śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ evaṃ padmopari dhyātvā rādhā-kṛṣṇau tatas tayoḥ / aṣṭa-kālocitāṃ sevāṃ vidadhyāt siddha-dehataḥ / guru-vargājñayā tatra pūjayed rādhikā-harī // RKK_1 // bāhya-pūjāṃ tataḥ kṛtvā pādyam arghyaṃ krameṇa ca / vidhi-pūrvaka-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / dvātriṃśad-akṣara-mukhānj apen mantrān atandritaḥ // RKK_2 // mahā-mantraṃ japed ādau daśārṇaṃ tad-antaram / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmikīṃ tataḥ // RKK_3 // tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / tato 'ṣṭa-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_4 // aṣṭa-kālīya-sūtram āha, yathā-- niśāntaḥ prātaḥ pūrvāhno madhyāhnaś cāparāhnakaḥ / sāyaṃ pradoṣo rātriś ca kālā aṣṭau yathā-kramam // RKK_5 // madhyāhno yāminī cobhau ṣaṇ-muhūrta-mitau smṛtau / tri-muhūrta-mitā jñeyā niśānta-pramukhāḥ pare // RKK_6 // teṣu siddha-dehena sevanaṃ yathā sanat-kumāra-saṃhitāyām, śrī-nārada uvāca- bhagavan sarvam ākhyātaṃ yad yat pṛṣṭhaṃ tvayā guro / adhunā śrotum icchāmi rāga-mārgam anuttamam // RKK_7 // śrī-sadāśiva uvāca-- sādhu pṛṣṭhaṃ tvayā vipra sarva-loka-hitaiṣiṇā / rahasyam api vakṣyāmi tan me nigaditaṃ śṛṇu // RKK_8 // parakīyābhimāninyas tathāsya ca priyā janāḥ / pracureṇaiva bhāvena ramayanti nija-priyam // RKK_9 // ātmānaṃ cintayet tatra tāsāṃ madhye manoramām / rūpa-yauvana-sampannāṃ kiśorīṃ pramadākṛtim // RKK_10 // nānā-śilpa-kalābhijñāṃ kṛṣṇa-bhogānurūpiṇīm / prārthitām api kṛṣṇena tato bhoga-parāṅ-mukhīm // RKK_11 // rādhikānucarīṃ nityaṃ tat-sevana-parāyaṇām / kṛṣṇād apy adhikaṃ prema rādhikāyāṃ prakurvatīm // RKK_12 // prītyānudivasaṃ yatnāt tayoḥ saṅgama-kāriṇīm / tat-sevana-sukhāsvāda-bhareṇātisunirvṛtām // RKK_13 // ity ātmānaṃ vicintyaiva tatra sevāṃ samācaret / brāhma-muhūrtam ārabhya yāvat sāntā mahā-niśā // RKK_14 // śrī-nārada uvāca-- harer atra gatāṃ līlāṃ śrotum icchāmi tattvataḥ / līlām ajānatāṃ sevyo manasā tu kathaṃ hariḥ // RKK_15 // śrī-sadāśiva uvāca-- nāhaṃ jānāmi tāṃ līlāṃ harer nārada tattvataḥ / vṛndā-devīṃ samāgaccha sā te līlāṃ pravakṣyati // RKK_16 // avidūre itaḥ sthānāt keśī-tīrtha-samīpataḥ / sakhībhiḥ saṃvṛtā sāste govinda-paricārikā // RKK_17 // śrī-sanat-kumāra uvāca-- ity uktas taṃ parikramya guruṃ natvā punaḥ punaḥ / vṛndā-sthānaṃ jagāmāsau nārado muni-sattamaḥ // RKK_18 // vṛndāpi nāradaṃ dṛṣṭvā praṇamyāpi punaḥ punaḥ / uvāca taṃ muni-śreṣṭhaṃ katham atrāgatis tava // RKK_19 // śrī-nārada uvāca-- tvatto veditum icchāmi naityikaṃ caritaṃ hareḥ / tad ādito mama bruhi yadi yogyo 'smi śobhane // RKK_20 // śrī-vṛndā-devy uvāca-- rahasyaṃ tvāṃ pravakṣyāmi kṛṣṇa-bhakto 'si nārada / na prakāśyaṃ tvayā hy etad guhyād guhyataraṃ mahat // RKK_21 // atha niśānta-sevā-- madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite / kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // RKK_22 // nidritau tiṣṭhatas talpe niviḍāliṅgitau mithaḥ / mad-ājñā-kāribhiḥ paścāt pakṣibhir bodhitāv api // RKK_23 // gāḍhāliṅgana-nirbhedam āptau tad-bhaṅga-kātarau / na manas kurutas talpāt samutthātuṃ manāg api // RKK_24 // tataś ca śārikā-saṃghaiḥ śukādyair api tau muhuḥ / bodhitau vividhaiḥ padyaiḥ sva-talpād udatiṣṭhatām // RKK_25 // upaviṣṭau tato dṛṣṭvā sakhyas talpe mudānvitau / praviśya cakrire sevāṃ tat-kālasyocitāṃ tayoḥ // RKK_26 // punaś ca śārikā-vākyair utthāya tau sva-talpataḥ / gacchataḥ sva-sva-bhavanaṃ bhīty-utkaṇṭhākulau mithaḥ // RKK_27 // iti niśānta-sevā atha prātaḥ-sevā-- prātaś ca bodhito mātrā talpād utthāya satvaram / kṛtvā kṛṣṇo danta-kāṣṭhaṃ baladeva-samanvitaḥ // RKK_28 // mātrānumodito yāti gośālāṃ dohanotsukaḥ / rādhāpi bodhitā vṛddha-vayasyābhiḥ sva-talpataḥ // RKK_29 // utthāya danta-kāṣṭhādi kṛtvābhyaṅga samācaret / snāna-vedīṃ tato gatvā snāpitā lalitādibhiḥ // RKK_30 // bhūṣā-gṛhaṃ vrajet tatra vayasyā bhūṣayanty api / bhūṣaṇair vividhair divyair gandha-mālyānulepanaiḥ // RKK_31 // tataś ca sva-janais tasyāḥ śvaśrūṃ samprārthya yatnataḥ / paktum āhūyate tūrṇaṃ sa-sakhī sā yaśodayā // RKK_32 // śrī-nārada uvāca-- katham āhūyate devi pākārthaṃ sā yaśodayā / satīṣu pāka-kartrīṣu rohiṇī-pramukhāṣv api // RKK_33 // śrī-vṛndovāca-- durvāsasā svayaṃ datto varas tasyai maharṣiṇā / iti kātyāyanī-vaktrāc chrutam āsīn mayā purā // RKK_34 // tvayā yat pacyate devi tad-annaṃ mad-anugrahāt / miṣṭaṃ svādv-amṛta-sparddhi bhoktur āyuṣkaraṃ tathā // RKK_35 // ity āhvayati tāṃ nityaṃ yaśodā putra-vatsalā / āyuṣmān me bhavet putraḥ svādu-lobhāt tathā satī // RKK_36 // śvaśrvānumoditā sāpi hṛṣṭā nandālayaṃ vrajet / sa-sakhī-prakarā tatra gatvā pākaṃ karoti ca // RKK_37 // kṛṣṇo 'pi dugdhvā gāḥ kāścid dohayitvā janaiḥ parāḥ / āgacchati pitur vākyāt sva-gṛhaṃ sakhibhir vṛtaḥ // RKK_38 // abhyaṅga-mardanaṃ kṛtvā dāsaiḥ saṃsnāpito mudā / dhauta-vastra-dharaḥ sragvī candanākta-kalevaraḥ // RKK_39 // dvi-phāla-baddha-keśaiś ca grīvā-bhālopari sphuran / candrākāra-sphurad-bhāla-tilakālaka-rañjitaḥ // RKK_40 // kaṅkaṇāṅgada-keyūra-ratna-mudrālasat-karaḥ / muktāhāra-sphurad-vakṣā makarākṛti-kuṇḍalaḥ // RKK_41 // muhur ākārito mātrā praviśed bhojanālaye / avalambya karaṃ mātur baladevam anuvrataḥ // RKK_42 // bhuktvā ca vividhānnāni mātrā ca sakhibhir vṛtaḥ / hāsayan vividhair vākyaiḥ sakhīṃs tair hāsitaḥ svayam // RKK_43 // itthaṃ bhuktvā tathācamya divya-khaṭṭopari kṣaṇāt / viśramet sevakair dattaṃ tāmbūlaṃ vibhajann adan // RKK_44 // rādhāpi bhojanānandaṃ dṛṣṭvā yaśodayāhūta / lalitādi-sakhī-vṛtā bhuṅkte 'nnaṃ lajjayānvitā // RKK_45 // iti prātaḥ-sevā atha pūrvāhna-sevā-- gopa-veśa-dharaḥ kṛṣṇo dhenu-vṛnda-puraḥ-saraḥ / vraja-vāsi-janaiḥ prītyā sarvair anugataḥ pathi // RKK_46 // pitaraṃ mātaraṃ natvā netrāntena priyā-gaṇān / yathāyogyaṃ tathā cānyān sannivartya vanaṃ vrajet // RKK_47 // vanaṃ praviśya sakhibhiḥ krīḍitvā ca kṣaṇaṃ tataḥ / vañcayitvā ca tān sarvān dvi-traiḥ priya-sakhair yutaḥ // RKK_48 // saṅketakaṃ vrajed dharṣāt priyā-sandarśanotsukaḥ / sāpi kṛṣṇe vanaṃ yāte dṛṣṭvā taṃ gṛham āgatā // RKK_49 // sūryādi-pūjā-vyājena kusumādy-āhṛti-cchalāt / vañcayitvā gurūn yāti priya-saṅgecchayā vanaṃ // RKK_50 // iti pūrvāhna-sevā atha madhyāhna-sevā-- itthaṃ tau bahu-yatnena militvā sva-gaṇair vṛtau / vihārair vividhais tatra vane vikrīḍato mudā // RKK_51 // syandolikā-samārūḍhau sakhībhir dolitau kvacit / kvacid veṇuṃ kara-srastaṃ priyayā coritaṃ hariḥ // RKK_52 // anveṣayann upālabdho vipralabdhaḥ priyā-gaṇaiḥ / hāsito bahudhā tābhir hṛta-sva iva tiṣṭhati // RKK_53 // vasanta-ṛtunā juṣṭaṃ vana-khaṇḍaṃ kvacin mudā / praviśya candanāmbhobhiḥ kuṅkumādi-jalair api // RKK_54 // viṣiñcato yantra-muktais tat-paṅkenāpi tau mithaḥ / sakhyo 'py evaṃ viṣiñcanti tāś ca tau siñcataḥ punaḥ // RKK_55 // tathānyartusu juṣṭāsu krīḍato vana-rājiṣu / tat-tat-kālocitair nānā-vihāraiḥ sa-gaṇau dvija // RKK_56 // śrāntau kvacid vṛkṣa-mūlam āsādya muni-sattama / upaviśyāsane divye madhu-pānaṃ pracakratuḥ // RKK_57 // tato madhu-madonmattau nidrayā mīlitekṣaṇau / mithaḥ pāṇiṃ samālambya kāma-bāṇa-vaśaṅgatau // RKK_58 // riraṃsu viśataḥ kuñjaṃ skhalat-pādābjakau pathi / tato vikrīḍatas tatra kariṇī-yūthapau yathā // RKK_59 // sakhyo 'pi madhubhir mattā nidrayā pihitekṣaṇāḥ / abhitaḥ kuñja-puñjeṣu sārvā eva vililyire // RKK_60 // pṛthag ekena vapuṣā kṛṣṇo 'pi yugapad vibhuḥ / sarvāsāṃ sannidhiṃ gacchet priyāṇāṃ parito muhuḥ // RKK_61 // ramayitvā ca tāḥ sarvāḥ kariṇī-gajarāḍ iva / priyayā ca tathā tābhiḥ sarovaram athāvrajet // RKK_62 // śrī-nārada uvāca-- vṛnde śrī-nanda-putrasya mādhurya-krīḍane katham / aiśvaryasya prakāśo 'bhūd iti me chindhi saṃśayam // RKK_63 // śrī-vṛndovāca-- mune mādhurya-mayy asti līlā-śaktir harer dṛśā / tayā pṛthak-kṛtaḥ krīḍed gopikābhiḥ samaṃ hariḥ // RKK_64 // rādhayā saha rūpeṇa nijena ramate svayam / iti mādhurya-līlāyāḥ śaktir neśatāyā hareḥ // RKK_65 // jala-sekair mithas tatra krīḍitvā sa-gaṇau tataḥ / vāsaḥ-srak-candanair divya-bhūṣaṇair api bhūṣitau // RKK_66 // tatraiva sarasas tīre divya-ratna-maye gṛhe / aśnītaḥ phala-mūlāni kalpitāni mayaiva hi // RKK_67 // haris tu prathamaṃ bhuktvā kāntayā pariveśitam / dvi-trābhiḥ sevito gacchec chayyāṃ puṣpa-vinirmitām // RKK_68 // tāmbūlair vyajanais tatra pāda-saṃvāhanādibhiḥ / sevyamāno bhṛśantābhir moditaḥ preyasīṃ smaran // RKK_69 // śrī-rādhāpi harau supte sa-gaṇā muditāntarā / kānta-dattaṃ prīta-manā ucchiṣṭaṃ bubhuje tataḥ // RKK_70 // kiñcid evo tato bhuktvā vrajec chayyā-niketanam / draṣṭuṃ kānta-mukhāmbhojaṃ cakorīvan niśā-karam // RKK_71 // tāmbūla-carvitaṃ tasya tatratyābhir niveditam / tāmbūlāny api cāśnāti vibhajanti priyāliṣu // RKK_72 // kṛṣṇo 'pi tāsāṃ śuśrūṣuḥ svacchandaṃ bhāṣitaṃ mithaḥ / prāpta-nidra ivābhāti vinidro 'pi paṭāvṛtaḥ // RKK_73 // tāś ca kṣvelīṃ kṣaṇaṃ kṛtvā mithaḥ kānta-kathāśrayāḥ / vyāja-nidrāṃ harer jñātvā kutaścid anumānataḥ // RKK_74 // vimṛśya vadanaṃ dṛgbhiḥ paśyantyo 'nyonya-mānanam / līnā iva lajjayā syuḥ kṣaṇam ucur na kiñcanam // RKK_75 // kṣaṇād eva tato vastraṃ dūrī-kṛtya tad aṅgataḥ / sādhu nidrāṃ gato 'sīti hāsayantyo hasanti tam // RKK_76 // evaṃ tau vividhair hāsai ramamāṇau gaṇaiḥ saha / anubhūya kṣaṇaṃ nidrā-sukhaṃ ca muni-sattama // RKK_77 // upaviśyāsane divye sa-gaṇau vistṛte mudā / paṇī-kṛtya mitho hāra-cumbāśleṣa-paricchadān // RKK_78 // akṣair vikrīḍitaḥ premṇā narmālāpa-puraḥsaram / parājito 'pi priyayā jitam ity avadan mṛṣā // RKK_79 // hārādi-grahaṇe tasyāḥ pravṛttas tāḍyate tayā / tayaivaṃ tāḍitaḥ kṛṣṇaḥ karṇotpala-saroruhaiḥ // RKK_80 // viṣaṇḍa-vadano bhūtvā gata-sva iva nārada / jito 'smi ca tvayā devi gṛhyatāṃ yat paṇī-kṛtam // RKK_81 // cumbanādi mayā dattam ity uktvā ca tathācarat / kauṭilyaṃ tad-bhruvor draṣṭuṃ śrotuṃ tad-bhartsanaṃ vacaḥ // RKK_82 // tataḥ śārī-śukānāṃ ca śrutvā vāgāhavaṃ mithaḥ / nirgacchatas tataḥ sthānād gantukāmo gṛhaṃ prati // RKK_83 // kṛṣṇaḥ kāntām anujñāpya gavām abhimukhaṃ vrajet / sā tu sūrya-gṛhaṃ gacchet sakhī-maṇḍala-saṃyutā // RKK_84 // kiyad-dūraṃ tato gatvā parāvṛtya hariḥ punaḥ / vipra-veśaṃ samāsthāya yāti sūrya-gṛhaṃ prati // RKK_85 // sūryaṃ ca pūjayet tatra prārthitas tat-sakhī-janaiḥ / tad eva kalpitair vedaiḥ parihāsyāvagarbhitaiḥ // RKK_86 // tatas tā api taṃ kāntaṃ parijñāya vicakṣaṇāḥ / ānanda-sāgare līnā na viduḥ svaṃ na cāparam // RKK_87 // vihārair vividhair evaṃ sārdha-yāma-dvayaṃ mune / nītvā gṛhaṃ vajeṣus tāḥ sa ca kṛṣṇo gavāṃ vrajet // RKK_88 // iti madhyāhna-sevā athāparāhna-sevā-- saṅgamya tu sakhīn kṛṣṇo gṛhītvā gāḥ samantataḥ / āgacchati vrajaṃ karṣann uttāna-muralī-ravaiḥ // RKK_89 // tato nandādayaḥ sarve śrutvā veṇu-ravaṃ hareḥ / go-dhūli-paṭalair vyāptaṃ dṛṣṭvā cāpi nabhaḥ-sthalam // RKK_90 // visṛjya sarva-karmāṇi striyo bālādayo 'pi ca / kṛṣṇasyābhimukhaṃ yānti tad-darśana-samutsukāḥ // RKK_91 // rādhikāpi samāgatya gṛhaṃ snātvā vibhūṣitā / sampācya kānta-bhogārthaṃ dravyāṇi vividhāni ca / sakhī-saṃgha-yutā yānti kāntaṃ draṣṭuṃ samutsukāḥ // RKK_92 // rāja-mārge vraja-dvāri yatra sarve vrajaukasaḥ / kṛṣṇo 'py etān samāgamya yathāvad anupūrvaśaḥ // RKK_93 // darśanaiḥ sparśanair vāpi smita-purvāvalokanaiḥ / gopa-vṛddhān namaskāraiḥ kāyikair vācikair api // RKK_94 // sāṣṭāṅga-pātaiḥ pitarau rohiṇīm api nārada / netrānta-sūcitenaiva vinayena priyās tathā // RKK_95 // evaṃ taiś ca yathā-yogyaṃ vrajaukobhiḥ prapūjitaḥ / gavālayaṃ tathā gāś ca sampraveśya samantataḥ // RKK_96 // pitṛbhyām arthito yāti bhrātrā saha nijālayam / snātvā pitvā tathā kiñcid bhuktvā mātrānumoditaḥ / gavālayaṃ punar yāti dogdhu-kāmo gavāṃ payaḥ // RKK_97 // ity aparāhna-sevā atha sāyaṃ-sevā-- tāś ca dugdhvā dohayitvā pāyayitvā ca kāścana / pitrā sārdhaṃ gṛhaṃ yāti payo-bhāri-śatānugaḥ // RKK_98 // tatrāpi mātṛ-vṛndaiś ca tat-putraiś ca balena ca / saṃbhuṅkte vividhānnāni carvya-cūṣyādikāni ca // RKK_99 // iti sāyaṃ-sevā atha pradoṣa-sevā-- tan-mātuḥ prārthanāt pūrvaṃ rādhayāpi tadaiva hi / prasthāpyante sakhī-dvārā pakvānnāni tad-ālayam // RKK_100 // ślāghayaṃś ca haris tāni bhuktvā pitrādibhiḥ saha sabhā-gṛhaṃ vrajet taiś ca juṣṭaṃ vandi-janādibhiḥ // RKK_101 // pakvānnāni gṛhītvā yāḥ sakhyas tatra samāgatāḥ / bahūni ca punas tāni pradattāni yaśodayā // RKK_102 // sakhyā tatra tayā dattaṃ kṛṣṇocchiṣṭaṃ tathā rahaḥ sarvaṃ tābhiḥ samānīya rādhikāyai nivedyate // RKK_103 // sāpi bhuktvā sakhī-varga-yutā tad-anupūrvaśaḥ sakhībhir maṇḍita tiṣṭhed abhisartuṃ mudānvitā // RKK_104 // prasthāpyate 'nayā kācid ita eva tataḥ sakhī / tayābhisāritā sā 'tha yamunāyāḥ samīpataḥ // RKK_105 // kalpa-vṛksa-nikuñje 'smin divya-ratna-maye gṛhe / sita-kṛṣṇa-niśāyogya-veśa yāti sakhī-yutā // RKK_106 // kṛṣṇo 'pi vividhaṃ tatra dṛṣṭvā kautuhalaṃ tataḥ / kavitvāni manojñāni śrutvā ca gītakāny api // RKK_107 // dhana-dhānyādibhis tāṃś ca prīṇayitvā vidhānataḥ / janair ākārito mātrā yāti śayyā-niketanam // RKK_108 // mātari prasthitāyāntu bhojayitvā tato gṛhāt / saṅketakaṃ kāntayātra samāgacched alakṣitaḥ // RKK_109 // iti pradoṣa-sevā atha rātri-sevā- militvā tāv ubhāv atra krīḍato vana-rājiṣu / vihārair vividhair hāsya-lāsya-gīta-puraḥsaraiḥ // RKK_110 // sārdha-yāma-dvayaṃ nītvā rātrer evaṃ vihārataḥ / suṣupsū viśataḥ kuñjaṃ pañca-ṣābhir alakṣitau // RKK_111 // nirvṛnta-kusumaiḥ k pte keli-talpe manorame / suptāvatiṣṭhatāṃ tatra sevyamānau priyālibhiḥ // RKK_112 // iti rātri-sevā śrī-nārada uvāca-- śrotum icchāmi bho deva vraja-rāja-sutasya ca / vṛndāvane rasaṃ divyaṃ rādhayaikāntikaṃ saha // RKK_113 // śrī-sadāśiva uvāca-- śṛṇu nārada vakṣyāmi rādhā-kṛṣṇa-rasaṃ śuciṃ / su-gopyaṃ paramodāraṃ na vaktavyaṃ hi kasyacit // RKK_114 // aikāntika-rasāsvādaṃ kartuṃ vṛndāvane mune / vraja-rāja-kumāraṃ ca bahu-kālam abhāvayam // RKK_115 // mayi prasannaḥ śrī-kṛṣṇo mantra-yugmam anuttamam / yugalākhyaṃ dadau mahyaṃ svīyojjvala-rasāplutam // RKK_116 // samabravīt tadā kṛṣṇaḥ sva-śiṣyaṃ māṃ svakaṃ rasam / bravīmi tvāṃ śṛṇuṣvādya brahmādīnām agocaram // RKK_117 // vraja-rāja-suto vṛndā-vane pūrṇatamo vasan / sampūrṇa-ṣoḍaśa-kalā vihāraṃ kurute sadā // RKK_118 // vāsudevaḥ pūrṇataro mathurāyāṃ vasan puri / kalābhiḥ pañca-daśabhir yutaḥ krīḍati sarvadā // RKK_119 // dvārakādhipatir dvāra-vatyāṃ pūrṇas tv asau vasan / catur-daśa-kalāyukto viharaty eva sarvadā // RKK_120 // ekayā kalayā dvābhyāṃ mathurā-dvārakādhipau / vṛndāvana-pate rūpau pūrṇau sve sve pade rase // RKK_121 // mathurā-nātho vṛndāvanādhipāpekṣayā svarūpeṇa līlayā ca ekayā kalayā ūnaḥ / mathurā-līlāyāṃ mathurāyāṃ ca sampūrṇa-ṣoḍaśa-kalaḥ / tathā dvārakā-nātho vṛndāvanādhipāpekṣayā svarūpeṇa līlayā ca / dvābhyāṃ kalābhyām ūnaḥ / dvārakāyāṃ dvārakā-līlāyāṃ ca pūrṇa-ṣoḍaśa-kalaḥ / śrīr bhū-līlā yogamāyā cintyācintyā tathaiva ca / mohinī kauśalīty aṣṭau bahiraṅgāś ca śaktayaḥ // RKK_122 // līlā prema-svarūpā casthāpany ākarṣaṇī tathā / saṃyoginī viyoginyā-hlādinīty antaraṅgikā // RKK_123 // vraje śrī-kṛṣṇa-candrasya santi ṣoḍaśa-śaktayaḥ / poṣikā madhurasyaiva tasyaitā vai sanātanāḥ // RKK_124 // hlādinī ya mahā-śaktiḥ sarva-śakti-varīyasī / tat-sāra-bhāva-rūpā śrī-rādhikā parikīrtitā // RKK_125 // tayā śrī-kṛṣṇa-candrasya kriḍāyāḥ samaye mune / tad-āviṣṭaṃ vāsudevaṃ saha kṣīrābdhi-nāyakam // RKK_126 // antarīkṣya-gataṃ kuryāc chaktir ākarṣaṇī hareḥ / krīḍānte sthāpayet tantu sthāpanī kṛṣṇa-dehataḥ // RKK_127 // sampūrṇa-ṣoḍaśa-kalaḥ kevalo nanda-nandanaḥ / vikrīḍan rādhayā sārdhaṃ labhate paramaṃ sukham // RKK_128 // śrī-nārada uvāca-- gate madhu-purīṃ kṛṣṇe vipralambha-rasaḥ katham / vāsudeve rādhikāyāḥ saṃśayaṃ chindhi me prabho // RKK_129 // śrī-sadāśiva uvāca-- śaktiḥ saṃyoginī kāmā vāmā śaktir viyoginī / hlādinī kīrtidā-putrī caivaṃ rādhā-trayaṃ vraje // RKK_130 // mama prāṇeśvaraḥ kṛṣṇas tyaktvā vṛndāvanaṃ kvacit / kadācin naiva yātīti jānīte kīrtidā-sutā // RKK_131 // kāmā-vāme na jānīta iti ca brahma-nandana / rāsārambha ivāntardhiṃ gatavān nanda-nandanaḥ // RKK_132 // mathurāṃ mathurā-nātho vāsudevo jagāma ha / antar-hite nanda-sute śrīmad-vṛndāvane mune // RKK_133 // pravāsākhyaṃ rasaṃ lebhe rādhā vai kīrtidā-sutā / tato vadanti munayaḥ pravāsaṃ saṅga-vicyutim // RKK_134 // mama jīvana-netā ca tyaktvā māṃ mathurāṃ gataḥ / iti vihvalitā vāmā rādhā yā virahād abhūt // RKK_135 // yamunāyāṃ nimagnā sā prakāśaṃ gokulasya ca / golakaṃ prāpya tatrābhūt saṃyoga-rasa-peśalā // RKK_136 // kāmā rādhā ca mathurā-viraheṇa nipīḍitā / kurukṣetraṃ gatā tīrtha-yātrā-parama-lālasā // RKK_137 // nanda-nandana-bhāva-jña uddhavo vrajam āgataḥ / sāntvayiṣyan kīrtidāyāḥ sutāṃ māsa-dvaye gate // RKK_138 // rādhām āsvādayāmāsa śrīmad-bhāgavatārthakaṃ / kathāyāṃ bhāgavatyāntu jātāyāṃ muni-puṅgava // RKK_139 // vrajendra-nandanaḥ śrīmāṃs tadā pratyakṣatāṃ gataḥ // RKK_140 // ataeva pādmottara-khaṇḍoktaṃ dvārakādhipater vṛndāvanaṃ prati-gamanaṃ kṣīrābdhiśāyy āviṣṭatvāt kṣīrābdhiśāyino droṇādīnāṃ labdha-vara-tvāt, teṣāṃ punaḥ sva-sthāna-prāpaṇārtham evety avagantavyam / śrīmad-bhāgavata-vākyānām evaṃ vicāro 'vagantavyaḥ padmottara-khaṇḍe tu ôkālindi-puline ramyeö ity atra śrī-dvārakā-nāthasya śrī-nanda-nandana-madhura-līlā-saṃdarśane sotkaṇṭhatvād vyoma-yānair etya śrī-vṛndāvane māsa-dvayam uvāsety abhiprāyo jñeyaḥ / tad yathā śrī-lalita-mādhave (8.34)--ôaparikalita-pūrvaḥö ityādi / iti te sarvam ākhyātaṃ naityikaṃ caritaṃ hareḥ / pāpino 'pi vimucyante smaraṇād yasya nārada // RKK_141 // aṣṭa-kālokta-śuśrūṣā-nantaraṃ sādhakaḥ kramāt / dvātriṃśad-akṣara-mukhyān japen mantrān atandritaḥ // RKK_142 // mahā-mantraṃ japed ādau daśārṇaṃ tad-anantaram / tataḥ śrī-rādhikā-mantraṃ gāyatrīṃ kāmakīṃ tathā // RKK_143 // tato yugala-mantraṃ ca japed rāsa-sthalī-pradam / tato 'ṣṭānāṃ sakhīnāṃ ca japen mantrān yathā-kramam / tataḥ ṣaṇ-mañjarīṇāṃ ca sva-sva-mantrān kramāj japet // RKK_144 // yathā ādi-purāṇe-- gopī-bhāvena ye bhaktā mām eva paryupāsate / teṣu tāsv iva tuṣṭo 'smi satyaṃ satyaṃ dhanañjaya // RKK_145 // veśa-bhūṣā-vayo-rūpair gopikā-bhāvam āśritāḥ / bhāvukīyāś ca tad-bhāvaṃ yānti pāda-rajo 'rcanāt // RKK_146 // yathā ekāmra-purāṇe-- aho bhajana-māhātmyaṃ vṛndāvana-pater hareḥ / pumān yoṣid bhaved yatra yoṣid-ātma-samānikā // RKK_147 // pādme ca (uttara-khaṇḍe)-- purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ / rāmaṃ dṛṣṭvā hariṃ tatra bhoktum aicchan su-vigraham // RKK_148 // te sarve strītvam āpannāḥ samudbhūtāś ca gokule / hariṃ samprāpya kāmena tato muktā bhavārṇavāt // RKK_149 // bṛhad-vāmana-siddhāś ca śrutayo 'pi yathā purā / gopī-bhāvena saṃsevya samudbhūtā hi gokule // RKK_150 // yad-uktaṃ śrī-rūpa-gosvāmi-caraṇaiḥ-- hariṃ su-rāga-mārgeṇa sevate yo narottamaḥ / kevalenaiva sa tadā gopikātvam iyād vraje // RKK_151 // bhakti-tattva-kaumudyām-- ekasmin vāsanā-dehe yadi cānyasya bhāvanā / tarhi tat sāmyam eva syāt yathā vai bharate nṛpe // RKK_152 // yathā sanat-kumāra-saṃhitāyām-- śrī-nārada uvāca-- dhanyo 'smy anugṛhīto 'smi tvayā devi na saṃśayaḥ / harer me naityikī līlā yato me 'dya prakāśitā // RKK_153 // śrī-sanat-kumāra uvāca-- ity uktvā tāṃ parikramya tayā cāpi prapūjitaḥ / antardhānaṃ gato rājan nārado muni-sattamaḥ // RKK_154 // mayāpy etad ānupūrvyaṃ sarvaṃ tat parikīrtitam / japan nityaṃ prayatnena mantra-yugmam anuttamam // RKK_155 // kṛṣṇa-vaktrād idaṃ labdhaṃ purā rudreṇa yatnataḥ / tenoktaṃ nāradāyātha nāradena mayoditam // RKK_156 // saṃsārāgni-vināśāya mayāpy etat tavoditam / tvayā caitad gopanīyaṃ rahasyaṃ paramādbhutam // RKK_157 // śrī-ambarīṣa uvāca-- kṛta-kṛtyo 'bhavaṃ sākṣāt tvat prasādād ahaṃ guro / rahasyātirahasyaṃ yat tvayā mahyaṃ prakāśitam // RKK_158 // śrī-sanat-kumāra uvāca-- dharmān etān upādiṣṭo japan mantram ahar niśam / acirād eva tad-dāsyam avāpsyasi na saṃśayaḥ // RKK_159 // ôetān dharmān--aṣṭa-kāla-sevā-rūpān; mantram--yugala-mantram; tad-dāsyam--tayoḥ śrī-rādhā-kṛṣṇayor dāsyaṃ dāsī-bhāvamö iti / mayāpi gamyate rājan guror āyatanaṃ mama / vṛndāvane yatra nityaṃ gurur me 'sti sadāśivaḥ // RKK_160 // dvātriṃśad-akṣarādīnāṃ mantrāṇāṃ krameṇa phalaṃ yathā pādme-- dvātriṃśad-akṣaraṃ mantraṃ nāma-ṣoḍaśakānvitam / prajapan vaiṣṇavo nityaṃ rādhā-kṛṣṇa-sthalaṃ labhet // RKK_161 // gautamīya-tantre ca-- ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ / sa paśyati na sandeho gopa-rūpiṇam īśvaram // RKK_162 // gaurī-tantre ca-- śrīmad-aṣṭākṣaraṃ mantraṃ rādhāyāḥ prema-siddhi-dam / prajapet sādhako yas tu sa rādhāntikam āpnuyāt // RKK_163 // sanat-kumāra-saṃhitāyām-- japed yaḥ kāma-gāyatrīṃ kāma-bīja-samanvitām / tasya siddhir bhavet prema rādhā-kṛṣṇa-sthalaṃ vrajet // RKK_164 // etāṃ pañca-padīṃ japtvā śraddhayā 'śraddhayāsakṛt / vṛndāvane tayor dāsyaṃ gacchaty eva na saṃśayaḥ // RKK_165 // kiśorī-tantre ca-- etān sakhīnām aṣṭānāṃ mantrān yaḥ sādhako japet / śrī-rādhā-kṛṣṇayoḥ kṣipraṃ vihāra-sthalam āpnuyāt // RKK_166 // tatraiva-- mantrān etān mañjarīṇām aṣṭānāṃ yo japet sadā / prema-siddhir bhavet tasya śrī-vṛndāvanam āpnuyāt // RKK_167 // smaraṇānantaraṃ siddha-dehasyaiva ca sādhakaḥ / aṣṭa-kāloditāṃ līlāṃ saṃsmaret sādhakāṅgakaḥ // RKK_168 // kālau niśānta-pūrvāhnāv aparāhna-pradoṣakau / vijñeyau tri-tri-ghaṭikau prātaḥ sāyaṃ dvayaṃ dvayam // RKK_169 // dvi-dvi-praghaṭikau jñeyau madhyāhna-rātrikāv iti // RKK_170 // eteṣu samayeṣv evaṃ yā yā līlā puroditā / tāṃ tām eva yathā-kālaṃ saṃsmaret sādhako janaḥ // RKK_171 // iti śrī-dhyāna-candra-gosvāmi-viracitā śrī śrī rādhā-kṛṣṇāṣṭa-kālīya-līlā-smaraṇa-krama-paddhatiḥ /