsva | mā vidvadbhiravajīhasaḥ svamātmānam | sā punardṛṣṭistriprakārā mithyādṛṣṭyādyā veditavyāḥ | krodhādyaistvadhikaṃ vadet // Abhidh-d_123 // Jaini_84 krodhādyaistūpakleśairadhikaṃ bhavati | sa ca krodhādirupakleśo 'dhikaḥ | kleśaiśca saṃprayuktaṃ rāgapratighamānavicikitsābhiśca yuktaṃ cittaṃ tena ca kleśādhikaṃ bhavatītyekaviṃśatirbhavanti || sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet / tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit // Abhidh-d_124 // yatra middhaṃ tatra tadevādhikaṃ gaṇayet | yatrāpi tadevādhikamiti ya eṣa kāmadhātau caittānāṃ niyama uktastataḥ || sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate / dhyānāntare vitarkaśca vicāraścāpi nopari // Abhidh-d_125 // na kiñcidakuśalaṃ middhaṃ kaukṛtyaṃ ca prathamadhyānādau vidyate | tena tatra pratighaśāṭhyamadamāyāvarjyāśca krodhādayaḥ, āhrīkyānapatrāpye ca na santi | ya eva prathame dhyāne santi ta eva 'dhyānāntare', 'vitarkaśca na vidyate | pūrvoktāśca na santīti 'ca'śabdāt | vicāraścāpi nopari |'; dhyānāntarāttūparivicāraścāpi nāsti pūrvoktāśca | 'ca'śabdāt māyā śāṭhyaṃ ca nāstīti gamyate | brahmaṇo hi yāvacchāṭhyaṃ paṭhyate, parṣatsaṃbandhāt | sa hi svasyāṃ parṣadi aśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ "kutra tāni catvāri mahābhūtānyapariśeṣaṃ nirudhyante" ityaprajānan kṣepamakārṣīt- "ahamasmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām" iti | gatamidam || Jaini_85 idaṃ vaktavyam | saṃprayuktāḥ saṃskārāḥ kasmāducyante ? tadārabhyate | saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā / viprayuktaśca boddhavyaḥ samatā yasya nāstyasau // Abhidh-d_126 // pañcabhiḥ samatābhiḥ saṃprayuktāḥ saṃprayuktāḥ | tāḥ punarāśrayālambanākārakāladravyasamatākhyāḥ | "yathaiva hyekaṃ cittamevaṃ caittā apyekaikāḥ" iti vistaraḥ | yasya punaretāḥ samatā na vidyante sa viprayukta iti || codakaḥ- kaścidrūpaṃ tarhi viprayuktaṃ prāpnoti, asaṃskṛtaṃ ceti ? saṃpratyucyate | viśiṣṭānāmasadbhāvātprasaṃgo nāsti rūpiṇām / saṃskāragrahaṇāccaiva khādīnāṃ na prasajyate // Abhidh-d_127 // viśiṣṭena khalu niyogena rūpiṣu saṃjñā sanniviśanta iti teṣvaprasaṃgaḥ | saṃskāragrahaṇācca khādiṣu viprayuktasaṃjñā na pravartata iti siddham || ke punaste viprayuktāḥ saṃskārāḥ ? kiyanto veti ? nahi vayameteṣāṃ svabhāvamupalabhāmahe | nāpi kṛtyam | nacaite dharmā loke prasiddhā nāpi buddhavacane | na vedādiṣu śāstreṣviti | tadatropavyāhrīyate- prāptyādayastu saṃskārā viprayuktāstrayodaśa / āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate // Abhidh-d_128 // Jaini_86 yattāvat svabhāvakriyābhāvāditi | tadatrobhayamabhidhāyiṣyate | yadapi buddhavacane na paṭhyanta iti | tatrāpyāptavacanaṃ sārvajñaṃ vyāhariṣyate | yatta loke na vedādiṣu paṭhyanta iti taccodyam | ye khalu sarvajñaviṣayā dharmāḥ pratisaṃvillābhināṃ buddhivṛttiviṣayamāyāntyāryamaitreyasthaviravasumitrācāryāśvaghoṣapramukhānāṃ ca bodhisattvānāṃ buddhiprasādavidhāyinastejolpānāṃ stanandhayabudvīnāmabhidharmaparīkṣamativṛttīnāṃ ca kathaṃ sāndhakāreṣu manassu gocaratāmāyāntīti || tatra tāvat rāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ // Abhidh-d_129 // Jaini_87 prāptarnāma samanvāgamo lābha iti paryāyaḥ | sarvathā bhāvāñchabdaireva śabdānācaṣṭe | yathaiṃva khalu prāptirityetacchabdagaḍumātraṃ śrūyate tathaiva samanvāgamo lābha ityetadapi padadvayaṃ vāgvastumātramiti na paryāyanāmnā lakṣaṇamudyotitaṃ bhavati | tasmādavyabhicāri tatprasādhakaṃ liṅgamucyatām | ime brū maḥ | śrotramavadhatsva manaścaikāgratāyāṃ sanniyuktvā | 'dharmavattā vyavasthitiḥ |'; dharmāḥ khalu tridhā kuśalāḥ......... ............rūpe 'pi kuśalayā vijñaptyā vartamānayā yāvadvijñāpayati, atītayā ca samanvāgataḥ | śrutacintāmayānāṃ ca samāpattidvayasya ca // Abhidh-d_130 // śrutacintāmayānāmapi | sahajā paścād bhavati dvayoścācitta samāpattyossaha paścād bhavatīti | niḥkleśasaṃskṛtāpūrvaṃ śubhānāṃ tu rajasvatām / ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate // Abhidh-d_131 // anāsravāṇāṃ ca skandhānāṃ, anucitānāṃ ca kuśalasāsravāṇāṃ na pūrvajā | eṣāmeva yattoktānāṃ 'tadūrdhvaṃ tu tridheṣyate |'; yadā tena saṃmukhībhūtā tadā dvidhaiveti vartate || Jaini_88 kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā / kliṣṭāṇāṃ ca skandhānāṃ traiyadhvikī prāptiḥ | 'kuśalānāṃ ca tadanyeṣāṃ'; tebhyo 'nāsravebhyastebhyaścānucittebhyaḥ kuśalasāsravebhyo 'nyeṣāṃ kuśalasāsravāṇāṃ traiyadhvikyeva | nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā // Abhidh-d_132 // traiyadhvikīti vartate || nirvāṇasyādito lābhe nityasyānyasya sarvadā / nirvāṇasya tatprathamato lābhe dvaiyadhvikyeva | anāgatavartamānālabdhasyātītāpi | 'nityasyānyasya sarvadā |' ajā tavartamānā ca apratisaṃkhyānirodhasyānāgatavartamānaiva nityam | kadācittu tridheṣyate // Abhidh-d_133 // yena labdhastasya traiyadhvikītyuktametat | vyākhyāte prāptyaprāptī || Jaini_89 sabhāgatā vaktavyā | keyaṃ sabhāgatā nāma ? nahīha pravacane tīrthyaparikalpitasāmānyaviśeṣapadārthagandho 'pyasti | tatkeyaṃ tadabhyāsagateti ? tadidaṃ pratāyate | ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā / sabhāgatā nāma dravyam | sattvānāmekārtharuciḥ sādṛśyahetubhūtam | nikāyasabhāga ityasya śāstrasaṃjñā | sā punarabhinnā bhinnā ca | abhinnā sarvasatvānāṃ sattvasabhāgatā | sā pratisattvaṃ sarveṣvātmasnehāhāraratisāmyāt | bhinnā punasteṣāmeva sattvānāṃ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣāśaikṣādīnāmekārtharucitvabhedapratiniyamahetuḥ | tasyāṃ khalvasatyāṃ sarvāryānāryalokavyavahārasaṃkaradoṣaḥ prasajyeta | tasyāṃ tu satyāmeṣa doṣo na bhavatītyasti sabhāgatā nāma dharmaḥ, 'ekārtharucihetuḥ'; iti | Jaini_90 syāccyavetopapadyeta na ca svasabhāgatāṃ vijahyāt, na ca pratilabheteti ? catuṣkoṭikaḥ | prathamā kauṭiḥ- yataścyavate tatravopapadyamānaḥ | dvitīyā- niyāmamavakrāman, sa hi pṛthagjanasabhāgatāṃ vijahātyāryasabhāgatāṃ pratilabhate | tṛtīyā- gatisaṃcārāt | caturthī- etānākārān sthāpayitvā | atha pṛthagjanatvasyāsyāśca kaḥ prativiśeṣaḥ ? pṛthagjanasabhāgatā khalūktarūpā | pṛthagjanatvaṃ tu sarvānarthakarabhūtamiti sumahāṃstadviśeṣaḥ | āptavacanenāpi tadanyatvasiddhiḥ | uktaṃ hi bhagavatā- "sa ceditthatvamāgacchati manuṣyāṇāṃ sabhāgatāṃ pratilabhate" iti | na caivaṃ pṛthagjanatvaṃ pratilabhyate vā tyajyate vā | siddhā sabhāgatā | kośakāraḥ punastāṃ vaiśeṣikaparikalpitajātipadārthena samīkurvan vyaktaṃ pāyasavāyasayorvarṇasādharmyaṃ paśyatīti || Jaini_91 atha kimidamāsaṃjñikaṃ nāma ? tadapadiśyate | āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu // Abhidh-d_134 // asaṃjñisattveṣu deveṣūpapannānāṃ yaccittopacche didharmāntaraṃ viprayuktaṃ vipākajamutpadyate tadāsaṃjñikaṃ nāma | yena tatropapannānāṃ cittamanāgate 'dhvani kālāntaraṃ sannirudhyate, notpattuṃ labhate | tatpunarekāntena vipākajasvabhāvam | kasya vipākaḥ ? asaṃjñisamāpatteḥ pūrakasya karmaṇaḥ | keṣu punastat ? devanikāyeṣu bhavati | tadāha- "asaṃjñiṣu | asaṃjñisattvā nāma devā bṛhatphaladevanikāyasaṃgṛhītā dhyānāntarikāvat |" kiṃ punaste naiva kadācit saṃjñino bhavanti ? bhavantyutpattikāle cyutikāle ca | "prakṛṣṭamapi kālaṃ sthitvā sahasaṃjñotpādātteṣāṃ sattvānāṃ tasmāt sthānāccyutirbhavati" iti sūtrapāṭhaḥ | te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante, nānyatra | tadupapannānāmavaśyaṃ kāmāvacarāparaparyāyavedanīyakarmasadbhāvāt | yathottarakauravāṇāṃ devopapattivedanīyaṃ karmeti || Jaini_92 kā punarasāvasaṃjñisamāpattiriti ? tadapadiśyate- śubhāsaṃjñisamāpattirdhyāne 'ntye cittarodhinī / āsaṃjñikamavyākṛtam | vipākaphalatvāt | iyaṃ tu śubhā | sā punariyaṃ 'dhyāne 'ntye'; caturthadhyānasaṃgṛhītetyarthaḥ | 'cittarodhinī', yathaiva tatphalaṃ cittasannirodhi tathaiveyamapi cittasaṃrodhinī | cittagrahaṇācca caittānāmanuktasiddhirādityāstagamane kiraṇāstagamanavat | kimarthaṃ punaretāṃ yoginaḥ samāpadyante ? niḥsṛtīcchāpravṛttitvāt te hi nissaraṇasaṃjñāpūrvakeṇa manaskāreṇa tāṃ samāpadyante mokṣakāṅkṣayā | sā punariyam- nāryasya āryā hi tāmapāyasthānamiva manyante | pṛthagjanāstu kecinmokṣasthānamiti | kiṃ punariyamupapattyā vā vairāgyeṇa vā labhyate ? netyāha | kiṃ tarhi ? Jaini_93 āpyā prayogataḥ // Abhidh-d_135 // yatnena tāmutpādayatīti || nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā / nirodhasamāpattirapi cittacaittānāṃ dharmāṇāṃ kañcitkālamutpattisannirodhinī | sā punariyaṃ vihārasaṃjñāpūvakeṇa manasikāreṇa nirvāṇasadṛśaṃ sukhamanubhavitukāmairyogibhiḥ saṃmukhīkriyate | 'bhavāgrajā'; ceyaṃ samāpattiḥ | śubhāryasya prayogāpyā dvivedyāniyatā matā // Abhidh-d_136 // dvayoḥ kālayorvedyā 'dvivedyā'; | upapadyavedanīyā cāparaparyāyavedanīyā ca | aniyatavedanīyā ceyam | yo hyetāmutpādya parinirvāti sa nāsyā vipākaṃ pratisaṃvedayate | tasyā hi bhavāgre catuskandhako vipāko vipacyate | āryaścaitāmutpādayituṃ śaknoti nānāryaḥ | ucchedabhīrutvācchāśvatadṛṣṭiprahāṇādāryamārgavalotpādanācca | āryasyāpi ceyaṃ prayogalabhyā na vairāgyalabhyeti | atra punaḥ kośakāraḥ pratijānīte- "sacittikeyaṃ samāpattiḥ" iti | ( Jaini_94 ) "samāpatticittameva hi taccittāntaraviruddhamutpadyate | yena kālāntaramanyasya cittasyāpravṛttimātraṃ bhavati | tadviruddhāśrayāpādanāt sāsau samāpattiriti prajñāpyate |" Jaini_95 tadetadabauddhīyam | kutaḥ ? cetaścatuṣṭayāyogādāgamādupapattitaḥ / nirveditamanobhāvātsiddhyatīyamacittikā // Abhidh-d_137 // bhavāgre khalu catvāri cittāni vidyante | vipākajaṃ nivṛtāvyākṛtaṃ kuśalamupapattilābhikaṃ prāyogikaṃ ca | tebhyaścaturbhyaḥ kataraccittaṃ yannirodhasamāpannasyānyacittanirodhītyucyate ? tatra tāvadvipākajaṃ tatratyāṃ ............................. ".............dharme pratipattyevājñāmārādhayati | nāpi maraṇakālasamaye | bhedācca kāyasyātikramya devān kabaḍīkārabhakṣānanyatamasmin divye manomaye kāya upapadyate | sa tatropapannaḥ abhokṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭhate ca | asti caitatsthānamiti yathābhūtaṃ prajānāti" iti | Jaini_96 atra sthavira udāyī sthaviraśāriputramidamavocat- "mā tvamāyuṣmannevaṃ vocaḥ |" sa hi manyate sma bhāvāgrīkīyaṃ samāpattirdivyaśca manomayaḥ kāyaścaturthadhyānabhūmika ukto bhagavatā tatkathametadupapatsyate | tadetad bhadantodāyinā parihāṇimajānānenābhidharmasaṃmūḍhena pratyuktaḥ sa bhagavatā paramābhidhā makeṇāvasādanārthamabhihitaḥ- "tvamapi mohapuruṣa śāriputreṇa bhikṣuṇā sārdhaṃ gabhbhīre 'bhidharme saṃlapituṃ manyase ?" iti nikāyāntarīyāścaturthadhyānabhūmikāmapi nirodhasamāpattimicchanti | teṣāṃ vinā parihāṇyā siddhatyetatsūtram | etadeva tu na siddhyati- caturthadhyānabhūmikāpyasāvastīti | katham ? "navānupūrvasamāpattayaḥ" ( Jaini_97 ) iti sūtre vacanāt | prāptakāmavaśitvāttu santaḥ paścādvilaṃdhyāpi vyutkrāntasamāpattiṃ samāpadyanta iti || vyākhyāte samāpattī | gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ / āgamādyuktitaścaiva dravyatastatsadiṣyate // Abhidh-d_138 // āyurjīvitamityanarthāntaram | uktaṃ hyabhidharme- "jīvitendriyaṃ katarat ? traidhātukamāyuḥ" iti | tatpunaḥ 'gatiprajñaptyupādānaṃ'; vipākajasvabhāvatvāt | uktaṃ hi sūtre- "nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati | evaṃ yāvannavasaṃjñānāsaṃjñāyatanopagasaṃkhyāṃ gacchati" iti | na cānyadindriyaṃ vipākajaṃ traidhātuka vyāpyasti yajjanmaprabandhāvicchedena vartamānaṃ gatiprajñaptyupādānaṃ syāt, anyatra jīvitendriyāt | tatpunarastīti kathaṃ gamyate ? āgamādyuktitaśca | āgamastāvadayam- Jaini_98 "āyuruṣmātha vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṣṭhamacetanam ||" sarvaṃ hi jīvitendriyaṃ kāmadhātāvavaśyaṃ kāyendriyoṣmasahacariṣṇu | tattvavaśyaṃ vijñānasahavarti nāpi cakṣurādīndriyasahavarti | rūpadhātau tu sarvaṃ kāyādipañcendriyasahavarti | na tvavaśyaṃ cittasahacariṣṇa | ārūpyadhātau tu sarvaṃ vijñānasahavarti, anyatra nirodhasamāpatteḥ | jīvitendriyaṃ gatiprajñaptyupādānamastīti dravyam | anyathā hi kuśalanivṛtte cetasi nirmale vādhobhaume tadgatiprajñaptyupādānavipākajaṃ kiṃ kalpyeta yatsadbhāvādasau tato na pracyutaḥ syāt ? na ca śakyaṃ pratijñātumanāsravāṇāmadhobhūmivijñānabījaṃ tadgatisaṃjñaptyupādānaṃ kalpayitum, anāsravasya cittasya samucchedāya pravṛttatvāt | na cānyadvijñānaṃ tadbhaumaṃ śakyaṃ kalpayituṃ manovijñānadhātuvyatiriktasyānākāramālambanasya vijñānasyāprasiddhatvāt | manodhāturiti cet | na | manovijñānadhātorevāvasthāntare tannāmaprajñapteḥ | yuktirapi- cakṣurādivattadādhipatyaviśeṣāt | "samādhibalena karmajaṃ jīvitāvedhaṃ nirvartyāyuḥ saṃskārādhiṣṭhānajam, āyurna vipākaḥ" iti kośakāraḥ | tatra kimuttaramiti ? na tatrāvaśyamuttaraṃ ( Jaini_99 ) vaktavyaṃ yasmānnaitatsūtre 'varati, vinaye na saṃdṛśyate, dharmatāṃ ca vilomayati | ( Jaini_100 ) tasmād bālavacanavadadhyupekṣyametat | kathaṃ tāvatsūtre nāvatarati, vinaye na saṃdṛśyate ? sūtre hyaktam- "asthānamanavaka śo yatprahāṇahetorvā upakramahetorvā apakvaṃ paripācayet, paripakvaṃ vā anyena nayena nayet" iti vistaraḥ | vinaye 'pi "niyatavedanīyaṃ triprakāraṃ karma sadevakenāpi lokena na śakyaṃ vyāvartayitum" iti parigrahaḥ | Jaini_101 abhidharme 'pi sarvāparimitamāyurākṣipyate | tasyāpakṣālāḥ kālasthānāntarāvasthānādiṣu niyamyante | ityevaṃ tāvadāgamādapetaṃ nottarārham | tathāpi tu yuktimaduttaramucyate | yadi bhagavān samādhibalena svecchayāpūrvaṃ sattvaṃ savijñānakaṃ sendriyamutpādayet, svātmano vā jīvitamanākṣiptaṃ prākkarmabhiryogabalenākṣipet, tato buddho bhagavānnārāyaṇīkṛtaḥ syāt apūrvasattvanirmāṇāt | sa ca kāruṇikatvānneva parinirvāyāt, śāsanasambhedasaṃdehāṃśca cchindyāt | tasmādvaitulikaśāstrapraveśadvāramārabdhaṃ tena bhadantenetyadhyupekṣametat | Jaini_102 atha kimāyuḥkṣayādeva maraṇaṃ bhavatyāhosvidanyathāpi ? prajñaptyāmuktam- "astyāyuḥkṣayānmaraṇaṃ na puṇyakṣayādibhiḥ? catuṣkoṭikaḥ | prathamā koṭiḥ- āyuviṃpākasya karmaṇaḥ paryādānāt | dvitīyā- bhogavipākasya | tṛtīyā- ubhayoḥ | turthī- viṣamāparihāreṇa | jñānaprasthāna uktam- "āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam ? sakṛdutpannaṃ tiṣṭhatīti vaktavyam ? āha- kāmāvacarāṇāṃ sattvānāmasaṃjñisamāpattiṃ nirodhasamāpattiṃ vā samāpannānāṃ santatyupanibaddhaṃ vartata iti vaktavyam | samāpannānāṃ santatyupanibaddhaṃ vartata iti vaktavyam | samāpannānāṃ rūpārupyāvacarāṇāṃ ca sattvānāṃ sakṛdutpannaṃ tiṣṭhatīti vaktavyam ||" kaḥ punarasya bhāṣitasyārthaḥ ? yasyāśrayopaghātādupadhātastatsantatyadhīnatvāt prathamam | yasyāśrayopaghāta eva nāsti tadyathotpannāvasthānād dvitīyam | sāntarāyaṃ prathamaṃ nirantarāyaṃ dvitīyamiti kāśmīrāḥ | tasmādastyakālamṛtyuḥ | Jaini_103 sūtra uktam- "catvāra ātmabhāvapratilambhāḥ | astyātmabhāvapratilambho yatrātmasaṃcetanā krāmati na parasaṃcetanā" iti catuṣkoṭikaḥ | ātmasaṃcetanāvakrāmati kāmadhātau krīḍāpramoṣakāṇāṃ devānāṃ manaḥpradoṣakāṇāṃ ca devānām | teṣāṃ hi praharṣamanaḥpradoṣābhyāṃ tasmātsthānāccyutibhaṃvati, nānyathā | buddhānāṃ ceti vaktavyam, svayaṃmṛtyutvāt | parasaṃcetanaiva krāmati garbhāṇḍāgatānām | ubhayam- anyeṣāṃ kāmāvacarāṇāṃ prāyeṇa | nobhayam- sarveṣāmantarābhavikānāṃ rūpārūpyāvacarāṇāmekatīyānāṃ ca kāmāvacarāṇām | tadyathā nārakāṇāṃ ca darśanamārgamaitrīnirodhasamāpattisamāpannānāṃ rājarṣijinadūtajinādiṣṭaprabhṛtīnāṃ sarveṣāṃ ca caramabhavikānāṃ bodhisattvānāṃ mātustadgarbhāyāścakravartinaśca tadgarbhāyāḥ |" vyākhyātaṃ jīvitendrim || saṃskṛtalakṣaṇānīdānīṃ vyākhyāyiṣyante | tāni punaḥ kāni kiyanti veti ? tadupavyākhyāyate- Jaini_104 jātiḥ sthitirjarānāśaḥ saṃskṛtāṅkacaṣṭatuyī / etāni khalu catvāri saṃskṛtalakṣaṇāni bhagavatābhidharme 'bhihitāni | etānyeva vineyaprayojanavaśāt sūtre sthityanyathātvamekīkṛtya trīṇyuktāni | gāthāyāṃ tvebhyo 'ṅgadvayaṃ sāmarthyādgamyamānamantarṇīya pradarśyate | sthitirhi dharmāyogamicchantī taddharmamupaguhyāvatiṣṭhate | sā ca tathā pravartamānā lokasya cittonnativiśeṣaṃ janayati | tato bhagavatānyathātvākhyayā ( Jaini_105 ) jarayā sahoktā śrīriva kālakarṇyānubaddhā saṃvegānukūlā bhaviṣyatītyeṣo 'rthaviṣayo dṛśyate | tasmāccatvāri | itaśca- catvāri sthitināstitve hetutvādyaprasiddhitaḥ // Abhidh-d_139 // yadi hi dharmasya sthitirna syāt, tasyātmanyavasthitasya hetvākhyaḥ śaktiprabhāvaviśeṣo na syāt | anityatāgrastasya ca notpaktiśaktirityataśca kriyāṃ na kuryāt | kriyābhāvātphalābhāvaḥ syāt | phalārthaścāyamārambhaḥ | tasmādāstikairnāstikapakṣaṃ vikṣipya sthitiḥ pratigṛhyata iti siddham || catvārīti na siddhyanti jarābhāvāt | bhavatu sthitiḥ, jarā tu sarvathā na yujyate | katham ? uktaṃ hi- "tathātvena jarāsiddhiranyathātve 'nya eva saḥ | tasmānnaikasya bhāvasya jarā nāmopapadyate ||" Jaini_106 taṃ pratīdamucyate- śaktihānerjarāsiddhiḥ unmiṣito hi dharmo jāyate hṛṣitaḥ phalamākṣipatīti | tasya yadi jarasā śaktirna vihanyeta sa dvitīyamapi phalamākṣipeta | na ca śaknotyākṣeptum | tasmādgamyate kaścijjarākhyaḥ śatruastaṃ jarjarīkṛtyopahṛtasāmarthyamanityatāpiśācyāḥ samarpayatīti yuktamuktam 'śaktihānerjarāsiddhiḥ'; iti | naitadyuktamuktaṃ pariṇāmadoṣaprasaṅgāt | evaṃ laghvācakṣāṇena bhavatā sāṃkhyīyaḥ pariṇāmo 'bhyupagato bhavati | nābhyupagataḥ, yasmāt- nānyatvāt pariṇāmitā / anya eva hi no jarākhyo dharmo, anyaśca dharmī | sāṃkhyasya tvavasthitasya dharmiṇaḥ svātmabhūtasya dharmāntarasyotsargaḥ svātmabhūtasya cotpādaḥ pariṇāma iti | kathaṃ punaḥ kṣaṇikasya dharmasya śaktihānirbhavati ? evam- yasmādasyājahadātmakasya- ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati // Abhidh-d_140 // yena khalu dārḍhyenopeto yamekaṃ phalamākṣipate, yadi tenaiva yuktaḥ syād dvitīyamapyākṣipet | na cainaṃ śaktimantamanityatā hiṃsyāt | tasmād gamyate 'nyathībhūto 'yamanityatāvyāghrīmukhaṃ praviśati | ityekaṃ phalamākṣipya naśyatītyuktametat- 'ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati |' na prasiddhyati, nirhetukatvādvināśasya | ye hyarthatmāno hetumantaste khalvanityā dṛṣṭāḥ | katham ? aṃkuravat | na vināśasya vināśo 'sti, tasmādahetukaḥ | kiñca, ye cārthātmānaḥ paścādbhavanti teṣāṃ pūrvaheturasti tadyathā bhasmano bījādisaṃyogaḥ | na ca vināśasya heturasti | tasmādasau na paścādbhavatīti | tatra yaduktaṃ jātasya sthityanyathātvamapekṣya vināśo bhavatīti tadayuktam | atra pratyavasthānam- sati janmani tadbhāvād dravyakāritranāśataḥ / āgamādupapatteśca vināśo 'pi sahetukaḥ // Abhidh-d_141 // Jaini_107 saheturvināśa iti sthāpanā | kutaḥ ? 'sati janmani tadbhāvāt |'; uktaṃ hi bhagavatā- "asmin satīdaṃ bhavati | yāvadavidyāpratyayāḥ saṃskārāḥ |" sati cotpattimati vināśo bhavati | tasmātsahetukaḥ | yasya punarahetukastasya prāgapi janmanaḥ so 'stīti janmaiva na syāt, viruddhānāmanyataropapatteḥ | tayoravirodhādvā tadvyapadeśānupapattiratāddharmyaṃ ca saṃskārāṇāmiti | dharmanāstitvamātraṃ vināśa iti cet | na | tadastitvapūrvakatvāt | astitvapūrvakaṃ hi tannāstitvamiti tadapi sahetukam | nāsti kiñcittaditi cet | na | astitvavirodhānupapatteḥ | kiñca, bhāvavirodhitve satyabhāvasya bhavatāpatteḥ | avirodhitve bhāvanityatvaprasaṃgādubhayābhāve vāṅmātratvāt | kā caiṣā vāco yuktiḥ sati ca bhavati tadviśeṣyaścātadvirodhī ( Jaini_108 ) ca | na ca kiñcidityevaiṣā vācoyuktirasaṃbaddhā | nirarthikā caiṣā vācoyuktiḥ | ataste bhāvābhāvo vāgvastumātram | pratiṣedhasāmarthātpratiṣedhyo bhāvo 'stīti cet | nāsti | śaśaviṣāṇavacchabdo gaḍumātratvātpratiṣedhadvayārthānupapatteśca | kiñca, kāritramātranāśācca | viruddhapratyayasānnidhye kriyāmātraṃ hi nodeti, naśyati | tasmānnānarthavān vināśaśabdaḥ | kutaśca ? āgamādupapatteśca | uktaṃ hi bhagavatā- "utpannānāmakuśalānāṃ dharmāṇāṃ nirodhāya" iti | tathoktam- "ihaikatīyaḥ prāṇātipātiko bhavati" iti vistaraḥ | tathā- "tisraḥ saṃvartanyo 'nalajalānilākhyā yābhiḥ krameṇa yāvacchubhakṛtsnā vinaśyante" iti | tathā- "jātipratyayaṃ jarāmaraṇam" iti | upapattirapi | janmano 'pyahetukatvaprasaṃgāt | yadi khalvasati sadbhāve 'pyahetuko vināśaḥ, janmāpyahetukaṃ bhavatviti | tatsamarthahetusāmagrīsannidhāne janmadarśanāt, tatsahetukatvamiti cet | na | tadvināśe tulyatvāttasyāpi samarthahetusāmagryantarasannidhānābhyupagamāt | vyākhyātāni lakṣaṇāni || nāmakāyādayo vaktavyāḥ | na khalu vaktavyāḥ | na hi te śabdādanye vidyante, svabhāvakriyābhāvāditi | tadupadarśanārthamidamārabhyate | vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ / saṃjñādyaparanāmānastrayo nāmādayaḥ smṛtāḥ // Abhidh-d_142 // viprayuktāḥ khalu nāmādayaḥ saṃskāraskandhasaṃgṛhītāḥ | vāk tu rūpaskandhasaṃgṛhītā vāggīrniruktirityarthaḥ | te ca tadadhīnotpattayo niruktyadhīnārthapravṛttayaśca ( Jaini_109 ) jñānavadarthasya pratinidhisthānīyāḥ | niruktiḥ nāma saṃjñā | nārthānāmekasaṃjñatvāt | yathā tu cakṣurvijñānakāyādayaḥ pañcarūpādyāyattavṛttayaḥ, tadvatte 'pi 'vākchabdādhīnajanmānaḥ'; | ataścoktam- "vāṅ nāmni pravartate, nāmārthaṃ dyotayati |" iti | vācā saha kacaṭatapādayo jāyante tayā nidhīyanta iti | prativarṇānuvartinīnāṃ vācāṃ sāvayavatve 'pi sati tadabhidhānānupapattiriti cet | na | śabdabhedasaṃcayasya pratyayatve tadabhidhānasāmarthyopapatteḥ | kiñca, kriyayā ca tadastitvaṃ nirdhāryate | kā ca setyucyate | svārthapratyāyanaṃ kriyā | svaṃ svamarthaṃ pratyāyayatyapauruṣeyatvānnāmārthasaṃbandhasyaiṣa teṣāṃ kṛtāntaḥ | te punarnāmasaṃjñādyaparanāmānaḥ | tatra nāmaparyāyaḥ saṃjñākaraṇaṃ yathā ghaṭa iti | padaparyāyo vākyam | yathā ghaṭo dṛśyata iti | yena kriyāguṇakālaviśeṣā gamyanta iti kvacit | "yāvadbhirarthavadbhiḥ padairvivakṣitārthaparipūrirbhavati tāvatāṃ samūhaḥ padam" ityābhidharmikāḥ | vyañjanaparyāyo 'kṣaraṃ yathā ka ityetadakṣaraṃ niravayavamamūrtamapratighaṃ rūpalakṣaṇavimuktaṃ traikālikārthapratyāyanasamarthaṃ manovada pratihatagamanamiti | Jaini_110 na, asiddhatvāt | na khalu vākchabdādanye nāmādayaḥ siddhyanti | vākchabda evārtheṣu saṃjñākartṛkṛtāvadhiḥ smṛtyā gṛhītāvayavasamudāyaḥ śroturarthaṃ pratyāyayatīti kimanyairnāmādibhiḥ parikalpitaiḥ ? tatredaṃ pratyavasthīyate- anye nāmādayaḥ śabdādaprāptārthaprakāśanāt / śabdo hiparamāṇusaṃcayaḥ | sa prāpyārthaṃ prakāśayet, pradīpavat | nājātadhvastasvargādideśasthānarthān prāptuṃ śaknoti | tasmātpratipadyasva na śabdo 'rthaṃ pratyāyatīti | itaśca kramayaugapadyapratyāyanāsaṃbhavāt | katham ? balvajavat | iha hi bahūni balvajadravyāṇi pratyekamasamarthāni saṃbhūya rajjvātmanāvasthitāni dārvādyākarṣaṇakriyāsāmarthyopetāni bhavanti | na caivaṃ vākyātmānaḥ śabdāḥ buddhyupagṛhotāvayavasamudāyasaṃkṣepāḥ kramalabdhajanmānaḥ pratyekamarthapratyāyanasamarthāḥ, nāpi saṃbhūya pratyāyayanti, saṃbhūyānavasthānād balvajavat | tasmātkramayaugapadyātpratyāyanāsaṃbhavānna śabdāḥ kañcidarthaṃ pratyāyayantīti siddham | itaśca, pratyāyyapratyāyakādisaṃbandhānupapatteḥ | katham ? pradīpavat | tadyathā pradīpastamasi ghaṭādipratyāyyapratyāyakaśaktiyukto ghaṭadarśanārthibhirupādīyate na ca kaścicchabdaḥ kasmiṃścidarthe kenacitsaṃbandhiviśeṣeṇa niyatavṛttiḥ, yastaṃ gṛhītvā pratyāyayemeti | tatra tāvat | na pradīpasyeva pratyāyyapratyāyakasaṃbandho 'sti | akṛtasaṃketasyāpratyāyanāt | nāpi saṃyogākhyaḥ saṃbandho 'sti sadasatostadanupapatteḥ | guṇatvācceti kasmiścinna samavāyākhyaḥ | ata evākāśaguṇatvācceti kaścit | tasmātpratyāyyapratyāyanādisaṃbandhānupapatteḥ yadagadiṣma na śabdo 'rthaṃ pratyāyayatīti tatsamyagabhyadhāmeti | Jaini_111 sāmayikaḥ śabdo 'rthapratyāyanaliṅgamiti cet | na | sādhyatvādvitarkavicārādhīnajanmanaḥ śabdasya kramayaugapadyapratyāyanānupapatteśca | prativarṇaviṣayā smṛtiḥ pratyāyayatīti cet | na | tatsamānadoṣatvātpūrvapakṣotsargatvācca | saṃskāra iti cet | na | asiddhatvāduktottaratvācca | yādṛcchikasaṃvṛttiśabdamātrābhyupagame vakṣyamāṇadoṣaprasaṃgācceti | kiṃ punarete nāmakāyādayo nityā āhosvidanityā iti ? anityāste tu vijñeyāḥ tu śabdo 'nityatvavādaviśeṣa | rtho hetuḥ | ka iti cet | so 'yamucyate- sāpekṣārthavibhāvanāt // Abhidh-d_143 // katham ? jñānavat | tadyathā jñānaṃ cakṣurādīn hetūnapekṣyārthaṃ vibhāvayati tadvannāmādayo 'pi ghoṣādīn hetūnapekṣyārthaṃ pratyāyayanti | tasmātsāpekṣapratyāyanādanityā iti || yadi tarhi nāmādayo 'rthaṃ pratyāyayanti, tatkathamidaṃ sadbhirapyucyate- 'śabdo 'rthaṃ pratyāyayati'; iti ? tadatrābhidhīyate- svarūpaṃ vedayaṃścchabdo vyañjanādīni ca dhruvam / arthapratyāyakaḥ prājñarbhaktikalpanayocyate // Abhidh-d_144 // āñjasā hi vāṅ nāmni pravartate nāmābhilapatotyarthaḥ | nāma tvarthaṃ dyotayatīti prativarṇānuvartino vāk khalu nāmābhilapanto svañca rūpamudbhāvayantī santānena pravartamānā guṇakalpanayārthaṃ pratyāyayatītyapadiśyate | na tvarthaḥ śabdavācyo dyotyo vā | itaśca na śabdo 'rthaṃ pratyāyayati | yasmāt- paramāṇusvabhāvatvād ghoṣaikatvaṃ na yujyate / "edaitau kaṇṭhatālavyau" iti pratijñāyate | na caikasyāṇuvacanasya viśliṣṭasthānadvaye vṛttirupapadyate | paramāṇusaṃghātasya tūpapadyate | paramāṇavo 'pi pratyekaṃ na pratyāyayanti, digbhāgāstitvanāstitve tadabhāvācceti | samudāyo 'pi madhyasthairapratyāyanānumānādantadvayenāpi na pratyāyayatītyadhyavasīyate | ( Jaini_112 ) na cārthāntaraṃ samudāyibhyaḥ samudāyo 'sti | sa kathamarthaṃ pratyāyayiṣyatīti | atītavarṇasamudāyastvantyavarṇāpekṣo manobuddhyopagṛhītasvarūpaḥ saṃbandhinyarthe buddhimutpādayan pratyāyayatīti yuktarūpo vyapadeśaḥ | atra mīmāṃsakavaiyyākaraṇau pratyācakṣāte | nāsiddhatvāt | na khalu śabdasya paramāṇumayatvaṃ siddham | tasmādanuttarametat | tau pratyabhidhīyate | tādātmyaṃ pratighātitvāt pratihanyate khalu śabdaḥ prākārabhittyādiṣu tasmātpratighātī śabda iti | na | asiddham | siddhasādhanādasiddheḥ | yatkhalu bhavatā pratighātitvenāprasiddhaṃ paramāṇumayatvaṃ sādhyata ityasadetat | tatredaṃ pratyavasthīyate | tatsiddhirvaraṇādibhiḥ // Abhidh-d_145 // ālāṅgalagrāhebhyaḥ siddhametadgarbhagṛhāntargatena pihite kavāṭe 'bhihanyamānāḥ paṭahāḥ dhmāpyamānāśca śaṃkhā na śrūyante | hūṇanāḍonirghoṣeṇa ca nagaraprākārāṇi pātyante | tasmātsiddhena jālmajenāsiddhasya sādhanamidamāviṣkriyate nāsiddheneti | yadapyucyate sphoṭaḥ śabdo dhvaniḥ śabdaguṇa iti tatrāpadiśyate- sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati / tasmāddhdhaniḥ śabdaḥ sphoṭa ityanarthāntaram | yathā hastaḥ karaḥ pāṇiriti lokaprasiddhametat | tasmāt- kramavṛtterna śabdena kaścidartho 'bhidhīyate // Abhidh-d_146 // Jaini_113 iti prāgāviṣkṛtametat | tanmā pramoṣīḥ || yadapyucyate vaiyākaraṇaiḥ śabdo buddhinirgrāhya eṣa vaiśeṣikairapi śrotragrāhyaḥ, śabdasyānyatve 'pi ca śabdatvādayaḥ śrotreṇa gṛhyanta iti | tayoridamucyate- na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ / yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet // Abhidh-d_147 // iti | tasmātpratītapadārthako loke dhvaniḥ śabdaḥ | tataścānye nāmādayaḥ sarvārthaviṣayā iti sthāpanā | pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te / tatra ya āryayā niruktyā nirucyante dvādaśāyatanaviṣayāste niyatābhidheyasaṃbandhāḥ, laukikyāśca kecinniyatābhidheyā nirucyante | ubhaye 'pyete kṛtasaṃketasyārthaṃ pratyāyayanti | ye tu yathecchaṃ pitrādibhiḥ kriyante nāmakāyādibhiste hyaniyatā yadṛcchikā ityucyante | tadyathā ḍitthaḍavitthādayaḥ | prathamāstu buddhotpāda eva pravartante nānyadeti | uktaṃ hi bhagavatā- "tathāgatānāmutpādānnāmapadavyañjanakāyānāmutpādo bhavati" ityetasmāt- niyatodbhāvanād buddhaḥ sarvajña iti gamyate // Abhidh-d_148 // ye hyapaurūṣeyā dhātvāyatanaskandhādyavadyotakāste prathamaṃ buddhaviṣayā eva | tadavabodhācca bhagavānsarvajña ityabhidhīyate | te punarete- sattvākhyāḥ kāmarūpāptā niṣyandāvyākṛtāstathā / sattvākhyā hyete | yaśca dyotayati sa taiḥ samanvāgataḥ | na yo dyotyate | ( Jaini_114 ) kāmāptāḥ rūpāptāścaite vākchabdādhīnajanmatvāt | naiṣyandikā anivṛtāvyākṛtāścaiva | yathā caite nāmādayaḥ tathaiva ca vipākaśca sābhāgyaṃ prāptayo dvidhā // Abhidh-d_149 // abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ || dvitīyo 'dhyāyaḥ samāptaḥ || Jaini_115 tṛtīyo 'dhyāyaḥ | caturthapādaḥ | ................ | dvitīyaṃ dvitīyasyāḥ | tṛtīyaṃ tṛtīyasyāḥ | vāyusaṃvartanyāścaturthadhyānaṃ śīrṣamiti | atrāha- caturthadhyāne saṃvartanī kasmānna bhavati ? taducyate- sattvākhyopadravābhāvānna caturthe 'sti sūtrataḥ / vimānasya samatvasya pradhvaṃsānnityatā kutaḥ // Abhidh-d_150 // caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidyante tasmānna saṃvartano utpādyate | prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete | dvitīye prītirapkalpā cetopahāriṇī | tṛtīye dhyāne āśvāsapraśvāsā ( Jaini_116 ) vāyvātmakāḥ | ityato yasyāṃ dhyānasamāpattau yathābhūto 'pakṣālastathābhūtena bāhyena vināśaḥ | caturthe tu bāhyo 'pakṣālo na pravartata iti nāsti saṃvartanī | nityaṃ tarhi caturthadhyānaṃ prāpyam | kasmāt ? 'vimānasya samatvasya'; karmakṣayena'pradhvaṃsāt'; iti || kathaṃ punaretāḥ saṃvartanyaḥ kayā vānupūrvyā bhavanti ? taducyate | nirantaraṃ tāvat- sapta tejobhirekādbhirgate 'dbhiḥ saptake punaḥ / tejasā saptakāntyaikā vāyusaṃvartanī tataḥ // Abhidh-d_151 // sapta saṃvartanyastejobhiḥ bhavanti | aṣṭhamo 'pām | evaṃ saptako bhavati | tasmin saptake 'tikrānte punastejasā saptakaḥ | tasminnapyatikrānte vāyusaṃvartanyaikayā nāśo bhavati | sā tu nityaṃ tejasaḥ saptakapṛṣṭhe vāyusaṃvartanī bhavati | ta ete piṇḍena bhavanti ṣaṭpañcāśat tejaḥsaṃvartanyaḥ, saptāpsaṃvartanyaḥ, ekā vāyusaṃvartanī || kiṃ punastatra kāraṇaṃ yatpaścādvāyursavartanyekaiva bhavati ? taducyate- Jaini_117 āgneyātsaptakādekaḥ pāvanīkimanantaram / āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam // Abhidh-d_152 // evaṃ ca kṛtvā prajñaptibhāṣyamanulomitaṃ bhavati- "catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnānāṃ devanāmāyuṣpramāṇam" iti || atha kasmāt pṛthivīsaṃvartanī na bhavati ? tadatra kāraṇamucyate- vātādidoṣasādharmyātsattvānāṃ tadvināśakāḥ / ādhyātmiketi sārūpyānna bhūsaṃvartanī matā // Abhidh-d_153 // yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṃ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagnijalavāyubhirbhūrūtsādyate | kiñca, ete tadvināśakāḥ .............tannāśāya pravṛttatvāt | kiñca, 'ādhyātmiketi sārūpyācca'; | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaistathā bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasyacaturthaḥ pādaḥ samāptaḥ || tṛtīyo 'dhyāyaḥ samāptaḥ || Jaini_118 caturtho 'dhyāyaḥ | prathamaḥ pādaḥ | atha yaduktaṃ "sattvakarmadvidhākhyena pūritaṃ vāyumaṇḍalam" ityetaducyatām | kāni tāni kiyanti vā karmāṇītyataḥ karmāṇi prastūyante | sattvopapattihetūnāṃ vipatsaṃpadvidhāyinām / lokavacitryakartṛṇāṃ karma heturitīṣyate // Abhidh-d_154 // dṛśyate khalu sattvānāṃ hīnamadhyopkṛṣṭajātiparigrahāyāmāśrayabhogādisampadvipattiśca | yacca dvividhasya lokasya vicitratā tatra karmāṇi hetuḥ | atasteṣāṃ tattvāni vakṣyāmi | yadapyuktaṃ kāni kiyanti veti tadupavyākhyāyate || sūtre dve karmaṇī nidiśyoktam- "dve karmaṇī cetanā karma cetayitvā ca" iti | tāni punastrīṇyuktāni | katham ? kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam / karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ // Abhidh-d_155 // etāni khalu trīṇi karmāṇi śubhāśubhāni dvividhasyāpi sattvabhājanalokasya hitāhitanimittānyutpattau ca sampattau ca vaicitryasya ca kāraṇam | neśvarakālapuruṣapradhānādayaḥ || Jaini_119 tatra tāvadyathā neśvaraḥ kāraṇaṃ tathā pūrvamullikhitam, idānīṃ tu vispaṣṭataramāviṣkriyate- vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ / yadi khalveko nityaśceśvaro lokasyotpattisthitipralayakāraṇaṃ syāt, tena khalu kāraṇānuvidhāyitvātkāryasyaitat trayaṃ viruddhaṃ yugapat syāt | na caitad dṛṣṭamiṣṭaṃ vetyasadetat | kiñca lokaścāpyavicitraḥ syāt | yugapaccotpadyeta nagnaḥ kapālapāṇiśca paryaṭettadicchānuvidhāyī ca syāt | na caitadevam | tasmānneśvaraḥ kāraṇam | grāmādyadhipativiśeṣotkarṣāvasthānādīśvaraprasiddhiriti cet | na | grāmādhikṛtādiha paratantratvānityatvakāryāntaraśaktivighātādidarśanāt, gomayapiṇḍopamasūtrokteśca | Jaini_120 bhāgavatāditannindādarśanācca | bhāgavatādyā hi maheśvaraṃ nindyanto dṛśyante | māheśvarāśca viṣṇumiti | kāraṇasāpekṣaṃ tapaḥsāmarthyādutpādayatīti cet | tatrāpadiśyate | nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ // Abhidh-d_156 // yadi khalu sahakārikāraṇāpekṣaḥ tapobalalabdhyaiśvaryaśca lokaṃ sṛjati kumbhakārabaddhaṭādīn | na | cevaṃ sati pūrvapakṣotsargaḥ kṛto bhavati | yaduktaṃ nityaścaikaśca svatantraḥ kāraṇamiti taddhīnam | tapobalasāmarthyābhyupagame cānityatvaṃ pāratantryaṃ cābhyupagataṃ bhavati | tadabhyupagamāccānaiśvaryamiti | etena kālapuruṣapradhānādikāraṇaparigrahāḥ pratyūḍhā veditavyāḥ | yadi khalu karma kāraṇaṃ neśvarādayaḥ kathaṃ tarhi lokastatkāraṇaparigrahaṃ karotīti ? atra brūmaḥ- karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ / yato 'tasteṣu tācchabdyaṃ gauṇyā vṛttyā prayujyate // Abhidh-d_157 // yathoktam- "vidhirvidhānaṃ niyatiḥ svabhāvaḥ kālo grahā īśvarakarmadaivam | puṇyāni bhāgyāni kṛtāntayogaḥ paryāyanāmāni purākṛtasya ||" Jaini_121 kiñca, yataśca "grahayogo bhujāspandaḥ svapnaḥ pūrṇaghaṭādayaḥ | sūcayanti nṛṇāmete vṛttilābhaṃ svakarmaṇaḥ ||" ityato 'pi teṣu tācchabdyaṃ prayujyata iti || kathaṃ punareṣāṃ trayāṇāṃ karmaṇāṃ vyavasthānam ? yadyāśrayataḥ, sarveṣāṃ kāyāśritatvādekatvam | svabhāvataścet, vākkarmaivaikaṃ prāptam | samutthānataścet, manaḥkarmaikaṃ prāptam | sarveṣāṃ manasotthāpitatvāt | tribhirapīti vaibhāṣikāḥ || te punarete prathame dve karmaṇī pratyekaṃ dviprabhede | katham ? tadapadiśyate- pūrve vijñaptyavijñaptī kāyakarma khalu kāyavijñaptiḥ kāyāvijñaptiśca | vākkarmāpi vāgvijñaptirvāgavijñaptiśca | tṛtīyaṃ tu karma- cetanā mānasī kriyā // Abhidh-d_158 // uktaṃ hi bhagavatā- "cetanā karma cetayitvā |" tatpunastridhoktam- "kāyakarma vākkarma manaskarma ca" iti | kiṃ svabhāvaṃ punaridaṃ kāyakarma kiṃ tāvatkāyasvabhāvam ? yathā vākkarma ( Jaini_122 ) vāksvabhāvam, āhosvitkāyādanyadyathā manaskarma manasonyadityetadāha | .............. abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya prathamaḥ pādaḥ Jaini_123 caturthādhyāye dvitīyapādaḥ | ..................parābhavantītyapadiśyate | annamatyagninirdagdhaṃ yathā sthālī ca saṃskṛtā / pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ // Abhidh-d_159 // saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ / ekasampattu saṃvṛtyā dvayābhāve dvidhāpi na // Abhidh-d_160 // dṛṣṭisampadviśuddhā khalu śaīlasampat 'bhikṣutvaṃ paramārthataḥ | anyataravikalastu saṃvṛtyā bhikṣurbhavati | dvyaṅgavikalastu nāpi saṃvṛtyā nāni paramārthata iti | yadi khalu vinā saṃvareṇāṣṭau nikāyā na vyavasthāpyante kathaṃ tarhi ( Jaini_124 ) bhagavatoktaiḥ- "ekadeśakārī, pradeśakārī, yadbhūyaskārī, paripūrṇakārī" ityatrāpyayamartho dṛśyate ? kaścitkhalvakāryaikadeśaviratikṣamo bhavati | kaścidyāvatsamagradauḥśīlyaviratikṣamaḥ | ityato bhagavānakāryaikadeśaviratyāpyupāsakatvaṃ ( Jaini_125 ) śāsti | na hi sarvaśīlavikalaḥ kaściccharaṇagamanecchāmātrakeṇopāsako bhavati ṣaḍaṅgoṣadhaikadvyaṅgavaikalyopayogavaditi | atha yaduktam- "buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ gacchati" iti tatka ete buddhādayaḥ ? tadidamabhidhīyate- vigatāvaṇe jñāne buddhoktermukhyakalpanā / tadāśraye phale cāpi vijñeyā guṇakalpanā // Abhidh-d_161 // dvividhaḥ khalu buddhaḥ saṃvṛtyā paramārthataśca | tatra paramārthato yathoktaṃ śāstre- "yo buddhaṃ śaraṇaṃ gacchati kimasau śaraṇaṃ gacchati ? tānevāsau buddhakārakānaśaikṣāndharmāñcharaṇaṃ gacchati | te hi buddhaśabdapravṛttinimittacihnam |" iti | tebhyo 'pi nirāvaraṇaṃ jñānaṃ pradhānaṃ sarvajña iti lokaprasiddha eṣa tāvat pāramārthiko buddhaḥ | saṃvṛtyāpi 'tadāśraye'; dvātriśatā lakṣaṇairaśītyā cānuvyañjanairvirājite rūpakāye 'pi buddhākhyeti | tatphale ca balavaiśāradyamahākaruṇādiṣu buddhoktiriti | Jaini_126 śāśvatatvaśubhatvābhyāṃ sarvānarthanivṛttitaḥ / mukhyakalpanayā tadvaddharmo nirvāṇamucyate // Abhidh-d_162 // nityāvikṛtasvalakṣaṇadhāraṇāttatprāptānāṃ cātyantadhāraṇe nirvāṇaṃ pāramārthiko dharmaḥ | guṇakalpanathā tu pratyekabuddhabodhisattvasantāniko mārgaḥ | trīṇi ca piṭakāni dharmo nirvāṇaprāpakatvāt || āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ / navānāmaśaikṣāṇāmaṣṭādaśānāṃ ca śaikṣāṇāṃ śiṣyāṇāṃ santāne yo mārgaḥ sa pāramārthikaḥ saṃgha ityucyate | saṃvṛtyā tu pṛthagjanakalyāṇakabhikṣusaṃgha ityapadiśyate | etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam // Abhidh-d_163 // etānyathoktalakṣaṇān buddhadharmasaṃdhān śaraṇaṃ gacchati 'yo yāti śaraṇatrayam'; iti || Jaini_127 kiṃ svabhāvāni punaḥ śaraṇagamanāni ? vāgvijñaptitatsamutthadharmasvabhāvāni || kaḥ punaḥ śaraṇārthaḥ ? trāṇārthaḥ śaraṇārthaḥ | tadāśrayeṇa sarvaduḥkhātyantavimokṣāt | uktaṃ hi bhagavatā- "bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca | ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayatarjitāḥ || na caitaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam | naitaccharaṇamāgamya sarvaduḥkhātpramucyate || yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ | catvāri cāryasatyāni paśyati prajñayā yadā || duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam | āryaṃ cāṣṭāṃgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || etaddhi śaraṇaṃ śreṣṭhametaccharaṇamuttamam | etaccharaṇamāgamya sarvaduḥkhātpramucyate ||" iti | ata eva śaraṇagamanāni sarvasaṃvarasamādāneṣu dvārabhūtāni, dṛṣṭisaṃpannasya teṣāṃ prarohāt | kiṃ punaḥ kāraṇaṃ kāmamithyācārādevopāsakasya viratiḥ śikṣāpadeṣu vyavasthāpitā na sarvasmādabrahmacaryāt ? anyebhyaśca prakṛtisāvadyebhyo mṛṣāvāda eva śikṣāpadeṣu vyavasthāpyate, na pāruṣyādi ? sarvebhyaśca pratipakṣapaṇasāvadyebhyaḥ madyapānādeva viratiḥ śikṣāpadaṃ vyavasthāpitam ? taducyate- mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ / Jaini_128 pāpiṣṭhatvānmṛṣāvādo madyapānaṃ smṛtikṣayātū // Abhidh-d_164 // kāmamithyācāro hi loke 'tyarthaṃ garhitaḥ | pareṣāṃ dāropaghātādāpāyikatvācca | na tathābrahmacaryam | sukarā ca gṛhasthasya kāmamithyācāravi ratiḥ, duṣkarā tvabrahmacaryāt | āryaścākaraṇasaṃvaraṃ kāmamithyācārādeva janmāntarito 'pi labhate na tvabrahmacaryāt | mṛṣāvādo 'pi bhagavatā pāpiṣṭhatvādrāhulamuddiṣya paramenādareṇoktaḥ- "yasya rāhula mṛṣāvāde nāsti lajjā nāsti kaukṛtyaṃ nāhaṃ tasya kiñcidakaraṇīyaṃ vadāmi" iti | madyapāne 'pi smṛtilopo bhavati, sarvaśikṣāpadakṣobho bhavatītyataḥ pratikṣepaṇasāvadyamapi sanmadyapānaṃ kuśāgreṇāpi bhagavatā nābhyanujñātam || idamidānīmucyatām | ya ete trayaḥ prātimokṣadhyānānāsravasaṃvarāḥ kimeṣāṃ yata eko labhyate tataḥ śeṣā apīti ? brūmaḥ- sarvebhyo vartamānebhyo dvividhebhyo 'pi kāmajaḥ / Jaini_129 prātimokṣasaṃvaraḥ khalu sarvebhyo maulaprayogapṛṣṭhebhyo vartamānebhyaḥ skandhāyatanadhātubhyaḥ sattvādhiṣṭhānapravattatvāt, nātītānāgatebhyasteṣāmasattvasaṃkhyātatvāllabhyate | 'dvividhebhyo 'pi'; sattvāsattvākhyebhyaḥ, prakṛtipratikṣepaṇasāvadyebhyaśca | trikālebhyastu maulebhyo labhyete bhāvanāmayau // Abhidh-d_165 // etau hi maulebhya eva karmapathebhyo labhyete na prayogapṛṣṭhebhyo nāpi prajñaptisāvadyebhyaḥ, sarvakālebhyaśca skandhāyatanadhātubhyo labhyete 'tītānāgatebhyo 'pi | catuṣkoṭikā cātra bhavati | "santi te skandhāyatanadhātavo yebhyaḥ prātimokṣasaṃvaro labhyate na dhyānānāsravasaṃvarau" iti vistaraḥ | prathamā koṭiḥ- pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca | dvitīyāatītānāgatebhyo maulebhyaḥ karmapathebhyaḥ | tṛtīyā- pratyutpannebhyaḥ maulebhyaḥ karmapathebhyaḥ | caturthī- atītānāgatebhyaḥ sāmantakapṛṣṭhebhya iti || kiṃ punarimau saṃvarāsaṃvarau sarvasattvebhya eva labhyete ? sarvāṅgebhyaḥ sarvakāraṇaiśca ? athāsti kaścidbhedaḥ ? tatra tāvadavaśyaṃ labhyate- sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ / sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ // Abhidh-d_166 // sarvasattvebhyaḥ khalu saṃvaro labhyate na kebhyaścit | aṅgebhyastu vibhāṣā kaścitsarvebhyo labhyate bhikṣusaṃvaraḥ | kaściccaturbhyaḥ | tato 'nyaḥ | karmapathā hi saṃvarābhyāṅgāni | kāraṇairapi kenacitparyāyeṇa sarvaiḥ, kenacidekena | Jaini_130 kathaṃ tāvatsarvairyadyalobhādveṣāmohāḥ kāraṇānīṣyante ? kathamekena yadi mṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante ? paścimena paryāyeṇa niyamocyate | asti saṃvarasthāyo sarvasattveṣu saṃvṛto na sarvāṅgairna sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā upāsakopavāsaśrāmaṇerasaṃvaraṃ samādatte | asti sarvasattveṣu saṃvṛtaḥ sarvāṅgaiśca, na tu sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṃvaraṃ samādatte | asti sarvasattveṣu sarvāṅgaiḥ sarvakāraṇaiśca yastrividhena cittena trīnsaṃvarān samādatte | asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgairya upāsakopavāsaśrāmaṇerasavarānmṛdumadhyādhimātraiścittaiḥ samādatte | yastu na sarvasattveṣu syādīdṛśo nāsti yasmātsarvasattvānugatakalyāṇāśaye sthitaḥ saṃvaraṃ pratilabhate nānyathā, pāpāśayasyānuparatatvāt | pañcaniyamān kurvan prātimokṣasaṃvaraṃ labhate | sattvāṅgadeśakālasamayamiyamāḥ- amuṣmātsattvādviramāmīti sattvaniyamaḥ | amuṣmādaṅgādityaṅganiyamaḥ | amuṣmindeśa iti deśaniyamaḥ | māsādyāvaditi kālaniyamaḥ | anyatra yuddhāditi samayaniyamaḥ | sucaritamātraṃ tu tatsyādevaṃ gṛhṇato na saṃvaraḥ | kathamaśakyebhyaḥ saṃvaralābhaḥ ? sarvasattvajīvitānupaghātādhyāśayenābhyupagamāt | uktaṃ yathā saṃvaro labhyate || asaṃvaro 'pi sarvasattvebhyaḥ sarvakarmapathebhyaśca na tu sarvakāraṇaiḥ, yugapanmṛdvādicittābhāvāt | ke punarasāṃvarikāḥ ? aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākuntikā ( Jaini_131 ) mātsikā mṛgalubdhakāścaurāḥ vadhyaghātakā bandhanapālakā nāgabandhāśvapākā vāgurikāśca | rājāno daṇḍanetāro vyāvahārikāśca nīticalitā asāvarikāḥ | asaṃvare bhavāḥ, asaṃvaro vā eṣāṃ vidyata ityasāṃvarikāḥ || uktamidaṃ yebhyaḥ asaṃvaro labhyate | kathaṃ tu tallābha iti noktaṃ tadā rabhyate- kriyayāsaṃvarapraptiḥ sa hābhyupagamena vā / avijñaptirato 'nyasyāḥ kṣetrāṅgādiviśeṣataḥ // Abhidh-d_167 // dvābhyāṃ kāraṇābhyāmasaṃvaro labhyate | kriyayābhyupagamena vā | kriyayā tatkulīnatatkarmābhyupagamāt | atatkulīnairvayamapyanayā jīvikayā jīviṣyāma iti | śeṣāvijñaptilābhastu kṣetrāṅgaviśeṣāditi | kṣetraṃ vā tadrūpaṃ bhavati yathārāmādipranānamātreṇāvijñaptirutpadyate | yathaupadhikeṣu puṇyakriyāvastuṣu | ādareṇa vā samādatte | buddhamavanditvā na bhokṣya iti | māsārdhamāsabhaktāni vā nityaṃ kariṣyāmītyevamādi | ādareṇa vā tadrūpeṇa kriyāmīhate kuśalāmakuśalāṃ vā yato 'syā vijñaptirutpadyate | uktametadyathā saṃvarāsaṃvarāṇāṃ pratilambhaḥ || tyāga idānīṃ vaktavyaḥ | tatra tāvat- kāmāptasaṃvaratyāgaḥ śikṣānikṣepaṇādibhiḥ / patanīyarapītyeke tannetyanye tvayogataḥ // Abhidh-d_168 // Jaini_132 kāmāptasyāṣṭaprakārasaṃvarasya pañcabhiḥ kāraṇaistyāgaḥ | śikṣānikṣepaṇanikāyasabhāgatyāgobhayavyañjanotpādakuśalasamucchedebhyo niśātyayenāṣṭamasya | tānyetānyabhisamasya pañca bhavanti | kiṃ punaḥ kāraṇamebhistyāgo bhavati ? samādānaviruddhavijñaptyutpādādāśrayatyāgādāśrayakopanānnidānacchedāttāvadevākṣepācca | anye punarāhuḥ- caturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāgaḥ |" 'tanna'; iti, 'ayogataḥ'; | kaḥ punarayogaḥ ? ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati / na hyavayavanāśādavayavivināśo bhavati | avayavirūpaśca prātimokṣasaṃvaraḥ | tasyāvayavakṣobhācchidratvaṃ bhavati mālinyaṃ ca | yathoktaṃ bhagavatā- "duḥśīlo bhavati pāpadharmā |" Jaini_133 sūtravirodhādayuktamiti cedatropadiśanti- sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu // Abhidh-d_169 // bhagavatātra "abhikṣurbhavati" iti śāsanasthityarthaṃ durvṛttavineyāvasādanārthaṃ coktam | yathā- "īrṣyiko bhavati matsarī śaṭho māyāvī mithyādṛṣṭirityevamādidoṣayuktaḥ kaśambakajātīyaḥ pāpabhikṣurnirvāsayitavyaḥ |" na ca cittāvidūṣaṇādabhikṣutvaṃ bhavati vineyaśāsanārthatattvavidbhirityuktam | tadvadatrāpi draṣṭavyamiti | tasmātpūrvoktalakṣaṇa eva bhikṣurna yathāha kośakāraḥ | Jaini_134 saddharmāntarddhito 'nye 'nye nāpūrvāpratilambhataḥ / anye punarbrūvate- saddharmāntardhāne 'pi saṃvaratyāgo bhavati | tattu naivam | yasmādapūrvastadā notpadyate | utpannastu yathoktai reva kāraṇairvinaśyati || atha dhyānānāsravasaṃvarayostyāgaḥ katham ? tadidamapadiśyate- bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham // Abhidh-d_170 // sarvameva khalu dhyānāptaṃ kuśalaṃ dvyābhyāṃ kāraṇābhyāṃ tyajyate | upapattitto vā bhūmisaṃcārādardhvaṃ vādho vā | parihāṇito vā | samāpatternikāyasabhāgatyāgācceti || tathārūpyāptamāryantu phalāptyakṣavihānibhiḥ / yathaiva rūpāptaṃ kuśalaṃ bhūmisaṃcārahānibhyāṃ tyajyate tathaivārūpyāptam | āryaṃ tu kuśalaṃ tribhiḥ kāraṇastyajyate | phalaprāptitaḥ pūrvako mārgastyajyate | ( Jaini_135 ) akṣottāpanena mṛdvindriyamārgaḥ | parihāṇita uttaro mārgaḥ | phalaṃ phalaviśiṣṭo vā | evaṃ tāvatsaṃvarastyajyate | asaṃvaro damaprāptirjīvitotsarjanā dibhiḥ // Abhidh-d_171 // tribhiḥ kāraṇairasaṃvaracchedaḥ | saṃvaraprāptitaḥ | yadi saṃvaraṃ samāpadyate dhyānasaṃvaraṃ vā pratilabhate hetupratyayabalenasamādhilābhāttenāsaṃvarastyājyate | pratidvandvabalīyastvāt | maraṇena cāśrayatyāgāt | dvivyañjanotpādena cāśrayavikopanāt | śastrajalatyāge 'pyakaraṇāśayataḥ saṃvaramantareṇāsaṃvaracchedo nāsti | nidānaparivarjanena pravṛddharogānivṛttivat || atha saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate ? taducyate- cittavegādivicchedairavijñaptistu madhyamā / yena khalvasau prasādakleśavegenāvijñaptirākṣiptā tasya vicchedātsāpi vicchidyate, kumbhakāracakragativat | samādānatyāgādapi vicchidyate | kriyāvicchedādapi vicchidyate | caityavihārakṣetrāderapyarthasya vicchedādvicchidyate | āyuṣo 'pi kuśalamūlānāmapi vicchedādvicchidyate | kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ // Abhidh-d_172 // kāmāvacaraṃ punaḥ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ tyajyate | kuśalamūlasamucchedāt, rūpārūpyadhātūpapattitaśca | pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate / Jaini_136 kliṣṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṣodayādvihīyate | yasyopakleśaprakārasya yaḥ prahāṇamārgaḥ, tenāsau saparivāraḥ parityajyate | nānyathā || atha keṣāṃ sattvānāmasaṃvaro bhavati keṣāṃ saṃvaraḥ ? tadapadiśyate- sarve kāmeṣu rūpe dvāveko 'rūpiṣu lābhataḥ // Abhidh-d_173 // kāmeṣu khalu sarvaśaṇḍhapaṇḍakādīni hitvā kurūṃśca hitvā | devānāmapi saṃvaraḥ | ityato gatidvaye saṃvarāsaṃvarau vidyete | nānyatreti || karmādhikārādidānīṃ sū troktoddiṣṭānāṃ karmaṇāṃ nirdeśaṃ kariṣyāmaḥ | uktaṃ hi sūtre- "trīṇi karmāṇi kuśalamakuśalamavyākṛtaṃ ca |" teṣāṃ lakṣaṇamidamucyate- yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam / viparyayeṇākuśalamavyākṛtamato 'nyathā // Abhidh-d_174 // yatkhalviṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt, tatkālamatyantaṃ vā, tatkuśalam | niruktirapīyam | niravadyadevamanuṣyastrīrūpanirvartanācchikṣitacitrakararūpanirvartanavat | kuśalamiva kuśalamaupamiko 'yaṃ śabdaniveśaḥ | tadyathā śikṣitaḥ puruṣaḥ kuśānakṣatahasto lunāti sa kuśala iti nirucyate, tadvadanyāmapi kriyāmavikṛtāṃ saṃpādayan kuśala ( Jaini_137 ) ityucyate | 'viparyayeṇākuśalam'; uṣṭrolūkādivat | 'avyākṛtamato 'nyathā'; ubhayavipākānirvartanāt || anyānyapi trīṇi karmāṇyuktāni | puṇyamapuṇyamānejyaṃ ca | tatra tāvat kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam / ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt // Abhidh-d_175 // kāmāvacaraṃ hi kuśalaṃ karma puṇyamakuśalamapuṇyamityucyate | ūrdhvabhūmikamānejyam |'; tadūrdhvaṃ dhātudvaye śubhaṃ karmānejyamityucyate | kasmātpunaretadānejyamityuktam ? 'vipākaṃ pratyanejanāt |'; kāmāvacaraṃ hi karma vipākaṃ ( Jaini_138 ) prati kampate lavaṇopamasūtraṇyāyena | katham ? avyavasthānāt | anyagatikamapi hyanyasyāṃ gatau vipacyate | tadanyadevanaikāyikaṃ cānyatra devanikāye | yadeva hi pramāṇabalavarṇasukhabhogādisaṃvartanīyaṃ karma deveṣu vipacyeta tadeva kadācidanyapratyayavaśānmanuṣyatiryakpreteṣu vipacyate | karmajāticodaneyaṃ bhagavato vivakṣitā na dravyacodaneti | atrāha | nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā- "yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhuḥ" ityevamādi ? samādhyapakṣālāṃsteṣāṃ sandhāyaivamuktam | ānejyānyapi tu tānyuktānyānejyasūtre, ānejyasaṃpreyagāminīṃ pratipadamārabhya || Jaini_139 punaranyāni trīṇi karmāṇyuktāni- "sukhavedanīyaṃ duḥkhavedanīyaṃ, aduḥkhāsukhavedanīyaṃ ca |" tatra sukhavedyaṃ śubhaṃ karma dhyānādarvākturīyakāt / upekṣāvedyamanyatra duḥkhavedyantu pāpakam // Abhidh-d_176 // tatra śubhaṃ karma yāvattṛtīye dhyāne sukhavedyamityucyate | etāvatī khalu bhūmiḥ sukhāyā vedanāyāḥ | tadeva caturthadhyānātprabhṛtyupekṣāvedanīyamityucyate | akuśalaṃ tu karma duḥkhavedanīyamityucyate | kiṃ punarvedanaiva vipākaḥ ? netyāha | prādhāniko 'yaṃ rnirdeśaḥ | sacatuskandhasambhāraṃ hi sukhamabhipretam | dārṣṭāntikānāṃ tu sukhaiva vedanā vipākaḥ cetanaiva ca karma | ābhidhārmikānāṃ tu pañcaskandho vipākahetuḥ pañcaskandhāśca vipāka iti | kathaṃ punaravedanāsvabhāvaṃ karma sukhavedanīyamityucyate ? sukhāyā vedanāyā hitaṃ sukhavedanīyam | sukhāsyā vedanīyo vipāka iti vā | kiṃ punaraduḥkhāsukhā vedanā caturthadhyānādadho na vidyate ? na khalu na vidyate | kiṃ tarhi? adho 'pi madhyamaṃ karma dhyānenāntyepi nirvṛteḥ / yugapattrivipākeṣṭerdhyānāntaravipākataḥ // Abhidh-d_177 // Jaini_140 aduḥkhāsukhavedanīyaṃ khalu karma caturthadhyānādadho 'pyasti tṛtīye dvitīye prathame ca dhyāne | parinirvṛte upekṣāyāṃ ca sthitaḥ parinirvāti | kiñca, 'yugapat trivipākeṣṭeḥ |'; uktaṃ hi- "syāt trayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta | syātsukhavedanīyasya rūpaṃ, duḥkhavedanīyasya cittacaitasikā dharmāḥ, aduḥkhāsukhavedanīyasya cittaviprayuktāḥ" iti | ato 'pyastyadhastādaduḥkhāsukhavedanīyaṃ karma | kiñca, 'dhyānāntaravipākataḥ |'; nahi dhyānāntare upekṣāmantareṇa vipāko 'nyā vedanā vipacyate | tatra sukhaduḥkhayorabhāvāt || punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ / Jaini_141 tadetatkarma samāsato dvividhaṃ, niyatavedanīyamaniyatavedanīyaṃ ca | tatra niyatavedanīyaṃ trividham | dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṃ ca- ityetat trividhaṃ karma niyatavedanīyam | caturthamaniyatavedanīyam | tatra dṛṣṭadharmavedanīyaṃ yatraiva janmani kṛtaṃ tatraiva vipacyate | upapadyavedanīyaṃ yad dvitīye janmani | aparaparyāyavedanīyaṃ tasmātpareṇa | ataḥ punaścaturvidhātkarmaṇaḥ katamena janmākṣipyate? janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte // Abhidh-d_178 // na khalu dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate || atha kasmindhātau kasyāṃ vāṃ gatau katividhaṃ karmākṣipyate ? caturṇāmapi cākṣepaḥ sarvatra narakādṛte / na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate // Abhidh-d_179 // sarveṣu khalu triṣu dhātuṣu sarvāsu ca pañcasu gatiṣu caturṇāmapi karmaṇāmākṣepaḥ kuśalānāmakuśalānāṃ ca | narakānvarjayitvā | narakeṣu hi dṛṣṭadharmavedanīyaṃ kuśalaṃ nākṣipyate | tatreṣṭavipākābhāvādanyat trividhamākṣipyate | kiñca, Jaini_142 notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ / sthiro nāparakṛccāryaścalo 'pi bhavamūlayoḥ // Abhidh-d_180 // yataḥ khalu bhūmerviraktaḥ pṛthagjanaḥ sa ca sthiro bhavatyaparihāṇadharmā sa tatropapadyavedyaṃ karma nākṣipati | trividhamanyatkaroti | āryapudgalastu vītarāgo na ca parihāṇadharmā tatropapadyavedyamaparaparyāyavedanīyaṃ ca karma na karoti | na hyasau bhavyaḥ punaradharimaṃ bhūmimāyātum | aniyataṃ tu kuryād dṛṣṭadharmavedanīyaṃ yatropapannaḥ kāmadhātau bhavāgre ca | parihāṇadharmāpi tvāryaḥ kāmadhātau vītarāgaḥ, bhavāgrādvā, tayorupapadyāparaparyāyavedanīyaṃ karmābhavyaḥ kartum | kiṃ kāraṇam ? phalāddhyasau parihīṇo bhavati | na cāsti phalaparihīṇasya kālakriyeti | atha kimantarābhavikaḥ karmākṣipati nākṣipati ? ākṣipatītyāha | ( Jaini_143 ) tatra kāmāvacaro 'ntarābhavaḥ dvāviṃśatividhaṃ karmākṣipati | pañca garbhāvasthāḥ kalalārbudaghanapeśīpraśākhāvasthāḥ | pañca jātāvasthāḥ | bālyakaumārayuvamadhyamasthavirāvasthāḥ | tā etā niyatāniyatabhedena viṃśatirākṣipyante, ekanikāyatvāt | ata evāntarābhavavedanīyaṃ karma noktam | upapadyavedanīyenaiva tasyākṣepāt || kīdṛśaṃ punaḥ karma niyataṃ bhavatyaniyataṃ vā ? yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate / satkṣetre kriyate yacca phalaṃ tasya niyamyate // Abhidh-d_181 // yadi karma raudreṇa tīvrakleśānugatena cittena kṛtaṃ bhavati, yacca ghanaśraddhāsalilābhyukṣitena kriyate, yacca mṛdvapyabhīkṣṇaṃ niṣevyate, yacca kiñcidguṇavati kṣetre kriyate śubhamaśubhaṃ vā phalaṃ tasya karmaṇo niyamyate || atha dṛṣṭadharmavedanīyaṃ karma kīdṛśamityucyate- kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate / nirodhavyutthitādau ca sadyaḥ kālaphalakriyā // Abhidh-d_182 // tatra kṣetraviśeṣādyathā da(?) kṣajātakādiṣu | āśayaviśeṣādyathā bakalāta(?) syokṣanirmocanādiṣu | Jaini_144 kīdṛśe punastat kṣetre viśiṣṭaṃ bhavati yatra dṛṣṭe dharme vipāko vipacyate ? buddhapramukhastāvadbhikṣusaṃgho | 'nirodhavyutthitādau ca sadyaḥ kālaphalakriyā |'; pañcasu ca pudgaleṣu kṛtaṃ nirodhasamāpattya raṇāmaitrīdarśanamārgādarhatphalādvyutthiteṣu kārāpakārā dṛṣṭadharmavedanīyaphalā bhavanti | nirodhasamāpatteḥ khalu vyutthitaḥ parāṃ śāntiṃ labhate | nirvāṇasadṛśadharmānubhavanāt | araṇāvyutthitasyāpyapramāṇasattvahitādhyāśayapravṛttā santatirvartate | evaṃ maitrīvyutthitasya | strautaāpannasyāpi nirmalajñānalābhāt | arhato 'pi sarvakleśaprahāṇānnirmalā vartante || niyatavipākasya ca karmaṇaḥ śubhāśubhasya yā bhūmistadatyantavairāgyāttatkarma dṛṣṭe dharme vipacyata ityataḥ tadbhūmyapunarutpatteḥ dṛṣṭadharmavedanīyaṃ saṃgṛhītaṃ bhavati | kīdṛśaṃ punaretatkarma ? vipākaniyataṃ ca yat / taccaitatkarma vipākaniyataṃ draṣṭavyam | tacca dṛṣṭaphalaṃ vidyāt dṛṣṭe dharme khalu tasya vipāko vipacyate | kataratpunaretat ? karmādaḥ paripūrakam // Abhidh-d_183 // nākṣepakamiti || vipākaḥ khalu vedanāpradhāna ityata idaṃ vicāryate | syātkarmaṇaścaitasikyeva vedanā vipāko na kāyikī ? syātkāyikyeva na caitasikī syādityāha- Jaini_145 kuśalasyāvicārasya caitasikyeva vedanā / vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ // Abhidh-d_184 // kuśalaṃ khalvavicāraṃ karma dhyānāntarātprabhṛti yāvadbhavāgram | tasyāvicārasya kuśalasya karmaṇaścaitasikyeva vedanā vipākaḥ | kasmānna kāyikī ? tasyāḥ avaśyaṃ savitarkavicāratvāt | kāyikyeva tvaśubhasya duḥkhavedanāyasya kāyikyeva vedanā vipākaḥ | kasmānna caitasikī ? caitasikaṃ hi daurmanasyaṃ na vipākaḥ | yattarhi karmavaśātsattvānāṃ cittakṣepaḥ tatsaṃprayuktā vedanā kathaṃ na vipākaḥ ? na hi tatra cittaṃ karmaṇo vipākaḥ | kiṃ tarhi ? yo mahābhūtātāṃ prakopaḥ sa vipākaḥ | tatastajjātaṃ cittaṃ vipākaśabdenopacaryate || punaścaturvidhaṃ karmoktam- "asti karma kṛṣṇaṃ kṛṣṇavipākam | asti śuklaṃ śuklavipākam | asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam | astyakṛṣṇamaśuklamavipākaṃ karma karmakṣayāya saṃvartate'; iti | tatra Jaini_146 sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam / śubhāśubhaṃ dvidhā kāme nirmalaṃ tatprahāṇakṛt // Abhidh-d_185 // aśubhaṃ khalu karma ekāntena kṛṣṇaṃ kliṣṭatvāt | kṛṣṇavipākaṃ cāmanojñavipākatvāt | rūpāptantu śubhamekāntena śuklam, akuśalenāvyavakīrṇatvāt | śuklavipākaṃ ca manojñavipākatvāt | ārūpyāptaṃ kasmānnocyate ? yatra hi dvividho 'sti vipākaḥ- antarābhavikaścopapattibhavikaśca; trividhasya ca kāyavāṅmanaskarmaṇastatraivoktamiti | "kāmāptaṃ śuklaṃ kuṣṇaśuklamakuśalavyavakīrṇatvāt, kṛṣṇaśuklavipākaṃ vyavakīrṇavipākatvāt |" santānata etadvyavasthāpitaṃ na svabhāvato na hyevaṃjātīyakamevaṃ karmāsti vipāko vā yatkṛṣṇaṃ ca syācchuklaṃ ca, anyonyavirodhāt | nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvātkṛṣṇaśuklatvaṃ prāpnoti ? nāvaśyamakuśalaṃ kuśalena vyavakīryate | kāmadhātau tvasya balavatvātkuśalantu vyavakīryate durbalatvāditi | anāsravaṃ karmaiṣāṃ trayāṇāṃ karmaṇāṃ kṣayāya prahāṇāya saṃvartate | taddhyakṛṣṇamakliṣṭatvādaśuklaṃ vipākaśuklatābhāvāt | ābhiprāyiko 'pyeṣa śuklaśabdaḥ | uktaṃ tu bhagavatā mahatyāṃ śūnyatāyāmaśaikṣadharmānārabhya- ( Jaini_147 ) "ime te ānanda, dharmā ekāntaśuklā ekāntānavadyāḥ" iti | śāstre ca- "śukladharmāḥ katame ? kuśalā dharmā anivṛtāvyākṛtāśca |" iti | avipākaṃ dhātvapatitatvāt pravṛttivirodhācca | kiṃ punaḥ sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṃvartate ? netyucyate | kiṃ tarhi ? casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt / ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt // Abhidh-d_186 // navame cetanā yā tu sā kṛṣṇākṛṣṇayāghātinī / antānantaryamārgasthā dhyāne dhyāne sitasya tu // Abhidh-d_187 // tatra darśanamārge tāvaccatasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā dvādaśaprakārā sā kṛṣṇasya karmaṇaḥ prahāṇakārī | kāmavairāgyānantaryamārgeṇāvaseyā cetanā sā kṛṣṇaśuklakarmakṣayakārī | dhyāne dhyāne tvānantaryamārge paścime yā cetanā caturvidhā sā śuklakarmāpahantrī | kiṃ punaḥ kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṃ nānyena ? na hi tasya svabhāvaprahāṇaṃ prahīṇasyāpi saṃmukhībhāvāt | kiṃ tarhi ? tadālambanakleśaprahāṇāt | ato yāvadeko 'pi tadālambanaḥ kleśaprakāro ( Jaini_148 ) 'sti tāvadasya prahāṇaṃ nopalabhyate | taccaitadasat | prahīṇaṃ hi tat, na tu vihīnam | ataḥ samudācaratīti | gatametat || sūtra uktam- "trīṇi duścaritāni | kāyaduścaritaṃ vāṅmanoduścaritam | evaṃ sucaritāni" iti | teṣāṃ kaḥ svabhāvaḥ ? tatra tāvat- kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam / sarvamiti sasāmantakamaulapṛṣṭhamityarthaḥ | abhidhyādīnyapi trīṇi manoduścaritatrayam // Abhidh-d_188 // sarvamevākuśalaṃ kāyakarma kāyaduścaritam | evaṃ vāṅmanoduścaritam | akarmasvabhāvānyapi tvabhidhyādīni manoduścaritasvabhāvāni | "abhidhyādaya eva karmasvabhāvāni" iti sthitibhāgīyāḥ | tacca na, karmakleśaikatvadoṣāt | sthitibhāgīyā nāma śākyāḥ sva(śva?) lāṃgūlikadvitīyanāmānaḥ | te khalvabhidhyādīni manaskarmasvabhāvānīcchanti | teṣāṃ ( Jaini_149 ) karmakleśaikatvasaṅkaraḥ prāpnoti | kośakāraḥ- "ko 'tra doṣaḥ" ? yadi kaścitkleśaḥ karmāpi syādvāyasaḥ sārasaḥ syāt | karmakleśānāṃ cātyantasvabhāvaprabhāvakriyāphalabhedabhinnānāmekatvaparikalpaiḥ sāṃkhyīyādidarśanamabhyupagataṃ syāt | 'api'; śabdātpunaratra sūtroktāstrayo vaṅkāstrayo doṣāstrayaḥ kaṣāyā ākṛṣyante | teṣāṃ punaridaṃ lakṣaṇaṃ yathākrameṇa | śāṭhyajaṃ kāyakarma kāyavaṅka ( Jaini_150 ) ityucyate | kuṭilānvayatvāt | evaṃ śāṭhyajaṃ vāṅmanaskarma vāṅmanovaṅka ityucyate | dveṣajāḥ punasta eva trayo doṣā ityākhyāyante, cittapradoṣānvayatvāt | rāgajaṃ punaḥ kāyakarma kāyakaṣāya ityuktaṃ rañjanātmakatvāt | evaṃ vāṅmanaḥkaṣāyau draṣṭavyau | tāni punaḥ kuśalāni kāyavāṅmanaskarmāṇi trīṇi sucaritāni boddhavyāni | etānyeva trīṇi śauceyānyuktāni | aśaikṣasantāne trīṇi mauneyānyucyante | tatra kāyasucaritaṃ kāyamauneyaṃ vāksucaritaṃ vāṅmauneyaṃ mana eva tu mithyāsaṃkalpoparamānmunirityākhyāyate | taduparamāddhi kāyavāgjalpoparamo bhavati | muneridaṃ mauneyamiti niruktiḥ | ( Jaini_151 ) kasmātpunararhata eva mauneyāni ? tasya paramārthamunitvāt | sa khalu sarvakleśajalpoparamānmunirityucyate | eṣā punarmauneyaśauceyadeśanā mithyāmaunaśaucābhiyuktānadhikṛtyadeśiteti tadetatsaha mauneyaśauceyarnirdiṣyate || śubhaṃ tatsānabhidhyādi proktaṃ sucaritatrayam / dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ // Abhidh-d_189 // dvayaṃ punaretatsucaritaduścaritākhyaṃ yanmaulaṃ te daśa śubhāścāśubhāśca karmapathā bhavanti prayogapṛṣṭhavarjyāḥ | tatra kāyasucaritasya pradeśaḥ pṛyogapṛṣṭhākhyo madyādiviratidānejyādikaḥ | vāksucaritasya priyavacanādikaḥ | manaḥsucaritasya śubhā cetanā | kāyaduścaritasyāpi pareṣāṃ jīvitabhogadārāpahāraprayogapṛṣṭhākhyaḥ | vāgduścaritasyāpyapriyavacanādyākhyaḥ | manoduścaritasyāpyakuśalaṃ manaskarmai..................steṣāṃ nātyaudārikatvāt | yastu prāṇātipātādattādānakāmamithyācāraviratyākhyo maulaḥ sa kuśalaḥ karmapathaḥ, tasyaudārikatvena mahānuśaṃsatamaphalatvāt | yastu pareṣāṃ jīvitabhogaparadārāpahārakāyaparispandaḥ sa maulaḥ sa cākuśalaḥ karmapathaḥ | evaṃ yathāsaṃbhavamanyeṣāṃ draṣṭavyamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyasya dvitīyaḥ pādaḥ | Jaini_152 caturthādhyāye tṛtīyapādaḥ | idamidānīṃ vaktavyam | ye ete daśakarmapathā eṣāṃ kati vijñaptisvabhāvāḥ katyavijñaptisvabhāvāḥ katyubhayasvabhāvāḥ ? tatrākuśalānāṃ tāvat- kāritāḥ ṣaḍavijñaptirdvyātmaikaste 'pi ṣaṭ kṛtāḥ / tatra prāṇātipātādattādānamṛṣāvādapaiśūnyapāruṣyasaṃbhinnapralāpāḥ | ete nāvaśyaṃ vijñaptisvabhāvāḥ | pareṇa kārayato maulīvijñaptyabhāvāt | kāmamithyācārastu nityaṃ dvyātmakaḥ, tasya pareṇāśakyatvāt | te 'pi 'ṣaṭ kṛtāḥ'; yadā svayameva prāṇātipātādīn ṣaṭ karmapathān karoti tadā dvyātmāno bhavanti | vijñaptyavijñaptisvabhāvatvāt | kuśalānāṃ punaḥ śubhāḥ sapta dvidhā jñeyā ekadhaite samāhitāḥ // Abhidh-d_190 // sapta khalu rūpiṇaḥ kuśalāḥ karmapathāḥ dvidhā bhavanti | vijñaptyadhīnatvāt samāhitaśīlasya | dhyānānāsravasaṃvarasaṃgṛhītāstvavijñaptisvabhāvā eva | samāhitasya vijñaptyabhāvāt | yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ / Jaini_153 sāmantakaḥ khalu yadā tīvreṇa paryavasthānena prayogamārabhate, prasādena vā ghanarasena tadā dvisvabhāvā | yadā mṛdunā tadā vijñaptireva | viparyayeṇa tu pṛṣṭheṣvavaśyamavijñaptiḥ | yadi punaḥ karmapathaṃ kṛtvā punastatravānuceṣṭate syādvijñaptirapīti | tīvreṇa tu prahāreṇa jīvitādvyaparopayati | tatra yā vijñaptistatkṣaṇikā cāvijñaptiḥ sa maulaḥ karmapathaḥ | dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena spṛśyate | prayogataḥ phalaparipūritaśca | tata ūrdhvamavijñaptikṣaṇāḥ pṛṣṭhībhavanti | yāvaddhataṃ paśuṃ kṛṣṇāti śodhayati vikrīṇāti pacati khādati kīrtayati | yadi tāvadasya vijñaptikṣaṇā api pṛṣṭhaṃ bhavanti | evamanyeṣvapi yathāsaṃbhavaṃ yojyam | abhidhyādīnāṃ nāsti prayogo na pṛṣṭhaṃ saṃmukhībhāvamātrādeva karmapathāḥ | sūtre bhagavatoktam- "prāṇātipāto bhikṣavastrividhaḥ | lobhajo dveṣaja mohajaḥ, yāvanmithyādṛṣṭiḥ" iti | tatraiṣāṃ karmapathānāṃ keṣāñcillobhena niṣṭhā, keṣāñcid dveṣeṇa, keṣāñcinmohena | sarveṣāmapi prayogastu trimūlotthaḥ Jaini_154 prayogasteṣāmakuśalamūlatrayājjātaḥ | tatra lobhajaḥ prāṇātipātastaccharīrāvayavārthaṃ mṛgalubdhānāmaurabhrikamātsikaśākuntakādīnāṃ ca | dveṣajo yathā vairaniryātanārtham | mohajo yājñikānāṃ dharmabuddhyā rājñāṃ ca dharmapāṭhakaprāmāṇyāddhiṃsatām | pārasīkādīnāṃ ca dharmabuddhyā mātaraṃ pitaramabhighnatām | lobhajamadattādānaṃ yastenārthī taddharati | dveṣajaṃ vairaniryātanārtham | mohajaṃ yathā rājñāṃ dharmapāṭhakaprāmāṇyād dṛṣṭanigrahārtham | yathā ca duṣṭabrāhmaṇā āhuḥ- "sarvamidaṃ prajāpatinā brāhmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyādvṛṣalāḥ paribhuñjante | tasmādapaharan brāhmaṇaḥ svamādatte svameva tu koṣṭhaṃ vaste svaṃ dadāti" iti | lobhajaḥ kāmamithyācāraḥ paradārādiṣu tatsaṃrāgādabrahmacaryam | dveṣajo vairaniryātanārtham | mohajo yathā pārasīkānāṃ mātrādigamanam | gosave ca yajñe "upahā uadakaṃ cūṣayati, tṛṇāni cchinatti, upaiti mātaramupasvasāramupasagotrāmiti |" mṛṣāvādādayo lobhajā dveṣajāśca yathā pūrvamuktam | mohajo mṛṣāvādo yathāha- "na narmayuktamanṛtaṃ hinasti na strīṣu rājanna vivāhakāle | Jaini_155 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni ||" iti | paiśūnyādayastu mithyādṛṣṭipravartitā mohajā yaśca vedādyasacchāstrapralāpaḥ | abhidhyādyāstrimūlajāḥ // Abhidh-d_191 // abhidhyādayastu lobhādanantarasaṃbhūtatvāt trimūlajāḥ | uktāḥ akuśalāḥ karmapathāḥ | kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ / kuśalānāṃ tu prayogaḥ pṛṣṭhaṃ ca trimūlottham | teṣāṃ kuśalacittasamutthitatvāt, tatra ca tadbhāvāt | kena punareṣāṃ karmapathānāṃ samāptirbhavati ? tadidamapadiśyate- dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam // Abhidh-d_192 // prāṇātipātapāruṣyavyāpādānāṃ khalu dveṣeṇa niṣṭhā bhavati | parityāgaparuṣacittasaṃmukhībhāvāt || steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ / Jaini_156 adattādānaparastrīgamanābhidhyānāṃ lobhena niṣṭhā | mithyādṛśastu mohena mithyādṛṣṭeḥ khalu mohena samāptirbhavati | adhimātramūḍhābhihitāṃ niṣṭhāpayati | tadanyeṣāṃ tribhirmatam // Abhidh-d_193 // ke punaranye ? mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ | teṣāṃ tribhirapi niṣṭhā lobhena dveṣeṇa mohena vā || athaiṣāṃ caturṇāṃ kāṇḍānāṃ kimadhiṣṭhānam ? taducyate- caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam / prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca // Abhidh-d_194 // tatra sattvādhiṣṭhānā vadhādayaḥ | bhogādhiṣṭhānāḥ parastrīgamanādayaḥ | nāmarūpādhiṣṭhānā mithyādṛṣṭiḥ | nāmakāyādhiṣṭhānā mṛṣāvādādayaḥ || kathaṃ punaḥ prāṇātipātaṃ svayaṃ kurvataḥ karmapatho bhavati kathaṃ yāvanmithyādṛṣṭiriti ? lakṣaṇaṃ karmapathānāṃ vaktavyam | tadārabhyate- prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam / yadi khalu haniṣyāmi hanmyenamiti saṃcintyābhrāntacittaḥ paraṃ jīvitādvyaparopayati, ( Jaini_157 ) evaṃ prāṇātipāto bhavati | prāṇo vā vāyuḥ kāyacittāśrito vartate | tamatipātayatīti prāṇātipātaḥ | na, anupapatteḥ | vināśānuṣaktā khalu saṃskārāḥ pratikṣaṇavinaśvarāścābhyupagamyante | teṣāmitthaṃbhūtānāṃ sthitiśaktikriyābhāve satyanāgatānāṃ ca tulyātulyajātīyānāṃ nirātmakatvāviśeṣe kena hantrā kimāpadyate ? atra sautrāntikāḥ parihāramāhuḥ- "na | pradīpanirvāpanaghaṇṭaśabdanirodhavattatsiddheḥ |" na, samānatvāt | ayaṃ tvatra parihāraḥ- hanturhetusāmarthyopaghātakaraṇe satyanāgatasaṃskāraśaktikriyādhānavidhānavighnakaraṇāt prāṇātipātopapattiḥ | kasya punastajjīvitaṃ yastena viyojyate, te vā prāṇā iti ? prasiddhasya ( Jaini_158 ) pudgalasya yo 'sāvevaṃ nāmaivaṃ gotra iti vistaraḥ | abuddhipūrvādapi prāṇivadhātkarturadharmo bhavati yathāgnisparśāddāha iti nagnāṭāḥ | teṣāṃ paradāradarśanasparśane 'pyeṣa prasaṃgaḥ | tuṣṭaruṣṭanagnāṭavāhlīkanirgranthaśiroluñcane ca | Jaini_159 buddhipūrvātprāṇivadhāddharmo 'pi bhavatīti yājñikāḥ | katham viṣabhakṣaṇavat | tadyathā kiñcidviṣabhakṣaṇaṃ mantrapūrvaṃ hitāya bhavati | kiñcidahitāya yadamantrapūrvaṃ tadvaditi | na | galāmreḍanaśastranipātamantareṇa mantramātrakena paśuvadhasāmarthyādarśanāt | piṣṭamayacchāgā hutimātreṇa paśuvadhādiyajñadharmotpattyasāmarthyācca | kiñca, viṣasya māraṇajīvitaśaktidvayasāmarthyadarśanāt | tatra mantrapūrvakaṃ kiñcijjīvayati kiñciddurgatāriṣṭeṣu na jīvayati | amantrapūrvakamapi kiñcījjīvayati kiñcinna jīvayati | bhuktaviṣasyāpekṣikatvāt | kiñca, śabarādimantrāṇāṃ viṣamāraṇāśaktyupaghāte 'pi pāpapraṇāśanaśaktyadarśanāt | kiñca, hiṃsāhiṃsayordharmādharmasvālakṣaṇyāparityāgabhūtatvāt | juhotyādikriyāvyaṅgyo ( Jaini_160 ) dharmaḥ iti cet | na | tadrūpāsiddhatvāt, abhivyaktyanupapatteśca | kriyāmātramapūrvamiti cet | na | kriyāyā nityatvānupapatterniruktyanupapatteśca || atyaktānyadhanādānamadattādānamucyate // Abhidh-d_195 // abhrāntyeti vartate | yadi balacauryabuddhyā paradravyaṃ svīkaroti || parastrīgamanaṃ kāmamithyācāro vikalpavān / agamyagamanaṃ khalvapi kāmamithyācāraḥ | sa ca bahuprakāravikalpo bhavati | agamyāṃ gacchati mātaraṃ vā duhitaraṃ vā paraparigṛhītāṃ vā svāmapyanaṅge gacchatyadeśe ca | niyamasthāṃ vā | abhrāntyetyuktam | arthajñāyānyathāvādo drohabuddhyā mṛṣāvacaḥ // Abhidh-d_196 // vaktṛśrotṛbuddhyapekṣayā khalu mṛṣāvādo bhavati | yadi vaktārthānāmabhijño bhavati sa taṃ vigopya drohabuddhyānyathā brūte | śrotā ca tathaivāvagacchati | tadāsya mṛṣāvādaḥ kamapatho bhavati || Jaini_161 ye khalvime māhakīmātṛsūtrā diṣvaṣṭāvanāryā vyavahārāḥ proktāḥ, aṣṭau cāryāḥ- "adṛṣṭe dṛṣṭavāditānāryo vyavahāraḥ | aśrute, amate, avijñāte, śrutamatavijñātavāditānāryo vyavahāraḥ | dṛṣṭaśrutamatavijñāte cādṛṣṭādivāditānāryo vyavahāraḥ | viparyayeṇa tvaṣṭāvevāryā vyavahārāḥ |" teṣāṃ punaridaṃ lakṣaṇaṃ vyākhyāyate- dṛṣṭayā śrutyādibhiścākṣairmanasā yacca gṛhyate / dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam // Abhidh-d_197 // Jaini_162 yatkhalu cakṣuṣālocitaṃ cakṣurvijñānamanovijñānābhyāṃ cānubhūtaṃ taddṛṣṭamityucyate | yacchrotreṇa śrotramanovijñānābhyāṃ cānubhūtaṃ tacchrutam | yat tribhirghrāṇajihvākāyaistadvijñānamanovijñānaiścānubhūtaṃ tanmatamityucyate | teṣāṃ prāpyaviṣayagrāhitvāt, kabaḍiṃkārāhāraviṣayatvācca | tatreṣṭaparyāyavācī mataśabdaḥ | yatpunarmanovijñānenānubhūtaṃ tadvijñātaṃ tadadhyavasāye niścayaparisamāpteḥ | gatametat | prakṛtamevānuvartatām || yaḥ kāyenānyathātvaṃ prāpayet, syānmṛṣāvādaḥ ? syāt | tadapadiśyate- syānna kāyena parākrameta prāṇātipātāvadyena ca spṛśyeta | syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta | syātkāyena parākrameta, syānna kāyena vācā parākrameta, ubhayāvadyena ca spṛśyeta | syādṛṣīṇāṃ manaḥpradoṣeṇa proṣadhanidarśanaṃ cātra iti | Jaini_163 kathaṃ punarvijñaptyā vinā tatrāvijñaptiḥ kāmāvacarī karmapatho yokṣyate | sati hi cittaparispande mahābhūtatajjakāyaparispando 'vaśyaṃ bhāvīti kartavyo 'tra yatnaḥ | ukto mṛṣāvādaḥ || paiśunyaṃ bhedakṛdvākyaṃ yatkhalu kliṣṭacittasya parabhedāya vacanamabhrāntyā tatpaiśunyamityucyate | pāruṣyaṃ tu yadapriyam / abhrāntyā kliṣṭacittasya yadvacanaṃ tatpārūṣyamiti | Jaini_164 kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat // Abhidh-d_198 // kliṣṭaṃ khalu sarvaṃ vacanaṃ saṃbhinnapralāpitvam | yasya guṇasya bhāvād dravye śabdaniveśastabhidhāne tvatalau | kaścāsau guṇaḥ ? saṃbhinnapralāpa eva | sa yasyāsti sa saṃbhinnapralāpī | tadbhāvaḥ saṃbhinnapralāpitvam | anye punarbruvate | yadetanmṛṣāvādāditribidhaṃ vacanaṃ tato yadanyatkliṣṭaṃ lapanagītanāṭyatīrthaśāstrādi tatsarvaṃ sabhinnapralāpaḥ || parasvāsatspṛhābhidhyā vyāpādaḥ sattvagocaraḥ / vidveṣānānantadṛṣṭistu mithyādṛṣṭirahetukā // Abhidh-d_199 // abhidhyā tāvad dviṣataḥ spṛhā | aho bata yatpareṣāṃ tanmama syādityeṣā viṣayaprārthanā viṣamalobhākhyā abhidhyetyucyate | vyāpādaḥ khalvapi sattvaparityāgabudhyā pratighaḥ | mithyādṛṣṭirapi hetuṃ vā phalaṃ vā kriyāṃ vā sadvā vastu nāśayataḥ yā dṛṣṭirmatirityevamādi sā mithyādṛṣṭirityucyate | Jaini_165 tayā punarmithyādṛṣṭyā prakarṣaprāptayā navaprakārayā navaprakārāṇi kuśalamūlāni samucchidyante | bhāvanāheyakleśaprahāṇavat | yattarhi śāstra uktam- "katamānyadhimātrāṇyakuśalamūlāni yairakuśalamūlaiḥ kuśalamūlāni samucchinatti ? kāmavairāgyaṃ cānuprāpnuvan yāni tatprathamata upalikhati ?" naiṣa doṣaḥ | akuśalamūlādhyāhṛtatvāt | mithyādṛṣṭesteṣveva tatkarmopacaryate | tadyathāgnireva grāmasya dagdhā caurāstu tasyādhyāhārakāstadvaditi | Jaini_166 kāmāvacarāṇyupapattilambhikānyeva ca samucchidyante, prāyogikebhyaḥ pūrvaṃ parihīṇatvāt | evaṃ hyūktaṃ bhagavatā- "samanvāgato 'yaṃ puruṣaḥ kuśalairapi dharmairakuśalairapi dharmaiḥ" iti vistaraḥ | tatra samanvāgato 'yaṃ pudgalaḥ kuśalairapi dharmairaviśeṣeṇa dvividhaiḥ- prāyogikairupapattilābhikaiśca | te 'sya pudgalasya kuśalā dharmā antardhāsyanti, prāyogikāḥ anupūrvasamucchede, pūrvaṃ tadvihāneḥ | asti cāsya kuśalamūlamanusahagatamanupacchinnamupapattilābhikam | tadapyapareṇa samayena ( Jaini_167 ) sarveṇa sarvaṃ samucchetsyate | yasya samucchedātsamucchinnakuśalamūla iti saṃkhyāṃ gamiṣyatīti | ataḥ sarvākuśalamūlabhūtā mithyādṛṣṭiriti saugatāḥ | Jaini_168 "sūkṣmaṃ kuśaladharmabījaṃ tasminnakuśale cetasyavasthitaṃ yataḥ punaḥ pratyayasāmagrīsannidhāne sati kuśalaṃ cittamutpadyate" iti kośakāraḥ | Jaini_169 yuktyāgamavirodhāttanneti dīpakāraḥ | tatra yuktivirodhastāvadvijātīyāddhetorvijātīya phalānutpattidarśanādyavabījācchāliphalavadyoniśo manasikāraparataḥ sadghoṣābhyāṃ mithyādṛṣṭivacca | ( Jaini_170 ) cakṣūrūpābhyāṃ vijñānavaditi cet | na | sabhāgahetau sati cakṣūrūpayornimittakāraṇamātratvāt, dadhyutpattāvātañcanavat | kiñca, viruddhānāmanyataropapatteśca | na hi viruddhānāṃ sukhaduḥkhālokatamaḥprabhṛtīnāṃ caikatra saṃbhavadavasthānaṃ dṛṣṭam | nāpi parasparaṃ bījaphalābhisaṃbandhaḥ | kiñca, cittabījaikatvābhyupagamācca | akuśalameva hi cittaṃ bhavatāṃ bījamiṣṭam | tasya kuśale cittakṣaṇe viruddhakriye ca cittāntare bījaleśānupapattiḥ | ( Jaini_171 ) uktottaratvācca | vistareṇa hyatrottaramuktam | tatsmaryatāmiti | āgamavirodho 'pi, "sarvaṃ sarveṇa cchetsya te" iti ...........cyamānaṃ bījamavasthitaṃ gaṃsyate | iti | vyākhyātāḥ salakṣaṇāḥ karmapathāḥ || kaḥ punaḥ salakṣaṇaḥ karmapathārthaḥ ? karma ca karmaṇaśca cetanākhyasya panthāna iti karmapathāḥ | tatra sapta karma ca karmaṇaśca panthā iti karmapathāḥ, trayastvabhidhyādayaḥ karmaṇaḥ panthāno na karma | cetanā hi tat saṃprayogiṇī bhavati | ( Jaini_172 ) saṃprayuktātadvaśenagacchatyabhisaṃskarotītyarthaḥ | sā tu karmaiva na karmapathaḥ | na hyasau trayāṇāṃ vaśena vartate | idamucyate- cetanā na kriyāmārgastaistu sattā pravartate / katibhiḥ punaḥ karmapathaiḥ sārdhaṃ cetanā yugapadutpannā vartate ? tadārabhyate- yugapadyāvadaṣṭābhiraśubhaiścetanaiḥ saha // Abhidh-d_200 // ekena tāvatsaha vartate | vinānyenābhidhyādisaṃmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane | Jaini_173 dvābhyāṃ saha vartate | vyāpannacittasya prāṇivadye | abhidhyāviṣṭasya cādattādāne kāmamithyācāre saṃbhinnapralāpe vā | tribhiḥ saha | vyāpannacittasya parakīyaprāṇimāraṇāpaharaṇe yugapat | abhidhyāviṣṭasya tatprayogeṇa rūpidvayaniṣṭhāgamane tribhireva | caturbhiḥ saha vartate | bhedābhiprāyasya nandanavacane paruṣavacane vā | tatra hi mānasa eko bhavati vācikāstrayaḥ | abhidhyādigatasya vā tatprayoge 'nyatrayaniṣṭhāgamane | evaṃ pañcaṣaṭsaptabhiryojyam | aṣṭābhiḥ saha vartate | ṣaṭsu prayogaṃ kṛtvā pare saṃpreṣaṇena svayaṃ kāmamithyācāraṃ kurvataḥ samaniṣṭhāgamane | evaṃ tāvadakuśalaḥ || śubhaistu daśabhiryāvatsārdhaṃ naikāṣṭapañcabhiḥ / śubhaiḥ khalu karmapathairyāvaddaśabhiḥ saha vartata ityutsṛṣṭiḥ | tadapavādoyam- 'naikāṣṭapañcabhiḥ'; | na khalvekena pañcabhiraṣṭābhirvā saha vartate | Jaini_174 tatra dvābhyāṃ saha vartate | kuśaleṣu pañcasu vijñāneṣu sthitasyārūpyasamāpattisaṃgṛhīte ca kṣayānutpādajñānasaṃprayuktāvijñānaṃ tatsaṃprayuktā ca prajñānadṛṣṭiriti | tribhiḥ saha vartate | samyagdṛṣṭisaṃprayukte manovijñāne | yatra saṃvaro nāsti | caturbhirakuśalāvyākṛtacittasyopāsakasya śrāmaṇerasaṃvarasamādāne | ṣaḍbhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne | saptabhiḥ kuśale manovijñāne tatsamādāna eva | akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne | Jaini_175 navabhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne, kṣayānutpādajñānasaṃprayukte ca manovijñāne tasminneva ca dhyānasaṃgṛhīte | daśabhistato 'nyatra kuśale manovijñāne bhikṣusaṃvarasamādāna eva | sarvā ca dhyānānāsravasaṃvarasamāvartinī cetanānyatra kṣayānutpādajñānābhyām | saṃvaranirmuktena tvekenāpi saha syādanyacittasyaikāṅgaviratisamādāne | pañcāṣṭābhirapi syāt | kuśalamanovijñānasya dvipañcāṅgasamādāne yugapat | kasyāṃ punargatau kati kuśalāścākuśalāśca karmapathāḥ saṃmukhībhāvataḥ samanvāgato vā santīti ? vilāpadveṣapāruṣyāṇyuṣanti narake dvidhā // Abhidh-d_201 // ete trayaḥ saṃbhinnapralāpapārūṣyavyāpādā nārake saṃmukhībhāva taḥ samanvāgamataśca vidyante | tadvadeva matābhidhyā mithyādṛṣṭistathaiva ca / kecitkhalu bruvate- abhidhyā mithyādṛṣṭiścāpi dvābhyāṃ prakārābhyāṃ vidyete | anye punarāhuḥ- samanvāgamata evābhidhyāmithyādṛṣṭī vidyete | rañjanīyavastvabhāvāt, karmaphalapratyakṣatvācca | taccaitadakāraṇam | tatra tāvattṛṣṇāvidyādhimātratamatvāditi pūrvamapākṣikaḥ | Jaini_176 abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā // Abhidh-d_202 // kurau khalvevameva trayo 'bhidhyāvyāpādamithyādṛṣṭayaḥ | anye punarāhuḥ- samānvāgamata eva na saṃmukhībhāvataḥ amamāparigrahatvāt, snigdhasantānatvādāghātavastvabhāvādapāpāśayatvācca || aśubhāstu daśānyatra narakottarakurubhyāṃ kāmadhātau dvābhyāṃ prakārābhyāṃ daśāśubhā vidyante | sarvatra kuśalāstrayaḥ / śubhāstu 'trayaḥ'; | trayo 'nabhidhyāvyāpādasamyagdṛṣṭayaḥ sarvatra traidhātuke pañcasvapi gatiṣu dvābhyāṃ prakārābhyāṃ santīti | ārūpyāryāsaṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ // Abhidh-d_203 // ārūpyeṣu khalvāryāṇāmevātītānāgatenānāsravasaṃvareṇa samanvāgamo 'styasaṃjñināṃ ca | dhyānasaṃvareṇa yāvadbhūbhyāśrayaṃ hyanāsravaśīlamārya utpāditanirodhitaṃ kṛtvā ārūpyeṣūpapanno bhavati tenātītena samanvāgato bhavati | ṣaḍbhūbhyāśrayeṇānāgatenāpi, na tu saṃmukhībhāvataḥ, ārūpyāṇāṃ catuskandhātmakatvādasaṃjñisattvānāṃ cācittakatvāt | bhūtacittapratibaddho hi tatsaṃvarasaṃmukhībhāvaḥ || Jaini_177 kurūnsanarakānhitvā sarvatrānyatra te dvidhā / kurūn hitvā narakāṃśca | anyatra gatau saṃmukhībhāvato hyete sapta kuśalāḥ karmapathā vidyante | saṃvaranirmuktā eva tu tiryakpreteṣu | saṃvarasaṃgṛhītā eva rūpadhātāvanyatrobhayathā | te khalvete dvividhā karmapathāḥ sarve vipākaniṣyandādhipatyaphaladā daśa // Abhidh-d_204 // tatrākuśalaiḥ sarvairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate tadeṣāṃ vipākaphalam | saceditthatvamāgacchati sa manuṣyāṇāṃ sabhāgatām, prāṇātipātenālpāyuṣko bhavati | adattādānena bhogavyasanī | kāmamithyācāreṇa sapatnadāraḥ | mṛṣāvādenābhyākhyānabahulaḥ | paiśūnyenādṛḍhamitraḥ | pāruṣyeṇāmanojñaśabdaśrāvī | saṃbhinnapralāpenānādeyavākyaḥ | abhidhyayā tīvrarāgaḥ | vyāpādena tīvradveṣaḥ | mithyādṛṣṭyā tīvramohaḥ | itīdameṣāṃ niṣyandaphalam | prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaskā bhavanti | adattādānena parīttaphalā alpasasyā aśanibahulāḥ | kāmamithyācāreṇa rajo 'vakīrṇāḥ | mṛṣāvādena durgandhāḥ | paiśūnyenotkūlanikūlāḥ | pāruṣyeṇa duḥsparśāḥ kaṇḍukaprāyāśca | saṃbhinnapralāpena viṣamapariṇāmāḥ | abhidhyayā pacitaphalāḥ | vyāpādena kaṭukarmaphalāḥ | mithyādṛṣṭyā bījādapakṛṣṭaphalā aphalā vā | idameṣāmādhipatyaphalam | Jaini_178 tatpunaretat duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt / tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam // Abhidh-d_205 // yattena parasya duḥkhā vedanā janitā tatonarakeṣūpapadyate | yadiṣṭaṃ jīvitamupacchinnaṃ tato 'lpāyuḥ | yattejo nāśitaṃ tena bāhyā bhāvāḥ kṛśaujasaḥ | evamanyeṣāmapi yojyam | kuśalānāmapi karmapathānāmevameva tatphalatrayaṃ viparyayeṇa lakṣayitavyam | prāṇivadhaviratyā sevitayā deveṣūpapadyate | saceditthatvamāgacchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyurbhavati | tadādhipatyenaiva bāhyā bhāvā mahojaso bhavantīti | sarvaṃ viparyayeṇa draṣṭavyam || atra pūrvaṃ yāni pañca phalānyuktāni teṣāṃ kataratkarma katibhiḥ phalaiḥ saphalam ? ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ / caturbhistvamalenāryaṃ tadvadanyacchabhāśubham // Abhidh-d_206 // Jaini_179 prahāṇamārge samale pañcabhiḥ phalaiḥ karma saphalaṃ bhavati | tulyā adhikā api tasya paścādutpannāḥ sadaśā dharmā niṣyandaphalam | vipākaphalaṃ svabhūminiyato vipākaḥ | visaṃyogaphalaṃ yatkleśaprahāṇam | puruṣakāraphalaṃ ye tadbalasamutpannā dharmāḥ | na tathā sahabhuvaḥ | yaccānantarotpanno vimuktimārgaḥ, yaccānāgataṃ bhāvyate, yacca tatprahāṇaṃ tadbalena hi tatprāptyupattiḥ | adhipatiphalaṃ svabhāvādanye sarvasaṃskārāḥ pūrvotpanna varjjā iti draṣṭavyam | prahāṇamapi tanmārgasyādhipatiphalaṃ yujyate | tadādhipatyena tatsākṣātkaraṇādityanye | yattu nirmalaprahāṇamārge karma taccaturbhiḥ phalaiḥ saphalaṃ vipākaphalaṃ muktvā | 'tadvadanyacchubhāśubham |'; anyadapi sāsravaṃ yacchubhāśubham, yacca prahāṇamārgādanyatkuśalasāsravaṃ karmaṃ yaccākuśalaṃ tadapi caturbhireva phalaiḥ saphalaṃ visaṃyogaphalaṃ tyaktvā || tato 'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā / śeṣaṃ punaranāsravaṃ yatprahāṇamārgādanyat, yaccāvyākṛtaṃ tattribhirvipākavisaṃyogaphalaṃ muktvā | phalaṃ śubhasya catvāri dve trīṇi ca śubhādayaḥ // Abhidh-d_207 // kuśalasya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṃ hitvā | akuśalā dve puruṣakārādhipatiphale | avyākṛtāstrīṇi niṣyandavisaṃyogaphale hitvā || śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt / Jaini_180 akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale | akuśalāstrīṇi vipākavisaṃyogaphale hitvā | avyākṛtāścatvāri visaṃyogaphalaṃ hitvā | avyākṛtamapi hyakuśalānāṃ niṣyandaphalamasti | yathā kāmāvacare satkāyāntargrāhadṛṣṭī | sarveṣāṃ duḥkhadarśanaprahātavyānāṃ samudayadarśanaprahātavyānāṃ ca sarvatragānām | avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ // Abhidh-d_208 // avyākṛtasya karmaṇaḥ kuśalā dharmāḥ dve puruṣakārādhipatiphale | akuśalāstrīṇi visaṃyogaphale hitvā | avyākṛtasya tānyeva trīṇi || sarve catvāryatītasya madhyamasya ca bhāvinaḥ / madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ // Abhidh-d_209 // tatra 'sarve'; iti traikālikāḥ | atītasya karmaṇo 'tītānāgatapratyutpannā dharmāścatvāri phalāni visaṃyogamapāsya | pratyutpannasyāpi karmaṇo 'nāgatā dharmāścatvāri phalānyetānyeva | vartamānāstu dharmā vartamānasya karmaṇaḥ dve puruṣakārādhipatiphale | ajātasya tvajātā dharmāstrīṇi phalāni niṣyandavisaṃyogaphale hitvā || catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ / svabhūmikā dharmāḥ karmaṇo yathāsaṃbhavaṃ catvāri phalāni visaṃyogaphalaṃ hitvā | anyabhūmikā dharmāḥ te cedanāsravāstrīṇi, vipākavisaṃyogaphale hitvā | niṣyandaphalaṃ hyadhātupatitānāmanyabhūmikaṃ na vāryate | sāsravāśced dve, puruṣakārādhipatiphale | śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ // Abhidh-d_210 // śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni, vipākavisaṃyogaphale ( Jaini_181 ) hitvā | aśaikṣā apyevam | naivaśaikṣānāśaikṣāstrīṇyeva niṣyandavipākaphale hitvā || aśaikṣasya tu karmaṇaḥ ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu / dve dve pañca yathāsaṃkhyaṃ aśaikṣasya khalu karmaṇaḥ śaikṣā dharmā ekamadhipatiphalam, aśaikṣāstrīṇi vipākāvisaṃyogaphale hitvā | naivaśaikṣānāśaṃkṣā dve puruṣakārādhipatiphale | naivaśaikṣānāśaikṣāṇāṃ punaḥ śaikṣā dharmā dve puruṣākārādhipatiphale | evamaśaikṣāḥ | naivaśaikṣānāśaikṣāḥ pañcaphalāni | dṛggheyasya tu karmaṇaḥ // Abhidh-d_211 // trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ / darśanaheyasya khalu karmaṇaḥ darśanaheyā dharmāstrīṇi phalāni, vipākavisaṃyogaphale hitvā | bhāvanāheyāścatvāri, visaṃyogaphalaṃ hitvā | apraheyā ekamadhipatiphalam | te tvabhyāsapraheyasya dve catvāri tridhā matāḥ // Abhidh-d_212 // kramādekadvicatvāri te tvaheyasya karmaṇaḥ / bhāvanāheyasya khalu karmaṇo darśanaheyā dharmāḥ dve, puruṣakārādhipatiphale | bhāvanāheyāścatvāri visaṃyogaphalaṃ hitvā | apraheyāstrīṇi, vipākaniṣyandaphale hitvā | apraheyasya tu karmaṇo darśanaprahātavyā dharmā ekamadhipatiphalam | bhāvanāheyā dve, puruṣakārādhipatiphale | apraheyāścatvāri vipākaphalaṃ hitvā || atha kimekaṃ karmaikaṃ janmākṣipati, athānekam ? tadādarśyate- Jaini_182 ekenākṣipyatejanma bhūribhiḥ paripūryate // Abhidh-d_213 // ekena khalu karmaṇā sakalamekaṃ janmākṣipyate | bahubhistu paripūryate | tadyathā citrakara ekayā vartyā katsnaṃ rūpamākṣipati, bahvībhiḥ paripūrayati tadvaditi | Jaini_183 atha yaduktaṃ bhagavatā- "karmasvako 'yaṃ bhikṣavo lokaḥ" iti | tatkeyaṃ karmasvakatā nāma ? tadārabhyate- kuśalaṃ vāthavā pāpaṃ yadatītaṃ dadatphalam / svaṃ kāyavāṅmanaskarma sā karmasvakatā matā // Abhidh-d_214 // yatkhalu kāyavāṅmanaskarma svayaṃ kṛtaṃ kuśalākuśalamabhyatītaṃ dadatphalaṃ sā karmasvakatā draṣṭavyā || kathaṃ punaḥ pratikṣaṇabhidureṣu saṃskāreṣu parasparākṛtasaṅketeṣu satsu, asati ca nitye kartari bhoktari ca karmasvakatābhidhīyate ? tadatra pratisamādhīyate- saṃvṛtyā skandhasantāne tatkriyāphaladarśanāt / kartṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu // Abhidh-d_215 // svātmābhyudayaviśeṣārthaḥ khalu karmārabhyate | kaścidahaṃ viśiṣṭajñānavijñānasaukhyarūpakāntilāvaṇyasauṣṭhavayuktaṃ janma pratilabheyeti | śāśvate tvātmani niṣkriye pūrvapaścādviśeṣābhāvāt kartṛtvaṃ cātyantāpadhvastayuktividhānam | skandhasantāne tu viśiṣṭaskandhāntarotpattau satyāṃ bījajalābhiṣekādyanugrahād viśiṣṭaphalotpattivaditi | pūrvamevāviṣkṛtametaditi || idamidānīṃ vaktavyam | syātkarmasvakatā nāsti tasya ceti catuṣkikā / syātkhalu karmasvakatā nāpi ca tasya karmaṇo vipāke 'vasthita iti catuṣkoṭikā | prathamā tatphalasthasya vihānāttasya karmaṇaḥ // Abhidh-d_216 // yadi tasya karmaṇaḥ phale 'vasthitastacca karma vihīnaṃ bhavati || Jaini_184 dvitīyā tatphalasthasya karmaṇā tena cānvayāt / tṛtīyobhayayuktasya caturthyanubhayasya tu // Abhidh-d_217 // syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati / dvitīyā catuṣkoṭikā | tatra prathamā koṭiḥ- tatphalāvasthitasyādyā jñeyā taccarame phale // Abhidh-d_218 // dvitīyā dhruvapākasya tadvipākānavasthite / tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā // Abhidh-d_219 // tṛtīyā catuṣkoṭikā- syātkarmaṇānvitaścaiva no ca tatphalavedanam / syātkhalu karmaṇā samanvāgato na ca tasya karmaṇaḥ phalaṃ vedayate | catuṣkoṭikā | ādyā dattavipākena niruddhānāgatādinā // Abhidh-d_220 // dvitīyā tu vihīnena dhruvapākena karmaṇā / tṛtīyā dvayamuktasya caturthī tu dvayādṛte // Abhidh-d_221 // atha yadidaṃ śāstre yogavihitamayogavihitaṃ ca karmoktaṃ tasya kiṃ lakṣaṇam ? tadabhidhīyate- ayuktavihitaṃ karma kleśopakleśadūṣitam / śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ // Abhidh-d_222 // yatkiñcitkhalu kliṣṭaṃ kāyavāṅmanaskarma kleśopakleśadūṣitaṃ sarvaṃ tadayogavihitama, ayoniśomanaskārasamutthāpitatvāt | anye punarbruvate- yatkhalu śikṣāvyapetaṃ yathā gantavyaṃ sthātavyamityevamādi, yattu liṅgavacanahīnamasaṃbaddhaṃ nirarthakaṃ ca vākkarma tadayogavihitam | vidhibhraṣṭatvāditi | viparyayādyogavihitaṃ draṣṭavyamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ || Jaini_185 caturthādhyāye caturthapādaḥ | athaitāṃ paramagambhīrāṃ duravabodhāṃ prakṛtipuruṣeśvarādikudarśanatimirotsādanakarīṃ karmasvakatāṃ kaḥ svayamabhisaṃbuddhya lokānugrahāya pradarśayatīti ? brūmaḥ | puruṣaḥ tu so bodhisattvaḥ | sa punaḥ kiṃ cittotpādātprabhṛti bodhisattvo bhavati ? atha lākṣaṇikakarmākṣepeṇa, āhosviccaramabhavika iti ? ata idaṃ prastūyate- bodhisattvaḥ kuto yāvadavivartyamanā yataḥ / badhnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // Abhidh-d_223 // yataḥ prabhṛti kalyāṇamitraṃ bhagavantaṃ samyaksaṃbuddhamāpadya tadupadarśitadakṣiṇamārgaḥ yoniśo manasikārādhiṣṭhitabuddhiḥ kṛtsnaṃ lokamatrāṇamaśaraṇamaparāyaṇaṃ pañcagatimahāvarte jātijarāvyādhimaraṇādiduḥkhakṣārāmbhasi, karmarākṣasādhiṣṭhitatīre, pāpamitrakumbhīrānubaddhabele, rūpādiviṣayavikalpapavanoddhatatṛṣṇātaraṅge, mohakarṇadhāraparibhrāmitabuddhinauke saṃsāramahāsamudre nimagnamavalokya kṛpāviṣṭacetāstadabhyuddharaṇāya vīryabāhumabhiprasārya, avivartyaṃ cittamevamutpādayati- ( Jaini_186 ) avidyāndhaḥkāropahatabuddhinayano 'yaṃ lokaḥ sa mayā samyagdṛṣṭiprabhāvabhāsitena śīlasaṃkrameṇottārayitavyaḥ | pratighabhujaṅgadaṃṣṭrā viṣadūṣito 'yaṃ lokaḥ sa mayā maitryāgadena praśamitavyaḥ | tṛṣṇāpiśācīlalitābhibhūtamatirayaṃ lokaḥ sa mayā śamathabalena tṛṣṇānirodhasukhaṃ lambhayitavyaḥ | parāmarśabhūtagrahāviṣṭo 'yaṃ lokaḥ sa mayā vimokṣasukhasvastyayanena nirbhayamamṛtapadaṃ praveśayitavyaḥ | mānagiriśikharādhirūḍhabuddhirayaṃ lokaḥ sa mayā karmasvakatājñānavajreṇa mānagirīnvicūrṇya praśāntamānamadāmarśaśāntipade sthāpayitavyaḥ | vicikitsākathaṃkathībhāvaśalyaviddhahṛdayo 'yaṃ lokaḥ sa mayā pratītyasamutpādapravicayaśalākayā kāṅkṣāśalyamutpāṭyāmṛtarasaṃ pāyayitavyaḥ | jarāvyādhimaraṇamakaradaṃṣṭrāntargato 'yaṃ lokaḥ sa mayā sarvānarthaviyuktaṃ nirvṛtisukhaṃ prāpayitavyaḥ | śraddhādiguṇadhanadaridro 'yaṃ lokaḥ sa mayā bodhyaṅgaratnakhacite mahati guṇaiśvaryapade sanniveśayitavyaḥ | ityetasmādavivartyād bodhicittotpādātprabhṛti baudhisattvo vaktavya ityācāryakam || yattarhi śāstra uktam- "bodhisattvaḥ kutaḥ prabhṛti ? yato lakṣaṇavaipākyaṃ karma karoti" iti | naiṣa doṣaḥ | yasmādasau- yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ / mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ // Abhidh-d_224 // pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ / yadā khalvayaṃ puruṣatvajātismaratvādiṣu padasthāneṣu niyatībhato bhavati- tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati // Abhidh-d_225 // ato jñānaprasthāne 'smādavadheḥ prabhṛti bodhisattvaḥ anenābhiprāyeṇa paṭhitaḥ | Jaini_187 sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam / pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu // Abhidh-d_226 // dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam / dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati // Abhidh-d_227 // eṣā khalu dharmatā yattribhiḥ kalpāsaṃkhyeyairanirastaśraddhāśīlaśrutatyāgaprajñādiguṇadhanaiśvaryaprayogānāṃ bhagavatāṃ samyaksaṃbuddhānāṃ puruṣottamānāṃ dharmakāyacaraṇaparisamāptirbhavati | kalpaśatena khaḍgaviṣāṇakalpānāṃ pratyekabuddhānām | ṣaṣṭhyā kalpaiḥ prajñāvatāmagryāṇām | catvāriṃśadbhiḥ ṛddhimacchreṣṭhānām | viṃśatibhiḥ kalpaiḥ śrutadharapravarāṇāṃ dharmakāyacaraṇaparipūrirbhavati | yatpunarjanmaśarīraṃ bhagavatāṃ samyaksaṃbuddhānāṃ bodherāśrayabhūtaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ khacitamaśītyānuvyañjanairvirājitam, yatkhalu dṛṣṭvā svavikalpasamutthitapratighadūṣitabuddhīnāmapi ( Jaini_188 ) mārapakṣyāṇāṃ tīrthyāṇāṃ ca manaḥ prasīdati | kāni punastāni dvātriṃśanmahāpuruṣalakṣaṇāni ? kāni vāśītyanuvyañjanāni ? tadidaṃ pradarśyate- tatra tāvadamūni dvātriṃśanmahāpuruṣalakṣaṇāni- buddhā hi bhagavantaḥ samamahītalākramaṇāt supratiṣṭhitapādāḥ || 1 || sahasrārasanābhikasanemikasarvākāraparipūrṇacakrāṅkitapāṇipādatvāccakrāṅkahastapādāḥ || 2 || āyatahastapādāṅgulitvāddīrghāṅgulayaḥ || 3 || dīrghāyatatvādāyatapārṣṇipādāḥ || 4 || tūlapicutaruṇasukumāropamakomalakaracaraṇatvānmṛdutaruṇapāṇipādāḥ || 5 || abhitāmrāṣṭāpadavicitratanujālāvanaddhatvādabhijātahaṃsarājavajjālāvanaddhapādāḥ || 6 || uccaiḥ sujātagulphatvāducchaṅkucaraṇāḥ || 7 || anupūrvopacitavṛttataragarbhaiṇeyamṛgajaṅghatvādaiṇeyajaṅghāḥ || 8 || prāṃśubāhutvādanavanatakāyajānumaṇḍalasparśinaḥ || 9 || paramābhirūpanirgūḍhapuruṣanimittatvādabhijātahastyaśvājāneyavatkośagatavastiguhyāḥ || 10 || kāyavyāmasamāyāmatvānnyagrodhaparimaṇḍalāḥ || 11 || anupūrvordhvamukhajātatvādūrdhvāṅgaromāṇaḥ || 12 || suvibhaktādvitīyanīlajātaromatvādekaikābhinīlapradakṣiṇāvartaromāṇaḥ || 13 || Jaini_189 uttaptahāṭakasannibhadṛgvyāmamātraprabhāvabhāsanāt suvarṇavarṇāḥ || 14 || suparikarmīkṛtarajatajātarūpaślakṣṇacchavitvādrajomalānupakleśanācca sūkṣmacchavayaḥ || 15 || samupacitahastapādāṃsagrīvatvātsaptotsadakāyāḥ || 16 || kāñcanaśilātalaślakṣṇopacitoraskandhāccitāntarāṃsāḥ || 17 || siṃhavadvistīrṇasaṃhatordhvāṅgatvātsiṃhapūrvārdhakāyāḥ || 18 || avakropacitadaśatālasamucchritatvād bṛhadṛjugātrāḥ || 19 || samantopacitamāṃsanirgūḍhajatrudeśatvātsusaṃvṛttaskandhāḥ || 20 || adhastādupariṣṭācca samadantaviṃśatitvāccatvāriṃśaddantāḥ || 21 || anunnatāvanatasamapramāṇatvātsamadantāḥ || 22 || nirantarāvasthitatvādaviraladantāḥ || 23 || kundenduśaṅkhāvabhedasitatvācchakladantāḥ || 24 || ślakṣṇavṛttopacitadarśanīyamahāhanutvātsiṃhahanavaḥ || 25 || vātapittaśleṣmānabhibhūtarasaharaṇirasārasapravibhāvanāsadṛśavijñānatvādrasanarasāgraprāptāḥ || 26 || vistīrṇapeśalatvājjihvāyāḥ sarvamukhamaṇḍalapraticchādanātprabhūtatanujihvāḥ || 27 || gambhīravalguhṛdayaṅgamavispaṣṭaśravaṇīyapañcāṅgopetasvaratvādbrahmasvarāḥ || 28 || kalaviṅkamanojñabhāṣiṇo dundubhisvaranirghoṣāḥ || 29 || śuklakṛṣṇapradeśānupakliṣṭalohitarājyavinaddhanīlotpalasamānavarṇatvādabhinīlanetrāḥ || 30 || adharordhvāvasthitānāṃ samyagavanatāsaṃluḍitadīrghatvādakṣipakṣmāṇāṃ gopakṣmāṇaḥ || 31 || vṛttaparimaṇḍalasamānupūrvopacitadarśanīyāsthivajrajātamūrdhatvāduṣṇīṣālaṅkṛtaśirasaḥ śaṅkhāvadātapradakṣiṇāvartorṇāvidyotitabhrūvinatatvādūrṇāṅkitamukhāḥ || 32 || etāni dvātriṃśanmahāpuruṣalakṣaṇāni buddhānāṃ bhagavatāmiti || Jaini_190 aśītyanuvyañjanānyapyucyante | buddhā hi bhagavantaḥ apṛthupramāṇamṛdutāmratuṅgasnigdhanakhāḥ || 1 || vṛttanirantarānupūrvopacitāṅgulayaḥ || 2 || nirgranthinirgūḍhālpatanuśirāpratānāḥ || 3 || nirgūḍhasamātīkṣṇagulphāḥ || 4 || aviṣamāvakraraktasnigdhapādāḥ || 5 || mṛgapatidviradavṛṣabhahaṃsarājapradakṣiṇāvartacārugatayaḥ || 6 || alomasāśleṣasamapramāṇobhayajaṅghāḥ || 7 || suvṛtasamasaṃhatanirgūḍhajānavaḥ || 8 || kadalīskandhopamapīnanibiḍāviṣamānupūrvopacitacārūravaḥ || 9 || ardhacandrākṛtivistīrṇasamunnatāpagataromavakṣāṇaḥ || 10 || ślakṣṇasusaṃhatacaturastranābhyāyatakukundarasundarakaṭīdeśāḥ || 11 || gambhīrācchidraraktapradakṣiṇāvartanābhayaḥ || 12 || ślakṣṇālomaśāślathānukramakṣāmodarāḥ || 13 || anābhugnānibhugnasuvattapaṣṭhakukṣayaḥ || 14 || samavatīrṇopacitanātidīrghaślakṣṇapārśvāḥ || 15 || animnopacitahrasvavajrasaṃsthānopapannasūkṣmadīrghalekhāṅkitādṛśyārithasandhicārupṛṣṭhāḥ || 16 || vistīrṇopacitadṛḍhasandhihṛdayāḥ || 17 || aviṣamonnatavistīrṇorasaḥ || 18 || anatisthūlonnataśaṅkhāvartanibhasūkṣmalekhāparikṣiptasamaraktastanāḥ || 19 || hṛdayaviprakṛṣṭadeśajātatvādvistīrṇastanāntarāḥ || 20 || māṃsopacitānativistīrṇatvādunnatakakṣāḥ || 21 || sthūladṛḍhasubaddhanimagnasamākṣakāḥ || 22 || aślakṣṇapṛthumāṃsanimagnāviṣamapramāṇasphijaḥ || 23 || karikaranibhanirgūḍhasandhipīnakaṭhinaślakṣṇasamabāhavaḥ || 24 || vartitaślakṣṇaromaśasiṃhopamadṛḍhaprakoṣṭhāḥ || 25 || samatāmradīrghapāṇayaḥ || 26 || Jaini_191 gambhīrācchidrāsaṃkīrṇavakrāyatasnigdhatanutāmrapāṇilekhāḥ || 27 || sūkṣmayamalīkṛtādhyākulāraktāṅguliparvāṇaḥ || 28 || anāmikāparvādhikapramāṇakanīnikāṅgulayaḥ || 29 || anatibahutanumṛdusnigdhasubaddhamūlasamaromāṇaḥ || 30 || snigdhāsaṃkucitānupahatasāracchavayaḥ || 31 || śotoṣṇasparśāvyakacchavīva varṇāḥ || 32 || sthiranibiḍānatisthūlānatikṛśamāṃsāḥ || 33 || javāpuṣpābhitāmrasvacchasnigdhamadhuracandanagandhirudhirāḥ || 34 || māṃsopagūḍhasthūladṛḍhasuśirāsthikāḥ || 35 || nāgagranthyavasthitanirgūḍhāsthisandhayaḥ || 36 || vajravadabhedyaśarīratvātsusaṃhananāḥ |37 || cārusuvibhaktāṅgapratyaṅgāḥ || 38 || anupūrvopacitasuparimṛṣṭasukumārādīptasvacchaśarīrāḥ || 39 || nirmaśakatilakālapilyāḥ || 40 || jarādaurbalyakṛtāpagatavalayaḥ || 41 || siṃhaśayyānuṣṭhānavyapagatakāyavikṣepāḥ || 42 || svedamalānupakliṣṭaśucisaumyacchāyāḥ || 43 || jvalanamaṇimahauṣadhiśaśāṅkasavitṛsamatejasaḥ || 44 || mahīdharavaragurutvopetāḥ || 45 || ṛtusukhakālindikasukhasaṃsparṣāḥ || 46 || madhuramṛdusurabhikusumacandanasamānaromakūpagandhāḥ || 47 || abhinavanīlotpalatulyasārvakālikamukhagandhāḥ || 48 || adbhutamṛdudīrghasnigdhapiṇḍitavyapagataśabdaniśvāsāḥ || 49 || anaśanakadannāśanātaṅkāttu vipariṇāmānuparatadharmadeśanābhirapyasañjitasvarabhedāḥ || 50 || nātisaṃkucitavidāritaraktāsyāḥ || 51 || śucisamācārāḥ || 52 || deśastha ttaptavispaṣṭaparipūrṇavyañjanāḥ || 53 || samantaprāsādikatvādasecanakadarśanāḥ || 54 || anatihrasvānatidīrghavṛttopacitatrivalivibhūṣitakambugrīvāḥ || 55 || samapramāṇadṛḍhāvakrahrasvavipulacibukāḥ || 56 || Jaini_192 bimbaphalātāmranātyāyatasamasnigdharucirauṣṭhāḥ || 57 || bandhūkapuṣpopamaślakṣṇadaśanamāṃsāḥ || 58 || śucisnigdhaspaṣṭaracanākṣīṇadantāḥ || 59 || anupūrvavṛttasnigdhatīkṣṇasamasitadaṃṣṭrāḥ || 60 || saprayojanadakṣiṇadantaraśmipradarśitamuhūrtasmitāḥ || 61 || apamalamṛdutāmrasnigdhajihvāḥ || 62 || nityoṣṇaślakṣṇamāṃsajālagajatālusamavarṇatālavaḥ || 63 || dhuroccāyatasaṃgatatuṅganāsāḥ || 64 || aghanamṛdudṛḍhamūlasnigdhatanunīlakuṇḍalitasmaśruvaḥ || 65 || anunnatātīkṣṇamāṃsalamārṣṭipiṇḍitagaṇḍāḥ || 66 || ādarśasamopacitāślatharucirakapolāḥ || 67 || pīnāyatasamānopahatacārukarṇāḥ || 68 || lalāṭakarṇagaṇḍasandhiśleṣānimnapūrṇacandrākṛtiśaṅkhāḥ || 69 || viśālāyatasnigdhamadhuraprasannasamanetrāḥ || 70 || prahasitāñcitāgrapakṣmāṇaḥ || 71 || somyabhrājiṣṇusthiravisandhidṛṣṭayaḥ || 72 || aparimitabalatvādapagatonmeṣanimeṣāḥ || 73 || dīrghāsitaślakṣṇānupūrvavartitasnigdhatanubhruvaḥ || 74 || kāñcanapaṭṭaślakṣṇārdhacandrākṛtivipulalalāṭāḥ || 75 || paripūrṇacandramaṇḍalasamavadanāḥ || 76 || ekaghanavajrasaṃhataśiraskapālāḥ || 77 || suparipūrṇacchatrākṛtiśirasaḥ || 78 || ślakṣṇacitāsaṃluḍitapalitadoṣāpanatabhramarābhasnigdhamṛdusubaddhamūlasurabhisvastikanandyāvartākṛtikeśaracanāḥ || 79 || sasurāsuramanujādilokānavalokitamūrdhānaḥ || 80 || atha tadādyaṃ bodhicittaṃ bodhisattvānāṃ dāḍharyeṇa kathamiva draṣṭavyam ? naitallaukikena vastunopapādayituṃ śakyam | kasmāt ? yataḥ Jaini_193 yugāntavāyunā meruḥ vahninā varuṇālayaḥ / vajreṇa dhvasyate vajramavikāri tu tanmanaḥ // Abhidh-d_228 // kiṃ paryāpannam, katarat, kati prakāram, kiṃ purassaram, kasminvā kāle ko vā tadutpādayati ? ityetadapadiśyate - kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam / buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute // Abhidh-d_229 // tatkhalu bodhicittamādyaṃ kāmadhātuparyāpannameva | ṣaṣṭhajaṃ manodhātujamityarthaḥ | triprakāramupapattilābhikaṃ śrutamayaṃ cintāmayaṃ ceti | kṛpāpurassareṇa śraddhābahulena ca manaskāreṇa saṃprayuktam | buddhotpāda eva nāsati buddhaśāsane | manuṣyo vā strī votpādayati nānya iti | tasyāsya bodhibījasthānīyasya cittaratnasya sarvadhātugativyāpibuddhatvamahāvṛkṣāṅkurābhivṛddhaye bhūmijalasekādihetupratyayasthānīyān prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāṇasvarūpānbodhisattvaḥ krameṇābhyasyati | kathaṃ punaḥ krameṇa dānādipāramitānāṃ paripūrirbhavati ? tatra tāvat- sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam / prathame khalvasaṃkhyeye vartamāno bodhisattvaḥ na sarvasmai nāpi sarvaṃ na sarvadā dadāti | dvitīye sarvasmai sarvadā natu sarvam | tṛtīye sarvai sarvasmai sarvadā ca prayacchati | iyatā dānapāramitā paripūrṇā bhavati | Jaini_194 maraṇe 'pi damātyāgaḥ śīlasyotkṛṣṭirucyate // Abhidh-d_230 // yadā punaḥ prāṇaparityāgenāpi prāṇātipātādiśikṣāpadaṃ na kṣobhayati, iyatā śīlapāramitā paripūrṇā veditavyā | krauñcādirājaduhitābhikṣudṛṣṭāntāścātrodāhāryāḥ | vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam / bhagavantaṃ khalu tiṣyaṃ samyaksaṃbuddhaṃ ekayā gāthayā ekapādena sthitvā saptāhamabhiṣṭhuvataḥ śākyamunervīyapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ | prajñāpāramitāyāstu vajropamātsamādherurdhvaṃ kṣayajñāne paripūrirbhavati | 'sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate'; // Abhidh-d_231 // Jaini_195 ityāgamaḥ | atra punaḥ "kṣāntidhyānapāramite śīlaprajñāparivāratvānnārthāntaram" iti vaibhāṣikāḥ | vinayadharavaibhāṣikāstu vinaye catasraḥ pāramitāḥ paṭhanti | atra punaḥ kecid buddhavacane bahiṣkṛtabuddhayaḥ prāhuḥ- "na hi piṭakatraye bhagavatā bodhisattvamārga upadiṣṭaḥ |" ta evaṃ vyāhartavyāḥ | bhrāntā hyatra bhavantaḥ | yasmāt Jaini_196 tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ / tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam // Abhidh-d_232 // saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ / tathā pāramitāścāpi catasro vinayoditāḥ // Abhidh-d_233 // bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā / Jaini_197 hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ // Abhidh-d_234 // tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt / ato 'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ // Abhidh-d_235 // uktaṃ hi bhagavatā- "yadbhikṣavaḥ sūtrenāvatarati, vinayena dṛśyate, dharmatāṃ ca vilomayati nedaṃ śāstuḥ śāsanam" iti kṛṣṇāpadeśaḥ | śuklāpadeśoviparyayeṇa | yatkhalu sūtraṃ bhagavatā buddhena bhāṣitaṃ taccaturṣvāgameṣu sthaviramahākāśyapasthavirānandādibhiḥ saṃgītikartṛbhirūddānagāthābhirnibaddhaṃ tadeva grāhyam | gatametat | Jaini_198 idamidānīṃ vaktavyam | katameṣāṃ kalpānāmasaṃkhyeyatrayeṇa buddhatvaṃ prāpyate ? Jaini_199 kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam / kalpānāṃ yadi saṃkhyā na vidyate kathaṃ tarhi trayamiti nirdhāryate ? na khalu saṃkhyā na vidyate | kiṃ tarhi ? sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam // Abhidh-d_236 // sthānāntaraviśeṣasya khalvetannāmāsaṃkhyeyamiti | na tu na saṃkhyā vidyata ityetadvivakṣitam | atha yaṃ śākyamunirbhagavānsamyaksaṃbuddho bodhisattvacaryāyāmeṣu triṣvasaṃkhyeyeṣu kiyatāṃ buddhānāṃ paryupāsāṃ cakre ? tadatra varṇayanti | prathame 'saṃkhyeye pañcasaptatisahasrāṇi | dvitīye ṣaṭsaptatim | tṛtīye saptasaptatim | Jaini_200 kasya punaḥ kalpāsaṃkhyeyasyāvasāne katamo buddho babhūva ? atrāpi varṇayanti | ratnaśikhini samyaksaṃbuddhe prathamo 'saṃkhyeyaḥ samāptaḥ | bhagavati dīpaṅkare dvitīyaḥ | bhagavati vipaśyini tṛtīyaḥ samāptaḥ | kasminpunaḥ samyaksaṃbuddhe buddhatve prathamaṃ cittamutpāditam ? śākyamunī | śākyamunirnāma prathamasyāsaṃkhyeyasyādau babhūva yatra bhagavatā bhārgavabhūtena sukhodakenāṅgaparicaryābhirupasthānaṃ kṛtvā prathamaṃ bodhicittamutpāditamahamapyevaṃ prakāro bhūyāsamiti | Jaini_201 prabhāseturājani tadeva punardraḍhimānamāpāditamiti || kasminpunaḥ kāle buddhā bhagavanto buddhādityāḥ prādurbhavanti ? tadārabhyate- apakarṣe jinotpattiryāvacchatasamāyuṣaḥ / dvayoḥ pratyekabuddhānāmutkarṣe cakravartinām // Abhidh-d_237 // kalpāpakarṣe khalu buddhānāmutpattirbhavati | utkarṣe cāpakarṣe ca pratyekajinānām | utkarṣa eva cakravartinām || cakravartināṃ punarayaṃ niyamaḥ- nādho 'śītisahasrāyostatsamutpattiriṣyate / aśītibarṣasahasrāyurbhyaścakravartināmūrdhvamutpattirbhavati nādha iti | te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ // Abhidh-d_238 // Jaini_202 caturvidhāḥ khalu cakravartinaḥ- sauvarṇacakrāḥ, rūpyacakrāḥ, tāmracakrāḥ, lohitacakrāśca svapuṇyaprakarṣāditi | yathākramaṃ caite catustridvyekadvīpeśvarāḥ || atha yaduktam- 'tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt |'; iti | yadi tarhi mārgabhedo nāsti buddhapratyekabuddhaśrāvakānāṃ phalabhedenāpi tarhi na bhavitavyam | naiṣa doṣaḥ | yasmāt- Jaini_203 tulye 'pi sādhanopāye tadbhedo 'kṣādibhedataḥ / bhavamokṣārthinormātroḥ pradānaphalabhedavat // Abhidh-d_239 // yāvatkhalu kaścidguṇaḥ samyaksaṃbodhimabhisaṃbudhya bhagavatā deśito vinirmuktidvayaprāptihetubhūtaḥ sarvo 'sau piṭakatrayānuvartī | tatpunarvimuktidvayaṃ ( Jaini_204 ) tribhiḥ pudgalaiḥ prāpyate | bhagavatā samyaksaṃbuddhena pratyekajinenāryaśrāvakeṇa ca | teṣāṃ punastulye bodhivartmani patitānāmindriyapraṇidhānāvaraṇabhedādbhedaḥ | tadyathā dvayormātrostulyaṃ vastu tulye kṣetre pratipādayatoścetanāviśeṣādatulyaṃ ( Jaini_205 ) phalaṃ bhavati, tadvaduttamārthaṃ prārthayamānānāṃ trayāṇāmapi pudgalānāṃ praṇidhānendriyasatataghananirantarabhāvanāprayogapaṭutvābhyāsādiviśeṣāttulye 'pi mārge patitānāṃ kaścitphalaviśeṣo bhavati | itaśca karuṇābhāvanodrekātsvasaṃviccittayostathā / parasaṃvidgurostadvattadviśeṣo vidhīyate // Abhidh-d_240 // tatra bhagavato buddhasya karuṇābhāvanā codrekena vartate bhagavānbuddhaḥ | svasaṃviccintā ca pratyekabuddhasyādhikyena vartate | parasaṃvitparato ghoṣaśca śrāvakasya | kiñca, parato ghoṣamantareṇāpi carame janmani suyoniśomanaskārabalena hetupratyayaphalāvabodhopalambhāt, hetupratyayabalairaśeṣapranaṣṭaṃ niśreyasaṃ mārgaṃ prathamamadhigamya paratropadeśādityevamādi || Jaini_206 atha tulyāyāṃ vimuktau sthitānāṃ trayāṇāmabhisametṛṇāṃ ko viśeṣaḥ ? taducyate- Jaini_207 hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā / vimuktāvapi tulyāyāṃ trayāṇāṃ bodhilambhanāt // Abhidh-d_241 // tatra hetukṛtaṃ tāvadbhagavato buddhasya mahattvaṃ triṣu kalpāsaṃkhyeyeṣu sūtravinayābhidharmālokena vineyajanamanograheṣvajñānatimirotsādanāt | svabhāvakṛtamapi balavaiśāradyasmṛtyupasthānamahākaruṇādisvarūpatvāt | phalakṛtamapi ( Jaini_208 ) sadevakeṣu lokeṣvapratihataśāsanapratiṣṭhānānmāracatuṣṭayanirjayanācceti || atha yadetatsarvasattvaprativiśiṣṭaṃ puruṣottamasya janmaśarīraṃ tatkimaniyatakālākṣepam, āhosvinniyatakālākṣepamiti ? tadabhidhīyate- buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ / nānyasminkāle | cintāmayena jñānena viśiṣṭatamatvāt | tatra punaḥ- saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ // Abhidh-d_242 // tatra pañcāśaccetanāḥ prayogabhūtāḥ pañcāśatpṛṣṭhabhūtāḥ, ekayā tallakṣaṇamākṣipati || tā punaḥ pañcāśaccetanāḥ katamāḥ ? taducyate- yathākarmapathāstadvatpuṇyāditrayamiṣyate / pratikarmapathaṃ pañca, maulakarmapathapariśuddhiḥ sāmantakasyavitarkānupaghātaḥ smṛtyanuparigrahaḥ, nirvāṇapariṇāmanaṃ ca | tāḥ sarvāstadālamvanāḥ pañcāśatprayogabhūtāḥ | pṛṣṭhe 'pyetāvatya eva | Jaini_209 anye tu bruvate- buddhā dviśarīrādhiṣṭhānāḥ | janmaśarīrādhiṣṭhānāḥ, dvātriṃśanmahāpuruṣalakṣaṇālambanāḥ | dharmaśarīrādhiṣṭhānāścāṣṭādaśāveṇikabuddhaguṇālambanāḥ sāmantakapṛṣṭhasaṃgṛhītāḥ | anye punarāhuḥ- prāṇivadhaviraticetanā mṛdumadhyādhimātrādhimātrataratamabhedāddevamanuṣyeṣu yojyā | kecinmantrayante- dvidhā samudrāścatvāro dvīpāḥ ṣoḍaśanarakāḥ, tiryakpretau ṣaṭkāmāvacarāviṃśatīrūpārūpyāḥ devāḥ | etānsarvān bhagavān karuṇāyate | evantu varṇayanti- sannikṛṣṭaṃ bodhisattvaṃ sthāpayitvā yatsarvasattvānāṃ bhogaiśvaryādhipatyaphalamiyadekasya puṇyasya pramāṇam || Jaini_210 atha yaduktam- 'dānapāramitā'; iti | tatra kaḥ samāsaḥ kiṃ sādhano vā dānaśabdaḥ, ko vā svabhāvo dānasya iti ? tadapadiśyate | dānasya pāramitāyā niścayabuddhiḥ sā dānapāramitā | evaṃ śeṣāsvapi vācyam | yatpunarucyate- 'kiṃ sādhano vāyaṃ dānaśabdaḥ, ko vā dānasya svabhāvaḥ'; iti tatrāpadiśyate- dānaṃ hi dīyate yena svaparārthādyapekṣayā // Abhidh-d_243 // kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ / karaṇasādhano 'yaṃ dānaśabda | dīyate teneti dānaṃ mānavat | hastādiṣu tarhi dānaprasaṃgaḥ | astu tarhi karmasādhano dīyate taditi dānam | suvarṇādiṣu dānaprasaṃgaḥ | bhavatu ko doṣaḥ | vipākaphalābhāvaḥ, suvarṇādīnāmavyākṛtatvāt | bhavatu tarhi karaṇasādhana eva | nanūktaṃ hastādiṣu prasaṃgaḥ ? naiṣa doṣaḥ | kuśalakarmatrayaparigrahāt | spardhāyaśoguptisevādivyudāsārthamidamārabhyate | ( Jaini_211 ) 'svaparārthādyapekṣayā'- svātmaparārthānugrahādyapekṣayā | svātmānugrahāya parānugrahāya ubhayānugrahāya |ādiśabdāt pūjākāmyayā ceti | svabhāvo 'pi 'kāyādikarmāvijñaptiḥ'; | kvacitpunaḥ kāyavāṅmanaḥ karma | sasaṃprayogaṃ saparivāraṃ cātra manaskarma dṛṣṭavyam | tatpunaretaddānam- prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat // Abhidh-d_244 // svargāvapargahetutve 'pi prādhānyānmahābhogatāyāṃ tadviniyogaḥ | tatpunaretaddānam- svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana / sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare // Abhidh-d_245 // dvābhyāṃ khalu kāraṇābhyāṃ svānyātmahitacikīrṣuśca, ubhayahitapratipannaśca sa evaṃguṇayuktaṃ dānaṃ dadāti | ātmanaśca kuśalamūlopacayārthaṃ parasya cendriyamahābhūtopacayārtham | tatra svahitāyaiva yathā pṛthagjanaḥ parinirvate bhagavati caityāya dadāti parārthameva yathā arhan saṃghāya dadāti, na ceṣṭadharmavedanīyaṃ bhavati | ubhayārthaṃ yadavītarāgaḥ saṃghāya dadāti | nobhayārthaṃ yadarhaṃścaityāya dadāti tacca na dṛṣṭadharmavedanīyaṃ bhavati kevalaṃ tu satpuruṣapraśastamārgāvasthānapradarśanārtham || tatpunaretaddānaṃ kathaṃ phalato viśiṣyate ? taducyate- dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ / tatra kathaṃ dātṛviśeṣaḥ kathaṃ vastuviśeṣaḥ kathaṃ kṣetraviśeṣaḥ ? śraddhādibhirguṇairdātā datte 'taḥ satkriyādibhiḥ // Abhidh-d_246 // Jaini_212 yadā dātā hetuphalasaṃbandhaniścaye śraddadhāno dadāti śīlavān kalyāṇadharmā buddhavacanabahuśrutaśca bhavati nirmatsarī muktahastaśca bhavati nirvāṇānuśaṃsaḥ satkṛtya svahastaṃ kālena parānanupahatya dadāti, sa khalu satkārādiguṇopetaṃ phalaṃ tasmādavāpnute / ataḥ satkṛtya dānātsatkāralābhī bhavati | svahastadānādudāreṣu bhogaparibhogeṣu ruciṃ labhate | kāladānātkālabhogāna labhate | parānupaghātādanācchedyāṃllabhate nirapakṣālamanyādibhirasādhāraṇān | etāvaddātā viśiṣyate | kathaṃ vastu ? vastu varṇādisaṃpannaṃ saurūpyādi phalapradam // Abhidh-d_247 // yadi vastu varṇagandharasasparśasampannaṃ bhavati tadā viśiṣyate | tataḥ surupitvaṃ yaśasvitā priyatā sukumāratvaṃ sukhasparśāṅgatā bhavati yathākramam | evaṃ vastu viśiṣṭa bhavati || guṇaduḥkhopakārākhyardharmaiḥ kṣetraṃ viśiṣyate / guṇādhikaṃ kṣetraṃ bhavati | tiryañcamupādāya yāvanmanuṣyāṇāṃ guṇāstaratamakrameṇa yāvadbuddhasya | yathoktam- "tiryagyonigatāya dānaṃ datvā śataguṇo vipākaḥ pratikāṅkṣitavyaḥ syāt | duḥśīlāya manuṣyabhūtāya datvā sahasraguṇaḥ |" duḥkhaviśeṣātkṣetraṃ viśiṣyate | yathaupadhikeṣu puṇyakriyāvastuṣu | "glānāya dānaṃ glānopasthāya kāyadānaṃ śītalikāvardalikādiṣu ( Jaini_213 ) ca dānam" iti vistaraḥ | upakāritvaviśeṣāt | yathā mātāpitroranyeṣāṃ copakāriṇāṃ ye aṭavīdurgakāntāre bhūtavyasanebhyo nistārayanti | yaduktam- 'cetanāviśeṣātphalaviśeṣaḥ'; iti | atha kathaṃ cetanāyāḥ viśeṣo bhavati ? brūmaḥ- āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ // Abhidh-d_248 // paṇyāṃ khalu kāraṇānāṃ mṛdutvādiviśeṣātkarma viśiṣyate | āśayacetanāprayogādhiṣṭhānakṣetrapṛṣṭhānāṃ mṛdutvādeḥ karmaviśeṣaḥ | tatrāśayābhiprāyaḥ yathā- evaṃ caivaṃ ca kuryāṃ kariṣyāmīti vā cetanāyā karmapathaṃ samākṣipati | prayogastadadhiṣṭhānaṃ kāyavākkarma | adhiṣṭhānaṃ karmapathaḥ | kṣetraṃ yasmai vastu pratipādyate | pṛṣṭhaṃ nāma yatkṛtvā punaḥ sakṛdasakṛdvānukaroti || yaduktam- 'āryebhyo dānamaprameyaphalam'; iti | atha kimanāryebhyaḥ sarvebhyaḥ prameyam ? netyāha- dharmadātre 'pi bālāya pitre mātre 'tha rogiṇe / ameyaṃ bodhisattvāya dānamanyabhavāya ca // Abhidh-d_249 // ebhyaḥ pañcabhyaḥ pṛthagjanebhyo 'pi dānamaprameyaṃ bhavati || atha kasya kasmai datvā dānamagryaphalaṃ bhavati ? tadabhidhīyate- bodhisattvasya yaddānamanyasyāpi yadaṣṭamam / vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato 'rhate // Abhidh-d_250 // Jaini_214 yatkhalu bodhisattvaḥ sarvasattvahitādhyāśayeṇa dānaṃ dadāti tadagryamuttamārthaphalatvāt bhagavatāṣṭau khalu dānānyuktāni sūtre "āsādya dānam | bhayadānam | adāt me dānam | dāsyati me dānam | dattapūrvaṃ me pitṛbhirdānam | dadāti svargārtham | kītyartham | yāvaduttāmārthasya prāptaye dadātyetadagryam | yacca traidhātukavītarāgo 'rhannarhate dadāti dānamidamagryam" iti | sūtra uktam- "sāṃcetanikasyāhaṃ karmaṇaḥ kṛtopacitasya nāpratisaṃvedyaphala vadāmi" iti | atha kimidaṃ kṛtamupacitaṃ vā ? taducyate- saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam / vigatapratipakṣaṃ ca tatkarmopacitaṃ matam // Abhidh-d_251 // tatra saṃpradhāryākṣiptaṃ nābuddhipūrvaṃ yadṛcchayā yacca kṛtvā paripūrikābhiścetanābhiḥ paripūritaṃ bhavati | pṛṣṭhataśca dṛḍhīkṛtaṃ bhavayi | niṣkaukṛtyādipratipakṣaṃ ca bhavati | tatkarmopacitamucyate || kathaṃ caittādiṣvasati pratigṛhītari puṇyopajātirbhavati ? brūmaḥ | Jaini_215 svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu / vinā pratigṛhītrāpi phalaṃ maitrīvihāravat // Abhidh-d_252 // tadyathā maitrīvihāriṇo maharṣayo na ca lokaṃ sukhena yojayantyatha cāparimitaṃ puṇyaṃ pratigṛhṇantyevaṃ caityādiṣu tadguṇādhimuktivaśena svacittaprasādādeva puṇyaprasūtimicchanti || sūtra uktam- "dve dāne | dharmadānamāmiṣadānaṃ ca |" tatrāmiṣadānamuktam | dharmadānamucyate- dharmadānasvabhāvo vāktattvanāmādigocaraḥ / avyākṛtasvabhāvatvānna nāmādyannadānavat // Abhidh-d_253 // yathaiva kuśalatvāt trikarmasvabhāvamāmiṣadānaṃ nānnapānam | suvarṇādisvabhāvaṃ tat, avyākṛtatvāt | tadvadvācaḥ kuśalatvāddharmadānaṃ vāksvabhāvam | na nāmakāyādisvabhāvam || uktaṃ dānamayaṃ puṇyakriyādivastu | śīlamayamārabhyate | śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ / kuśalameva rūpaṃ śīlamayaṃ puṇyakriyāvastu | tatpunarvijñaptyavijñaptirūpam | avijñaptirūpamapi triprabhedaṃ prātimokṣadhyānānāsravasaṃgṛhītam | tadapivyākhyātaṃ ( Jaini_216 ) vistaraśaḥ | etadapi śīlamayaṃ puṇyakriyāvastu mahābhogatāphalaṃ mokṣaphalaṃ ca, praṇidhipariṇāmanaviśeṣāt | śāstre tu tappradhānatvātproktaṃ svargopapattaye // Abhidh-d_254 // tatpunaretacchīlaṃ viśuddhaṃ cāviśuddhaṃ ca bhavati | tatra viśuddham dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam / tadvipakṣaśamāṅgaṃ ca yattacchadvamihocyate // Abhidh-d_255 // yatkhalu śīlaṃ dauḥśīlyena na vidūṣitaṃ prāṇātipātādināṣṭaprakāreṇa, tatsamutthāpakaiśca kleśopakleśairmithyādṛṣṭyādibhiranupahatam, kleśopakleśavipakṣaiśca smṛtyupasthānādibhiḥ parigṛhetam, nirvāṇapariṇāmitaṃ ca na saṃsārabījabhūtaṃ bhavati | pañcabhiḥ kāraṇairityanye | maulaiḥ karmapathairviśuddham, sāmantakairviśuddham, vitarkairanupahatam, smṛtyānuparigṛhītam, nirvāṇābhimukha ceti tadviśuddhaśīlamiṣyate | tadviparyayādaviśuddhaṃ veditavyam | vyākhyātaṃ śīlamayaṃ puṇyakriyāvastu || bhāvanāmayamucyate- puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt / yatsamādhisvabhāvaṃ samāhitaṃ puṇyaṃ tadbhāvanetyucyate | kasmāt ? ( Jaini_217 ) cittabhāvanāt | yathā tailaṃ puṣpaiścampakādibhirvāsitaṃ tanmayi bhavati tatsamādhisaṃprayuktaistatsahabhūkaiśca dharmaiścittaṃ bhāvitaṃ vāsitamityucyate, tanmayīkaraṇāt | na caivamasamāhitamiti | samāhitameva cittaṃ bhāvanāmayaṃ puṇyakriyāvastu maitryādiguṇasaṃprayuktaṃ draṣṭavyam | kathaṃ punaretatpuṇyakriyāvastu mantavyam ? kiṃ puṇyaṃ kriyā ca vastu ca puṇyakriyāvastu, samāhāralakṣaṇo 'yaṃ dvandvaḥ samāso 'tha puṇyakriyayorvastu puṇyakriyāvastu ? atha puṇyakriyāyā vastu puṇyakriyāvastviti ? yathā na doṣastathāstu | kathaṃ ca na doṣaḥ ? tatra tāvat | kāyavākkarmasvabhāvatvāt tridhā kuśalatvātpuṇyam | karmātmakatvātkriyā | tatsamutthāpikāyāścetanāyā adhiṣṭhānātvādvastu | yā tatsamutthāpikā cetanā sā puṇyaṃ ca kriyā ca, tatsahabhuvo dharmāḥ puṇyameva | śīlamayaṃ tu kāyavākkarmaiveti tridhā bhavati | bhāvanāmayaṃ maitro puṇyaṃ ca puṇyakriyāśca vastu | tatsaṃprayuktāyāścetanāyā maitryadhiṣṭhānenābhisaṃskārāṇāṃ maitrīsahabhūcetanā śīlaṃ ca puṇyakriyā ca | anye tatsahabhuvaḥ puṇyameveti | tatpunaretadbhāvanāmayaṃ puṇyakriyāvastu sarvaṃ tatsarvahetutve 'pi sati pradhānyādapavargāya taduktaṃ sarvadarśinā // Abhidh-d_256 // uttamārthaprāptaye khalvāsannatamo heturbhāvaneti kṛtvā bhagavatā bhāvanāmayameva kuśalamūlaṃ visaṃyogāya vidhiyuktamuktam | puṇyakriyāvastubhedena triprakāraṃ śubham | punaranyena prakāratrayeṇa śubhabhedo vyākhyāyate- Jaini_218 puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā / śāsane 'sminsamāsena śubhamūlaṃ tridheṣyate // Abhidh-d_257 // puṇyabhāgīyaṃ yena devamanuṣyopapattibījaṃ pratigṛhṇāti maheśākhyaiśca kulamahābhogarūpyacakravartiśakrapuṣpaketubrahmatvādīnāṃ prāptaye phalamākṣipati | mokṣabhāgīyaṃ yenāvikampya mokṣāśayāvasthānādavaśyaṃ parinirvāṇadharmā bhavati | nirvedhabhāgīyamūṣmagatamūṣmaṃ caturvidham || atha yadidaṃ loka ucyate lipimudrāgaṇanāsaṃkhyeti eṣāṃ kaḥ svabhāvaḥ ? ucyate- lipimudrātha gaṇanā kāyavākkarmalakṣaṇā / saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā // Abhidh-d_258 // tatra tāvallipimudre yogapravartitaṃ kāyakarmasamutthānamiti pañcaskandhātmikā lipiḥ | yena tu karmaṇākṣarāṇi nirvartyante tatkarma lipirityucyate | nāma yatkhanyate dantaviṣāṇasuvarṇādiṣu sā mudrā | natu yena karmaṇā khanyate tatkarmocyate | kāvyamapi yogapravartitaṃ vākkarmasamutthānaṃ pañcaskandhāḥ | saṃkhyāpi yogapravartitaṃ manaskarma | yanmanasā saṃkalitaṃ dharmāṇāṃ sā tu saparivārā catuskandhasvabhāveti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau caturthādhyāyaḥ samāptaḥ || Jaini_219 pañcamo 'dhyāyaḥ | prathamaḥ pādaḥ uktāni karmāṇa | atha yadayaṃ lokaḥ pañcagati cakrāvartaparivartanimittāni karmāṇyācinoti, kāryāṇi cotsṛjyākāryakarmakārī bhavati, dakṣiṇaṃ ca mārgaṃ hitvā vāmaṃ vartmāśrayati, paramapraśāntaṃ ca paraṃ brahmāpāsyānekaduḥkhopadravanīḍabhūte