Apohasiddhiḥ / namaḥ śrīlokanāthāya // apohaḥ śabdārtho nirucyate / nanu ko 'yaṃ apoho nāma? kimidaṃ anyasmādapohyate; asmādvā anyadapohyate; asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṃ vāhya meva vivakṣitaṃ; buddhyākāro vā; yadi vā apohanaṃ apoha ityanya vyāvṛttimātraṃ iti trayaḥ pakṣāḥ / na tāvadādimau pakṣau, apohanāmnā vidhereva vivakṣitatvāt; antimo 'pyasaṅgataḥ prati tivādhitatvāt; tathāhi parvvatoddeśe vanhirastīti śābdau pratītirvvidhirūpamevollikhantī lakṣyate; nānagnirnabhavatīti nivṛttimātramāmukhayantī / yacca pratyakṣavādhitaṃ na tatra sādhanāntarāvakāśa ityatiprasiddham / atha yadyapi nivṛttimahaṃ pratyemīti na vikalpaḥ / tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ / na hyanantarbhāvitaviśeṣaṇapratīti vviśiṣṭapratītiḥ / tato yathā sāmānyamahaṃ pratyemīti vikalpābhāve 'pi sādhāraṇākāraparisphuraṇāt vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām; tathā nivṛttapratyayā kṣiptā nivṛttibuddhirapohapratītivyavahāramātanotīti cet? nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā; tat kimāyātamasphu radabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ / tato nivṛttimahaṃ pratyemītyevamākārābhāve 'pi nivṛttyākārasphuraṇaṃ yadi syāt, ko nāma nivṛttipratītisthitimapalapet / anyathāsati pratibhāse tatpratītivyavahṛtiriti gavākārepi cetasi turagabodha ityastu / atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktaṃ, tathāpi yadyagavāpoḍha itīdṛśā kārovikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu, kintu gauriti pratītiḥ / tadā ca satopi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt; kathaṃ tat pratītivyavasthā / athaivaṃ matiḥ / yadvidhirūpaṃ sphuritaṃ tasya parāpoho 'pyastīti tatpratītirucyate / tathāpi sambandhamātramapohasya vidhireva sākṣānnirbhāsī / api caivamadhyakṣasyā pyapohaviṣayatvamanivāryam / viśeṣato vikalpādekavyāvṛttollekhino 'khilānyavyāvṛttamīkṣamāṇasya / tasmādvidhyākārāvagrahādadhyakṣavadvikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate // atrābhidhīyate // nāsmābhirapohaśabdena vidhireva kevalo 'bhipretaḥ / nāpyanyavyāvṛttimātraṃ, kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ / tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ / yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṃ matam; anyāpohapratītau vā sāmarthyāt anyāpoḍhovadhāryyate iti pratiṣedhavādināṃ matam / tadasundaram / prāthamikasyāpi pratipattikramādarśanāt / na hi vidhiṃ pratīpadya kaścidarthāpattitaḥ paścādapohamavagacchati; apohaṃ vā pratipadyānyāpodam; tasmād goḥ pratipattiriti anyāpoḍhapratipattirucyate / yadyapi cānyāpoḍhaśabdānullekha uktaḥ / tathāpi nāpratipattireva, viśeṣaṇabhūtasyānyāpohasya agavāpoḍha eva gośabdasya niveśitatvāt / yathā nīlotpale niveśitādindīvaraśabdānnīlotpala pratītau tatkāla eva nīlimasphuraṇamanivāryyam; tathā gośabdādapyagavāpoḍhe niveśitāt gopratītau tulyakālameva viśeṣaṇatvāt ago[']pohasphuraṇamanivāryyam / yathā pratyakṣasya prasahya rūpābhāvagrahaṇamabhāvavikalpotpādana śaktireva / tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate / paryyudāsarūpābhāvagrahaṇantu niyata svarūpasambedanamubhayoraviśiṣṭaṃ; anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ; kathamanyaparihāreṇa pravṛttiḥ / tato gāṃ vadhāneti codito 'śvādīnapi vadhnīyāt / yadapyavocadvācaspatiḥ; jātimatyo vyaktavyaḥ; vikalpānāṃ śabdānāñca gocaraḥ; tāsāñca tadvatīnāṃ rūpamatajjātīyaparāvṛttamityarthatastadavagaterna gāmbadhāneti co dito 'śvādīn badhnāti / tadapyanenaiva nirastaṃ yato jāteradhikāyāḥ prakṣepe 'pi vyaktīnāṃ rūpamatajjātīyavyāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṃ kathamatadyāvṛttiparihāraḥ? atha na vijātīyavyāvṛttaṃ vyaktirūpaṃ, tathāpratītaṃ, vā tadā jātiprasāda eṣa iti kathamarthatopi tadavagatirityuktaprāyam / atha jātivalādevānyato vyāvṛttam / bhavatu jātivalāt svahetuparamparāvalādvānyavyāvṛttam / ubhayathāpi vyāvṛttapratipattau vyāvṛttipratipattirastyeva / nacāgo[']poḍhe gośabdasaṅketavidhāvanyonyāśrayadoṣaḥ / sāmānye tadvati vā saṅkete 'pi taddoṣāvakāśāt / na hi sāmānyaṃ nāma sāmānyamātramabhipretam turagepi gośabdasaṅketaprasaṅgāt / kintu gotvam / tāvatā ca sa eva doṣaḥ / gavāparijñāne gotvasāmānyāparijñānāt / gotvasāmānyāparijñane gośabdavācyāparijñānāt / tasmāt ekapiṇḍadarśanapūrvvako yaḥ sarvvavyaktisādhāraṇa iva bahiradhya sto vikalpabudhyākāraḥ, tatrāyaṃ gauriti saṅketakaraṇe netaretarāśrayadoṣaḥ / abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhāna mucitam / na cānyāpoḍhā nyāpohayorvvirodhoviśeṣyaviśeṣaṇakṣatirvvā; parasparavyavacchedābhāvāt, sāmānādhikaraṇyasadbhāvāt, bhūtalaghaṭābhāvavat / svābhāvena hi virodho na parābhāvenetyābālaprasiddhaṃ / eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva; aprakṛta pathāntarāpekṣayā eṣa eva / śrughnapratyanīkāniṣṭasthānāpekṣayā śrughnameva / araṇyamārgavadvicchedābhāvādupatiṣṭhata eva / sārthadūtādivyavacchedena panthāeveti pratipadaṃ vyavacchedasya sulabhatvāt tasmādapohadharmmaṇo vidhirūpasya śabdādavagatiḥ; puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya / yadyevaṃ vidhireva śabdārthovaktumucitaḥ / kathamapoho gīyata iti cet? uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate; tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti / na caivaṃ pratyakṣasyāpyapohaviṣayatvavyavasthā karttumucitā; tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt / vidhiśabdena ca yathādhyavasāyamatadrūpa parāvṛtto bāhyorthobhimataḥ / yathāpratibhāsaṃ buḍdhyākāraśca; tatra vāhyorthodhyavasāyādeva śabdavācyo vyavasthāpyate / na svalakṣaṇaparisphūrttyā pratyakṣavaddeśakālāvasthāniyatapravyakta svalakṣaṇāsphuraṇāt / yacchāstraṃ // śabdenāvyāpṛtākhyasya buddhvāvapratibhāsanāt / arthasya dṛṣṭāviveti, indriyaśabdasvabhāvopāyabhedāt ekasyaiva pratibhāsa bheda iti cet? atrāpyuktam / jāto nāmāśrayonyānyaḥ cetasāntasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // na hi spaṣṭāspaṣṭe dve rūpe parasparaviruḍdhe ekasya vastunaḥ staḥ; yata ekenendriyabuḍdhau pratibhāsetānyena vikalpe, tathā sati vastuna eva bhedaprāpteḥ; na hi svarūpabhedādaparo vastubhedaḥ / na ca pratibhāsabhedādapara svarūpabhedaḥ; anyathā trailokyamekameva vastu syāt / dūrāsannadeśavarttinoḥ puruṣayoḥ ekatra śākhini spaṣṭāspaṣṭapratibhāsabhedepi na śākhibheda iti cet? na brūmaḥ pratibhāsabhedobhinnavastu niyataḥ / kintu , ekaviṣayatvābhāvaniyata iti / tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedaḥ tatra vastubhedaḥ, ghaṭavat / anyatra punarnniyame naikaviṣayatāṃ pariharatītyekapratibhāso bhrāntaḥ / etena yadāha vācaspatiḥ; na ca śabdapratyakṣayovvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti / tannopayogi / parokṣapratyayasya vastugocaratvāsamarthanāt / parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ / tanna śābde pratyaye svalakṣaṇam parisphurati kiñca svalakṣaṇātmani vastuni vācye sarvvātmanā pratipatteḥ, vidhiniṣedhayorayogaḥ / tasya hi sadbhāvestīti vyartha, nāstītyasamartham; asadbhāve nāstīti vyarthamastī tyasamartham / asti cāstyādipadaprayogaḥ / tasmāt śabdapratibhāsasya vāhyārthabhāvābhāvasādhāraṇyaṃ na tadviṣayatāṃ kṣamate / yacca vācaspatinā jātimabdyaktivācyatāṃ svavācaiva prastu tyānanantarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṃ nopapadyate; sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavannastinā stisambandhayogyā; varttamānavyaktisambandhitā hi jāterastitā; atītānāgatavyaktisambandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikambhāvābhāvasādhāraṇyamanyathāsiḍvaṃ veti vilapitaṃ / tāvanna prakṛtakṣatiḥ / jātau bharaṃ nyasyatā svalakṣaṇāvācyatvasya svayaṃ svīkārāt / kiñca sarvvatra padārthasya svalakṣaṇasvarūpeṇaivāstitvādikaṃ cintyate / jātestu varttamānādivyaktisambandho stitvādikamiti tu bālapratāraṇam / evaṃ jātimavdhyaktivacane 'pi doṣaḥ; vyakteścet pratītisiddhiḥ, jātiradhikā pratīyatām, mā vā, na tu vyaktipratītidoṣanmuktiḥ / ete na yaducyate kaumārilaiḥ / sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ / vṛkṣatvaṃ hyanirdvāritabhāvābhāvaṃ śabdādavagamyate / tayoranyatareṇa śabdāntarāvagatena sambadhyata iti / tadapyasaṅgatam; sāmānyasya nityasya pratipattāvanirdvāritabhāvābhāvatvāyogāt / yacceḍhaṃ na ca pratyakṣasyeva śabdānāṃ arthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt; vicitraśaktitvāt pramāṇānāmiti tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam vicitraśaktitvañca pramāṇānāṃ sākṣātkārādhyavasāyābhyāmapi caritārtham / tato yadi pratyakṣārthapratipādanaṃ śābdena tadvadevāvabhāsaḥ syāt; abhavaṃśca na tadviṣayakhyāpanaṃ kṣamate / nanu vṛkṣaśabdena vṛkṣatvāṃśe codite sattvādyaṃśaniścayanārthamastyādipadaprayoga iti cet? niraṃśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko 'vakāśaḥ padāntareṇa; dharmmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā / pratyakṣe 'pi pramāṇāntarāpekṣā dṛṣṭe ti cet? bhavatu tasyāniścayātmatvāt anabhyastasvarūpaviṣaye; vikalpastu svayanniścayātmako yatra grāhī tatra kimapareṇa? asti ca śabdaliṅgāntarāpekṣā tato na vastu svarūpagrahaḥ / nanu bhinnā jātyādayo dharmmāḥ parasparaṃ dharmmiṇaśceti jātilakṣaṇaikadharmmadvāreṇa pratītepi śākhini dharmmāntaravattayā na pratītiriti kinna bhinnā bhidhānādhī no dharmāntarasya nīlacaloccaistaratvāderavavodhaḥ / tadetadasaṅgatam; akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe pratibhāsāt / dṛśyasya dharmmadharmmibhedasya pratyakṣapratikṣiptatvā danyathā sarvvaṃ sarvvatra syādityatiprasaṅgaḥ / kālpanikabhedāśrayastu dharmmadharmmivyavahāra iti prasādhitam śāstre; bhavatu vā paramārthiko dharmmadharmmibhedaḥ / tathāpyanayoḥ samavāyāde rdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā / evañca yathendriyapratyāsattyā pratyakṣeṇa dharmmipratipattau sakalataddvarmmapratipattiḥ / tathā śabdaliṅgābhyāmapi vācyavācakādi sambandhapratibaddhābhyāṃ dharmmipratipattau niravaśeṣataḍvarmmapratipatti rbhavet; pratyāsattimātrasyāviśeṣāt / yacca vācaspatiḥ; nacaikopādhinā sattve viśiṣṭe tasmin gṛhīte; upādhyanta raviśiṣṭatabgdrahaḥ / svabhāvoṃ hi dravyasya upādhibhirvviśiṣyate / natūpādhayo vā viśeṣyatvaṃ vā tasya svabhāva iti / tadapi plavata eva / nahyabhedādupādhyantaragrahaṇañcamāsañji tam / bhedaṃ puraskṛtyaivopakārakagrahaṇe upakāryyagrahaṇaprasañjanāt / na cāgnidhūmayoḥ kāryyakāraṇabhāva iva svabhāvata eva dharmmadharmmiṇoḥ pratiniyamakalpanamucitam / tayorapi pramāṇāsiddha tvāt / pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ // yaccātra nyāyabhūṣaṇena sūryyādigrahaṇe tadupakāryyāśeṣa vasturāśigrahaṇaprasañjanamuktam; tadabhiprāyānavagāhana phalam tathā hi tvanmate dharmmadharmmiṇorbhedaḥ upakāralakṣaṇaiva ca pratyāsattiḥ / tadopakārakagrahaṇe samānadeśasyaiva dharmmarūpasyaiva copakāryyasya grahaṇamāsañjitam / tat kathaṃ sūryyo pakāryyasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ / tasmāt ekadharmmadvāreṇāpi vastusvarūpapratipattau sarvvātmapratīteḥ; kva śabdāntareṇa vidhiniṣedhāvakāśaḥ / asti ca, tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam // nāpi sāmānyam śābdapratyayapratibhāsi / saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsrāśṛṅgalāṅgūlādayo 'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante / na ca tadeva sāmānyam / varṇākṛtyakṣarākāraśrūnyaṅgotvaṃ hi kathyate / tadeva ca sāsrāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇam sāmānyamityucyate / tādṛśasya vāhyasyāprāpte rbhrāntirevāsau keśapratibhāsavat / tasmādvāsanāvaśādduḍvereva tadātmanā vivarttoyamastu, asadeva vā tadrūpaṃ khyātu; vyaktaya eva vā sajātīyabhedatiraskāreṇānyathā bhāsantā manubhavavyavadhānāt; smṛtipramoṣo vabhidhīyatām; sarvvathā nirvviṣayaḥ khalvayaṃ sāmānyapratyayaḥ; kva sāmānyavārttā? yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṃ tadayuktam / yataḥ pūrvvapiṇḍadaṇḍadarśanasmaraṇasahakāriṇātiricyamānāviśeṣapratyayajanikā sāmagrī nirvviṣayaṃ sāmānyavikalpamutpādayati / tadevanna śābdapratyaye jātiḥ pratibhāti; nāpi pratyakṣe na cānumānato 'pi siddhiḥ; adṛśyatve pratibaddhaliṅgādarśanāt / nāpīndriyavadasyāḥ siddhiḥ / jñānakāryyataḥ kādācitkasyaiva nimittāntarasya siddheḥ / yadāpi piṇḍāntare antarāle vā gobuddherabhāvaṃ darśayet; tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo go buddherūpapadyamānaḥ kathamarthāntaramākṣipet? gotvādeva gopiṇḍaḥ, anyathā turagopi gopiṇḍaḥ syāt / yadyevaṃ gopiṇḍādeva gotvamanyathā turagatvamapi gotvam syāt / tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṃ tu bhavatu mā vā / nanu sāmānyapratyayajananasāmarthyaṃ yadyekasmāt piṇḍādabhinnam; tadā vijātīyavyāvṛttaṃ piṇḍāntaramasamarthaṃ / atha bhinnaṃ tadā tadeva sāmānyam nāmni paraṃ vivāda iti cet? abhinnaiva sā śaktiḥ prati vastu; yathātvekaḥ śaktasvabhāvo bhāvaḥ tatha anyopi bhavan kīdṛśandoṣamāvahati? yathā bhavatāṃ jātirekāpi samānadhvaniprasavaheturanyāpi svarūpeṇaiva jātyantaranirapekṣā / tathāsmākaṃ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ / yattu trilocanaḥ / aśvatvagotvā dīnāṃ sāmānya viśeṣāṇāṃ svāśraye samavāyaḥ sāmānyam; sāmānya mityabhidhānapratyayayornimittamiti / yadyevaṃ vyaktiṣvapyayameva tathābhidhānapratyayaheturastu / kiṃ sāmānyasvīkāra pramādena / na ca samavāyaḥ sambhavī // iheti buddheḥ samavāyasiddhiriheti dhīśca dvayadarśane syāt / na ca kvacittadviṣaye tvapekṣā svakalpanāmātramatobhyupāyaḥ // etena yeyaṃ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīsu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyuhāpravarttanamasya pratyākhyātam / jāṭiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt / yat punaranena viparyyaye vādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī / na cānyannimittamityādi // tanna samyak / anuvṛttamantareṇāpi abhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣāt avaśyaṃ svīkārasya sādhitatvāt / tasmāt, tulya bhede yayā jā tiḥ pratyāsattyā prasarpati / kvacinnānyatra saivāstu śabdajñānanibandhanam / yat punaratra nyāyabhūṣaṇenoktaṃ nahyevaṃ bhavati / yayā pratyāsattyā daṇḍasūtrādikaṃ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu kiṃ daṇḍasūtrādineti / tadasaṅgatam / daṇḍasūtrayohi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayoḥ daṇḍisūtripratyayahetutvaṃ nāpalapyate / sāmānyantu svapne 'pi na dṛṣṭam / tadyadīdaṃ parikalpanīyam tadā varam pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṃ gurvyāparikalpanayetyabhiprāyā parijñānāt / athedaṃ jātiprasādhakamanumānamabhidhīyate / yadviśiṣṭajñānaṃ tadviśeṣaṇagrahaṇanāntarīyakam / yathā daṇḍijñānam / viśiṣṭajñānañcedaṃ gaurayamityarthataḥ kāryyahetuḥ / viśeṣaṇānubhavakāryyaṃ hi dṛṣṭānte viśiṣṭabuddhiḥ siḍveti / atrānuyogaḥ, viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṃ vā sādhyam; viśeṣaṇa mātrānubhavanāntarīyakatvaṃ vā / prathamapakṣe pakṣasya pratyakṣavādhāsādhanāvadhānamanavakāśayati / vastugrāhiṇaḥ pratyakṣasyo bhayapratibhāsābhāvāt / viśiṣṭabuddhitvañca sāmānyam / hetura naikāntikaḥ / bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt / yathā svarūpavān ghaṭaḥ / gotvaṃ sāmānyamiti vā / dvitīyapakṣe tu siddhasādhanam / svarūpavān ghaṭa ityādivat gotvajātimā n piṇḍa iti parikalpitam bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādgovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya / tadeva na sāmānyabuddhiḥ / vādhakaṃ ca sāmānyaguṇakarmmādyupā dhicakrasya, kevalavyaktigrāhakaṃ paṭupratyakṣam / dṛśyānupalambho vā prasiddhaḥ / tadevaṃ vidhireva śabdārthaḥ / sa ca vāhyortho budhyākāraśca vivakṣitaḥ, tatra na budhyākārasya tattvataḥ sambṛttyā vā vidhiniṣedhau / svasambedanapratyakṣagamyatvāt / anadhyavasāyācca / nāpi tattvato vāhyasyāpi vidhiniṣedhau tasya śābde pratyaye 'pratibhāsanāt / ataeva sarvvadharmmāṇāntattvato 'nabhilāpyatvaṃ pratibhāsādhyavasāyābhāvāt tasmāt vāhyasyaiva sāmbṛtau vidhiniṣedhau / anyathā samvyavahārahāniprasaṅgāt / tadevaṃ / nākārasya na vāhyasya tattvatovidhisādhanam / vahireva hi saṃvṛttyā saṃvṛtyāpi tu nākṛteḥ // etena yaḍvarmmottaraḥ // āropitasya vāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṃ kathayati / tadapahastitam / nanvadhyavasāye yadyadhyavaseyaṃ vastu na sphurati tadā tadadhyavasitamiti ko 'rthaḥ? apratibhāse 'pi pravṛttiviṣayīkṛtamiti yo 'rthaḥ / apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathanniyataviṣayā pravṛttiriti cet? ucyate; yadyapi viśvamagṛhītaṃ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā niyataśaktitvāt niyatā eva jalādau pravṛttiḥ / dhūmasya parokṣāgnijñānajananavat / niyataviṣayā hibhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṅkaryyaparyyanuyogabhājaḥ / tasmāt tadadhyavasāyitvamākāraviśeṣayogāt tatpravṛttijanakatvam / na ca sādṛśyādāropeṇa pravṛttiṃ brūmaḥ / yenākāre vāhyasya vāhye vā ākārasyāropadvāreṇa dūṣaṇāvakāśaḥ / kintarhi svavāsanāvipākavaśādupajāyamānaiva buḍvirapaśyantyapi vāhyaṃ vāhye vṛttimātano tīti viplutaiva / tadevamanyābhāvaviśiṣṭo vijātivyāvṛttortho vidhiḥ / sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam // atra prayogaḥ / yadvācakaṃ tatsarvvamadhyavasitātadrūpaparāvṛttavastumātragocaram / yatheha kūpe jalamiti vacanam / vācakañcedaṃ gavādiśabdarūpamiti svabhāvahetuḥ / nāyamasiḍvaḥ, pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve 'pi; adhyavasāyakṛtasya sarvvavyavahāribhiravaśyasvīkarttavyatvāt / anyathā sarvvavyavahārocchedaprasaṅgāt / nāpi viruddhaḥ sapakṣe bhāvāt / na cānaikāntikaḥ; tathāhi śabdānāmadhyavasitavijātivyāvṛttava stumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato vācyaṃ svalakṣaṇamupādhirupādhiyogaḥ sopādhirastu yadi vā kṛtirastu buddheḥ, gatyantarābhāvāt / aviṣayatve ca vācakatvāyogāt / tatra / ādyantayornna samayaḥ phalaśaktihānermadhyepyupādhivirahāttitayena yuktaḥ // tadevaṃ vācyāntarasyābhāvāt / viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānam vācakatvamadhyavasitavāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ / śabdaistāvanmukhyamākhyāyate 'rtha statrāpohastadguṇatvena gamyaḥ / arthaścaiko 'dhyāsato bhāsato 'nyaḥ sthāpyo vācyastattvato naiva kaścit // apohasiddhiḥ samāptā // kṛtiriyammahāpaṇḍitaratnakīrttipādānām // bhavatvapohe kṛtināmprapañco [va]stusvarūpāsphuraṇantu marmma / tatrādṛḍhe sarvvamayatnaśīrṇaṃ dṛḍhe tu sausthyannanu tāvataiva // sampūrṇarātripraharadvayena kīrtterapoho likhitaḥ sukhena / trailokyadattena parātmahetoḥ [ya]tnādato 'yaṃ parirakṣaṇīyaḥ //