saṃsāre janma pratipadyate tatra ko heturityabhidhīyate- akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt / rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham // Abhidh-d_259 // te punaḥ kleśāḥ svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ / āttasāmānyasaṃjñākāścodyante 'nuśayādibhiḥ // Abhidh-d_260 // tatra tāvatsāmānyasaṃjñā svakriyānirjātāḥ kliśnantīti kleśāḥ anuśerata ( Jaini_220 ) ityanuśayāḥ | ābhavāgramupādāya yāvadavīciṃ stravanti srāvayanti ca cittasantatimityāsravāḥ | āsravāniti pañcalakṣaṇānatra saṃyojantīti saṃyojanāni | granthayantīti granthāḥ | yojayantīti yogāḥ | apaharantītyoghāḥ | upādadata ityupādānānyeṣāṃ sāmānyanāma kleśa iti || tatra ke kiyanto vānuśayāḥ ? tadavadyotyate- rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ / ṣaḍete 'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ // Abhidh-d_261 // ete khalu ṣaḍanuśayāḥ saṃsārapravṛttihetavaḥ śreyomārgavivandhinaśca śāstra uktāḥ | teṣāṃ niruktiḥ santānānugatā ityanuśayāḥ dhātrocailamalavat | anubadhnantīti vānuśayāḥ, khavarajalacaravat | ta ete vṛttitaśca draṣṭavyāḥ, hiṅgvādibhakṣaṇavat | phalataśca pārāvatabhujaṅgasūkarajanmāpātanavat | pudgalataśca nandāṅgulimālasunakṣatrādivat || atha rāgādayo 'nuśayāḥ kathaṃ draṣṭavyāḥ ? kiṃ rāgādaya evānuśayāḥ, āhosvidrāgādīnāmanuśayāḥ ? kiñcātaḥ | rāgādaya evānuśayāścetsūtravirodhaḥ- ( Jaini_221 ) "ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharatyutpannasya kāmarāgaparyavasthānasyottaranissaraṇaṃ yathābhūtaṃ prajānāti | tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaksusaṃvahataṃ sānuśayaṃ prahīyate" iti | rāgādīnāmanuśayā iti cedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ- "kāmarāgānuśayastribhirindriyaissaprayuktaḥ" iti | karmadhāraya eva parigṛhyate na ṣaṣṭhīsamāsa iti vaibhāṣikāḥ | nanu coktaṃ sūtravirodha iti | sānuśayaṃ sānubandhamityarthaḥ | aupacāriko vā sūtre 'nuśayaśabdaḥ ( Jaini_222 ) prāptau yathā duḥkho 'gniriti | lākṣaṇikastvabhidharme kleśa evānuśayaḥ | tasmāsaṃprayuktā evānuśayāḥ | "evaṃ tu sādhu yathā dārṣṭāntikānām" iti kośakāraḥ | kathaṃ ca dārṣṭāntikānām ? "kāmarāgasyānuśayaḥ kāmarāgānuśayaḥ | na cānuśayaḥ saṃprayukto na viprayuktaḥ; tasyādravyāntaratvāt | supto hi kleśo 'nuśayaityucyate | prabuddhaḥ paryavasthānam | kā ca tasya prasuptiḥ ? asaṃmukhībhūtasya bījabhāvānubandhaḥ | kaḥ praboadhaḥ ? saṃmukhībhāvaḥ | ko 'yaṃ vījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādakaśaktiḥ, yathā cāṅkurādīnāṃ śāliphalajā ( Jaini_223 ) śāliphalotpādanaśaktiḥ" iti | yattarhi sūtra eva kleśo 'nuśaya uktaḥ ṣaṭṣaṭke- "so 'sya bhavati sukhāyāṃ vedanāyāṃ rāgānuśayaḥ" iti ? bhavatīti vacanādadoṣaḥ | nāso tadaivānuśayaḥ | kadā tarhi ? yadā prasupto bhavati | | hetau vā phalopacāra eṣaḥ" iti | Jaini_224 tadetatsautrāntikairantargataṃ buddhavacananītiśravaṇakausīdyamāvirbhāvyate | ( Jaini_225 ) katham ? uktottaratvāt | uktamatra karmacintāyāmuttaraṃ tattvasaptatau ca | tatsmaryatām | mā pramoṣīḥ | punaścāpadiśyate | sautrāntikaparikalpite pratibījakalpe cittaśaktibījabhāvanāpakṣe nivṛttyuttaramanyānanyatvādidoṣāt | nānyānanya iti bījavāsanāvasthāne cittavināśābhyupagame ca madhyamāpratipatsiddhiriti cet | na | cittasvabhāvaśaktikriyābhāve tadantadvayāsiddhau madhyamāpratidanupapatteḥ khapuṣpamayadaṇḍavat | te punaḥ rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ / bhūyo 'ṣṭānavatirjñeyā dhātvākārādibhedataḥ // Abhidh-d_262 // tatra kāyarāgabhavarāgabhedaṃ purastādvakṣyate | dṛṣṭibhedo 'pi satkāyadṛṣṭyādibhedena pañcadhā | rāgabhedaṃ ca dvidhā vakṣyāmaḥ | te punarete sarva evānuśayā yathāsaṃbhavaṃ dhātvākāraprakārabhedenāṣṭānavatirbhavanti | tatra kecitpaṇḍitā darśayanti | dhātubhedena kāmāvacarāḥ ṣaḍtriṃśaddarśanabhāvanāheyāḥ | dvātriṃśaddarśanaheyāḥ | rūpāvacarā ekatriṃśadubhayaheyāḥ, aṣṭāviṃśatirdarśanaheyāḥ pañca pratighavarjyāḥ | evamārūpyāvacarāḥ | tatra kathaṃ kāmāvacarāḥ ṣaḍtriṃśadbhavanti ? darśanabhāvanāheyaprakāranaiyamyabhedāt | dṛṣṭīnāmapidhātvākāraprakārabhedāt ṣaḍtriṃśatvam | pratighasya dhātunaiyamyāt pañcatvam | vayaṃ punareṣāṃ bhedaṃ ślokānugatameva darśayiṣyāmaḥ | tatra katyeṣāmaṣṭānavateranuśayāṇāṃ duḥkhadarśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tatra kāmadhātau tāvat | pratiduḥkhādisatyaṃ yathākramaṃ daśa sapta saptāṣṭau duḥkhādidarśanaheyā dvātriṃśatkāmadhātau bhavanti | teṣu teṣāṃ vipratipatteḥ | evaṃ rūpārūpyadhātvorabhyuhya vaktavyam || Jaini_226 kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate / prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ // Abhidh-d_263 // yathākramam | ukto rāgabhedaḥ | dṛṣṭibhedo nirdiśyate- satkāyāntadvayagrāhau mithyādarśanameva ca / dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ // Abhidh-d_264 // te punarete prabhidyamānā dhātuprakārākārabhedenāṣṭānavatirbhavanti | ṣaṭtriṃśatkāmāvacarāḥ | ekatriṃśadrūpāvacarāḥ | ekatriṃśadārūpyāvacarāḥ | darśanabhāvanāheyaprakāranaiyamyāt || Jaini_227 kati punarebhyaḥ kāmadhātau darśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tadavadyotyate- daśeha duḥkhadṛggheyāḥ sarve 'pi daśeha kāmadhātau duḥkhe vipratipannatvādduḥkhadarśanaheyāḥ | sapta hetvīkṣaṇakṣayāḥ / ebhyo daśabhyaḥ satkāyāntargrāhadṛṣṭiśīlavrataparāmarśatrayaṃ hitvā | saptāpavargadṛggheyāḥ eta eva aṣṭau mārgekṣaṇakṣayāḥ // Abhidh-d_265 // satkāyāntargrāhadṛṣṭī hitvā | te 'pi phalabhūteṣu skandheṣu vipratipannatvādduḥkhadarśanaheyaiva | dṛṣṭiheyāvalambitvātsadākāraparigrahāt / rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ // Abhidh-d_266 // te darśanaprahātavyāsteṣāṃ caturṇāṃ rāgādīnāṃ yasmādālambanamatastatprahāṇātteṣāmapi ( Jaini_228 ) prahāṇaṃ stambhanipātādupastambhanipātanavat | ye tu rāgādayaścatvāraḥ svalakṣaṇakleśāste bhāvanāprahātavyā draṣṭavyā rāgapratighamānāvidyāḥ || atra punaḥ pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye / avidyamāne khalu vastunyete skandheṣu viparītasaṃdehākāragrahaṇaṃ kṛtvā pravartete | tasmādete darśanaheye cetoddhāṭanamātreṇa sāradravyāstitvasaṃdehāpagamavat | rūpepyevaṃ tathārūpye pratighānuśayādṛte // Abhidh-d_267 // yathā kāmadhātau proktāḥ, rūpārūpyadhātvorapyevaṃ draṣṭavyāḥ | pratighānuśayaṃ varjayitvā | tatra hi śamathasnigdhasantānatvātpratighanimittābhāvācca pratighānuśayo nāsti | tatra satkāyāntargrāhadṛṣṭī ekaprakāre duḥkhadarśanamātraheyatvāt | mithyādṛṣṭidṛṣṭiparāmarśavicikitsāḥ pratyekaṃ catuṣprakārāḥ, catussatyadarśanaheyatvāt | śīlavrataparāmarśo dviprakāro duḥkhamārgadarśanaheyatvāt | rāgādayaḥ pañcaprakārāḥ, catussatyadarśanabhāvanāheyatvāt | ta ete kāmadhātau ṣaṭtriṃśadbhavanti | rūpadhātāvekatriṃśadārūpyadhātāvekatriṃśaditi samastā daśanabhāvanāheyā aṣṭānavatirbhavanti | tebhyaḥ punaraṣṭāśīti darśanaprahātavyāḥ | daśa bhāvanāprahātavyāḥ || atha ya ete 'ṣṭāśītiranuśayā darśanaprahātavyāḥ kimete darśanamārgeṇaiva prahīyante ? netyāha | kiṃ tarhi ? bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ / Jaini_229 te hyekāntenānvayakṣāntivadhyāḥ | jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ // Abhidh-d_268 // evamanyāsvapi bhūmiṣu ye 'nuśayā jñānavadhyāsta āryāṇāṃ pṛthagjanānāṃ ca bhāvanāmārgeṇaiva prahīyante | śeṣāstūbhayathā | yathāyogaṃ śeṣāsu khalu bhūmiṣu yathāsaṃbhavaṃ dharmānvayakṣāntibadhyā anuśayā āryāṇāṃ darśanaheyāḥ, pṛthagjanānāṃ ca bhāvanāheyā iti boddhavyam || atha yā imāḥ pañca dṛṣṭayo dhātvākāraprakārabhedena ṣaṭtriṃśaddhā bhinnāstāsāṃ pratyekaṃ kaḥ svabhāvaḥ ? tadārabhyate - ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā / taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā // Abhidh-d_269 // hetubalasāmarthyādasacchāstraśravaṇācca pṛthagjanasyāhaṃ mamemi pañcasūpādānaskandheṣu ya ātmagrāhaḥ sā satkāyadṛṣṭirityucyate | sati sīdati vā kāye dṛṣṭirviparītākārā satkāyadṛṣṭiriti nirvacanam | saiṣātmātmīyākārabhedāddviprakārā | punaḥ pañcaskandhālambanāḥ pañcātmadṛṣṭayo bhavanti | ( Jaini_230 ) pañcadaśātmīyadṛṣṭayaḥ | tāḥ samastā viṃśatikoṭikā satkāyadṛṣṭiriti vyākhyāyate | tayorgṛhītasya viparyāsenātmākhyasyāsadvastuno 'satpuruṣasaṃsargānnityatvagrāho vā nityatvagrāheṇa vā sāntargrāhadṛṣṭiriti || phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate / phalahetugrahaṇe vastukriyāgrahaṇaṃ pratyetavyam | anena śāstraproktayā mithyādṛṣṭeḥ sākalyena grahaṇaṃ pratyetavyam | jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ // Abhidh-d_270 // Jaini_231 ahetāvapathe caiva taddhi śīlavratāhvayaḥ / sarvaṃ khalu sāsravaṃ vastu hīnārhatvāddhīnam | ādigrahaṇaśabdasya cātra lopo draṣṭavyaḥ | dṛṣṭyādiparāmarśo dṛṣṭiparāmarśaḥ | catasro dṛṣṭīḥ pratyavaraṃ ca vastvagrato gṛhṇāti kathamagryeyaṃ dṛṣṭiḥ ? yeyamātmadṛṣṭiḥ- ātmānamahaṃ pūjayiṣyāmi vāsudevo 'tra pūjito bhaviṣyatīti hīnapuruṣaṃpañcopādānaskandhātmakamagrataḥ pratipadyate | nāsti dattaṃ yathāsukhaṃ pravartiṣyata ityevamādiḥ | akāraṇe kumārge ca kāraṇamārgagrahaṇaṃ śīlavrataparāmarśaḥ | tadyathā prakṛtīśvarapuruṣādihetukaṃ pañcopādānaskandhātmakaṃ na tṛṣṇāhetukamityakāraṇe kāraṇadarśanam | kumārgaṃ cāgnijalapraveśādau prakṛtipuruṣāntarajñānādau ca svargāpavargahetutvam | śīlaṃ tvatrāgnihotrānuṣṭhānaṃ pratijuhotyādyāstistro 'ntaraṅgakriyāḥ, paśvālambhanādyāḥ bahiraṅgāḥ, tadubhayasya yāvajjīvamanuṣṭhānaṃ śīlam | yathoktam- "jarāmaryaṃ vaitatsatraṃ yadagnihotraṃ juhoti" iti | vratam- āgneyamagniparicaraṇaṃ śaukramāpo hi ṣṭhādyanuṣṭhānam apāṃ śukradaivatyatvāt | vārhaspatyaupaniṣadagodānīyaṃ jaṭāvatāraṇam | athavā govratādīni vratānyebhiḥ śudhyate mucyata ityāhuḥ | Jaini_232 trayīdharmāṇasta eva te hariharahiraṇyagarbhādayo na kāraṇamupādānaskandhātmakatvāt | na ca nityāḥ, na cāgryā ityetadvistareṇāviṣkṛtam | paśvālambhanāgnijalapraveśādayaśca na svargāpavargaheturdānaśīlabhāvanānāṃ taddhetutvāt | ityato viparītadarśanametacchīlavrataparāmarśākhyamiti || yadi tarhi puruṣeśvarādikāraṇadvāreṇa śīlavrataparāmarśaḥ pravartate, prāptastarhi samudayadarśanaprahātavyaḥ ? naitadasti | yasmādasau duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ // Abhidh-d_271 // Jaini_233 duḥkhabhūteṣūpādānaskandheṣu hariharahiraṇyagarbhādiṣvakāraṇeṣu buddhyā bhrāntaḥ | tasmādyatraiva bhrāntastatraivāviparītadarśanatprahīyate | kāpathe ca ( Jaini_234 ) satpathabuddhyā bhrānta iti samyaksvamārgadarśanātprahīyate | iti siddhaṃ dvidarśanaheyaḥ śīlavrataparāmarśaḥ | satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ / duḥkhābhisamaye tacca taddṛggheyaiva so 'pyataḥ // Abhidh-d_272 // yadā khalvasya dharmeṣu dharmamātrabuddhirutpannā bhavatyanityāḥ, duḥkhāḥ, śūnyāḥ, anātmānaśca dharmā iti tadaiva satkāyadṛṣṭyavacchedo bhavati, tatpravartitā cāntargrāhadṛṣṭiḥ, tatropāttasyā api samudghāta iti | tatra dharmadarśanamanityādyanyatamākāraṃ yasmādduḥkhābhisamayamātrādbhavatyata etad dṛṣṭidvayaṃ dukhadarśanaheyameveti siddham || atha ya ete catvāro viparyāsāḥ- "anitye nityam" evamādayaste kiṃ svabhāvāḥ ? tadārabhyate- dvayaṃ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ / antargrāhārdhamanyastu viparyāsaḥ prakalpyate // Abhidh-d_273 // tatra tavat | dṛṣṭiparāmarśātsukhaśuciviparyāsau prakalpyete | satkāyadṛṣṭerātmadṛṣṭiviparyāsaḥ, antargrāhadṛṣṭyardhātnityaviparyāsaḥ prakalpyata ( Jaini_235 ) iti | nanu satkāyadṛṣṭerardhātprāpnoti ? na | dṛṣṭyantaratvāt | śāśvatadṛṣṭerucchedadṛṣṭirdṛṣṭyantaram | puruṣameva tu svatantraṃ kartāraṃ vaśinamātmavādī manyamāno mamedamityabhyupagacchati tasmādātmadṛṣṭirevāsau | yadi ca mametyetad dṛṣṭyantaraṃ syānmayā mahyamityevamādyapi dṛṣṭyantaraṃ syāt | tasmādahaṃkāraparyāyā evaite draṣṭavyāḥ | nanu ca sarve kleśā viparyāsāḥ viparītapravṛtatvāt ? tatkimucyate catvāra iti ? naiṣa doṣaḥ | yasmāt nitīraṇasamāropaviparītapravṛttitaḥ / viparyāsoktireṣveva dṛgvaśāt cittasaṃjñayoḥ // Abhidh-d_274 // viparītato nitīraṇātsamāropādekāntaviparyāsācca | na hyetadanyeṣāṃ kleśānāṃ samastamasti | mithyādṛṣṭyucchedadṛṣṭī yadyapi nitīrayataḥ, ekāntaviparyaste ca, na tu samāropike dravyanāśapravṛttatvāt | śīlavrataparāmarśo naikāntaviparītaḥ kāmavairāgyādisaṃbhavāt | anye kleśā na santīrakāḥ | iti catvāra eva | Jaini_236 nanu ca sūtra uktam- "ānitye nityamiti saṃjñāviparyāsaḥ, cittaviparyāso dṛṣṭiviparyāsa evaṃ yāvadātmani" iti dvādaśa bhavanti | naiṣa doṣaḥ | nahi saṃjñācitte nitīrake | tasmāccaturṣveva dṛṣṭisvabhāveṣu viparyāsoktiḥ | 'dṛgvaśāt cittasaṃjñayoḥ'; taduktiriti | saṃjñā hi lokakāryavyavahārapatitā darśanavaśādviparyastamālambananimittamudgṛhṇāti | cittaṃ ca tadvaśānuvartīti tayoreva grahaṇam | loke 'pi viparyastasaṃjño viparyastacittaścocyate na viparyastavedano viparyastacetana iti || atha kiṃ dṛṣṭyanuśayavat mānānuśayasyāpi kaścidbhedo 'sti ? vidyata ityāha | kathamityādarśyate- sapta mānavidhāstribhyo nava mānavidhāstridhā / tridhātyunnamanādibhyaḥ svotkarṣādyasti nāstitā // Abhidh-d_275 // tadasya ślokasya saṃkṣepavistāravyākhyāprabhedo 'yamādaryate | tatra tāvatkarmasvakatāsāmarthyasaṃmugdhasya yena kenacidvastunā cittasyonnatirmānaḥ | pratidyamānaḥ saptadhā bhavati mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca | eteṣāṃ prapañco yathā prakaraṇeṣu | Jaini_237 nanu punarjñānaprasthāne navamānavidhā uktāstadyathā- "śreyānahamasmīti mānavidhā | sadṛśo 'hamasmīti taddṛṣṭisaṃniśritaiva mānavidhā | sadṛśāddhīno 'hamasmīti mānavidhā | asti me śreyānasti me sadṛśo 'sti me hīnaḥ, nāsti me śreyo nāsti me sadṛśo nāsti me hīnaḥ" iti | tatra śreyānahamasmīti satkāyadṛṣṭisanniśritā atimānavidhā | sadṛśo 'hamasmīti taddṛṣṭisanniśritaiva mānavidhā | hīno 'hamasmīti taddṛṣṭisanniśritaivonamānavidhā | asti me śreyānityūnamānavidhā | asti me sadṛśa iti mānavidhā | asti me māna iti mānātimānavidhā | nāsti me śreyāniti mānavidhā | nāsti me sadṛśa ityatimānavidhā | nāsti me hīna ityūnamānavidhā | iti evametā navamānavidhāstribhyo mānebhyo vyavasthāpyante mānāmimānonamānebhyaḥ | ta ete saptamānāḥ sarve 'pi darśanabhāvanāheyāḥ sthavirakṣemakasūtrokteḥ- "asti me eṣu pañcasūpādānaskandheṣvasmīti māno 'prahīṇaḥ" iti || Jaini_238 kiṃ punaryadbhāvanāheyamaprahīṇaṃ sarvaṃ tadāryasya samudācarati ? netyāha | prahīṇamapi hi kiñcitsamudācarati | tadyathā śraddhādīni pañcendriyāṇi middhaṃ duḥkhendriyaṃ cakṣurādyaṣṭakaṃ ceti | aprahīṇamapi khalu kiñcinna samudācarati | tadyathā vadhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ / vibhavecchā ca nāryasya jāyante hetvabhāvataḥ // Abhidh-d_276 // yena khalu kleśaparyavasthānena saṃcitya prāṇivadhādattādānakāmamithyācāramṛṣāvādānadhyāpadyetaitadvadhādyaprahīṇamapi na samudācarati bhāvanāheyatvāt | kaukṛtyaṃ cākuśalaṃ na samudācarati | mānavidhāśca nava na samudācaranti | vibhavatṛṣṇāpi bhāvanāprahātavyāpi satī na samudācarati | 'ca'śabdādbhavatṛṣṇāyāśca kaścitpradeśaḥ | aho vatāhamairāvaṇaḥ syāṃ nāgarājā aho vatāhamasurendraḥ syāṃ vaimacitrādiḥ | aho vatāhamuttareṣu kuruṣu janma labheyetyevamādi | Jaini_239 kiṃ punaratra kāraṇaṃ yadete 'prahīṇāḥ khalvapi santo nāryasya samudācaranti ? śūnyatāyāḥ subhāvitatvātkarmaphalasaṃbandhayukteśca viditatvāt, dṛṣṭipuṣṭatvācca || tatra mānavidhā asmimānaśca satkāyadṛṣṭipuṣṭāḥ | vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam | vibhavatṛṣṇocchedadṛṣṭipuṣṭā | bhavatṛṣṇāpradeśaḥ śāśvatadṛṣṭipuṣṭaḥ | iti vidhādayastatpoṣakakleśābhāvādāryasya notsahante santānamadhyāroḍhum | kaukṛtyamapi cākuśalamavītarāgasyāryasyāprahīṇaṃ na cāsya tatsaṃbhavati cikitsāsamutthitatvāditi || athānuśayāḥ sarvatragāḥ kasmātkleśanikāyā vyavasthāpyante ? tadārabhyate- duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ / duḥkhasamudayadarśanaprahātavyāḥ khalvanuśayāḥ sarvagāḥ | yasmāt taddṛṣṭiheyajātīnāṃ sarvāsāṃ dvipadasthiteḥ // Abhidh-d_277 // dvayoḥ khalu nikāyayoḥ duḥkhasamudayākhyayostaddarśanaheyāṇāṃ vakṣyamāṇānāṃ kleśānāmubhayatra labdhapratiṣṭhatvāt || kiṃ punaḥ sarve duḥkhasamudayaheyāḥ na heyāḥ sarvatragāḥ ? netyāha | kiṃ tarhi ? kāṅkṣā pañca dṛśo 'vidyā tadvyāmiśrātha kevalāḥ / sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam // Abhidh-d_278 // saptadṛṣṭayo dve vicikitse tābhiśca saṃyuktāvidyā āveṇikī ca ( Jaini_240 ) dviprakārā ityekādaśānuśayā dhātau dhātau svadhātubhūmisarvatragā jñeyāḥ | sakalasvadhātubhūmyālambanatvāt | ete ca paripiṇḍya trayastriṃśatsarvatragā bhavanti || ete punaḥ sarvatragāḥ dravyato daśa caikaśca nāmnā sapta tu te matāḥ / tisṛṇāmapyavidyānāṃ dvayośca vicikitsayorekanāmatvāt | atha kasmādrāgapratighamānā na sarvatragāḥ ? taducyate- rāgapratighamānāstu paricchedapravartinaḥ // Abhidh-d_279 // ete khalu svalakṣaṇakleśāḥ pratikleśamanavayavaṃ cālambyotpadyate | tasmānna sarvagāḥ || vicikitsādyāstu prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ / dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ // Abhidh-d_280 // Jaini_241 atra punaḥ navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte / satkāyāntargrāhadṛṣṭī hitvānye nava visabhāgadhātusarvatragāḥ | kiṃ punaranuśayā eva sarvatragāḥ ? netyāha | kiṃ tarhi ? teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ // Abhidh-d_281 // ye sarvatragānuśayasahabhuvo vedanādayo dharmāḥ, jātyādayaśca te 'pi sarvatragāstadekaphalatvāt || teṣāṃ punaraṣṭānavatīnāmanuśayānāṃ kati sāsravālambanāḥ katyanāsravālambanāḥ ? tadārabhyate- kāṅkṣāmithyādṛgābhyāṃ ca miśrāvidyātha kevalā / nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ // Abhidh-d_282 // nirodhamārgadarśanaheyā mithyādṛṣṭivicikitsā tatsaṃprayuktā cāvidyā sahāveṇikyāvidyayā | ityete dhātau dhātau ṣaḍanuśayā anāsravālambanāḥ | śeṣāḥ sāsravālambanāḥ || athaite nirmalālambanāḥ kati katyuparamamālambyante, kati bhūmipratipakṣaṃ ca ? taducyate- svabhūmereva nirvāṇaṃ mārgasthannavabhūmikaḥ / taddṛśyaviṣayo 'nyo 'nyo hetutvāddhetubhāvataḥ // Abhidh-d_283 // Jaini_242 svabhūminirodha eva nirodhālambanānāṃ mithyādṛṣṭyādīnāmālambanam | kāmāvacarāṇāṃ kāmāvacaranirodhaḥ | evaṃ yāvadbhavāgrabhūmikānāṃ bhavāgrasyaiva | mārgālambanānāṃ tu kāmāvacarāṇāṃ sarva eva svabhūmikāḥ kleśāḥ mārga ālambanam | yo 'pyasau rūpārūpyapratipakṣaḥ, rūpārūpyāvacarāṇāmapyaṣṭamūmikānāṃ mithyādṛṣṭyādīnāṃ navabhūmi- ko 'nvayajñānapakṣyo mārga ālambanaḥ | kiṃ punaḥ kāraṇaṃ mithyādṛṣṭyā nirodhaḥ paricchinna ālambyate, na mārgeṇa ? taducyate | 'hetutvāddhetubhāvataśca |'; mārgo hi parasparahetukaḥ, na tu nirodha ityasti viśeṣaḥ || atha kasmādrāgapratighamānā dṛṣṭiśīlavrataparāmarśo ca nānāsravālambanā iṣyante ? tatrāpadiṣyate- na rāgaḥ śaktyahetutvānna dveṣo 'naparādhataḥ / namāno 'tipraśāntatvānna bhāvatvād dṛśo 'parāḥ // Abhidh-d_284 // tatra rāgastāvadyadyanāsravālambanaḥ syānnirvāṇābhilāṣapravṛttatvātkuśaladharmacchandavat, na yogināṃ varjanīyaḥ syāt | dveṣo 'pyapakāravastunyutpadyate, mokṣastu sarvaduḥkhoparamādupakārī | māno 'pyapraśāntatvādunnatilakṣaṇaḥ, nirmalāstu dharmāstadapaghātinaḥ | parāmarśī ca yadyanāsravālambanau syātāṃ samyagdṛṣṭitvaṃ pratipadyeyātām | tasmātpūrvoktā evānuśayā nirmalagocarāḥ || athaiteṣāmaṣṭānavateranuśayānāṃ katyālambanato 'nuśerate kati saṃprayogataḥ ? Jaini_243 sarvago 'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ / svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ // Abhidh-d_285 // dvividhāḥ khalu sarvagāḥ | svadhātubhūmisarvagāḥ, visabhāgadhātubhūmisarvagāśca | asarvagā api dvividhāḥ | sāsravālambanāḥ, anāsravālambanāśca | tatra te ye 'nuśayāḥ svadhātubhūmisarvatragāste sakalāmeva pañcaprakārāṃ svadhātubhūmimālambanato 'nuśerate | ye tvasarvatragāḥ sāsravālambanāste svabhūmau svanikāyamālambanato 'nuśerate | duḥkhadarśanaprahātavyāḥ duḥkhadarśana prahātavyameva nikāyaṃ yāvadbhāvanāprahātavyā bhāvanāprahātavyameveti || ālambanataśca asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ / ālambanato 'nuśerata iti vartate | kiṃ kāraṇam ? anyabhūmikasyānāsravasya ca vastunaḥ 'asvīkārādvipakṣatvā'cca | ātmadṛṣṭitṛṣṇābhyāṃ hi svīkṛte vastunyanuśayo 'nuśayitumutsahate | anāsrave tu vastunyūrdhvabhūmike ca pravṛttireva satkāyadṛṣṭitṛṣṇayornāstīti na tatrānuśerate | saṃprayogiṇi tu svasminnahīne saṃprayogataḥ // Abhidh-d_286 // anuśerata ityadhikṛtam | yo yena dharmeṇānuśayaḥ saṃprayuktaḥ sa tasminsaṃprayogiṇi saṃprayogato 'nuśerate yāvadaprahīṇo bhavatīti 'tu'; śabdo viśinaṣṭi | tataścedamapi siddhaṃ bhavati- anāsravālambanā visabhāgadhātubhūmyālambanāśca saṃprayogata evānuśerate | sāsravālambanāḥ svabhūmāvālambanataḥ saṃprayogataśceti || kutaḥ punarete 'nuśayā ucyante ? taducyate | prāgāviṣkṛtametatprasaṅgāgataṃ na tu sūtritamiti | tadidānīṃ sūtragataṃ pradarśyate | dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ / ete 'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ // Abhidh-d_287 // Jaini_244 itaśca, svairiṣṭādibhirākāraiḥ paramāṇukṣaṇeṣvapi / yato 'nuśerate caite tataścānuśayā matāḥ // Abhidh-d_288 // tatra rāgastāvadiṣṭākāreṇa khaṇḍakṣīrabhakṣaṇavat | dveṣastvaniṣṭākāreṇa kāñjikakodravaudanabhakṣaṇavadityevamādi | paramāṇuṣu kṣaṇeṣu ca sūkṣmeṣvekeṣvapyanuśerata ityanuśayāḥ | niruktanyāyena pūrvaṃ vā prāptimutsṛjya paścātsamudācārato 'nuśerata ityanuśayāḥ | anyat pūrvameva vyākhyātamiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ || Jaini_245 pañcamādhyāye dvitīyapādaḥ | athaiṣāmaṣṭānavateranuśayānāṃ katyakuśalāḥ katyavyākṛtāḥ ? tadārabhyate- ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam / dhātudvaye tu sarve 'pi nivṛtāvyākṛtā malāḥ // Abhidh-d_289 // kāmadhātau tāvat | satkāyāntargrāhadṛṣṭī tatsaṃprayuktāvidye nivṛtāvyākṛte | satkāyadṛṣṭistāvaddānaśīlabhāvanābhiraviruddhatvātkuśalamūlasamucchedavairodhikatvācca nākuśalā | viparītākāratvānna kuśalā | tṛṣṇāvadakuśaleti cet | na | tṛṣṇāprakarṣe sarvākāryapravṛttidarśanā t | antargrāhadṛṣṭirapi janmocchedapravṛttatvānnirvāṇavirodhinī saṃvegānukūlā ceti nākuśalā | yathoktaṃ bhagavatā- "yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamata itīyaṃ dṛṣṭirasaṃrāgāya na saṃrāgāya" iti | tathoktam- idamagryaṃ bāhyakānāṃ dṛṣṭikṛtānāṃ yaduta no ca syānna ca me syānna bhaviṣyāmi na me bhaviṣyati" iti | rūpārūpyadhātvoḥ ( Jaini_246 ) 'sarve 'pi nivṛtāvyākṛtā malāḥ |'; samādhisamāpattyupahatatvāt na śaknuvanti nivartayitum | kuśalāstu dharmā avyābādhaphalatvādvipākaṃ janayitumutsahante || kāmeṣvakuśalāḥ śeṣāḥ satkāyāntargrāhadṛṣṭitatsaṃprayuktāvidyāvarjitāḥ kleśāḥ kāmadhātāvakuśalāḥ, savyābādhaphalanirvartakatvāt | ebhyaḥ punaḥ katyakuśalamūlāni kati neti ? taducyate- rāgadveṣatamāṃsyataḥ / trīṇyevāśubhamūlāni pañcakāraṇayogataḥ // Abhidh-d_290 // ye dharmā akuśalāścākuśalamūlaṃ ca darśanabhāvanāheyāśca pañcaprakārāśca ṣaḍvijñānakāyikāśca ta evākuśalamūlānīṣyante || kiṃ punaryathākuśalāni anuśayānāṃ mūlāni santyevamavyākṛtānāmapi santīti ? avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ / avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ // Abhidh-d_291 // "trīṇi khalvavyākṛtamūlāni, avyākṛtāvidyā tṛṣṇā prajñā" iti kāśmīrāḥ | hetvartho hi mūlārthaḥ | anivṛtāvyākṛtā ca prajñā hetutvena vartata ityasāvapyavyākṛtamūlam | vicikitsā nāvyākṛtamalam | na ca mānaḥ || Jaini_247 calatvādūrdhvavṛttitvādavyāpitvādyathākramam / calā hi vicikitsā pratiṣṭhārthaścamūlārthaḥ | ūrdhvavṛttirunnatalakṣaṇo mānaḥ, adhogamanavṛttīni ca mūlāni | na caitau kleśau ṣaḍvijñānakāyikau | tasmādavyāpitvānna mūleṣu vyavasthāpyete | avyākṛtāḥ tṛṣṇādṛṣṭimānāvidyā iti bahirdeśīyakāḥ, dhyāyisūtrokteḥ | trayo hi dhyāyinaḥ- tṛṣṇādṛṣṭimānottaradhyāyibhedāt | sarve ca te 'vidyāvaśādbhavantīti catvāryeva iti | etacca na te | kasmāt ? sūtrasyārthāparijñānādaheturdhyāyicodanāt // Abhidh-d_292 // Jaini_248 na khalveṣā dhyāyitritvacodanāvyākṛtamūlanirdeśaparā | kiṃ parā tarhyeṣā ? yogināṃ vipattidhyānādhimokṣavyāvṛttipareti pūrvoktameva sādhuḥ || atha yāni sūtre caturdaśāvyākṛtavastūnyuktāni, kiṃ tāni kuśalākuśalapakṣāvyākaraṇādavyākṛtavastūni ? netyāha | kiṃ tarhi ? sthāpanīyatvāt | praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ / śiṣyāṇāṃ vādaśikṣārthaṃ sthitīnāṃ ca catuṣṭayīm // Abhidh-d_293 // trīṇi khalu kathāvastūnyārabhya catvāri vyākaraṇānyāvabudhya catasraśca sthitīravagamya vigṛhya sabhāyāṃ pañcabhiravayavaiḥ svapakṣaṃ pratiṣṭhāpya vādaḥ karaṇīyo nāto 'nyathā ityatra viniścayāt || Jaini_249 kāni punastāni catvāri vyākaraṇāni ? kāśca tāścatasraḥ sthitayaḥ ? tadavadyotyate- ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca / maraṇaprasavotkarṣajīvadravyānyatādivat // Abhidh-d_294 // tatraikāṃśavyākaraṇam- kiṃ yaḥ kaścijjāyate sarvosau mriyate? omiti vācyam | atha yaḥ kaścinmriyate sarvosau jāyata iti ? vibhajya vyākartavyam- kṣīṇāsravo na jāyate 'nyaḥ sarvoṃ jāyate | kiṃ manuṣyo viśiṣṭo 'tha hīna iti ? paripṛcchya vyākartavyam- kānadhikṛtya pṛcchasi ? devāṃstiryagādīnvā ? yadi devānārabhya hīna iti vācyam | atha tiraścaḥ śreṣṭha iti vyākartavyam | kimanyaḥ skandhebhyaḥ puruṣo vānanya iti ? eṣa praśnaḥ sthāpanīyaḥ, sadasatoranyānanyatvavyākaraṇāyogāt, khapuṣpasaugandhyadaurgandhyavyākaraṇavat || Jaini_250 sthitayaścatasro nirdiśyante | sthānavāditvasaṃjñaikā parikalpāhvayā parā / anyā pratipadākhyānyā jñānavāditvasaṃjñitā // Abhidh-d_295 // Jaini_251 kaściddhi vādī sthānāsthāne saṃbhavāsaṃbhavākhye saṃtiṣṭhate kaścinna saṃtiṣṭhate | prathamaḥ kathyaḥ, dvitīyastvakathyaḥ | parikalpe saṃtiṣṭhate, yaḥ parikalpite dṛṣṭānte dārṣṭāntikārthe prasādhake saṃtiṣṭhate, sa ca kathyo yo na santiṣṭhate so 'kathyaḥ | evaṃ pratipadi jñānavāditāyāṃ yaḥ santiṣṭhate sa kathyate | yastu na saṃtiṣṭhate sa durmatirakathyate | idamidānīṃ vaktavyam | atha kenānuśayena kasminvastuni saṃyuktaḥ ? tatra tāvadvastu kṣetravastvādipañcaprakāram | tadiha saṃyogavastvadhikṛtaṃ veditavyam | tad dvividhamāśrayālambananaiyamyena prakāranaiyamyena ca | tatrāśrayālambananaiyamyena tāvaccakṣurvijñānakāyikairanuśayaiḥ, rūpeṣvālambanataḥ saṃyuktaḥ | tatsaṃprayukteṣu saṃprayogataḥ | te ca manodharmāyatane | evaṃ yāvatkāyavijñānikairyathāviṣayamālambanataḥ, tatsaṃprayukteṣu saṃprayogataḥ | manovijñānakāyikairdvādaśasvāyataneṣvālambanataḥ | saṃprayukteṣu saṃprayogataḥ | ityāśrayālambananiyamaḥ | prakāranaiyamyena tu duḥkhadarśanaprahātavyaiḥ sarvatragaiḥ pañcasu nikāyeṣvālambanataḥ saṃyuktaḥ | tatsaṃprayukteṣu saṃprayogataḥ | asarvatragaistu svanaikāyikeṣvālambanataḥ | saṃprayukteṣu saṃprayogataḥ | ityevaṃ sarvatra yathāsaṃbhavaṃ vaktavyam || athedānīmatītānāgatapratyutpannanaiyamyena kaḥ pudgalaḥ kasminvastuni katamenānuśayena saṃyuktaḥ ? tadidamudbhāvyate- Jaini_252 mānapratighasaṃrāgairvartamāno 'jjhitakriyaiḥ / jātā yatrāprahīṇāśca saṃyuktastatra vastuni // Abhidh-d_296 // ete hi mānapratigharāgāḥ svalakṣaṇakleśāḥ sadvastuviṣayatvāt | sāmānyalakṣaṇakleśāstu dṛṣṭivicikitsādyāḥ | ata ete mānādayo 'tītāḥ pratyutpannāśca yasminvastunyutpannā na ca prahīṇāstasminvastuni taiḥ saṃprayukto veditavyaḥ | nahyete sarvasya sarvatrotpadyante svalakṣaṇakleśatvāt || Jaini_253 ajātairmānasairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ / sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ // Abhidh-d_297 // yathā prahīṇā iti vartate | yasya khalu yo 'tītaḥ kleśaprakāraḥ prahīṇo 'nāgato 'pi | ato ye mānarāgadayo nāgatā na prahīṇāstaiḥ sarvasmiṃstraiyadhvike vastuni saṃyuktaḥ | tadālambanānāmutpattisaṃbhavānmānasānāṃ ca traiyadhvaviṣayatvāt | ato 'nyai rāgādibhiranāgatairanāgata eva vastuni saṃyukto 'tītairatīta eva pratyutpannaiḥ pratyutpanna eva | mānasebhyo hyanye pañcavijñānakāyikāḥ | tataḥ siddhaṃ bhavatyatītapratyutpannairapi mānasairasvādhvike 'pi vastunyaprahīṇaiḥ saṃyuktaḥ syānna ca kevalaṃ mānasairevānāgatairebhiḥ sarvatra | kiṃ tarhi ? pañcavijñānakāyikairapi | anutpattidharmikaistu pañcavijñānakāyikaiḥ sarvatra traiyadhvikairvastuni saṃyuktaḥ, tadviṣayasyātītānāgatapratyutpannatvāt | sāmānyakleśaistu dṛṣṭivicikitsāvidyākhyaistraiyadhvikairapi sarvasmiṃstraiyadhvike vastuni saṃyuktaḥ, teṣāṃ sāmānyakleśatvādyāvadaprahīṇā ityanuvartate | kathaṃ punargamyate 'tītādiṣu vastuṣu rāgādaya utpadyante taiśca tatra saṃyukto bhavatīti ? sūtrādeva hi | bhagavatoktam- "trayaśchandarāgasthānīyā dharmāḥ | atītāśchandarāgasthānīyā dharmāḥ, anāgatapratyutpannāḥ | atītāṃśchandarāgasthānīyāndharmānpratītyotpadyate cchandaḥ | utpanne cchande saṃprayuktastairdharmairvaktavyo ( Jaini_254 ) na visaṃyuktaḥ |" tathā- "yasmin rūpe 'tītānāgatapratyutpanne utpadyate 'nunayo vā pratigho vā |" ityevamādi | kaḥ punaratra saṃyujyate ? yadā śūnyāḥ sarvasaṃskārāḥ, nityena dhruveṇa śāśvatenāvipariṇāmadharmeṇātmanātmīyena vā ? yathoktam- "asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhān pratinikṣipyānyān skandhān pratisaṃdadhātītyanyatra dharmasaṃketāt" iti vistaraḥ | Jaini_255 tatra pratisamādhānam- 'saṃyuktā skandhasantatiḥ |'; skandhasantatau hi skandhalakṣaṇasantānaikatvābhimānāt, saṃṣṛtyā sattvasaṃjñaptirityadoṣaḥ || trayātpunaretasmāt- dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ / vastusaṃyo nākhyaṃ dvayaṃ paramārthato vidyate sattvākhyastu tṛtīyo 'rthaḥ saṃvṛtyā vidyata iti | Jaini_256 kutaḥ punaretad dvayaṃ paramārthato vidyate ? taducyate- sadasaddhetutā yasmānmadhyasthaiśca parigrahāt // Abhidh-d_298 // śubhāśubhaphalaṃ karmanaiyamyād guṇadoṣaphalaniyamyatā | kiñca, 'madhyasthaiśca parigrahāt |'; madhyasthā ucyante vītakleśāḥ | taiḥ śubhaṃ ca śubhato 'śubhaṃ cāśubhataḥ, guṇāśca guṇataḥ doṣāśca doṣataḥ parigṛhītaḥ | tatphalaṃ ceṣṭamiṣṭataḥ parigṛhītamaniṣṭaṃ cāniṣṭataḥ | iti siddhaṃ dvayaṃ pariniṣpannaṃ tṛtīyaṃ tūpacārata iti | yuktaṃ tāvadidam | yadidaṃ pratyuktaṃ vastuhetupratyayātpratītyotpannaṃ paramārthato vidyate pratyātmavedanīyatvāt, tadālambanāśca rāgādayaḥ dravyataḥ santīti | yatpunaridamuktamatītānāgate vastuni traiyadhvikairanuśayaiḥ saṃyukta iti tadetatsāhasamāhopuruṣikamātram | kaḥ punaretadatītānāgatādi dravyato 'bhivāñcchatītyāhābhidhārmikāḥ || Jaini_257 catvāraḥ khalviha pravacane vādinaḥ | katame catvāraḥ ? tadapadiśyate- sarvamasti pradeśo 'sti sarvaṃ nāstīti cāparaḥ / avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ // Abhidh-d_299 // tatra sarvāstivādasyādhvatrayamasti sa dhruvatrayamiti | vibhajyavādinastu dārṣṭāntikasya ca pradeśo vartamānādhvasaṃjñakaḥ | vaitulikasya ayogaśūnyatāvādinaḥ ( Jaini_258 ) sarvaṃ nāstīti | paudgalikasyāpi avyākṛtavastuvādinaḥ pudgalo 'pi dravyato 'stīti | atra punaḥ ebhyo yaḥ prathamo vādī bhajate sādhutāmasau / tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ // Abhidh-d_300 // yaḥ khalveṣa prathamo vādī sarvāstivādākhyaḥ, eṣa khalu yuktyāgamopapannābhidhāyitvātsadvādī | tadanye bādino dārṣṭāntikavaitulikapaudgalikāḥ na yuktyāgamābhidhāyinaḥ, tarkābhimāninaste | mithyāvāditvādete lokāyatikavaināśikanagnāṭapakṣe ( Jaini_259 ) prakṣeptavyāḥ | ityataśca sarvaṃ sarvagatamupadarśayiṣyāmīti || kaḥ punarayaṃ sarvāstivādī sādhutāṃ bhajate ? tadidamavadyotyate | eṣa khalu vādī icchatyadhvatrayaṃ yasmāt kṛtyataśca dhruvatrayam / sarvāstivāda ityuktastasmādādyaścaturvidhaḥ // Abhidh-d_301 // khalveṣa sarvāstivādaścaturdhā bhedaṃ pratipannaḥ | katham ? tadārabhyate- bhāvāṅkānyathikākhyau dvāvavasthānyathiko paraḥ / anyathānyathikaścānyaḥ, tṛtīyo yuktivādyataḥ // Abhidh-d_302 // tatra bhāvānyathiko bhadantadharmatrātaḥ | sa hyevamāha- dharmasyādhvasu pravartamānasyānāgatādibhāvamātramanyathā bhavati | na dravyānyathātvam | yathā suvarṇasya kaṭakādisaṃsthānāntareṇa kriyamāṇasya pūrvasaṃsthānanāśe suvarṇanāśaḥ | kṣīrasya vā dadhitvena pariṇamato yathā rasavīryavipākaparityāgo na varṇasyeti | tadeṣa vārṣagaṇyapakṣabhajamānatvāttadvargya eva draṣṭavyaḥ | yasmāt eṣo 'vasthitasya dravyasya jātilakṣaṇasya samudāyarūpasya vānyathānyathāvasthānalakṣaṇaṃ pariṇāmamicchati | lakṣaṇānyathiko bhadantaghoṣaka iha paśyatyatīto dharmo 'tītalakṣaṇena yukto 'nāgatapratyutpannalakṣaṇābhyāmaviyuktaḥ, evamanāgatapratyutpannāvapi | yathā puruṣaḥ ( Jaini_260 ) ekasyāṃ striyāṃ rakto 'nyāsvaviraktaḥ | tadasyāpyadhvasaṃkaro bhavatyekasya dharmasya trilakṣaṇayogābhyupagamāt | eṣo 'pi puruṣakāraṇi(?)vāgurāyāṃ praveśayitavyaḥ | avasthānyathiko bhadantavasumitraḥ | sa khalvāha- dharmo 'dhvasu pravartamāno 'vasthāmavasthāṃ prāpyānyathānyathāstīti nirdiśyate | avasthāntaraviśeṣavikārātsvabhāvāparityāgācca | yathā nikṣepavartikaikāṅkavinyastaiketyucyate, saiva śatāṅke śataṃ sahasrāṅke sahasramiti | anyathānyathiko bhadantabuddhadevaḥ | sa brūte | dharmo 'dhvasu pravartamānaḥ pūrvāparamavekṣyānyathā cānyathā cocyate | naivāsya bhāvānyathātvaṃ bhavati dravyānyathātvaṃ vā | athaikā strī pūrvāparamapekṣya mātā cocyate duhitā ca | tadvaddharmo 'nāgatapratyutpannamapekṣyātīta ityucyate | tathetaro 'pītaradvayamapekṣyeti | asyāpyekasyātītasyādhvanaḥ pūrvottarakṣaṇadvayamapekṣyādhvatritvāpattidoṣaprasaṅgaḥ | tadebhyaścaturbhyaḥ sarvāstivādebhyastṛtīyaḥ sthaviravasumitraḥ pañcaviṃśatitattvanirāsī paramāṇusaṃcayavādonmāthīca | ityato 'sāveva yuktyāgamānusāritvādāptaḥ prāmāṇika ityadhyavaseyam | bhadantabuddhadevo 'pi tīrthyapakṣyabhajamānatvānna parigṛhyate | bhadantaghoṣako 'pyadhvasaṃkaravāditvādekaikasyādhvano 'dhvatrayalakṣaṇabhāgbhavati | Jaini_261 ityatastṛtīya evāpadoṣaḥ | yasmāt- kāritreṇādhvanāmepa vyavasthāmabhivāñchati / tatkurvanvartamāno 'dhvā kṛte 'tīto 'kṛte paraḥ // Abhidh-d_303 // ye khalu bhagavatoktāḥ svabhāvasiddhāstraiyādhvikā dharmā atītānāgatapratyutpannāsteṣāmayamācāryaḥ kriyādvāreṇāvasthābhedamicchatyajahatsvarūpo hetusāmagrīsannidhānaprabodhitaśaktiḥ | kriyāvān hi saṃskāro vartamāna ityucyate | sa eva tyaktakriyo 'tīto 'nupāttakriyo 'nāgataḥ | ityevaṃ ca sati kālatrayasyaikādhikaraṇyamekādhiṣṭhānavyāpāraparicchedyatvaṃ copapannam | anyathaikadravyajātinimittābhāve vaiyadhikaraṇye sati kālatrayasaṃbandhābhāvaḥ prāpnuyāditi | atrāha codakaḥ- na, atītānāgatasyārthasya prajñaptyā vyapadeśasiddheḥ | na, paramārthadravyābhāve niradhiṣṭhānaprajñaptivyapadeśānupapatteḥ | vartamānāpekṣyastadvyapadeśa iti cet | na | vartamānasvarūpasthitiśaktikriyābhāve sattvānupapatteḥ, sadasatorapekṣāsaṃbandhābhāvācca | sattvalakṣaṇamidānīmeva dyotyate atītādīnāṃ padārthānām- Jaini_262 buddhyā yasyekṣyate cihnaṃ tatsaṃjñeyaṃ caturvidham / paramārthena saṃvṛtyā dvayenāpekṣayāpi ca // Abhidh-d_304 // yasya khalvarthavastunaḥ svabhāvasiddhasvarūpasyāviparītākārayā dharmopalakṣaṇayā paricchinnaṃ lakṣaṇamupalakṣyate tatsaddravyamityucyate | tatpunaḥ sat pratibhidyamānaṃ caturvidhaṃ bhavati | Jaini_263 paramārthena yannityaṃ svabhāvena saṃgṛhītaṃ na kadācitsvamātmānaṃ jahāti, viśiṣṭajñānābhidhānāpauruṣeyaviṣayisaṃbandhaṃ tatparamārthasadityucyate | yatpunaranekaparamārthasatyapṛṣṭhena byavahārārthaṃ prajñaptirūpatayā nirdiśyate tatsaṃvṛtisat | tadyathā dhaṭapaṭavanapugdalādikam | kiñcidubhayathā | tadyathā pṛthivyādi | kiñcitsattvā pekṣayā pitṛputraguruśiṣyakartṛkriyādi || atha yadidamuktaṃ dravyasanto 'tītānāgatādhvasthā dharmā iti tadāgamayuktyanabhidhānādabhidhānamātram | tasmādāgamayuktibhyāmupapādyo 'yamartha ityata idaṃ pratijñāyate- Jaini_264 sadatītāsamutpannaṃ buddhoktervartamānavat / dhīnāmagocaratvacca tatsattvaṃ vartamānavat // Abhidh-d_305 // uktaṃ hi bhagavatā- "asti bhikṣavo 'tītaṃ rūpaṃ nocedatītaṃ rūpaṃ abhaviṣyanneme sattvā atīte rūpe samarañjyantaḥ | yasmāttarhyastyatītaṃ rūpaṃ tasmādime sattvā atīte rūpe saṃrañjyante |" evamanāgatapratyutpannaṃ ceti vācyam | vibhaktipratirūpako 'yaṃ nipāta iti cet | na | vartamāne 'pi tatprasaṅgāt | kriyāvacanena cottarapadena pūrvasya kriyāvacanasyaiva padasya sāmānādhikaraṇyāt | Jaini_265 punaścoktaṃ bhagavatā- "rūpamanityamatītānāgatam, kaḥ punarvādaḥ pratyutpannasya ? evaṃdarśī śrutavānāryaśrāvako 'tīte rūpe 'napekṣo bhavatyanāgataṃ rūpaṃ nābhinandati | pratyutpannasya rūpasya nirvide virāgāya nirodhāya pratipanno bhavati | atītaṃ cedrūpaṃ nābhaviṣyanna śrutavānāryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyat; yasmāttarhyastyatītaṃ rūpaṃ tasmācchrutavānāryaśrāvakaḥ atīte rūpe 'napekṣo bhavati" iti vistaraḥ | tathoktam- yacchāriputra karmābhyatītaṃ kṣīṇaṃniruddhaṃ vigataṃ vipariṇataṃ tadastīti | taccet karma śāriputra nābhaviṣyannehaikatīyastaddhetoḥ tatpratyayādapāya durgativinipātaṃ kāyasya bhedānnarakeṣūpapatsyate" iti vistaraḥ | ( Jaini_266 ) tadāhitacittabhāvanāṃ sandhāya vacanādadoṣa iti cet | na | uktottaratvāt | uktottaro hyeṣa vādaḥ | kiṃ tilapīḍakavatpunarāvartase ? kiñca, bhāvanābhāvyamānacittayoḥ svarūpaśaktikriyānupapatteḥ puṣṭavāsitatailavat, anyānanyatvādivakṣyamāṇadoṣācca | paramārthaśūnyatāsūtrādasaditi cet | na | tadarthāparijñānāt | tata evānāgatādyastitvasiddheśca | tatraitat syāt- paramārthaśūnyatā sūtre bhagavatā ( Jaini_267 ) vispaṣṭamanāgatādināstitvaṃ pradarśitam | tatra hyaktam- "cakṣurūtpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti vistaraḥ | atītānāgatasadbhāve cāgatigatidoṣābhyupagamaḥ prāpnotīti | etacca na | kutaḥ ? sūtrārthāparijñānāt | ata evānāgatādyastitvasiddheśca | sūtrasya tāvadayamarthaḥ | yaduktam- "cakṣurutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti tadvedoktavādavidhipratiṣedhārthaṃ sāṃkhyamatavyudāsārthaṃ ca | vede hyaktam- "pañcatvamāpadyamānasya cakṣurādityādāgataṃ punastatraiva prativigacchati | śrotramākāśam | ghrāṇaṃ pṛthivīm | jihvā āpaḥ | kāyo vāyum | manaḥ salilaṃ somamityarthaḥ |" tatpratiṣedhārthaṃ bhagavānavocat- "cakṣurutpadyamānaṃ na kutaścidāgacchati" iti vistaraḥ | Jaini_268 sāṃkhyāḥ khalvapyācakṣate- "cakṣuṣpradhānādāgacchati tatraiva ca punarvigacchati" iti | tannirāsārtha ca bhagavānavocat- "cakṣarutpadyamānaṃ na kutaścidāgacchati |" adeśapradeśasthāḥ khalvanāgatātītaparamāṇvavijñaptisaṃjñitā dharmāḥ iti tadāgamanagamanānupapattiḥ | kastarhi vākyārtha |- "abhūtvā bhavati | bhūtvā ca prativigacchati" iti ? dvividhaṃ hi cakṣurdravyasadeva paramārthasato yadaprabuddhamubhayam(?) | anyatprabuddhamanu(- ddhamu ?)pāttakriyam | pūrvaṃ taddhetūnpratītya kriyāmupādatte prabudhyata ityarthaḥ | upāttakriyaṃ ca dvitīyam | taddhi kriyāmujjhatprativigacchatītyuktaṃ bhavati | sāṃkhyamataniṣedhārthaṃ vā | sāṃkhyānāṃ khalvekaṃ kāraṇaṃ nityaṃ svāṃ jātimajahattena tena vikāraviśeṣātmanā bhūtvā bhūtvānyenānyena kāryaviśeṣātmanā pariṇamatīti | tatpratiṣedhārthaṃ bhagavānavocat- "cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati" iti | cakṣurabhūtvā vartamāne 'dhvani kṣaṇamātraṃ kriyārūpamādaya tyaktvā punaradarśanaṃ gacchati | kiñcānyat, ata evānāgatāstitvasiddheḥ | yaduktamasminneva sūtre cakṣurutpadyamānaṃ na kutaścidāgacchati" ityatraitadādarśitam | sadidaṃ cakṣurantaraṅgabahiraṅgakāraṇasāmagrīsannidhānopādhivaśena kriyāmupādadānaṃ na kutaścidāgacchati | kutaḥ punastatsattvamiti cet | mukhyasattāviṣṭe kartari śānacovidhānānnirudhyamānavaditi | tasmād durvihitavetāḍotthānavat sautrāntikaiḥ svapakṣopaghātāya sūtrametadāśrīyate | evaṃ tāvadāgamātsiddhamadhvatrayāstitvam | yuktito 'pi- 'dhīnāmagocaratvācca tatsattvaṃ vartamānavat |'; tadākārayā khalu buddhyā yasyārthasya svasāmānyalakṣaṇaṃ paricchidyate, yaśca buddhoktanāmakāyadharmakāyābhyāmabhidyotyate sa paramārthato vidyate | katham ? vartamānacakṣūrūpādivat | jñānajñeyābhidhānābhidheyasaṃbandhaḥ khalvakṛtakaiti śiṣṭāḥ pratipadyante || asadālambanāpi buddhirastīti cet | atrāpadiśyate- Jaini_269 nāsadālambanā buddhirāgamādupapattitaḥ / āgamastāvat- "cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānaṃ yāvanmanaḥ pratītya dharmāṃścotpadyate manovijñānam | etāvaccaitatsarvamasti" ityuktaṃ bhagavatā | tatra manovijñānaṃ traiyadhvikāsaṃskṛtadharmaviṣayāyama, pañcavijñānakāyāḥ pratyutpannapañcaviṣayālambanāḥ | na tu kvacidasadālambanamuktaṃ nāpi tadastīti tadviṣayabuddhyabhāvaḥ | tathoktam- "yaduta loke nāsti tadahaṃ drakṣyāmi" iti vistaraḥ | ( Jaini_270 ) tathā- "trayāṇāṃ sannipātaḥ sparśaḥ | sahajātā vedanā" iti vistaraḥ | etenābhidhānābhidheyasaṃbandhaḥ pratyuktaḥ | tadevaṃ sati sūtre 'sminmadhyamāpratipatpradarśitā | yaduta- kenacitprakāreṇa śūnyāḥ saṃskārāḥ mithyāparikalpitena puruṣālayavijñānābhūtaparikalpādinā | kenacidaśūnyāḥ, yaduta- svalakṣaṇasāmānyalakṣaṇābhyāmiti | yathā kātyāyana sūtre- "lokasamudayaṃ jñātvā yā loke nāsti tā sā na bhavati | lokanirodhaṃ jñātvā yā loke 'sti tā sā na bhavati itīmau dvāvantau parityajya madhyamayā pratipadā tathāgato dharmaṃ deśayati |" na caitad dva yamastināstitvākhyamekādhikaraṇaṃ virodhādupapadyate na ca niradhiṣṭhānam | nāpi khapuṣpaśūnyādhiṣṭhitam | Jaini_271 yuktirapi | jñānajñeyābhidhānābhidheyasaṃbandhasyākṛtakatvāt | nāstiśaśaviṣāṇamityasya jñānasyābhidhānasya cāsadviṣayatvamiti cet | tatra brūmaḥ- anyāpekṣye 'tha saṃbandhaprtiṣedho 'śvaśṛṅgayoḥ // Abhidh-d_306 // yo 'yaṃ nāsti śaśaviṣāṇādipratiṣedho 'sya tarhi kiṃ pratiṣedhyam ? yadyasadālambanā buddhirnāstyabhidhānaṃ vā nirabhedheyamiti ? atrāpadiśyate | 'anyāpekṣye 'tha saṃbandhapratiṣedhaḥ |'; kāryakāraṇādistrividhaḥ saṃbandho 'tra goviṣāṇādiṣu pūrvadṛṣṭaḥ śaśaviṣāṇādiṣu pratiṣiddhyate | śaśaśiromātrakākāśadhātusaṃbandhadarśanādyadi śaśaśirasyapi viṣāṇama viṣyattadvadevopalapsyata | na copalabhyate | tasmātsaṃbandhāntarāpekṣaṃ śaśaviṣāṇaśabdagaḍumātraṃ nañā saṃbandhyantarasaṃbandhabuddhyapekṣeṇāvadyotyate, na tu kiñcidabhidhānamabhidheyaṃ vā pratiṣedhyātmanā śrīyata iti siddhaṃ sarvā buddhiḥ sadviṣayeti | etenājātaṃ dhvastaṃ ca goviṣāṇaṃ pratyuktam | gośiromātramākāśadhātuveṣṭitaṃ dṛṣṭvā janiṣyate dhvastaṃ vā goviṣāṇamiti draṣṭavyam | trayodaśāyatanapratiṣedhabuddhiviṣayād astitvādasadālambanā buddhirastīti cet | na | bhagavataiva vāgvastumātrametaditi nirṇītatvāt | uktaṃ hi bhagavatā hastatālopame sūtre- "etāvatsarvaṃ yaduta cakṣū rūpaṃ ca yāvanmano dharmāṃśca | yaḥ kaścidetad dvaya pratyākhyāyānyad dvayaṃ jñeyamabhidheyaṃ vā ( Jaini_272 ) kalpayet vāgvastumātramevāsya syāt | pṛṣṭo vā na saṃprajānīyāduttare vā saṃmohamāpadyeta | yathāpi tadaviṣayatvāt |" iti | kiñca, astiśaśaviṣāṇābhidhānābhidheyavannāstyuktirapi vāgvastumātraṃ viṣāṇākhyābhidheyārthasaṃbandhavihīnam | etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ | kiñca, pañcaskandhaviṣayaviparītajñānapratiṣedhāt | alātacakrabuddhipratiṣedhavat, dvicandrabuddhipratiṣedhavacca | uktaṃ hi bhagavatā- "ye kecidātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhānsamanupaśyantaḥ samanupaśyanti" iti skandhaviṣaye caiṣā nityātmadravyabhrāntirityavadyotyate | kiñca, nañaḥ sadasatpratiṣedhyaviṣayatvānupapatteśca | santaṃ tāvadarthaṃ na pratiṣeddhum samarthaḥ | yadi hi santamarthaṃ śaknuyātpratiṣeddhuṃ na rājāno hastyaśvaṃ bibhṛyurna santi dasyava ityevaṃ brūyuḥ | ityukte dasyūnāmabhāvaḥ syāt | na caitadasti | athāsantaṃ pratiṣedhayati, tenābhāvapratiṣedhādbhāva eva syāditi | tasmānnaño na goviṣāṇādiḥ nāpi śaśaviṣāṇādiḥ pratiṣidhyate | kiṃ tarhi | śaśākāśadhātusaṃbandhabuddhyapekṣeṇa goviṣāṇādidravyāsaṃbandhabuddhayo 'vadyotyante | siddhā sadālambanaiva buddhiḥ | evamanyatrāpi | rūpādau vastuni kṣīṇe satyevotpadyate matiḥ / sā jñānasyāsanākārā śāstustathānyacittavat // Abhidh-d_307 // rūpādau khalvapivastunyabhyatīte satyeva buddhirutpadyate | na hyasadālambanā buddhirutpadyate | sadālambanā buddhirastītyupapāditam | na ca no dravyaṃ vinaśyatītyuktam | yadetada rūpādidravyaṃ pūrvānubhūtaṃ tadeva tatsmṛtyā gṛhyata ityupariṣṭādapi sādhayiṣyāmaḥ | yā tarhi niruddhadevadattānusmṛtirdhaṭānusmṛtirvā sā kathaṃ jāyate ? atītānāga tayordevadattaghaṭaprajñaptyupādānayoriti | atra brūmaḥ | sāpi khalu sāvidyāsyāsadākārotpadyate sthāṇvādau puruṣādibuddhivat | niravidyasya tu śāstustattvākārā bhavati rūpādidharmamātrabuddhireva | ( Jaini_273 ) tadyathā paracittavidaḥ svalakṣaṇākārā buddhirutpadyate | tatsāmarthyopādhivaśenānyathāpi jānīte | tadvattatsāmarthyeṇa bhāvinīṃ bhūtāṃ ca saṃjñāṃ rūpādiṣu devadattaghaṭalakṣaṇāṃ pratipadyata iti || itaśca sadatītānāgatam- harṣotpādabhayodvegasmṛtyutpattyaṅgabhāvataḥ / atītānāgataṃ hi mitramamitraṃ vā manasi kṛtvā harṣotpādabhayādayo 'bhyupajāyante | te cānimittā na bhavitumarhanti | katham ? vartamānavat | | tadyathā sati vartamāne mitre 'mitre vā harṣabhayādayo bhavanti nāsatīti tadvat | kiñca, sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat // Abhidh-d_308 // vidyamānasya khalvanāgatasya vastuno 'tītapratyutpannasahakārikāraṇasāmagrīgṛhītasya śaktimātramāvirbhavati | katham ? 'sadīpaghaṭarūpavat |'; tadyathā tamasi vidyamānasya ghaṭarūpasya svātmodbhāvanaśaktiḥ pradīpādikāraṇasāmagrīsannidhāne sati bhavati tadvaditi | itaścāstyanāgatam || janīhākartṛ sādhyatvātpañcabhāvavikāravat / tadyathā asti vipariṇamate vardhate kṣīyate vinaśyatīti sati mukhyasattāviṣṭe kartari ete pañca bhāvavikārā bhavanti | tadvajjāyata ityayamapi ṣaṣṭhaḥ bhāvavikāraḥ sati mukhyāviṣṭe kartari bhavitumarhatīti | kiñca jāyamānatā sattā naśyatā nāsāmānādhikaraṇye satyananyatāpattisaṅkaradoṣaprasaṅgāt | vaiyadhikaraṇyābhyupagame saṃbandhābhāvādekatra tadvyapadeśānupapattiḥ | kiñca, jāyamānatādikriyābhāve 'stitvāyogāt | katham ? śaśaviṣāṇavaditi | upacārasatteti cet | na | mukhyasattāyāṃ satyāmupacārasadbhāvāt, vakṣyamāṇadoṣācca | itaścāsti- sataḥ kriyāṅgatādṛṣṭervikāryaprāpyakarmavat // Abhidh-d_309 // tadyathā vikārye karmaṇi sati karaṇaṃ dṛṣṭaṃ kāśātkaṭī karoti | prāpye ca karmaṇi sati grāmaṃ gacchati devadattaḥ sūryaṃ ca paśyatīti gamanadṛśikriye sati karmaṇi bhavataḥ | tadvannirvartye 'pi karmaṇi mukhyadravyāstitve sati devadattakartṛkā ghaṭakriyopapadyata iti || sāṃkhyaḥ paśyati- vidyamānameva jāyate | tadyathā kṣīre vidyamānaṃ dadhi, kāryakāraṇayorekatvāt | taṃ pratyapadiśyate- Jaini_274 dvitīyaṃ janma jātasya vastuno nopapadyate / yadi khalu kṣīre dadhyādayo vikārāḥ santi bīje cāṅkurādayaḥ śukraśoṇite ca kalalādayaḥ, teṣāṃ jātānāṃ kṣīrādivajjanma punarna yujyate | yathā ca na yujyate tathā pūrvamevāviṣkṛtam | vaiśeṣiko manyate- kapāleṣvavidyamānaṃ ghaṭadravyaṃ tantuṣu cāvidyamānaṃ paṭadravyaṃ kapālatantusaṃyogādutpadyate | gauṇyā ca kalpanayā viprakṛtā(ṣṭā ?)vasthāviṣayā janikartṛ sattā vyapadiśyata iti | asyāpyavayavidravyaṃ sahāvayavaiḥ pūrvameva vihitottaram | yatpunaruktamupacārasattayā janikartopadiśyata ityatra brūmaḥ- mukhyasattā guṇābhāvādgauṇī sattā na vidyate // Abhidh-d_310 // na hi mukhyasattāyāṃ guṇābhāve 'vayavābhāve vā kāraṇeṣu prāgutpattyabhāve vā kāryasattopacāro yujyate || kasmāt ? sādharmye sati tadvṛttervyāhāraṃ madhuroktivat / tadyathā madhuravāgdevadatta iti vāci mādhuryaguṇayuktasya guḍadravyasya madhuno vā sādharmyamabhilaṣaṇīyatā vidyate ityato vāci mādhuryaśabdaḥ prayujyate | kanyāmukhe ca candrakāntisādṛśyaṃ dṛṣṭvā candraśabdaḥ prayujyate | vāhīke ca jāḍyasādharmyādgośabdaḥ prayujyate- gaurayaṃ vāhīka ityevamādi | na ca tathā kaścidaguṇāvayavagandho 'pi tantuṣu tatsaṃyoge vā prāgutpattyabhāve nirātmanaḥ kāryasyāstīti | na ca kāryaṃ kiñcidīṣatkṛtamupapadyate | niṣṭhāsattaikakālābhyupagamāt | prāgavyapadeśyaṃ vastumātraṃ viprakṛtaṃ jāyata iti cet | na | uktottaratvāt | mama tu candrakoṭīprakāśalakṣaṇo dṛṣṭānto vidyate | āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat // Abhidh-d_311 // ayaṃ hi janirabhiniṣkramaṇādivacano nāsatprādurbhāvavacanaḥ | katham ? 'dārakādivat'; | tadyathā dārako mukhyasattāviṣṭo mātṛkukṣerniṣkramaṇe jāyata ityucyate | tadvadatrāpīti | dārṣṭāntikaḥ khalu brūte- kāraṇaśaktiṣu nirātmakajanikartrupacāraḥ pravartate | taṃ prati brūmaḥ- syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ / svabhāvo yadi bhāvanāṃ prāgabhūtvā samudbhavet // Abhidh-d_312 // na hyasataḥ kasyacicchaśaviṣāṇāderutpādo bhavati nairātmyāviśeṣasarvāsadutpattiprasaṅgāt | ( Jaini_275 ) taddhetukānāṃ ca jāyamānajātanaśyatkāleṣvātmāstitvasthitaśaktīnāmanupapatteḥ | kāraṇānāṃ ca kāryātmakatvāt prāgutpatterasattvam, asattvādanupapattidoṣāpattiḥ | kutaśca nābhāvo bhāvībhavati ? sthitiśaktikriyāyogāt || kathamayoga iti cet | tadāviṣkriyate- sthitiśaktiparityaktāndharmānnāśānvitodayān / vada somya kathaṃ yāti pratītyā vastu vastutām // Abhidh-d_313 // iha khalu bhavatāmahetuko vināśaḥ sarvotpattimatāṃ nityasaṃnihitaḥ | tasmiṃśca sati janmasthitiśaktikriyā na vidyante, virodhāt | tāsvasatīṣu kāraṇamapi caiva vinaṣṭam | tadasminnasati kiṃ pratītya asannirātmakaṃ vastu vastutāṃ yātītyācakṣva | kathaṃ te kāryaṃ kāraṇaṃ vopapadyate ? satāṃ hi saṃjñāsaṃjñijñānajñeyakriyākāraṇahetuphalādīnāmanyonyāpekṣaprajñapteḥ | atha tavābhāvo na kaścidasti bhāvavirodhī, kathaṃ tarhi sa bhāvo naṣṭa ityucyate ? tasmādbhavato vāṅmātrametat, mama tu vidyamānayorevopakāryupakārakabhāvo yuktaḥ | yasmāt- Jaini_276 loke dṛṣṭaḥ satoreva parasparamanugrahaḥ / tadvadevopaghāto 'pi nāśvaśṛṅgāhipādayoḥ // Abhidh-d_314 // anugrahopaghātayośca kāryakāraṇasaṃbandhopacāraśca satoreva bhavatītyāstanandhayebhyaḥ prasiddhametat, nāsatoḥ na ca sadasatoriti || vaitulikaḥ kalpayati- yatpratītyasamutpannaṃ tatsvabhāvānna vidyate / yatkhalu nisvabhāvaṃ nirātmakaṃ hetūnpratītya jāyate tasya khalu svabhāvo nāsti | na hi tatkāraṇeṣu pratyekamavasthitaṃ nāpi bhāgaśo nāpyanyatra kvacit | nāpi hetusamudāye tadrūpābhāvāt | yacca na kvacidasti tatkatamena svabhāvenotpatsyata iti nāsti svabhāvaḥ | yasya ca nāsti svabhāvaḥ tatkathamastītyucyate ? tasmādalātacakravannisvabhāvatvāt sarvadharmā nirātmāna iti | taṃ pratyapadiśyate- Jaini_277 na vidyate svabhāvādyadvidyate tattato 'nyathā // Abhidh-d_315 // brahmodyametat- yatpratītyasamutpannaṃ tatsaṃvṛtyātmanā vidyate vanasaṃghādivat | yatparamārthato vidyate taraya pratītyāvasthāśaktimūrtikriyādimātramutpadyata iti || tasya tarhi hetavo vidyamānasya kamupakāraṃ kurvantīti ? atrābhidhīyate | na khalu dravyasvabhāvāstitvaṃ prati kañcidupakāraṃ kurvanti | na ca svabhāvasyāpekṣya prajñaptiḥ | kiṃ tarhi ? prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ / rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ // Abhidh-d_316 // tadyathābhijātasya rājaputrasya vidyamānasya mantriṇaḥ sabalasamudayāḥ parigrahānugrahamātreṇopakurvanto rājatvaṃ kurvantyevamanāgatasya vastunaḥ sato hetupratyayāḥ sametya lakṣaṇamātraṃ vartamānākhyamaiśvaryādhipatyaṃ kurvantītyavaboddhavyam || anye punarvarṇayanti- dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate / citānāṃ paramāṇūnāṃ yadvadātmopalambhane // Abhidh-d_317 // yathā khalu paramāṇusaṃcayaścakṣuṣā gṛhyate, pratyekaṃ paramāṇavo na gṛhyante, tathā kāraṇasāmagrye sati dharmāṇāṃ kriyāsāmarthyamupajāyata iti draṣṭavyam | bhadantakumāralātaḥ paśyati- vātāyanapraviṣṭasyāntaḥpārśvadvaye 'pi truṭayaḥ santi | raśmigatasya tu darśanamasya truṭe raśmipārśvagāstvanumeyāḥ | etena vyākhyātaṃ dharmāṇāmadhvayordvayorastitvam | prāpya jñānātiśayaṃ munayaḥ paśyanti, tāstu dhīrhi trikajā || Jaini_278 yastu manyate 'tītaṃ karmābhāvībhavatyanāgataṃ ca na vidyate taṃ pratyapadiśyate- karmātītamasadyasya phalaṃ bhāvi karotyasat / vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt // Abhidh-d_318 // na hi bhavato vartamānakālāstitvamupapadyate, atītānāgatahetuphalābhāvāt, vandhyāvyantaraputrajanmavat || atra pratyavatiṣṭhante dārṣṭāntikāḥ- na brūmaḥ sarvathātītaṃ na vidyate | kiṃ tarhi ? dravyātmanā na vidyate prajñaptyātmanā tu saditi | tatra pratisamādhīyate- Jaini_279 nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ / anāgatābhyatītasya nāsti prajñaptisatyatā // Abhidh-d_319 // sopādānaṃ hi sarvaṃ prajñaptisat | na ca vartamānamupādānamupapadyate | anāgatābhyatītasya tasmānnirupādānasya prajñaptyabhāvādasadetat | yadi tarhyanāgataṃ cakṣurādidravyaṃ vidyate kasmānna paśyati na dṛśyate na vijānāti ? na vyaktaṃ kāritrābhāvāditi || tadatra kośakāraḥ praśnayati- ko vighnaḥ yadi cakṣurvidyate kiṃ na paśyati ? vayaṃ brūmaḥ- aṅgavaikalyam dṛṣṭaṃ hi pradīpādyaṅgavaikalye vartamānasyāpi cakṣuṣo rūpādarśanam | sa pratyācaṣṭe- sarvasya sadāstitve kuto 'ṅgavaikalyam ? vayamācakṣmahe- na tatsarvāstitā sadā / traiyadhvikāni khalvatrāṅgāni vivakṣitāni | tatra keṣāñcidasāṃnidhyaṃ bhavati tadvaikalyātkāritraṃ na karotīti | sa pratyācaṣṭe- tatkathaṃ Jaini_280 kiṃ lakṣaṇātkāritraṃ tato vā dravyāt, kimanyadāhosvidananyaditi ? tatra vayaṃ prativadmaḥ- śrūyatāṃ sadbhyaḥ chātrāsanamadhyāsya na hi sarvajñapravacanagāmbhīryaṃ sadevakenāpi lokena śakyaṃ tarkamātreṇāvaboddhum | yasmātsomya- durbodhā khalu dharmatā // Abhidh-d_320 // tathāpi tu śrūyatām || Jaini_281 vartamānādhvasaṃpātāt sāmagryāṅgaparigrahāt / labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate // Abhidh-d_321 // anāgatasya khalu dharmasya vartamānādhvasaṃpātādantaraṅgavahiraṅgasāmagryāṅgaparigrahāt labdhasāmarthyasya dharmasya yaḥ phalākṣepastatkāritramityucyate | sā ca vartamānakālā vṛttiḥ kāritramityākhyāyate | tatra yo brūte 'nanyatkāritramiti tasya dravyasvabhāvaparityāgaḥ prasajyate || śāstre tu khalu- na vartamānatā rūpamatītājātatā na ca / yato 'to nādhvasaṃcārād rūpātmānyathateṣyate // Abhidh-d_322 // yadi dravyātmano nānyathātvaṃ kiṃ tarhi hetūn pratītya jāyate ? brūmaḥ- avasthā jāyate kācidvidyamānasya vastunaḥ / tathā śaktistathā velā tathā sattā tathā kriyā // Abhidh-d_323 // tatrāvasthāśaktipracayakriyāpekṣā dravyavaśā śaktiḥ kriyāpekṣākṛtaṃ sāmarthyam | kriyānāgataphalā | dravyavṛttirvelā kālo vartamānākhyaḥ | mūrtiḥ paramāṇupracayaviśeṣaḥ | sattā prabodhākhyaṃ prajñaptisatyam | iti sarvametadantaraṅgabahiraṅgakāraṇasāmagrīsannidhānāpekṣāsaktasvarūpam || Jaini_282 atra sarvāstivādavibhraṣṭirvaituliko nirāha- vayamapi trīn svabhāvān kalpayiṣyāmaḥ | tasmai prativaktavyam- parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ / yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ // Abhidh-d_324 // te khalvete bhavatkalpitāstrayaḥ svabhāvāḥ pūrvameva pratyūḍhāḥ | evamanye 'pyasatparikalpāḥ protsārayitavyāḥ | ityetadaparamadhvasaṃmohāṅkanāsthānaṃ kośakārakasyeti | gatametatprāsaṅgikaṃ prakaraṇam | śāstramevānuvartatām || vyākhyātamidaṃ yasminvastuni yaiḥ kleśairyadavasthairyaḥ saṃyuktaḥ | idamidānīṃ vaktavyam | yadvastvaprahīṇaṃ saṃyuktaḥ sa tasminvastuni ? yasmi vā vastuni saṃyukto 'prahīṇaṃ tasya tadvastu ? yattāvadvastvaprahīṇaṃ saṃyuktaḥ sa tasminvastuni | syādvastuni saṃyukto na ca tadvastvaprahīṇaṃ yathā tāvaddarśanamārge | Jaini_283 anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye / duḥkhajñāne utpanne samudayajñāne cānutpanne duḥkhadarśanaprahātavyaṃ vastu prahīṇaṃ bhavati | tasminprahīṇe 'pi samudayadarśanaprahātavyo 'prahīṇaḥ, tadālambanaiḥ sarvatragaiḥ saṃyuktaḥ | bhāvanāmārge 'pi- prahīṇe prākprakāre 'pi śeṣaistadavalambibhiḥ // Abhidh-d_325 // navānāṃ prakārāṇāṃ yo yaḥ prakāraḥ pūrva prahīṇastasminprahīṇe 'pi śeṣaistadavalambibhiḥ kleśaiḥ saṃyukto vijñātavyaḥ || atha kasminvastuni katyanuśayā anuśerate ? atra cālambananiyama eva tāvaddarśayitavyaḥ | katamo dharmaḥ katamasya vijñānasyālambanam ? tata eva tadvispaṣṭaṃ gamyate- amuṣminvastuni iyanto 'nuśayā anuśerata iti | tadidamabhidharmagahvaraṃ pratāyate- dharmāḥ ṣoḍaśa vijñeyāḥ pratyekaṃ tribhavātmakāḥ / pañcadhā nirmalāścaiva vijñānāni tathaiva ca // Abhidh-d_326 // dharmāstāvat kāmarūpārūpyadhātuṣu pratyekaṃ pañcaprakārā duḥkhādidarśanaheyā apraheyāśca nirmalā iti ṣoḍaśa bhavanti | evaṃ vijñānāni draṣṭavyāni || tatra tāvadābhidhārmiko 'nyaiḥ pṛṣṭaḥ- dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet / dharmasaṃgrahavijñānajñānānuśayacoditaḥ // Abhidh-d_327 // dharmasaṃgrahavijñāne vā pṛṣṭo dhātvāyatanaskandheṣu pātayitvā lakṣayet | ( Jaini_284 ) jñāneṣu pṛṣṭaḥ satyeṣu pātayitvā lakṣayet | anuśayeṣu pṛṣṭaḥ prakāreṣu pātayitvā nirdiśet | evamasaṃmūḍho vyākarotīti || tatra tāvat | vijñāneṣu ṣoḍaśadharmāścodyante | kasya vijñānasya katame dharmā gocarā iti ? tadāviṣkriyate- saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ / svakatrayaikarūpāptivirajāścittagocarāḥ // Abhidh-d_328 // kāmāvacarāḥ khalu duḥkhasamudayadarśanabhāvanāprahātavyā dharmāḥ pratyekaṃ pañcānāṃ vijñānānāṃ gocarībhavanti | katameṣāṃ pañcānām ? sveṣāṃ trayāṇāṃ kāmāvacarasya duḥkhadarśanaprahātavyasya vijñānasyālambanam | samudayadarśanaprahātavyasya sarvatragasaṃprayuktasya | bhāvanāprahātavyasya kuśalasya | ekasya ca rūpāptasya bhāvanāprahātavyasya kuśalasyānāsravasya ceti | evaṃ samudayadarśanabhāvanāprahātavyāvapi vaktavyau || eta eva trayo dharmāḥ ātmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ / rupāvacaro hi duḥkhadarśanaprahātavyo dharmaḥ aṣṭānāṃ vijñānānāmālambanam | svakatrayasyādharatrayasyordhvaikasyāmalasya ca | svadhātukasya trayasya pūrvavat | adharadhātukasya tu kāmāvacarayorduḥkhasamudayadarśanaprahātavyavisabhāgadhātvālambanayoḥ | bhāvanāprahātavyasya ca kuśalasya ūrdhvaikasyārūpyāvacarasya bhāvanāprahātavyasya kuśalasyānāsravasya ca | evaṃ samudayadarśanabhāvanāprahātavyau vācyau | ārūpyāptāstridhātvāptatrikanirmalagocarāḥ // Abhidh-d_329 // Jaini_285 ārūpyāvacarāsta eva trayo dharmāḥ, daśānāṃ vijñānānāmālambanam | traidhātukānāṃ pratyekaṃ trayāṇām, eṣāmevānāsravasya ca | ityevaṃ tāvat traidhātukāḥ duḥkhasamudayadarśanaheyābhāvanāheyāśca dharmā uktāḥ || sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ / sarva eva traidhātukāḥ nirodhamārgadarśanaheyāḥ svanaikāyikādhikacittagocarā vijñātavyāḥ | kāmāvacaro hi nirodhadarśanaprahātavyo dharmo duḥkhadarśanaprahātavyādivat pañcānāṃ vijñānānāmālambanam | svanaikāyikasya cānirodhadarśanaprahātavyasyeti ṣaṇṇām | evaṃ mārgadarśanaprahātavyo 'pi veditavyaḥ | rūpāvacarau nirodhamārgadarśanaprahātavyau pūrvavadaṣṭānāṃ vijñānānāṃ pratyekamālambanaṃ svanaikāyikasya cādhikasyeti navānām | evamārūpyāvacarau pūrvavaddaśānāṃ svanaikāyikasya cādhikasyetyekādaśānāmālambanaṃ bhavataḥ | uktāḥ pañcadaśadharmāḥ | niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ // Abhidh-d_330 // traidhātukānāṃ pañcānāṃ prakārāṇāṃ pratyekaṃ ye 'ntyāstrayaḥ prakārā nirodhamārgadarśanabhāvanāheyākhyāḥ, teṣāṃ navānāmanāsravasya ceti | evamanāsravā dharmā daśānāṃ vijñānānāmālambanaṃ bhavanti || punaraṣyeṣa evārthapiṇḍaḥ ślokenāvadyotyate- kāmāptaṃ pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ / ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam // Abhidh-d_331 // Jaini_286 duḥkhasamudayadarśanabhāvanāheyānuśayasaṃprayuktaṃ vijñānaṃ traidhātukamanāsravaṃ ca pañcāṣṭadaśadaśavijñānagocaram | evameṣāṃ ṣoḍaśānāṃ dharmāṇāmetāni ṣoḍaśacittāni traidhātukāni pañcaprakārāṇyanāsravaṃ ca vyavasthāpyānuśayakāryaṃ yojayitavyam | tatra tāvatkāmāvacaraduḥkhadarśanaprahātavyā dharmā daśānuśayāḥ, tatsaṃprayuktāśca cittacaitasikā dharmāḥ salakṣaṇānulakṣaṇāḥ aprāptiprāptiprāptayaḥ | ete dharmā viṣayaḥ pañcānāṃ vijñānānām, duḥkhadarśanaprahātavyasya sarvasya vijñānasya, samudayadarśanaheyasya sarvatragasaṃprayuktasya, bhāvanāheyasya kuśalasyākliṣṭasya, dvividhasya kuśalasāsravasyāvyākṛtasya ca, rūpāvacarasyākliṣṭasya kuśalasāsravasya, akliṣṭasyāvyākṛtasya ca kuśalasyoṣmagatādivimokṣāpramāṇādisaṃprayuktasya | avyākṛtasya tu vipākajasya manobhaumasya sukhasaumanasyopekṣāsaṃprayuktasyānāsravasya ca duḥkhadharmajñānasamudayadharmajñānatatkṣāntisaṃprayuktasya vijñānasya | tatrānāsrave vijñāne na kecidanuśayā anuśerate | sāsrave tu tatra tāvat- kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ / rūpāptā bhāvanāheyāḥ sarvagāścānuśerate // Abhidh-d_332 // kāmāptaduḥkhadarśanaprahātavye vijñāne kāmāvacarā duḥkhasamudayabhāvanāheyāḥ sarve 'nuśerate | rūpāvacare tvakliṣṭe kāmāvacaradharma gocarā eva rūpāvacarāḥ sarvatragāḥ, bhāvanāheyāścānuśerate || catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ / ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ // Abhidh-d_333 // parivṛtte tu khalvālambanālambane vijñāna ityarthaḥ | pūrvakāḥ kāmāvacararūpāvacarā yathoktāḥ | kenādhikībhavanti ? kāmāvacarastāvaccaturtho nikāyo mārgadarśanaprahātavyaḥ | kathaṃ kṛtvā ? yattadduḥkhasamudayajñānaṃ tatkṣāntisaṃprayuktaṃ vijñānaṃ kāmāvacaraduḥkhadarśanaheyadharmālambanam | tatkhalvālambanaṃ mārgadarśanaheyamithyādṛṣṭivicikitsāvidyāsaṃprayuktasya vijñānasya | ( Jaini_287 ) tasminvijñāne te 'nāsravālambanāḥ saṃprayogato 'nuśerate | sāsravālambanāḥ ālambanataḥ | evaṃ kāmāvacarāścatvāro nikāyā bhavanti | rūpāvacare vijñāne sarvatragasaṃprayukte tvasarvatragālambate(?) | evaṃ rūpāvacarāstrayo nikāyā bhavanti | tasya tu caturthadhyānabhaumasyākliṣṭasya vijñānasya kāmadhātvālambanasyoṣmagatavimokṣāpramāṇā śubhādisaṃprayuktasyopekṣopavicārasaṃyuktasya vijñānasyālambanam | tatpunarākāśānantyāyatanasāmantakena kuśalenālambyate | atastatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate | uktaṃ duḥkhadarśanaprahātavyam | tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca / evaṃ samudayadarśanabhāvanāprahātavyayorapi vijñānayorthathoktayordraṣṭavyam | ayaṃ tu viśeṣaḥ | duḥkhe duḥkhadarśanaheyāḥ sarve, samudayasarvatragāśca | samudaye tu samudayadarśanaheyāḥ sarve, duḥkhadarśanaheyāśca sarvatragāḥ | anyatsarvaṃ samānam | sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate // Abhidh-d_334 // nirodhadarśanaprahātavyaṃ tṛtīyaṃ vijñānam | tatrāpyete ca trayo nirodhadarśanaheyāśca sāsravālambanāḥ || parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ / parivṛtte tu vijñāne kāmāvacarāścatvāro nikāyāḥ, nirodhadarśanaheyālambanāśca sāsravālambanāḥ | ye hyanāsravālambanāste nirvāṇālambane vijñāne 'nuśerate, na vijñānālambane | śeṣaṃ pūrvavadākhyeyam pūrve catvāro nikāyāḥ, duḥkhasamudayamārgabhāvanāheyāścānuśerata ityarthaḥ | caturthe 'pi tṛtīyavat // Abhidh-d_335 // caturthe 'pi khalu mārgadarśanaheye vijñāne kāmāvacarāstrayo mārgadarśanaheyāśca sāsravālambanā rūpāvacarāḥ savatragā bhāvanāheyāśca || parivṛtte tu kāmāptāścatvāro 'nyatra pūrvavat / parivṛtte tu khalu vijñāne kāmāvacarāścatvāro nirodhadarśanaheyaṃ ( Jaini_288 ) muktvā | rūpāvacarāstrayo duḥkhasamudayadarśanabhāvanāheyāḥ | ārūpyāḥ sarvatragāḥ bhāvanāheyāśca | samāptaṃ kāmāvacaraṃ vijñānam || rūpāpte prathame 'dhastāt trayaḥ sve khalvapi trayaḥ // Abhidh-d_336 // ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayaiḥ / rūpāvacare prathame khalu vijñāne kāmāvacarāstrayo duḥkhasamudayavisabhāgadhātvālambanāḥ saṃprayogataḥ | asarvatragāstvālambanato bhāvanāheyāśca sve ca trayaḥ | eta evārūpyāḥ sarvatragā bhāvanāheyāśca | parivṛtte trayo 'dhastāt duḥkhasamudayadarśanabhāvanāheyāḥ | catvāraśca svadhātutaḥ // Abhidh-d_337 // mārgadarśanaheyāśca duḥkhasamudayānvayajñānakṣāntisaṃprayukte vijñāne || ārūpyāptāśca catvāro nikāyā anuśerate / duḥkhasamudayayoḥ mārgadarśanamithyādṛṣṭyādisaṃprayuktacittālambanatvāt | tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca // Abhidh-d_338 // dvitīye 'pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ | ārūpyāḥ sarvagā bhāvanāheyāśca || sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate / yathā nirdiṣṭa iti | parivṛtte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ // Abhidh-d_339 // nirodhadarśanaheyā asaṃskṛtālambanān muktvā || anyattu pūrvavajjñeyaṃ caturthe 'pi tṛtīyavat / kāmāvacarāḥ trayo duḥkhasamudayabhāvanāheyākhyāḥ, ārūpyāvacarāścatvāraḥ, nirodhākhyaṃ muktvā | 'caturthe 'pi'; mārgadarśanaheye 'tṛtīyavat'; draṣṭavyam | yathā tṛtīye sāsravālambanāḥ svanaikāyikā adhikībhavanti, tathā caturthe 'pi sve sāsravālambanā adhikībhavanti | Jaini_289 tṛtīyavatparāvṛtte catvāro duḥkhasamudayamārgadarśanabhāvanāheyākhyāḥ rūpāvacarāḥ, kāmāvacarāsrayaḥ, ārūpyāvacarāścatvāro nirodhadarśanaheyaṃ muktvā | mārgācca trayaḥ | samāptaṃ rūpāvacaram | ārūpyādye nibodhayet // Abhidh-d_340 // sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ / sve trayo duḥkhasamudayadarśanabhāvanāheyāḥ kāmāptāḥ eta eva | rūpāptāśca eta eva trayaḥ | rūpāptavatparāvṛtte dvitīye pañcame tathā // Abhidh-d_341 // parāvṛtte 'pi trayo nirodhamārgadarśanaheyau hitvā | rūpyārūpyāścatvāro nirodhadarśanaheyaṃ muktvā || yathā prathame dvitīye pañcame ca, tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ / tṛtīye 'pi khalveta eva 'sve ca sāsravārthāvalambinaḥ'; | parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ // Abhidh-d_342 // parāvṛtte khalu sarve '; 'rūpyāvacarā asaṃskṛtālambanānmuktvā || anyattvādyavadākhyeyaṃ caturthe 'pi tṛtīyavat / kāmāvacararūpāvacarāḥ pūrvavadākhyātavyāḥ | 'caturthe 'pi tṛtīyavat |'; sve sāsravālambanāstvatrādhikī bhavanti | ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ // Abhidh-d_343 // parāvṛtte khalu vijñāne ādyavatkāmāvacarāstrayaḥ, nirodhamārgadṛggheyau hitvā | rūpāvacarāścatvāraḥ, nirodhadarśanaheyaṃ muktvā | aprahātavyadharmālambane vijñāne nirodhamārgadarśanaheyānāsravālambanasaṃprayukte | tatra traidhātukāstrayo 'nuśerate | ālambanālambanaṃ tu duḥkhasamudayamārgadarśanabhāvanāheyeta nikāyenālambate | nirodhadarśanaheyena ca sāsravālambanenālambyate | tatra saṃskṛtālambanāścatvāro nikāyāḥ, nirodhālambanaṃ muktvā | te hi nirvāṇālambane vijñāne nānuśerate, vijñānālambane tu || Jaini_290 samāptāni ṣoḍaśacittāni | teṣu cānuśayanidaśaḥ kṛtaḥ | adhunā cakṣurindriyādīnāṃ vaktavyaḥ | so 'yamupadiśyate- bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha / anuśete dvidhātvāpto vyārūpyāścakṣurindriye // Abhidh-d_344 // cakṣurindriye khalu bhāvanāheyāḥ sarvatragāścānuśayāḥ kāmāvacararūpāvacarā anuśerate | evaṃ yāvatkāyendriye cakṣurdhātau rūpadhātau cakṣurvijñānadhātau yāvadvistareṇa kāyavijñānadhātau yāvadrūpaskandhe vācyam || adhunā cakṣurindriyālambane vijñāne vaktavyāḥ- nikāyāḥ kāmarūpāptāścakṣurindriyagocare / duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ // Abhidh-d_345 // ārūpyā bhāvanāheyāḥ sarvagāścānuśerate / cakṣurindriyālambane khalu vijñāne kāmāvacararūpāvacarāḥ duḥkhasamudayadarśanabhāvanāprahātavyāḥ, ārūpyāvacarāśca bhāvanāprahātavyāḥ, sarvatragāścānuśerate | parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ // Abhidh-d_346 // cakṣurindriyālambanālambane tu vijñāne catvāro nikāyā anuśerate | nirodhadarśanaheyaṃ hitvā | taddhi cakṣurindriyālambanaṃ vijñānaṃ sarvatra saṃprayuktam | tadapyālambanaṃ sarvatragāṇām | evaṃ trayaḥ parāvṛtte | dviṣparāvṛtte tu cakṣurindriyaṃ khalvālambanaṃ duḥkhasamudayadharmajñānakṣāntisaṃprayuktasya cittasya | tatpunarālambanaṃ kāmāvacaramārgadarśanaprahātavyam | mithyādṛṣṭivicikitsāvidyātatsaṃprayuktānāṃ vijñānānām | teṣu vijñāneṣvanāsravālambanāḥ saṃprayogataḥ, sāsravālambanāstvālambanato 'nuśerate | evaṃ caturtho nikāyo vardhate mārgadarśanaheyaḥ | tadevaṃ sati kāmāvacarāścatvāraḥ, ārūpyāvacarāścatvāraḥ, sarve 'bhisamasya traidhātukāścatvāro bhavanti | ākāśānantyāyatanasya khalu kuśalasya cakṣurindriyamālambanam | tatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate | tatrāpi sarvatragasaṃprayukte cetasi asarvatragā vardhanta iti trayo bhavanti | duḥkhasamudayālambanajñānakṣāntisaṃprayuktasya ca vijñānasya cakṣurindriyamālambanam | tadārupyamārgadarśanaprahātavyasya mithyādaṣṭyādisaṃprayukttasya vijñānasyālambanam | tatra te 'nāsravālambanāḥ saṃprayogataḥ, sāsravālambanāḥ ālambanataḥ | evamārūpyāvacarā api catvāro nikāyā bhavantīti || Jaini_291 duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ / tadgocare tu vijñāne nikāyā anuśerate // Abhidh-d_347 // kāmāpannāstrayo rūpāḥ sarvagābhyāsasaṃkṣayāḥ / paravṛtte tu catvāraḥ kāmāptā anuśerate // Abhidh-d_348 // trayo rūpabhavādantyādbhāvanāheyasarvagāḥ / sakalā dviṣparāvṛtteścatvāraścānuśerate // Abhidh-d_349 // sukhendriye tadālambe citte tadgocare 'pi ca / kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate // Abhidh-d_350 // tatra tāvat | sukhendriyaṃ saptavidham | kāmāvacaraṃ bhāvanāprahātavyam, rūpāvacaraṃ pañcaprakāram, anāsravaṃ ceti | tadetatsamāsato dvādaśavidhasya vijñānasyālambanaṃ bhavati | kāmāvacarasya catuṣprakārasya anyatra nirodhadarśanaheyāt, rūpāvacarasya pañcaprakārasya, ārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasya anāsravasya ca | idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam | tatra yathāyogaṃ kāmāvacarāścatvāro nikāyāḥ rūpāvacarāḥ saṃskṛtāvalambanāḥ, ārūpyāvacarau dvau nikāyau, sarvatragāścānuśayā anuśerata iti | tatpunaḥ sukhendriyālambanaṃ vijñānaṃ yasya cittasyālambanaṃ taccittaṃ sukhendriyā lambanālambanam | tasmin katyanuśayānuśerate ? tatkhalu sukhendriyālambanaṃ ( Jaini_292 ) dvādaśavidhaṃ cittaṃ katamasya vijñānasyālambanam ? tasyaiva ca dvādaśavidhasyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśana prahātavyasya | idaṃ caturdaśavidhaṃ sukhendriyālambanaṃ vijñānam | tatrārūpyāvacarau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāśca catvāro nikāyāḥ, rūpāvacarāśca saṃskṛtālambanā anuśayānuśerata iti 'yathāyoga'- vacanāt, 'api'śabdācca draṣṭavyam || tridhātusaṃgṛhītāstu sakalā manaindriye / tadālambini vijñāne sarvasaṃskṛtagocarāḥ // Abhidh-d_351 // manaindriye khalu sarvatraidhātukāḥ ye 'pi te nirvāṇālambanāste 'pi saṃprayogataḥ | manaindriyālambanaṃ khalu vijñānaṃ saṃskṛtālambanam | atastatra saṃskṛtālambanāste 'nuśayā anuśerate | saṃskṛtālambanā eva parivṛtte 'nuśerate / viśeṣo dviḥparāvṛttau vidyate 'tra na kaścana // Abhidh-d_352 // pūrvanītyā vātra parivṛtte 'nuśayakāryaṃ boddhavyam | dviṣparāvṛtte 'pyatra na kaścidviśeṣa iti draṣṭavyam || adhunā ṣoḍaśānāṃ cittānāṃ kasya cittasya samanantaraṃ kati cittānyutpadyanta ityupadiśyate | duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ / bhavatyanantaraṃ ṣaḍ vā tasyorddhvaṃ pañca pañca vā // Abhidh-d_353 // kāmadhātūpapannasya duḥkhadarśanaheyādeścittādanantaraṃ svabhūmikāni pañca, ṣaṣṭhaṃ ca bhāvanāprahātavyaṃ prathamadhyānasāmantakāt | sa yadā kāmadhātoścyutvā rūpadhātāvupapadyate tasya tatratyāni pañca bhavanti | evamārūpyeṣūpapadyamānasyārūpyāṇi pañca bhavantīti || rūpadhātūpapannasya cittāni tu vinirdiśet / ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa // Abhidh-d_354 // Jaini_293 tatra 'ekam'; vītarāgasyoparisāmantakādbhāvanāmayam | 'ṣaḍ'; vītarāgasya kāmāvacaraṃ bhāvanāprahātavyaṃ nirmāṇacittaṃ prathamadhyānaphalam | 'pañca'; svabhaumāni | 'sapta vā'; uparisāmantakādbhāvanāprahātavyaṃ kuśalaṃ sāsravam | 'daśa vā'; rūpebhyaḥ pracyutasya kāmarūpeṣūpapadyamānasyeti || ārūpyadhātujātasya cittānīmāni lakṣayet / svadhātukāni pañcaiva cyutikāle daśānyataḥ // Abhidh-d_355 // rūpakāmeṣūpapadyamānasya tatratyāni daśa bhavanti | svāni pañca pañcānyataḥ | gatametat || idānīṃ vaktavyam | atha yadidaṃ sānuśayaṃ cittamuktaṃ tatkatham ? ityatrābhidhīyate- sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam / dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate // Abhidh-d_356 // dvābhyāṃ khalu prakārābhyāṃ cittaṃ sānuśayamucyate | sācivyabhāvenānuśāyitvena ca | tatra kliṣṭaṃ dvābhyāṃ kāraṇābhyāṃ sānuśayaṃ yadaprahīṇakleśam | akliṣṭaṃ punarekadhā sācivyabhāvanaiveti | tatra kliṣṭaṃ cittamanuśayaiḥ saṃprayuktairaprahīṇaiḥ sānuśayaṃ tadālambanaiścāprahīṇaiḥ | kathamiha yo 'nuśayo yena cittena saṃprayuktaḥ sa khalvaprahīṇastasmiṃścitte 'nuśete ? yāvaddhi tadanuśayānuprāptiviśeṣeṇa sā cittasantatiravaṣṭabdhā cādhiṣṭhitā ca bhavati, niṣyandaphalasya cānāgatasya tasyāṃ cittasantatau sabhāgaheturutpattaye kṛtāspado bhavati, tāvadasāvanuśayastaśmiṃścetasyanuśeta ityucyate | tasya punaḥ kleśāśīviṣasya prāptidraṃṣṭrāvabhaṅge kṛte vidyamāno 'pi san kleśastasmiṃścetasyanarthānutpādanāt sannapi saṃprayogataḥ nānuśeta ityucyate | ( Jaini_294 ) nityaṃ ca tadālambanato kāritrākaraṇāt, tasminnālambane mārgavidūṣaṇākāradūṣite ālambanato 'pi nānuśeta ityucyate | na tu kadācinmuñjeśīkāvaduddhṛtya śakyate tasmāt kleśaḥ cittātpṛthakkartuṃ nirnāśayituṃ vā svālambanādvā vimukhīkartum | uktaṃ hi- "yo dharmo yasya dharmasyālambanaṃ kadācitsa dharmastasya dharmasya nālambanam ? āha- na kadācit" iti | atastaccittaṃ sahāyabhāvena sānuśayaṃ sahāyabhāvasyāparityāgāt | na tvanuśayabhāvena sānuśayaṃ tatrānarthānutpādanāt | kataratpunaścittaṃ sānuśayam ? traidhātukaṃ pratyekaṃ pañcaprakāram | punaḥ pratyekaṃ dvidhā bhidyate | sarvatragāsarvatragasāsravā nāsravālambanakliṣṭākliṣṭabhedaiḥ | tatra duḥkhadarśanaprahātavyaṃ satkāyadṛṣṭisaṃprayuktam | tayā ca satkāyadṛṣṭyā tatsaṃprayuktayā cāvidyayā sahāyabhāvena cānuśayāne ca sānuśayam | śeṣaiḥ svanikāyikaiḥ samudayadarśanaprahātavyaiśca sarvatragairanuśayabhāvenaiva | śeṣarnobhayathā | evaṃ sarvaiḥ duḥkhadarśanaprahātavyaṃḥ samudayadarśanaprahātavyaiśca saṃprayuktaṃ cittaṃ yathāyogamabhyūhitavyam | nirodhadarśanaprahātavyaṃ mithyādṛṣṭisaṃprayuktam | tathaiva tatsaṃprayuktayā cāvidyayobhayathā | śeṣaiḥ svānikāyikasāsravālambanaiḥ sarvatragaiścānuśayabhāvenaiva | svānikāyikānāsravālambanaistadanyaiśca nobhayathā | evamanyairnirodhadarśanaprahātavyaiḥ mārgadarśanaprahātavyaiśca yathāsaṃbhavaṃ vaktavyam | bhāvanāprahātavyaṃ rāgasaṃprayuktam | tenaiva tatsaṃprayuktayā cāvidyayobhayathā | śeṣairbhāvanāprahātavyaiḥ sarvatragaiścānuśayairbhāvanairvā | anyairnobhayathā | evamanyadbhāvanāheyasaṃprayuktamapi yathāyogaṃ vācyam | akliṣṭantu svānikāyikaiḥ sarvatragaiścānuśayabhāvenaiva sānuśayamiti || kaḥ punareṣāmanuśayānāṃ pravṛttyanukramaḥ ? taducyate | mohastāvat sarvakleśāgraṇī, tasmātkleśapuroyāyinaḥ | mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ / kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ // Abhidh-d_357 // Jaini_295 rāgaḥ svadṛśi mānaśva dveṣo 'nyatra pratāyate / jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ // Abhidh-d_358 // iha tāvad bālasya pañcopādānaskandhātmake duḥkhe saṃmugdhasya phalabhūtān pañcopādānaskandhānajānataḥ satkāyadṛṣṭirūpajāyate | sattvajīvapudgalātmagrāhayogena | tato 'sya tacchāśvatocchedāntagrāhalakṣaṇāntagrāhadṛṣṭiḥ | tasyaivaṃ bhavati- yadi tāvadayaṃ nityo 'vikārī puruṣaḥ kiṃ dharmeṇa yaḥ sukhena nānugṛhyate, duḥkhena vā notpīḍyate | athāyamucchedadharmānityastathāpi kiṃ dharmeṇeti vicārayataḥ kāṅkṣotpadyate | kāṅkṣāpravṛddhyā mithyādarśanamāvahati | tadakāraṇe kāraṇābhiniveśānnihīnaṃ cāgrato grahaṇāt śīlavratadṛṣṭiparāmarśāvākarṣati | tato 'sya 'rāgaḥ svadṛśi mānaśca dveṣo 'nyatra pratāyate |'; tasya khalu mithyādarśanabhūtagrahāvedha śādaśreyasi śreyobuddhyā pravṛttasyānagre cāgryabuddhyabhiniviṣṭasya svapakṣe rāgo bhavati parapakṣe ca dveṣaḥ pravartate | ityataḥ tat 'jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ'; || vayaṃ tu paśyāmaḥ sadasanmitrayogāttu tadvṛttyaniyamo mataḥ / kalyāṇamitrapāpamitrasaṃsargāddhi prāyeṇa śraddhādīnāṃ guṇānāmeṣāṃ ca kleśānāṃ samudācārapravṛttiḥ ācāryāṇāmabhimateti | sa punareṣaḥ- kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ // Abhidh-d_359 // hetuprayogaviṣayabalaiḥ kaścit tribhirutpadyate | kaścid dvābhyāmiti | ( Jaini_296 ) tatra hetubalaṃ sabhāgasarvatragādihetubhāvanāgatotpattaye vartamānaprāptyutsarge meghikādinidarśanāt | prayogabalamapyayoniśo manaskārādisaṃnidhānam | pratyayabalamaparijñātaviṣayābhāsagamanaṃ nidarśanamarhatparihāṇisūtramiti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamasyādhyāyasya dvitīyaḥ pādaḥ || Jaini_297 pañcamādhyāye tṛtīyapādaḥ | atha ya ime bhagavatā traya āsravā ākhyātāḥ- "kāmāsravo bhavāsravo 'vidyāsravaśca |" eṣāṃ kaḥ svabhāvaḥ ? tadidamārabhyate- vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ / styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ // Abhidh-d_360 // sarve hyete samānā nivṛtāvyākṛtatvādantarmukhapravṛttatvācca | avidyākhyastu mūlatvādavidyā sārvadhātukī / avidyā khalu saṃsāramūlam | uktaṃ hi bhagavatā- "avidyāpratyayāḥ saṃskārāḥ |" tathā- "yāḥ kāścana durgatayo 'smilloke paratra ca | sarvāstā avidyāmūlikāḥ " iti | tatra tāvatkāmāsravaḥ ekacatvāriṃśad dravyāṇi | rāgapratighamānāḥ pratyekaṃ pañcaprakāratvāt pañcadaśa bhavanti | vicikitsāḥ catasraḥ | dṛṣṭayo dvādaśa | daśa paryavasthānāni | ityetānyekacatvāriṃśad dravyāṇa kāmāsrava ityākhyāyate | Jaini_298 bhavāsravaḥ catuṣpañcāśad dravyāṇi | rāgamānau viṃśatiḥ | aṣṭau vicikitsāḥ | caturviṃśati dṛṣṭayo 'vidyāṃ hitvā | dve ca paryavasthāne styānauddhatyākhye, paratantratvāt | avidyāsravaḥ pañcadaśadravyāni | tāni piṇḍenāṣṭottaraṃ dravyaśatamāsravāṇāṃ svabhāvaḥ | tathaughayogā dṛgvarjjaṃ tatpṛthaktvantu pāṭavāt // Abhidh-d_361 // kāmāsrava eva khalu kāmaughaḥ kāmayogaśca | dṛṣṭī varjayitvā | dṛṣṭayastu paṭutvātpṛthagogheṣu yogeṣu ca vyavasthāpyante | haraṇaśleṣaṇakāryapradhānabhūtā hi dṛṣṭayaḥ | yathā hi sarve kleśāḥ dṛṣṭivarjyāḥ, apaharanti śleṣayanti ca ( Jaini_299 ) tathaivaikākinyo 'pi dṛṣṭaya iti | tadevaṃ sati kāmaugha ekānnatriṃśat dravyāṇi | rāgapratighamānāḥ pañcadaśa | vicikitsāścatasraḥ | daśa paryavasthānānīti | bhavaugho 'ṣṭāviṃśatirdravyāṇi | rāgamānā viṃśatiḥ | vicikitsā aṣṭau | dṛṣṭyoghaḥ ṣaṭtriṃśad dravyāṇi | avidyaughaḥ pañcadaśadravyāṇi | evameva yogā draṣṭavyāḥ || sāvidyā dve upādāne yathāktau dve tu dṛṅmaye / catasro 'pyekamantyaikaṃ kumārgādisamāśrayāt // Abhidh-d_362 // śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ / tatra kāmayoga eva sahāvidyayā kāmopādānaṃ catustriṃśad dravyāṇi | rāgapratighamānāvidyā viṃśatiḥ | vicikitsāścatasraḥ | daśaparyavasthānāni | bhavayoga eva sahāvidyayā ātmavādopādānam, aṣṭātriṃśad dravyāṇi | rāgamānāvidyāstriṃśat | vicikitsā aṣṭau | Jaini_300 dṛṣṭiyogācchīlavrataṃ niṣkṛṣya dṛṣṭyupādānaṃ triśad dravyāṇi | śīlavratopādānaṃ ṣaḍdravyāṇi | kasmātpunaretad dṛṣṭibhyo niṣkṛṣṭam ? 'kumārgādisamāśrayāt |'; mārgapratidvandvabhūtaṃ hyetadubhayapakṣavipralabhbhakaṃ ca | gṛhiṇo 'pi hyanena vipralabdhāḥ anaśanādibhiḥ svargamārgasaṃjñayā | pravrajitā apīṣṭaviṣayavivarjane śuddhipratyāgamanāditi | 'śeṣāstraidhātukāḥ |'; dṛṣṭayo dṛṣṭyupādānam | traidhātukāśca śīlavrataparāmarśāḥ parāmarśopādānam | kāmāsravastu ekadhātukaḥ | bhavāsravastu dvidhātukaḥ | tasmādeva tat 'antyam'; dvayaṃ sārvadhātukameva | 'ātmabhāvapravṛttitaḥ |'; ātmabhāvālambanapravṛttaṃ khalvetaditi | te khalvete anuśayāḥ saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ // Abhidh-d_363 // saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ | nava saṃyojanānyasminnīrṣyāmātsaryameva ca / dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam // Abhidh-d_364 // śeṣāṇyanuśayāḥ pañca nava khalu sayojanāni sūtra uktāni- anunayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyāmātsaryasaṃyojanāni | Jaini_301 tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ | evamanyāni yathāyogaṃ vaktavyāni | dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ parāmarśasaṃyojanaṃ dve dṛṣṭī | kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃyojanaṃ pṛthaguktam ? dve punardṛṣṭī parāmarśasaṃyojanaṃ pṛthagiti ? taducyate- 'dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam |'; aṣṭādaśadravyāṇi khalu tisro dṛṣṭayaḥ | aṣṭādaśaiva dve parāmarśadṛṣṭī | dvayośca nāmasāmānyam | tasmādetad dvayamekaṃ saṃyojanamuktamiti | punarapyanyatra bhagavānsaṃyojanam pañcadhā pañcadhā punaḥ / jagādāvarabhāgīyamūrdhvabhāgīyameva ca // Abhidh-d_365 // Jaini_302 ādyantye dve dṛśau kāṅkṣākāmacchando dvireva yaḥ / tatra pañca saṃyojanānyavarabhāgīyāni | tadyathā- satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti | ete hi kāmadhātuhitatvādavarabhāgīyā ityucyante | avarā hi kāmadhātūretāni ca tadanuguṇāni | yasmāt dvābhyāṃ kāmānatikrāntiḥ punarānayanaṃ tribhiḥ // Abhidh-d_366 // kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati | satkāyadṛṣṭyādibhistribhiratikrānto 'pi punarāvartate dauvārikānucarasādharmyāt | anye punarāhuḥ- tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvam, dvābhyāṃ dhātvavaratāṃ kāmadhātumiti | yadā khalu strotaāpannasya paryādāya trisaṃyojanaprahāṇe ṣaṭ kleśāḥ prahīṇāḥ kimarthaṃ tisro dṛṣṭīrapahāya trayamevāha satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca ? taducyate- Jaini_303 dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt / sarvadṛggheyabhāktve 'pi trayametadudāhṛtam // Abhidh-d_367 // pravartakagrahaṇe khalu pravartyamapi gahītaṃ bhavati pradīpālokavat | tatra satkāyadṛṣṭyā tatpravartitāntagrāhadṛṣṭirgṛhītā | śīlavrataparāmarśeṇa dṛṣṭiparāmarśaḥ pravartitaḥ | vicikitsayā mithyādṛṣṭiḥ pravartitā | ato hetugrahaṇātkāryagrahaṇaṃ veditavyam | athavā trividhā kleśāḥ- ekaprakārāḥ, dviprakārāḥ, catuṣprakārāśca | tatra satkāyadṛṣṭyā ekaprakārā gṛhītāḥ | śīlavrataparāmarśena dviprakārāḥ | vicikitsayā catuṣprakārāḥ gṛhītā bhavantīti || vayaṃ brūmaḥ- sarvānarthanidānatvānmārgapratyarthibhāvataḥ / tathyohāvidhuratvācca trisaṃyojanadeśanā // Abhidh-d_368 // satkāyadṛṣṭiḥ khalu sarvānarthamalānāṃ kleśasya ca bhavatrayasya ca mūlam | atastayotkhātayā sarvānarthavṛkṣasyotsādanaṃ bhavati | mārgasya ca sadbhūtasya pratyarthibhūtaḥ kumārgāvalambī śīlavrataparāmarśaḥ | tena prahīṇena sanmārgeṇa mokṣapurapraveśo bhavati | samyagdṛṣṭyādimārgapratipattipratibandhabhūtā ca vicikitsā | ( Jaini_304 ) tayā prahīṇayā samyagdṛṣṭisaṃkalpapuraḥsaro mārgo nirvibandhaḥ pravartate | ityaṣṭāśītyanuśayaprahāṇe 'pi sati trayāṇāmeva grahaṇam | vaibhāṣāḥ punaḥ paśyanti- mokṣāntarāyāḥ trayodbhāvanāḥ | yathā khalu trayo 'ntarāyā mārgagamane bhavantyagantukāmatānyamārgagrahaṇaṃ mārgabahutvasaṃdehācca mārgagamanāpratipattiḥ | evaṃ mokṣagamane trayo 'ntarāyā bhavanti | satkāyadṛṣṭyā mokṣāduttrāsaṃ gatasyāgantukāmatā bhavati | śīlavrataparāmarśenānyamārgagrahaṇāt mārgavibhrāntiḥ | vicikitsā mārgasaṃśaye sati mārgāpratipattirityeṣāṃ mokṣagamanāntarāyāṇāṃ prahāṇaṃ strotaāpannasya dyotayadbhagavānkleśatrayasyaiva grahaṇamakārṣīditi || yathā ca pañcavidhamavarabhāgīyaṃ saṃyojanamuktavāṃstathā pañcordhvabhāgīyānisaṃyojanānyākhyātavān sūtre | dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ / pañca khalurdhvabhāgīyāni saṃyojanāni | tadyathā- rūparāgaḥ, ārūpyarāgaḥ, auddhatyam, māno 'vidyā ca | eṣāmaprahīṇānāṃ ūrdhvadhātudvayaṃ nātikrāmanti sattvāḥ | samāptaḥ saṃyojanādhikāraḥ | bandhanānīdānīmucyante | trīṇi bandhanāni | rāgo bandhanaṃ dveṣo moho ( Jaini_305 ) bandhanam | ebhistraidhātukāḥ sattvāḥ saṃsāracārake baddhāḥ yathāyogam | kasmātpunaretāni bandhanānītyuktāni ? taducyate- trivedanānuśāyitvād dṛḍhatvādbandhanatrayam // Abhidh-d_369 // trivedanāvaśātkhalu bandhanatrayamuktam | tatra sukhāyāṃ vedanāyāṃ rāgo 'nuśerate | duḥkhāyāṃ dveṣaḥ | aduḥkhāsukhāyāṃ mohaḥ | ete ca trayo mūlakleśāḥ ṣaḍvijñānabhaumāḥ pañcaprakārāḥ | tasmādete dṛḍhatvād bandhanaśabdenoktāḥ || punaranye bhagavatā sūtre- dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ / abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā // Abhidh-d_370 // tatra gṛhī abhidhyayā viṣayeṣu grathitastadvyāghātakartṛṣu vivādamārabhamāno dveṣeṇānubadhyate | pravrajitaḥ śīlavrataparāmarśagrathitastadapavādaśravaṇādidameva satyamiti satyābhiniveśaparāmarśena dṛṣṭiparāmarśākhyena badhyate | iti catvāro bhavanti || uktāḥ kleśāḥ | Jaini_306 upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ / sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ // Abhidh-d_371 // ye tāvatkhalu kleśā upakleśā api te cittopakleśanāt | iha tu paryavasthānakleśamalasaṃgṛhītāḥ kṣudrakavastukoddiṣṭā veditavyāḥ | ye 'pi cānye caitasikāḥ saṃskāraskandhasaṃgṛhītāḥ te 'pyupakleśā ityākhyāyante || ke punaste kleśamalāḥ kāni vā paryavasthānāni ? tatra tāvat- mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ / ta ime ucyante- śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ // Abhidh-d_372 // Jaini_307 tatra cittakauṭilyaṃ śāṭhyaṃ cittasyānṛjutā vakrībhāvaḥ | upanāhaḥ pratighaniṣyando vairānubandhakṛdrandhrāvadhānatā | santoṣyamānasyāpyadharmadṛḍhagrāhitā pradāśaḥ | parābhisandhānāya mithyopadarśanakārī paravañcanāmāyā | cittasmayo madaḥ | saturūpakulabalabhogayauvanārogyaparijanasaṃpattisaṃrāgajaḥ pramādāspadaṃ vividhendriyavibhramotpādajanakaḥ | sattvavyāpādo vihiṃsā viheṭhanetyarthāntaram | uktāḥ ṣaṭ kleśamalāḥ || Jaini_308 daśa paryavasthānānyucyante | mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ / mātsaryaṃ kukṛtatvaṃ ca daśadhā paryavasthitiḥ // Abhidh-d_373 // ete hyanubandhādārḍhyānnānuśayāḥ | na hyeṣāmanubandhadārḍhyamastyanuśayāstu dṛḍhānubandhāḥ | tasmādetāni kālāntaramātraṃ cittaparyavasthāpanāt paryavasthānānītyucyante | avadyaṃ chādayataḥ cittāpalepo mrakṣaḥ, cittaṃ mrakṣayatīti mrakṣaḥ | parasampattyamarṣaṇamīrṣyā | akāryaṃ kurvataḥ svātmānamavekṣyālajjanāhrīḥ | ( Jaini_309 ) paramapekṣyālajjanānapatrāpyam | kāyākarmaṇyatā styānaṃ tandrīparyāyavacanam | kāyacittākarmaṇyatā middhaṃ cittābhisaṃkṣepaḥ svapnākhyaḥ, sa tu kliṣṭa eva paryavasthānam | cittāvyupaśāntirauddhatyam | parāpakāranimittodbhavo 'parityāgayogena caṇḍībhāvaḥ krodhaḥ | svavastunyāgraho mātsaryam, matto mā saredetaditi niruktiḥ | kukṛtabhāvaḥ kaukṛtyam | ityenāni daśa paryavasthānāni || athaiṣāmupakleśamalaparyavasthānānāṃ kaḥ kasya rāgādermūlakleśasya niṣyandaḥ ? tadidamārabhyate || ebhyo 'nunayaniṣyandā āhrīkyauddhatatādayaḥ / ime khalūpakleśāḥ rāganiṣyandāḥ | yaduta- ahrīkyauddhatyamadamātsaryakuhanālapanānaimittikatānaiṣpeśikatā lābhena lābhasya niścikīrṣatā pāpecchatā mahecchatecchasvitā kāmajñātijanapadavitarkapāpamitratādayaḥ | Jaini_310 tatrāhrīkyānapatrāpyamadā vyākhyātalakṣaṇāḥ | lābhasatkārayaśolobhādabhūtaguṇadarśanārthamīryāpathavikalpakṛccaittaviśeṣaḥ kuhanā | lābhādyarthameva guṇapriyālapanakṛllapanā | upakaraṇārthitvanimittadarśanakṛccaittaviśeṣo naimittakatā | paraguṇavaddoṣavacananiṣpeṣaṇakṛdeva caitasiko naiṣpeṣikatā | labdhalābhakhyāpanenānyalābhaniścakīrṣaṇatā lābhena lābhasya niścikīrṣatā | parairabhūtaguṇasambhāvanecchā pāpecchatā | lābhasatkāraparivāraprārthanā mahecchatā | lobhātparairbhūtaguṇasambhāvanecchā icchasvitā | kāmarāgapratisaṃyukto vitarkaḥ kāmavitarkaḥ | jñātisnehaparītasya tadāvāhavivāhakṛṣivaṇigrājasevādīnāṃ gṛhasandhāraṇamupajīvanopāyānāṃ rājataskarādibhayapraśamanopāyānāṃ ca vitarkāṇāṃ vitarkaḥ jñātivitarkaḥ | paryāptajīvitopakaraṇāparituṣṭasya lokamitratā, chandarāgāpahṛtacetasasteṣāṃ janapadānāṃ bhūmiramaṇīyatāsubhikṣakṣematāpracuragorasekṣuvikāragodhūmaśālyādīnāṃ vitarkaṇājjanapadavitarkaḥ śīladṛṣṭyācāravipannānāṃ ratikṛtā saṃsevā pāpamitratā | mrakṣānapatrapāstyānamiddhādyā mohasaṃbhavāḥ // Abhidh-d_374 // tatra 'mrakṣānapatrapāstyānamiddhāḥ'; | 'ādi'grahaṇāllayaḥ, amanasikārodanādaratā, daurvacasyaṃ tandrī bhaktāsamatetyevamādayaḥ | tatra layonāma doṣaguṇatyāgārjanaṃ prati ātmaparibhavajaścittasaṃkocaḥ | kuśalāsamanvāhāra audāsīnyayogeṇāmanasikāraḥ | guṇeṣu guṇavatsu cābahumānavṛttiranādaratā | ( Jaini_311 ) dharmānuśāstṛṣu sāsūyitapratimantrakṛddaurvacasyam | jṛmbhikodgamādakṣivartmastambhanidrāspadaḥ caittaviśeṣaḥ styānākhyā tandrī | kuśalapakṣānukūlabhojanasamatāprativedhaścetaso bhaktāsamatā || kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ / kaukṛtyaṃ khalu yathoktalakṣaṇaṃ vicikitsāsamutthitam | krodhādyā dveṣaniṣyandāḥ | 'ādi'śabdādīrṣyākṣāntyupanāhapradāśasaṃrambhādayaḥ | tatrerṣyā pūrvoktalakṣaṇā | sahyāsahiṣṇutākṣāntiḥ | randhrāvadhānānivṛttirupanāhaḥ | saṃtoṣamānasyāpyadṛḍhagrāhitā pradāśaḥ | parānvimardiṣataḥ pāṇipādauṣṭhakapolaśarīrakampayonirbhrāntamanasaḥ kṣobhaḥ saṃrambhaḥ | nimittamātreṇa sātatyaviheṭhanakṛcchṛṅgī | nistanato 'bhīkṣṇavivādakṛtyaṃ stambhanatā | kāmyānviṣayānanusmarato rativiparītamanasaḥ pravṛttiraratiḥ | cittāpaiśalyamanārjavatā | vyāpādārtha prayukto vitarko vyāpādavitarkaḥ | vihiṃsāsaṃprayukto vitarkaḥ vihiṃsāvitarkaḥ | pramādastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ // Abhidh-d_375 // kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ / tatra doṣapravaṇasya guṇānabhisaṃmukhyaṃ pramādaḥ | pūjārheṣvasaṃnatiḥ stambhaḥ | parānurodhātpāpānuvṛttikṛccaitto mārdvakṣyam(?) | parābhisandhānāya mithyopadarśanakṛccaitto māyā | cittakauṭilyaṃ śāṭhyam | kleśasamutthitaḥ kāyasyānamanavinamanakṛccaitto vijambhikā | kleśakṛtā vividhālambanasaṃjñā nānātvasaṃjñāḥ | ativīryabhaktāsamatānirjātakāyavaiṣamyābādhaḥ kāyadauṣṭhulyam | kalyāṇamitrāṇāṃ guṇeṣvananuśikṣā asabhāgānuvartanatā | kleśasamutthā parasampadvitarkaṇā, parodayapratisaṃyukto vitarkaḥ | ityevamādayo vyāmiśrasamutthitā draṣṭavyāḥ | pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ // Abhidh-d_376 // pūrvoktalakṣaṇaḥ pradāśaḥ parāmarśaniṣyandaḥ | śāṭhyaṃ dṛṣṭisamutthitamiti || atha kaḥ kleśaḥ kayā vedanayā saṃprayujyate ? tadidamārabhyate- Jaini_312 saumanasyena rāgasya saṃprayogaḥ sukhena ca / rāgaḥ khalu sukhasaumanasyābhyāṃ saṃprayuktaḥ | dveṣasya daurmanasyena duḥkhena ca nigadyate // Abhidh-d_377 // saṃyoga iti vartate | pratighaḥ khalu duḥkhadaurmanasyābhyāṃ saṃprayuktaḥ || sarvairmohasya mohasya tu pañcabhirapīndriyaiḥ saṃprayogaḥ | vittibhyāṃ caitasībhyāmasaddṛśaḥ / mithyādṛṣṭirhi daurmanasyasaumanasyābhyāṃ saṃprayujyate, pāpakarmaṇāṃ puṇyakarmaṇāṃ ca yathākramam | kāṅkṣā ca daurmanasyena sāṃśayito hi niścayākāṅkṣī daurmanasyena saṃbadhyate | śeṣāṇāṃ sumanastayā // Abhidh-d_378 // śeṣāstvanuśayāḥ- catasro dṛṣṭayaḥ, mānaśca | harṣākāravṛttitvātsaumanasyena saṃprayuktāḥ || upekṣayā tu sarveṣām sarve 'pyaviśeṣeṇānuśayā upekṣayā saṃprayujyante | pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṃmukhībhavati | kāmāptānāmayaṃ vidhiḥ / Jaini_313 kāmāvacarāṇāṃ khalvanuśayānāmeṣa vidhiḥ draṣṭavyaḥ | ito 'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ // Abhidh-d_379 // yasyāṃ yasyāṃ bhūmau yāvantīndriyāṇi santi tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṃbhavam || uktāḥ kleśānāmindriyasaṃprayogaḥ | upakleśānāmucyate- īrṣyayā daurmanasyena kaukṛtyasya tathā krudhaḥ / pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca // Abhidh-d_380 // daurmanasyena khalvīrṣyākaukṛtyakrodhapradāśopanāhavihiṃsāḥ saṃprayujyante || mātsaryaṃ daurmanasyena saumanasyena kasyacit / prārthyamāno hyaprayacchan parasya jahrīyamāno durmanāyate | kecitpunaḥ vyācakṣate- saumanasyena saṃprayujyate lobhānvayatvena harṣākāravartitvāt | dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca // Abhidh-d_381 // daurmanasyasaumanasyābhyāṃ māyāśāṭhyamiddhāni saṃprayujyante | kadāciddhi sumanāḥ paraṃ vañcayate | kadāciddurmanāḥ | evaṃ yāvatsvapīti || madastu sumanaḥskandhasukhābhyāṃ saṃprayujyate / tṛtīye dhyāne sukhenādhastātsaumanasyenordhvaṃ copekṣayā | 'tu'śabdasya viśeṣaṇatvādayaṃ viśeṣo labhyate | āhrīkyamanapatrāpyaṃ styānauddhatye ca pañcabhiḥ // Abhidh-d_382 // Jaini_314 pañcabhirapīndriyaiḥ āhrīkyānapatrāpyastyānauddhatyāni saṃprayujyante | eṣāṃ caturṇāṃ paryavasthānānāmakuśalamahābhūmikatvāt kleśamahābhaumikatvācca || idamidānīṃ vaktavyam | ka eṣāṃ kiṃ prahātavyaḥ ? yāni tāvaddaśa paryavasthānāni tebhyaḥ- āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ // Abhidh-d_383 // ..........abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ || ..........pañcamodhyāyaḥ samāptaḥ || Jaini_315 ṣaṣṭho 'dhyāyaḥ prathamaḥ pādaḥ..... ..............rvaudārikam | atastutpūrvam | tato vedanāsmṛtyupasthānaṃ dvābhyāṃ sthūlataraṃ vedanāskandhavat | tataḥ cittasmṛtyupasthānaṃ rūpādiprativijñaptisvābhāvyātsulakṣam | dharmāstu saṃjñācetanādyā saṃprayuktāḥ, prāptyādayaḥ viprayuktāḥ, saṃskṛtāśca paramasūkṣmāstasmādante dharmasmṛtyupasthānam | ata evotpattikramopi tathaiva | Jaini_316 prāyeṇa hi sattvāḥ rūpādyupabhogaratatvāt mokṣavimukhā bhavanti vedanābhinanditvāt, sā cābhinandanā cittasyādāntatvāt | taccādāntatvaṃ rāgādibhiḥ | śraddhādibhiśca dāntatvaṃ bhavati | catuṣṭvamapi caturviparyāsapratipakṣatvāt | aśucau śucisaṃjñāviparyāsapratipakṣo hi kāyaparīkṣā | duḥkhe sukhasaṃjñāviparyāsapratipakṣo vedanāparīkṣā | anitye nityasaṃjñāviparyāsapratipakṣaścittaparīkṣā, cittasya laghuparivartitvāt | anātmanyātmasaṃjñāviparyāsapratipakṣo dharmaparīkṣā | dharmasmṛtyupasthānasya vaicitryādekātmasaṃjñāviparyāso nivartate | 'ādi'śabdāccaturāhārapañcaskandhapratipakṣatvādyathāyogam || sa tadānīṃ yogācāraḥ samastālambināntyena tānvettyadhruvatādibhiḥ / sambhinnālambanaṃ hi dharmasmṛtyupasthānaṃ tricatuṣpañcaskandhālambanatvāt | ( Jaini_317 ) pañcaskandhālambanameva tu sāmānyālambanamiti nirdiśyate | tena tu catvāryapi smṛtyupasthānānyabhisamasyānityato duḥkhataḥ śūnyato 'nātmataśceti caturbhirākāraiḥ pratyavekṣate | tataḥ punaryogī kāyaṃ paramāṇusaṃghātakṣaṇasantānabhedena prabhidya paramāṇuśaḥ kṣaṇaśaśca nirīkṣate | kalalādīnāṃ vā bījādyaśucyaṅgāni pṛthaṅmiśrībhūtāni ca yogī rūpāṇi nimitteṣu paśyati | tadūrdhvaṃ tasyānityatvādibhiḥ sāmānyalakṣaṇena yathāyogaṃ sarvadharmakajātīyatvādhimokṣe satyahaṃkāramamakāraviṣkambhanaprahāṇaṃ bhavati | tanprahāṇādrāgādayopi doṣāḥ śrutacintāmayābhyāṃ jñānābhyāṃ viṣkambhyante | katamena punaratra smṛtyupasthānena kleśātyantakṣayo bhavati ? brūmaḥ | kleśātyantakṣayo 'ntyena saṃbhinnālambanena vā // Abhidh-d_384 // Jaini_318 saṃsargasmṛtyupasthānena khalu 'saṃbhinnālambanena atyantakleśaprahāṇaṃ kriyate | 'vā'; śabdo vikalpārthaḥ || yasmāt- asaṃbhinnārtha viṣayaṃ trayametad dvidheṣyate / sāsravānāsravabhedāt | tataḥ punaḥ skandhānanityādinā tasyaivaṃ paśyataḥ sākṣādudayavyayadarśanam // Abhidh-d_385 // skandheṣu jāyate paścāccakrabhramarikādivat / Jaini_319 eṣā ca smṛtyupasthānakuśalamūlaniṣṭhā | tasya khalvanityākāramabhyasyataḥ sarvasaṃskāreṣu pratikṣaṇamudayavyayadarśanamutpadyate, 'cakrabhramarikādivadi'ti | sa pratītyasamutpādaṃ skandhānāṃ pratyavekṣate // Abhidh-d_386 // tasya pratikṣaṇaṃ utpādavyayaṃ paśyataḥ evaṃ bhavati- kathaṃ caite saṃskārāḥ santānena pravartante nocchidyante | sa pratītyasamutpādaṃ paśyati traiyadhvikānāṃ saṃskārāṇāṃ hetuphalasambandhaniyamāvasthitānām | tataḥ punaḥ pratītyasamutpādam || satyeṣu pātayitvataṃ tadā kaścitparīkṣate / tadanityatvaduḥkhatve samavetya tataḥ punaḥ // Abhidh-d_387 // ekaikamaṅgaṃ satyeṣu pātayitvānityato duḥkhataśca pratyavekṣya akartṛkānnirīhāṃśca pratyayādhīnasaṃbhavān / dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate // Abhidh-d_388 // tatra svatantrakartṛvirahitvācchūnyānpaśyati svavaśena vinā sahakāribhiḥ pratyayaiḥ kriyākaraṇāt, parādhīnajanmatvāccānātmānaṃ paśyati 'dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate'; || tadabhyasyataḥ anadhiṣṭhātṛkatvaṃ ca pāratantryaṃ ca paśyataḥ / na hyatra kaścitpuruṣo vā parameṣṭhī veśvaraḥ svatantraścaikaśca vidyate, paratantrajanmaprasarā eva sarvasaṃskārāḥ svasāmānyalakṣaṇādhiṣṭhitasvabhāvāḥ, iti parīkṣyamāṇasya sarvadharmeṣu nairātmye sthirā buddhiḥ pravartate // Abhidh-d_389 // yathoktam- "sarvadharmā anātmānaḥ paśyati prajñayā yadā | tadā nirvidyate duḥkhādeṣa mārgo viśuddhaye || " Jaini_320 atha kasmādiha śūnyākāro na deśitaḥ ? taducyate- svabhāvenāviśūnyatvād dharmamudrā udāhṛtā / taduktyā ca taduktatvācchūnyākāro na deśitaḥ // Abhidh-d_390 // na khalu saṃskārāḥ svabhāvena śūnyāḥ pṛthivyaptejovāyuprabhṛtīnāṃ kāṭhinyādilakṣaṇasya dhṛtyādikriyāyāśca pratyakṣatvāt | rāgādīnāṃ doṣāṇāṃ śraddhādīnāṃ ca guṇānāṃ cittamālyaśuddhikaraṇasāmarthyāt | teṣāṃ ca sāmarthyaṃ yathā dravyāṇāṃ harītakīcitrakadantīprabhṛtīnāṃ rasavīryavipākaprabhāvādidarśanāta sasvabhāvaprabhāvāḥ sarvadharmāḥ dharmamudrāyāśca 'śūnyākāro'; noktaḥ | tasmādihāpi nocyate | athavātaduktyā ca tadukteḥ |'; anātmākāroktyā ca śūnyatāpyuktā bhavati || tadevaṃ nairātmye sthiramatiḥ gotradvārasamūhādīn dhātvādīnāṃ yathāyatham / svasādhāraṇacihnābhyāṃ sadatopaparīkṣate // Abhidh-d_391 // dhātvāyatanaskandheṣu svasāmānyalakṣaṇaparicchinneṣu pratiskandhaṃ tatastasya svābhāvyādiṣu tattvataḥ / krameṇa jāyate paścātkauśalaṃ sthānasaptake // Abhidh-d_392 // "rūpaṃ yathābhūtaṃ prajānāti rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadaṃ rūpasyāsvādaṃ rūpasyādīnavaṃ rūpasya niḥsaraṇamevaṃ yāvadvijñānasya |" uktaṃ hi bhagavatā- 'saptasthāne kuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsravakṣayaṃ karoti" iti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ || Jaini_321 ṣaṣṭhādhyāye dvitīyapādaḥ | tasyedānīṃ yoginaḥ smṛtyupasthānādiṣu kuśalamūleṣu dṛṣṭapūrvaṃ jñeyaṃ satyākāravyavasthānenānucitaśrutacintāmayākārasamudācāranyāyena nirmathnataḥ krameṇāsya duḥkhasatyabhavāraṇim / śraddhāvīryasahāyasya tattvajñānānalārthinaḥ // Abhidh-d_393 // ākārapatitaṃ jñānaṃ tataḥ śamaniyāmakam / bhāvanāmayamūṣmākhyaṃ jāyate sānuvartakam // Abhidh-d_394 // tatkhalūṣmagataṃ prakarṣitatvāt ṣoḍaśākāram, pratisatyaṃ caturākāratvāt, sāmānyaṃ dharmasmṛtyupasthānaṃ bhaviṣyasyāryamārgāgnernimittabhūtaṃ dhūmāgnivat | tasmiṃśca labdhe śamaḥ pratyāsannībhavati | atastat 'śamaniyāmakaṃ bhāvanāmayam'; iti | dhyānasaṃvarāśritasamādhibalena dṛḍhībhāvāccittaṃ bhāvayati campakapuṣpatilatailavaditi | 'sānuvartakaṃ'; ca pañcaskandhasvabhāvaṃ nairātmyabuddhiparitoṣāccānuskandhaśaḥ prasāda utpadyate- skandhamātrakamevedaṃ satkāyadṛṣṭervastubhūtaṃ nātrātmāstyātmīyaṃ vā || tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ / ūṣmabhyo 'dhikasāmarthyādratnaśraddhāvivardhinaḥ // Abhidh-d_395 // tadūrdhvaṃ tato mūrdhānastathaiva ṣoḍaśākārāḥ | teṣāṃ punarayaṃ viśeṣaḥ | ( Jaini_322 ) mithyādṛṣṭiśaktyupaghātitvam, tadupaghātāt kuśalamūlāni na samucchindanti | ūṣmabhyo 'dhiko viśeṣaḥ ratnatrayaśraddhāvivardhinaśca | teṣu khalvadhimātreṇa buddhādiṣu ratneṣu triṣvākārataḥ prasādo 'bhivardhate, na skandhaśaḥ, prāgevoṣmagateṣu tadbuddhiparitoṣāt | mūrdhasū.............. Jaini_323 ........netvasminnubhayatrāpi paścimā // Abhidh-d_396 // vinyāse vivardhane caiva dharmasmṛtyupasthānaṃ pratyutpannaṃ tadeva cānāgataṃ bhāvyate || bhāvyate skandhadṛktvādau na tannirvāṇadarśinaḥ / na khalu skandhoparamadarśinaḥ skandhamatirbhāvyate | ākārāṃstulyajātīyān sarvatrātra tu nirdiśet // Abhidh-d_397 // yādṛśāḥ pratyutpannāstādṛśā evānāgatā bhāvyante || draṣṭavyānyatarā tābhyaḥ pratyutpannā vivardhane / catasṛbhyastvanyatamā pratyutpannā vivardhane // Abhidh-d_398 // Jaini_324 anāgatāstu bhāvyante catasro 'pyatra niścayāt / mokṣe 'ntye saṃmukhībhūtāḥ samagrāḥ khalvanāgatāḥ // Abhidh-d_399 // nirodhe tu pratyutpannaṃ dharmasmṛtyupasthānaṃ catvāri tvanāgatāni bhāvyante || ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ / gotrāṇi khalu labdhāni nirodhasatyato 'tra ṣoḍaśāpyākārā bhāvyante | gotralābhe tu vijñeyā sabhāgākārabhāvanā // Abhidh-d_400 // prathamayoḥ satyayoḥ gotrāṇi ālambanāni | tenātra na visabhāgākārabhāvanā || sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane / dharmākhyāḥ saṃmukhībhūtāścatasraḥ khalvanāgatāḥ // Abhidh-d_401 // mūrdhākāravinyāse 'nirodhākiraṇaidhane'; ca dharmasmṛtyupasthānaṃ pratyutpannam, catvāryanāgatāni bhāvyante || ākārāḥ sakalāstatra bhāvyante gotralābhataḥ / sarvābhyo 'nyatarotpannāḥ satyatrayavivardhane // Abhidh-d_402 // Jaini_325 anāgatāścatasrastu bhāvyante tatra niścayāt / ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śṛṇu // Abhidh-d_403 // sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ / ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ // Abhidh-d_404 // pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ / anāgatāstu bhāvyante catastrasteṣu niścayāt // Abhidh-d_405 // ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ / yathoṣmakiraṇe tadvad draṣṭavyaṃ dṛṣṭivartmani // Abhidh-d_406 // antyāṃ mārgānvayajñāne pratyutpannāṃ vinirdiśet / catasro 'nāgatāstadvat ṣoḍaśākārabhāvanāḥ // Abhidh-d_407 // tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye / śrutacintāmayaṃ hitvā sūkṣmasūkṣmaṃ vyapohya ca // Abhidh-d_408 // evaṃ tāvadāryasya smṛtyupasthānabhāvanā draṣṭavyā || bālasyārambhamārge tu caturbhūmivinirjayaiḥ / bhūtāmanyatarāṃ tābhyaścatasraḥ khalvanāgatāḥ // Abhidh-d_409 // ānantaryapathe muktāvantyāṃ sarvāstvanāgatāḥ / antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat // Abhidh-d_410 // Jaini_326 tisrastu navame vidyāt maulabhūmipraveśataḥ / sāmantakaprayoge tu catasro 'ntyāthavā bhavet // Abhidh-d_411 // divyākṣiśrutyabhijñāyāṃ vimokṣādau tathaiva ca / prathamāṃ saṃmukhībhūtāṃ catasraḥ khalvanāgatāḥ // Abhidh-d_412 // paracitte tṛtīyā tu catasraścāpyanāgatāḥ / prāṅnivāsāpramāṇānāmantyāṃ sarvāstvanāgatāḥ // Abhidh-d_413 // ārūpyāṇāṃ vimokṣāṇāṃ tisṛbhyo 'nyatamāṃ vadet / saṃmukhe nāma jātāstu tisra eva vinirdiśet // Abhidh-d_414 // ārūpyakṛtsnayostvantyāṃ pratyupannāmudāharet / tisraḥ khalvasamutpannāḥ kathayanniyamena tu // Abhidh-d_415 // āryasya khalu vairāgyaprayoge kṣepaṇe pi ca / sarvebhyo 'nyatarābhūtāścatasraścāpyanāgatāḥ // Abhidh-d_416 // ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ / ṛdhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet // Abhidh-d_417 // antyapūrvanivāsādau ca dharmapratisaṃvidi / tathāparasamādhyādāvaraṇāyāṃ tathaiva ca // Abhidh-d_418 // ārūpyākhyavimokṣādau saṃjñāsūkṣmodaye tathā / sarvābhyo 'nyatarābhūtāścatasraḥ khalvanāgatāḥ // Abhidh-d_419 // brūyāttu sūkṣmasūkṣme 'ntyāṃ bhūtāṃ tisrastvanāgatāḥ / samāseneyamākhyātā smṛtyupasthānabhāvanā // Abhidh-d_420 // nirvedhabhāgīyānadhikṛtya etannirvedhabhāgīyaṃ caturdhā bhāvanāmayam / Jaini_327 paramārthadakṣiṇīyabhikṣusaṅghapraveśadvārabhūtatvāt bhāvanāmayaṃ na śrutamayaṃ cintāmayam | kutaḥ punarupapattiprātilambhikaṃ bhaviṣyatītyetacca sandhāya ( Jaini_328 ) bhagavatoktam- "cyutau batemau mohapuruṣāvasmāddharmavinayādyatra nāmānayoḥ mohapuruṣayorūṣmagatamapi nāsti" iti | taccaitatsarvam ṣaḍbhaumaṃ ṣoḍaśākāraṃ pañcaskandhā vināptibhiḥ // Abhidh-d_421 // 'ṣaḍbhaumaṃ'; darśanamārgavato, 'ṣoḍaśākāraṃ'; darśanamārgavat sānuparivartakaṃ | 'pañcaskandhaṃ vināptibhiḥ |'; prāptayaḥ khalu noṣmāgatādisvabhāvāḥ | tatsvābhāvye ( Jaini_329 ) hi tāsāmāryasyoṣmagatādisaṃmukhībhāvaḥ syāt | na ceṣyate | satyadarśanasamaṅgino dṛṣṭasatyasya vā satyadarśanaprayogasaṃmukhībhāve prayojanābhāvāditi | āha | ke punaste ṣoḍaśākārāḥ yeṣāṃ bhāvanayā strotaāpanno bhavati ? taducyate | caturbhirākārairanityaduḥkhaśūnyānātmākāraiḥ duḥkhaṃ parīkṣate | tatra bodhisattvādṛte tṛṣṇācaritaḥ prāyo 'nityākāreṇa, kausīdyādhiko duḥkhākāreṇa, ātmīyadṛṣṭicaritaḥ śūnyākāreṇa, ātmadṛṣṭicarito 'nātmākāreṇa | hetusamudayaprabhavapratyayataḥ samudayam | hetutaḥ ahetudṛṣṭicaritaḥ | samudayataḥ ekakāraṇadṛṣṭicaritaḥ prabhavato nityakāraṇadṛṣṭicaritaḥ | pratyayato 'buddhipūrvakṛtadṛṣṭicaritaḥ | nirodhaśāntapraṇītaniḥsaraṇato nirodham | ebhiścaturbhirnirodhaḥ | nāsti mokṣa ityevaṃ dṛṣṭicarito nirodhataḥ śarīrādimata ityevaṃ caritaḥ śāntataḥ | viṣayasukhacaritaḥ praṇītataḥ | dhyānādisukhacarito niḥsaraṇataḥ | mārganyāyapratipannairyāṇikato mārgam | ebhiścaturbhirmārgaḥ | nāsti mokṣamārga ityevaṃ dṛṣṭicarito mārgataḥ | kaṣṭatapobhirityevaṃ dṛṣṭicarito nyāyataḥ | laukikavairāgyamārgacaritaḥ pratipattitaḥ | asakṛllaukikamārgaparihāṇiko nairyāṇikataḥ | ityevamādite(ke?) samaye vyabhicaraṇakāle tvekopi sarvaiḥ ( Jaini_330 ) parīkṣate | rogagaṇḍaśalyāghātākārādibhirna tu tairatyantaprahāṇamityataḥ ṣoḍaśaivāryākārā ityucyante | purastāccaitacchlokānugatamevopadarśayiṣyāmi || nirvedhabhāgīyebhyaḥ punaḥ paścāttu khalunirvedha āryamārgāhvayastataḥ / sa yasmānniścito vedhastasmānnirvedha ucyate // Abhidh-d_422 // Jaini_331 iti prāgāviṣkṛtametat || dharmajñānarucirduḥkhe nirmalaṃ dharmadarśanam / tatastatraivāvadhṛtiḥ dharmajñānamanantaram // Abhidh-d_423 // laukikebhyaḥ khalvagradharmebhyo nirāsravā lokottarā dharmamātrekṣaṇadṛṣṭirutpadyate | ( Jaini_332 ) sūtra uktam "laukikāgradharmānantaraṃ samaṃ niyāmamavakrāmati ( Jaini_333 ) yadavakrāntau pṛthagjanabhūmiṃ samatikrāmati" iti | tadanantaraṃ duḥkhe dharmajñānaṃ ( Jaini_334 ) niścayātmakam | kṣāntyā vā saṃyogaprāptiṃ chinatti jñānena visaṃyogaprāptimāvahatīti ( Jaini_335 ) viśeṣaḥ | evaṃ triṣvapi satyeṣu tathaivānvayadhīrdvidhā / dvābhyāṃ dharmajñānakṣāntidharmajñānekṣaṇābhyāṃ samanantaraṃ rūpārūpyāvacare duḥkhe 'nvayajñānakṣāntyanvayajñānekṣaṇamutpadyate | evaṃ triṣvapi satyeṣu draṣṭavyam | atra punaḥ Jaini_336 anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ // Abhidh-d_424 // antyakṣaṇaṃ muktvā pañcadaśasvabhāvo darśanamārgaḥ yastvasau sthāpitaḥ sa khalu Jaini_337 kṣaṇo 'ntyo bhāvanāmārgāt phalameṣo 'rthasiddhitaḥ // Abhidh-d_425 // yogācāryasya khalvabhi............... ................... strotāśceti pañcabhavanti || Jaini_338 atra punarya eṣa pañcamaḥ sa khalu Jaini_339 dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ / śuddhāvāsopapattiḥ khalu dhyānavyavakiraṇaphalā | caturdhārūpyagāmyanyo dṛṣṭanirvāyako 'paraḥ // Abhidh-d_426 // ūrdhvagasyānāgāminaḥ pañcadhā bheda uktaḥ | ārūpyagāmī tu caturdhā nirdiśyate pūrvoktebhyaḥ antarāparinirvāyiṇamapāsya | ityete ṣaḍ bhavanti | dṛṣṭadharmanirvāyakaḥ saptama ihaiva janmani yaḥ parinirvāti || punastridhā tridhā kṛtvā trīnato rūpagā nava / ete khalu rūpopagāḥ pañcānāgāminastrayo bhavanti | antaropapadyaparinirvāyiṇamū(nnū ?)rdhvastrotāśca | ( Jaini_340 ) dvitīyādyā hi trayo 'nāgāminaḥ sarva evopapadya parinirvāyiṇo bhavanti | anupapannānāṃ parinirvāṇāt | teṣāṃ pratyekaṃ tridhā bhedānnavānāgāmino bhavanti | kathamiti ? antarāparinirvāyiṇastāvadutpatata evādūraṃ gatvopapattyāsannībhūtasya ca parinirvāṇabhedāt | upapadyaparinirvāyiṇaḥ upapadya sābhisaṃskārānabhisaṃskārabhedādūrdhvastrotasaḥ plutādibhedāt | tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ // Abhidh-d_427 // teṣāṃ punastrayāṇāṃ navānāṃ vā anāgāmināṃ karmakleśendriyabhedādyathāyogaṃ viśeṣo boddhavyaḥ | trayāṇāṃ tāvatkarmataḥ, abhinirvṛtyupapattyaparaparyāyavedanīyakarmopacitatvāt | kleśataḥ mṛdumadhyādhimātrakleśasamudācārāt | indriyato 'dhimātramadhyamṛdvindriyabhedāt || yadi tarhi kleśendriyabhedānnavānāgāmino bhavanti, kathaṃ sūtre sapta satpuruṣagatayo deśitāḥ ? tadapadiśyate- Jaini_341 ṣaḍdhordhvastrotasā sārdhaṃ saptadhā sadgatirmatā / dvau khalvatrānāgāminau tridhā tridhā bhittvā ṣaḍdhā vyavasthāpitau | ( Jaini_342 ) tṛtīyastūrdhvastrotānākulīkaraṇārthamabhedenaivoktaḥ | iti saptadhā deśitā satpuruṣagatiḥ | Jaini_343 kasmāt punaḥ strotaāpannasakṛdāgāminoḥ satpuruṣagatirna deśitā satpuruṣasūtroddeśe lakṣaṇepi sati taducyate- sati vṛtteranairyāṇāduktaiṣāmeva sadgatiḥ // Abhidh-d_428 // yasmādanāgāminaḥ satyeva vṛttirbhavati nāsatī | itarayostu kuśalākuśale vṛttiḥ | yasmāccānāgāmī yato gatastatra na punarāgacchati, tau tu gatāgatī kurvāte tasmāttasyaiva sā gatirdeśitā netarayoriti || kiṃ punaḥ parāvṛttajanmāpyanāgāmī satpuruṣagatau vyavasthāpitaḥ ? netyāha | yasmāt- parāvṛttabhavo hyāryo neha dhātvantaropagaḥ / rūpadhātau hi parāvṛttajanmanaḥ āryasya dhātvantaragamane 'sti saṃbhavaḥ | kāmadhātau tu parāvṛttajanmāryo na dhātvantaraṃ gacchati tatraiva janmani parinirvāṇāt | Jaini_344 yaścaiṣa kāmadhātau parivṛttajanmārya uktaḥ eṣa cordhvagatiścaiva nākṣamaṃ cārahānibhāk // Abhidh-d_429 // ūrdhvadhātūpapannaḥ ūrdhvagatirārya ityapi kṛtaṃ dvayorapyanayornāstīndriyasaṃcāro na parihāṇiḥ | janmāntaraparivāsenāryamārgasya santatau dṛḍhataraniveśāt, āśrayaviśeṣalābhādāryasya janmāntare rūpārūpyapraveśendriyasaṃcāraparihāṇayo na santi || atha yaduktaṃ dhyānavyavakiraṇāditi tatra katamaddhyānamādau vyavakīryate ? antyakāmīryate pūrvaṃ siddhirdvikṣaṇamiśraṇāt / caturthe hi praśrabdhisukhotkaṭaḥ samādhiḥ sarvakarmaṇyo yatastatsaṃmukhībhāvāt, āśrayasyopacaye satyāmṛtābhivṛddhiḥ yena śaknoti dhyānāni vyavakaritum | kathaṃ punardhyānāni vyakīryante ? ādau tāvadanāsravaṃ pravāhayuktaṃ caturthaṃ dhyānaṃ samāpadyate | tasmādvyutthāya tadeva sāsravaṃ pravāhayuktaṃ samāpadyate | ( Jaini_345 ) punaśca tadutthitaḥ anāsravaṃ tathaiva sa tān pravāhānhrasitvā yāvatkṣaṇa dvaye tiṣṭhatītyeṣa prayogaḥ | siddhistu kṣaṇadvayamisraṇāt | yadā tu śaknotyekenāsravakṣaṇānantaramekaṃ laukikaṃ saṃmukhīkartum, ekalaukikakṣaṇāntaraṃ caikamanāsravamayatnena, evamanāsravābhyāṃ sāsravasya miśrīkaraṇānniṣpannā bhavati dhyānavyavakiraṇā | kimarthaṃ punardhyānavyavakiraṇam ? taducyate- udbhavārthaṃ sukhārthaṃ ca kleśāśaṅkārthameva ca // Abhidh-d_430 // tribhiḥ kāraṇairdhyānāni vyavakīryante | upapattyarthaṃ sukhavihārārthaṃ kleśaparihāṇibhīrutayā ca | tatra dṛṣṭiprāptaḥ upapattyabhilāṣasamāpattipriyatābhyām | śraddhādhimuktastu pūrvābhyāṃ ca kāraṇābhyāṃ kleśabhīrūtayā ca | ( Jaini_346 ) asamayavimukto 'pyarhan dṛṣṭadharmasukhavihārārtham | samayavimuktaśca kleśabhīrutayā ceti || yaccaitadvyavakiraṇamuktam, tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ / taddhi caturthadhyānavyavakiraṇaṃ pañcaprakāraṃ mṛdumadhyādhimātratara madhimātratamabhedāt | ato hetupāñcavidhyāt phalamapi pañcavidhaṃ bhavati | etāḥ punaḥ śuddhāvāsabhūmayaḥ na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ // Abhidh-d_431 // Jaini_347 bhavāgramupādāya brahmalokamindralokaṃ yāvadavīcimupādāya sarvabālapṛthagjanairadṛṣṭapūrvamanyatra śuddhāvāsebhya iti | abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ || Jaini_348 ṣaṣṭhādhyāye tṛtīyapādaḥ | yo nirodhasamāpattimaśnute kāyasākṣyasau / yaḥ khalu nirodhasamāpattilābhyanāgāmī sa kāyasākṣītyucyate | ( Jaini_349 ) nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt | sa khalu dharmaḥ kāyāśrayeṇopajāyate | tatprāptilābhādapi nirodhalābhītyucyate | bhavāgrāṣṭāṃśahā yāvadarhattvapratipannakaḥ // Abhidh-d_432 // prathamadhyānavairāgyādekaprakāramārabhya yāvadbhavāgrāṣṭaprakāraprahāṇādarhattvapratipannakodraṣṭavyaḥ || yaścānantaryamārge 'ntye vajraupamyāhvayesthitaḥ / Jaini_350 navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge 'ntye 'ntyaphalapratipannakaḥ evāvagantavyaḥ | tatphalārthaṃ kṣayajñānaṃ tadekālambanaṃ na vā // Abhidh-d_433 // tasya vajropamasya samādherbalādutthitaṃ tadbalotthamantyavimuktimārgākhyaṃ tena sahaikālambanaṃ bhavati na vā | kṣayajñānasya catuḥsatyālambanatvāt || tadavāpteraśaikṣo 'sāvarhaṃstrailokyasatkṛtaḥ / sarvakleśavisaṃyuktaḥ śikṣātritayapāragaḥ // Abhidh-d_434 // sa khalu trayāṇāmāsravāṇāṃ niravaśeṣaprahāṇāttisṛṇāṃ ca śikṣāṇāṃ pāragamanāt sabrahmakasyāpi lokasya pūjāmarhatītyarhannirucyate || Jaini_351 eṣāṃ punastrayāṇāṃ mārgāṇāṃ katamaḥ sāsravo katamo nirāsravaḥ ? taducyate- bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ / darśanākhyastu vijñeyaḥ sarvasyaiva nirāsravaḥ // Abhidh-d_435 // ānupūrvikayadbhūyovītarāgāvītāvītarāgiṇām / aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ // Abhidh-d_436 // katamatpunaḥ katamāṃ bhūmimatyeti ? tadapadiśyate- bhavāgraṃ nirmalo 'tyeti........ // Abhidh-d_437 // Jaini_352 ..........tatra tāvadaśaikṣasya catvāri dhyānāni trīṇyārūpyāṇyanāgamyadhyānāntaraṃ ca | śaikṣasya tu ṣaḍārūpyatrayaṃ hitvā | kiṃ punaratra kāraṇam ? saviśeṣaṃ yatastyaktvā phalaṃ paramupāśnute / iha khalu yaḥ phalaviśiṣṭamārgasthaḥ indriyāṇi saṃcarati saphalaṃ phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyamārgasaṃgṛhītaṃ phalamātrameva pratilabhate | yaścāśaikṣaḥ ārūpyabhūmiṃ niḥśrityendriyāṇi saṃcarati niyatamanāgāmiphalaviśeṣamārgasthasya na cāstyanāgāmiphalamārūpyabhūmisaṃgṛhītam | ityetat kāraṇam | yaduktaṃ bhagavatā- "kleśān prahāyeha hi yastu pañcāhāryadharmā paripūrṇaśaikṣaḥ" iti | kiyatā paripūrṇaśaikṣo bhavati ? Jaini_353 śaikṣasya tribhirakṣādyairdvābhyāṃ saṃpūrṇaṃtārhataḥ // Abhidh-d_438 // śaikṣasya khalu tribhiḥ kāraṇaiḥ paripūrṇatā bhavati | samāpattīndriyaphalaiḥ | tadyathā dṛṣṭiprāptasya kāmasākṣiṇaḥ anyataravaikalyāttu na paripūrṇatā syātprāgeva sarvavaikalyāt | tadyathā kāmāvītarāgasya śraddhādhimuktasyaivaṃ tāvacchaikṣasya | aśaikṣasya dvābhyāmindriyasamāpattibhyām | tadyathobhayabhāgavimuktasya asamayavimuktasyeti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ || Jaini_354 ṣaṣṭhādhyāye caturthapādaḥ | laukikalokottaradarśanabhāvanāśaikṣāśaikṣamārgabhedenānekavidho mārga uktaḥ | sa tu vijñātavyaḥ samāsena punamārgaścaturvidhaḥ / ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau // Abhidh-d_439 // tatra prayogamārgaḥ kuśalamūlaphalasyārambha ityarthaḥ | tasyānantaramānantaryamārgaḥ yena kleśāñjahāti | vimuktimārgo yaḥ tatpraheyāvaraṇavimukte ( Jaini_355 ) santāne visaṃyogaprāptisahāyotpadyate | viśeṣamārgo yastadūrdhvamanyakuśalamūlaprāptyarthamutkarṣagamanalakṣaṇaḥ || punarmārgo bhagavatā mokṣapurapratipādanāt pratipacchabdenoktaḥ "catasraḥ pratipadaḥ | asti pratipatsukhā dhandhābhijñā | asti sukhā kṣiprābhijñā | asti duḥkhā dhandhābhijñā | asti duḥkhā kṣiprābhijñā |" tāsāṃ punarindriyato bhūmitaśca vyavasthānaṃ tadidaṃ pradarśyate- tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā / kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt // Abhidh-d_440 // mauleṣu khalu caturṣu dhyāneṣu yo mārgaḥ sā sukhāpratipat | sā ca tīkṣṇendriyasya kṣiprābhijñā tatrāyatnavāhitvāt | nairyāṇavatsukhā tatrāyatnavāhitvāt śamathavidarśanayoḥ sāmyāt | tatraiva sā mṛdvindriyasya dhandhābhijñā | anyāsu tu pañcasu bhūmiṣvanāgamyadhyānāntarikārūpyatrayasaṃgṛhītāsvanaṅgaparigṛhītatvāt | śamathavidarśanānyūnatvāt anāgamyadhyānāntarikayorārūpyatraye ( Jaini_356 ) cānāsravo mārgaḥ tīkṣṇendriyasya pratipat, duḥkhā kṣiprābhijñā | mṛdvindriyasya duḥkhā dhandhābhijñā | kathaṃ punarāryamārgo duḥkho bhavati ? nāsau duḥkhātmakaḥ na duḥkhasaṃprayuktaḥ ? naiṣa doṣaḥ | yatnavāhitvābhisandhervivakṣitatvāt || punarapyeṣa mārgo bodhipakṣyaśabdenocyate "saptatriṃśadbodhipakṣyā dharmāḥ | ( Jaini_357 ) catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgānyaṣṭāṅgo mārgaḥ" iti | kā punariyaṃ bodhiḥ ? kṣayajñānaṃ matā bodhistathānutpādadhīrapi / daśa caikaśca tatpakṣyāḥ saptatriṃśattu nāmataḥ // Abhidh-d_441 // sā punareṣā bodhiḥ kṣayānutpādajñānarūpāsatī pudgalabhedena tridhā bhidyate | ( Jaini_358 ) tisro bodhayaḥ | buddhapratyekabuddhaśrāvakabodhayaḥ | uttamanirvāṇāṅgabhūtā taddhi tisṛṇāmapi bodhīnāṃ puruṣakāraphalaṃ tatprādhānyatvāt | mṛdumadhyādhimātrāḥ saptatriṃśadbodhipakṣyā dharmāḥ mṛdumadhyādhimātrabhedabhinnā mahāyānam | mṛdumadhyādhimātrabhedabhinnaṃ buddhapratyekabuddhaśrāvakayāna mityucyate | tasyāḥ punastriprakārāyā bodheranukūladharmāḥ smṛtyupasthānādayaḥ 'saptatriṃśannāmataḥ'; | dravyatastvekādaśa | śraddhādīni pañca balāni prītiprasrabdhyupekṣāsamyaksaṃkalpavākkarmāntāśca ṣaḍiti | ata idamucyate- sopekṣāprītisaṃkalpaṃ śraddhādīndriyapañcakam / saprasrabdhirdvirūpotthaṃ nāmabhedastvapekṣayā // Abhidh-d_442 // balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ / vīryaṃ samyakpradhānākhyaṃ ṛddhipādā manasthitiḥ // Abhidh-d_443 // kathaṃ punarekaṃ vīryaṃ caturdhā nirdiśyate ? tadapadiśte- doṣahāṇamanutpādaṃ guṇotpādaṃ vivardhanam / sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam // Abhidh-d_444 // utpannānāṃ rāgādīnāṃ khalu doṣāṇāṃ prahāṇāyānutpannānāṃ cānutpādāya yadvīryam, guṇānāṃ ca smṛtyupasthānardhipādādīnāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye yadvīryaṃ, tatprayojananiṣpattibhedāccatvāri samyakprahāṇāni bhavanti || Jaini_359 chandavyāyāmamīmāṃsā cittākṛṣṭāḥ samādhayaḥ / ṛddhipādāstu catvāro guṇasampattiyonayaḥ // Abhidh-d_445 // chandamadhipatiṃ kṛtvā yo niṣpadyate samādhiḥ sa chandasamādhiḥ | kuśalamūlacchandamūlakatvāt samādhyādiguṇaniṣpatteḥ, tasmādasau chandasamādhirityucyate | tatprabhavāḥ sarvā guṇardhayaḥ | evaṃ vīryaṃ cittaṃ mīmāṃsāmadhipatiṃ kṛtvā niṣpannaḥ samādhiḥ sa eṣa cchandavīryacittamīmāṃsāsamādhiścaturvidhaḥ | prahāṇasaṃskāraiḥ cchandavīryasmṛtibuddhiśraddhāprasrabdhicetanopekṣābhiḥ pratyekaṃ samanvāgataḥ sarvaguṇasamṛddhiniṣpādako bhavati chandavīryacittamīmāṃsāparigrahaḥ sāmarthyāt | kuśaladharmacchande hyasati kutastat prāptyārambhaḥ ? ārabdhepi ca vīrye yadi na tatpraguṇameva cittaṃ bhavati na kāryābhiniṣpattirbhavati | yathāraṇīmabhinirmathyāpyantarāyavyuparamo bhavati punaḥ śaityamāpadyate tadvaditi | vīryānuvṛttaye cittamadhipatimiṣyate | tatpravaṇepi citte yadi sūkṣmān samādhyupakleśānnopalakṣya parivarjayati yadi samādhyanuguṇān, guṇāṃstu sāmānyalakṣaṇaśaktikriyānuttamārthāṅgabhūtānupalakṣya, prajñayā nopacinoti tasyānyāyārabdhavīrye trayamapyetanna prayojananiṣpattaye bhavati | evaṃ chandavīryaśraddhāsmṛtibuddhiprasrabdhicetanopekṣākhyānāmaṣṭāṇāṃ prahāṇasaṃskārāṇāṃ samādhiparigrahasāmarthyaṃ yathāyogamavagantavyam || proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam / kathitaṃ balaśabdena tadevānabhibhūtitaḥ // Abhidh-d_446 // śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu vyavasthāpyante | bodhitrayādhigame śraddhādīnāṃ pañcānāmaiśvaryādhikyāt, sarvabhūmīṣūpalabdheśca | eteṣāṃ cādhimātramadhyamṛdutaratamaviśeṣādarhatprabhṛtīnāṃ vyavasthānaṃ bhavati | tānyeva bodhipakṣyeṣvindriyāṇyuktāni, na cakṣurādīnyājñātavatendriyaparyavasānāni | eṣāmevaiśvaryarddhiliṅgatvāt | ihendrāḥ dvividhāḥ | citteśvarāśca dhaneśvarāaścetyataḥ indraliṅgamindriyamitikṛtvendriyāṇi | ( Jaini_360 ) yathā pṛthivīśvarāṇāṃ paṭṭādīni liṅgāni bhavanti yaiḥ pṛthivīśvaroyamiti prajñāyate | yathā ca pṛthivīśvarāḥ vibhūṣaṇopabhogaiḥ parijñāyante tathā citteśvarāṇāmāryadhanasamṛddhānāṃ ca śraddhādīni viṣkambhitaprahīṇavipakṣāṇi nirmalāni liṅgāni bhavanti | tatra tāvacchraddhāyāḥ svalakṣaṇaṃ buddhadharmasaṅghān sambhāvayataścittaṃ prasādamupayāti sadbhūtaguṇayogādapetadoṣatvācca, taddharmeṣu ca prasādātmakamevārthitvamutpadyate | pratītyasamutpādādīnāṃ vā yathābhūtapratyavekṣaṇāt karmaphalādiṣu tatra saṃbhāvanā bhavati | tathā ca saṃbhāvayato yaścetasaḥ prasādaḥ sā śraddhā nāma dharmaścittena saṃprayuktaḥ | yathādarśādau dharmasamūhe, dharmāntaramādarśaprasādādayaḥ, evamarūpiṇi cittādidharmasamudayā dharmāntaraṃ śraddhādayaḥ, cittasyāśrayabhāvāt prādhānyāt santānānuvṛtteśca cittavyapadeśaḥ | vīryaṃ nāma cetasobhyutsāhalakṣaṇaṃ prayojane vārthiśakyatāṃ saṃbhāvya vividhamīryata iti vīryam | smṛtīndriyaṃ nāma kāyādiṣu prajñayopalakṣiteṣu yā khalvaviparītābhilapanā pratyabhijñānam, yenāvadhārite viṣayasaṃmoṣaścetasi na bhavati sa khalvasaṃmoṣaḥ smṛtīndriyam | cetasa ekāgralakṣaṇaṃ samādhīndriyam | viṣayagrāhiviṣayiṇo dharmāstadekālambanaṃ cittamekāgramityucyate | vicitraviṣayapradyute hyanavasthite cetasi tattvāvadhāraṇaṃ na bhavati | yathā khalu vidrutajavanāśvārūḍhaḥ puruṣaḥ pratimukhamāgacchatāṃ dṛṣṭapūrvāṇāmapi manuṣyādīnāṃ na śaknoti vyaktimupalakṣayitumevamanekaviṣayapradrute laghuparivartini citte na kāyādiviṣayatattvopalakṣaṇā bhavati | yadā tu susārathineva samādhinaikasmin viṣaye ciraṃ cittamādhāryate tadā dharmatattvamupalakṣayati | tasmāt kuḍya iva raṅgasya śleṣaḥ samādhirālambane cittasyādhāraḥ | prajñendrisaṃ yat svasāmānyalakṣaṇamupalakṣayati | yacca kāyadīnāṃ tattvamabhimukhavadavasthitaṃ prāptamiva ślaṣṭamiva pṛṣṭha iva ca lakṣayati sopalakṣaṇāt ( Jaini_361 ) prajñendriyam | yadyapi sarvacitteṣu yathāviṣaye pratyupalakṣaṇā vidyate na tu sā yathārthapravṛtteti na sendriyam | etānyevendriyāṇi śraddhādīni yasmādyoginaḥ kleśasaṃgrāmāvatīrṇasya kleśānīkavijaye pradhānāṅgabhūtāni rājña iva hastyādayastasmādbalānītyucyante | bodhanārthena nirdiṣṭaṃ śāstrā bodhyaṅgasaptakam / pratītyā paramārthena prajñetyantamanugrahāt // Abhidh-d_447 // samānepi bodhipākṣikatve viśeṣeṇaite saptadharmā bodhyaṅgāni bhavanti | bhāvanāmārge khalveteṣāṃ prādhānyaṃ dṛṣṭasatyasthānata eva | dharmopalakṣaṇopalakṣitasvarūpādiṣu guṇadoṣeṣu smṛtipramoṣadoṣāpanayanārthamādau smṛtisaṃbodhyaṅgamuktam | hlādaḥ prasrabdhiḥ | rāgajādiparidāhaprataptacittaśarīrasya grīṣmārkaprataptasyeva śītodakahradāvagāhanādanāsravajñānasaṃmukhībhāvā dyat kāyacittaprahlādaḥ sa dharmaḥ prasrabdhiḥ | upekṣā nāma rāgadveṣapakṣapātavipakṣeṇa yathābhūtajñeyamavekṣamānasya yaccittasamatānyatarapakṣābhisaṃskāravipakṣo nirvāṇāśayā sopekṣā bodhyaṅgamityucyate | atra punaḥ prītyādīni trīṇyapi kṛtāvaśeṣāṇi catvāri pūrvameva vyākhyātāni | teṣāṃ punaḥ saptānāṃ buddhirdharmapravicayalakṣaṇā bodhiśca bodhyaṅgaṃ ca | jñānaṃ hi bodhiḥ jñānaṃ ca prajñā śeṣāṇyaṅgānyeva || teṣāmapi ca prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā / nirāmiṣaprītiprasrabdhyupekṣābhiḥ prīṇitendriyagrāmaḥ sukhamanudvigno bodhimadhigacchati | ( Jaini_362 ) yāni caiṣāṃ lakṣaṇanirdeśakāraṇānyuktāni tataśca bodhyaṅgatvamiti | saṃkalpādeścatuṣkasya patho jñeyānukūlyataḥ // Abhidh-d_448 // aṅgateti vartate | samyaksaṃkalpasamyagvākkarmāntājīvānāṃ samyagdṛṣṭisamyagvyāyāmasamyaksmṛtisamyaksamādhīnāmiva mārgānukūlyādaṅgatvam || ayaṃ punarāryamārgasatattvapiṇḍārthaḥ- vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ / samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago 'yam // Abhidh-d_449 // prādhānyaṃ saptavargasya prārambhoṣmagatādiṣu / atra punaḥ yathākramaṃ viboddhavyaṃ bhāvanādṛṣṭimārgayoḥ // Abhidh-d_450 // tatra smṛtyupasthānānyādikarmikāvasthāprabhāvitāni kāyādisvabhāvopalakṣaṇāt | samyakprahāṇānyūṣmagateṣu | tatra saṃsāranirvāṇayorādīnavānuśaṃsadarśane balavadvīryāśrayaṇāt saṃsārapāramuttarati | mūrdhāvasthāyāmṛddhipādāḥ prabhāvyante teṣu samādhibalalābhāccittanigrahe sati parihāṇyabhāvānna kadācid guṇadhanadaridro bhavati | indriyāṇi kṣāntiṣvapāyātyantanivṛttau tadādhipatyāt | balānyagradharmeṣu kleśānavamardanīyatvāt | bodhyaṅgānāṃ bhāvanāmārge prādhānyaṃ vāsīdaṇḍopamayā mārgabhāvanayā niravaśeṣakleśaprahāṇāt | navaprakāratayā vā malaprahāṇe sati bodherāsannībhāvāt | darśanamārge mārgāṅgāni darśanaheyakleśaprahāṇārthamāśu traidhātukātikramaṇotpādāt | ānupūrvīvyatikramastu deśanānukūlyāt || atha kasmāccaitasikadharmadharmibhūtaṃ cittaṃ bodhipakṣyeṣu na vyavasthāpitam ? ( Jaini_363 ) saṃjñācetanāmanaskāracchandādhimokṣādayaśca dharmā bodhipakṣyeṣu na vyavasthāpyante ? tadidamanuvarṇyate- na cittaṃ rājakalpatvād guṇadoṣānuvartanāt / rājasthānīyaṃ khalu cittaṃ tadbodhipakṣyairdharmairviśodhya mokṣasukhamupalabhyate | yathaiva ca guṇānuvarti cittaṃ tathaiva doṣānuvarti | yathoktam- "cittasaṃkleśātsattvā saṃkliṣyante | cittavyavadānahetośca viśuddhyante |" tasya rāgādayaḥ saṃkleśakarāḥ, śraddhādayo vyavadānādhāyinastasmāccittaṃ na vyavasthāpitam | vyavahārānukūlyatvāt saṃjñā hyeteṣu neṣyate // Abhidh-d_451 // prāyo hi vyavahārānupatitā saṃjñā bodhipakṣyāstvekāntena paramārthapakṣabhajamānāḥ || vipākaphalanimnatvānmārgokteśca na cetanā / cetanā khalviṣṭāniṣṭavipākanirvartanatvāt mārgaśabdenābhidhānācca nocyate | nāprādhānyānmanaskāro vidyāvidyāpravartanāt // Abhidh-d_452 // manaskāropi samyagdṛṣṭeraṅgabhūtatvādapradhānaṃ vidyāvidyāpravartanācca || kriyārambhapradhānatvānna cchando vīryabṛṃhaṇāt / chandaḥ khalu kartukāmatārūpaḥ kriyārambhaḥ prabhāvyate | vīrya cānubṛṃhayati | tadvīryaṃ bodhipratilambhakartavyatāparisamāpterūrdhvaṃ yāvadanuvartate | nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ // Abhidh-d_453 // prāyeṇa khalvadhimokṣo 'dhimuktamanaskāreṣu vartate | sparśopi trisannipātamātravipratipatterduravadhāravṛttiḥ | tasmānnoktaḥ || nāryavaṃśa hryapatrāpyā aviśāradavṛttitaḥ / Jaini_364 catvāraḥ khalvāryavaṃśāḥ hryapatrāpye ca | navapravrajitabhikṣuvadaviśāradavṛttitvānna bodhipakṣyāḥ | nāpramādaḥ parāṅgatvānnāvihiṃsāviheṭhanāt // Abhidh-d_454 // vīryabhāṇḍāgārikaḥ khalvapramādaḥ | avihiṃsā ca viheṭhanāmātrapratipakṣatvānnoktā || sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ / dharmādhiṣṭhānāḥ khalu bodhipakṣyāḥ maitryādayastvekāntena sattvādhiṣṭhānāḥ | mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ // Abhidh-d_455 // avetyaprasādāḥ khalu mārgāṅgaikadeśasvabhāvatvādakṣaikadeśarūpatvācca na punarbodhipakṣyeṣūktāḥ | nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ / sattvādhiṣṭhānapravṛtto hi adveṣaḥ | tasmānna bodhipakṣyaḥ | audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ // Abhidh-d_456 // niṣkriyaṃ khalu nirvāṇaṃ kriyāvantastu bodhipakṣyā dharmāḥ | parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvo bodherbahiraṅgabhāvādviprakṛṣyate | tasmāt saptatriṃśadeva dharmā bodhipakṣyāḥ || kati punarbodhipakṣyāḥ sāsravāḥ katyanāsravāḥ ? tadidaṃ pradarśyate- bodhyaṅgānyarajaskāni bodhernediṣṭabhāvataḥ / tadanyānyavabodhyāni samalānyamalānyapi // Abhidh-d_457 // bodhyaṅgāni khalu bodherāsannatamatvādekāntānāsravāṇi | tadanye tu sāsravānāsravāḥ sarve hi kuśalā dharmā āryamārgāvāhakā nirvāṇāśayāśca | bodhitrayasaṃnikṛṣṭaviprakṛṣṭāṅgabhāvā bodhipakṣyā ityucyante | uktaṃ hi bhagavatā- ( Jaini_365 ) "adhigato me paurāṇo mārgaḥ" iti vacanāt | śāstre tu bodhyaṅgopari ye paṭhyante samyagdṛṣṭyādayo dharmāste 'nāsravā iti || kasyāṃ punarbhūmau kiyanto bodhipakṣyā vidyante ? ādye dhyāne 'khilā maule 'nāgamye prītyapākṛtāḥ / dvitīye 'pyapasaṃkalpā dvayoścāsmāt dvayādṛte // Abhidh-d_458 // śīlāṅgebhyaśca tābhyāṃ ca draṣṭavyā triṣvarūpiṣu / bodhyaṅgebhyaśca sarvebhyo kāme bodhyaṅgavarjitāḥ // Abhidh-d_459 // tatra tāvanmaule dhyāne sarvepi saptatriṃśadbodhipakṣyā vidyante | anāgamye tu prītivarjitāḥ | tatra prīterabhāvāt | vītarāgāvītarāgasādhāraṇaiṣā bhūmiriti nāsti prītiḥ | dvitīye tu dhyāne saṃkalpavarjitāḥ sarve vidyante | tṛtīyacaturthayostu dhyānayoḥ saṃkalpaprītivarjyāḥ pañcatriṃśat | 'ca'śabdād dhyānāntarepi pañcatriṃśat saṃkalpaprītivarjitāḥ | triṣvārūpyeṣu samyagvākkarmāntājīvaistribhiḥ prītisaṃkalpābhyāṃ ca | bhavāgrepi śīlāṅgatrayaprītisaṃkalpabodhyaṅgavarjitāḥ pañcaviṃśatiḥ | kāmadhātāvapi bodhyaṅgavarjitāstriṃśadvidyanta iti | ye punaranāstravāṇyeva mārgāṅgānīcchanti teṣāṃ tairapi varjitāḥ śeṣā bodhipakṣyā vidyanta iti | gatametat || idaṃ tu vaktavyam | bodhipākṣikādhikāre- yastatprathamatāḥ proktāścatasrastatra kovidaiḥ / nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu // Abhidh-d_460 // Jaini_366 nyāmāvakrāntitatprathamatā, vairāgyatatprathamatā, phalaprāptitatprathamatā, irndriyāntaravivṛddhitatprathamatā tāsu khalvetāsu catasṛṣu tatprathamatāsu- aṣṭānāṃ nīrajaskānāṃ mārgāṅgānāṃ yathāyatham / tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau // Abhidh-d_461 // bodhipakṣyabhāvanāprayuktasyāvetyaprasādapratilambho 'vaśyambhāvītyato vaktavyaṃ kasmin satye dṛśyamāne kasyāvetyaprasādasya lābhaḥ ? tadidaṃ nirdiśyate- trisatyādhigame lābhaḥ śīladharmaprasādayoḥ / mārgasatyekṣaṇe buddhasaṅghagocarayorapi // Abhidh-d_462 // duḥkhasatyamabhisamāgacchannāryakāntāni ca śīlāni pratilabhate dharme cāvetyaprasādaḥ | katarasmin dharme ? tasminneva duḥkhasatye | dharmamātramidaṃ sarvaṃ dvādaśāyatanamātramityarthaḥ | nātra kaścidekaḥ sarvabhedānvayī jātidravyākhyo dharmī vidyate | na cātra santi puruṣajīvapugdalā bhūtakoṭayaḥ śaśaviṣāṇakalpā nirātmāna iti | evaṃ samudayamabhisamāgacchato dvayoreva lābhaḥ | tadvinnirodhaṃ samāgacchato draṣṭavyam | mārgasatyekṣaṇe tu buddhe bhagavati prasādo labhyate tatsaṅghe ca | sadbhūtamārgākhyāyī bhagavānmārgajño mārgadeśikaḥ | yepi ca taṃ mārgaṃ pratipannāḥ śrāvakāḥ śaikṣāśaikṣāḥ puruṣavṛṣabhāḥ ye ca saptasaddharmādipradīpaprakāśitabuddhyāśayasā(?)ca bodhisattvasiṃhāḥ darśanamārgaguhādhyāsinaḥ teṣu ca prasādo bhavati dvyākāraśraddhāsvarūpaḥ | so 'yaṃ vistareṇocyate || bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā / dharmāvetyaprasādosau saṃpratītyaprabhāvataḥ // Abhidh-d_463 // sa punardharmo nirvāṇaṃ bodhisattvasantānikaśca mārgaḥ || kaḥ punareṣa buddhaḥ ko vā tatprasāda ityapadiśyate- Jaini_367 mohanidrātamonāśāddhīnetronmīlanāt svayam / buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ // Abhidh-d_464 // dviprakāro hi buddhaśabdasyārtho mukhyo gauṇaśca | tatrādyo buddhakārakā buddhasyāśaikṣā dharmāḥ | gauṇastu tadādhārepi śarīre tatphalabhūteṣu cāṣṭādaśasvāveṇikeṣu buddhaguṇeṣu buddhaśabdasādhutvaṃ pūrvameva pradarśitam || śaikṣāśaikṣaguṇāḍhyānāṃ pudgalānāṃ ya ākaraḥ / tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ // Abhidh-d_465 // uktaṃ hi sūtre- "kati bhadanta loke dakṣiṇīyāḥ ? dvau gṛhapate śaikṣā aśaikṣāśca | tatrāṣṭādaśa śaikṣāḥ nava śaikṣāḥ |" iti vistaraḥ || śīlānāṃ yattu vaimalyaṃ tatprasādastathaiva tu / kati punareṣāṃ dravyataḥ kati nāmataḥ ? dravyato dvayamevaitannāmatastu catuṣṭayam // Abhidh-d_466 // śraddhā ratnatrayālambanabhedena tridhā bhitvāryakāntāni ca śīlānyekadhā kṛtvā tatrāpi vaimalyaprasādoktiḥ | yaddhi nirmalaṃ tat prasannamityucyate || idamidānīṃ vācyam | atha kasmātsamanvāgatopi śaikṣaḥ samyagjñānena samyagvimuktyā cāṣṭābhiraṅgaiḥ samanvāgataḥ śaikṣaḥ prātipada ityuktaṃ daśabhirarhan kṣīṇāsrava iti ? taducyate- śaikṣasya bandhaśeṣatvādvimuktirnāṅgamiṣyate / Jaini_368 śaikṣasya vidyamānāpi anākāritvānnāṅgamucyate | satyāmapi hi tasyāṃ kleśabandhanabaddhaḥ śaikṣo na ca vimokṣo yujyate | kā punariyaṃ vimuktiḥ katidhā ca ? tadapadiśyate- mokṣādhimokṣarūpatvānnityānityatvato dvidhā // Abhidh-d_467 // svarūpabhedādapi dvidhā prakārabhedādapīti | svabhāvabhedāt mokṣādhimokṣasvabhāvā | prakārabhedopi kṣarākṣarabhedāt, sāmayikī kāntākopyabhedādvā rāgavirāgāvidyāvirāgabhedācca || Jaini_369 atha samyagjñānaṃ katamattaducyate- pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate / kṣayānutpādajñāne bodhirityuktam | te eva samyagjñānaṃ veditavyam | katarat punaścittaṃ vimucyate ? kiṃ jātaniruddhamathājātaniruddhamatha jātameva ? mucyate 'nāgataṃ cittamaśaikṣaṃ kleśarodhataḥ // Abhidh-d_468 // kaścit khalvāha- anāgataṃ khalu cittamutpādyamānaṃ vimucyate 'dhvavimuktyā sarvameva tvanāgataṃ vimucyate | kleśāvaraṇāt santānavimuktyā | tatpunaraśaikṣameva kleśopakleśaprāptivibandhāpagamāt | yadapi tadrūpārūpyapratisaṃyuktaṃ karmopapattiphalaṃ tadapyarhattvaprāptivibandhakaraṃ tacca sarvaṃ vajropamena prahīyata ityāvaraṇavigamāt sarvamevānāgatamaśaikṣaṃ cittaṃ vimucyate || dharmā eva tu paramārthataḥ śikṣante | yasmāt- Jaini_370 dharmavyāpārato loke dharmyapi vyāpṛto mataḥ / auṣṇyākhyasya dharmasyendhanādidahanavyāpāre satyagnerapi dharmiṇo vyāpāra ucyate | agninā kāṣṭhaṃ dagdhamityagnidahanavyāpāre ca devadattena dagdhosmītyupacaryate | tathā dharmāṇāṃ kleśaprahāṇaśikṣaṇe sati tatsambandhāpekṣayā bhikṣuraśaikṣa ityucyate | mārgastūpāttakāritro nirasyati tadāvṛtim // Abhidh-d_469 // 'tu'śabdānnirudhyamāna evetyarthaḥ, vartamānasya hi kriyābandhāt sāmarthyopapatteḥ | atha yeyamasaṃskṛtā vimuktiḥ ye ca trayo dhātavaḥ prahāṇadhātvādayaḥ, te tataḥ kimanye 'thānanye ? brūmaḥ- vimuktiḥ śāśvatī yaiva sā virāgādayastrayaḥ / ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā // Abhidh-d_470 // prajñaptiviśeṣāpekṣayā khalveṣāṃ traividhyamuktam | katham ? virāgo rāganirmokṣaḥ prahāṇākhyo 'nyasaṃkṣayaḥ / nirodhadhāturanyasya sopādānasya vastunaḥ // Abhidh-d_471 // rāgaprahāṇaṃ khalu virāgadhāturityucyate | tadanyeṣāṃ kleśopakleśānāṃ prahāṇadhātuḥ | tadanyasya sopādānasya vastunaḥ nirodho nirodhadhāturākhyāyate || yena vastunā nirvidyate virajyate 'pi tena vastunā ? catuṣkoṭikaḥ praśnaḥ | katham ? Jaini_371 duḥkhahetvavalambinyā yogī nirvidyate dhiyā / virajyate tu saṃraktastataḥ koṭicatuṣṭayī // Abhidh-d_472 // duḥkhasamudayakṣāntibhiḥ tajjñānaiśca nirvidyate, nānyaiḥ | virajyate tu yaḥ saṃraktaḥ sa ca sarvairapi duḥkhasamudayanirodhamārgakṣāntijñānairvirajyate yaiḥ kleśān prajahāti | evaṃ catuṣkoṭiko bhavati | tatra virvidyata evaṃ kāmavītarāgo niyāmamavakrāman duḥkhasamudayadharmakṣāntibhyāṃ taddharmajñānābhyāṃ ca pūrvaprahīṇatvānna kṣāntibhyāṃ jahātyapratipakṣatvānna jñānābhyāmato na virajyate | bhāvanāmārgepi prayogavimuktiviśeṣāt mārgasaṃgṛhītābhyāṃ duḥkhasamudayajñānābhyāṃ na virajyate vimuktatvānnirviddhavastvālambanatvāttu nirvidyate | dvitīyā koṭiḥ- virajyate evāvītarāgaḥ kāmebhyo niyāmamavakrāmannirodhamārgadharmānvayakṣāntibhiḥ bhāvanāmārge ca nirodhamārgajñānaistraidhātukādvairāgyaṃ gacchanna nirvidyate | prāmodyavastvālambanatvādubhayam | vītarāgaḥ kāmebhyo niyāmamavakrāman duḥkhasamudayadharmānvayakṣāntibhirbhāvanāmārge ca duḥkhasamudayajñānaistraidhātukādvairāgyaṃ gacchan | nobhayam- kāmavītarāgo niyāmamavakrāmannirodhamārgadharmajñānakṣāntibhyāṃ taddharmajñānābhyāṃ ca bhāvanāmārge cānantaryamārgetarābhyāṃ nirodhamārgadharmajñānābhyām || ya ete trayo dhātavastā eva tisraḥ saṃjñāḥ prahāṇavirāganirodhasaṃjñāḥ | vistareṇa tu saṃjñā anityasaṃjñādyā daśa tābhyo 'śubhādayaḥ / tisro mārgavidhirmārgaścatastro 'ntyāstrayī phalam // Abhidh-d_473 // Jaini_372 aśubhasaṃjñā maraṇasaṃjñā sarvaloke 'nabhiratisaṃjñā | mārgaprayogastisṛbhirābhiruktaḥ | catasṛbhiśca mārgo 'nityaduḥkhaśūnyānātmasaṃjñābhiḥ | prahāṇavirāganirodhasaṃjñābhiḥ phalamākhyātamiti || kati punarāsāṃ sāsravāḥ katyanāsravāḥ ? tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ / samalā nirmalāstvanyā bodhyā nava bhuvo 'malāḥ // Abhidh-d_474 // aśubhā maraṇasarvalokānabhiratisaṃjñāstisraḥ samalāḥ | śeṣāstu sāsravānāsravāḥ, navabhūmikā anāsravā avaboddhavyāḥ || bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet / caturthī pañcamī ṣaṣṭhī vidyāt saptasu bhūmiṣu // Abhidh-d_475 // abhidharmadīpe vibhāṣāprabhāṇaṃ vṛttau ṣaṣṭhasyādhyāyasya caturthaḥ pādaḥ || samāptaśca ṣaṣṭho 'dhyāyaḥ || Jaini_373 saptamo 'dhyāyaḥ prathamaḥ pādaḥ | atrāha | bhagavatoktastriskandho 'yaṃ mārgaḥ | tatra śīlaskandhaḥ karmādhyāye vistareṇa vyākhyātaḥ | samādhiskandho 'ṣṭame 'vyāye vyākhyāyiṣyate | prajñāskandha idānīṃ vyākhyātavyaḥ | so 'yamārabhya- loko 'yaṃ tattvasaṃmugdho jñeyatattve pramuhyati / tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ // Abhidh-d_476 // kāni punastāni kiyanti veti ? taducyate- jātidravye nirākṛtya pratipakṣādyapekṣayā / tadbhedo daśadhā prokto dharmajñānādināmabhiḥ // Abhidh-d_477 // jātyāśrayaṇe khalvekatraprasaṅgo dravyāśrayaṇe hyānantyaṃ taccāśakyaṃ vaktum | tasmādubhayametadupekṣya yayāpekṣyayā daśa bhavanti yacca teṣāṃ svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca tatsarvaṃ vistareṇa vakṣyāmaḥ || tatra tāvat- dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam / dve saṃvṛtyanyacittābhyāṃ kṣayeṇājanmanā dvayam // Abhidh-d_478 // Jaini_374 dharmānvayajñāne khalu dharmānvayābhyāmeva viśeṣyete | duḥkhādīni tu catvāri svaviṣayaireva caturbhirāryasatyaiḥ viśeṣyante | saṃvṛtyā paracittena ca saṃvṛtiparacittajñāne viśeṣyete | kṣayeṇāpunarutpattyā ca kṣayānutpādajñānadvayaṃ viśiṣyate | athavā pratipakṣaprayogābhyāṃ svabhāvākāragocaraiḥ / tadvyavasthā niboddhavyā kṛtyenopacayena vā // Abhidh-d_479 // tatra kāmadhātuvipakṣapratipakṣo dharmajñānam | rūpārūpyāvacaravipakṣapratipakṣo 'nvayajñānam | prayogataḥ paracittajñānaṃ cittaṃ jñāsyāmīti tatprayogāt | svabhāvataḥ saṃvṛtijñānaṃ pipīlikādiṣvapi tadbhāvāt | satyākārairgocaraiścatvāri ( Jaini_375 ) jñānāni | kṛtyataḥ kṣayajñānaṃ kṛtyaparisamāpteḥ | hetūpacayato 'nutpādajñānaṃ sarvairanāsravairjñānaistatsabhāgahetūpacayāt || dhātusatyārthacitteṣu jātidhvaṃsāprajanmanoḥ / saṃmohasya nivṛttyarthaṃ tadbhedo daśadhaiva vā // Abhidh-d_480 // tatra dhātusaṃmoho dvābhyāṃ dharmānvayajñānābhyāṃ nivartyate | satyasaṃmohaścaturbhiḥ duḥkhajñānādibhiḥ | arthasaṃmohaḥ saṃvṛtijñānena | cittasaṃmohaḥ paracittajñānena | jātisaṃmohaḥ kṣayajñānena | punarutpattisaṃmoho 'nutpādajñāneneti daśaiva jñānāni bhagavānavocat | nātibhūyāṃsi nālpīyāṃsīti || atra punaḥ parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam // Abhidh-d_481 // "dukhaṃ parijñātaṃ samudayo me prahīṇaḥ,................ ..............miti vādavipakṣeṇa vā anārambhiṇāṃ saṃsāreṇaiva śuddhiriti vādavipakṣeṇa pratipadākāraḥ | laukikavairāgyamārgamārasaṃjñāvipakṣeṇa vā anātyantikavairāgyagamanavipralambhāt sarvatrābahumānavipakṣeṇa nairyāṇikākāraḥ || athākāro nāma ka eṣa dharmaḥ | kiṃ vā tenākāryata iti ? tadubhayaṃ nirdiśyate- dhīrākāraḥ sadākāryaṃ sākārāstvavalambinaḥ // Abhidh-d_482 // Jaini_376 prajñā khalvākāra ityucyate | na tarhi prajñā sākārā bhavati dvayoḥ prajñayoḥ yaugapadyābhāvāt | tataśca na sarve caitasikāḥ sākārāḥ prāpnuvanti | na khalu brū maḥ prajñāsaṃprayogātsākārā vaikākārā vā | kiṃ tarhi ? svavṛttibhirākaraṇādālambanagrahaṇādityarthaḥ | kiṃ punastadākāryam ? sadākāryam | yatkiñcid dravyataḥ prajñaptito vā vidyate tadākāryate | cittacaittāstu sākārāḥ viṣayagrāhiṇa ityarthaḥ || kiṃ punarjñānaṃ kati smṛtyupasthānāni ? paricittamatistrīṇi dharmasaṃjñaṃ nirodhadhīḥ / catvāri smṛtyupasthānānyato 'nyajjñānamiṣyate // Abhidh-d_483 // paracittajñānaṃ khalu trīṇi vedanācittadharmākhyāni | nirodhajñānaṃ dharmasmṛtyupasthānam | paracittanirodhajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni || atha katamasya jñānasya kati jñānānyālambanam ? mārgadharmānvayajñānagocaro navaśo dhiyaḥ // Abhidh-d_484 // Jaini_377 mārgadharmānvayajñānānāṃ pratyekaṃ navajñānānyālambanam | mārgajñānasya tāvatsaṃvṛtijñānaṃ hitvā | dharmajñānasyānvayajñānam | anvayajñānasya dharmajñānam | duḥkhahetudhiyordve dve duḥkhasamudayajñānayoḥ saṃvṛtijñānaṃ sāsravaṃ ca paracittajñānamālambanam | caturṇāṃ daśa saṃvṛtiparacittakṣayānutpādajñānānāṃ sarvāṇyeva daśajñānānyālambanam | nāparam || nirodhajñānaṃ khalu naiva jñānālambanam || punarapi daśadharmān sthāpayitvā kasya jñānasya kati dharmā viṣaya iti vācyam | katham ? taducyate- pañcadharmāstridhātvāptān mārgarūpān sanātanān / vyutpattyarthaṃ dvidhā kṛtvā darśayejjñānagocaram // Abhidh-d_485 // traidhātukān dharmān pratyekaṃ dvidhā kṛtvā saṃprayuktā viprayuktāśca, apratisaṃyuktāṃśca dvidhā kṛtvā saṃyuktaviprayuktabhedenaiva, asaṃskṛtamapi dvidhākṛtvā kuśalāvyākṛtabhedenaivaṃ kṛtvā daśa bhavanti | tatra tāvatsaṃvṛtijñānasya sarva eva daśadharmā viṣayaḥ | dharmajñānasya pañca ( Jaini_378 ) kāmapratisaṃyuktānāsravāḥ saṃprayuktaviprayuktākuśalaṃ cāsaṃskṛtam | anvayajñānasya sapta rūpārūpyapratisaṃyuktānāsravāḥ saṃprayuktaviprayuktakuśalaṃ cāsaṃskṛtam | paracittajñānasya trayaḥ kāmarūpapratisaṃyuktānāsravāsaṃprayuktā eva | duḥkhasamudayajñānayoḥ ṣaṭkāmarūpārūpyapratisaṃyuktāsaṃprayuktaviprayuktāḥ | nirodhajñānasyaiko 'saṃskṛtameva kuśalam | mārgajñānasya dvāvanāsravaḥ saṃprayukto viprayuktaśca | kṣayānutpādajñānayornava dharmā viṣayo 'saṃskṛtamavyākṛtaṃ muktvā || idamidānīṃ vaktavyam | kaḥ katibhirjñānaiḥ samanvāgataḥ ? sarvastāvatpṛthagjanaḥ saṃvṛtijñānenaiva | ayaṃ tu niyamaḥ- dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ / dvitīyakṣaṇe tribhiḥ saṃvṛtijñānaduḥkhajñānadharmajñānaiḥ | caturṣvekaikavṛddhyordhvaṃ virakto 'nyamano dhiyā // Abhidh-d_486 // ataḥ paraṃ caturṣu cittakṣaṇeṣvekaikaṃ jñānaṃ vardhate | tadyathā duḥkhe 'nvayajñāne 'nvayajñānaṃ vardhate | samudayadharmajñāne samudayajñānam | nirodhadharmajñāne nirodhadharmajñānam | mārgadharmajñāne mārgadharmajñānaṃ vardhate | samudayanirodhamārgānvayajñāneṣu kṣāntiṣu ca nāstyapūrvajñānavṛddhiḥ | sarvatra tu vītarāgasya paracittajñānaṃ vardhata iti vācyam || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ || Jaini_379 saptamādhyāye dvitīyapādaḥ | idamidānīṃ vaktavyam | kasyāṃ bhūmau kasyāṃ vāvasthāyāṃ kasya vā pudgalasya kati jñānāni bhāvyante ? tadārabhyate- tridhyānakāmavairāgye paścime muktivartmani / mauladhyānaprayoge ca jñeyānāgatabhāvanā // Abhidh-d_487 // bālasya smṛtyupasthānadhyānādyutpādane tathā / prayogamuktimārgeṣu saṃvṛtyānyamanodhiyaḥ // Abhidh-d_488 // bālasya khalvādyadhyānatrayavairāgye paścime vimuktimārge mauladhyānaprayogamārge ca smṛtyupasthānādikuśalamūlotpādane ca prayogavimuktimārge ca saṃvṛtijñānasya paracittajñānasya cānāgatabhāvanā veditavyā || āryasya tu kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe / darśanamārge khalu yadyeva saṃmukhībhūtaṃ bhavati kṣāntirvā jñānaṃ vā tajjātīyamevānāgataṃ bhāvyate | nānyajātīyamanyaviṣayaṃ vā pṛthakkāryatvāt | sāṃvṛtaṃ cānvayajñāne duḥkhahetusamāhvaye // Abhidh-d_489 // saṃvṛtijñānaṃ khalu darśanamārge triṣu citteṣu duḥkhasamudayanirodhānvayajñānākhyeṣu bhāvyate | na dharmajñāneṣu, akṛtārthatvādālambanākāraparijayo hi nādyāpi parisamāptaḥ || kasmātpunaḥ saṃvṛtijñāna tatra bhāvanāṃ gacchati ? taducyate- samānapratipakṣatvātteṣu mārgāyitatvataḥ / Jaini_380 yathaivānvayakṣāntijñānāni trīṇi tatprahātavyakleśapratipakṣaḥ, tathā tānyapi saṃvṛtijñānāni pratipakṣaḥ | tairapi tatra mārgāyitaṃ nirvedhabhāgīyāvasthāyām | ato 'bhisamayātyākhyaṃ tattrisatyāntalābhataḥ // Abhidh-d_490 // ata eva tadābhisamayāntikaṃ saṃvṛtijñānamityākhyāyate | dharmajñāneṣu khalu tadbhāvanāyāmabhisamayamadhyāni syuriti | taccaitadanutpattidharmakamapi saddharmatayā cintyate | kasmātpunastadanutpattidharmakameva ? śraddhādharmānusāryāśrayeṇa tadutpattipratibaddhatvāt | darśanamārge ca saṃmukhībhūte tannotpannam | tasmādanutpattikadharmameva bhāvanāṃ gacchati | tatpunaretatsaptabhūmikaṃ kāmāvacaraṃ darśanamārgasamānabhūmikaṃ ca | uktā darśanamārgabhāvanā || Jaini_381 bhāvanāmārge vaktavyā | mārgākhye tvanvayajñāne ṣaḍ bhāvyante 'tha sapta vā / ṣoḍaśetu vartamānānvayajñānacitte bhāvanāvartmanyavītarāgasya ṣaḍ bhāvyante | saṃvṛtiparacittakṣayānutpādajñānāni hitvā | vītarāgasya tu saptānāgatāni bhāvyante paracittajñānaṃ vardhayitvā | ānantaryapathe corddhvaṃ bhāvyate nānyacittadhīḥ // Abhidh-d_491 // sarāgasyāpi bhāvanāmārge tasmāt ṣoḍaśātkṣaṇādūrdhvaṃ yāvatkāme vīta rāgo bhavati tāvatsarveṣu prayogānantaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante | anyatra paracitakṣayānutpādajñānebhyaḥ || prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ / bhavāgrapratipakṣatvātsaṃvṛtasya na bhāvanā // Abhidh-d_492 // dhyānacatuṣṭvārūpyatrayavairāgye pañcasvabhijñāsu, akopyāprativedhe ca vyavakīrṇabhāvite ca dhyāne | śaikṣasya sarveṣvānantaryavimuktimārgeṣu saptaiva jñānāni ............. | ........abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya dvitīyapādaḥ samāptaḥ || Jaini_382 saptamādhyāye tṛtīyapādaḥ |..... .........sthānavastuhetuvipākaprativistarairboddhavyam | tatrātītānāgate pratyutpanne ca tadākṣeptākṣepavaicitryaṃ pratikarmasamādānaṃ ( Jaini_383 ) bhavati | kiciddhi sahasā pratyayavaśātkriyate | kiñcid dṛṣṭacetasā | kiñcitpunaḥ samādāya kriyate tena karmaṇā mayā jīvitavyamiti | tathā dharmo 'yamadharmo veti samādāyāsamādāya karoti | sthānādipravibhāgataśca gāmbhīryaṃ boddhavyam | tatra sthānamāyatyutpattyāyattānāmavakāśakāraṇāt | heturapi yena hetunā kriyate | yathoktam- "vastu sthānādhikaraṇamucyate | sādhikaraṇaṃ vastu sthānam | tadyathā prāṇivadhakarmaṇaḥ svabhāvaḥ | sa ca prāṇī yasya cārthe vadhyate yayā pratyayasāmagryā sarvametadvastu sambhavati | kutaḥ ? sthānahetuvipākānāṃ pṛthagukteḥ | yasya khalvetat sthānaṃ yaccāsya sthānaṃ kriyate yasya tatkarma hetuḥ, yaddhetukaṃ ca tat, ayaṃ cāsya karmaṇo vipāko 'yamanyasya" iti | tadetadaṣṭajñānasvabhāvaṃ nirodhamārgajñāne hitvā || dhyānādīnāṃ svabhāvādāvavyāghātavisāri yat / dhyānādijñānasaṃjñaṃ tannavajñānamayaṃ balam // Abhidh-d_493 // Jaini_384 dhyānavimokṣasamādhisamāpatti jñānabalaṃ khalu yatsaṃkleśavyavadānavyavasthānaviśuddhiṣu nivṛttipakṣe dhyānānāṃ vimokṣāṇāṃ samādhīnāṃ samāpattīnāṃ ca saṃkleśavyavadānavyavasthānaviśuddhiṣu yadbalamavyāhatam | tatra saṃkleśādicatuṣṭayaṃ hānaviśeṣasthitinirvedhabhāgīyaṃ sāsvādaśuddhakānāsravādibhedāt | tadetaddhyānavimokṣasamādhisamāpattijñānabalaṃ navajñānātmakaṃ boddhavyam || yatsattvākṣamṛdutvādau paricchede pravartate / akṣottamāvarajñānabalaṃ tannavadhīmayam // Abhidh-d_494 // indriyaparāparajñānabalam yatsarvasattvānāṃ śreyaḥprāptiśaktitraividhye jñānamavyāhataṃ tadindriyaparāparajñānabalaṃ navajñānātmakaṃ nirodhajñānaṃ hitvā || yatsattvādhirucitraidhe hīnādau sampravartate / nānādhimuktidhīsaṃjñe balaṃ tacca navātmakam // Abhidh-d_495 // yatkhalu sarvasattvānāṃ hīnamadhyamottamādhimuktiṣvavyāhataṃ jñānaṃ tacca nānādhimuktijñānabalaṃ navajñānātmakameva nirodhajñānaṃ hitvā || yannānādhātvapekṣākhyaṃ sattvārthāya pravartate / navajñānamayaṃ tadvattannānādhātudhībalam // Abhidh-d_496 // Jaini_385 te punaḥ pūrvābhyāsavāsanādhātavaḥ pūrvajanmasu guṇadoṣavidyāśilpakarmābhyāsebhyo yā vāsanāstāḥ khalviha dhātavo viśeṣeṇa boddhavyāḥ | gotrārthenāvasthānāṃ ta evāśayā ityavagantavyāḥ, tadvaśāccaratītyucyate | uktaṃ ca bhagavatā- "dhātuśaḥ sattvāḥ saṃsyandante" iti || gatidharmāryabhedaṃ yadvetti pratyayabhedataḥ / taddhiyo daśa sarvatragāminīpratipadbalam // Abhidh-d_497 // yatkhalu sattvopapattinirvartakeṣu tatkṣayakareṣu ca dharmeṣu jñānamavyāhataṃ tatsarvatragāminīpratipajjñānabalam | bhavyaviśeṣauṣadhavad draṣṭavyam | mokṣabhavyānāṃ nānādhātūnāṃ sattvānāmanekadhātūnāṃ sarvakleśaprahāṇāyauṣadhaviśeṣavatsāmānyapratipakṣaviśeṣapratipakṣaṃ ca sarvatra jānīte gatihetuṃ cānena dhāturekasantāne yo yadgatacittastadvaśena tadavataraṇabhavyo 'bhavyaśca bhavati tatsarvaṃ yathāvatpratijānātīti sarvākārajñatāpyuktā bhavati | tadetat saphalamārgaprahāṇāddaśajñānātmakaṃ bhavati | kecittu kevalamārgagrahaṇānnavajñānātmakam || Jaini_386 yat svānyātītajanmekṣisaṃvṛtijñānasaṃjñakam / prāgjātyānusmṛtijñānabalaṃ tatsaphalaṃ matam // Abhidh-d_498 // svaparasantā nikānāmatītajanmaparamparāṇāṃ vicitrasukhaduḥkheṣu prāṇiṣvayamamuṣyakarmaṇo vipāko 'yamamuṣyasvapnanimittadhyāyimanasikāracihnārthāvadhāraṇavadanekavidhasambandhāvabodhavaśitvamasya sūcitaṃ bhavati | yathā khalu bhavyārthasūcakān svapnānanekaśo dṛṣṭvā tāṃścārthānabhiniṣpannān prāyaśaḥ sadṛśānapekṣya niścayo bhavati tadvaditi | yathā ca dhyāyināṃ manasikāreṣu dharmacihnānyutpadyante taiśca suvyakto dharmaparicchedo bhavati | tadvatsarvadharmeṣu mudrā bhagavato viditā | kiṃ punastatkarma vipākasambandhamudrāsviti ? tadetadbalaṃ saṃvṛtijñānātmakameva || sattvānāṃ cyutisambhūtyorjñānamanyādhvavṛtti yat / taccyutyutpattibuddhyākhyaṃ balaṃ pūrvavaducyate // Abhidh-d_499 // divyacakṣurāśrayācca jñānātkarmaphalavaicitryacaritāvataraṇajñānaparapratyayo bhavati | pratyutpannaviṣayamapyevam | taddivyacakṣurāśrayajñānaṃ saha praṇidhijñānenāparānte prabhāvyate | tadetatsaṃvṛtijñānātmakameva || āsravakṣayadhīsaṃjñaṃ ṣaḍjñānānyathavā daśa / ata idānīṃ bhagavato vineyakāryaṃ kimavaśiṣṭam ? āsravakṣayaḥ | tasminyajjñānaṃ yasya yadā yairavataraṇadeśanāvidhibhirakṛcchreṇa saṃpadyate tadbhagavān sarvākāramanena jñānena vetti nānyaḥ kaścit | ato 'syaiva tadbalaṃ nānyasya | tatpunaretat ṣaḍjñānasvabhāvaṃ daśātmakaṃ vā | yadyāsravakṣaye jñānam, ṣaḍbhavanti | ( Jaini_387 ) paracittaduḥkhasamudayamārgajñānāni hitvā | atha sopāye kṣaye jñānaṃ darśanaṃ bhavati, daśajñānāni bhavanti | ukto daśabalasvabhāvaḥ | ākāraniyamo vaktavyaḥ | so 'yamucyate- ṣoḍaśākāramatrādyamanyaiścāpyuttaraṃ bhuvā // Abhidh-d_500 // saptamaṃ ṣoḍaśākāramavibhaktākṛtidvayam / aṣṭākāraṃ dvitīyaṃ tu navajñānamayaṃ tu yat // Abhidh-d_501 // tathāgatabalaṃ proktaṃ tajjñeyaṃ dvādaśākṛti / sthānāsthānajñānabalaṃ ṣoḍaśabhirākāraiḥ pravartate | anyaiśca tannirmuktairāsravakṣayajñānabalamapi yadi sopāyaṃ kṣayaṃ vivakṣati tadapi ṣoḍaśākāram | atha kṣayamātraṃ tat, ṣaḍjñānamayairākāraiḥ sarvatragāminīṃ pratipajjñānabalaṃ saptamaṃ tadapi tathaiva ṣoḍaśākāram | dvayaṃ tu pūrvenivāsānusmṛticyutyupapattijñānabalamavibhaktākārabalam | dvitīyaṃ tu karmavipākajñānabalamaṣṭākāram | yattu samādhisamāpattijñānabalaṃ tasya navajñānasvabhāvaṃ taireva dvādaśabhirākāraiḥ pravartate | anyadyannoktaṃ tadabhyūhyam | kiṃ punaḥ kiṃ gocaram ? sarvagocaramatrādyamantyaṃ śāntyavalambi vā // Abhidh-d_502 // sarvaviṣayaṃ sthānāsthānabalam | āsravakṣayajñānabalaṃ nirvāṇaviṣayaṃ vā catuḥsatyaviṣayaṃ vā || Jaini_388 dvidhā hetubhavālambaṃ saptamaṃ satyagocaram / karmavipākajñānabalaṃ bhavaviṣayam | sarvatragāminī pratipatjñānabalaṃ catuḥsatyālambanam | atītādyaddhi dhātvarthamaṣṭamaṃ samudāhṛtam // Abhidh-d_503 // pūrvenivāsānusmṛtijñānabalaṃ 'atītādyaddhi'; dhātugocaram || navamaṃ khalu rūpārthaṃ saṃskṛtālambyate param / cyutyupapattijñānabalaṃ rūpāyatanaviṣayam anyadyadavaśiṣṭaṃ tatsaṃskṛtadharmagocaraṃ draṣṭavyam | atra punaḥ dvyapekṣo balaśabdo 'yaṃ balaṃ tvapratighātataḥ // Abhidh-d_504 // parābhibhavāpekṣaśca sarvāpratighātitvena ca | yatkhalu apratihatasāmathya tadbalamityucyate | mānasaṃ balaṃ daśavidhaṃ bhagavato vyākhyātam || kāyikamapyabhidhīyate- sandhau sandhau ca buddhasya kāyenārāyaṇaṃ balam / Jaini_389 spraṣṭavyamadhikaṃ tattu daśa hastyādisaptakāt // Abhidh-d_505 // nārāyaṇaṃ nāma balamucyate | tacca bhagavato marmaṇi marmaṇi vidyate | nāgagranthiśaṅkalāśaṅkusandhayaśca yathākramaṃ buddhapratyekabuddhacakravartinaḥ | kiṃ pramāṇaṃ punastannārāyaṇaṃ balam ? yatkhalu daśānāmitarahastīnāṃ balaṃ tadekasya gandhahastinaḥ | evaṃ daśottaravṛttyā mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ vācyam | airāvaṇasahasrasyetyanye | sa hi devodyānayātrāsamaye trayastriṃśacchirasamātmānamabhinirmāyātyadbhutavicitrodyānāyāyamānāni tāvantyeva devakulānyanekasahasraparivārāṇi bhūrjapatravadādāya gacchaḥyeṣa balasamudayastasya | evaṃ tu varṇayanti mānasabalavadanantaṃ kāyikamapi balaṃ buddhānāṃ bhagavatāmiti | tatpunaḥ kāyikaṃ balaṃ spṛṣṭavyāyatanasaṃgṛhītam | gurutvena balasaṃgraho laghutvena daurbalyasyeti varṇayanti | svaparārthāntasamprāptervaiśāradyacatuṣṭayam / ādyantabalarūpe dve dve karma pratipaddhiyoḥ // Abhidh-d_506 // Jaini_390 sūtra uktam- "samyaksambuddhasya vata me sata ime dharmāstvayānabhisambuddhāḥ" iti vistaraḥ | atra hi prathamadvitīyābhyāṃ svārthasampadbhagavatodbhāvitā | pūrveṇa jñānasampat | dvitīyena prahāṇasampat | dvābhyāmanyābhyāṃ parārthasampadā darśitā vyavadānasaṃklelodbhāvanāt | kataratpunarvaiśāradyaṃ kati jñānātmakam ? taducyate | sthānāsthānabalarūpamādyam | āsravakṣayajñānarūpaṃ dvitīyam | karmasvakajñānabalaṃ tṛtīyam | sarvatragāminīpratipatjñānabalaṃ caturthaṃ vaiśāradyam | tadyāvajjñānasvabhāvānyetāni valāni tāvatsvabhāvāni yathākramaṃ catvāri vaiśāradyāni boddhavyāni | sūtra uktam- "trīṇīmāni smṛtyupasthānāni yānyāryaḥ sevate" iti vistaraḥ | teṣāṃ punaridaṃ lakṣaṇam- Jaini_391 śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ / saṃsmārāhitasāmarthyasaṃprajanyasvalakṣaṇā // Abhidh-d_507 // śuśrūṣakāśuśrūṣakādibhedādvineyānāṃ traividhyena vyavasthānam | śuśrūṣakādivargatrayābhisandheḥ | svabhāvaḥ punaḥ smṛtiviśiṣṭasaṃprajanyatrayasvabhāvāni trīṇi smṛtyupasthānāni | smṛtiviśiṣṭasaṃprajanyato hi bhagavataḥ śuśrūṣamāṇāśuśraṣamāṇatadubhayayukteṣu vineyasamūheṣu nānando bhavatyāghāto vā || mahākaruṇā punaḥ saṃvṛtijñānarūpatvāddīrghakālānusārataḥ / sarvatra samavṛttyāderbaddhasyaiva mahākṛpā // Abhidh-d_508 // yadā śrāvakasyāpi karūṇā vidyate pratyekabuddhasyāpi kasmād buddhasyaiva mahākṛpetyucyate ? yasmādiyaṃ saṃvṛtijñānasvabhāvā śrāvakādīnāmadveṣasvabhāvā buddhasya ca dīrghakālānugatā sūkṣmānugatā sarvasattvasamagrahapravṛttā sarvatrānugatā ca dvātriṃśanmahāpuruṣalakṣaṇavidyotitaśarīrādhyāsinī daśabalaparigṛhītā ca | tasmād buddhasyaiva bhagavato mahākṛpetyucyate | uktā asādhāraṇaguṇāḥ || Jaini_392 śrāvakasādhāraṇā ucyante- araṇā praṇidhijñānaṃ catasraḥ pratisaṃvidaḥ / arhatsāntānikā hyete pañca tu prāntakoṭikāḥ // Abhidh-d_509 // itarairapi sāmānyā apramādādayo guṇāḥ / eṣāṃ yathopadiṣṭānāṃ śṛṇu vakṣyāmi lakṣaṇam // Abhidh-d_510 // tatra tāvat | araṇā saṃvṛtijñānaṃ nṛjāntyadhyānaniśrayāt / āryasantānikā jātā savastukamalekṣiṇī // Abhidh-d_511 // iha kaścidarhannakopyadharmā sarvakleśaprahāṇātparamāmṛtasukhamanubhavatyevaṃ cittamutpādayati- kathaṃ nāma pare 'pi ime santānālambanād kleśān notpādayeyuḥ kathañca tamaniṣṭaphalaṃ nānubhaveyuḥ | caturthaṃ dhyānaṃ vivṛddhikāṣṭhāgataṃ samāpadya tathā karoti yathāsya cāravihāragatasya santāne na kaścitkleśamutpādayati | praṇidhijñānamapyevaṃ sarvadharmāvalambi tu / akopyadharmaṇo khyāte tathaiva pratisaṃvidaḥ // Abhidh-d_512 // praṇidhijñānamapi saṃvṛtijñānasvabhāvaṃ prāntakoṭika caturthadhyānalābhāt, arhadyadyatpraṇidhatte tattajjānīte praṇidhijñānasya sarvadharmālambanatvāt || Jaini_393 pratisaṃvidaḥ khalvapi vivakṣitārthasambandhināmasaṃmohabhedinī / ādyānyā tadabhivyaṅgyā jñeyā jñānavicāriṇī // Abhidh-d_513 // tṛtīyā śabdasaṃskārā jñānasaṃmohaghātinī / turīyā tu prabandhoktirdhyānādyutpādanonmukhī // Abhidh-d_514 // tatra dvādaśāṅgapravacanasaṃgṛhīteṣu vakṣyamāṇārthasambandhiṣu vivakṣiteṣu nāmakāyādiṣu yadavivartyaṃ jñānaṃ sā dharmapratisaṃvit | tadavadyotyeṣu paurūṣeyāpauruṣeyasambandheṣu parārthasaṃvṛtyartharāśiṣu yadavivartyaṃ jñānaṃ sārthapratisaṃvit | nāmakāyādivācaka eva vākchabdeṣvarūpadravyaliṅgasaṃkhyāsādhanakriyākālapuruṣo pagrahasambandhini yadavivartyaṃ jñānaṃ sā niruktipratisaṃvit | dharmārthaniruktiṣu dhyānavimokṣasamādhisamāpattivaśitvasaṃprakhyāne yadavivartyaṃ jñānaṃ sā pratibhānapratisaṃvit | Jaini_394 ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante || kā kati bhūmikāḥ punarāsāṃ pratisaṃvidāṃ kā vā kati jñānamayī ? tadavadyotyate- arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava / arthapratisaṃvit sarvāsu bhūmiṣu kāmadhātau yāvadbhavāgre navajñānasvabhāvā nirodhajñānaṃ varjayitvā ṣaḍjñānāni nirvāṇasyaiva paramārthatvāt, paracittaduḥkhasamudayamārgajñānāni varjayitvā | pratibhānāhvayāpyevaṃ daśajñānamayī tvasau // Abhidh-d_515 // pratibhānapratisaṃvidapi sarvāsu bhūmiṣu daśajñānamayī | tatra kāme dhyāneṣu dharmākhyā tadanyā tvādyakāmayoḥ / dharmapratisaṃvit kāmadhātau caturṣu dhyāneṣu niruktipratisaṃvit kāmadhātau prathame ca dhyāne | saṃvṛtijñānamayyau tu dve ete pratisaṃvidau // Abhidh-d_516 // ubhe apyete saṃvṛtijñānasvabhāve dharmaniruktipratisaṃvidāviti || abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || Jaini_395 saptamādhyāye caturthapādaḥ | pṛthagjanasādhāraṇāḥ idānīmabhijñādayo guṇā vaktavyāḥ | ta ima ucyante- ṛddhau śrotre 'nyacitte prāgbhāve cyutyudaye kṣaye / jñānasākṣātkriyābhijñā ṣaḍvā dhīḥ muktivartmani // Abhidh-d_517 // jñānasākṣātkriyā khalu vimuktimārgasaṃgṛhītābhijñetyucyate | keṣāṃ punarguṇānāṃ jñānasākṣātkriyā ? tadapadiśyate | ṛddhipādadivyaśrotracetaḥ- paryāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānānāṃ yā jñānasākṣātkriyā sābhijñā | abhijānātītyabhijñāyate vā tayeti abhijñā | kasmātpunarvimuktimārga evābhijñā śrāmaṇyaphalavat na ānantaryamārgasvabhāvāḥ ? paracittajñānasyānantaryamārgapratiṣedhādarhataścāsravakṣayānantaryamārgatyāge kasyacinnirabhijñatvaprasaṃgāt || āsāṃ punaḥ Jaini_396 catasraḥ saṃvṛtijñānaṃ pañca jñānāni cittadhīḥ / sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa // Abhidh-d_518 // cetaḥparyāyāsravakṣayābhijñe hitvā | cetaḥparyāyābhijñā pañcajñānāni dharmānvayamārgasaṃvṛtiparacittajñānāni | āsravakṣayajñānasākṣātkriyābhijñā ṣaḍjñānāni daśa vā paracittaduḥkhasamudayamārgajñānāni hitvāathavā daśe'ti || ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu / āsravakṣayajñānasākṣātkriyā sarvāsu bhūmiṣu | śeṣā maulīṣu catasṛṣu dhyānabhūṣviti | yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ // Abhidh-d_519 // sarvāḥ abhijñāḥ yatnato labhyante vairāgyataśca | tatrānucitā yatnataḥ | ucitā vairāgyataḥ | janmāntarābhyastāḥ khalvabhijñā vairāgyato labhyante | vaiśeṣikyo yatnataḥ | 'svabhūmyadharagocarā'ścaitāḥ | ṛddhyā svabhūmiṃ gacchatyadharāṃ ca bhūmim | nirmitanirmāṇamapyevam | divyaśrotrābhijñayāpi svabhūmikamadhobhūmikaṃ ca śabdaṃ śṛṇoti | evaṃ paracittajñānaṃ pūrvenivāsānusmṛtijñānaṃ ca | cyutyupapādābhijñayā ca svādhobhūmiviṣayaṃ rūpaṃ jānāti || katamā punarāsāṃ kati smṛtyupasthānāni ? smṛtyupasthitayastistraścetaḥparyāyadhīrmatā / ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ // Abhidh-d_520 // paracittābhijñā trīṇi smṛtyupasthānāni kāyasmṛtyupasthānaṃ hitvā | cittacaittālambanā khalveṣā | ṛddhiśrotracakṣurabhijñāḥ kāyasmṛtyupasthānaṃ rūpālambanatvāt | ṛddhiḥ khalu caturbāhyāyatanālambanā | divyaśrotracakṣuṣī yathākramaṃ śabdarūpāyatanālambane | Jaini_397 kuśalādibhedena tu divyamavyākṛtaṃ śrotraṃ netraṃ cānyā śubhā matāḥ / divyaśrotracakṣuṣī kilāvyākṛte | tacca na | abhijñānāṃ vimuktimārgasvabhāvyāccakṣuḥśrotravijñānayoścāvikalpatvādvimuktijñānānutpattiḥ | caturṣu dhyāneṣu tu asti prajñāviśeṣaḥ svabhūmikabhūtaphalo yatsaṃmukhībhāvātsvabhūmikaphalameva cakṣuḥśrotraṃ saṃmukhībhāvaṃ gacchati | yattaccakṣuḥśrotravijñānayorāśrayī bhavati tasmānna tadvijñāne saṃprayuktā prajñābhijñeti | kathaṃ punaretayorabhijñāśabdaḥ ? taducyate- abhijñāphalatābhijñā manovijñānaprajñayā // Abhidh-d_521 // abhijñāphalamatrābhijñāśabdenoktam | manovijñānasaṃprayuktayā tu prajñayābhijānātīti | saivābhijñā nirūpakatvāt | kati punarāsāṃ vidyā ? tisro vidyā matāstryadhvasaṃmohādivyudastaye / ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt // Abhidh-d_522 // pūrvanivāsacyutyupapādāsravakṣayajñānatatsākṣātkriyāstisraḥ khalvaśaikṣyo vidyā ucyante | kasmādetā eva ? eta eva tisro vidyāḥ yasmādābhiravidyātrayaṃ vinivartate | pūrvenivāsābhijñājñayāpūrvāntasaṃmohaḥ nivartate | cyutyupapādābhijñayā tvaparāntasaṃmoho nivartate | āsravakṣayābhijñayā madhyādhvasaṃmohaḥ | Jaini_398 yadyapi ca tisro 'pyaśaikṣāstathāpi 'ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt'; | antyā vāśaikṣī svabhāvataḥ santānataśca | ādye dve tvaśaikṣasantānādaśaikṣāvityucyante | kati punarāsāṃ prātihāryāṇi ? ṛddhicittakṣayābhijñā pratihāryatrayaṃ smṛtam / harato dve kuśāstṛbhyo mārebhyo harate param // Abhidh-d_523 // ṛddhyādeśanāprātihārye khalu kuśāstṛbhyaḥ kapilolūkākṣapādādibhyo vineyajanacittamapahṛtya buddhe bhagavati paramārthaśāstari saṃniyojayataḥ | anuśāsanāpratihāryaṃ mārebhyo 'pahṛtya sarvajñaṃ mārgadeśike pravare pratiṣṭhāpayati || kā punariyamṛddhiḥ ? samādhī ṛddhirityuktā phalamaiśvaryaṣṭadhā / dvidhaitadgatinirmāṇe trividhā gatiriṣyate // Abhidh-d_524 // Jaini_399 ṛddhiḥ khalu samādhirūpā tatphalatvāttu prātihāryamṛddhiratyuktaṃ sūtre | aṅgaparigṛhīte samādhau sati sarvametatprātihārya mṛddhyati | tasmātsamādhireva ṛddhiḥ | tasyāḥ phalamaṣṭaguṇamaiśvaryamaṇimādi | Jaini_400 yacca sūtre 'padiṣṭamekānekayathecchitarūpāvasthānādistatpunaretamṛddhiphalaṃ dvividhaṃ gatiśca nirmāṇaṃ ca | gatirapi trividhā | tatra manomayī gatiḥ śāsturicchāmātrapravṛttitaḥ / adhimokṣakṛtānyeṣāṃ tato dehābhivāhinī // Abhidh-d_525 // manojavāḥkhalu ṛddhirbuddhasyaiva | manasa iva javastasyāḥ | yāvatā kālena cakṣurvijñānaṃ nīlaṃ pratipadyate yāvatā kālena bhagavāñccharīreṇa sarvalokāntarāṇi vyāpnotyanantarddhiśarīrā hi buddhā bhagabanto 'nābhogena yathecchitābhiprāyasiddheḥ bhagavato buddhasya | śrāvakādīnāṃ punaḥ śarīravāhinī gatirbhavati yathā devānāṃ pakṣiṇāṃ vā | ādhimokṣikī ca dūramapyāsannamadhimucyāstagamanaṃ saṃpadyate | bāhuprasāraṇamātreṇa sumerumūrddhani prādurbhavati | vyākhyātaṃ samādhiphalam || gamanaṃ nirmāṇamidānīṃ vaktavm | taddvividhaṃ kāmāvacaraṃ rūpāvacaraṃ ca | tatra tāvat- rūpagandharasasparśāḥ kāme nirmāṇamiṣyate / rūpasparśau matau rūpe sveśarīre 'tha vā bahiḥ // Abhidh-d_526 // kāmāvacaraṃ khalu bāhyamāyatanacatuṣṭayaṃ nirmīyate | nānyadīśvarakartṛtvavādābhyupagamaprasaṃgāt | rūpāvacaraṃ tvāyatanadvayaṃ tatra gandharasābhāvāt | tatpunaretat svaśarīre paraśarīre ca draṣṭavyam | etaccaturvidhaṃ nirmāṇaṃ kāmadhātāvevaṃ rūpadhātau draṣṭavyam | ityaṣṭavidhaṃ nirmāṇam | kiṃ khalu nirmāṇamabhijñayā nirmīyate ? kiṃ tarhi ? Jaini_401 abhijñāphalacittena tattāni tu caturdaśa / ādyadhyānaphalaṃ dve tairūrdhvabhūmyekavṛddhitaḥ // Abhidh-d_527 // prathamadhyānaphale khalu nirmāṇacitte kāmāvacaraṃ prathamadhyānabhūmikaṃ ca, dvitīyadhyānaphalāni trīṇi, tṛtīyadhyānaphalāni catvāri, caturthadhyānaphalāni pañca || kathaṃ punarnirmāṇacittāni labhyante ? tallābho dhyānavat jñeyaḥ yathā khalu dhyānāni vairāgyata upapattitaḥ prayogataśca labhyante tathā nirmāṇacittāni | kathaṃ punastadutpadyate ? śuddhakācca svataśca tat / śuddhakād dhyānādanantaraṃ nirmāṇacittamutpādyate nirmāṇacittādeva vā nānyataḥ | tataḥ khalvapi nirmāṇacittādanantaraṃ śuddhakadhyānaṃ nirmāṇacittaṃ cotpadyate nānyat | sarvasya ca nirmitasya svabhūmenaiva nirmāṇamadhareṇāpi bhāṣaṇam // Abhidh-d_528 // na khalvanyabhūmikaṃ nirmāṇamanyabhūmikena nirmāṇacittena nirmīyate | bhāṣaṇaṃ tu svabhaumenādharabhaumena ca | kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣate | ūrdhvabhūmikāstu prathamadhyānabhūmikena, tatraiva vijñaptisamutthāpakacittasadbhāvāt || kiṃ punarnirmitanirmātroḥ krameṇa vāgbhāṣaṇaṃ bhavatyatha yugapat ? taducyate- nirmātraiva sahaiteṣāṃ bhāṣaṇaṃ sugatādṛte / Jaini_402 uktaṃ hi "ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ | ekasya tūṣṇīṃ bhūtasya sarve tūṣṇīṃ bhavanti te || " bhagavatastu icchātaḥ pūrvaṃ paścādyugapadvā nirmitā bhāṣante | teṣāṃ punaḥ ekasya bruvataḥ sarve nirmitā bruvate samam // Abhidh-d_529 // adhiṣṭhāya tu nirmāṇaṃ bhāṣante 'nyena cetasā / 'adhiṣṭhāya tu nirmāṇaṃ'; saṃsthāpyetyarthaḥ | anyena cetasā vijñaptisamutpādakākhyena vācaṃ pravartayatītyato 'pi nāsti nirmāṇāntardhāno doṣaḥ | tatpunaretadadhiṣṭhānaṃ na kevalaṃ jīvata eva | kiṃ tarhi ? adhiṣṭhānaṃ mṛtasyāpi sthirasyaiva tu vastunaḥ // Abhidh-d_530 // āryamahākāśyapādhiṣṭhānena tadasthiśaṃkalāpasthānaśravaṇāt sthirasyāsthilakṣaṇasya na māṃsarudhirādīnāmasti || kiṃ punarekacittenaikaṃ nirmitaṃ nirmiṇotyatha bahūn ? ajayyekamanekena jayiṇastadviparyayaḥ / ādyābhinirhārairbahubhirnirmāṇacittairekaṃ sopādānaṃ ca nirmitaṃ nirmiṇoti | ( Jaini_403 ) rjitāyāṃ tvabhijñāyāṃ nirmāturicchayā bahūnapyekacittena nirūpādānamapi ca nirmiṇoti | tatputaretannirmāṇacittaṃ dvividhaṃ bhāvanāmayamupapattiprātilambhikañca | tatra avyākṛtamabhijñotthaṃ upapattya tvayaṃ tridhā // Abhidh-d_531 // yatkhalu bhāvanāphalaṃ nirmāṇacittaṃ tadavyākṛtaṃ bhavati | upapattiprātilambhikaṃ tu kuśalādinā triprakāram | tadupapattiphalaṃ daśātiśayayuktam | arhatāṃ daśadhā tvetadaiśvaryamupapadyate / sarvāsravakṣayajñānavimuktidvayayogataḥ // Abhidh-d_532 // yadetatadaṇimādiśaikṣāntaṃ daśavidhamaiśvaryasukhaṃ tadatiśayayuktamarhatāmevopapadyate || yadi tarhi trayāṇāmarhatāmetadaiśvaryaṃ samānamasti kastarhi viśeṣaḥ śāstṛśiṣyayoḥ ? tatredamupadiśyate- aiśvaryapi samānesminyathokte śāstṛśiṣyayoḥ / antaraṃ sumahacchāsturyattatpūrvamudāhṛtam // Abhidh-d_533 // daśabalādyāveṇikabuddhaguṇacintāyāṃ catuṣpratyayatā nadyuttaraṇe gandhahastya śvaśaśakadṛṣṭāntaiśca viśeṣāntaraṃ boddhavyamiti || abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau saptamasyādhyāyasya caturthaḥ pādaḥ || samāptaśca jñānavibhāgo nāma saptamo 'dhyāyaḥ || Jaini_404 aṣṭamo 'dhyāyaḥ | prathamaḥ pādaḥ | vyākhyātā hi vistaraśo vidarśanā | śamatha idānīṃ vaktavyaḥ | sa khalveṣa śamathaścaturthadhyānārūpyasaṃgṛhītaḥ | tatra tu sāṅgā cittasthitirdhyānaṃ taccaturdhāṅgabhedataḥ / śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate | yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekāt cittacaittānyālambanāntaraṃ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate | tadaṅgabhedena caturvidhamiti vakṣyāmaḥ | tasyāṃ punaścittasthitau dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi // Abhidh-d_534 // Jaini_405 samādhisvabhāvaṃ khalu paramārthena dhyānam | saparivāraṃ tu gṛhyamāṇaṃ pañcaskandhasbabhāvam | bhaktikalpanayā tatsahabhūṣvapi dharmeṣu tācchabdyam || saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā / prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthamiti | dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam // Abhidh-d_535 // dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi || tatra tāvat | sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā / catuḥ pañceṣu skandheṣu taduktervargavṛttitaḥ // Abhidh-d_536 // pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate | catuḥpañceṣvārūpyasamāpattiriti || bhedena tu samāpattidravyāṇi daśa sapta ca / sāmantakaiḥ sahāṣṭābhirdhyānāntarikayāpi ca // Abhidh-d_537 // aṣṭānāṃ khalu samāpattibhūmīnāmaṣṭānāmeva sāmantakadravyāṇāṃ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṃgṛhītā | etāni khalu saptadaśa yathāsthaulyaṃ bhidyamānāni saptadaśa bhavantītyata āha- tadbhedāḥ khalvime 'nyepi vakṣyante śāstracoditāḥ / Jaini_406 anye 'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante | buddhabuddhestu te sarve tattvenāyānti gocaram // Abhidh-d_538 // bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛttiriti || ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate- tridhā dhyānāni maulāni sāsvādādiprabhedataḥ / tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam // Abhidh-d_539 // tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṃprayuktaśuddhakānāsravabhedāt | evaṃ trayo maulā ārūpyāḥ | bhavāgraṃ tu nāstyanāsravam | kāmadhātorbhavāgrasya ca bhavamūlatvāt || sāmantāni dvidhā sapta prathamaṃ tu tridhā matam / dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam // Abhidh-d_540 // prathamadhyānasāmantaṃ hitvānyāni sapta sāmantāni dviprakārāṇyanyatrānāsravāt | prathamadhyānasāmantakaṃ tu triprakāram | kecittu āsvādanāsaṃprayuktaṃ necchanti | tadvad dhyānāntarikā tridheti vartate | yattatrākliṣṭaṃ tadadharāśrayaṃ dravyamiti || kiṃ punareṣāmāsvādanādisaṃprayuktānāṃ trayāṇāṃ lakṣaṇam ? ucyate- āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam / ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam // Abhidh-d_541 // Jaini_407 yatkhalu satṛṣṇaṃ tadāsvādanāsaṃprayuktamityucyate | tṛṣṇāyā āsvādaparyāyatvāt | yattu na saṃprayuktaṃ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt | yattu sāsravaṃ kuśalaṃ samāpattidravyaṃ tacchuddhakamākhyāyate | kleśamalāsaṃparkādalobhādiśukladharmayogācca | tadetacchuddhakaṃ tasyāsvādanāsaṃprayuktasyāsvādyam | tena hi tatsamanantarātītamāsvādyate | yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ | anyonyasaṃsargāddhi tṛṣṇāsamādhyornnāmanirvṛtiḥ | tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyāna nāma, anyathā vipratiṣiddhaṃ syāt | na hi kaścittṛṣṇāṃ samāpadyate, na ca samādhināsvādayatoti | lokottaraṃ tu samāpattidravyamanāsravamityucyate || āsāṃ punaḥ samāpattīnāṃ dhyānānyevāṅgavarti nārūpyāḥ | kati punaḥ kasya dhyānasyāṅgāni ? tadidaṃ prastūyate- aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā / prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam // Abhidh-d_542 // prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ | kliṣṭe catvāri sukhaṃ hitvā || sādhyātmasaprasādāstu sukhaprītisamādhayaḥ / dvitīye 'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte // Abhidh-d_543 // Jaini_408 dvitīye kuśale dhyāne catvāryaṅgāni | ādhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṃ hitvā || tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ / kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham // Abhidh-d_544 // tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ samādhiśca | kliṣṭe tu dve 'samādhirvedanāsukham'; || antye catvāryupekṣe dve samādhiḥ smṛtireva ca / kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ // Abhidh-d_545 // caturthe khalu dhyāne śubhe catvāryaṅgāni | aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca | kliṣṭe tu dve vedanā sthitiśca || kati punareṣāṃ dravyato bhavanti kati nāmataḥ ? dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca / aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ // Abhidh-d_546 // dravyataḥ khalvekādaśa bhavanti | prathame dhyānāṅgāni pañca | dvitīye 'dhyātmasaṃprasādo vardhate | tṛtīye samādhivarjyāni vardhante | caturthe tvaduḥkhāsukhāvedaneti | nanu ca yat tṛtīye dhyāne sukhamuktaṃ tathā prathamadvitīyayoḥ.......... Jaini_409 abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || Jaini_410 aṣṭamādhyāye dvitīyapādaḥ | śamathasya ca / dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ // Abhidh-d_547 // dhyānasāmantakeṣu khalu vidarśanodṛktā śamatho nyūnaḥ | ārūpyeṣu sarvatra śamatho 'dhikavṛttirvipaśyanā nyūnatarā | vipaśya paśyato saṃjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati | tataḥ siddhaṃ vipaśyanāḥ || yadā khalu catvāryapi dhyānāni vipākaṃ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate- vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt / upekṣāveditābhāvādantyamānejyamucyate // Abhidh-d_548 // trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt | vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmanasyānītyaṣṭāpakṣālāḥ | taiścaturthaṃ dhyānamakampyamityuktamabhidharme | vitarkavicāraprītisukhairakampanīyatvādānejyaṃ caturthamuktaṃ sūtre | ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme | tathāhi "sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmanasyayoścāstaṅgamāccaturthaṃ dhyānamupasampadya viharati" ityuktam | abhidharme vitarkavicāraprītisukhānyeveñjitam || Jaini_411 idamidānīṃ vaktavyam | iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṃ prītivacanāt | prītirhi saumanasyam | tṛtīye sukhaṃ caturthe upekṣā | tatkiṃmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate | kiṃ tarhi ? ādye prītisukhopekṣā dvitīye tu sukhādṛte / sukhopekṣe tṛtīye 'ntye upekṣaiva vidiṣyate // Abhidh-d_549 // prathamadhyānopapattau khalu tisro vedanāḥ | sukhaṃ trivijñānakāyikaṃ, saumanasyaṃ manobhaumamupekṣā caturvijñānakāyikī | dviṃtīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike | nātra sukhamasti pañcavijñānakāyābhāvāt | tṛtīyadhyānopapattau dve vedane manobhūmike | caturthadhyānopapattāvupekṣaiva vedanā vidyata iti || nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṃ ca cittam | tatkathaṃ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ | svabhūmikapratiṣedhāt | kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate- dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā / yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat // Abhidh-d_550 // dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṃ ca saṃmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti | tatpunaḥ prathamadhyānabhūmikaṃ cittamavyākṛtameva saṃmukhīkurvanti na kuśalaṃ nyūnenābahumānatvānna kliṣṭaṃ vītarāgatvāt | tadyathā kaścidīśvaro daridramitragṛhaṃ gataḥ | tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṃ vastu hitvā yatkiñcid gṛhṇīte tadvaditi | vyākhyātasvarūpāṇi dhyānāni || Jaini_412 ārūpyāḥ vaktavyāḥ | tadārabhyate- khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ / visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ // Abhidh-d_551 // anantākāśanimittodgrahaḥ tatsaṃjñāpravṛttinimittaṃ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṃmukhībhāvaṃ gacchanti | uktaṃ hi bhagavatā- "sarvvaśo rupasaṃjñānāṃ samatikramātpratidhasaṃjñānāmastagamānnānātvasaṃjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati" iti | kaḥ punarāsāṃ tisṛṇāṃ rūpādisaṃjñānāṃ viśeṣaḥ ? prapañcarūpasaṃjñābhiratra viśeṣo boddhavyaḥ | tadasmādāgamādvividhādyā rūpārūpyaskandhāḥ saṃgṛhītāḥ | tatra samāpattilakṣaṇā cittānuparivartinā śīlena viyutā śeṣenopapatti lakṣaṇāt | ta eta ārūpyāḥ prathamārūpyasāmantakaṃ hitvā vibhūtarūpasaṃjñā bhavanti | prathamasāmantakaṃ tu caturthadhyānāvidūṣitavṛttitvādgāḍhabandha miti | atastadekaṃ na vibhūtarūpasaṃjñākhyaṃ labhate | kathaṃ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca | ( Jaini_413 ) āgamastāvat- "sarvaśo rūpasaṃjñānāṃ samatikramāt" ityāviṣkṛtamidam | anyadāptavacanam- "arūpiṇaḥ santi sattvāḥ" iti | īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet | na | sarvaśa ityapadeśāt, niḥsaraṇokteśca | uktaṃ hi "rūpāṇāṃ niḥsaraṇamārūpyāḥ" iti | yathā hi "yat kiñcidabhisaṃskṛtamabhisaṃviditaṃ nirodhastasya niḥsaraṇam |" nirodhe khalu sarvasaṃskṛtaviyogo 'myupagamyate | na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt | yuktirapi | rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat | uktastarhyārūpyebhyo rūpiṣūpapadyamānānāṃ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca | tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṃ rūpapratyayena ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśanāccānyonyahetutvasiddhiḥ || Jaini_414 uktaḥ prayogaprathamārupyaḥ | dvitīyo 'pyucyate- tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ / ākāśānantyasaṃjñādveṣī tadālambanānantyavijñānādhimokṣābhimukhabuddhiranantaṃ vijñānānantyāyatanamupasampadya viharati | atrāpi paścāccatuḥskandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṃmukhībhavanti | tadvikṣiptasaṃjñakaḥ vijñānānantyadveṣī ca akiñcanyāhvayaḥ punaḥ // Abhidh-d_552 // sa khalu yogī vijñānānantyasaṃjñādveṣī tatrākiñcanasaṃjñitvādākiñcanyāyatanamupasampadya viharati | athavā nāsti kiñciṃdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate | anantākāraudārikadarśano hi tadviveke saṃjñāvimokṣaḥ pravartate | ata evākiñcanyāyatanaṃ paramopekṣetyucyate | yasmāttatrānantākārānabhisaṃcetanā cetaso 'nābhogatā saṃtiṣṭhate || tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ / sa khalu saṃkṣiptāmapi vibhutvasaṃjñāṃ saṃjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṃ saṃjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṃ satīṃ naivasaṃjñaṃ nāsaṃjñamupasampadyate | ato naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate | na saṃjñāveditanirodhaṃ nāpi vispaṣṭāṃ pūrvasamāpattisaṃjñām | sarvaiṣu cārūpyeṣu ādau tathā prayuktatvāt tatsaṃjñā vyapadiśyate // Abhidh-d_553 // na tu tanmātrasaṃjñā evārūpyā ityāviṣkṛtametatpūrvameveti | vyākhyātāni maulānyaṣṭau samāpattidravyāṇi || Jaini_415 sāmantakānāṃ punarādidhyānasāmantakasyānāgamyākhyasya kiṃ rūpam ? tadapadiśyate- savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam / cittamāryetarākāraṃ tadānāgamyamucyate // Abhidh-d_554 // yatkhalu prathamamauladhyānapraveśopāyacittaṃ savitarkaṃ savicāramupekṣāvedanāsaṃprayuktaṃ sānuparivartakaṃ............... ......abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ || ....... Jaini_416 aṣṭamādhyāye tṛtīyapādaḥ | ...... ..........vyutkrāntakasamāpattiṃ, samāpadyante tadapadiśyate- catvāro dhyāyinaḥ proktāścaturdhyānavidarśanāt / sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ // Abhidh-d_555 // catvāro hi dhyāyino bhagavatoktāḥ | "teṣāmekaḥ samāpattau vipattisaṃjñī, dvitīyo vipattau sampattisaṃjñī, tṛtīyaḥ sampattau sampattisaṃjñī, caturtho vipattau vipattisaṃjñī" iti | ete hānasthitiviśeṣotkarṣadhyānabhedadarśanayogāt catvāro bhavanti || kaḥ punarayaṃ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate- dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā / sarvametaccatuṣṭayaṃ pūrvameva vistareṇābhihitam | bhavatastu asiddheruktadoṣatvānnāstyātmādicatuṣṭayam // Abhidh-d_556 // na hi tavaitaccatuṣṭayaṃ siddham aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi || Jaini_417 kiṃ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ- karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā / vyāpāre sati sadbhāvādyāthātmyāvagamepi ca // Abhidh-d_557 // trīṇi khalu karmāṇi | dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṃmohapratipakṣabhūtānyanuṣṭhāya paraṃ brahma prāpnoti nānyatheti | tadetadāviṣkriyate- karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye / tatra khalu puṇyakriyā tridhā proktā viratistadvidhoditā // Abhidh-d_558 // karmādicintāyām || jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam / ato 'nyadbhajate yastu khalīnaṃ carvayatyasau // Abhidh-d_559 // yastu manyate paśvādyālaṃbhanādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ 'khalīnaṃ carvayati |'; yasmāt parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ / apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ // Abhidh-d_560 // hiṃsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ | śāstracoditā hiṃsā nādharma iti cet | na | śāstralakṣaṇāparijñānāt | katham ? yasmāt yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt / śāstramityucyate 'to 'nyajjñeyaṃ vātikabhāṣitam // Abhidh-d_561 // yatkhalu pramāṇatrayaviruddhārthaṃ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṃ ( Jaini_418 ) śāstramityucyate | nānyaditi | tasmādanyadanāptavacanam | na | vedamantrāṇāṃ viṣopaśamanasāmarthyadarśanāt | pratyakṣaṃ hi pramāṇaṃ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti | tatredaṃ pratyucyate- pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit / dṛśyate na tu sarvasminnariṣṭādyanivartanāt // Abhidh-d_562 // dṛṣṭaṃ hi sāmarthyaṃ pārasīkaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo 'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣamaṃ praśamayanti; tadgatāriṣṭādinā maraṇadarśanāt | yadi ca śāstracoditā hiṃsā mantrasāmarthyāddharmāṅgaṃ sampadyate kasmānna mantrasāmarthyādeva paśuṃ ghātayati ? kiṃ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṃ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṃ paśvādivadheneti | dṛṣṭaṃ ca mantrāṇāṃ viṣopaśamane sāmarthyaṃ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu | evaṃ mantrāṇāṃ viṣopaśamane sāmarthyaṃ bhavatu | mā bhūtpāpavināśana iti | yadapyucyate bhavadbhiḥ | vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṃ pratibhāti | yasmāt | rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate / viprasyāpi yatastasmād guṇavāneva mucyate // Abhidh-d_563 // tadyathauṣadhaṃ viśuddhakoṣṭhasyaivārogyaṃ janayati nolbanavātādidoṣasya | tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro 'pi mokṣavartmanyadhikriyate | na caturvedo rāgadveṣamohādidoṣorarīkṛtacittabhūmiriti | alamatiprasaṅgena prakṛtameva prastūyatām | tadidamārabhyate- śuddhaṃ caturvidhaṃ hānabhāgīyādi yathākramam / nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat // Abhidh-d_564 // caturvidhaṃ khalu śuddhakaṃ hānabhāgīyaṃ sthitibhāgīyaṃ viśeṣabhāgīyaṃ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt | taddhi trividhaṃ viśeṣabhāgīyaṃ hitvā || kiṃ punareṣāṃ lakṣaṇam ? Jaini_419 kleśasvoparimasthānanīrajaskānuvarti vā / yathākramaṃ khalu kleśotpattyanuguṇaṃ hānabhāgīyaṃ, svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam | tasmādanāsravamutpadyate | athaiṣāṃ caturṇāṃ kati kasmādanantaramutpadyante ? dve trīṇi trīṇi ca dve vā hānapakṣyādyanantaram // Abhidh-d_565 // hānabhāgīyasya khalvanantaraṃ dve utpadyete hānasthitibhāgīye | sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt | viśeṣabhāgīyasyāpi trīṇyanyatra hānabhāgīyāt | nirvedhabhāgīyānantaraṃ tadevaikamiti || vyutkrāntakasamāpattirarhato 'kopyadharmaṇaḥ / sa khalveṣārhato 'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca | dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṃ na tu niṣkleśā santatiḥ | samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti | kathaṃ punariyamutpādyate ? tatprayogo dvidhā bhūmirgatvāgamyajigīṣayā // Abhidh-d_566 // dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam / śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam // Abhidh-d_567 // 'gatve'tyanulomamaṣṭau bhūmīḥ samāpadya | 'āgamye'ti pratilome samāpadya | 'dvidhe'ti sāsravānāsravā | 'jigīṣaye'ti jayaṃ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ | śuddhakādanāsravaṃ 'śuddhakācca tṛtīyaṃ svaṃ |'; 'niṣṭhā'; tu śuddhādanāsravam | sa khalvevaṃ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṃ tṛtīyaṃ samāpadyate | tasmādākāśānantyāyatanaṃ tasmādākiñcanyāyatanamevaṃ punaḥ pratilomaṃ nirjityānāsravā apyekavilaṅghitā anulomaṃ pratilomaṃ ca samāpadyate | eṣa prayogo vyutkrāntasamāpatteḥ | Jaini_420 yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravākiñcanyāyatanamevaṃ punaḥ pratilomam | tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati | ativiprakṛṣṭatvānna caturthaṃ samāpadyate | tāṃ ca triṣu dvīpeṣu samāpadyate || svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ / bhavāgrasthastvagatyādau nirmalāmavalambate // Abhidh-d_568 // bhavāgraṃ bhavāgre ca saṃmukhīkriyate | adhaśca yāvatkāmadhātorevaṃ śeṣāṇi svasyāṃ ca bhūmāvadhaśceti | ūrdhvo papanno nādharāṃ samāpattiṃ saṃmukhīkaroti vaiyarthyāt | na hi tatrānāsravo mārgo 'sti saṃsāramūlatvāt | na ca vinānāsraveṇa mārgeṇa tatratyāḥ kleśā hantuṃ śakyante | caitanyarūpaṃ puruṣamālambya tadvairāgyamiti cet | na | yuṣmatpuruṣasya kriyāvattve sattvānekatvaikatvopapatteḥ saṃsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti || kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate- bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā / yadā khala pṛthagjanaḥ prathamaṃ dhyānaṃ labhate tadāsyānāgataṃ laukikameva bhāvyate | ūṣmādivarjye cālabdhe dhyānāntarasamudbhave // Abhidh-d_569 // Jaini_421 caramabhavikasyoṣmādivarjite '.....................gikasvā(?)nucitam | tatra dhyānāntare prathamaṃ sāsravameva bhāvyate | ucite tu vairāgyalabdhatvānna bhāvyate | ūṣmagatādiṣu tu na bhāvyate | tānyeva dhyānāntarasaṃgṛhītāni bhāvyante prathamaṃ nānāgamyam || vītarāgasya cālabdhe pūrvasāmantake tathā / vītarāgasyānāgamye 'pyalabdhe 'nucite prathamaṃ bhāvyate......................a nāgamyasaṃgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt | viraktasya tu pūrvasya nirmalasyaiva bhāvanā // Abhidh-d_570 // vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā 'bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate | śaikṣasya ca dvābhyāṃ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu .................. | evaṃ navaprakāratayākopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṃ saṃmukhīkarotyalabdhaṃ tatrānāsravameva prathamaṃ bhāvyate nobhayabhāvanocyate || nyāmamārgānvayajñāne śaikṣasyākṣavivardhane / ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ // Abhidh-d_571 // bhavāgrasya ca vairāgye kṣayajñānavivarjite / ākopyā ................................ // Abhidh-d_572 // āryasya kāmavairāgye carame muktivartmani / jñānatraye trayākhye ca nyāme 'nāgamyavarjite // Abhidh-d_573 // śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane / prayogamuktimārgeṣu kāmādyadhyānajasya ca // Abhidh-d_574 // dvividhārhatvasaṃprāptau muktivartmani paścime / viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye // Abhidh-d_575 // bhāvanā dvividhasyāpi ........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti | nobhayasya tu bhāvanām / Jaini_422 anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu // Abhidh-d_576 // yadyanāgamyaṃ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṃ dhyānaṃ kiñcidapi bhāvyate | yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................bhāvanayā bhāvyate na tu prathamaṃ dhyānaṃ darśanamārgasādṛśyādityāviṣkṛtametaditi || dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ / abhidharmanayajñāne jñeyānāgatabhāvanā // Abhidh-d_577 // dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............ | dhyānaṃ kasya kimālambanamityata idamanukramyate | sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk / ārupyāḥ kuśalā maulā nādholokāvalambinaḥ // Abhidh-d_578 // āsvādanāsraṃprayuktaḥ svabhūmikaṃ bhavamālambate sāsravaṃ vastvityarthaḥ | nādharāṃbhūmimālambate vītarāgatvānnottarāṃ tṛṣṇāparicchinnatvāt | nānāsravaṃ kuśalatvaprasaṅgāt | kuśalaṃ tu dhyānaṃ śuddhakamanāsravaṃ vā sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā | maulānāṃ tu kuśalārūpyāṇāmadhobhūmikaṃ ca sāsravaṃ vastu nālambanam | svabhūmyordhvabhūmyālambanatvāt | anāsravaṃ tvālambanam | sarvānvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ | sāmantakānantaryamārgāṇāṃ tvadharābhūmirālambanam || eṣāñca punastrividhānāṃ dhyānārūpyāṇām dhyānārūpyaiḥ prahīyante nirmalairmānaso malāḥ / adhobhūmestu labhyante sāmantairapi śuddhakaiḥ // Abhidh-d_579 // anāsraveṇaiva dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena | kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau ( Jaini_423 ) viśiṣṭarataratvānnorddhvamiti | dhyānārūpyasāmantakena śuddhakenāpi kleśāḥ prahīyante 'dhobhūmipratipakṣatvāt || punaśca | sarvaṃ samādhiṃ saṃkalayya trayaḥ samādhaya uktāḥ sūtre- savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ / dhyānāntare sa cārodhaḥ sadvayo 'nyatra nirdvayaḥ // Abhidh-d_580 // "savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro 'vitarko 'vicāraḥ" iti | tatra dhyānāntaraṃ tāvadavitarko vicāramātraḥ | satatodhaḥ savitarkaḥ savicāraḥ samāviḥ | paratastvavitarko 'vicāraśca || punaḥ sāsravānāsravaścānya ekādaśabhuvastrayaḥ / āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ // Abhidh-d_581 // śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ || Jaini_424 katamaiḥ punareta āryākārāḥ..........................vat ṣoḍaśabhirākārairityatastrayo 'pyanityatādiṣoḍaśākāramatidyotāḥ(?) | pratyekaṃ tu daśāpraṇihitākārāḥ śūnyatāyā dvayaṃ matam / animitto 'mṛtākāraiścaturbhiḥ saṃpravartate // Abhidh-d_582 // apraṇihitaḥ khalu samādhiranityaduḥkhākārābhyāṃ saṃprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgākāraiḥ..............................tānātmākārābhyāṃ saṃprayuktaḥ | animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṃprayuktaḥ || vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ / vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ // Abhidh-d_583 // rāgavirāgāccetovimuktiravidyāvirāgāt prajñāvimuktiḥ | tasya vimuktidvayasya.................āviṣkṛtāni | tatra śūnyatāyāḥ saṃprayuktaḥ samādhiḥ śūnyatāsamādhiḥ | na praṇidhatte bhavamityapraṇihitaḥ | daśanimittāpagamādanimittaṃ tadālambanasamādhiranimittaḥ || punaḥ trayo 'parasamādhyākhyā śūnyatāśūnyatādayaḥ / teṣāṃ trayāṇāṃ samādhīnāmutsargopāyapradarśanārthaṃ śūnyatāśūnyatādayaḥ trayaḥ samādhayo 'bhidharmebhihitāḥ | Jaini_425 dvayamālambate 'śaikṣaṃ śūnyato 'nityatastathā // Abhidh-d_584 // kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ / śūnyatādyālambanatvāttannāma aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete | śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyākāreṇa | apraṇihitāpraṇihito 'pyaśaikṣamapraṇihitam anityākāreṇa | na duḥkhato na hetvādito 'nāsravasya atallakṣaṇatvāt | na mārgākārairdūṣaṇīyatvāt | animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate | śāntākāreṇānāsravasya pratisaṃkhyānirodhābhāvāt | na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvādavyākṛtatvādavisaṃyogācca | te punarete samādhayaḥ ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ // Abhidh-d_585 // tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante | akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvānyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu | punaḥ samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham / darśanāyākṣyabhijñoktā prajñābhedāya yātnikāḥ // Abhidh-d_586 // "catasraḥ khalu samādhibhāvanāḥ | asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṃvartate" iti vistaraḥ | kuśalaṃ khalu ( Jaini_426 ) prathamaṃ dhyānaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā | tadadhikatvāt anyānyapi jñeyāni | nāvaśyaṃ samparāyasukhavihārāya, parihīṇordhvopapannaḥ parinirvitatadabhāvāt | divyacakṣurabhijñādarśanāya samādhibhāvanā | prayogajāḥ khalu sarve guṇāstraidhātukānāsravāḥ prajñāprabhedāya samādhibhāvanāḥ || yo 'ntyo vajropame dhyāne sarvakleśakṣayāya sā / yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā | sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam // Abhidh-d_587 // ataścaturthameva dhyānamuktamiti || abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || Jaini_427 aṣṭamādhyāye caturthapādaḥ | nirdiṣṭāḥ samādhayaḥ | ataḥ paraṃ samādhisanniśritā guṇā nirdiśyante | apramāṇāki catvāri maitrī karuṇā muditopekṣā ca | apramāṇāḥ, sattvādhiṣṭhānapravṛtterapramāṇapuṇyanirvartakatvādaprameyeṣu phalahetutvācca | athāpramāṇānāṃ kaḥ svabhāvaḥ ? caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā / muditā prītirekeṣāmupekṣālobha iṣyate // Abhidh-d_588 // adveṣasvabhāvā maitrī | tathā karuṇā adveṣasvabhāvā | kastarhyetayorapramāṇayorviśeṣaḥ ? ubhayoradveṣātmakatve 'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca | karuṇā tāḍanapīḍanābhiprāyavartino dveṣasya pratipakṣo dainyākārapravṛttā ca | ityasti viśeṣaḥ | "somanasyasvabhāvāmuditā" iti paurāṇāḥ | upekṣāpyalobhātmakaiva | eṣo 'pramāṇānāṃ svabhāvaḥ | kasmāccatvāryeva na nyūnānyadhikāni vā ? Jaini_428 vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā / pratipakṣo 'yamākhyāto damanārthaṃ svacetasaḥ // Abhidh-d_589 // sūtra uktam- "maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṃvartate | karuṇā vihiṃsāprahāṇāya | aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā || " vṛttiḥ punardraṣṭavyā- sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā / muditā modanānimnā sattvā ebhyeva paścimā // Abhidh-d_590 // draṣṭavyā vṛttireteṣāṃ ākārastu punaḥ kathaṃ pratipattavya iti | tadapadiśyate- ākāraiḥ sukhitādi bhiḥ / sukhitā vata santu sattvā iti manasi kurvan maitrīṃ samāpadyate | duḥkhitā vata sattvā iti karuṇām | modantāṃ vata sattvā iti muditām | sattvā ityeva manasi kurvannupekṣāṃ samāpadyate mādhyasthyāt | ebhyastvanyatamenāpi brahmasāyujyamaśnute // Abhidh-d_591 // Jaini_429 ebhyo 'pramāṇebhya ekenāpi bhāvitena brahmatvaṃ pratilabhyata iti || kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate- nṛṣu kāmāvalambīni dhyānayormuditāhvayoḥ / ṣaḍbhaumāni tadanyāni kecidicchanti saptasu // Abhidh-d_592 // maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ | upekṣā aniyatā iti | yeṣāṃ tāvadbhāvanāmayānyetāni muditā ca saumanasyendriyaṃ teṣāṃ prathamadvitīyayordhyānayormuditā | nordhvaṃ saumanasyendriyābhāvāt | anyāni trīṇyapramāṇāni ṣaṭsu bhūmiṣvanāgamye dhyānāntare caturṣu dhyāneṣu | kecit punaḥ cintāmayānyapyetāni pramodyaṃ ca prīterdharmāntaraṃ iti teṣāṃ saptabhūmikā | prāmodyasya vedanādvayasaṃyogitvāt | uktānyapramāṇāni || atha kati vimokṣāḥ | vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau / Jaini_430 tāvādyadhyānayorantye tṛtīyo 'lobhalakṣaṇaḥ // Abhidh-d_593 // rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ | ādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ | śubhaṃ vimokṣaṃ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ | teṣāṃ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca | sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt | saparivārāstvete pañcaskandhasvabhāvāḥ || catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ / nirodhākhyasamāpattirvimokṣaḥ kathito 'ṣṭamaḥ // Abhidh-d_594 // catvāro 'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ | saṃjñāveditanirodhastvaṣṭamo vimokṣaḥ | vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt || tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmādanantaram / trividhaṃ hi bhāvāgrikaṃ cittaṃ saṃjñāsūkṣmasūkṣmākhyabhedāt | etadyathākramamaudārikam | ( Jaini_431 ) ataḥ sūkṣmasūkṣmākhyaṃ bhavāgrānantaraṃ tāṃ samāpattiṃ samāpadyante | tathā samāpannānāṃ tu vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ // Abhidh-d_595 // sāsravānāsravatvāt | tadvyutthānacittasya sāsraveṇa cedvyuttiṣṭhate bhāvāgrikeṇa | anāsraveṇa cedākiñcanyāyatanabhūmikena || athaiva vimokṣāḥ kiṃ viṣayāḥ ? kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ / kāmāvacaraṃ rūpāvacarameṣāmālambanaṃ yathāyogamaśubhataḥ śubhataśca | anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ // Abhidh-d_596 // ārūpyavimokṣāṇāṃ svabhūmyūrdhvabhūmikaṃ duḥkhamālambanaṃ taddhetunirodhau ca | sarvacānvayajñānapakṣyo mārga ūrdhvādharabhūmisaṃgṛhītaḥ, apratisaṃkhyānirodhaśca | uktā vimokṣāḥ || sūtre 'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam / vimokṣādhikavṛttyetaccittaiśvaryapradarśakam // Abhidh-d_597 // sūtre bhagavatā aṣṭau abhibhavāyatanānyākhyātāni "adhyātmaṃ rūpasaṃjñī ( Jaini_432 ) bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṃ saṃjñī ca bhavatīdaṃ prathamamabhibhvāyatanam | adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṃ dvitīyamabhibhvāyatanam | evamadhyātmamarūpasaṃjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri | adhyātmamarūpasaṃjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta......."............... ........... abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ || aṣṭamo 'dhyāyaḥ samāptaḥ || abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā ||