:T atha śrī tantrālokaḥ :C1 prathamamāhnikam vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ / tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama sasphuratāt // 1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm / mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // 2 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte / prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // 3 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat / stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // 4 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ / tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // 5 taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva / devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim // 6 rāgāruṇāṃ granthibilāvakīrṇa yo jālamātānavitānavṛtti / kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // 7 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ / pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // 8 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ / tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // 9 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ / jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // 10 tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm / gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // 11 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ / sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // 12 jayatājjagaduddhṛtikṣamo@sau bhagavatyā saha śaṃbhunātha ekaḥ / yadudīritaśāsanāṃśubhirme prakaṭo@yaṃ gahano@pi śāstramārgaḥ // 13 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā / anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // 14 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ / arthito racaye spaṣṭāṃ pūrṇārthā prakriyāmimām // 15 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā / bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo@bhinavagupta idaṃ karoti // 16 na tadastīha yanna śrī-mālinīvijayottare / devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // 17 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ / tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // 18 ato@trāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ / adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam // 19 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā / trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // 20 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // 21 ādivākyaṃ iha tāvatsamasteṣu śāstreṣu parigīyate / ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // 22 malamajñānamicchanti saṃsārāṅkurakāraṇam / iti proktaṃ tathā va śrīmalinīvijayottare // 23 viśeṣaṇena buddhisthe saṃsārottarakālike / saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // 24 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ / sa hi loṣṭādike@pyasti na ca tasyāsti saṃsṛtiḥ // 25 ato jñeyasya tattvasya sāmastyenāprathātmakam / jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // 26 caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ / saṃśleṣetarayogāśyāmayamarthaḥ pradarśitaḥ // 27 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam / anākṣipraviśeṣaṃ sadāha sūtre purātane // 28 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā / bruvatā tasya cinmātrarūpasya dvaitamucyate // 29 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate / tata eva samucchedyamityāvṛttyānirūpitam // 30 svatantrātmātiriktastu tuccho@ tuccho@pi kaścana / na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // 31 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam / taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // 32 rāgādyakaluṣo@smyantaḥśūnyo@haṃ kartṛtojjhitaḥ / itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // 33 tasmānmukto@pyavacchedādavacchedāntarasthiteḥ / amukta eva muktastu sarvāvacchedavarjitaḥ // 34 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam / avacchedairna tatkutrāpyajñānaṃ satyamuktidam // 35 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ / dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // 36 tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyaya / svapūrṇacitkriyārūpaśivatāvaraṇātmakam // 37 saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam / tadajñānaṃ na budghyaṃśo@dhyavasāyādyabhāvataḥ // 38 ahamitthamidaṃ vedmītyevamadhyavasāyinī / ṣaṭkañcukābilāṇūtthapratibimbanato yadā // 39 dhīrjāyate tadā tādṛgjñānamajñānaśabditam / bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛca // 40 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ / vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // 41 vikasvarāvikalpātmajñānaucityena yāvasā / tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // 42 tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi / tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // 43 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam / vilīyate tadā jīvanmuktiḥ karatale sthitā // 44 dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā / tena tatrāpi bauddhasya jñānasyāsti pradhānatā // 45 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau / mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // 46 tathāvidhāvasāyātmabauddhavijñānasampade / śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // 47 dīkṣayā galite@pyantarajñāne pauruṣātmani / dhīgatasyānivṛttatvādvikalpo@pi hi saṃbhaveta // 48 dehasadbhāvaparyantamātmabhāvo yato dhiyi / dehānte@pi na mokṣaḥ syātpauruṣājñānahānitaḥ // 49 bauddhājñānanivṛttau tu vikalponmūlanāddhruvam / tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // 50 vikalpayuktacitastu piṇḍapātācchivaṃ brajet / itarastu tadaiveti śāstrasyātra pradhānataḥ // 51 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ / nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // 52 avastutāpi bhāvānāṃ camatkāraikagocarā / yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // 53 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate / anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // 54 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // 55 sarvāpahnavahevākadharmāpyevaṃ hi vartate / jñānamātmārthamityetanneti māṃ prati bhāsate // 56 apahnutau sādhane vā vastūnāmādyamīdṛśam / yattatra ke pramāṇānāmupapattyupayogite // 57 [58 missing]// kāmike tata evoktaṃ hetuvādavivarjitam / tasya devātidevasya parāpekṣā na vidyate // 59 parasya tadapekṣatvātsvatantro@yamataḥ sthitaḥ / anapekṣasya vaśino deśakālākṛtikramāḥ // 60 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ / vibhutvātsarvago nityabhāvādādyantavarjitaḥ // 61 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ / tato@sya bahurūpatvamuktaṃ dīkṣottarādike // 62 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca / bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // 63 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate / vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // 64 viśvākṛtitve devasya tadetaccopalakṣaṇam / anavacchinnatārūḍhāvavacchedalaye@sya ca // 65 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ / jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // 66 na cāsya vimutādyo@yaṃ dharmo@nyonyaṃ vibhidyate / eka evāsya dharmo@sau sarvākṣepeṇa vartate // 67 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ / bahuśaktitvamapyasya tacchaktyaivāviyuktatā // 68 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam / tenādvayaḥ sa evāpi śaktimatparikalpane // 69 mātṛklṛpte hi devasya tatra tatra vapuṣyalam / ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // 70 na vāsau paramārthena na kiṃcidbhāsanādṛte / nahyasti kiṃcittacchaktitadvadbhedo@pi vāstavaḥ // 71 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat / śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // 72 śivaścāluptavibhavastathā sṛṣṭo@vabhāsate / svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // 73 tasmādyena mukhenaiṣa bhātyanaṃśo@pi tattathā / śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // 74 śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam / anubhāvo vikalpo@pi mānaso na manaḥ śive // 75 avijñāya śivaṃ dīkṣā kathamityatra cottaram / kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // 76 rasādyanadhyakṣatve@pi rūpādeva yathā tarum / vikalpo vetti tadvattu nādabindvādinā śivam // 77 bahuśaktitvamasyoktaṃ śivasya yadato mahān / kalātattvapurārṇāṇupadādirbhedavistaraḥ // 78 sṛṣṭisthititirodhānasaṃhārānugrahādi ca / turyamityapi devasya bahuśaktitvajṛmbhitam // 79 jāgratsvapnasuṣuptānyatadatītāni yānyapi / tānyapyamuṣya nāthasya svātantryalaharībharaḥ // 80 mahāmantreśamantreśamantrāḥ śivapurogamāḥ / akalau sakalaśceti śivasyaiva vibhūtayaḥ // 81 tattvagrāmasya sarvasya dharmaḥ syādanapāyavān / ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // 82 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam / sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // 83 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ / prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // 84 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti / viviktavastukathitaśuddhavijñānanirmalaḥ // 85 grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati / ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ // 86 gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe / dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // 87 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ / eṣa rāmo vyāpako@tra śivaḥ paramakāraṇam // 88 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt / dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // 89 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi / tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // 90 tadatrāpi tadīyena svātantryeṇopakalpitaḥ / dūrāsannādiko bhedaścitsvātantryavyapekṣayā // 91 evaṃ svātantryapūrṇatvādatidurghaṭakāryayam / kena nāma na rūpeṇa bhāsate parameśvaraḥ // 92 nirāvaraṇamābhāti bhātyābṛtanijātmakaḥ / āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // 93 iti śaktitrayaṃ nāthe svātantryāparanāmakam / icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // 94 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate / mahābhairavadevo@yaṃ patiryaḥ paramaḥ śivaḥ // 95 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate / savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca // 96 saṃsārabhītijanitādravātparāmarśato@pi hṛdi jātaḥ / prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // 97 nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca / kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // 98 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām / antarbahiścaturvidhakhecaryādikagaṇasyāpi // 99 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ / bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // 100 heyopādeyakathāvirahe svānandaghanatayocchalanam / krīḍā sarvotkarṣeṇavartanecchā tathā svatantratvam // 101 vyavaharaṇamabhinne@pi svātmani bhedena saṃjalpaḥ / nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // 102 tatpravaṇamātmalābhātprabhṛti samaste@pi kartavye / bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // 103 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ / śāsanarodhanapālanapācanayogātsa sarvamupakurute / tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // 104 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena / tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // 105 iti yajjñeyasatattvaṃ darśyate tacchivājñayā / mayā svasaṃvitsattarkapatiśāstratrikakramāt // 106 tasya śaktaya evaitāstisro bhānti parādikāḥ / sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // 107 tāvānpūrṇasvabhāvo@sau paramaḥ śiva ucyate / tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // 108 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam / tatsvātantryabalādeva śāstreṣu paribhāṣitam // 109 ekavīro yāmalo@tha triśaktiścaturātmakaḥ / pañcamūrtiḥ ṣaḍātmāyaṃ saptako@ṣṭakabhūṣitaḥ // 110 navātmā daśadikchaktirekādaśakalātmakaḥ / dvādaśāramahācakranāyako bhairavastviti // 111 evaṃ yāvatsahasrāre niḥsaṃkhyāre@pi vā prabhuḥ / viśvacakre maheśāno viśvaśaktirvijṛmbhate // 112 teṣāmapi ca cakrāṇā svavargānugamātmanā / aikyena cakrago bhedastatra tatra nirūpitaḥ // 113 catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate / ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // 114 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ / saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // 115 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ / saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // 116 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt / dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // 117 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā / puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // 118 anugamya tato dhyānaṃ tatpradhānaṃ pratanyate / ye ca svabhāvato varṇā rasaniḥṣyandino yathā // 119 dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha / taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // 120 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti / saṃjalpo@pi vikalpātmā kiṃ tāmeva na pūrayet // 121 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham / tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // 122 tasmādviśveśvaro bodhabhairavaḥ samupāsyate / avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // 123 ye@pyanyadevatābhaktā ityato gururādiśat / ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // 124 te@pi vedyaṃ viviñcānā bodhābhedena manvate / tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // 125 svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ / vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // 126 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā / vidhirniyogastryaṃśā ca bhāvanā codanātmikā // 127 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ / ahaṃbodhastu na tathā te tu saṃvedyarūpatām // 128 unmagnāmeva paśyantastaṃ vidanto@pi no viduḥ / taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // 129 calanaṃ tu vyavacchinnarūpatāpattireva yā / devāndevayajo yāntītyādi tena nyarūpyata // 130 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim / viduste hyanavacchinnaṃ tadbhaktā api yānti mām // 131 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ / sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // 132 yājamānī saṃvideva yājyā nānyeti coditam / na tvākṛtiḥ kuto@pyanyā devatā na hi socitā // 133 vidhiśca noktaḥ ko@pyatra mantrādi vṛttidhāma vā / so@yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // 134 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ / jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // 135 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet / taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ // 136 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // 136c / tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ / anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // 137 saṃvidrūpe na bhedo@sti vāstavo yadyapi dhruve / tathāpyāvṛtinirhāsatāratamyātsa lakṣyate // 138 tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye / samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // 139 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ / pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // 140 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat / aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // 141 tacca sākṣādupāyena tadupāyādināpi ca / prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate // 142 tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ / vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // 143 jñānasya cābhyupāyo yo na tadajñānamucyate / jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // 144 upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ / eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // 145 tatrādye svaparāmarśe nirvikalpaikadhāmani / yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // 146 yathā visphuritadṛśāmanusandhiṃ vināpyalam / bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // 147 bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt / yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // 148 yattu tatkalpanāklṛptabahirbhūtārthasādhanam / kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // 149 yato nānyā kriyā nāma jñānameva hi tattathā / rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // 150 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ / svacittavāsanāśāntau sā kriyetyabhidhīyate // 151 svacitte vāsanāḥ karmamalamāyāprasūtayaḥ / tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // 152 sā dehārambhibāhyasthatattvabrātādhiśāyinī / kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // 153 loke@pi kila gacchāmītyevamantaḥ sphuraiva yā / sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // 154 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ / jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // 155 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ / svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // 156 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi / asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt // 157 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat / śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko@pi kathyate // 158 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā / ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // 159 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam / vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // 160 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam / nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate // 161 yato jñānena mokṣasya yā hetuphalatoditā / na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // 162 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani / yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // 163 kriyopāye@bhyupāyānāṃ grāhyabāhyavibhedinām / bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // 164 anena caitatpradhvastaṃ yatkecana śaśaṅkire / upāyabhedānmokṣe@pi bhedaḥ syāditi sūrayaḥ // 165 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ / hetubhede@pi no bhinnā ghaṭadhvaṃsādivṛttivat // 166 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani / ādeśi parameśitrā samāveśavinirṇaye // 167 akiṃciccintakasyaiva guruṇā pratibodhataḥ / utpadyate ya āveśaḥ śāmbhavo@sāvidīritaḥ // 168 uccārarahitaṃ vastu cetasaiva vicintayan / yaṃ samāveśamāpnoti śāktaḥ so@trābhidhīyate // 169 uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ / yo bhavetsa samāveśaḥ samyagāṇava ucyate // 170 akiṃciccintakasyeti vikalpānupayogitā / tayā ca jhaṭiti jñeyasamāpattirnirūpyate // 171 sā kathaṃ bhavatītyāha guruṇātigarīyasā / jñeyābhimukhabodhena drākprarūḍhatvaśālinā // 172 tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ / āveśaścāsvatantrasya svatadrūpanimajjanāt // 173 paratadrūpatā śambhorādyācchaktyavibhāginaḥ / tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // 174 vināpi niścayena drāk mātṛdarpaṇabimbitam / mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // 175 āste hṛdayanairmalyātiśaye tāratamyataḥ / jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // 176 itarattu tathā satyaṃ tadvibhāgo@yamīdṛśaḥ / jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // 177 caitanyena samāveśastādātmyaṃ nāparaṃ kila / tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // 178 śivatādātmyamāpannā samāveśo@tra śāṃbhavaḥ / tatprasādātpunaḥ paścādbhāvino@tra viniścayāḥ // 179 santu tādātmyamāpannā na tu teṣāmupāyatā / vikalpāpekṣayā mānamavikalpamiti bruvan // 180 pratyukta eva siddhaṃ hi vikalpenānugamyate / gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // 181 gṛhṇāmītyavikalpaikyabalāttu pratipadyate / avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // 182 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt / kevalaṃ saṃvidaḥ so@yaṃ nairmalyetaraviśramaḥ // 183 yadvikalpānapekṣatvasāpekṣatve nijātmani / niśīthe@pi maṇijñānī vidyutkālapradarśitān // 184 tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi / nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // 185 aniyantreśvarecchāta ityetaccarcayiṣyate / pañcāśadvidhatā cāsya samāveśasya varṇitā // 186 tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ / etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam // 187 ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt / puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // 188 avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila / aśuddhiśuddhyamānatvaśuddhitastu mitho@pi tat // 189 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ / tattvavargātpṛthagbhūtasamākhyānyata eva hi // 190 sarvapratītisadbhāvagocaraṃ bhūtameva hi / viduścatuṣṭaye cātra sāvakāśe tadāsthitim // 191 rudraśaktisamāveśaḥ pañcadhā nanu carcyate / ko@vakāśo bhavettatra bhautāveśādivarṇane // 192 prasaṃgādetaditicetsamādhiḥ saṃbhavannayam / nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // 193 ucyate dvaitaśāstreṣu parameśādvibheditā / bhūtādīnāṃ yathā sātra na tathā dvayavarjite // 194 yāvānṣaṭtriṃśakaḥ so@yaṃ yadanyadapi kiṃcana / etāvatī mahādevī rudraśaktiranargalā // 195 tata eva dvitīye@sminnadhikāre nyarūpyata / dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // 196 tasmādyathā purasthe@rthe guṇādyaṃśāṃśikāmukhāt / niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // 197 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ / anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // 198 sarvaśo@pyatha vāṃśena taṃ vibhuṃ parameśvaram / upāsate vikalpaughasaṃskārādye śrutotthitāt // 199 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt / dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // 200 ūcivānata eva śrīvidyādhipatirādarāt / tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet / antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // 201 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam / atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // 202 tasyāṃ divi sudīptātmā niṣkampo@calamūrtimān / kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // 203 pradhvastāvaraṇā śāntā vastumātrātilālasā / ādyantoparatā sādhvī mūrtitvenopacaryate // 204 tathopacārasyātraitannimitaṃ saprayojanam / tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // 205 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ / ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // 206 tatra kācitpunaḥ śaktiranantā vā mitāśca vā / ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ // 207 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā / bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // 208 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ / śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // 209 itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ / iha tūkto yatastasmāt pratiyogyavikalpakam // 210 avikalpapathārūḍho yena yena pathā viśet / dharāsadāśivāntena tena tena śivībhavet // 211 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini / prakāśe tanmukhenaiva saṃvitparaśivātmatā // 212 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ / śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // 213 śākto@tha bhaṇyate cetodhī-manohaṃkṛti sphuṭam / savikalpatayā māyāmayamicchādi vastutaḥ // 214 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ / śāktaḥ sa māyopāyo@pi tadante nirvikalpakaḥ // 215 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param / apūrṇā mātṛdaurātmyāttadapāye vikasvarā // 216 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane / yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // 217 tathā saṃkocasaṃbhāravilāyanaparasya tu / sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā // 218 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā / anyopāyātra tūccārarahitatvaṃ nyarūpayat // 219 uccāraśabdenātroktā bahvantena tadādayaḥ / śaktyupāye na santyete bhedābhedau hi śaktitā // 220 aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ / vikalpaniścayātmaiva paryante nirvikalpakaḥ // 221 nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam / nādhovartitayā tena kathitaṃ kathamīdṛśam // 222 ucyate vastuto@smākaṃ śiva eva tathāvidhaḥ / svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // 223 dvaitaśāstre mataṅgādau cāpyetatsunirūpitam / adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // 224 yena buddhi-manobhūmāvapi bhāti paraṃ padam // 225 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati / prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // 226 saṃvittiphalabhiccātra na prakalpyetyato@bravīt / kalpanāyāśca mukhyatvamatraiva kila sūcitam // 227 vikalpāpekṣayā yo@pi prāmāṇyaṃ prāha tanmate / tadvikalpakramopāttanirvikalpapramāṇatā // 228 ratnatattvamavidvānprāṅniścayopāyacarcanāt / anupāyāvikalpāptau ratnajña iti bhaṇyate // 229 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate / bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // 230 ante jñāne@tra sopāye samastaḥ karmavistaraḥ / prasphuṭenaiva rūpeṇa bhāvī so@ntarbhaviṣyati // 231 kriyā hi nāma vijñānānnānyadvastu kramātmatām / upāyavaśataḥ prāptaṃ tatkriyeti puroditam // 232 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam / yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // 233 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ / guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // 234 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ / samyagjñānamayaśceti svātmanā mucyate tataḥ // 235 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ / yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // 236 tenātra ye codayanti nanu jñānādvimuktatā / dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // 237 jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet / anyasya mocane vāpi bhavetkiṃ nāsamañjasam / iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // 238 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat / tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // 239 tatpurastānniṣetsyāmo yuktyāgamavigarhitam / malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // 240 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam / mūlaṃ taduttaraṃ madhyamuttarottaramādimam // 241 tato@pi paramaṃ jñānamupāyādivivarjitam / ānandaśaktiviśrāntamanuttaramihocyate // 242 tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ / api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // 243 mālinyāṃ sūcitaṃ caitatpaṭale@ṣṭādaśe sphuṭam / na caitadaprasannena śaṃkareṇeti vākyataḥ // 244 ityanenaiva pāṭhena mālinīvijayottare / iti jñānacatuṣkaṃ yatsiddhimuktimahodayam / tanmayā tantryate tantrālokanāmnyatra śāsane // 245 tatreha yadyadantarvā bahirvā parimṛśyate / anudghāṭitarūpaṃ tatpūrvameva prakāśate // 246 tathānudghāṭitākārā nirvācyenātmanā prathā / saṃśayaḥ kutracidrūpe niścite sati nānyathā // 247 etatkimiti mukhye@sminnetadaṃśaḥ suniścitaḥ / saṃśayo@stitvanāstyādidharmānudghāṭitātmakaḥ // 248 kimityetasya śabdasya nādhiko@rthaḥ prakāśate / kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // 249 sthāṇurvā puruṣo veti na mukhyo@styeṣa saṃśayaḥ / bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // 250 āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ / saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // 251 tenānudghāṭitātmatvabhāvaprathanameva yat / prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // 252 tathānudghāṭitākārabhāvaprasaravartmanā / prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // 253 tathāntaraparāmarśaniścayātmatirohiteḥ / prasarānantarodbhūtasaṃhārodayabhāgapi // 254 yāvatyeva bhavedbāhyaprasare prasphuṭātmani / anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // 255 svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ / guruśiṣyapade@pyeṣa dehabhedo hyatāttvikaḥ // 256 bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ / bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // 257 srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit / dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // 258 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā / nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // 259 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt / unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // 260 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ / bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // 261 dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ / uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // 262 nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ / parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // 263 nago@yamiti coddeśo dhūmitvādagnimāniti / lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // 264 uddeśo@yamiti prācyo gotulyo gavayābhidhaḥ / iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // 265 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam / agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // 266 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ / vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // 267 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā / yato hyakālakalitā saṃdhatte sārvakālikam // 268 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ / anūdyamāne dharme sā saṃvillakṣaṇamucyate // 269 tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāraviśramāḥ / parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // 270 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ / parā parāparā devī caramā tvaparātmikā // 271 icchādi śaktitritayamidameva nigadyate / etatprāṇita evāyaṃ vyavahāraḥ pratāyate // 272 etatpraśnottarātmatve pārameśvaraśāsane / parasaṃbandharūpatvamabhisaṃbandhapañcake // 273 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ / mahānavāntaro divyo miśro@nyo@nyastu pañcamaḥ // 274 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate / saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // 275 anenaiva nayena syātsaṃbandhāntaramapyalam / śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // 276 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā / uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // 277 tatrocyate puroddeśaḥ pūrvajānujabhedavān / vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // 278 śāktopāyo naropāyaḥ kālopāyo@tha saptamaḥ / cakrodayo@tha deśādhvā tattvādhvā tattvabhedanam // 279 kalādyadhvādhvopayogaḥ śaktipātatirohitī / dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // 280 prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ / tulādīkṣātha pārokṣī liṅgoddhāro@bhiṣecanam // 281 antyeṣṭiḥ śrāddhaklṛptiśca śeṣavṛttinirūpaṇam / liṅgārcā bahubhitparvapavitrādi nimittajam // 282 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ / ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // 283 āyātikathanaṃ śāstropādeyatvanirūpaṇam / iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // 284 āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet / saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet // 285 kiṃ citramaṇavo@pyasya dṛśā bhairavatāmiyuḥ / ityeṣa pūrvajoddeśaḥ kathyate tvanujo@dhunā // 286 vijñānabhitprakaraṇe bharvasyoddeśanaṃ kramāt / dvitīyasminprakaraṇe gatopāyatvabheditā // 287 viśvacitpratibinbatvaṃ parāmarśodayakramaḥ / mantrādyabhinnarūpatvaṃ paropāye vivicyate // 288 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam / yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // 289 saṃviccakrodayo mantravīrya japyādi vāstavam / niṣedhavidhitulyatvaṃ śāktopāye@tra carcyate // 290 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā / uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // 291 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate / cāramānamahorātrasaṃkrāntyādivikalpanam // 292 saṃhāracitratā varṇodayaḥ kālādhvakalpane / cakrabhinmantravidyābhidetaccakrodaye bhavet // 293 parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam / etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // 294 kāryakāraṇabhāvaśca tattvakramanirūpaṇam / vastudharmastattvavidhirjāgradādinirūpaṇam // 295 pramātṛbheda ityetat tattvabhede vicāryate / kalāsvarūpamekatripañcādyaistattvakalpanam // 296 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam / kalādyadhvavicārāntaretāvatpravivicyate // 297 abhedabhāvanākampahāsau tvadhvopayojane / saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // 298 anapekṣitvasiddhiśca tirobhāvavicitratā / śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // 299 tirobhāvavyapagamo jñānena paripūrṇatā / utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // 300 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam / sāmānyanyāsabhedo@rghapātraṃ caitatprayojanam // 301 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt / praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // 302 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam / dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // 303 anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ / kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // 304 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam / tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // 305 śivahastavidhiścāpi śayyāklṛptivicāraṇam / svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // 306 samayitvavidhāvasminsyātpañcadaśa āhnike / maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // 307 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ / adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // 308 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam / bhedo yojanikādeśca ṣoḍaśe syādihāhnike // 309 sūtraklṛptistattvaśuddhiḥ pāśadāho@tha yojanam / adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // 310 jananādivihīnatvaṃ mantrabhedo@tha susphuṭaḥ / iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // 311 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ / brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // 312 adhikāraparīkṣāntaḥsaṃskāro@tha tulāvidhiḥ / ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // 313 mṛtajīvadvidhirjālo padeśaḥ saṃskriyāgaṇaḥ / balābalavicāraścetyekaviṃśāhnike vidhiḥ // 314 śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ / śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // 315 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ / tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // 316 adhikāryatha saṃskārastatprayojanamityadaḥ / caturviṃśe@ntyayāgākhye vaktavyaṃ paricarcyate // 317 prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ / pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // 318 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā / liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // 319 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane / naimittikavibhāgastatprayojanavidhistataḥ // 320 parvabhedāstadviśeṣaścakracarcā tadarcanam / gurvādyantadinādyarcāprayojananirūpaṇam // 321 mṛteḥ parīkṣā yogīśīmelakādividhistathā / vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // 322 naimittikaprakāśākhye @pyaṣṭāviṃśāhnike sthitam / adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // 323 arcāvidhirdautavidhī rahasyopaniṣatkramaḥ / dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // 324 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam / śūlābjabhedo vyomaśasvastikādinirūpaṇam // 325 vistareṇābhidhātavyamityekatriṃśa āhnike / guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // 326 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane / dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // 327 na bhedo@sti tato noktamuddeśāntaramatra tat / mukhyatvena ca vedyatvādadhikārāntarakramaḥ // 328 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave / athāsya lakṣaṇāvekṣe nirūpyete yathākramam // 329 ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ / ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // 330 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma / yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā // 331 bhāvavrāta? haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase / yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye@muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // 332 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante / guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // 333 :E tantrāloke@bhinavaracite@mutra vijñānasattābhedodgāraprakaṭanapaṭāvāhnike@sminsamāptiḥ / :C2 atha śrītantrālokasya dvitīyamāhnikam yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ / tannirṇetuṃ prakaraṇamidamārabhe@haṃ dvitīyam // 1 anupāyaṃ hi yadrūpaṃ ko@rtho deśanayātra vai / sakṛtsyāddeśanā paścādanupāyatvamucyayate // 2 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ / svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // 3 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau / svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // 4 etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate / ke@pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // 5 tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ / upāyasyāpi no vāryā tadanyatvādvicitratā // 6 tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam / nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // 7 tatra tāvatkriyāyogo nābhyupāyatvamarhati / sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // 8 jñaptāvupāya eva syāditi cejjñaptirucyate / prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // 9 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ / tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // 10 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana / sa sarvastanmukhaprekṣī tatropāyatvabhākkatham // 11 tyajāvadhānāni nanu kva nāma dhatse@vadhānaṃ vicinu svayaṃ tat / pūrṇe@vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // 12 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi / bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // 13 ye@pi sākṣādupāyena tadrūpaṃ praviviñcate / nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // 14 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam / tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // 15 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ / amuṣminparamādvaite prakāśātmani ko@paraḥ // 16 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // 17 idaṃ dvaitama@yaṃ bheda idamadvaitamityapi / prakāśavapurevāyaṃ bhāsate parameśvaraḥ // 18 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitarjaḍaḥ / ghaṭakumbhavadekārthāḥ śabdāste@pyekameva ca // 19 praśāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām / prakāśamāne tasminvā taddvaitāstasya lopitāḥ // 20 aprakāśe@tha tasminvā vastutā kathamucyate / na prakāśaviśeṣatvamata evopapadyate // 21 ata ekaprakāśo@yamiti vāde@tra susthite / dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // 22 prakāśamātramuditamaprakāśaniṣedhanāt / ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // 23 naiṣa śaktirmahādevī na paratrāśrito yataḥ / na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // 24 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt / na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // 25 na mantro na ca mantryo@sau na ca mantrayitā prabhuḥ / na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // 26 sthānāsananirodhārghasaṃghānāvāhanādikam / visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // 27 na sanna cāsatsadasanna ca tannobhayojjhitam / durvijñeyā hi sāvasthā kimapyetadanuttaram // 28 ayamityavabhāso hi yo bhāvo@vacchidātmakaḥ / sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // 29 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā / viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // 30 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ / sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // 31 śrīmattriśirasi proktaṃ parajñānasvarūpakam / śaktyā garbhāntarvartinyā śaktigarbha paraṃ padam // 32 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt / akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // 33 iti ye rūḍhasaṃvittiparamārthapavitritāḥ / anuttarapathe rūḍhāste@bhyupāyāniyantritāḥ // 34 teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam / puraḥsthameva saṃvittibhairavāgnivilāpitam // 35 eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ / nirvikalpaparāveśamātraśeṣatvamāgatāḥ // 36 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā / na samayyādikācāryaparyantaḥ ko@pi viśramaḥ // 37 samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ / nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // 38 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim / yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // 39 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ / te@pi tadrūpiṇastāvatyevāsyānugrahātmatā // 40 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate / dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // 41 sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ / paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // 42 tato@pi yogajaṃ rūpaṃ tato@pi jñānamuttaram / jñānena hi mahāsiddho bhavedyogīśvarastviti // 43 so@pi svātantryadhāmnā cedapyanirmalasaṃvidām / anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // 44 anugrāhyānusāreṇa vicitraḥ sa ca kathyate / parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // 45 tadarthameva cāsyāpi parameśvararūpiṇaḥ / tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // 46 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā / nānirmalacitaḥ puṃso@nugrahastvanupāyakaḥ // 47 śrīmadūrmimahāśāstre siddhasaṃtānarūpake / idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // 48 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt / vilīne śaṃkābhre tdṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // 49 idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // 50 :C3 śrītantrālokasya tṛtīyamāhnikam atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ // 0b prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ / tatra svatantratāmātramadhikaṃ pravivicyate // 1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati / na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // 2 ato@sau parameśānaḥ svātmavyomanyanargalaḥ / iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // 3 nirmale makure yadvadbhānti bhūmijalādayaḥ / amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // 4 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu / tathā hi nirmale rūpe rūpamevāvabhāsate // 5 pracchannarāgiṇī kāntapratibimbitasundaram / darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // 6 na hi sparśo@sya vimalo rūpameva tathā yataḥ / nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // 7 svasminnabhedādbhinnasya darśanakṣamataiva yā / atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // 8 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ / aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // 9 bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat / teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // 10 tadevamubhayākāramavabhāsaṃ prakāśayan / vibhāti varado bimbapratibimbadṛśākhile // 11 yastvāha netratejāṃsi svacchātpratiphalantyalam / viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // 12 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ / tenaiva tejasā jñatve ko@rthaḥ syāddarpaṇena tu // 13 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ / rūpaṃ dṛśyeta vadane nije na makurāntare // 14 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam / na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // 15 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ / nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // 16 nyagbhāvo grāhyatābhāvāttadabhāvo@pramāṇataḥ / sa cārthasaṃgamābhāvātso@pyādarśe@navasthiteḥ // 17 ata eva gurutvādirdharmo naitasya lakṣyate / nahyādarśe saṃsthito@sau taddṛṣṭau sa upāyakaḥ // 18 tasmāttu naiṣa bhedena yadbhāti tata ucyate / ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // 19 dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param / sarvataścāpi nairmalyānna vibhādarśavatpṛthak // 20 etacca devadevena darśitaṃ bodhavṛddhaye / mūḍhānāṃ vastu bhavati tato@pyanyatra nāpyalam // 21 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na / svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // 22 na deśoṃ no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā / na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // 23 itthaṃ pradarśite@mutra pratibimbanavartmani / śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // 24 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt / tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // 25 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau / citratvāccāsya śabdasya pratibimbaṃ mukhādivat // 26 idamanyasya vedyasya rūpamityavabhāsate / yathādarśe tathā kenāpyuktamākarṇaye tviti // 27 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ / tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // 28 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet / svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // 29 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // 30 ataḥ kūpādipiṭhirākāśe tatpratibimbitam / vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktavat // 31 yathā cādarśapāścātyabhāgastho vetti no mukham / tathā tathāvidhākāśapaścātstho vetti na dhvanim // 32 śabdo na cānabhivyaktaḥ pratibimbati taddhruvam / abhivyaktiśrutī tasya samakālaṃ dvitīyake // 33 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā / tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // 34 itthaṃ pradarśite@mutra pratibimbasatattvake / prakṛtaṃ brūmahe tatra pratibimbanamarhati // 35 śabdo nabhasi sānande sparśadhāmani sundaraḥ / sparśo@nyo@pi dṛḍhāghātaśūlaśītādikodbhavaḥ / parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ // 36 na caiṣa mukhyastatkāryapāramparyāprakāśanāt // 37 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // 38 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate / tathā rasasparśanasaurabhādikaṃ na lakṣyate@kṣeṇa vinā sthitaṃ tvapi // 39 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ // 40 ato@ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā / tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // 41 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ / ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ // 42 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā / karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // 43 tena saṃvittimakure viśvamātmānamarpayat / nāthasya vadate@muṣya vimalāṃ viśvarūpatām // 44 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ / tadādhāroparāgeṇa bhānti khaṅge mukhādivat // 45 tathā viśvamidaṃ bodhe pratibimbitamāśrayet / prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // 46 yathā ca sarvataḥ svacche sphaṭike sarvato bhavet / pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // 47 atyantasvacchatā sā yatsvākṛtyanavabhāsanam / ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // 48 pratibimbaṃ ca bimbena bāhyasthena samarpyate / tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām // 49 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate / tadapi pratibimbatvameti bodhe@nyathā tvasat // 50 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam / sāmrājyameva viśvatra pratibimbasya jṛmbhate // 51 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet / kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // 52 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate / anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // 53 svarūpānapahānena pararūpasadṛkṣatām / pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // 54 uktaṃ ca sati bāhye@pi dhīrekānekavedanāt / anekasadṛśākārā na tvaneketi saugataiḥ // 55 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate / anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam / pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // 56 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam / paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // 57 lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām / prājñā vastuni yujyante na tu sāmayike dhvanau // 58 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ / kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // 59 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave / na hānirhetumātre tu praśno@yaṃ paryavasyati // 60 tatrāpi ca nimittākhye nopādāne kathaṃcana / nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // 61 ata eva purovartinyāloke smaraṇādinā / nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // 62 anyathā saṃvidārūḍhā kāntā vicchedayoginī / kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // 63 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam / yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // 64 ato nimittaṃ devasya śaktayaḥ santu tādṛśe / itthaṃ viśvamidaṃ nāthe bhairavīyacidambare / pratibimbamalaṃ svacche na khalvanyaprasādataḥ // 65 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ / tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // 66 akulasyāsya devasya kulaprathanaśālinī / kaulikī sā parā śaktiraviyukto yayā prabhuḥ // 67 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ / ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // 68 parāparātparaṃ tattvaṃ saiṣā devī nigadyate / tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // 69 devīyāmalaśāstre sā kathitā kālakarṣiṇī / mahāḍāmarake yāge śrīparā mastake tathā // 70 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā / saṃghaṭṭe@smiṃścidātmatvādyattatpratyavamarśanam // 71 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ / saiva prakṣubdharūpā cedīśitrī saṃprajāyate // 72 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ / svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // 73 jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ / iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // 74 sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām / jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // 75 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā / rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // 76 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ / idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // 77 icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā / iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // 78 aciradyutibhāsinyā śaktyā jvalanarūpayā / iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // 79 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā / tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // 80 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam / kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // 81 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā / kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // 82 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ / antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // 83 kṣobho@tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ / yadaikyāpattimāsādya tadicchā kṛtinī bhavet // 84 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ / saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam // 85 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare / tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ / yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // 86 eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam / haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // 87 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ / kṛtārthā jāyate kṣobhādhāro@traitatprakīrtitam // 88 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati / viśvabījādataḥ sarva bāhyaṃ bimbaṃ vivartsyati // 89 kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā / śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // 90 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam / nāpi yoniryato naitatkṣobhādhāratvamṛcchati // 91 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam / itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // 92 ucchaladvividhākāramanyonyavyatimiśraṇāt / yo@nuttaraḥ paraḥ spando yaścānandaḥ samucchalan // 93 tāvicchonmeṣasaṃghaṭṭādgacchato@tivicitratām / anuttarānandacitī icchāśaktau niyojite // 94 trikoṇamiti tatprāhurvisargāmodasundaram / anuttarānandaśaktī tatra rūḍhimupāgate // 95 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim / ta evonmeṣayoge@pi punastanmayatāṃ gate // 96 kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam / icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // 97 te eva śaktī tādrūpyabhāginyau nānyathāsthite / nanvanuttaratānandau svātmanā bhedavarjitau // 98 kathametāvatīmenāṃ vaicitrīṃ svātmani śritau / śṛṇu tāvadayaṃ saṃvinnātho@parimitātmakaḥ // 99 anantaśaktivaicitryalayodayakaleśvaraḥ / asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // 100 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat / paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 101 jaḍādvilakṣaṇo bodho yato na parimīyate / tena bodhamahasindhorullāsinyaḥ svaśaktayaḥ // 102 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām / svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // 103 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ / asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // 104 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane / nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // 105 śaktimānañjyate yasmānna śaktirjātu kenacit / icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // 106 tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam / etattritayamaikyena yadā tu prasphurettadā // 107 na kenacidupādheyaṃ svasvavipratiṣedhataḥ / lolībhūtamataḥ śaktitritayaṃ tattriśūlakam / yasminnāśu samāveśādbhavedyogī nirañjanaḥ // 108 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam / brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam // 109 atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam / kurvantyapi jñeyakalākāluṣyādvindurūpiṇī // 110 uditāyāṃ kriyāśaktau somasūryāgnidhāmani / avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // 111 tattvarakṣāvidhāne ca taduktaṃ parameśinā / hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // 112 boddhavyo layabhedena vindurvimalatārakaḥ / yo@sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // 113 adha+ūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate / hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // 114 svayaṃ tannirapekṣo@sau prakāśo gururāha ca / yanna sūryo na vā somo nāgnirbhāsayate@pi ca // 115 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ / kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // 116 svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ / prakāśo yāti taikṣṇyādimavāntaravicitratām // 117 durdarśano@pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi / netrānandatvamabhyeti paśyopādheḥ prabhāvitām // 118 sūryādiṣu prakāśo@sāvupādhikaluṣīkṛtaḥ / saṃvitprakāśaṃ māheśamata eva hyapekṣate // 119 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam / prakāśyavastusārāṃśavarṣi tatsoma ucyate // 120 sūrya pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate / anyonyamaviyuktau tau svatantrāvapyubhau sthitau // 121 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam / tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // 122 yo@yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat / saṃvideva tu vijñeyatādātmyādanapekṣiṇī // 123 svatantratvātpramātoktā vicitro jñeyabhedataḥ / somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // 124 tata evāgniruditaścitrabhānurmaheśinā / jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // 125 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ / ajña eva yato jñātānubhavātmā na rūpataḥ // 126 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate / tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // 127 mānataiva tu sā prācyapramātṛparikalpitā / ucchalantyapi saṃvittiḥ kālakramavivarjanāt // 128 uditaiva satī pūrṇā mātṛmeyādirūpiṇī / pākādistu kriyā kālaparicchedātkramocitā // 129 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate / itthaṃ prakāśatattvasya somasūryāgnitā sthitā // 130 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate / eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // 131 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate / yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // 132 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ / atra prakāśamātraṃ yatsthite dhāmatraye sati // 133 uktaṃ vindutayā śāstre śivavindurasau mataḥ / makārādanya evāyaṃ tacchāyāmātradhṛdyathā // 134 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ / ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // 135 tathaiva mahaleśādaḥ so@nyo dvedhāsvaro@pi san / asyāntarvisisṛkṣāsau yā proktā kaulikī parā // 136 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam / uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // 137 kalā saptadaśī tasmādamṛtākārarūpiṇī / parāparasvasvarūpabindugatyā visarpitā // 138 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā / śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // 139 visargaprāntadeśe tu parā kuṇḍalinīti ca / śivavyometi paramaṃ brahmātmasthānamucyate // 140 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ / svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // 141 visarga evamutsṛṣṭa āśyānatvamupāgataḥ / haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // 142 anuttaraṃ paraṃ dhāma tadevākulamucyate / visargastasya nāthasya kaulikī śaktirucyate // 143 visargatā ca saivāsyā yadānandodayakramāt / spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // 144 visarga eva tāvānyadākṣiptaitāvadātmakaḥ / iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // 145 ata eva visargo@yamavyaktahakalātmakaḥ / kāmatattvamiti śrīmatkulaguhvara ucyate // 146 yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam / dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // 147 tatra cittaṃ samādhāya vaśayedyugapajjagat / ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // 148 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ / anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // 149 pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ / icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // 150 cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ / yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // 151 dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam / unmeṣātpādivargastu yato viśvaṃ samāpyate // 152 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam / jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // 153 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ / sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // 154 saiva śīghrataropāttajñeyakāluṣyarūṣitā / vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // 155 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā / vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // 156 icchaivānuttarānandayātā śīghratvayogataḥ / vāyurityucyate vahnirbhāsanātsthairyato dharā // 157 idaṃ catuṣkamantaḥsthamata eva nigadyate / icchādyantargatatvena svasamāptau ca saṃsthiteḥ // 158 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam / kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // 159 anuttarasya sājātye bhavettu dvitayī gatiḥ / anuttaraṃ yattatraikaṃ taccedānandasūtaye // 160 prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ / atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // 161 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā / icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // 162 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā / anunmiṣitamunmīlatpronmīlitamiti sthitam // 163 iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ / tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // 164 bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam / tata eva sakāre@sminsphuṭaṃ viśvaṃ prakāśate // 165 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate / kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // 166 sītkārasukhasadbhāvasamāveśasamādhiṣu / tadeva brahma paramamavibhaktaṃ pracakṣate // 167 uvāca bhagavāneva tacchrīmatkulaguhkare / śaktiśaktimadaikātmyalabdhānvarthābhidhānake // 168 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam / viṣatattvamanackākhyaṃ tava snehātprakāśitam // 169 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate / viṣasya cāmṛtaṃ tattvaṃ chādyatve@ṇoścyute sati // 170 vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ / nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // 171 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ / icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // 172 etattrayasamāveśaḥ śivo bhairava ucyate / atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // 173 viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca / grahaḥ kevala evāhamiti bhāvanayā sphuret // 174 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā / kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // 175 tathāhi tatragā yāsāvicchāśaktirudīritā / saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // 176 yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ / bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // 177 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ / ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // 178 etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt / ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // 179 kādi-hāntamidaṃ prahuḥ kṣobhādhāratayā budhāḥ / yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // 180 tannidarśanayogena pañcāśattamavarṇatā / pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // 181 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt / ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // 182 bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam / itthaṃ yadvarṇajātaṃ tatsarva svaramayaṃ purā // 183 vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila / svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // 184 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ / saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // 185 ato@tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ / candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // 186 bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ / ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // 187 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate / anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // 188 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā / anuttarānandabhuvāmicchādye bhogyatāṃ gate // 189 saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate / anuttarānandamayo devo bhoktaiva kathyate // 190 icchādikaṃ bhogyameva tata evāsya śaktitā / bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // 191 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam / tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // 192 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate / tenākṣiptaṃ yato viśvamato@sminsamupāsite // 193 viśvaśaktāvavacchedavandhye jātamupāsanam / ityeṣa mahimaitāvāniti tāvanna śakyate // 194 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām / tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // 195 visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ / evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // 196 vimarśātmaika evānyāḥ śaktayo@traiva niṣṭhitāḥ / ekāśītipadā devī hyatrāntarbhāvayiṣyate // 197 ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ / āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // 198 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī / prāgvannavatayāmarśātpṛthagvargasvarūpiṇī // 199 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā / itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // 200 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ / visarga eva śākto@yaṃ śivabindutayā punaḥ // 201 garbhīkṛtānantaviśvaḥ śrayate@nuttarātmatām / aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // 202 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ / anuttaravisargātmaśivaśaktyadvayātmani // 203 parāmarśo nirbharatvādahamityucyate vibhoḥ / anuttarādyā prasṛtirhāntā śaktisvarūpiṇī // 204 pratyāhṛtāśeṣaviśvānuttare sā nilīyate / tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // 205 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ / tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // 206 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā / tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // 207 ekameva paraṃ rūpaṃ bhairavasyāhamātmakam / visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // 208 tata evasamasto@yamānandarasavibhramaḥ / tathāhi madhure gīte sparśe vā candanādike // 209 mādhyasthyavigame yāsau hṛdaye spandamānatā / ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // 210 pūrva visṛjyasakalaṃ kartavyaṃ śūnyatānale / cittaviśrāntisaṃjño@yamāṇavastadanantaram // 211 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi / cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // 212 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi / rūḍheḥ pūrṇatayāveśānmitacittalayācchive // 213 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt / cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // 214 tattvarakṣāvidhāne@to visargatraidhamucyate / hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // 215 visargo@ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ / dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // 216 ekībhūtaṃ vibhātyatra jagadetaccarācaram / grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // 217 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ / grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ // 218 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ / ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // 219 nirūpito@yamarthaḥ śrīsiddhayogīśvarīmate / sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // 220 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ / ā ityavarṇādityādiyāvadvaisargikī kalā // 221 kakārādisakārāntā visargātpañcadhā sa ca / bahiścāntaśca hṛdaye nāde@tha parame pade // 222 bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ / ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // 223 gurorlakṣaṇametāvadādimāntyaṃ ca vedayet / pūjyaḥ so@hamiva jñānī bhairavo devatātmakaḥ // 224 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ / tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // 225 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā / aitareyākhyavedānte parameśena vistarāt // 226 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham / a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // 227 tasyāpi ca paraṃ vīrya pañcabhūtakalātmakam / bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // 228 śabdo@pi madhuro yasmādvīryopacayakārakaḥ / taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // 229 tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā / tasmādvīryātprajāstāśca vīrya karmasu kathyate // 230 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ / vīrye tacca prajāsvevaṃ visarge viśvarūpatā // 231 śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā / kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // 232 bījayonisamāpattivisargodayasundarā / mālinī hi parā śaktirnirṇītā viśvarūpiṇī // 233 eṣā vastuta ekaiva parā kālasya karṣiṇī / śaktimadbhedayogena yāmalatvaṃ prapadyate // 234 tasya pratyavamarśo yaḥ paripūrṇo@hamātmakaḥ / sa svātmani svatantratvādvibhāgamavabhāsayet // 235 vibhāgābhāsane cāsya tridhā vapurudāhṛtam / paśyantī madhyamā sthūlā vaikharītyabhiśabditam // 236 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ / tatra yā svarasandarbhasubhagā nādarūpiṇī // 237 sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ / avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // 238 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī / tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // 239 sājātyāntarma[ttama] yībhūtirjhagityevopalabhyate / yeṣāṃ na tanmayībhūtiste dehādinimajjanam // 240 avidanto magnasaṃvinmānāstvahṛdayā iti / yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // 241 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī / madhyāyāścāvibhāgāṃśasadbhāva iti raktatā // 242 avibhāgasvaramayī yatra syāttatsurañjakam / avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // 243 kilāvyaktadhvanau tasminvādane parituṣyati / yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // 244 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā / asminsthūlatraye yattadanusandhānamādivat // 245 pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate / ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // 246 pṛthagevānusandhānatrayaṃ saṃvedyate kila / etasyāpi trayasyādyaṃ yadrupamanupādhimat // 247 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ / vibhāgābhāsanāyāṃ ca mukhyāstisro@tra śaktayaḥ // 248 anuttarā parecchā ca parāparatayā sthitā / unmeṣaśaktirjñānākhyā tvapareti nigadyate // 249 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido@malāḥ / āsāmeva samāveśātkriyāśaktitayoditāt // 250 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate / etāvaddevadevasya mukhyaṃ tacchakticakrakam // 251 etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ / parāmarśātmakatvena visargākṣepayogataḥ // 252 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit / śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // 253 pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām / tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // 254 ekārataḥ samārabhya sahasrāraṃ pravartate / tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // 255 upāsāśca dvayādvaitavyāmiśrākārayogataḥ / śrīmattraiśirame tacca kathitaṃ vistarādbahu // 256 iha no likhitaṃ vyāsabhayāccānupayogataḥ / tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // 257 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ / sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // 258 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate / upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // 259 anullāsādupādhīnāṃ yadvā praśamayogataḥ / praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // 260 alaṃ grāsarasākhyena satataṃ jvalanātmanā / haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca / upadeśāya yujyeta bhedendhanavidāhakam // 261 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ / vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // 262 haṭhapākena bhāvānāṃ rūpe bhinne vilāpite / aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // 263 tāstṛptāḥ svātmanaḥ pūrṇa hṛdayaikāntaśāyinam / cidvyomabhairavaṃ devamabhedenādhiśerate // 264 evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ / āsāṃ bahuvidhaṃ rūpamabhede@pyavabhāsate // 265 āsāmeva ca devīnāmāvāpodvāpayogataḥ / ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // 266 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ / alamanyena bahunā prakṛte@tha niyujyate // 267 saṃvidātmani viśvo@yaṃ bhāvavargaḥ prapañcavān / pratibimbatayā bhāti yasya viśveśvaro hi saḥ // 268 evamātmani yasyedṛgavikalpaḥ sadodayaḥ / parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // 269 pūrṇāhantāparāmarśo yo@syāyaṃ pravivecitaḥ / mantramudrākriyopāsāstadanyā nātra kāścana // 270 bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ / abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // 271 ita eva prabhṛtyeṣā jīvanmuktirvicāryate / yatra sūtraṇayāpīyamupāyopeyakalpanā // 272 prāktane tvāhnike kācidbhedasya kalanāpi no / tenānupāye tasminko mucyate vā kathaṃ kutaḥ // 273 nirvikalpe parāmarśe śāmbhavopāyanāmani / pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // 274 dharāmevāvikalpena svātmani pratibimbitām / paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // 275 yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam / vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // 276 tadapyakalpitodārasaṃviddarpaṇabimbitam / paśyanvikalpavikalo bhairavībhavati svayam // 277 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā / tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // 278 tadvaddharādikaikaikasaṃghātasamudāyataḥ / parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // 279 matta evoditamidaṃ mayyeva pratibimbitam / madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // 280 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam / yatra sthitaṃ yataśceti tadāha spandaśāsane // 281 etāvataiva hyaiśvarya saṃvidaḥ khyāpitaṃ param / viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // 282 svātmanyeva cidākāśe viśvamasmyavabhāsayan / sraṣṭā viśvātmaka iti prathayā bhairavātmatā // 283 ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam / sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // 284 sadoditamahābodhajvālājaṭilatātmani / viśvaṃ dravati mayyetaditi paśyanpraśāmyati // 285 anantacitrasadgarbhasaṃsārasvapnasadmanaḥ / ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // 286 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ / taditthaṃ yaḥ sṛṣṭisthitivilayabhekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padabhitaḥ // 287 tadasminparamopāye śāmbhavādvaitaśālini / ke@pyeva yānti viśvāsaṃ pasmeśena bhāvitāḥ // 288 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā / adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ // 289 ityādikalpanā kāpi nātra bhedena yujyate / parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // 290 yadi tādṛganugrāhyo daiśikasyopasarpati / athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // 291 taṃ cārādhayate bhāvitādṛśānugraheritaḥ / tadā vicitraṃ dīkṣādividhiṃ śikṣeta koviṃdaḥ // 292 bhāvinyo@pi hyupāsāstā straivāyānti niṣṭhitim / etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyateśivam // 293 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // 294a :C4 atha śrītantrāloke caturthamāhnikam atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // 1b anantarāhnikokte@sminsvabhāve pārameśvare / pravivikṣurvikalpasya kuryātsaṃskāramañjasā // 2 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam / svatulyaṃ so@pi so@pyanyaṃ so@pyanyaṃ sadṛśātmakam // 3 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau / asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ // 4 tataḥ sphuṭataro yāvadante sphuṭatamo bhavet / asphuṭādau vikalpe ca bhedo@pyastyāntarālikaḥ // 5 tataḥ sphuṭatamodāratādrūpyaparivṛṃhitā / saṃvidabhyeti vimalāmavikalpasvarūpatām // 6 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam / bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // 7 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ / parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // 8 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā / nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // 9 kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau / svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10 anāvṛtte svarūpe@pi yadātmācchādanaṃ vibhoḥ / saiva māyā yato bheda etāvānviśvavṛttikaḥ // 11 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ / taddvayāpāsanenāyaṃ parāmarśo@bhidhīyate // 12 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ / dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // 13 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ / sphuṭayedvastu yāpetaṃ manosthapadādapi // 14 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam / heyādyālocanāttasmāttatra yatnaḥ praśasyate // 15 mārge cetaḥ sthirībhūtaṃ heye@pi viṣayecchayā / prerya tena nayettāvadyāvatpadamanāmayam // 16 mārgo@tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ / viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // 17 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate / yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame // 18 bhoge rajyeta durbuddhistadvanmokṣe@pi rāgataḥ / sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // 19 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ / śivaśāsanamāhātmyaṃ vidannapyata eva hi // 20 vaiṣṇavādhyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ / yatastāvati sā tasya vāmākhyā śaktiraiśvarī // 21 pāñcarātrikavairiñcasaugatādervijṛmbhate / dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke@pi vāliśāḥ // 22 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt / evaṃcidbhairavāveśanindātatparamānasāḥ // 23 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ / tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // 24 āśvasto nottarītavyaṃ tena bhedamahārṇavāt / śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // 25 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ / ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // 26 bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ / māyāpāśena baddhatvācchivadīkṣāṃ na vindate // 27 rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam / māyīye tacca taṃ tasmiñchāstre niyamayediti // 28 mokṣo@pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ / paraprakṛtisāyujyaṃ yadvāpyānandarūpatā // 29 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ / sa savedyāpavedyātmapralayākalatāmayaḥ // 30 taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ / tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // 31 mantratvameti saṃbodhādananteśena kalpitāt / etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // 32 tenājñajanatāklṛptapravādairyo viḍambitaḥ / asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // 33 so@pi sattarkayogena nīyate sadguruṃ prati / sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // 34 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā / bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 35 śaktipātastu tatraiṣa kramikaḥ saṃpravartate / sthitvā yo@sadgurau śāstrāntare vā satpathaṃ śritaḥ // 36 guruśāstragate sattve@sattve cātra vibhedakam / śaktipātasya vaicitryaṃ purastātpravivicyate // 37 uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ / sarvānbhramayate māyā sāmokṣe moKṣalipsayā // 38 yastu rūḍho@pi tatrodyatparāmarśaviśāradaḥ / sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // 39 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ / sa tāvatkasyacittarkaḥ svata eva pravartate // 40 sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ / kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // 41 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ / yasya svato@yaṃ sattarkaḥ sarvatraivādhikāravān // 42 abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ / sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // 43 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā / sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // 44 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet / sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 45 iti śrīpūvavākye tad+akasmāditi-śabdataḥ / lokāprasiddho yo hetuḥ so@kasmāditi kathyate // 46 sa caiṣa parameśānaśuddhavidyāvijṛmbhatam / asya bhodāśca bahavo nirbhittiḥ sahabhittikaḥ // 47 sarvago@ṃśagataḥ so@pi mukhyāmukhyāṃśaniṣṭhitaḥ / bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // 48 adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ / sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // 49 evaṃ yo vetti tattvena tasya nirvāṇagāminī / dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // 50 akalpito gururjñayaḥ sāṃsiddhika iti smṛtaḥ / yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // 51 śāstravitsa guruḥ śāstre prokto@kalpitakalpakaḥ / tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // 52 bhāvanāto@tha vā dhyānājjapātsvapnādvratāddhuteḥ / prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // 53 śrīmadvājasanīye śrīvīre śrībrahmayāmale / śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // 54 tasya svecchāpravṛttatvātkāraṇānantateṣyate / kadācidbhaktiyogena karmaṇā vidyayāpi vā // 55 jñānadharmopadeśena mantrairvā dīkṣayāpi vā / evamādyairanekaiśca prakāraiḥ parameśvaraḥ // 56 saṃsāriṇo@nugṛhṇāti viśvasya jagataḥ patiḥ / mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // 57 dhyānādyogājjapājjñānānmantrārādhanāto vratāt / saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // 58 tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate / sa eva hi gurustatra hetujālaṃ prakalpyatām // 59 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale / tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // 60 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite / ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // 61 sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati / anena svātmavijñānaṃ sasphuratvaprasādhakam // 62 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ / tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // 63 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate / pakṣeṇa sādhako@rdhārdhātputrakaḥ samayī tathā // 64 dīkṣayejjapayogena raktādevī kramādyataḥ / guroralābhe proktasya vidhimetaṃ samācaret // 65 mate ca pustakādvidyādhyayane doṣa īdṛśaḥ / ukto yastena taddoṣābhāve@sau na niṣiddhatā // 66 mantradravyādiguptatve phalaṃ kimiti codite / pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // 67 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam / na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // 68 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat / yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // 69 guroḥ sa śāstramanvicchustaduktaṃ kramamācaret / yena kenāpyupāyena gurumārādhya bhaktitaḥ // 70 taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ / abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // 71 sannapyaśeṣapāśaughavinivartanakovidaḥ / yo yathākramayogena kasmiṃścicchāstravastuni // 72 ākasmikaṃ brajedbodhaṃ kalpitākalpito hi saḥ / tasya yo@kalpito bhāgaḥ sa tu śreṣṭhamaḥ smṛtaḥ // 73 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ / yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // 74 tathā sāṃsiddhikajñānādāhṛtajñānino@dhamāḥ / tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat // 75 kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam / yastvakalpitarūpo@pi saṃvādadṛḍhatākṛte // 76 anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ / yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // 77 ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate / tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // 78 tripratyayamidaṃ jñānamiti yacca niśāṭane / tatsaṃghātaviparyāsavigrahairbhāsate tathā // 79 karaṇasya vicitratvādvicitrāmeva tāṃ chidam / kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // 80 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ / itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // 81 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt / pramātrāśvāsaparyanto yato@dhigama ucyate // 82 āśvāsaśca vicitro@sau śaktipātavaśāttathā / pramite@pi pramāṇānāmavakāśo@styataḥ sphuṭaḥ // 83 dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā / priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // 84 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ / na vyarthatā nānavasthā nānyonyāśrayatāpi ca // 85 evaṃ yogāṅgamiyati tarka eva na cāparam / antarantaḥ parāmarśapāṭavātiśayāya saḥ // 86 ahiṃsā satyamasteyabrahmacaryāparigrahāḥ / iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // 87 tapaḥprabhṛtayo ye ca niyamā yattathāsanam / prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // 88 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake / cittapralayabandhena pralīne śaśibhāskare // 89 prāpte ca dvādaśe bhāge jīvāditye svabodhake / mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // 90 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate / rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ // 91 pratyāhāraśca nāmāyamarthebhyo@kṣadhiyāṃ hi yaḥ / anibaddhasya bandhasya tadantaḥ kila kīlanam // 92 cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam / tatsadṛgjñānasaṃtāno dhyānamastamitā param // 93 yadā tu jñeyatādātmyameva saṃvidi jāyate / grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // 94 tadeṣā dhāraṇādhyānasamādhitritayī parām / saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // 95 yogāṅgatā yamādestu samādhyantasya varṇyate / svapūrvapūrvopāyatvādantyatarkopayogataḥ // 96 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ / buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // 97 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam / sarvātmakatvāttatrastho@pyabhyāso@nyavyapohanam // 98 deha utplutisaṃpātadharmojjigamiṣārasāt / utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // 99 guruvākyaparāmarśasadṛśe svavimarśane / prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // 100 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā / dhiyi ropayituṃ tena svaprabodhakramo dhruvam // 101 ata eva svapnakāle śrute tatrāpi vastuni / tādātmyabhāvanāyogo na phalāya na bhaṇyate // 102 saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ / tadādare tadarthastu cinteti paricarcyatām // 103 tadadvayāyāṃ saṃvittāvabhyāso@nupayogavān / kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // 104 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam / tattarkasādhanāyāstu yamāderapyupāyatā // 105 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam / liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā // 106 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā / prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ // 107 tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm / kiṃ tvetadatra deveśi niyamena vidhīyate // 108 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti / evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // 109 kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ / yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // 110 vinaiva tanmukho@nyo vā svātantryāttadvikalpanam / tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // 111 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate / tadeva tu samastārthanirbharātmaikagocaram // 112 śuddhavidyātmakaṃ sarvamevedamahamityalam / idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // 113 pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam / śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // 114 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ / viśvametatsvasaṃvittirasanirbharitaṃ rasāt // 115 āviśya śuddho nikhilaṃ tarpayedadhvamaṇlam / ullāsibodhahutabhugdagdhaviśvendhanodite // 116 sitabhasmani dehasya majjanaṃ snānamucyate / itthaṃ ca vihitasnānastarpitānantadevataḥ // 117 tato@pi dehārambhīṇi tattvāni pariśodhayet / śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // 118 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam / evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // 119 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ / yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // 120 yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat / pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // 121 svatantravimalānantabhairavīyacidātmanā / tathāhi saṃvideveyamantarbāhyobhayātmanā // 122 svātantryādvartamānaiva parāmarśasvarūpiṇī / sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // 123 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ / kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // 124 sā ca mātari vijñāne māne karaṇagocare / meye caturvidhaṃ bhāti rūpamāśritya sarvadā // 125 śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī / karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // 126 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari / ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // 127 prativāraṇavadrakte tadbahirye taducyate / dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // 128 tadantarye sthite śuddhe bhinnāñjanasamaprabhe / caturdale tu te jñeye agnīṣomātmake priye // 129 mithunatve sthite ye ca cakre dve parameśvari / saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // 130 yathā yoniśca liṅgaṃ ca saṃyogātsravato@mṛtam / tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // 131 taccakrapīḍanādrātrau jyotirbhātyarkasomagam / tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // 132 sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam / tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // 133 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ / sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // 134 ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ / evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // 135 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ / tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // 136 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate / pañcāre savikāro@tha bhūtvā somasrutāmṛtāt // 137 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ / yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // 138 tatrānandaśca sarvasya brahmacārī ca tatparaḥ / tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam // 139 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam / agnīṣomau samau tatra sṛjyete cātmanātmani // 140 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ / adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt // 141 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā / sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // 142 evaṃ śrotre@pi vijñeyaṃ yāvatpādāntagocaram / pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // 143 ityajānannaiva yogī jānanviśvaprabhurbhavet / jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // 144 atra tātparyataḥ proktamakṣe kramacatuṣṭayam / ekaikatra yatastena dvādaśātmakatoditā // 145 na vyākhyātaṃ tu nirbhajya yato@tisarahasyakam / meye@pi devī tiṣṭhantī māsarāśyādirūpiṇī // 146 ata eṣā sthitā saṃvidantarbāhyobhayātmanā / svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // 147 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā / sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // 148 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī / svavṛtticakreṇa samaṃ tato@pi kalayantyalam // 149 sthitireṣaiva bhāvasya tāmantarmukhatārasāt / saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // 150 tato@pi saṃhārarase pūrṇe vighnakarīṃ svayam / śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate@pi ca // 151 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale / saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // 152 vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani / āmṛśatyeva yenaiṣā mayā grastamiti sphuret // 153 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ / nirupādhini saṃśuddhe saṃvidrūpeṣastamīyate // 154 vilāpite@pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā / āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // 155 śubhāśubhatayā so@yaṃ soṣyate phalasaṃpadam / pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // 156 anyadāśyānitamapi tadaiva drāvayediyam / prāyaścittādikarmabhyo brahmahatyādikarmavat // 157 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ / tadapi drāvayedeva tadapyāśyānayedatha // 158 itthaṃ bhogye@pi saṃbhukte sati tatkaraṇānyapi / saṃharantī kalayate dvādaśaivāhamātmani // 159 karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ / prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // 160 ahaṃkārastu karaṇamabhimānaikasādhanam / avicchinnaparāmarśī līyate tena tatra saḥ // 161 yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ / abhedini svahastādau layastadvadayaṃ vidhiḥ // 162 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam / saṃviddevī svatantratvātkalpite@haṃkṛtātmani // 163 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ / karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // 164 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ / kalpito dehabuddhyādivyavacchedena carcitaḥ // 165 kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā / kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // 166 saṃsārāklṛptiklṛptibhyāṃ rodhanāddrāvaṇātprabhuḥ / anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate // 167 so@pi kalpitavṛttitvādviśvābhedaikaśālini / vikāsini mahākāle līyate@hamidaṃmaye // 168 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ / iti pravikasadrūpā saṃvittiravabhāsate // 169 tato@ntaḥsthitasarvātmabhāvabhogoparāgiṇī / paripūrṇāpi saṃvittirakule dhāmni līyate // 170 pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ / meyaugha iti yatsarvamatra cinmātrameva tat // 171 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ / svācchandyamanapekṣaṃ yatsā parā parameśvarī // 172 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ / kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // 173 svātmano bhedanaṃ kṣepo bheditasyāvikalpanam / jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // 174 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat / nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // 175 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā / devī kālī tathā kālakarṣiṇī ceti kathyate // 176 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu / etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // 177 vāmeśvarīti-śabdena proktā śrīniśisaṃcare / itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // 178 ekaiveti na ko@pyasyāḥ kramasya niyamaḥ kvacit / kramābhāvānna yugapattadabhāvātkramo@pi na // 179 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam / tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // 180 tatra tādātmyayogena pūjā pūrṇaiva vartate / parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // 181 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat / hṛdaye svavimarśo@sau drāvitāśeṣaviśvakaḥ // 182 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ / spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // 183 kiṃciccalanametāvadananyasphuraṇaṃ hi yat / ūrmireṣā vibodhābdherna saṃvidanayā vinā // 184 nistaraṅgataraṅgādivṛttireva hi sindhutā / sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // 185 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat / tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // 186 icchājñānakriyārohaṃ vinā naiva saducyate / tacchaktitritayārohādbhairavīye cidātmani // 187 visṛjyate hi tattasmādbahirvātha visṛjyate / evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // 188 visargaṃ parabodhena samākṣipyaiva vartate / tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // 189 antarnadatparāmarśaśeṣībhūtaṃ tato@pyalam / khātmatvameva saṃprāptaṃ śaktitritayagocarāt // 190 vedanātmakatāmetya saṃhārātmani līyate / idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // 191 etadrūpaparāmarśamakṛtrimamanābilam / ahamityāhureṣaiva prakāśasya prakāśatā // 192 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam / vinānena jaḍāste syurjīvā iva vinā hṛdā // 193 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret / prāṇyādvā mṛśate vāpi sa sarvo@sya japo mataḥ // 194 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā / nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // 195 nirākāre hi ciddhāmni viśvākṛtimaye sati / phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // 196 yathā hyabhedātpūrṇe@pi bhāve jalamupāharan / anyākṛtyapahānena ghaṭamarthayate rasāt // 197 tathaiva parameśānaniyatipravijṛmbhaṇāt / kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // 198 yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati / tasya viśvākṛtirdevī sā cāvacchedavarjanāt // 199 kule yogina udriktabhairavīyaparāsavāt / ghūrṇitasya sthitirdehe mudrā yā kācideva sā // 200 antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ / jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī // 201 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ / udrecayanto gacchanti homakarmanimittatām // 202 yaṃ kaṃcitparameśānaśaktipātapavitritam / purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ // 203 japyādau homaparyante yadyapyekaikakarmaṇi / udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // 204 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu / citre deśe vāhyamāno yātīcchāmātrakalpitām // 205 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ / bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // 206 yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan / bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ // 207 tathā vikalpamukure dhyānapūjārcanātmani / ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet // 208 tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani / pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // 209 phalaṃ sarvamapūrṇatve tatra tatra prakalpitam / akalpite hi pūrṇatve phalamanyatkimucyatām // 210 eṣa yāgavidhiḥ ko@pi kasyāpi hṛdi vartate / yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ // 211 atra yāge gato rūḍhiṃ kaivalyamadhigacchati / lokairālokyamāno hi dehabandhavidhau sthitaḥ // 212 atra nāthaḥ samācāraṃ paṭale@ṣṭādaśe@bhyadhāt / nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // 213 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca / na cāpi tatparityāgo niṣparigrahatāpi vā // 214 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ / tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // 215 kṣetrādisaṃpraveśaśca samayādiprapālanam / parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // 216 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate / vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // 217 kiṃ tvetadatra deveśi niyamena vidhīyate / tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // 218 tacca yasya yathaiva syātsa tathaiva samācaret / tattve niścalacittastu bhuñjāno viṣayānapi // 219 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā / viṣāpahārimantrādisaṃnaddho bhakṣayannapi // 220 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ / aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // 221 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ / aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // 222 anyonyāśrayavaiyarthyānavasthā itthamatra hi / pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā // 223 anyonyāśrayatā seyamaśuddhatve@pyayaṃ kramaḥ / aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet // 224 vāyuto vāriṇo vāyostejasastasya vānyataḥ / bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // 225 mantrāḥ svabhāvataḥ śuddhā yadi te@pi na kiṃ tathā / śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // 226 śivātmatvāparijñānaṃ na mantreṣu dharādivat / te tena śuddhā iti cettajjñaptistarhi śuddhatā // 227 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā / nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // 228 itthamastu tathāpyeṣā codanaiva śivoditā / kā syātsatīti cedetadanyatra pravitānitam // 229 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet / samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // 230 apavādena kartavyaḥ sāmānyavihite vidhau / śuddhyaśuddhī ca sāmānyavihite tattvabodhini // 231 puṃsi te bādhite eva tathā cātreti varṇitam / nārthavādādiśaṅkā ca vākye māheśvare bhavet // 232 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet / vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // 233 anavacchinnavijñānavaiśvarūpyasunirbharaḥ / śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // 234 icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ / tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // 235 arthavādo@pi yatrānyavidhyādimukhamīkṣate / tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // 236 vidhivākyāntare gacchannaṅgabhāvamathāpi vā / na nirarthakaṃ evāyaṃ saṃnidhergajaḍādivat // 237 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate / tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // 238 yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā / yā samagrārthamāṇikyatattvaniścayakāriṇī // 239 mṛtadehe@tha dehotthe yā cāśuddhiḥ prakīrtitā / anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam // 240 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam / śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // 241 sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam / yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // 242 tasmādyatsaṃvido nātidūre tacchudvimāvahet / avikalpena bhāvena munayo@pi tathābhavan // 243 lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam / bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // 244 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt / yadi vā vastudharmo@pi mātrapekṣānibandhanaḥ // 245 sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ / anena codanānāṃ ca svavākyairapi bādhanam // 246 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat / bhakṣyādividhayo@pyenaṃ nyāyamāśritya carcitāḥ // 247 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ / nararṣidevadruhiṇaviṣṇurudrādyudīritam // 248 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam / na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // 249 vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet / bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // 250 tasmānmukhyatayā skanda lokadharmānna cācaret / nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // 251 yato yadyapi devena vedādyapi nirūpitam / tathāpi kila saṃkocabhāvābhāvavikalpataḥ // 252 saṃkocatāratamyena pāśavaṃ jñānamīritam / vikāsatāratamyena patijñānaṃ tu bādhakam // 253 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ / māyīyabhedaklṛptaṃ tatsyādakālpanike katham // 254 uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam / dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // 255 siddhānte liṅgapūjoktā viśvādhvamayatāvide / kulādiṣu niṣiddhāsau dehe viśvātmatāvide // 256 iha sarvātmake kasmāttadvidhipratiṣedhane / niyamānupraveśena tādātmyapratipattaye // 257 jaṭādi kaule tyāgo@sya sukhopāyopadeśataḥ / vratacaryā ca mantrārthatādātmyapratipattaye // 258 tanniṣedhastu mantrārthasārvātmyapratipattaye / kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // 259 mantrādyārādhakasyātha tallābhāyopadiśyate / kṣetrādigamanābhāvavidhistu svātmanastathā // 260 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam / samayācārasadbhāvaḥ pālyatvenopadiśyate // 261 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye / samayādiniṣedhastu mataśāstreṣu kathyate // 262 nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti / parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // 263 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam / ādiśabdāttapaścaryāvelātithyādi kathyate // 264 nāma śaktiśivādyantametasya mama nānyathā / gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // 265 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā / itthamardhacatasro@tra maṭhikāḥ śāṃkare krame // 266 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ / ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // 267 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam / tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // 268 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi / etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // 269 akhaṇḍe@pi pare tattve bhedenānena jāyate / evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // 270 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive / na tasya ca niṣodho ya nna tattattvasya khaṇḍanam // 271 viśvātmano hi nāthasya svasminrūpe vikalpitau / vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // 272 paratattvapraveśe tu yameva nikaṭaṃ yadā / upāyaṃ vetti sa grāhyastadā tyājyo@tha vā kvacit // 273 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane / samatā sarvadevānāmovallīmantravarṇayoḥ // 274 āgamanāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ / sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // 275 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate / ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā / bhairavīyaparamādvayārcane ko@pi rajyati maheśacoditaḥ // 276 asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ / himānīva mahāgrīṣme svayameva vilīyate // 277 alaṃ vātiprasaṅgena bhūyasātiprapañcite / yogyo@bhinavagupto@sminko@pi yāgavidhau budhaḥ // 278 ityanuttarapadapravikāse śāktamaupayikamadya viviktam // 279a :C5 atha śrītantrāloke pañcamamāhnikam āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // 1b vikalpasyaiva saṃskāre jāte niṣpratiyogini / abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // 2 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ / upāyāntarasāpekṣyaviyogenaiva jāyate // 3 kasyacittu vikalpo@sau svātmasaṃskaraṇaṃ prati / upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // 4 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ / tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // 5 niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ / aṇuśabdena te coktā dūrāntikavibhedataḥ // 6 tatra buddhau tathā prāṇe dehe cāpi pramātari / apāramārthike@pyasmin paramārthaḥ prakāśate // 7 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat / tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // 8 uktaṃ traiśirase caitaddevyai candrārdhamaulinā / jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // 9 svarūpapratyaye rūḍhā jñānasyonmīlanātparā / tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // 10 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet / tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // 11 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam / buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // 12 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ / viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // 13 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ / antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // 14 prāṇe dehe@thavā kasmātsaṃkrāmetkena vā katham / tathāpi nirvikalpe@sminvikalpo nāsti taṃ vinā // 15 dṛṣṭe@pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ / buddhiprāṇaśarīreṣu pārameśvaryamañjasā // 16 vikalpyaṃ śūnyarūpe na pramātari vikalpanam / buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // 17 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ / ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // 18 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ / tatra dhyānamayaṃ tāvadanuttaramihocyate // 19 yaḥ prakāśaḥ svatantro@yaṃ citsvabhāvo hṛdi sthitaḥ / sarvatattvamayaḥ proktametacca triśiromate // 20 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram / īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // 21 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ / taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // 22 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet / tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // 23 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet / vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // 24 parā parāparā ceyamaparā ca sadoditā / sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // 25 caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam / evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // 26 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam / etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // 27 vyomabhirniḥsaratyeva tattadviṣayagocare / taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // 28 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate / evaṃ śabdādiviṣaye śrotrādivyomavartmanā // 29 cakreṇānena patatā tādātmyaṃ paribhāvayet / anena kramayogena yatra yatra patatyadaḥ // 30 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat / itthaṃ viśvādhvapaṭalamayatnenaiva līyate // 31 bhairavīyamahācakre saṃvittiparivārite / tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // 32 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat / tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // 33 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam / anena dhyānayogena viśvaṃ cakre vilīyate // 34 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate / citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // 35 evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan / visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // 36 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt / pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // 37 catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā / asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ // 38 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ / naivāsti kācitkalanā viśvaśaktermaheśituḥ // 39 śaktayo@sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ / iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // 40 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat / śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // 41 anayaiva diśānyāni dhyānānyapi samāśrayet / anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // 42 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā / tadupāyatayā brūmo@nuttarapravikāsanam // 43 nijānande pramātraṃśamātre hṛdi purā sthitaḥ / śūnyatāmātraviśrānternirānandaṃ vibhāvayet // 44 prāṇodaye prameye tu parānandaṃ vibhāvayet / tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ // 45 parānandagatastiṣṭhedapānaśaśiśobhitaḥ / tato@nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // 46 samānabhūmimāgatya brahmānandamayo bhavet / tato@pi mānameyaughakalanāgrāsatatparaḥ // 47 udānavahnau viśrānto mahānandaṃ vibhāvayat / tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // 48 nirupādhirmahāvyāptirvyānākhyopādhivarjitā / tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // 49 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ / yatra ko@pi vyavacchedo nāsti yadviśvataḥ sphurat // 50 yadanāhatasaṃvitti paramāmṛtabṛṃhitam / yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // 51 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān / tatra viśrāntirādheyā hṛdayoccārayogataḥ // 52 yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ / ityetaddhṛdayādyekasvabhāve@pi svadhāmani // 53 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate / prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 54 catuṣkikāmbujālambilambikāsaudhamāśrayet / triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // 55 icchājñānakriyāśaktisamatve praviśet sudhīḥ / ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // 56 śrayedbhrūbindunādāntaśaktisopānamālikām / tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // 57 visargastatra viśrāmyenmatsyodaradaśājuṣi / rāsabhī vaḍavā yadvatsvadhāmānandamandiram // 58 vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati / tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // 59 śrayedvikāsasaṃkocarūḍhabhairavayāmalām / ekīkṛtamahāmūlaśūlavaisargike hṛdi // 60 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ / atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // 61 prakāśasyātmaviśrāntāvahamityeva dṛśyatām / anuttaravimarśe prāgvyāpārādivivarjite // 62 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret / tata udyogasaktena sa dvādaśakalātmanā // 63 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet / athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // 64 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran / icchājñānakriyāśaktisūkṣmarandhrasrugagragam // 65 tadevama[tada]mṛtaṃ divyaṃ saṃviddevīṣu tarpakam / visargāmṛtametāvad bodhākhye hutabhojini // 66 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam / yato@nuttaranāthasya visargaḥ kulanāyikā / tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // 67 aṃa iti kuleśvaryā sahito hi kuleśitā / paro visargaviśleṣastanmayaṃ viśvamucyate // 68 vitprāṇaguṇadehāntarbahirdravyamayīmimām / arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // 69 ānandanāḍīyugalaspandanāvahitau sthitaḥ / enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // 70 śākte kṣobhe kulāveśe sarvanāḍyagragocare / vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ // 71 somasūryakalājālaparasparanigharṣataḥ / agnīṣomātmake dhāmni visargānanda unmiṣet // 72 alaṃ rahasyakathayā guptametatsvabhāvataḥ / yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // 73 hānādānatiraskāravṛttau rūḍhimupāgataḥ / abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // 74 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani / kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // 75 vaktramantastayā samyak saṃvidaḥ pravikāsayet / saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // 76 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate / vilīnaṃ tat trikoṇe@smiñśaktivahnau vilīyate // 77 tatra saṃvedanodārabindusattāsunirvṛtaḥ / saṃhārabījaviśrānto yogī paramayo bhavet // 78 antarbāhye dvaye vāpi sāmānyetarasundaraḥ / saṃvitspandastriśaktyātmā saṃkocapravikāsavān // 79 asaṃkocavikāso@pi tadābhāsanatastathā / antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // 80 tataḥ svātantryanirmeye vicitrārthakriyākṛti / vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // 81 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale / śāntyādisiddhayastattadrūpatādātmyato yataḥ // 82 divyo yaścākṣasaṃgho@yaṃ bodhasvātantryasaṃjñakaḥ / so@nimīlita evaitat kuryātsvātmamayaṃ jagat // 83 mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // 84 akiciccintakastatra spaṣṭadṛgyāti saṃvidam / yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // 85 taduktaṃ parameśena triśirobhairavāgame / śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // 86 madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam / visargāntapadātītaṃ prāntakoṭinirūpitam // 87 adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt / mahāprakāśamudayajñānavyaktipradāyakam // 88 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet / nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // 89 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā / tatsthaṃ [tstho] vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // 90 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti / khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // 91 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ / bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk // 92 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ / śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // 93 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam / dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // 94 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru / taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // 95 bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ / iti praveśopāyo@yamāṇavaḥ parikīrtitaḥ // 96 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ / śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // 97 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca / sarvataśca vibhuryo@sau vibhutvapadadāyakaḥ // 98 jitarāvo mahāyogī saṃkrāmetparadehagaḥ / parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // 99 tāvadyāvadarāve sā rāvāllīyeta rāviṇī / atra bhāvanayā dehagatopāyaiḥ pare pathi // 100 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate / tato@pi vidyudāpātasadṛśe dehavarjite // 101 dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ / jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // 102 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt / galite dehatādātmyaniścaye@ntarbhukhatvataḥ // 103 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani / tataḥ satyapade rūḍho viśvātmatvena saṃvidam // 104 saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā / ātmanyanātmābhimatau satyāmeva hyanātmani // 105 ātmābhimāno dehādau bandho muktistu tallayaḥ / ādāvanātmanyātmatve līne labdhe nijātmani // 106 ātmanyanātmatānāśe mahāvyāptiḥ pravartate / ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam // 107 ityuktamata eva śrīmālinīvijayottare / pradarśite@sminnānandaprabhṛtau pañcake yadā // 108 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet / yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // 109 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam / tathaiva cakre kutrāpi praveśātko@pi saṃbhavet // 110 ānandacakraṃ vahnyaśri kanda udbhava ucyate / kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // 111 etacca sphuṭamevoktaṃ śrīmantraiśirase mate / evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // 112 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat / atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // 113 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ / dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // 114 ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca / vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // 115 naraśaktisamunmeṣi śivarūpādvibheditam / yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // 116 viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam / vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca / avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // 117 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ / vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // 118 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye / avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // 119 ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ / atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // 120 yoginīhṛdayaṃ liṅgamidamānandasundaram / bījayonisamāpattyā sūte kāmapi saṃvidam // 121 atra prayāsavirahātsarvo@sau devatāgaṇaḥ / ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // 122 atra bhairavanāthasya sasaṃkocavikāsikā / bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ // 123 etalliṅgasamāpattivisargānandadhārayā / siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate // 124 anuttare@bhyupāyo@tra tādrūpyādeva varṇitaḥ / jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // 125 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam / anāviśanto@pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // 126 satyevātmani citsvabhāvamahasi svānte tathopaktiyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge@pi ca / satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām // 127 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate / taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // 128 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ / karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // 129 tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā / guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // 130 tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate / ukto ya eṣa uccārastatra yo@sau sphuran sthitaḥ // 131 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate / sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // 132 tadabhyāsavaśādyāti kramādyogī cidātmatām / tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // 133 smṛte proccārite vāpi sā sā saṃvitprasūyāte / bāhyārthasamayāpekṣā ghaṭādyā dhvanayo@pi ye // 134 te@pyarthabhāvanāṃ kuryurmanorājyavadātmani / taduktaṃ parameśena bhairavo vyāpako@khile // 135 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ / śrīmattraiśirase@pyuktaṃ mantroddhārasya pūrvataḥ // 136 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ / mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // 137 smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā / anekākārarūpeṇa sarvatrāvasthitena tu // 138 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ / vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // 139 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ / saṃvidaṃ spandapantyete neyuḥ saṃvidupāyatām // 140 vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ / prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // 141 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ / saṃvedanaṃ hi prathamaṃ sparśo@nuttarasaṃvidaḥ // 142 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini / caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // 143 tato visargoccārāṃśe dvādaśāntapathāvubhau / hṛdayena sahaikadhyaṃ nayate japatatparaḥ // 144 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ / ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // 145 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani / tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // 146 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ / anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // 147 varṇaśabdena nīlādi yadvā dīkṣottare yathā / saṃhāranragnimaruto rudrabinduyutānsmaret // 148 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha / visphuliṅgāgnivannīlapītaraktādicitritam // 149 jājvalīti hṛdambhoje bījadīpaprabodhitam / dīpavajjvalito bindurbhāsate vighanārkavat // 150 svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ / śivena hematāṃ yadvattāmraṃ sūtena vedhitam // 151 upalakṣaṇametacca sarvamantreṣu lakṣayet / yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam // 152 tat saṃvidādhikyavaśādabhautikamiva sthitam / atastathāvidhe rūpe rūḍho rohati saṃvidi // 153 anācchāditarūpāyāmanupādhau prasannadhīḥ / nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // 154 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā / uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // 155 anuttarapadaprāptāvabhyupāyavidhikramaḥ / akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // 156 dhyāne tadapi coccāre karaṇe so@pi taddhvanau / sa sthānakalpane bāhyamiti kramamupāśrayet // 157 laṅghanena paro yogī mandabuddhiḥ krameṇa tu / vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam / mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // 158 ityāṇave@nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ // 159a :C6 atha śrītantrāloke sthānaprakalpākhyatayā sphuṭastu bāhyo@bhyupāyaḥ pravivicyate@tha // 1b sthānabhedastridhā proktaḥ prāṇe dehe bahistathā / prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ // 2 maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam / liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca // 3 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet / tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate // 4 adhvā samasta evāyaṃ ṣaḍvidho@pyativistṛtaḥ / yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ // 5 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam / kramākramau hi citraikakalanā bhāvagocare // 6 kramākramātmā kālaśca paraḥ saṃvidi vartate / kālī nāma parā śaktiḥ saiva devasya gīyate // 7 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau / sphuṭayantī prarohaṇa prāṇavṛttiriti sthitā // 8 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam / tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ // 9 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate / neti neti vimarśena yogināṃ sā parā daśā // 10 sa eva khātmā meye@sminbhedite svīkriyonmukhaḥ / patansamucchalattvena prāṇaspandormisaṃjñitaḥ // 11 tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā / antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ // 12 iyaṃ sā prāṇanāśaktirāntarodyogadohadā / spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā // 13 sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt / dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate // 14 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām / ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate // 15 tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām / matiṃ pramāṇīkurvantaścārvākāstattvadarśinaḥ // 16 teṣāṃ tathā bhāvanā caddārḍhyameti nirantaram / taddehabhaṅge suptāḥ syurātādṛgvāsanākṣayāt // 17 tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram / buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam // 18 adārḍhyaśaṅkanātprācyavāsanātādavasthyataḥ / anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ // 19 atadrūḍhānyajanatākartavyaparilopanāt / nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām // 20 alamaprastutenātha prakṛtaṃ pravivicyate / yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ // 21 dvidhā ca so@dhvā kriyayā mūrtyā ca pravibhajyate / prāṇa eva śikhā śrīmattriśirasyuditā hi sā // 22 baddhā yāgādikāle tuṃ niṣkalatvācchivātmikā / yato@horātramadhye@syāścaturviṃśatidhā gatiḥ // 23 prāṇavikṣeparandhrākhyaśataiścitraphalapradā / kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati // 24 jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam / ūrdhvavaktro raviścandro@dhomukho vahnirantare // 25 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ / anastamitasāro hi jantucakraprabodhakaḥ // 26 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati / mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā // 27 evaṃ baddhā śikhā yatra tattatphalaniyojikā / ataḥ saṃvidi sarvo@yamadhvā viśramya tiṣṭhati // 28 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ / mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ // 29 adhvā krameṇa yātavye pade saṃprāptikāraṇam / dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato@dyate // 30 iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ / uktaṃ śrīmanniśācāre saṃjñātra trividhā matā // 31 naimittikī prasiddhā ca tathānyā pāribhāṣikī / pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ // 32 ato@dhvaśabdasyokteyaṃ niruktirnoditāpi cet / kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake // 33 tatra kriyābhāsanaṃ yatso@dhvā kālāhva ucyate / varṇamantrapadābhikhyamatrāste@dhvatrayaṃ sphuṭam // 34 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate / kalātattvapurābhikhyamantarbhūtamiha trayam // 35 trikadvaye@tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ / yato@sti tena sarvo@yamadhvā ṣaḍvidha ucyate // 36 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ / eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ // 37 tattavamadhyasthitātkālādanyo@yaṃ kāla ucyate / eṣa kālo hi devasya viśvābhāsanakāriṇī // 38 kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ / etadīśvaratattvaṃ tacchivasya vapurucyate // 39 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ / etadīśvararūpatvaṃ paramātmani yatkila // 40 tatpramātari māyīye kālatattvaṃ nigadyate / śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ // 41 tadeva puṃso māyādirāgāntaṃ kañcukībhavet / anāśritaṃ yato māyā kalāvidye sadāśivaḥ // 42 īśvaraḥ kālaniyatī sadvidyā rāga ucyate / anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ // 43 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā / anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā // 44 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā / tena prāṇapathe viśvākalaneyaṃ virājate // 45 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām / dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ // 46 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ / yatno jīvanamātrātmā tatparaśca dvidhā mataḥ // 47 saṃvedyaścāpyasaṃvedyo dvidhetthaṃ bhidyate punaḥ / sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet // 48 saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ / prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ // 49 kandādhārātprabhṛtyeva vyavasthā tena kathyate / svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam // 50 tatrāpi tu prayatno@sau na saṃvedyatayā sthitaḥ / vedyayatnāttu hṛdayātprāṇacāro vibhajyate // 51 prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā / satadanyatamāvātmaprāṇau yatnavidhāyinau // 52 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe / ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā // 53 prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam / trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām // 54 avadhānādadṛṣṭāṃśādbalavattvādatheraṇāt / viparyayo@pi prāṇātmaśaktīnāṃ mukhyatāṃ prati // 55 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī / jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā // 56 vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ / drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām // 57 sṛṣṭyāditattvamajñātvā na mukto nāpi mocayet / uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt // 58 utpattisthitisaṃhārān ye na jānanti yoginaḥ / na muktāste tadajñānabandhanaikādhivāsitāḥ // 59 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ / sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ // 60 hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ / ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt // 61 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi / vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ // 62 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam / nālikātithimāsābdatatsaṅghro@tra sphuṭaṃ sthitaḥ // 63 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan / niḥśvasaṃścātra caṣakaḥ sapañcāṃśe@ṅgule@ṅgule // 64 śvāsapraśvāsayornālī proktāhorātra ucyate / navāṅgulāmbudhituṭau praharāste@bdhayo dinam // 65 nirgame@ntarniśenendū tayoḥ saṃdhye tuṭerdale / ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ // 66 praharadvayamanyeṣāṃ grahāṇāmudayo@ntarā / siddhirdavīyasī mokṣo@bhicāraḥ pāralaukikī // 67 aihikī dūranaikaṭyātiśayā praharāṣṭake / madhyāhnamadhyaniśayorabhijinmokṣabhogadā // 68 nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt / nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ // 69 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ / sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā // 70 śaktayaḥ pārameśvaryo vāmaśā vīranāyakāḥ / aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ // 71 sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake / dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam // 72 krūratā saumyatā vābhisandherapi nirūpitā / dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ // 73 te coktāḥ parameśena śrīmadvīrāvalīkule / sitāsitau dīrghahrasvau dharmādharmau dinakṣape // 74 kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ / ahorātraḥ prāṇacāre kathito māsa ucyate // 75 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat / yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime // 76 tayostu viśramo@rdhe@rdhe tithyaḥ pañcadaśetarāḥ / sapāde dvyaṅgule tithyā ahorātro vibhajyate // 77 prakāśaviśramavaśāttāveva hi dinakṣape / saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī // 78 tau klṛptau yāvati tayā tāvatyeva dinakṣape / yāvatyeva hi saṃvittiruditoditasusphuṭā // 79 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi / yāvānevodayo vittervedyaikagrahatatparaḥ // 80 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam / vedye ca bahirantarvā dvaye vātha dvayojjhite // 81 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā / veditā vedyaviśrānto vettā tvantarmukhasthitiḥ // 82 purā vicārayanpaścātsattāmātrasvarūpakaḥ / jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ // 83 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam / kadācidvastuviśrāntisāmyenātmani carvaṇam // 84 vedyavedakasāmyaṃ tat sā rātridinatulyatā / vedye viśrāntiradhikā dinadairghyāya tatra tu // 85 nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ / svātmautsukye prabuddhe hi vedyaviśrāntiralpikā // 86 itthameva divārātrinyūnādhikyakramaṃ vadet / yathā deheṣvahorātranyūnādhikyādi no samam // 87 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam / śrītraiyambakasantānavitatāmbarabhāskaraḥ // 88 dinarātrikramaṃ me śrīśaṃbhuritthamapaprathat / śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ // 89 hṛda ārabhya yattena rātrindivavibhājanam / tadasatsitapakṣe@ntaḥ praveśollāsabhāgini // 90 abuddhasthānamevaitaddinatvena kathaṃ bhavet / alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ // 91 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ / vyākhyātaḥ kṛṣṇapakṣo ya statra prāṇagataḥ śaśī // 92 āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet / dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ // 93 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet / uktaṃ śrīkāmikāyāṃ ca nordhve@dhaḥ prakṛtiḥ parā / ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī // 94 candrasūryātmanā dehaṃ pūrayetpravilāpayet / amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ // 95 pivanti ca surāḥ sarve daśapañca parāḥ kalāḥ / amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī // 96 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt / āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu // 97 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ / tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ // 98 tasmādviśramatuṭyardhādāmāvasyaṃ purādalam / paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate // 99 tatra prātipade tasmiṃstuṭyardhārdhe purādalam / āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat // 100 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu / taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ // 101 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau / rāhurmāyāpramātā syāttadācchādanakovidaḥ // 102 tata eva tamorūpo vilāpayitumakṣamaḥ / tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ // 103 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau / advayena tatastena puṇya eṣa mahāgrahaḥ // 104 amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ / yathārke meṣage rāhāvaśvinīsthe@śvinīdine // 105 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale / pratipacca viśuddhā syāttanmokṣo dūrage vidhau // 106 grāsamokṣāntare snānadhyānahomajapādikam / laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam // 107 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan / mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe // 108 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam / ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt // 109 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam / ekaikadhyena bodhāṃśu kalayā paripūrayet // 110 kramasaṃpūraṇāśāliśaśāṅkāmṛtasundarāḥ / tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ // 111 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā / indugrahaśca pratipatsandhau pūrvapraveśataḥ // 112 aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam / prāgvadanyadayaṃ māsaḥ prāṇacāre@bda ucyate // 113 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu / tiṣṭhanmāghāḍhikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam // 114 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule / meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam // 115 praveśe tu tulāsthe@rke tadeva viṣuvadbhavet / iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ // 116 garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā / udbhaviṣyattvamudbhūtiprārambho@pyudbhavasthitiḥ // 117 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt / makarādīni tenātra kriyā sūte sadṛkphalam // 118 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane / catuṣkaṃ kila mīnādyamantikaṃ cottarottaram // 119 praveśe khalu tatraiva śāntipuṣṭyādisundaram / karma syādaihikaṃ tacca dūradūraphalaṃ kramāt // 120 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ / varṣe@smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ // 121 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat / prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ // 122 pitāmahāntaṃ rudrāḥ syurdvādaśāgre@tra bhāvinaḥ / prāṇe varṣodayaḥ prokto dvādaśābdodayo@dhunā // 123 kharasāstithya ekasminnekasminnaṅgule kramāt / dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ // 124 caitre mantroditiḥ so@pi tālunyukto@dhunā punaḥ / hṛdi caitroditistena tatra mantrodayo@pi hi // 125 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite / sapañcāṃśāṅgule@bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ // 126 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam / vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate // 127 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ / yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane // 128 iti prāṇodaye yo@yaṃ kālaḥ śaktyekavigrahaḥ / viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate // 129 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā / tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ // 130 abdaṃ pitryastvahorātra udagdakṣiṇato@yanāt / pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate // 131 ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam / tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate // 132 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet / hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca // 133 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ / uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu // 134 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ / śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ // 135 śrīmatsvacchandaśāstre ca tadeva matamīkṣyate / pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ // 136 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ / tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ // 137 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā / divyārkābdasahasrāṇi yugeṣu caturāditaḥ // 138 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ / caturyugaikasaptatyā manvantaste caturdaśa // 139 brahmaṇo@hastatra cendrāḥ kramādyānti caturdaśa / brahmāho@nte kālavahnerjvālā yojanalakṣiṇī // 140 dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam / nirayebhyaḥ purā kālavahnervyaktiryatastataḥ // 141 vibhuradhaḥsthito@pīśa iti śrīrauravaṃ matam / brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā // 142 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame / tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ // 143 agnivegeritā loke jane syurlayakevalāḥ / kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye // 144 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ / svakavarṣaśatānte@sya kṣayastadvaiṣṇavaṃ dinam // 145 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ / kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ // 146 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt / dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ // 147 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ / avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī // 148 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ / sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ // 149 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate / nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ // 150 na bhoktā jño@dhikāre tu vṛtta eva śivībhavet / sa eṣo@vāntaralayastatkṣaye sṛṣṭirucyate // 151 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhastadaharmukhe / sṛjatyeva punastena na samyaṅmuktirīdṛśī // 152 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ / śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām // 153 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī / yāntyanyonyaṃ layaṃ teṣāmāyurgāhanikaṃ dinam // 154 taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate / kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ // 155 evamavyaktakālaṃ tu parārdhairdaśabhirjahi / māyāhastāvatī rātrirbhavetpralaya eṣa saḥ // 156 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu / aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat // 157 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati / prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā // 158 prāṇe brahmavile śānte saṃvidyāpyavaśiṣyate / aṃśāṃśikāto@pyetasyāḥ sūkṣmasūkṣmataro layaḥ // 159 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu / sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca // 160 sadāśivaḥ svakālānte bindvardhendunirodhikāḥ / ākramya nāde līyeta gṛhītvā sacarācaram // 161 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt / śaktitattve layaṃ yāti nijakālaparikṣaye // 162 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam / śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ // 163 vyāpinyā taddivārātraṃ līyate sāpyanāśrite / parārdhakoṭyā hatvāpi śaktikālamanāśrite // 164 dinaṃ rātriśca tatkāle parārdhaguṇite@pi ca / so@pi yāti layaṃ sāmyasaṃjñe sāmanase pade // 165 sa kālaḥ sāmyasaṃjñaḥ syānnityo@kalyaḥ kalātmakaḥ / yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam // 166 ataḥ sāmanasātkālānnimeṣonmeṣamātrataḥ / tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam // 167 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam / kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca // 168 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā / ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt // 169 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ / bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam // 170 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ / śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ // 171 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā / śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ // 172 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ / antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā // 173 laye brahmā harī rudraśatānyaṣṭakapañcakam / ityanyonyaṃ kramādyānti layaṃ māyāntake@dhvani // 174 māyātattvalaye tvete prayānti paramaṃ padam / māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ // 175 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ / evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare // 176 tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate / brāhmī nāma parasyaiva śaktistāṃ yatra pātayet // 177 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt / śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam // 178 chāditaprathitāśeṣa śaktirekaḥ śivastathā / evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ // 179 so@pi saṃvidi saṃvicca cinmātre jñeyavarjite / cinmātrameva devī ca sā parā parameśvarī // 180 aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam / tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ // 181 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam / icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā // 182 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ / svapnasvapne tathā svapne supte saṃkalpagocare // 183 samādhau viśvasaṃhārasṛṣṭikramavivecane / mito@pi kila kālāṃśo vitatatvena bhāsate // 184 pramātrabhede bhede@tha citro vitatimāpyasau / evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ // 185 tathāpāne@pi hṛdayānmūlapīṭhavisarpiṇi / mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ // 186 brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī / śaśvadyadyapyapāno@ya mitthaṃ vahati kiṃtvasau // 187 avedyayatno yatnena yogibhiḥ samupāsyate / hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ // 188 brahmādayo@nāśritāntāḥ sevyante@tra suyogibhiḥ / ete ca parameśānaśaktitvādviśvavartinaḥ // 189 dehamapyaśnuvānāstatkāraṇānīti kāmike / bālyayauvanavṛddhatvanidhaneṣu punarbhave // 190 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ / tasyānte tu parā devī yatra yukto na jāyate // 191 anena jñātamātreṇa dīkṣānugrahakṛdbhavet / samastakāraṇollāsapade suvidite yataḥ // 192 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam / adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam // 193 kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ / atrāpānodaye prāgvatṣaṣṭyabdodayayojanām // 194 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ / evaṃ samāne@pi vidhiḥ sa hi hārdīṣu nāḍiṣu // 195 saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate / daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ // 196 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ / aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt // 197 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate / sa eva nāḍītritaye vāmadakṣiṇamadhyage // 198 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam / sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam // 199 tāvadvahannahorātraṃ caturviṃśatidhā caret / viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ // 200 vāmetarodaksavyānyairyāvatsaṃkrāntipañcakam / evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu // 201 madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet / dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam // 202 navāsuśatamekaikaṃ tato viṣuvaduttaram / pañcake pañcake@tīte saṃkrānterviṣuvadbahiḥ // 203 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā / evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt // 204 ārabhyāharniśāvṛddhihrāsasaṅkrāntigo@pyasau / rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ // 205 sa śarvaryudayo madhyamudakto viṣutedṛśī / vyāptau viṣeryato vṛttiḥ sāmyaṃ ca vyāptirucyate // 206 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ / viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige // 207 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ / itthaṃ samānamaruto varṣadvayavikalpanam // 208 cāra ekatra nahyatra śvāsapraśvāsacarcanam / samāne@pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram // 209 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ / saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila // 210 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ / uktaḥ samānagaḥ kāla udāne tu nirūpyate // 211 prāṇavyāptau yaduktaṃ tadudāne@pyatra kevalam / nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī // 212 tenodāne@tra hṛdayānmūrdhanyadvādaśāntagam / tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet // 213 vyāne tu viśvātmamaye vyāpake kramavarjite / sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ // 214 sṛṣṭiḥ pravilayaḥ sthemā saṃhāro@nugraho yataḥ / kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ // 215 prāṇacāre@tra yo varṇapadamantrodayaḥ sthitaḥ / yatnajo@yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate // 216 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān / so@nastamitarūpatvādanāhata ihoditaḥ // 217 sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ / parā saikākṣarā devī yatra līnaṃ carācaram // 218 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat / praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt // 219 ikārokārayorādisandhau saṃdhyakṣaradvayam / e+o iti praveśe tu ai+au iti dvayaṃ viduḥ // 220 ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ / gale hṛdi ca bindvarṇavisargau paritaḥsthitau // 221 kādipañcakamādyasya varṇasyāntaḥ sadoditam / evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ // 222 hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ / binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ // 223 uktaḥ paro@yamudayo varṇānāṃ sūkṣma ucyate / praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ // 224 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam / kālo@rdhamātraḥ kādīnāṃ trayastriṃśata ucyate // 225 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu lṝ / ekāśītimimāmardhamātrāṇāmāha no guruḥ // 226 yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt / ekāśītipadā devī śaktiḥ proktā śivātmikā // 227 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ / tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ // 228 sthūlaikāśītipadajaparāmarśairvibhāvyate / tata eva parāmarśo yāvatyekaḥ samāpyate // 229 tāvattatpadamuktaṃ no suptiṅniyamayāntritam / ekāśītipadodāravimarśaktamabṛṃhitaḥ // 230 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ / ardhamātrā nava nava syuścaturṣu caturṣu yat // 231 aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ / aṅgule navabhāgena vibhakte navamāśakāḥ // 232 vedā mātrārdhamanyattu dvicatuḥṣaṅguṇaṃ trayam / evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu // 233 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato@pi hal / kṣakārastryardhamātrātmā mātrikaḥ satathāntarā // 234 viśrāntāvardhamātrāsya tasmiṃstu kalite sati / aṅgulārdhe@dribhāgena tvardhamātrā purā punaḥ // 235 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ / sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ // 236 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale / krūre saumye vilomena hādi yāvadapaścimam // 237 hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ / ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ // 238 śivaśaktyavibhāgena mātraikāśītikā tviyam / dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret // 239 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ / atha sthūlodayo@rṇānāṃ bhaṇyate guruṇoditaḥ // 240 ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ / rātrau ca hrāsavṛddhyatra kecidāhurna ke@pi tu // 241 eṣa vargodayo rātrau divā cāpyardhayāmagaḥ / prāṇatrayodaśaśatī pañcāśadadhikā ca sā // 242 adhyardhā kila saṃkrāntirvarge varge divāniśoḥ / tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ // 243 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī svīn[viḥ] / satribhāgaiva saṃkrāntirvarge pratyekamucyate // 244 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī / sthūlo vargodayaḥ so@yamathārṇodaya ucyate // 245 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam / bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi // 246 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram / yāmalasthitiyoge tu rudraśaktyavibhāgitā // 247 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ / sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ // 248 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā / ekonāṃ ye tu tāmāhustanmataṃ saṃpracakṣmahe // 249 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ / varṇe@dhikaṃ taddviguṇamavibhāge divāniśoḥ // 250 sthūlo varṇodayaḥ so@yaṃ purā sūkṣmo nigadyate // 251 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham // 252a :C7 atha śrītantrāloke atha paramarahasyo@yaṃ cakrāṇāṃ bhaṇyate@bhyudayaḥ // 1b ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate / bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām // 2 vidadhatparasaṃvittāvupāya iti varṇitam / yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam // 3 ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet / ekānusaṃdhānabalājjāte mantrodaye@niśam // 4 tanmantradevatā yatnāttādātmyena prasīdati / khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake // 5 trike sapta sahasrāṇi dviśatītyudayo mataḥ / catuṣke tu sahasrāṇi pañca caiva catuḥśatī // 6 pañcārṇe@bdhisahasrāṇi triśatī viṃśatistathā / ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet // 7 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam / śataistu saptaviṃśatyā varṇāṣṭakavikalpite // 8 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet / adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake // 9 ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake / aṣṭādaśa śatāni syurudayo dvādaśārṇake // 10 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa / tricatvāriṃśatā pañcadaśeti bhuvanārṇake // 11 caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake / trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate // 12 śatadvādaśikā saptadaśārṇe saikasaptatiḥ / aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ // 13 caturviṃśatisaṃkhyāke cakre navaśatī bhavet / saptaviṃśatisaṃkhyāte tūdayo@ṣṭaśatātmakaḥ // 14 dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ / dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm // 15 udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet / catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam // 16 saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet / ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet // 17 ekāśītipade cakre udayaḥ prāṇacāragaḥ / cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet // 18 aṣṭottaraśate cakre dviśatastūdayo bhavet / krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā // 19 tato@pi dviguṇe@ṣṭāṃśasyārdhamadhyardhamekakam / tato@pi sūkṣmakuśalairardhārdhādiprakalpane // 20 bhāgaṣoḍaśakasthityā sūkṣmaścāro@bhilakṣyate / evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ // 21 krameṇa prāṇacārasya grāsa evopajāyate / prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ // 22 saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt / tathā hi prāṇacārasya navasyānudaye sati // 23 na kālabhedajanito jñānabhedaḥ prakalpate / saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat // 24 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ / saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ // 25 anyathā na sa nirvaktuṃ nipuṇairapi pāryate / jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate // 26 tadabhāvaśca no tāvadyāvattatrākṣavartmani / arthe vātmapradeśe vā na saṃyogavibhāgitā // 27 sā cedudayate spandamayī tatprāṇagā dhruvam / bhavedeva tataḥ prāṇaspandābhāve na sā bhavet // 28 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ / na cāsau vastuto dīrghā kālabhedavyapohanāt // 29 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet / ata ekaiva saṃvittirnānārūpe tathātathā // 30 vindānā nirvikalpāpi vikalpo bhāvagocare / spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ // 31 tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan / ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate // 32 sa hyeko na bhavetkaścit trijagatyāpi jātucit / śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate // 33 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet / ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau // 34 na vikalpaśca ko@pyasti yo mātrāmātraniṣṭhitaḥ / na ca jñānasamūho@sti teṣāmayugapatsthiteḥ // 35 tenāstaṅgata evaiṣa vyavahāro vikalpajaḥ / tasmātspandāntaraṃ yāvannodiyāttāvadekakam // 36 vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet / ekāśītipadodāraśaktyāmarśātmakastataḥ // 37 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ / yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet // 38 cakracāragatādyatnāttadvattaccakragaiva dhīḥ / japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ // 39 siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā / uktaṃ ca yoginīkaule tadetatparameśinā // 40 padamantrākṣare cakre vibhāgaṃ śaktitattvagam / padeṣu kṛtvā mantrajño japādau phalabhāgbhavet // 41 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam / iti śaktisthitā mantrā vidyā vā cakranāyakāḥ // 42 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye / nityodaye mahātattve udayasthe sadāśive // 43 ayuktāḥ śaktimārge tu na japtāścodayena ye / te na siddhyanti yatnena japtāḥ koṭiśatairapi // 44 mālāmantreṣu sarveṣu mānaso japa ucyate / upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet // 45 padamantreṣu sarveṣu yāvattatpadaśaktigam / śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ // 46 tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā / tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt // 47 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet / udayastaddhi sacatuścatvāriṃśacchataṃ bhavet // 48 ṣoḍaśākhye dvādaśite dvānavatyadhike śate / cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam // 49 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ / udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram // 50 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ / aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn // 51 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ / eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ // 52 niruddhya mānasīrvṛttīścakre viśrāntimāgataḥ / vyutthāya yāvadviśrāmyettāvaccārodayo hyayam // 53 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ / traya ityata evoktaḥ siddhau madhyodayo varaḥ // 54 ādyantodayanirmuktā madhyamodayasaṃyutāḥ / mantravidyācakragaṇāḥ siddhibhājo bhavanti hi // 55 mantracakrodayajñastu vidyācakrodayārthavit / kṣipraṃ siddhyediti proktaṃ śrīmaddviṃśatike trike // 56 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā / tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā // 57 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam / bahvakṣarastu yo mantro vidyā vā cakrameva vā // 58 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamontagaḥ / asmiṃstattvodaye tasmādahorātrastriśastriśaḥ // 59 vibhajyate vibhāgaśca punareva triśastriśaḥ / pūrvodaye tu viśramya dvitīyenollasedyadā // 60 viśeccārdhardhikāyogāttadoktārdhodayo bhavet / yadā pūrṇodayātmā tu samaḥ kālastrike sphuret // 61 praveśaviśrāntyullāse syātsvatryaṃśodayastadā / etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ // 62 sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhiatiḥ / ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau // 63 śaktyante@dhvani tatspandāsaṃkhyātā vāstavī tataḥ / uktaṃ śrīmālinītantre gātre yatraiva kutracit // 64 vikāra upajāyeta tattattvaṃ tattvamuttamam / prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ // 65 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate / citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ // 66 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam / śrīsvacchande@ta evoktaṃ yathā parṇaṃ svatantubhiḥ // 67 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ / pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ // 68 kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ / dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ // 69 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam / atra madhyamasaṃcāriprāṇodayalayāntare // 70 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt / ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo@nubhavaśāstradṛśā mayoktaḥ // 71 :C8 atha śītantrāloke aṣṭamamāhnikaṃ deśādhvano@pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // 1b vicārito@yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ / mūrtivaicitryajastajjo deśādhvātha nirūpyate // 2 adhvā samasta evāyaṃ cinmātre saṃpratiṣṭhitaḥ / yattatra nahi viśrāntaṃ tannabhaḥkusumāyate // 3 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca / nāḍīcakrānucakreṣu barhirdehe@dhvasaṃsthitiḥ // 4 tatrādhvaivaṃ nirūpyo@yaṃ yatastatprakriyākramam / anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // 5 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate / tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // 6 jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet / tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // 7 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā / upāsyamānā saṃsārasāgarapralayānalaḥ // 8 śrīmahīkṣottare caitānadhveśān gururabravīt / brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // 9 rudro granthau ca māyāyāmīśaḥ sādākhyagocare / anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // 10 evaṃ śivatvamāpannamiti matvā nyarūpyata / na prakriyāparaṃ jñānamiti svacchandaśāsane // 11 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ / ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // 12 avyāhatavibhāgo@smibhāvo mūlaṃ tu bodhagam / samastatattvabhāvo@yaṃ svātmanyevāvibhāgakaḥ // 13 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam / tattvabhedavibhāgena svabhāvasthitilakṣaṇam // 14 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham / saṃvidekātmatānītabhūtabhāvapurādikaḥ // 15 avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ / śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // 16 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet / yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // 17 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī / tathāpi pratipattṝṇāṃ pratipādayitustathā // 18 svasvarūpānusāreṇa madhyāditvādikalpanāḥ / tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // 19 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam / tadatra pārthive tattve kathyate bhuvanasthitiḥ // 20 netā kaṭāharudrāṇāmanantaḥ kāmasevinām / potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // 21 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ / kālāgrerbhuvanaṃ cordhve koṭiyojanamucchritam // 22 lokānāṃ bhasmasādbhāvabhayānnordhva sa vīkṣate / sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // 23 narakebhyaḥ purā vyaktastenāsau tadadho mataḥ / daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ // 24 tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ / śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // 25 avīcikumbhīpākākhyarauravāsteṣvanukramāt / ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // 26 pratyekameṣāmekonā koṭirucchritirantaram / lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // 27 kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā / śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // 28 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam / ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // 29 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi / sahasranavakotsedhamekāntaramatha kramāt // 30 pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ / pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // 31 siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane / vratino ye cikarmasthā niṣiddhācārakāriṇaḥ // 32 dīkṣitā api ye luptasamayā naca kurvate / prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // 33 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ / adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // 34 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ / te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // 35 tadīśatattve līyante kramācca parame śive / anyathā ye tu vartante tadbhoganiratātmakāḥ // 36 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ / guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // 37 pātyante mātṛbhirghorayātanaughapurassaram / adhamādhamadeheṣu nijakarmānurūpataḥ // 38 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt / mucyante@nye tu badhyante pūrvakṛtyānusārataḥ // 39 ityeṣa gaṇavṛttānto nāmnā hulahulādinā / proktaṃ bhagavatā śrīmadānandādhikaśāsane // 40 pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ / siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // 41 bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ / tatastamastaptabhūmistataḥśūnyaṃ tato@hayaḥ // 42 etāni yātanāsthānaṃ gurumantrādidūṣiṇām / tato bhūmyūrdhva [madhya] to meruḥ sahasrāṇi sa ṣoḍaśa // 43 magnastanmūlavistārastaddvayenordhvavistṛtiḥ / sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // 44 madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ / bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // 45 sarve devā nilīnā hi tatra tatpūjitaṃ sadā / madhye merusabhā dhātustadīśadiśi ketanam // 46 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ / avaruhya sahasrāṇi manovatyāścaturdaśa // 47 cakravāṭaścaturdikko meruratra tu lokapāḥ / amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // 48 atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ / tejovatī svadiśyagneḥ purī tāṃ paścimena tu // 49 viśvedevā viśvakarmā kramāttadanugāśca ye / yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // 50 mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā / kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // 51 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām / vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // 52 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt / vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // 53 vīṇāsarasvatī devī nāradastumburustathā / mahodayendorguhyāḥ syuḥ paścime@syāḥ punaḥ punaḥ // 54 kuberaḥ karmadevāśca tathā tatsādhakā api / yaśasvinī maheśasya tasyāḥ paścimato hariḥ // 55 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt / mairave cakravāṭe@sminnevaṃ mukhyāḥ puro@ṣṭadhā // 56 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ / iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ // 57 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam / meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // 58 mandaro gandhamādaśca vipulo@tha supārśvakaḥ / sitapītanīlaraktāste kramātpādaparvatāḥ // 59 etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ / caitrarathanandanākhye vaiśrājaṃ pitṛvanaṃ vanānyāhuḥ // 60 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām / vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // 61 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam / mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // 62 lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ / niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // 63 lakṣaṃ sahasranavatistadaśītiriti kramāt / nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // 64 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ / pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // 65 savyottarāyatau tau tu catustriṃśatsahasrakau / aṣṭāvete tato@pyanyau dvau dvau pūrvādiṣu kramāt // 66 jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ / evaṃ sthito vibhāgo@tra varṣasiddhyai nirūpyate // 67 samantāccakravāṭādho@narkendu caturaśrakam / sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // 68 meroḥ paścimato gandhamādo yastasya paścime / ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // 69 meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ / sahasradaśakāyustatsapañcakulaparvatam // 70 pūrvapaścimataḥ savyottarataśca kramādime / dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // 71 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam / cāpavannavasāhasramāyustatra trayodaśa // 72 kuruvarṣasyottare@tha vāyavye@bdhau kramāccharāḥ / daśa ceti sahasrāṇi dvīpau candro@tha bhadrakaḥ // 73 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam / tayornavakavistīrṇamāyuścārdhatrayodaśa // 74 tatra vai vāmataḥ śvetanīlayo ramyako@ntare / sahasranavavistīrṇamāyurdvādaśa tāni ca // 75 merordakṣiṇato hemaniṣadhau yau tadantare / haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // 76 tatraiva dakṣiṇe hemahimavaddvitayāntare / kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // 77 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe / bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // 78 ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam / harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // 79 atra bāhulyataḥ karmabhūbhāvo@trāpyakarmaṇām / paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // 80 saṃbhavantyapyasaṃskārā bhārate@nyatra cāpi hi / dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // 81 sthānāntare@pi karmāsti dṛṣṭaṃ tacca purātane / tatra tretā sadā kālo bhārate tu caturyugam // 82 bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca / sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // 83 indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān / saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // 84 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ / upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // 85 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago@gastya / tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // 86 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ / muktākāñcanaratnāḍhyā iti śrīruruśāsane // 87 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ / śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // 88 mahākālādikā rudrakoṭiratraiva bhārate / gaṅgādipañcaśatikā janma tenātra durlabham // 89 anyavarṣeṣu paśuvad bhogātkarmātivāhanam / prāpyaṃ manorathātītamapi bhāratajanmanām // 90 nānāvarṇāśramācārasukhaduḥkhavicitratā / kanyādvīpe yatastena karmabhūḥ seyamuttamā // 91 puṃsā sitāsitānyatra kurvatāṃ kila siddhyataḥ / parāparau svarnirayāviti rauravavārtike // 92 evaṃ meroradho jambūrabhito yaḥ sa vistarāt / syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // 93 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ / prāvrajannatha jambvākhye rājā yo@gnīdhranāmakaḥ // 94 tasyābhavannava sutāstato@yaṃ navakhaṇḍakaḥ / nābhiryo navamastasya naptā bharata ārṣabhiḥ // 95 tasyāṣṭau tanayāḥ sākaṃ kanyayā navamoṃ@śakaḥ / bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // 96 lakṣaikamātro lavaṇastadbāhye@sya puro@drayaḥ / ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // 97 varāhanandanāśokāḥ paścāt sahabalāhakau / dakṣiṇa cakramainākau vāḍavo@ntastayoḥ sthitaḥ // 98 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ / vidyutvāṃstrisahasrocchridāyāmo@tra phalāśinaḥ // 99 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ / nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // 100 niryantrāṇi sadā tatra dvārāṇi bilasiddhaye / ityetad gurubhirgītaṃ śrīmadrauravaśāsane // 101 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ / tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // 102 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ / śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ / kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // 103 medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā / saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // 104 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ / puṣkarasaṃjño dvidalo hariyamavaruṇendavo@tra pūrvādau // 105 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam / svādvarṇavāntaṃ mervardhādyojananāmiyaṃ pramā // 106 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam / ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // 107 lokālokadigaṣṭaka saṃsthaṃ rudrāṣṭakaṃ salokeśam / kevalamityapi kecillokālokāntare ravirna bahiḥ // 108 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau / bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // 109 'sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ.' udayāstamayāvitthaṃ sūryasya paribhāvayet // 110 ardharātro@marāvatyāṃ yāmyāyāmastameva ca / madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // 111 udayo yo@marāvatyāṃ so@rdharātro yamālaye / ke@staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // 112 pañcatriṃ śatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ / catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // 113 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ / lokālokasya parato yadgarbhe nikhilaiva bhūḥ // 114 siddhātantre@tra garbhābdhestīre kauśeyasaṃjñitam / maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // 115 krīḍantiṃ parvatāgre te nava cātra kulādrayaḥ / tata uṣṇodakāstriṃśannadyaḥpātālagāstataḥ // 116 caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā / tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // 117 brahmaṇo@ṇḍakaṭāhena merorardhena koṭayaḥ / pañcāśadevaṃ daśasu dicu bhūrlokasaṃjñitam // 118 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ / vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // 119 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya / abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // 120 bhuvarlokastathā tvārkāllakṣamekaṃ tadantare / daśa vāyupathāste ca pratyekamayutāntarāḥ // 121 ādyo vāyupathastatra vitataḥ paricarcyate / pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // 122 āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet / pañcāśadyojanādūrdhva tasmādūrdhva śatena tu // 123 senānīvāyuratraite mūkameghāstaḍinmucaḥ / ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // 124 tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ / pañcāśadūrdhvamogho@tra viṣavāripravarṣiṇaḥ // 125 meghāḥ skandodbhavāścānye piśācā oghamārute / tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // 126 tatra sthāne mahādevajanmānaste vināyakāḥ / ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // 127 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ / vidyādharādhamāścātra vajrāṅke saṃpratiṣṭhitāḥ // 128 ye vidyāpauruṣe ye ca śmaśānādiprasādhane / mṛtāstatsiddhisiddhāste vajrāṃke maruti sthitāḥ // 129 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto@śanivarṣiṇaḥ / abdā apsarasaścātra ye ca puṇyakṛto narāḥ // 130 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ / gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // 131 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ / ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // 132 rocanāñjanabhasmādisiddhāstatraiva raivate / krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // 133 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ / vidyādharaviśeṣāśca tathā ye parameśvaram // 134 gāndharveṇa sadārcanti viṣāvarte@tha te sthitāḥ / viṣāvartācchatādūrdhva durjayaḥ śvāsasaṃbhavaḥ // 135 brahmaṇo@tra sthitā meghāḥ pralaye vātakāriṇaḥ / puṣkarābdā vāyugamā gandharvāśca parāvahe // 136 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ / ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // 137 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ / mahāparivahe meghāḥ kapālotthā maheśituḥ // 138 mahāparivahānto@yamṛtarddheḥ prāṅmarutpathaḥ / agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // 139 dvitīye tatpare siddhacāraṇā nijakarmajāḥ / turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // 140 ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ / dakṣastu navame brahmaśaktyā samadhiti[ni]ṣṭhitaḥ // 141 daśame vasavo rudrā ādityāśca marutpathe / navayojanasāhasro vigraho@rkasya maṇḍalam // 142 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ / svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // 143 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā / candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // 144 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ / saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // 145 brahmaivāpararūpeṇa brahmasthāne dhruvo@calaḥ / medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // 146 atra baddhāni sarvāṇyapyūhyante@nilamaṇḍale / svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // 147 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ / svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // 148 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca / dve koṭī pañca cāśītirlakṣāṇi svargato mahān // 149 mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ / nivartitādhikārāśca devā mahati saṃsthitāḥ // 150 mahāntarāle tatrānye tvadhikārabhujo janāḥ / aṣṭau koṭyo mahallokājjano@tra kapilādayaḥ // 151 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ / janāttaporkakoṭyo@tra sanakādyā mahādhiyaḥ // 152 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām / brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // 153 tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ / satye vedāstathā cānye karmadhyānena bhāvitāḥ // 154 ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam / brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // 155 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam / vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // 156 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani / dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // 157 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana / tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // 158 adhikārakṣaye sākaṃ rudrakanyāgaṇena te / puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // 159 brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṃ sa ca / śivecchayā dṛṇātyaṇḍaṃ mokṣamārga karoti ca // 160 śarvarudrau bhīmabhavāvugro devo mahānatha / īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // 161 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ / sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // 162 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ / sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // 163 parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ / lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ // 164 kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ / ata ūrdhvaṃ kaṭāho@ṇḍe sa ghanaḥ koṭiyojanam // 165 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā / evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // 166 śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam / pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // 167 brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ / aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // 168 vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ / āvāpavānanirbhakto vastupiṇḍo@ṇḍa ucyate // 169 tamoleśānuviddhasya kapālaṃ sattvamuttaram / rajo@nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // 170 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk / aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // 171 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet / tadartha vākyamaparaṃ tā hi na cyutaśaktitaḥ // 172 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram / tanvakṣādiṣu naivāste kasyāpyāvāpanaṃ yataḥ // 173 tanvakṣasamudāyatve kathamekatvamityataḥ / anirbhakta iti proktaṃ sājātyaparidarśakam // 174 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet / tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // 175 guṇatanmātrabhūtaughamaye tattve prasajyate / ucyate vastuśabdena tanvakṣabhuvanātmakam // 176 rūpamuktaṃ yatastena tatsamūho@ṇḍa ucyate / bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // 177 tadartha bhedakānyanyānyupāttānīti darśitam / tāvanmātrāsvavasthāsu māyādhīne@dhvamaṇḍale // 178 mā bhūdaṇḍatvamityāhuranye bhedakayojanam / itthamuktaviriñcāṇḍamṛto rudrāḥ śataṃ hi yat // 179 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ / ananto@tha kapālyāgniryamanairṛtakau balaḥ // 180 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ / madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // 181 tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ / śarāṣṭaniyutaṃ koṭirityeṣāṃ sanniveśanam // 182 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca / īśvaratvaṃ diviṣadāmiti rauravavārtike // 183 siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam / aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // 184 teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ / kṣīyante kramaśaste ca tadante tattvamammayam // 185 dharāto@tra jalādi syāduttarottarataḥ kramāt / daśadhāhaṅkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // 186 sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā / niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // 187 kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā / īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // 188 sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā / vyāpinī sarvamadhvānaṃ vyāpyadevī vyavasthitā // 189 aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ / jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // 190 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam / tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // 191 nānyathā mokṣamāyāti paśurjñānaśatairapi / śivajñānaṃ na bhavati dīkṣāmaprāpya śāṅkarīm // 192 prāktanī pārameśī sā pauruṣeyī ca sā punaḥ / śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam // 193 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam / tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ // 194 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī / vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām // 195 tāvatīṃ gatimāyānti bhuvane@tra niveśitāḥ / tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ // 196 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram / jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ // 197 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim / vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā // 198 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam / ā vīrabhadrabhuvanādbhadrakālyālayāttathā // 199 trayodaśabhiranyaiśca bhuvanairupaśobhitam / tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt // 200 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ / abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt // 201 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha / prayāgādau śrīgirau ca viśeṣānmaraṇena tat // 202 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam / rudrocitāstā mukhyatvādrudrebhyo@nyāstathā sthitāḥ // 203 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī / lakulādyamareśāntā aṣṭāvapsu surādhipāḥ // 204 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ / te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ // 205 bhairavādiharīndvantaṃ taijase nāyakāṣṭakam / prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat // 206 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām / taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ // 207 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam / khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt // 208 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam / adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ // 209 jñānahīnā api prauḍhadhāraṇāste@ṇḍato bahiḥ / dharābdhitejo@nilakhapuragā dīkṣitāśca vā // 210 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum / tathāvidhāvatāreṣu mṛtāścāyataneṣu ye // 211 tatpadaṃ te samāsādya kramādyānti śivātmatām / punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale // 212 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ / sureśvarīmahādhāmni ye mriyante ca tatpure // 213 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ / rudrajātaya evaite ityāha bhagavāñchivaḥ // 214 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye / tanmātrādimano@ntānāṃ purāṇi śivaśāsane // 215 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat / ācchādya yojanānekakoṭibhiḥ sthitamantarā // 216 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇata / śarvo bhavaḥ paśupatirīśo bhīma iti kramāt // 217 tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ / tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān // 218 ugraścetyeṣu patayastebhyo@rkendū sayājakau / ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ // 219 aparā brahmaṇo@ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ / kalpe kalpe prasūyante dharādyāstābhya eva tu // 220 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam / agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ // 221 prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam / digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ // 222 prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam / manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ // 223 bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ / manodevastato divyaḥ somo vibhurudīritaḥ // 224 tato@pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ / sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram // 225 buddhitattvaṃ tato devayonyaṣṭakapurādhipam / paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam // 226 etāni devayonīnāṃ sthānānyeva purāṇyataḥ / avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti te // 227 parameśaniyogācca codyamānāśca māyayā / niyāmitā niyatyā ca brahmaṇo@vyaktajanmanaḥ // 228 vyajyante tena sargādau nāmarūpairanekadhā / svāṃśanaiva mahātmāno na tyajanti svaketanam // 229 uktaṃ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ / aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ // 230 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ / catvāriṃśattulyopabhogadeśādhikāni bhuvanāni // 231 sādhanabhedātkevalamaṣṭakapañcakatayoktāni / etāni bhaktiyogaprāṇatyāgādigamyāni // 232 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā / taratamayogena tato@pi devayonyaṣṭakaṃ lakṣyaṃ tu // 233 lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni / gandhādermahadantādekādhikyena jātamaiśvaryam // 234 aṇimādyātmakamasminpaiśācādye viriñcānte / jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ // 235 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ / tejoṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣtakāt // 236 akṛtādi tato buddhau yogāṣṭakamudāhṛtam / svacchandaśāsane tattu mūle śrīpūrvaśāsane // 237 yogāṣṭakapade yattu some śraikaṇṭhameva ca / tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate // 238 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate / tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam // 239 pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī / umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam // 240 śrīkaṇṭha eva parayā mūrtyomāpatirucyate / brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā [carcikā] // 241 pītā śuklā pītanīle nīlā śuklāruṇā kramāt / agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ // 242 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ / svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ // 243 svacchandaṃ tā niṣevante saptadheyamumā yataḥ / umāpatipurasyordhva sthitaṃ mūrtyaṣṭakaṃ param // 244 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ / tābhya īśānamūrtiryā sā merau saṃpratiṣṭhitā // 245 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat / ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate // 246 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ / guṇānāmādharauttaryācchuddhāśuddhatvasaṃsthiteḥ // 247 tāratamyācca yogasya bhedātphalavicitratā / tato bhogaphalāvāptibhedādbhedo@yamucyate // 248 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ / vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ // 249 tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ / yatta [sta] tsāyujyamāpannaḥ sa tena saha modate // 250 tato@pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet / buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ // 251 mahādevāṣṭakānte tad yogāṣṭakamihoditam / tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā // 252 mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ / upariṣṭāddhiyo@dhaśca prakṛterguṇasaṃjñitam // 253 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam / na vaiṣamyamanāpannaṃ kāraṇaṃ kāryasūtaye // 254 guṇasāmyatmikā tena prakṛtiḥ kāraṇaṃ bhavet / nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān // 255 kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ / sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ // 256 avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat / asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam // 257 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ / nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā // 258 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ / naitatkāraṇatārūpaparāmarśāvarodhi yat // 259 kṣobhāntaraṃ tataḥ kārya bījocchūnāṅkurādivat / kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ // 260 tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ / svajñanayogabalataḥ krīḍanto daiśikottamāḥ // 261 trinetrāḥ pāśanirmuktāste@trānugrahakāriṇaḥ / buddheśca guṇaparyantamubhe saptādhike śate // 262 rudrāṇāṃ bhuvanānāṃ ca mukhyato@nye tadantare / yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ // 263 yonīratītya gauṇe skandhe syuryogadātāraḥ / akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī // 264 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca / avyaktādutpannā guṇāśca sattvādayo@mīṣām // 265 dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni / yacchanti guṇebhyo@mī puruṣebhyo yogadātāraḥ // 266 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya / sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya // 267 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu / graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni // 268 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya / dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ // 269 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī / anukalpo rudrāṇyā vedī tatrejyate@nukalpena // 270 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ / gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ // 271 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ / krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau // 272 pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te / gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam // 273 guṇakāraṇamityete māyāprabhavasya paryāyāḥ / yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ // 274 te sarve@tra vinihitā rudrāśca tadutthabhogabhujaḥ / mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ // 275 akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni / pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni // 276 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni / icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam // 277 puṃstattve tuṣṭinavakaṃ siddhayo@ṣṭau ca tatpuraḥ / tāvatya evāṇimādibhuvanāṣṭakameva ca // 278 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā / heye@pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ // 279 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / pañca viṣayoparamato@rjanarakṣāsaṅgasaṃkṣayavighātaiḥ // 280 ūhaḥ śabdo@dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānaṃ ca siddhayo@ṣṭau siddheḥ pūrvo@ṅkuśastrividhaḥ // 281 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ / tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam // 282 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam / puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā // 283 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam / akartaryapi vā puṃsi sahakāritayā sthite // 284 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ / tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā // 285 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati / nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate // 286 kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni / sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve // 287 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt / ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ // 288 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ / puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ // 289 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ / tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā // 290 pāśā āgantukagāṇeśavaidyeśvarabheditāḥ / trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ // 291 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt / parācchivāduktarūpādanyattatpāśa ucyate // 292 tadevaṃ puṃstvamāpanne pūrṇe@pi parameśvare / tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ // 293 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ / te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt // 294 puṃsa ūrdhva tu niyatistatrasthāḥ śaṃkarā daśa / hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ // 295 koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ / rāge vīreśabhuvanaṃ gurvantevāsināṃ puram // 296 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam / manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ // 297 kalāyāṃ syānmahādevatrayasya puramuttamam / tato māyā tripuṭikā mukhyato@nantakoṭibhiḥ // 298 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ / aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi // 299 cakrāṣṭakādhipatyena tathā śrīmālinīmate / vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane // 300 te māyātattva evoktāstanau śaivyāmanantataḥ / kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ // 301 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ / kramāttattattvamāyānti yatreśo@nanta ucyate // 302 uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya / sthitivilayasargakarturguhābhagadvārapālasya // 303 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca / māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya // 304 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ / sarve@nantapramukhā dīpyante śatabhavapramukhāntāḥ // 305 so@vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ / śuddhāśuddhasroto@dhikārahetuḥ śivo yasmāt // 306 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam / te@nantāderjagataḥ sargasthitivilayakartāraḥ // 307 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ / utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu // 308 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā / kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm // 309 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante / teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu // 310 avavarakāṇyekasminyadvatsāle bahūni baddhāni / yonibilānyekasmiṃstadvanmāyāśiraḥsāle // 311 māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ / nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ // 312 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ / pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ // 313 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ / na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ // 314 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam / srotastenānyānyapi tulyavidhānāni vedyāni // 315 avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ / otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ // 316 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare@ntare / eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ // 317 gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime / madhye@nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ // 318 iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā / parivarttate sthitiḥ kila devo@nantastu sarvathā madhye // 319 ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā / madhyato@ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ // 320 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā / granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā // 321 māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam / tatra na bhuvanavibhāgo yukto granthāvasau tasmāt // 322 māyātattvādhipatiḥ so@nantaḥ samuditānvicāryāṇūn / yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ // 323 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat / niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam // 324 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam / asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam // 325 pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṃ muneḥ / kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate // 326 dīkṣākāle@dharādhvasthaśuddhau yaccādharādhvagam / anantasya samīpe tu tatsarvaṃ pariniṣṭhitam // 327 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca / pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham // 328 ākarṣādarśau cetyaṣṭakametatpramāṇānām / aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ // 329 māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate / pralayānte hyanantena saṃhṛtāste tvaharmukhe // 330 anyānantaprasādena vibudhā api taṃ param / suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ // 331 svātmānameva jānanti hetuṃ māyāntarālagāḥ / ataḥ paraṃ sthitā māyā devī jantuvimohinī // 332 devadevasya sā śaktiratidurghaṭakāritā / nirvairaparipanthinyā tayā bhramitabuddhayaḥ // 333 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ / gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ // 334 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam / asadyuktivicārajñāñchuṣkatarkāvalambinaḥ // 335 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā / śivadīkṣāsinā cchinnā śivajñānāsinā tathā // 336 na prarohetpunarnānyo hetustacchedanaṃ prati / mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā // 337 vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram / vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā // 338 mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ / saptakoṭyo mukhyamantrā vidyātattve@tra saṃsthitāḥ // 339 ekaikārbudalakṣāṃśāḥ padmākārapurā iha / vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ // 340 vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam / śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram // 341 śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau / śivottamaḥ sūkṣmarudro@nanto vidyeśvarāṣṭakam // 342 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ / ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ // 343 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam / tannāyakā ime tena vidyeśāścakravartinaḥ // 344 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat / bhagabilaśatakalitaguhāmūrdhāsanago@ṣṭaśaktiyugdevaḥ // 345 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte / uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ // 346 te tenodastacitaḥ paratattvālocane@bhiniviśante / sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena // 347 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ / nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu // 348 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne / ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ // 349 tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute / te@ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ // 350 ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam / taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam // 351 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ / māyādiravīcyanto bhavastvanantādirucyate@pyabhavaḥ // 352 śivaśuddhaguṇādhīkārāntaḥ so@pyeṣa heyaśca / atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī // 353 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt / patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ // 354 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau / dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat // 355 rūpāvaraṇasaṃjñaṃ tattattve@sminnaiśvare viduḥ / vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam // 356 sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ / aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam // 357 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param / vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā // 358 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā / śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam // 359 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ / mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā // 360 suśuddhāvaraṇādūrdhva śaivamekapuraṃ bhavet / śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam // 361 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ / mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam // 362 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ / īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate // 363 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam / prabuddhāvaraṇādūrdhva samayāvaraṇaṃ mahat // 364 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti / sāmayātsauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat // 365 tasminsadāśivo devastasya savyāpasavyayoḥ / jñānakriye parecchā tu śaktirutsaṅgagāminī // 366 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā / pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ // 367 daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ / sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam // 368 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ / sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam // 369 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam / oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau // 370 sūkṣmasutejaḥśarvāḥ śivāḥ daśaite@tra pūrvādeḥ / vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ // 371 mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca / santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ // 372 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni / mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam // 373 tārādiśaktijuṣṭaṃ suśivāsanamatisitakajamasaṃkhyadalam / yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya // 374 pratyekamasya nijanijaparivāre parārdhakoṭayo@saṃkhyāḥ / māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ // 375 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ / adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ // 376 ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham / śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ // 377 nivṛttyādikalāvargaparivārasamāvṛtaḥ / asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ // 378 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam / pāribhāṣikamityetannāmnā bindurihocyate // 379 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam / tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam // 380 nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā / mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate // 381 udrikta taijasatvena hemno bhūparamāṇavaḥ / yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ // 382 bindūrdhve@rdhenduretasya kalā jyotsnā ca tadvatī / kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ // 383 rundhanī rodhanī roddhrī jñānabodhā tamopahā / etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāh // 384 ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ / tadardhamardhacandrastadaṣṭāṃśena nirodhikā // 385 hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ / nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param // 386 pararūpeṇa yatrāste pañcamantramahātanuḥ / ityardhendunirodhyantabindvāvṛtyūrdhvato mahān // 387 nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ / catvāri bhuvanānyatra dikṣu madhye ca pañcamam // 388 indhikā dīpikā caiva rodhikā mocikordhvagā / madhye@tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ // 389 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ / tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ // 390 yā prabhoraṅkagā devī suṣumnā śaśisaprabhā / grathito@dhvā tayā sarva ūrdhvaścādhastanastathā // 391 nādaḥsuṣumnādhārastu bhittvā viśvamidaṃ jagat / adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ // 392 nāḍyā brahmabile līnaḥ so@vyaktadhvanirakṣaraḥ / nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ // 393 suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk / tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ // 394 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā / roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī // 395 śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate / tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite // 396 madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ / śaktitattvamidaṃ yasya prapañco@yaṃ dharāntakaḥ // 397 śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ / vyāpī vyomātmako@nanto@nāthastacchaktibhāginaḥ // 398 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ / tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ // 399 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā / sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā // 400 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā / tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ // 401 samanā karaṇaṃ tasya hetukarturmahośituḥ / anāśritaṃ tu vyāpāre nimittaṃ heturucyate // 402 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam / anāśrito@nāthamayamanantaṃ khavapuḥ sadā // 403 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu / karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // 404 nādabindvādikaṃ kāryamityādijagadudbhavaḥ / yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane // 405 tatsarva prākṛtaṃ proktaṃ vināśotpattisaṃyutam / atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ // 406 tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet / aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī // 407 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt / jalatejaḥsamīranabho@haṃkṛddhīmūlasaptake pratyekam // 408 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā / atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn // 409 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām / śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam // 410 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt / rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam // 411 ityaṣṭakaṃ jale@nau vahnyatiguhyadvayaṃ maruti vāyoḥ / svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam // 412 abhimāne@haṅkāracchagalādyaṣṭakamathāntarā nabho@haṃkṛt / tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām // 413 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite / manasaścetyabhimāne dvāviṃśatireva bhuvanānām // 414 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā / tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ // 415 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā / guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ // 416 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi / tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām // 417 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām / ambādituṣṭivargastārādyāḥ siddhayo@ṇimādigaṇaḥ // 418 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk / gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ // 419 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau / iti pāśeṣu puratrayamitthaṃ puruṣe@tra bhuvanaṣoḍaśakam // 420 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam / rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale // 421 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram / iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk // 422 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ / suviśuddhiśivau mokṣa dhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ // 423 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā / bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne // 424 paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ / vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ // 425 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā / bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni // 426 sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā / iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt // 427 śrīmanmataṅgaśāstre ca kramo@yaṃ purapūgagaḥ / kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam // 428 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ / ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ // 429 sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā / pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye // 430 tanmātreṣu ca pañca syurviśvedevāstato@ṣṭakam / pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe // 431 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate / patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ // 432 dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa / vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk // 433 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ / yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam // 434 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam / ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena // 435 anye@pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ / śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam // 436 tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam / kālāgniḥ kūṣmāṇḍo narakeśo hāṭako@tha bhūtalapaḥ // 437 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ / adhare@nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ // 438 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati / ekādaśabhirbāhye brahmāṇḍaṃ pañcabhistathāntarikaiḥ // 439 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam / lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau // 440 prabhāsasureśāviti salile pratyātmakaṃ saparivāre / bhairavakedāramahākālā madhyāmrajalpākhyāḥ // 441 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi / bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ // 442 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca / sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ // 443 avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe / sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt // 444 mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre / anye@haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ // 445 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti / iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā // 446 nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau / ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt // 447 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau / vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt // 448 samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau / bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau // 449 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam / hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ // 450 vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca / vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam // 451 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva / iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ // 452 :C9 śrītantrālokasya navamamāhnikam atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ // 1b yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ / tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane // 2 tathāhi kālasadanādvīrabhadrapurāntagam / dhṛtikāṭhinyagarimādyavabhāsāddharātmatā // 3 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive / svasminkārye@tha dharmaughe yadvāpi svasadṛgguṇe // 4 āste sāmānyakalpena tananādvyāptṛbhāvataḥ / tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ // 5 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet / śrīmanmataṅgaśāstrādau taduktaṃ parameśinā // 6 tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate / kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ // 7 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ / asvatantrasya kartṛtvaṃ nahi jātūpapadyate // 8 svatantratā ca cinmātravapuṣaḥ parameśituḥ / svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate // 9 jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati / na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate // 10 tasminsati hi tadbhāva ityapekṣaikajīvitam / nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham // 11 sa pūrvamatha paścātsa iti cetpūrvapaścimau / svabhāve@natiriktau cetsama ityavaśiṣyate // 12 bījamaṅkura ityasmin satattve hetutadvatoḥ / ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim // 13 bījamaṅkurapatrāditayā pariṇameta cet / atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate // 14 sa tatsvabhāva iti cet tarhi bījāṅkurā nije / tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt // 15 tataśca citrākāro@sau tāvānkaścitprasajyate / astu cet na jaḍe@nyonyaviruddhākārasaṃbhavaḥ // 16 krameṇa citrākāro@stu jaḍaḥ kiṃ nu viruddhyate / kramo@kramo vā bhāvasya na svarūpādhiko bhavet // 17 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā / upalabdhāpi vijñānasvabhāvo yo@sya so@pi hi // 18 kramopalambharūpatvāt krameṇopalabheta cet / tasya tarhi kramaḥ ko@sau tadanyānupalambhataḥ // 19 svabhāva iti cennāsau svarūpādadhiko bhavet / svarūpānadhikasyāpi kramasya svasvabhāvataḥ // 20 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam / itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate // 21 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam / tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam // 22 yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate / tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā // 23 ato yanniyamenaiva yasmādābhātyanantaram / tattasya kāraṇaṃ brūmaḥ sati rūpānvaye@dhike // 24 niyamaśca tathārūpabhāsanāmātrasārakaḥ / bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā // 25 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ / iṣṭe tathāvidhākāre niyamo bhāsate yataḥ // 26 svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā / bhāsate niyamenaiva bādhāśūnyena tāvati // 27 tato yāvati yādrūpyānniyamo bādhavarjitaḥ / bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā // 28 tathābhūte ca niyame hetutadvattvakāriṇi / vastutaścinmayasyaiva hetutā taddhi sarvagam // 29 ata eva ghaṭodbhūtau sāmagrī heturucyate / sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ // 30 hetubhedānna bhedaḥ syāt phale taccāsamañjasam / yadyasyānuvidhatte tāmanvayavyatirekitām // 31 tattasya hetu cetso@yaṃ kuṇṭhatarko na naḥ priyaḥ / samagrāśca yathā daṇḍasūtracakrakarādayaḥ // 32 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe / yadi tatra bhavenmerurbhaviṣyanvāpi kaścana // 33 na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ / yathā ca cakraṃ niyate deśe kāle ca hetutām // 34 yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ / tathā ca teṣāṃ hetunāṃ saṃyojanaviyojane // 35 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt / kumbhakārasya yā saṃvit cakradaṇḍādiyojane // 36 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā / kaumbhakārī tu saṃvittiravacchedāvabhāsanāt // 37 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ / tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ // 38 karteti puṃsaḥ kartṛtvābhimāno@pi vibhoḥ kṛtiḥ / ata eva tathābhānaparamārthatayā sthiteḥ // 39 kāryakāraṇabhāvasya loke śāstre ca citratā / māyāto@vyaktakalayoriti rauravasaṃgrahe // 40 śrīpūrve tu kalātattvādavyaktamiti kathyate / tata eva niśākhyānātkalībhūtādaliṅgakam // 41 iti vyākhyāsmadukte@sminsati nyāye@tiniṣphalā / loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ // 42 yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ / anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ // 43 sa tu sarvatra tulyastatparāmarśaikyamasti tu / tata eva svarūpe@pi krame@pyanyādṛśī sthitiḥ // 44 śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ / puṃrāgavitkalākālamāyā jñānottare kramāt // 45 niyatirnāsti vairiñce kalordhve niyatiḥ śratā / puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam // 46 kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ / pumānniyatyā kālaśca rāgavidyākalānvitaḥ // 47 ityeṣa krama uddiṣṭo mātaṅge pārameśvare / kāryakāraṇabhāvīye tattve itthaṃ vyavasthite // 48 śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām / śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ // 49 svātantryabhāsitabhidā pañcadhā pravibhajyate / cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ // 50 śivaśaktisadeśānavidyākhyaṃ tattvapañcakam / ekaikatrāpi tattve@smin sarvaśaktisunirbhare // 51 tattatprādhānyayogena sa sa bhedo nirūpyate / tathāhi svasvatantratvaparipūrṇatayā vibhuḥ // 52 niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt / śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh // 53 mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt / svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi // 54 tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat / tena yatprāhurākhyānasādṛśyena viḍambitāḥ // 55 gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ / brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate // 56 sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ / brahmaviṣṇuhareśānasuśivānāśritātmani // 57 ṣaṭke kāraṇasaṃjñe@rdhajaratīyamiyaṃ kutaḥ / iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam // 58 yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi / tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham // 59 tadevaṃ pañcakamidaṃ śuddho@dhvā paribhāṣyate / tatra sākṣācchivecchaiva kartryābhāsitabhedikā // 60 īśvarecchāvaśakṣubdhabhogalolikacidgaṇān / saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram // 61 aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā / apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā // 62 yogyatāmātramevaitadbhāvyavacchedasaṃgrahe / malastenāsya na pṛthaktattvabhāvo@sti rāgavat // 63 niravacchedakarmāṃśamātrāvacchedatastu sā / rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā // 64 apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam / svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ // 65 svātmapracchādanecchaiva vastubhūtastathā malaḥ / yathaivāvyatiriktasya dharāderbhāvitātmatā // 66 tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ / vyatiriktaḥ svatantrastu na ko@pi śakaṭādivat // 67 tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim / malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā // 68 iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ / roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate // 69 svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā / malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat // 70 kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ / malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam // 71 upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ / malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam // 72 śiva eva ca tatpaśyettasyaivāsau malo bhavet / vibhorjñānakriyāmātrasārasyāṇugaṇasya ca // 73 tadabhāvo malo rūpadhvaṃsāyaiva prakalpate / dharmāddharmiṇi yo bhedaḥ samavāyena caikatā // 74 na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat / nāmūrtena na mūrtena prāvarītuṃ ca śakyate // 75 jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi / sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate // 76 sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet / yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ // 77 mūrtānāṃ pratighastejo@ṇūnāṃ nāmūrta īdṛśam / na ca cetanamātmānamasvatantro malaḥ kṣamaḥ // 78 āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam / uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam // 79 svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila / ataḥ karmavipākajñaprabhuśaktibaleritam // 80 madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam / na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ // 81 nirmale puṃsi neśasya prerakatvaṃ tathocitam / tulye nirmalabhāve ca prerayeyurna te katham // 82 tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā / tena svarūpasvātantryamātraṃ malavijṛmbhitam // 83 nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ / malo@bhilāṣaścājñānamavidyā lolikāprathā // 84 bhavadoṣo@nuplavaśca glāniḥ śoṣo vimūḍhatā / ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ // 85 doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam / ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate // 86 asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ / mañcavadasmin duḥkhasroto@ṇūn vahati yatplavastena // 87 śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam / saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate // 88 caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ / ata eva sāṃkhyayogapāñcarātrādiśāsane // 89 ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate / niṣkarmā hi sthite mūlamale@pyajñānanāmani // 90 vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ / kevalaṃ pārimityena śivābhedamasaṃspṛśan // 91 vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ / sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan // 92 kramānmantreśatannetṛrūpo yāti śivātmatām / nanu kāraṇametasya karmaṇaścenmalaḥ katham // 93 sa vijñānākalasyāpi na sūte karmasaṃtatim / maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham // 94 hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet / didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha // 95 daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ / vijñānākalamantreśatadīśāditvakalpanā // 96 tataśca supte turye ca vakṣyate bahubhedatā / ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ // 97 karmaṇo hetutāmetu malaḥ kathamivocyatām / kiṃ ca karmāpi na malādyataḥ karma kriyātmakam // 98 kriyā ca kartṛtārūpāt svātantryānna punarmalāt / yā tvasya karmaṇaścitraphaladatvena karmatā // 99 prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ / vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate // 100 bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ / iti svakāryaprasave sahakāritvamāśrayan // 101 sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ / nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham // 102 vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ / maivamadhvastasaṃkoco@pyasau bhāvanayā dṛḍham // 103 nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati / phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani // 104 sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam / apradhvaste@pi saṃkoce nāhaṃ karteti bhāvanāt // 105 na phalaṃ kṣīvamūḍhādeḥ prāyaścitte@tha vā kṛte / yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam // 106 abhisaṃdhimataḥ karma na phaledabhisandhitaḥ / tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām // 107 phaloparaktāṃ vidadhatkalpate phalasampade / yastu tatrāpi dārḍhyena phalasaṃskāramujjhati // 108 sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute / anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim // 109 anahaṃyutayā projjhet sasaṃkoco@pi so@kalaḥ / nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ // 110 parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ / tasya bhoktustathā cetsyādabhisaṃdhiryathātmani // 111 tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet / parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet // 112 abhisaṃdhānavirahe tvasya no phalayogitā / na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā // 113 parābhisandhivicchede svātmanānabhisaṃhitau / dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ // 114 sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ / nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā // 115 duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu / sāmānyo@pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ // 116 prakṛtaṃ brūmahe jñānākalasyoktacarasya yat / anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ // 117 tasmādasya na karmāsti kasyāpi sahakāritām / malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute // 118 apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ / ahaṃbhāvaparo@pyeti na karmādhīnavṛttitām // 119 uktaṃ śrīpūrvaśāstre ca tadetatparameśinā / malamajñānamicchanti saṃsārāṅkurakāraṇam // 120 dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam / lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ // 121 nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit / hetutā yogyataivāsau phalānantaryabhāvitā // 122 pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat / lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe // 123 citrairhetvantaraṃ kiṃcittacca karmeha darśanāt / svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā // 124 dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte / ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ // 125 kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ / anusaṃdhāturekasya saṃbhavastu yatastataḥ // 126 tasyaiva tatphalaṃ citraṃ karma yasya purātanam / kṣīvo@pi rājā sūdaṃ cedādiśetprātarīdṛśam // 127 bhojayetyanusaṃdhānādvinā prāpnoti tatphalam / itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā // 128 vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā / ata eva kṛtaṃ karma karmaṇā tapasāpi vā // 129 jñānena vā nirudhyeta phalapākeṣvanunmukham / ārabdhakāryaṃ dehe@smin yatpunaḥ karma tatkatham // 130 ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate / tatraiva dehe yattvanyadadyagaṃ vā purātanam // 131 karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate / tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ // 132 yadā yadā vinaśyeta karmadhvastaṃ tadā tadā / ato mohaparādhīno yadyapyakṛta kiṃcana // 133 tathāpi jñānakāle tatsarvameva pradahyate / uktaṃ ca śrīpare@hānādānaḥ sarvadṛgulvaṇaḥ // 134 muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam / dehasthamiti dehena saha tādātmyamāśritā // 135 svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate / dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ // 136 akālakalite vyāpinyabhinne yā hi saṃskriyā / saṃkoca eva sānena so@pi dehaikatāmayaḥ // 137 etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ / syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ // 138 tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ / brahmādisthāvarānte@smin saṃsranti punaḥ punaḥ // 139 ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ / bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ // 140 mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt / mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ // 141 asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ / pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ // 142 kṣobho@sya lolikākhyasya sahakāritayā sphuṭam / tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat // 143 na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ / aṇavo nāma naivānyatprakāśātmā maheśvaraḥ // 144 cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ / cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ // 145 yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate / acittvādajñatā bhedo bhogyādbhoktrantarādatha // 146 teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam / prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani // 147 īśvarecchāvaśādasya bhogecchā saṃprajāyate / bhogecchorupakārārthamādyo mantramaheśvaraḥ // 148 māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam / māyā ca nāma devasya śaktiravyatirekiṇī // 149 bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ / ādyo bhedāvabhāso yo vibhāgamanupeyivān // 150 garbhīkṛtānantabhāvivibhāsā sā parā niśā / sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ // 151 vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt / śivaśaktyavinābhāvānnityaikā mūlakāraṇam // 152 acetanamanekātma sarva kārya yathā ghaṭaḥ / pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ // 153 ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā / yathā ca māyā devasya śaktirabhyeti bhedinam // 154 tattvabhāvaṃ tathānyo@pi kalādistattvavistaraḥ / niruddhaśakteryā kiṃcitkartṛtodvalanātmikā // 155 nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate / evaṃ vidyādayo@pyete dharāntāḥ paramārthataḥ // 156 śivaśaktimayā eva proktanyāyānusārataḥ / tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā // 157 tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam / upādānaṃ smṛtā māyā kvacittatkāryameva ca // 158 tathāvabhāsacitraṃ ca rūpamanyonyavarjitam / yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ // 159 khapuṣpādyastitāṃ brūmastato na vyabhicāritā / khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ // 160 dharādivat tathātyantābhāvo@pyevaṃ vivicyatām / yatsaṃkalpyaṃ tathā tasya bahirdeho@sti cetanaḥ // 161 caitravatsauśivāntaṃ tat sarva tādṛśadehavat / yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ // 162 ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ / ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat // 163 ātmanāmadhvabhoktṛtvaṃ tato@yatnena siddhyati / sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ // 164 daṇḍāhatevāmalakī phalāni kila yadyapi / tathāpi tu tathā citrapaurvāparyāvabhāsanāt // 165 māyākārye@pi tattvaughe kāryakāraṇatā mithaḥ / sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam // 166 tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe / kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate // 167 pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ / ekasyāmeva jagati bhogasādhanasaṃhatau // 168 sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet / na cāsau karmabhedena tasyaivānupapattitaḥ // 169 tasmāt kalādiko vargo bhinna eva kadācana / aikyametīśvarecchāto nṛttagītādivādane // 170 eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām / śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ // 171 kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate / mitamapyāśu yenāsmāt saṃsārādeṣa mucyate // 172 rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ / itthaṃ śuddha iti procya gururmānastutau vibhuḥ // 173 evameṣā kalādīnāmutpattiḥ pravivicyate / māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā // 174 māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ / suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ // 175 kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ / tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate // 176 sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī / śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit // 177 ucchūnateva prathamā sūkṣmāṅkurakaleva ca / bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt // 178 kalā māyāṇusaṃyogajāpyeṣā nirvikārakam / nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm // 179 malaścāvārako māyā bhāvopādānakāraṇam / karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati // 180 ataḥ saṃcchannacaitanyasamudbalanakāryakṛt / kalaivānantanāthasya śaktyā saṃpreritā jaḍā // 181 na ceśaśaktirevāsya caitanyaṃ balayiṣyati / tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet // 182 seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā / puṃsi kartari sā kartrī prayojakatayā yataḥ // 183 alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet / māyāgarbheśaśaktyāderantarajñānamāntaram // 184 tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet / vijñānākalatā māyādhastānno yātyadhaḥ pumān // 185 dhīpuṃviveke vijñāte pradhānapuruṣāntare / api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet // 186 ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret / kalāpuṃsorviveke tu māyādho naiva gacchati // 187 malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet / sarvatra caiśvaraḥ śaktipāto@tra sahakāraṇam // 188 māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ / seyaṃ kalā kāryabhedādanyaiva hyanumīyate // 189 anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ / iti mataṅgaśāstrādau yā proktā sā kalā svayam // 190 kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ / kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet // 191 ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam / buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ // 192 sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe / karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā // 193 buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham / duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi // 194 svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham / tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari // 195 nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt / puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam // 196 jaḍameva hi mukhyo@tha puṃsprakāśo@sya bhāsanam / bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā // 197 abhedabhūmireṣā ca bhedaśceha vicāryate / tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ // 198 bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ / kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat // 199 rāgatattvamiti proktaṃ yattatraivoparañjakam / na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ // 200 viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ / kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ // 201 kāryāvacchedi kartṛtvaṃ kālo@vaśyaṃ kaliṣyati / niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale // 202 vidyā rāgo@tha niyatiḥ kālaścaitaccatuṣṭayam / kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam // 203 māyā kalā rāgavidye kālo niyatireva ca / kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ // 204 dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam / etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ // 205 uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ / āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva // 206 śivadahanakiraṇajālairdāhyatvāt sā yato@nyarūpaiva / anidaṃpūrvatayā yadrañjayati nijātmanā tato@nanyā // 207 sahajāśuddhimato@ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ / tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā // 208 anayā vidvasya paśorupabhogasamarthatā bhavati / vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt // 209 sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena / rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ // 210 tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam / evamavidyāmalinaḥsamarthitastriguṇakañcukabalena // 211 gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati / etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat // 212 evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe / viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam // 213 viśeṣaṇatayā yo@tra kiñcidbhāgastadotthitam / vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā // 214 samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate / kalā bhedābhisaṃdhānādaviyuktaṃ parasparam // 215 bhoktṛbhogyātmatā na syādviyogācca parasparam / vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana // 216 nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam / sūte kalā hi yugapattato@vyaktamiti sthitiḥ // 217 uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam / rajyamāno veda sarva vidaṃścāpyatra rajyate // 218 tathāpi vastusatteyamihāsmābhirnirūpitā / tasyāṃ ca na kramaḥ ko@pi syādvā so@pi viparyayāt // 219 tasmādvipratipattiṃ no kuryācchāstrodite vidhau / evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ // 220 bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ / sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate // 221 duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ / mohastamo varaṇakaḥ prakāśābhāvayogataḥ // 222 ta ete kṣobhamāpannā guṇāḥ kārya pratanvate / akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā // 223 uktameveti śāstre@smin guṇāṃstattvāntaraṃ viduḥ / bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ // 224 īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati / bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam // 225 tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā / sūte puṃso vikāritvāditi tannātra bādhakam // 226 guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ / puṃsprakāśaḥ sa vedyo@tra pratibimbatvamārchati // 227 viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ / ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī // 228 vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam / ātmasaṃvitprakāśasya bodho@sau tajjaḍo@pyalam // 229 buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ / prakāśe vedyakaluṣe yadahaṃmananātmatā // 230 tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā / prerito jīvanāya syādanyathā maraṇaṃ punaḥ // 231 ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ / akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ // 232 ityayaṃ karaṇaskandho@haṃkārasya nirūpitaḥ / tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ // 233 sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam / manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate // 234 mano yatsarvaviṣayaṃ tenātra pravivakṣitam / sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ // 235 buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe / karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam // 236 prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ / prayatnecchāvibodhāṃśahetutvāditi niścitam // 237 avasāyo@bhimānaśca kalpanā ceti na kriyā / ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam // 238 na ca buddhirasaṃvedyā karaṇatvānmano yathā / pradhānavadasaṃvedyabuddhivādastadujjhitaḥ // 239 śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ / sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā // 240 bhautikatvamato@pyastu niyamādviṣayeṣvalam / ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi // 241 ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam / karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ // 242 karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ / karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ // 243 tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ / karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam // 244 karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt / karaṇīkurute@tyantavyatiriktaṃ kuṭhāravat // 245 tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā / jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate // 246 nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā / tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ // 247 ucyate kartṛtaivoktā karaṇatve prayojikā / tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ // 248 ato@sāmānyakaraṇavargāt tatra pṛthak kṛtā / vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ // 249 kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ / kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ // 250 ata eva vihīne@pi buddhikarmendriyaiḥ kvacit / andhe paṅgau rūpagatiprakāśo na na bhāsate // 251 kiṃtu sāmānyakaraṇabalādvedye@pi tādṛśi / rūpasāmānya evāndhaḥ pratipattiṃ prapadyate // 252 tata eva tvahaṃkārāt tanmātrasparśino@dhikam / karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire // 253 vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca / iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat // 254 tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ / tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ // 255 mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam / sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā // 256 tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam / darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate // 257 parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ / gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam // 258 punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane / kriyā karaṇapūrveti vyāptyā karaṇapūrvakam // 259 jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam / tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ // 260 tatsthāne vṛttimantīti mataṅge guravo mama / nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte // 261 karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ / nanvetat kheṭapālādyairnirākāri na karmaṇām // 262 yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ / etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye // 263 nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ / ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram // 264 svacchasaṃvedanodāravikalāprabalīkṛtam / iha karmānusaṃdhānabhedādekaṃ vibhidyate // 265 tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ / tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā // 266 svarūpaviśrāntikṛte caturdhā karma yadbahiḥ / pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham // 267 antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk / uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ // 268 tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate / tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ // 269 etatkartavyacakraṃ tadasāṃkaryeṇa kurvate / akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ // 270 ukta indriyavargo@yamahaṃkārāt tu rājasāt / tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ // 271 bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam / manobuddhyakṣakarmākṣavargastanmātravargakaḥ // 272 ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye / anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ // 273 samastendriyasaṃcāracaturaṃ laghu vegavat / anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu // 274 rājasādgrāhakagrāhyabhāgasparśīni manvate / kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam // 275 rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ / śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ // 276 indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ / tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane // 277 ālocane śaktirantaryojane manasaḥ punaḥ / uktaṃ ca guruṇā kuryānmano@nuvyavasāyi sat // 278 taddvayālambanā mātṛvyāpārātmakriyā iti / tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ // 279 atrāvivādaḥ sarvasya grāhyopakrama eva hi / pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale // 280 yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat / vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam // 281 svakāraṇe tirobhūtirdhvaso yattena nādhruvam / evaṃ rasādiśabdāntatanmātreṣvapi yojanā // 282 viśeṣāṇāṃ yato@vaśyaṃ daśā prāgaviśeṣiṇī / kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat // 283 nabhaḥ śabdo@vakāśātmā vācyādhyāsasaho yataḥ / tadetatsparśatanmātrayogāt prakṣobhamāgatam // 284 vāyutāmeti tenātra śabdasparśobhayātmatā / anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate // 285 yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt / uttarottarabhūteṣu pūrvapūrvasthitiryataḥ // 286 tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ / śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau // 287 tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat / taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ // 288 tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ / nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ // 289 yathā guṇaguṇidvaitavādināmekamapyadaḥ / citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi // 290 yathā ca vistṛte vastre yugapadbhāti citratā / tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ // 291 gandhādiśabdaparyantacitrarūpā dharā tataḥ / upāyabhedādbhātyeṣā kramākramavibhāgataḥ // 292 tata eva kramavyaktikṛto dhībheda ucyate / ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā // 293 tena dharmātirikto@tra dharmī nāma na kaścana / tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau // 294 saṃsparśaḥ pākajo@nuṣṇāśītaḥ śabdo vicitrakaḥ / śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi // 295 śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake / apākajaścāśītoṣṇo dhvaniścitraśca mārute // 296 varṇātmako dhvaniḥ śabdapratibimbānyathāmbare / yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate // 297 kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām / paṭahe dhvanirityeva bhātyabādhitameva yat // 298 na ca hetutvamātreṇa tadādānatvavedanāt / śrotraṃ cāsmanmate@haṃkṛtkāraṇaṃ tatra tatra tat // 299 vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā / yastvāha śrotramākāśaṃ karṇasaṃyogabheditam // 300 śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate / tasya mande@pi murajadhvanāvākarṇake sati // 301 amutra śrutireṣeti dūre saṃvedanaṃ katham / nahi śabdajaśabdasya dūrādūraravoditeḥ // 302 śrotrākāśagatasyāsti dūrādūrasvabhāvatā / na cāsau prathamaḥ śabdastāvadvyāpīti yujyate // 303 tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu / kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ // 304 etaccānyairapākāri bahudheti vṛthā punaḥ / nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ // 305 amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā / guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate // 306 vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila / sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt // 307 ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam / tadvinā na bhavedyattadvyāptamityucyate yataḥ // 308 na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane / guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā // 309 yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate / ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā // 310 ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam / samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam // 311 evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk / kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ // 312 anuttaraprakriyāyāṃ vaitatyena pradarśitam / etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ // 313 iti tattvasyarūpasya kṛtaṃ samyak prakāśanam // 314 :C10 atha śrītantrāloke daśamamāhnikam ucyate trikaśāstrekarahasyaṃ tattvabhedanam // 1b teṣāmamīṣāṃ tattvānāṃ svavargeṣvanugāminām / bhedāntaramapi proktaṃ śāstre@tra śrītrikābhidhe // 2 śaktimacchaktibhedena dharādyaṃ mūlapaścimam / bhidyate pañcadaśadhā svarūpeṇa sahānarāt // 3 kalāntaṃ bhedayugghīnaṃ rudravatpralayākalaḥ / tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ // 4 mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā / śivo na bhidyate svaikaprakāśaghanacinmayaḥ // 5 śivo mantramaheśeśamantrā akalayukkalī / śaktimantaḥ sapta tathā śaktayastaccaturdaśa // 6 svaṃ svarūpaṃ pañcadaśaṃ tadbhūḥ pañcadaśātmikā / tathāhi tisro devasya śaktayo varṇitāḥ purā // 7 tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ / parāṃśo mātṛrūpo@tra pramāṇāṃśaḥ parāparaḥ // 8 meyo@paraḥ śaktimāṃśca śaktiḥ svaṃ rūpamityadaḥ / tatra svarūpaṃ bhūmeryatpṛthagjaḍamavasthitam // 9 mātṛmānādyupadhibhirasaṃjātoparāgakam / sakalādiśivāntaistu mātṛbhirvedyatāsya yā // 10 śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ / sakalādiśivāntānāṃ śaktiṣūdrecitātmasu // 11 vedyatājanitāḥ sapta bhedā iti caturdaśa / sakalasya pramāṇāṃśo yo@sau vidyākalātmakaḥ // 12 sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ / layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ // 13 jñānākalasya mānaṃ tu galadvidyākalāvṛti / aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā // 14 prabubhutsuḥ śuddhavidyā santrāṇāṃ karaṇaṃ bhavet / prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā // 15 mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā / mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate // 16 svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī / śivasya saiva karaṇaṃ tayā vetti karoti ca // 17 ā śivātsakalāntaṃ ye mātāraḥ sapta te dvidhā / nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ // 18 tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ / caitreṇa vedyaṃ vedmīti kiṃhyatra pratibhāsatām // 19 nanu caitrīyavijñānamātramatra prakāśate / vedyatākhyastu no dharmo bhāti bhāvasya nīlavat // 20 vedyatā ca svabhāvena dharmo bhāvasya cettataḥ / sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat // 21 atha vedakasaṃvittibalādvedyatvadharmabhāk / bhāvastathāpi doṣo@sau kuvindakṛtavastravat // 22 vedyatākhyastu yo dharmaḥ so@vedyaścetkhapuṣpavat / vedyaścedasti tatrāpi vedyetatyanavasthitiḥ // 23 tato na kiṃcidvedyaṃ syānmūrchitaṃ tu jagadbhavet / nanu vijñātrupādhyaṃ śo paskṛtaṃ vapurucyatām // 24 bhāvasyārthaprakāśātma yathā jñānamidaṃ tvasat / ekavijñātṛvedyatve na jñātrantaravedyatā // 25 samastajñātṛvedyatve naikavijñātṛvedyatā / tasmānna vedyatā nāma bhāvadharmo@sti kaścana // 26 bhāvasya vedyatā saiva saṃvido yaḥ samudbhavaḥ / arthagrahaṇarūpaṃ hi yatra vijñānamātmani // 27 samavaiti prakāśyo@rthastaṃ pratyeṣaiva vedyatā / atra brūmaḥ padārthānāṃ na dharmo yadi vedyatā // 28 avedyā eva te saṃsyurjñāne satyapi varṇite / yathāhi pṛthubudhnādirūpe kumbhasya satyapi // 29 atadātmā paṭo naiti pṛthubudhnādirūpatām / tathā satyapi vijñāne vijñātṛsamavāyini // 30 avedyadharmakā bhāvāḥ kathaṃ vedyatvamāpnuyuḥ / anarthaḥ sumahāṃścaiṣa dṛśyatāṃ vastu yatsvayam // 31 prakāśātma na tatsaṃviccāprakāśā tadāśrayaḥ / aprakāśo manodīpacakṣurādi tathaiva tat // 32 kiṃ tatprakāśatāṃ nāma supte jagati sarvataḥ / jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33 apūrvamatra viditaṃ narīnṛtyāmahe tataḥ / arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām // 34 arthaḥ prakāśaścedrūpamartho vā jñānameva vā / athārthasya prakāśo yastadrūpamiti bhaṇyate // 35 ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ / atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ // 36 tathā cedaṃ darśayāmaḥ kiṃ prakāśaḥ prakāśate / aprakāśo@pi naivāsau tathāpi ca na kiṃcana // 37 tarhi loke kathaṃ ṇyarthaḥ ucyate cetanasthitau / mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ // 38 tathāhi gantuṃ śakto@pi caitro@nyāyattatāṃ gateḥ / manvāna eva vaktyasmi gamitaḥ svāmineti hi // 39 svāmyapyasya gatau śaktiṃ buddhvā svādhīnatāṃ sphuṭam / paśyannivṛttimāśaṃkya gamayāmīti bhāṣate // 40 preryaprerakayorevaṃ maulikī ṇyarthasaṃgatiḥ / tadabhiprāyato@nyo@pi loke vyavaharettathā // 41 śaraṃ gamayatītyatra punarvegākhyasaṃskriyām / vidadhatprerakammanya upacāreṇa jāyate // 42 vāyuradriṃ pātayatītyatra dvāvapi tau jaḍau / draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau // 43 itthaṃ jaḍena saṃbandhe na mukhyā ṇyarthasaṃgatiḥ / āstāmanyatra vitatametadvistarato mayā // 44 arthe prakāśanā seyamupacārastato bhavet / astu cedbhāsate tarhi sa eva patadadrivat // 45 upacāre nimittena kenāpi kila bhūyate / vāyuḥ pātayatītyatra nimittaṃ tatkṛtā kriyā // 46 girau yenaiṣa saṃyoganāśādbhraṃśaṃ prapadyate / iha tu jñānamarthasya na kiṃcitkarameva tat // 47 upacāraḥ kathaṃ nāma bhavetso@pi hyavastusan / aprakāśita evārthaḥ prakāśatvopacārataḥ // 48 tādṛgeva śiśuḥ kiṃ hi dahatyagnyupacārataḥ / śiśau vahnyupacāre yadbījaṃ taikṣṇyādi tacca sat // 49 prakāśatvopacāre tu kiṃ bījaṃ yatra satyatā / siddhe hi cetane yukta upacāraḥ sa hi sphuṭam // 50 adhyāropātmakaḥ so@pi pratisaṃdhānajīvitaḥ / na cādyāpi kimapyasti cetanaṃ jñānamapyadaḥ // 51 aprakāśaṃ tadanyena tatprakāśe@pyayaṃ vidhiḥ / nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam // 52 atrāpi na vahantyetāḥ kiṃ nu yuktivikalpanāḥ / yādṛśā svena rūpeṇa dīpo rūpaṃ prakāśayet // 53 tādṛśā svayamapyeṣa bhāti jñānaṃ tu no tathā / pradīpaścaiṣa bhāvānāṃ prakāśatvaṃ dadā[dhā]tyalam // 54 anyathā na prakāśerannabhede cedṛśo vidhiḥ / tasmātprakāśa evāyaṃ pūrvoktaḥ paramaḥ śivaḥ // 55 yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam / evaṃ ca nīlatā nāma yathā kācitprakāśate // 56 tadvaccakāsti vedyatvaṃ tacca bhāvāṃśapṛṣṭhagam / phalaṃ prakaṭatārthasya saṃvidveti dvayaṃ tataḥ // 57 vipakṣato rakṣitaṃ ca saṃdhānaṃ cāpi tanmithaḥ / tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam // 58 buddhvā nādatta evāśu parīpsāvivaśo@pi san / seyaṃ paśyati māṃ netratribhāgeneti sādaram // 59 svaṃ dehamamṛteneva siktaṃ paśyati kāmukaḥ / na caitajjñānasaṃvittimātraṃ bhāvāṃśapṛṣṭhagam // 60 arthakriyākaraṃ taccenna dharmaḥ konvasau bhavet / yaccoktaṃ vedyatādharmā bhāvaḥ sarvānapi prati // 61 syādityetatsvapakṣaghnaṃ duṣprayogāstravattava / asmākaṃ tu svaprakāśaśivatāmātravādinām // 62 anyaṃ prati cakāstīti vaca eva na vidyate / sarvānprati ca tannīlaṃ sa ghaṭaśceti yadvacaḥ // 63 tadapyaviditaprāyaṃ gṛhītaṃ mugdhabuddhibhiḥ / nahi kālāgnirudrīyakāyāvagatanīlimā // 64 tava nīlaḥ kiṃ nu pīto maivaṃ bhūnnatu nīlakaḥ / na kaṃcitprati nīlo@sau nīlo vā yaṃ prati sthitaḥ // 65 taṃ pratyeva sa vedyaḥ syātsaṃkalpadvārako@ntataḥ / yathā cārthaprakāśātma jñānaṃ saṃgīryate tvayā // 66 tathā tajjñātṛvedyatvaṃ bhāvīyaṃ rūpamucyatām / na ca jñātātra niyataḥ kaścijjñāne yathā tava // 67 arthe jñātā yadā yo yastadvedyaṃ vapurucyatām / tattadvijñātṛvedyatvaṃ sarvānpratyeva bhāsatām // 68 ityevaṃ codayanmanye vrajedbadhiradhuryatām / nahyanyaṃ prati vai kaṃcidbhāti sā vedyatā tathā // 69 bhāvasya rūpamityukte keyamasthānavaidhurī / anena nītimārgeṇa nirmūlamapasāritā // 70 anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā / vedyatā kiṃtu dharmo@sau yadyogātsarvadharmavān // 71 dharmī vedyatvamabhyeti sa sattāsamavāyavat / brūṣe yathā hi kurute sattā satyasataḥ sataḥ // 72 samavāyo@pi saṃśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ / antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān // 73 vyāvṛttān śvetimā śuklamaśuklaṃ gamanaṃ tathā / tadvannīlādidharmāṃśayukto dharmī svayaṃ sthitaḥ // 74 avedyo vedyatārūpāddharmādvedyatvamāgataḥ / vedyatā bhāsamānā ca svayaṃ nīlādidharmavat // 75 aprakāśā svaprakāśāddharmādeti prakāśatām / prakāśe khalu viśrāntiṃ viśvaṃ śrayati cettataḥ // 76 nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ / yathā ca śivanāthena svātantryādbhāsyate bhidā // 77 nīlādivattathaivāyaṃ vedyatā dharma ucyate / evaṃ siddhaṃ hi vedyatvaṃ bhāvadharmo@stu kā ghṛṇā // 78 idaṃ tu cintyaṃ sakalaparyantoktapramātṛbhiḥ / vedyatvamekarūpaṃ syāccāturdaśyamataḥ kutaḥ // 79 ucyate paripūrṇaṃ cedbhāvīyaṃ rūpamucyate / tadvibhurbhairavo devo bhagavāneva bhaṇyate // 80 atha tannijamāhātmyakalpitoṃ@śāṃśikākramaḥ / sahyate kiṃ kṛtaṃ tarhi proktakalpanayānayā // 81 ata eva yadā yena vapuṣā bhāti yadyathā / tadā tathā tattadrūpamityeṣopaniṣatparā // 82 caitreṇa vedyaṃ jānāmi dvābhyāṃ bahubhirapyatha / mantreṇa tanmaheśena śivenodriktaśaktinā // 83 anyādṛśena vetyevaṃ bhāvo bhāti yathā tathā / arthakriyādivaicitryamabhyetyaparisaṃkhyayā // 84 tathā hyekāgrasakalasāmājikajanaḥ khalu / nṛttaṃ gītaṃ sudhāsārasāgaratvena manyate // 85 tata evocyate mallanaṭaprekṣopadeśane / sarvapramātṛtādātmyaṃ pūrṇarūpānubhāvakam // 86 tāvanmātrārthasaṃvittituṣṭāḥ pratyekaśo yadi / kaḥ saṃbhūya guṇasteṣāṃ pramātraikyaṃ bhavecca kim // 87 yadā tu tattadvedyatvadharmasaṃdarbhagarbhitam / tadvastu śuṣkātprāgrūpādanyadyuktamidaṃ tadā // 88 śāstre@pi tattadvedyatvaṃ viśiṣṭārthakriyākaram / bhūyasaiva tathāca śrīmālinīvijayottare // 89 tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṃ smaret / adhiṣṭhānaṃ hi devena yadviśvasya pravedanam // 90 tadīśavedyatvenetthaṃ jñātaṃ prakṛtakāryakṛt / evaṃ siddhaṃ vedyatākhyo dharmo bhāvasya bhāsate // 91 tadanābhāsayoge tu svarūpamiti bhaṇyate / upādhiyogitāśaṅkāmapahastayato@sphuṭam // 92 svātmano yena vapuṣā bhātyarthastatsvakaṃ vapuḥ / jānāmi ghaṭamityatra vedyatānuparāgavān // 93 ghaṭa eva svarūpeṇa bhāta ityapadiśyate / nanu tatra svayaṃvedyabhāvo mantrādyapekṣayā // 94 api cāstyeva nanvastu natu sanpratibhāsate / avedyameva kālāgnivapurmeroḥ parā diśaḥ // 95 mameti saṃvidi paraṃ śuddhaṃ vastu prakāśate / bhātatvādvedyamapi tanna vedyatvena bhāsanāt // 96 avedyameva bhānaṃ hi tathā kamanuyuñjmahe / evaṃ pañcadaśātmeyaṃ dharā tadvajjalādayaḥ // 97 avyaktāntā yato@styeṣāṃ sakalaṃ prati vedyatā / yattūcyate kalādyena dharāntena samanvitāḥ // 98 sakalā iti tatkośaṣaṭkodrekopalakṣaṇam / udbhūtāśuddhacidrāgakalādirasakañcukāḥ // 99 sakalālayasaṃjñāstu nyagbhūtākhilakañcukāḥ / jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ // 100 tena pradhāne vedye@pi pumānudbhūtakañcukaḥ / pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam // 101 pāñcadaśyaṃ dharādhantarniviṣṭe sakale@pi ca / sakalāntaramastyeva prameye@trāpi mātṛ hi // 102 sthūlāvṛtādisaṃkocatadanyavyāptṛtājuṣaḥ / pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu // 103 svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ / pramātṛtājuṣaḥ proktā dhāraṇā vijayottare // 104 yadā tu meyatā puṃsaḥ kalāntasya prakalpyate / tadudbhūtaḥ kañcukāṃśo meyo nāsya pramātṛtā // 105 ataḥ sakalasaṃjñasya pramātṛtvaṃ na vidyate / trayodaśatvaṃ tacchaktiśaktimaddvayavarjanāt // 106 nyagbhūtakañcuko mātā yukta[yata]statra layākalaḥ / māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu // 107 māyātattve jñeyarūpe kañcukanyagbhavo@pi yaḥ / so@pi meyaḥ kañcukaikyaṃ yato māyā susūkṣmikā // 108 vijñānākala evātra tato mātāpakañcukaḥ / māyāniviṣṭe@pyakale tathetyekādaśātmatā // 109 vijñānakevale vedye kañcukadhvaṃsasusthite / udbubhūṣuprabodhānāṃ mantrāṇāmeva mātṛtā // 110 te@pi mantrā yadā meyāstadā mātā tadīśvaraḥ / sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām // 111 udbhūtapūrṇarūpo@sau mātā mantramaheśvaraḥ / tasminvijñeyatāṃ prāpte svaprakāśaḥ paraḥ śivaḥ // 112 pramātā svakatādātmyabhāsitākhilavedyakaḥ / śivaḥ pramātā no meyo hyanyādhīnaprakāśatā // 113 meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ / svaprakāśe@tra kasmiṃścidanabhyupagate sati // 114 aprakāśātprakāśatve hyanavasthā duruttarā / tataśca suptaṃ viśvaṃ syānna caivaṃ bhāsate hi tat // 115 anyādhīnaprakāśaṃ hi tadbhātyanyastvasau śivaḥ / ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ // 116 mānānāṃ hi paro jīvaḥ sa evetyuktamāditaḥ / nanvasti svaprakāśe@pi śive vedyatvamīdṛśaḥ // 117 upadeśo[śyo]padeṣṭṛtvavyavahāro@nyathā katham / satyaṃ sa tu tathā sṛṣṭaḥ parameśena vedyatām // 118 nīto mantramaheśādikakṣyāṃ samadhiśāyyate / tathābhūtaśca vedyo@sau nānavacchinnasaṃvidaḥ // 119 pūrṇasya vedyatā yuktā parasparavirodhataḥ / tathā vedyasvabhāve@pi vastuto na śivātmatām // 120 ko@pi bhāvaḥ projjhatīti satyaṃ tadbhāvanā phalet / śrīpūrvaśāstre tenoktaṃ śivaḥ sākṣānna bhidyate // 121 sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ / nanvekarūpatāyuktaḥ śivastadvaśato bhavet // 122 trivedatāmantramahānāthe kātra vivāditā / maheśvareśamantrāṇāṃ tathā kevalinordvayoḥ // 123 anantabhedataikaikaṃ sthitā sakalavatkila / tato layākale meye pramātāsti layākalaḥ // 124 atastrayodaśatvaṃ syāditthaṃ naikādaśātmatā / vijñānākalavedyatve@pyanyo jñānākalo bhavet // 125 mātā tadekādaśatā syānnaiva tu navātmatā / evaṃ mantratadīśānāṃ mantreśāntarasaṃbhave // 126 vedyatvānnava sapta syuḥ sapta pañca tu te katham / ucyate satyamastyeṣā kalanā kiṃtu susphuṭaḥ // 127 yathātra sakale bhedo na tathā tvakalādike / anantāvāntaredṛkṣayonibhedavataḥ sphuṭam // 128 caturdaśavidhasyāsya sakalasyāsti bheditā / layākale tu saṃskāramātrātsatyapyasau bhidā // 129 akalena viśeṣāya sakalasyaiva yujyate / vijñānakevalādīnāṃ tāvatyapi na vai bhidā // 130 śivasvācchandyamātraṃ tu bhedāyaiṣāṃ vijṛmbhate / ityāśayena saṃpaśyanviśeṣaṃ sakalādiha // 131 layākalādau novāca trāyodaśyādikaṃ vibhuḥ / nanvastu vedyatā bhāvadharmaḥ kiṃtu layākalau // 132 manvāte neha vai kiṃcittadapekṣā tvasau katham / śrūyatāṃ saṃvidaikātmyatattve@sminsaṃvyavasthite // 133 jaḍe@pi citirastyeva bhotsyamāne tu kā kathā / svabodhāvasare tāvadbhotsyate layakevalī // 134 dvividhaśca prabodho@sya mantratvāya bhavāya ca / bhāvanādibalādanyavaiṣṇavādinayoditāt // 135 yathāsvamādharauttaryavicitrātsaṃskṛtastathā / līnaḥ prabuddho mantratvaṃ tadīśatvamathaiti vā // 136 svātantryavarjitā ye tu balānmohavaśīkṛtāḥ / layākalātsvasaṃskārātprabuddhyante bhavāya te // 137 jñānākalo@pi mantreśamaheśatvāya budhyate / mantrāditvāya vā jātu jātu saṃsṛtaye@pi vā // 138 avatāro hi vijñāniyogibhāve@sya bhidyate / uktaṃ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ // 139 vijñānakevalānaṣṭāviti śrīpūrvaśāsane / ataḥ prabhotsyamānatve yānayorbodhayogyatā // 140 tadbalādvedyatāyogyabhāvenaivātra vedyatā / tathāhi gāḍhanidre@pi priye@nāśaṅkitāgatām // 141 māṃ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā / evaṃ śivo@pi manute etasyaitatpravedyatām // 142 yāsyatīti sṛjāmīti tadānīṃ yogyataiva sā / vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā // 143 layākalasya citro hi bhogaḥ kena vikalpyate / yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo@sphuṭaḥ // 144 smṛtiyogyo@pyanyathā vā bhogyabhāvaṃ na tūjjhati / gāḍhanidrāvimūḍho@pi kāntāliṅgitavigrahaḥ // 145 bhoktaiva bhaṇyate so@pi manute bhoktṛtāṃ purā / utprekṣāmātrahīno@pi kāṃcitkulavadhūṃ puraḥ // 146 saṃbhokṣyamāṇāṃ dṛṣṭvaiva rabhasādyāti saṃmadam / tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi // 147 anyastathā na saṃvitte kamatropalabhāmahe / loke rūḍhamidaṃ dṛṣṭirasminkāraṇamantarā // 148 prasīdatīva magneva nirvātīvetivādini / itthaṃ vistaratastattvabhedo@yaṃ samudāhṛtaḥ // 149 śaktiśaktimatāṃ bhedādanyonyaṃ tatkṛteṣvapi / bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha // 150 bhedopabhedagaṇanāṃ karvato nāvadhiḥ kvacit / tata eva vicitro@yaṃ bhuvanādividhiḥ sthitaḥ // 151 pārthivatve@pi no sāmyaṃ rudravaiṣṇavalokayoḥ / kā kathānyatra tu bhavedbhoge vāpi svarūpake // 152 sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum / tathāpi mārgamātreṇa kathyamāno vivicyatām // 153 saptānāṃ mātṛśaktīnāmanyonyaṃ bhedane sati / rūpamekānnapañcāśatsvarūpaṃ cādhikaṃ tataḥ // 154 sarvaṃ sarvātmakaṃ yasmāttasmātsakalamātari / layākalādiśaktīnāṃ saṃbhavo@styeva tattvataḥ // 155 sa tvasphuṭo@stu bhedāṃśaṃ dātuṃ tāvatprabhurbhavet / teṣāmapi ca bhedānāmanyonyaṃ bahubhedatā // 156 mukhyānāṃ bhedabhedānāṃ jalādyairbhedane sati / mukhyabhedaprakāreṇa vidherānantyamucyate // 157 sakalasya samudbhūtāścakṣurādisvaśaktayaḥ / nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam // 158 evaṃ layākalādīnāṃ tatsaṃskārapadoditāt / pāṭavātprakṣayādvāpi bhedāntaramudīyate // 159 nyakkṛtāṃ śaktimāsthāyāpyudāsīnatayā sthitim / anāviśyeva yadvetti tatrānyā vedyatā khalu // 160 āviśyeva nimajjyeva vikāsyeva vighūrṇya ca / vidato vedyatānyaiva bhedo@trārthakriyocitaḥ // 161 anyaśaktitirobhāve kasyāścitsusphuṭodaye / bhedāntaramapi jñeyaṃ vīṇāvādakadṛṣṭivat // 162 tirobhāvodbhavau śakteḥ svaśaktyantarato@nyataḥ / cetyamānādacetyādvā tanvāte bahubhedatām // 163 evametaddharādīnāṃ tattvānāṃ yāvatī daśā / kācidasti ghaṭākhyāpi tatra saṃdarśitā bhidaḥ // 164 atrāpi vedyatā nāma tādātmyaṃ vedakaiḥ saha / tataḥ sakalavedyo@sau ghaṭaḥ sakala eva hi // 165 yāvacchivaikavedyo@sau śiva evāvabhāsate / tāvadekaśarīro hi bodho bhātyeva yāvatā // 166 adhunātra samastasya dharātattvasya darśyate / sāmastya evābhihitaṃ pāñcadaśyaṃ puroditam // 167 dharātattvāvibhedena yaḥ prakāśaḥ prakāśate / sa eva śivanātho@tra pṛthivī brahma tanmatam // 168 dharātattvagatāḥ siddhīrvitarītuṃ samudyatān / prerayanti śivecchāto ye te mantramaheśvarāḥ // 169 preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam / dharātattvagataṃ yogamabhyasya śivavidyayā // 170 na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā / aprāptadhruvadhāmāno vijñānākalatājuṣaḥ // 171 tāvattattvopabhogena ye kalpānte layaṃ gatāḥ / sauṣuptāvasthayopetāste@tra pralayakevalāḥ // 172 sauṣupte tattvalīnatvaṃ sphuṭameva hi lakṣyate / anyathā niyatasvapnasaṃdṛṣṭirjāyate kutaḥ // 173 sauṣuptamapi citraṃ ca svacchāsvacchādi bhāsate / asvāpsaṃ sukhamityādismṛtivaicitryadarśanāt // 174 yadaiva sa kṣaṇaṃ sūkṣmaṃ nidrāyaiva prabuddhyate / tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ // 175 tena mūḍhairyaducyeta prabuddhasyāntarāntarā / tūlikādisukhasparśasmṛtireṣeti tatkutaḥ // 176 māhākarmasamullāsasaṃmiśritamalābilāḥ / dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // 177 asyaiva saptakasya svasvavyāpāraprakalpane / prakṣobho yastadevoktaṃ śaktīnāṃ saptakaṃ sphuṭam // 178 śivo hyacyutacidrūpastisrastacchaktayastu yāḥ / tāḥ svātantryavaśopāttagrahītrākāratāvaśāt // 179 tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ / grāhyākāroparāgāttu grahītrākāratāvaśāt // 180 sakalāntāstu tāstisra icchājñānakriyā matāḥ / saptadhetthaṃ pramātṛtvaṃ tatkṣobho mānatā tathā // 181 yattu grahītṛtārūpasaṃvitsaṃsparśavarjitam / śuddhaṃ jaḍaṃ tatsvarūpamitthaṃ viśvaṃ trikātmakam // 182 evaṃ jalādyapi vadedbhedairbhinnaṃ mahāmatiḥ / anayā tu diśā prāyaḥ sarvabhedeṣu vidyate // 183 bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ / tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ // 184 etacca sūtritaṃ dhātrā śrīpūrve yadbravīti hi / savyāpārādhipatvenetyādinā jāgradāditām // 185 abhinne@pi śive@ntaḥsthasūkṣmabodhānusārataḥ / adhunā prāṇaśaktisthe tattvajāle vivicyate // 186 bhedo@yaṃ pāñcadaśyādiryathā śrīśaṃbhurādiśat / samaste@rthe@tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // 187 ṣaṭtriṃśadaṅgule cāre sāṃśadvyaṅgulakalpitāḥ / tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ // 188 dvitīyo grāhakollāsarūpaḥ prativibhāvyate / antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ // 189 pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ / tṛtīyaṃ kṣaṇamārabhya kṣaṇaṣaṭkaṃ tu yatsthitam // 190 tannirvikalpaṃ prodgacchadvikalpācchādanātmakam / tadeva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ // 191 dvitīyaṃ madhyamaṃ ṣaṭkaṃ parāparapadātmakam / vikalparūḍhirapyeṣā kramātprasphuṭatāṃ gatā // 192 ṣaṭke@tra prathame devyastisraḥ pronmeṣavṛttitām / nimeṣavṛttitāṃ cāśu spṛśantyaḥ ṣaṭkatāṃ gatāḥ // 193 evaṃ dvitīyaṣaṭke@pi kiṃ tvatra grāhyavartmanā / uparāgapadaṃ prāpya parāparatayā sthitāḥ // 194 ādye@tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ / jighṛkṣite@pyupādhau syuḥ pararūpādavicyutāḥ // 195 asti cātiśayaḥ kaścittāsāmapyuttarottaram / yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate // 196 kecittvekāṃ tuṭiṃ grāhye caikāmapi grahītari / tādātmyena vinikṣipya saptakaṃ saptakaṃ viduḥ // 197 tadasyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ / saṃvedayante yadrūpaṃ tatra kiṃ vāgvikatthanaiḥ // 198 evaṃ dharādimūlāntaṃ prakriyā prāṇagāminī / guruparvakramātproktā bhede pañcadaśātmake // 199 kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi / tasyāṃ hrāso vikalpasya sphuṭatā cāvikalpinaḥ // 200 yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ / vismaratyeva tadduḥkhaṃ sukhaviśrāntivartmanā // 201 tathā gatavikalpe@pi rūḍhāḥ saṃvedane janāḥ / vikalpaviśrāntibalāttāṃ sattāṃ nābhimanvate // 202 vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā / saṃvitsvarūpaprakaṭatvamitthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // 203 grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā / iyaṃ sā tatra tatroktā sarvakāmadughā yataḥ // 204 evaṃ dvayaṃ dvayaṃ yāvannyūnībhavati bhedagam / tāvattuṭidvayaṃ yāti nyūnatāṃ kramaśaḥ sphuṭam // 205 ata eva śivāveśe dvituṭiḥ parigīyate / ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam // 206 dvitīyā śiva(śakti)rūpaiva sarvajñānakriyātmikā / tasyāmavahito yogī kiṃ na vetti karoti vā // 207 tathā coktaṃ kallaṭena śrīmatā tuṭipātagaḥ / lābhaḥ sarvajñakartṛtve tuṭeḥ pāto@parā tuṭiḥ // 208 ādyāyāṃ tu tuṭau sarvaṃ sarvataḥ pūrṇamekatām / gataṃ kiṃ tatra vedyaṃ vā kāryaṃ vā vyapadeśabhāk // 209 ato bhedasamullāsakalāṃ prāthamikīṃ budhāḥ / cinvanti pratibhāṃ devīṃ sarvajñatvādisiddhaye // 210 saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha / mantrādi(dhi)nāthatacchaktimantreśādyāḥ kramoditāḥ // 211 tāsu saṃdadhataścittamavadhānaikadharmakam / tattatsiddhisamāveśaḥ svayamevopajāyate // 212 ata eva yathā bhedabahutvaṃ dūratā tathā / saṃvittau tuṭibāhulyādakṣārthāsaṃnikarṣavat // 213 yathā yathā hi nyūnatvaṃ tuṭīnāṃ hrāsato bhidaḥ / tathā tathātinaikaṭyaṃ saṃvidaḥ syācchivāvadhi // 214 śivatattvamataḥ proktamantikaṃ sarvato@mutaḥ / ata eva prayatno@yaṃ tatpraveśe na vidyate // 215 yathā yathā hi dūratvaṃ yatnayogastathā tathā / bhāvanākaraṇādīnāṃ śive niravakāśatām // 216 ata eva hi manyante saṃpradāyadhanā janāḥ / tathā hi dṛśyatāṃ loko ghaṭādervedane yathā // 217 prayatnavānivābhāti tathā kiṃ sukhavedane / āntaratvamidaṃ prāhuḥ saṃvinnaikaṭyaśālitām // 218 tāṃ ca cidrūpatonmeṣaṃ bāhyatvaṃ tannimeṣatām / bhavināṃ tvantiko@pyevaṃ na bhātītyatidūratā // 219 dūre@pi hyantikībhūte bhānaṃ syāttvatra tatkatham / na ca bījāṅkuralatādalapuṣpaphalādivat // 220 kramikeyaṃ bhavetsaṃvitsūtastatra kilāṅkuraḥ / bījāllatā tvaṅkurānno bījādiha sarvataḥ // 221 saṃvittattvaṃ bhāsamānaṃ paripūrṇaṃ hi sarvataḥ / sarvasya kāraṇaṃ proktaṃ sarvatraivoditaṃ yataḥ // 222 tata eva ghaṭe@pyeṣā prāṇavṛttiryadi sphuret / viśrāmyeccāśu tatraiva śivabīje layaṃ vrajet // 223 na tu kramikatā kācicchivātmatve kadācana / anyanmantrādi(dhi)nāthādi kāraṇaṃ tattu saṃnidheḥ // 224 śivābhedācca kiṃ cātha dvaite naikaṭyavedanāt / anayā ca diśā sarva sarvadā pravivecayan // 225 bhairavāyata eva drāk ciccakreśvaratāṃ gataḥ / sa itthaṃ prāṇago bhedaḥ khecarīcakragopitaḥ // 226 mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā / atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet // 227 tasyāḥ svakaṃ yadvaicitryaṃ tadavasthāpadābhidham / jāgratsvapnaḥ suṣuptaṃ ca turyaṃ ca tadatītakam // 228 iti pañca padānyāhurekasminvedake sati / tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ // 229 tasyāmekaḥ pramātā cedavaśyaṃ jāgradādikam / taddarśyate śaṃbhunāthaprasādādviditaṃ mayā // 230 yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana / saṃvedanagataṃ vedyaṃ tajjāgratsamudāhṛtam // 231 caitramaitrādibhūtāni tattvāni ca dharāditaḥ / abhidhākaraṇībhūtāḥ śabdāḥ kiṃ cābhidhā pramā // 232 pramātṛmeyatanmānapramārūpaṃ catuṣṭayam / viśvametadadhiṣṭheyaṃ yadā jāgrattadā smṛtam // 233 tathā hi bhāsate yattannīlamantaḥ pravedane / saṃkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam // 234 yattu bāhyatayā nīlaṃ cakāstyasya na vidyate / kathaṃcidapyadhiṣṭhātṛbhāvastajjāgraducyate // 235 tatra caitre bhāsamāne yo dehāṃśaḥ sa kathyate / abuddho yastu mānāṃśaḥ sa buddho mitikārakaḥ // 236 prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ / cāturvidhyaṃ hi piṇḍasthanāmni jāgrati kīrtitam // 237 jāgradādi catuṣkaṃ hi pratyekamiha vidyate / jāgrajjāgradabuddhaṃ tajjāgratsvapnastu buddhatā // 238 ityādi turyātītaṃ tu sarvagatvātpṛthakkutaḥ / uktaṃ ca piṇḍagaṃ jāgradabuddhaṃ buddhameva ca // 239 prabuddhaṃ suprabuddhaṃ ca caturvidhamidaṃ smṛtam / meyabhūmiriyaṃ mukhyā jāgradākhyānyadantarā // 240 bhūtatattvābhidhānānāṃ yoṃ@śo@dhiṣṭheya ucyate / piṇḍasthamiti taṃ prāhuriti śrīmālinīmate // 241 laukikī jāgradityeṣā saṃjñā piṇḍasthamityapi / yogināṃ yogasiddhyarthaṃ saṃjñeyaṃ paribhāṣyate // 242 adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ / tādātmyaṃ kila piṇḍasthaṃ mitaṃ piṇḍaṃ hi piṇḍitam // 243 prasaṃkhyānaikarūḍhānāṃ jñānināṃ tu taducyate / sarvatobhadramāpūrṇaṃ sarvato vedyasattayā // 244 sarvasattāsamāpūrṇa viśvaṃ paśyedyato yataḥ / jñānī tatastataḥ saṃvittatvamasya prakāśate // 245 lokayogaprasaṃkhyānatrairūpyavaśataḥ kila / nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṃ vidhiḥ // 246 yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate / vedyaṃ satpūrvakathitaṃ bhūtatattvābhidhāmayam // 247 tatsvapno mukhyato jñeyaṃ tacca vaikalpike pathi / vaikalpikapathārūḍhavedyasāmyāvabhāsanāt // 248 lokarūḍho@pyasau svapnaḥ sāmyaṃ cābāhyarūpatā / utprekṣāsvapnasaṃkalpasmṛtyunmādādidṛṣṭiṣu // 249 vispaṣṭaṃ yadvedyajātaṃ jāgranmukhyatayaiva tat / yattu tatrāpyavispaṣṭaṃ spaṣṭādhiṣṭhātṛ bhāsate // 250 vikalpāntaragaṃ vedyaṃ tatsvapnapadamucyate / tadaiva tasya vettyeva svayameva hyabāhyatām // 251 pramātrantarasādhārabhāvahānyasthirātmate / tatrāpi cāturvidhyaṃ tat prāgdiśaiva prakalpayet // 252 gatāgataṃ suvikṣiptaṃ saṃgataṃ susamāhitam / atrāpi pūrvavannāma laukikaṃ svapna ityadaḥ // 253 bāhyābhimatabhāvānāṃ svāpo hyagrahaṇaṃ matam / sarvādhvanaḥ padaṃ prāṇaḥ saṃkalpo@vagamātmakaḥ // 254 padaṃ ca tatsamāpatti padasthaṃ yogino viduḥ / vedyasattāṃ bahirbhūtāmanapekṣyaiva sarvataḥ // 255 vedye svātantryabhāg jñānaṃ svapnaṃ vyāptitayā bhajet / mānabhūmiriyaṃ mukhyā svapno hyāmarśanātmakaḥ // 256 vedyacchāyo@vabhāso hi meye@dhiṣṭhānamucyate / yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam // 257 bījaṃ viśvasya tattūṣṇīṃbhūtaṃ sauṣuptamucyate / anubhūtau vikalpe ca yo@sau draṣṭā sa eva hi // 258 na bhāvagrahaṇaṃ tena suṣṭhu suptatvamucyate / tatsāmyāllaukikīṃ nidrāṃ suṣuptaṃ manvate budhāḥ // 259 bījabhāvo@thāgrahaṇaṃ sāmyaṃ tūṣṇīṃsvabhāvatā / mukhyā mātṛdaśā seyaṃ suṣuptākhyā nigadyate // 260 rūpakatvācca rūpaṃ tattādātmyaṃ yoginaḥ punaḥ / rūpasthaṃ tatsamāpattyaudāsīnyaṃ rūpiṇāṃ viduḥ // 261 prasaṃkhyānavataḥ kāpi vedyasaṃkocanātra yat / nāsti tena mahāvyāptiriyaṃ tadanusārataḥ // 262 udāsīnasya tasyāpi vedyaṃ yena caturvidham / bhūtādi tadupādhyutthamatra bhedacatuṣṭayam // 263 uditaṃ vipulaṃ śāntaṃ suprasannamathāparam / yattu pramātmakaṃ rūpaṃ pramāturupari sthitam // 264 pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ / tatturyamucyate śaktisamāveśo hyasau mataḥ // 265 sā saṃvitsvaprakāśā tu kaiściduktā prameyataḥ / mānānmātuśca bhinnaiva tadarthaṃ tritayaṃ yataḥ // 266 meyaṃ māne mātari tat so@pi tasyāṃ mitau sphuṭam / viśrāmyatīti saivaiṣā devī viśvaikajīvitam // 267 rūpaṃ dṛśāhamityaṃśatrayamuttīrya vartate / dvāramātrāśritopāyā paśyāmītyanupāyikā // 268 pramātṛtā svatantratvarūpā seyaṃ prakāśate / saṃvitturīyarūpaivaṃ prakāśātmā svayaṃ ca sā // 269 tatsamāveśatādātmye mātṛtvaṃ bhavati sphuṭam / tatsamāveśoparāgānmānatvaṃ meyatā punaḥ // 270 tatsamāveśanaikaṭyāttrayaṃ tattadanugrahāt / vedyādibhedagalanāduktā seyamanāmayā // 271 mātrādyanugrahādā(dhā)nātsavyāpāreti bhaṇyate / jāgradādyapi devasya śaktitvena vyavasthitam // 272 aparaṃ parāparaṃ ca dvidhā tatsā parā tviyam / rūpakatvādudāsīnāccyuteyaṃ pūrṇatonmukhī // 273 daśā tasyāṃ samāpattī rūpātītaṃ tu yoginaḥ / pūrṇataunmukhyayogitvādviśvaṃ paśyati tanmayaḥ // 274 prasaṃkhyātā pracayatasteneyaṃ pracayo matā / naitasyāmaparā turyadaśā saṃbhāvyate kila // 275 saṃvinna kila vedyā sā vittvenaiva hi bhāsate / jāgradādyāstu saṃbhāvyāstisro@syāḥ prāgdaśā yataḥ // 276 tritayānugrahātseyaṃ tenoktā trikaśāsane / manonmanamanantaṃ ca sarvārthamiti bhedataḥ // 277 yattu pūrṇānavacchinnavapurānandanirbharam / turyātītaṃ tu tatprāhustadeva paramaṃ padam // 278 nātra yogasya sadbhāvo bhāvanāderabhāvataḥ / aprameye@paricchinne svatantre bhāvyatā kutaḥ // 279 yogādyabhāvatastena nāmāsminnādiśadvibhuḥ / prasaṃkhyānabalāttvetadrūpaṃ pūrṇatvayogataḥ // 280 anuttarādiha proktaṃ mahāpracayasaṃjñitam / pūrṇatvādeva bhedānāmasyāṃ saṃbhāvanā na hi // 281 tannirāsāya naitasyāṃ bheda ukto viśeṣaṇam / satatoditamityetatsarvavyāpitvasūcakam // 282 na hyeka eva bhavati bhedaḥ kvacana kaścana / turyātīte bheda ekaḥ satatodita ityayam // 283 mūḍhavādastena siddhamavibheditvamasya tu / śrīpūrvaśāstre tenoktaṃ padasthamaparaṃ viduḥ // 284 mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate / rūpātītaṃ parā śaktiḥ savyāpārāpyanāmayā // 285 niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ / sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate // 286 iti śrīsumatiprajñācandrikāśāntatāmasaḥ / śrīśaṃbhunāthaḥ sadbhāvaṃ jāgradādau nyarūpayat // 287 anye tu kathayantyeṣāṃ bhaṅgīmanyādṛśīṃ śritāḥ / yadrūpaṃ jāgradādīnāṃ tadidānīṃ nirūpyate // 288 tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ / tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ // 289 ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ / layākalasya bhogo@sau malakarmavaśānnatu // 290 sthirībhavenniśābhāvātsuptaṃ saukhyādyavedane / jñānākalasya malataḥ kevalādbhogamātrataḥ // 291 bhedavantaḥ svato@bhinnāścikīrṣyante jaḍājaḍāḥ / turye tatra sthitā mantratannāthādhīśvarāstrayaḥ // 292 yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ / bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ // 293 turyātītapade saṃsyuriti pañcadaśātmake / yasya yadyatsphuṭaṃ rūpaṃ tajjāgraditi manyatām // 294 yadevāsthiramābhāti sapūrvaṃ svapna īdṛśaḥ / asphuṭaṃ tu yadābhāti suptaṃ tattatpuro@pi yat // 295 trayasyāsyānusaṃdhistu yadvaśādupajāyate / sraksūtrakalpaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // 296 yattvadvaitabharollāsadrāvitāśeṣabhedakam / turyātītaṃ tu tatprāhuritthaṃ sarvatra yojayet // 297 layākale tu svaṃ rūpaṃ jāgrattatpūrvavṛtti tu / svapnādīti kramaṃ sarvaṃ sarvatrānusaredbudhaḥ // 298 ekatrāpi prabhau pūrṇe citturyātītamucyate / ānandasturyamicchaiva bījabhūmiḥ suṣuptatā // 299 jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ / na caivamupacāraḥ syātsarvaṃ tatraiva vastutaḥ // 300 na cenna kvāpi mukhyatvaṃ nopacāro@pi tatkvacit / etacchrīpūrvaśāstre ca sphuṭamuktaṃ maheśinā // 301 tatra svarūpaṃ śaktiśca sakalaśceti tattrayam / iti jāgradavastheyaṃ bhede pañcadaśātmake // 302 akalau svapnasauṣupte turyaṃ mantrādivargabhāk / turyātītaṃ śaktiśaṃbhū trayodaśābhidhe punaḥ // 303 svarūpaṃ jāgradanyattu prāgvatpralayakevale / svaṃ jāgratsvapnasupte dve turyādyatra ca pūrvavat // 304 vijñānākalabhede@pi svaṃ mantrā mantranāyakāḥ / tadīśāḥ śaktiśaṃbhvitthaṃ pañca syurjāgradādayaḥ // 305 saptabhede tu mantrākhye svaṃ mantreśā maheśvarāḥ / śaktiḥ śaṃbhuśca pañcoktā avasthā jāgradādayaḥ // 306 svarūpaṃ mantramāheśī śaktirmantramaheśvaraḥ / śaktiḥ śaṃbhurimāḥ pañca mantreśe pañcabhedake // 307 svaṃ kriyā jñānamicchā ca śaṃbhuratra ca pañcamī / maheśabhede trividhe jāgradādi nirūpitam // 308 vyāpārādādhipatyācca taddhānyā prerakatvataḥ / icchānivṛtteḥ svasthatvācchiva eko@pi pañcadhā // 309 ityeṣa darśito@smābhistattvādhvā vistarādatha / :C11 atha śrītantrāloke ekādaśamāhnikam kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ // 1b yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam / anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate // 2 tathā teṣvapi tattveṣu svavarge@nugamātmakam / vyāvṛttaṃ paravargācca kaleti śivaśāsane // 3 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā / tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā // 4 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ / anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat // 5 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ / śivena kalpito vargaḥ kaleti samayāśrayaḥ // 6 kṛtaśca devadevena samayo@paramārthatām / na gacchatīti nāsatyo na cānyasamayodayaḥ // 7 nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare / vidyā niśānte śāntā ca śaktyante@ṇḍamidaṃ catuḥ // 8 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ / nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā // 9 yujyate sarvatodikkaṃ svātantryollāsadhāmani / svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam // 10 upadeśatadāveśaparamārthatvasiddhaye / bodhyatāmānayandevaḥ sphuṭameva vibhāvyate // 11 yato@taḥ śivatattve@pi kalāsaṃgatirucyate / aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam // 12 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi / yadyapi prāk śivākhye@pi tattve bhuvanapaddhatiḥ // 13 uktā tathāpyapratighe nāsminnāvṛtisaṃbhavaḥ / nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ // 14 api cāpratighatve@pi kathamaṇḍasya saṃbhavaḥ / atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam // 15 pratyakṣamidamābhāti tato@nyannāsti kiṃcana / meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ // 16 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam / triṃśattattvaṃ vibhedātma tadabhedo niśā matā // 17 kāryatvakaraṇatvādivibhāgagalane sati / vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ // 18 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā / pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat // 19 pañcamantratanau tena sadyojātādi bhaṇyate / īśānāntaṃ tatra tatra dharādigaganāntakam // 20 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśri[vṛ]tam / yattu sarvāvibhāgātma svatantraṃ bodhasundaram // 21 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham / tasyāpyuktanayādvedyabhāve@tra parikalpite // 22 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate / na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ // 23 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate / tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate // 24 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ / cidānandasvatantraikarūpaṃ taditi deśane // 25 saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā / taccāpi klṛptavedyatvaṃ yatra bhāti sa cinmayaḥ // 26 aṣṭātriṃśattamaḥ so@pi bhāvanāyopadiśyate / yadi nāma tataḥ saptatriṃśa eva punarbhavet // 27 avibhāgasvatantratvacinmayatvādidharmatā / samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ // 28 dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ / gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu // 29 iti sthite naye śaktitattvānte@pyasti saukṣmyabhāk / sparśaḥ ko@pi sadā yasmai yoginaḥ spṛhayālavaḥ // 30 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī / yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām // 31 ato vindurato nādo rūpamasmādato rasaḥ / ityuktaṃ kṣobhakatvena spande sparśastu no tathā // 32 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata / dhārikāpyāyinī boddhrī pavitrī cāvakāśadā // 33 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ / pañcatattvavidhiḥ proktastritattvamadhunocyate // 34 vijñānākalaparyantamātmā vidyeśvarāntakam / śeṣe śivastritattve syādekatattve śivaḥ param // 35 imau bhedāvubhau tattvabhedamātrakṛtāviti / tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ // 36 prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau / śivaśca navatattve@pi vidhau tattvādhvarūpatā // 37 evamaṣṭādaśākhye@pi vidhau nyāyaṃ vadetsudhīḥ / yatra yatra hi bhogecchā tatprādhānyopayogataḥ // 38 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk / tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet // 39 tattvādhvaiva sa devena prokto vyāsasamāsataḥ / ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati // 40 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ / bhedaṃ visphārya visphārya śaktyā svacchandarūpayā // 41 svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ / itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ // 42 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ / adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate // 43 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam / padaṃ hyavagamātmatvasamāveśāttaducyate // 44 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā / guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ // 45 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ / pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu // 46 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane / abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param // 47 audāsīnyaparityāge prakṣobhānavarohaṇe / varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā // 48 sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ / tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ // 49 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ / tatra śaktiparispandastāvān prāk ca nirūpitaḥ // 50 saṃkalayyocyate sarvamadhunā sukhasaṃvide / padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ / tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā // 51 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā / agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā // 52 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam / abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ // 53 so@yaṃ samasta evādhvā bhairavābhedavṛttimān / tatsvātantryātsvatantratvamaśnuvāno@vabhāsate // 54 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ / tathāhi cidvimarśena grastā vācyadaśā yadā // 55 śivajñānakriyāyattamananatrāṇatatparā / aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt // 56 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā / pramāṇarūpatāmetya prayātyadhvā padātmatām // 57 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn / saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat // 58 vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam / ataḥ pramāṇatārūpaṃ padamasmadgururjagau // 59 pramāṇarūpatāveśamaparityajya meyatām // 60 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ / śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini // 61 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ / prameyamānamātṝṇāṃ yadrūpamupari sthitam // 62 pramātmātra sthito@dhvāyaṃ varṇātmā dṛśyatāṃ kila / ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ // 63 sarvābhidhānasāmarthyādaniyantritaśaktayaḥ / sṛṣṭāḥ svātmasahotthe@rthe dharāparyantabhāgini // 64 āmṛśantaḥ svacidbhūmau tāvato@rthānabhedataḥ / varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam // 65 bālāstiryakpramātāro ye@pyasaṃketabhāginaḥ / te@pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam // 66 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām / asyā cākṛtrimānantavarṇasaṃvidi rūḍhatām // 67 saṃketā yānti cette@pi yāntyasaṃketavṛttitām / anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ // 68 aviśrāntatayā kuryuranavasthāṃ duruttarām / bālo vyutpādyate yena tatra saṃketamārgaṇāt // 69 aṅgulyādeśane@pyasya nāvikalpā tathā matiḥ / vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ // 70 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ / saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate // 71 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire / ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ // 72 saṃketanirapekṣāste prameti parigṛhyatām / tathā hi paravākyeṣu śruteṣvāvriyate nijā // 73 pramā yasya jaḍo@sau no tatrārthe@bhyeti mātṛtām / śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk // 74 svātantryalābhataḥ svākyapramālābhe tu boddhṛtā / yasya hi svapramābodho vipakṣodbhedanigrahāt // 75 vākyādivarṇapuñje sve sa pramātā vaśībhavet / yathā yathā cākṛtakaṃ tadrūpamatiricyate // 76 tathā tathā camatkāratāratamyaṃ vibhāvyate / ādyāmāyīyavarṇāntarnimagne cottarottare // 77 sakete pūrvapūrvāṃśamajjane pratibhābhidaḥ / ādyodrekamahattve@pi pratibhātmani niṣṭhitāḥ // 78 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ / yāvaddhāmani saṃketanikārakalanojjhite // 79 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā / ata eva hi vāksiddhau varṇānāṃ samupāsyatā // 80 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī / taduktaṃ varadena śrīsiddhayogīśvarīmate // 81 tena guptena guptāste śeṣā varṇāstviti sphuṭam / evaṃ māmātṛmānatvameyatvairyo@vabhāsate // 82 ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so@dhvādhigacchati / ekena vapuṣā śuddhau tatraivānyaprakāratām // 83 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ / anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet // 84 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim / śodhanaṃ bahudhā tattadbhogaprāptyekatānatā // 85 tadādhipatyaṃ tattyāgastacchivātmatvavedanam / tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt // 86 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ / siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate // 87 anuttaratrikānāmakramamantrāstu ye kila / te sarve sarvadāḥ kintu kasyācit kvāpi mukhyatā // 88 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite / parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ // 89 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca / devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca // 90 kiṃ vātibahunā dvāravāstvādhāragurukrame / lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam // 91 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā / sā svātantryācchivābhede yuktetyuktaṃ ca śāsane // 92 sarvametadvibhātyeva parameśitari dhruve / pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // 93 cidvyomnyeva śive tattaddehādimatirīdṛśī / bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat // 94 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ / dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ // 95 svapne@pi pratibhāmātrasāmānyaprathanābalāt / viśeṣāḥ pratibhāsante na bhāvyante@pi te yathā // 96 śālagrāmopalāḥ keciccitrākṛtibhṛto yathā / tathā māyādibhūmyantalekhācitrahṛdaścitaḥ // 97 nagarārṇavaśailādyāstadicchānuvidhāyinaḥ / na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ // 98 niyateścirarūḍhāyāḥ samucchedātpravartanāt / arūḍhāyāḥ svatantro@yaṃ sthitaścidvyomabhairavaḥ // 99 ekacinmātrasaṃpūrṇabhairavābhedabhāgini / evamasmītyanāmarśo bhedako bhāvamaṇḍale // 100 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā / svasaṃvidaḥ svasiddhāyāstathā sarvatra buddhyatām // 101 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ / ahameva sthito bhūtabhāvatattvapurairiti // 102 evaṃ jāto mṛto@smīti janmamṛtyuvicitratāḥ / ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ // 103 parehasaṃvidāmātraṃ paralokehalokate / vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana // 104 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ / tadavekṣyata tanmadhyāt kenaiko@pi dharādharaḥ // 105 bhūtatanmātravargāderādhārādheyatākrame / ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // 106 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ / tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ // 107 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ / svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām // 108 asyā ghanāhamityādirūḍhireva dharāditā / yāvadante cidasmīti nirvṛttā bhairavātmatā // 109 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive / paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit // 110 deśe kāle@tra vā sṛṣṭirityetadasamañjasam / cidātmanā hi devena sṛṣṭirdikkālayorapi // 111 jāgarābhimate sārdhahastatritayagocare / prahare ca pṛthak svapnāścitradikkālamāninaḥ // 112 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe / kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ // 113 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire / te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ // 114 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ / sphuṭīkartuṃ svatantratvādīśaḥ so@smatprabhuḥ śivaḥ // 115 taditthaṃ parameśāno viśvarūpaḥ pragīyate / na tu bhinnasya kasyāpi dharāderupapannatā // 116 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate / bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata // 117 taditthameṣa nirṇītaḥ kalādervistaro@dhvanaḥ // 118 :C12 atha śrītantrāloke dvādaśamāhnikam athādhvano@sya prakṛta upayogaḥ prakāśyate // 1b itthamadhvā samasto@yaṃ yathā saṃvidi saṃsthitaḥ / taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho // 2 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ / tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt // 3 āsaṃvittattvamābāhyaṃ yo@yamadhvā vyavasthitaḥ / tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet // 4 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate / nahyavaccheditāṃ kvāpi svapne@pi viṣahāmahe // 5 evaṃ viśvādhvasaṃpūrṇaṃ kālavyāpāracitritam / deśakālamayaspandasadma dehaṃ vilokayet // 6 tathā vilokyamāno@sau viśvāntardevatāmayaḥ / dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate // 7 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam / yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet // 8 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam / tathā saṃpūrṇarūpatvānusaṃdhirdhyānamucyate // 9 saṃpūrṇatvānusaṃdhānamakampaṃ dārḍhyamānayan / tathāntarjalpayogena vimṛśañjapabhājanam // 10 tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam / kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ // 11 tathaivaṃkurvataḥ sarvaṃ samabhāvena paśyataḥ / niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam // 12 tathārcanajapadhyānahomavratavidhikramāt / paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā // 13 atra pūjājapādyeṣu bahirantardvayasthitau / dravyaughe na vidhiḥ ko@pi na kāpi pratiṣiddhatā // 14 kalpanāśuddhisaṃdhyādernopayogo@tra kaścana / uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati // 15 avidhijño vidhijñaścetyevamādi suvistaram / yadā yathā yena yatra svā samvittiḥ prasīdati // 16 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ / laukikālaukikaṃ sarvaṃ tenātra viniyojayet // 17 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt / yathā yenābhyupāyena kramādakramato@pi vā // 18 vicikitsā galatyantastathāsau yatnavānbhavet / dhīkarmākṣagatā devīrniṣiddhaireva tarpayet // 19 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ / tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ // 20 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate / mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam // 21 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham / saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam // 22 na śaṅketa tathā śaṅkā vilīyetāvahelayā / śrīsarvācāravīrālīniśācarakramādiṣu // 23 śāstreṣu vitataṃ caitattatra tatrocyate yataḥ / śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam // 24 uvācotpaladevaśca śrīmānasmadgurorguruḥ / sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti // 25 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ / :C13 atha śrītantrāloke trayodaśamāhnikam athādhikṛtibhāhanaṃ ka iha vā kathaṃ vetyalaṃ vivecayitumucyate vividhaśaktipātakramaḥ // 1b tatra kecidiha prāhuḥ śaktipāta imaṃ vidhim / taṃ pradarśya nirākṛtya svamataṃ darśayiṣyate // 2 tatredaṃ dṛśyamānaṃ satsukhaduḥkhavimohabhāk / viṣamaṃ sattathābhūtaṃ samaṃ hetuṃ prakalpayet // 3 so@vyaktaṃ tacca sattvādinānārūpamacetanam / ghaṭādivatkāryamiti hetureko@sya sā niśā // 4 sā jaḍā kāryatādrūpyātkāryaṃ cāsyāṃ sadeva hi / kalādidharaṇīprāntaṃ jāḍyātsā sūtaye@kṣamā // 5 teneśaḥ kṣobhayedenāṃ kṣobho@syāḥ sūtiyogyatā / puṃsaḥ prati ca sā bhogyaṃ sūte@nādīn pṛthagvidhān // 6 puṃsaśca nirviśeṣatve muktāṇūn prati kiṃ na tat / nimittaṃ karmasaṃskāraḥ sa ca teṣu na vidyate // 7 iti cetkarmasaṃskārābhāvasteṣāṃ kutaḥ kila / na bhogādanyakarmāṃśaprasaṅgo hi duratyayaḥ // 8 yugapatkarmaṇāṃ bhogo naca yuktaḥ krameṇa hi / phaledyatkarma tatkasmātsvaṃ rūpaṃ saṃtyajetkvacit // 9 jñānātkarmakṣayaścettatkuta īśvaracoditāt / dharmādyadi kutaḥ so@pi karmataścettaducyatām // 10 nahi karmāsti tādṛkṣaṃ yena jñānaṃ pravartate / karmajatve ca tajjñānaṃ phalarāśau pateddhruvam // 11 anyakarmaphalaṃ prācyaṃ karmarāśiṃ ca kiṃ dahet / īśasya dveṣarāgādiśūnyasyāpi kathaṃ kvacit // 12 tathābhisaṃdhirnānyatra bhedahetorabhāvataḥ / nanvitthaṃ pradahejjñānaṃ karmajālāni karma hi // 13 ajñānasahakārīdaṃ sūte svargādikaṃ phalam / ajñānaṃ jñānato naśyedanyakarmaphalādapi // 14 upavāsādikaṃ cānyadduṣṭakarmaphalaṃ bhavet / niṣphalīkurute duṣṭaṃ karmetyaṅgīkṛtaṃ kila // 15 ajñānamiti yatproktaṃ jñānābhāvaḥ sa cetsa kim / prāgabhāvo@thavā dhvaṃsa ādye kiṃ sarvasaṃvidām // 16 kasyāpi vātha jñānasya prācyaḥ pakṣastvasaṃbhavī / na kiṃcidyasya vijñānamudapādi tathāvidhaḥ // 17 nāṇurasti bhave hyasminnanādau ko@nvayaṃ kramaḥ / bhāvinaḥ prāgabhāvaśca jñānasyeti sthite sati // 18 muktāṇorapi so@styeva janmataḥ prāgasau naca / jñānaṃ bhāvi vimukte@sminniti ceccarcyatāmidam // 19 kasmājjñānaṃ na bhāvyatra nanu dehādyajanmataḥ / tatkasmātkarmaṇaḥ kṣaiṇyāttatkuto@jñānahānitaḥ // 20 ajñānasya kathaṃ hāniḥ prāgabhāve hi saṃvidaḥ / ajñānaṃ prāgabhāvo@sau na bhāvyutpattyasaṃbhavāt // 21 kasmānna bhāvi tajjñānaṃ nanu dehādyajanmataḥ / ityeṣa sarvapakṣaghno niśitaścakrakabhramaḥ // 22 atha pradhvaṃsa evedamajñānaṃ tatsadā sthitam / muktāṇuṣviti teṣvastu māyākāryavijṛmbhitam // 23 athājñānaṃ nahyabhāvo mithyājñānaṃ tu tanmatam / tadeva karmaṇāṃ svasminkartavye sahakāraṇam // 24 vaktavyaṃ tarhi kiṃ karma yadā sūte svakaṃ phalam / tadaiva mithyājñānena satā hetutvamāpyate // 25 atha yasminkṣaṇe karma kṛtaṃ tatra svarūpasat / mithyājñānaṃ yadi tatastādṛśātkamarṇaḥ phalam // 26 prākpakṣe pralaye vṛtte prācyasṛṣṭipravartane / dehādyabhāvānno mithyājñānasya kvāpi saṃbhavaḥ // 27 uttarasminpunaḥ pakṣe yadā yadyena yatra vā / kriyate karma tatsarvamajñānasacivaṃ tadā // 28 avaśyamiti kasyāpi na karmaprakṣayo bhavet / yadyapi jñānavānbhūtvā vidhatte karma kiṃcana // 29 viphalaṃ syāttu tatpūrvakarmarāśau tu kā gatiḥ / atha pralayakāle @pi citsvabhāvatvayogataḥ // 30 aṇūnā saṃbhavatyeva jñānaṃ mithyeti tatkutaḥ / svabhāvāditi cenmukte śive vā kiṃ tathā nahi // 31 yaccādarśanamākhyātaṃ nimittaṃ pariṇāmini / pradhāne taddhi saṃkīrṇavaivittayobhayayogataḥ // 32 darśanāya pumarthaikayogyatāsacivaṃ dhiyaḥ / ārabhya sate dharaṇīparyantaṃ tatra yaccitaḥ // 33 buddhivṛttyaviśiṣṭatvaṃ puṃsprayāśarprasādataḥ / prakāśanāddhiyo@rthena saha bhogaḥ sa bhaṇyate // 34 buddhirevāsmi vikṛtidharmikānyastu ko@pyasau / madvilakṣaṇa ekātmetyevaṃ vaivi yasaṃvidi // 35 pumarthasya kṛtatvena sahakāriviyogataḥ / taṃ pumāṃsaṃ prati naiva sūte kiṃtvanyameva hi // 36 atra puṃso@tha mūlasya dharmo@darśanatā dvayoḥ / athaveti vikalpo@yamāstāmetattu bhaṇyatām // 37 bhogo vivekaparyanta iti yattatra ko@vadhiḥ / vivekalābhe nikhilasūtidṛgyadi sāpi kim // 38 sāmānyena viśeṣairvā prācye syādekajanmataḥ / uttare na kadācitsyādbhāvikālasya yogataḥ // 39 kaiścideva viśeṣaiścetsarveṣāṃ yugapadbhavet / viveko@nādisaṃyogātkā hyanyonyaṃ vicitratā // 40 tasmātsāṃkhyadṛśāpīdamajñānaṃ naiva yujyate / ajñānena vinā bandhamokṣau naiva vyavasthayā // 41 yujyete tacca kathitayuktibhirnopapadyate / bhāyākarmāṇudevecchāsadbhāve@pi sthite tataḥ // 42 na bandhamokṣayoryogo bhedahetorasaṃbhavāt / tasmādajñānaśabdena jñatvakartṛtvadharmaṇām // 43 cidaṇūnāmāvaraṇaṃ kiṃcidvācyaṃ vipaścitā / āvāraṇātmanā siddhaṃ tatsvarūpādabhedavat // 44 bhede pramāṇābhāvācca tadekaṃ nikhilātmasu / tacca kasmātprasūtaṃ syānmāyātaścetkathaṃ nu sā // 45 kvacideva suvītaitanna tu muktātmanītyayam / prācyaḥ paryanuyogaḥ syānnimittaṃ cenna labhyate // 46 utpattyabhāvatastena nityaṃ naca vinaśyati / tata evaikatāyāṃ cānyātmasādhāraṇatvataḥ // 47 na vāvastvarthakāritvānna cittatsaṃvṛtitvataḥ / na caitenātmanāṃ yogo hetumāṃstadasaṃbhavāt // 48 tenaikaṃ vastu sannityaṃ nityasaṃbaddhamātmabhiḥ / jaḍaṃ malaṃ tadajñānaṃ saṃsārāṅkurakāraṇam // 49 tasya roddhrī yadā śaktirudāste śivaraśmibhiḥ / tadāṇuḥ spṛśyate spṛṣṭaḥ svake jñānakriye sphuṭe // 50 samāviśedayaṃ sūryakānto@rkeṇeva coditaḥ / roddhryāśca śaktermādhyasthyatāratamyavaśakramāat // 51 vicitratvamataḥ prāhurabhivyaktau svasaṃvidaḥ / sa eṣa śaktipātākhyaḥ śāstreṣu paribhāṣyate // 52 atrocyate malastāvaditthameṣa na yujyate / iti pūrvāhṇike proktaṃ punaruktau tu kiṃ phalam // 53 malasya pākaḥ ko @yaṃ syānnāśaśceditarātmanām / sa eko mala ityukternairmalyamanuṣajyate // 54 atha pratyātmaniyato@nādiśca prāgabhāvavat / malo naśyettathāpyeṣa nāśo yadi sahetukaḥ // 55 hetuḥ karmeśvarecchā vā karma tāvanna tādṛśam / īśvarecchā svatantrā ca kvacideva tathaiva kim // 56 ahetuko@sya nāśaścetprāgevaiṣa vinaśyatu / kṣaṇāntaraṃ sadṛk sūte iti cetsthirataiva sā // 57 na ca nityasya bhāvasya hetvanāyattajanmanaḥ / nāśo dṛṣṭaḥ prāgabhāvastvavastviti tathāstu saḥ // 58 athāsya pāko nāmaiṣa svaśaktipratibaddhatā / sarvānprati tathaiṣa syādruddhaśaktirviṣāgnivat // 59 punarudbhūtaśaktau ca svakāryaṃ syādviṣāgnivat / muktā api na muktāḥ syuḥ śaktiṃ cāsya na manmahe // 60 roddhrīti cetkasya nṛṇāṃ jñatvakartṛtvayoryadi / sadbhāvamātrādroddhṛtve śivamuktāṇvasaṃbhavaḥ // 61 saṃnidhānātiriktaṃ ca na kiṃcitkurute malaḥ / ātmanā pariṇāmitvādanityatvaprasaṅgataḥ // 62 jñatvakartṛtvamātraṃ ca pudgalā na tadāśrayāḥ / taccedāvāritaṃ hanta rūpanāśaḥ prasajyate // 63 āvāraṇaṃ cādṛśyatvaṃ na ca tadvastuno@nyatām / karoti ghaṭavajjñānaṃ nāvarītuṃ ca śakyate // 64 jñānenāvaraṇīyena tadevāvaraṇaṃ katham / na jñāyate tathā ca syādāvṛtirnāmamātrataḥ // 65 roddhryāśca śakteḥ kastasya pratibandhaka īśvaraḥ / yadyapekṣāvirahitastatra prāgdattamuttaram // 66 karmasāmyamapekṣyātha tasyecchā saṃpravartate / tasyāpi rūpaṃ vaktavyaṃ samatā karmaṇāṃ hi kā // 67 bhogaparyāyamāhātmyātkāle kvāpi phalaṃ prati / virodhātkarmaṇī ruddhe tiṣṭhataḥ sāmyamīdṛśam // 68 taṃ ca kālāṃśakaṃ devaḥ sarvajño vīkṣya taṃ malam / runddhe lakṣyaḥ sa kālaśca sukhaduḥkhādivarjanaiḥ // 69 naitatkramikasaṃśuddhavyāmiśrākārakarmabhiḥ / tathaiva deye svaphale keyamanyonyaroddhṛtā // 70 rodhe tayośca jātyāyurapi na syādataḥ patet / deho bhogadayoreva nirodha iti cennanu // 71 jātyāyuṣpradakarmāṃśasaṃnidhau yadi śaṃkaraḥ / malaṃ runddhe bhogadātuḥ karmaṇaḥ kiṃ bibheti saḥ // 72 śataśo@pi hlādatāpaśūnyāṃ saṃcinvate daśām / na ca bhaktirasāveśamiti bhūmnā vilokitam // 73 athāpi kālamāhātmyamapekṣya parameśvaraḥ / tathā karoti vaktavyaṃ kālo@sau kīdṛśastviti // 74 kiṃ cānādirayaṃ bhogaḥ karmānādi sapudgalam / tataśca bhogaparyāyakālaḥ sarvasya niḥsamaḥ // 75 ādimattve hi kasyāpi vargādasmādbhavediyam / vaicitrī bhuktametena kalpametena tu dvayam // 76 iyato bhogaparyāyātsyātsāmyaṃ karmaṇāmiti / anena nayabījena manye vaicitryakāraṇam // 77 jagataḥ karma yatklaptaṃ tattathā nāvakalpate / anādimalasaṃcchannā aṇavo dṛkkriyātmanā // 78 sarve tulyāḥ kathaṃ citrāṃ śritāḥ karmaparamparām / bhogalolikayā cetsā vicitreti kuto nanu // 79 anādi karmasaṃskāravaicitryāditi cetpunaḥ / vācyaṃ tadeva vaicitryaṃ kuto niyatirāgayoḥ // 80 mahimā cedayaṃ tau kiṃ nāsamañjasyabhāginau / īśvarecchānapekṣā tu bhedaheturna kalpate // 81 athānāditvamātreṇa yuktihīnena sādhyate / vyavastheyamalaṃ tarhi malenāstu vṛthāmunā // 82 tathāhi karma tāvanno yāvanmāyā na pudgale / vyāpriyeta na cāhetustadvṛttistanmito malaḥ // 83 itthaṃ ca kalpite māyākārye karmaṇi hetutām / anādi karma cedgacchetkiṃ malasyopakalpanam // 84 nanu mābhūnmalastarhi citrākāreṣu karmasu / santatyāvartamāneṣu vyavasthā na prakalpate // 85 ādau madhye ca citratvātkarmaṇāṃ na yathā samaḥ / ātmākāro@pi ko@pyeṣa bhāvikāle tathā bhavet // 86 itthamucchinna evāyaṃ bandhamokṣādikaḥ kramaḥ / ajñānādbandhanaṃ mokṣo jñānāditi parīkṣitam // 87 virodhe svaphale caite karmaṇī samaye kvacit / udāsāte yadi tataḥ karmaitatpratibudhyatām // 88 śivaśaktinipātasya ko@vakāśastu tāvatā / kvāpi kāle tayoretadaudāsīnyaṃ yadā tataḥ // 89 kālāntare tayostadvadvirodhasyānivṛttitaḥ / ataśca na phaletānte tābhyāṃ karmāntaraṇi ca // 90 ruddhāni prāptakālatvādgatābhyāmupabhogyatām / evaṃ sadaiva vārtāyāṃ dehapāte tathaiva ca // 91 jāte vimokṣa ityāstāṃ śaktipātādikalpanā / athodāsīnatatkarmadvayayogakṣaṇāntare // 92 karmāntaraṃ phalaṃ sūte tatkṣaṇe@pi tathā na kim / kṣaṇāntare@tha te eva pratibandhavivarjite // 93 phalataḥ pratibandhasya varjanaṃ kiṃkṛtaṃ tayoḥ / karmasāmyaṃ svarūpeṇa na ca tattāratamyabhāk // 94 na śiveccheti tatkārye śaktipāte na tadbhavet / tirobhāvaśca nāmāyaṃ sa kasmādudbhavetpunaḥ // 95 karmasāmyena yatkṛtyaṃ prāgevaitatkṛtaṃ kila / hetutve ceśvarecchāyā vācyaṃ pūrvavadeva tu // 96 etenānye@pi ye@pekṣyā īśecchāyāṃ prakalpitāḥ / dhvastāste@pi hi nityānyahetvahetvādidūṣaṇāt // 97 vairāgyaṃ bhogavairasyaṃ dharmaḥ ko@pi vivekitā / satsaṅgaḥ parameśānapūjādyabhyāsanityatā // 98 āpatprāptistannirīkṣā dehe kiṃcicca lakṣaṇam / śāstrasevā bhogasaṃghapūrṇatā jñānamaiśvaram // 99 ityapekṣyaṃ yadīśasya dūṣyametacca pūrvavat / vyabhicāraśca sāmastyavyastatvābhyāṃ svarūpataḥ // 100 anyonyānupraveśaścānupapattiśca bhūyasī / tasmānna manmahe ko@yaṃ śaktipātavidheḥ kramaḥ // 101 itthaṃ bhrāntiviṣāveśamūrcchānirmokadāyinīm / śrīśaṃbhuvadanodgīrṇāṃ vacmyāgamamahauṣadhīm // 102 devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ / rūpapracchādanakrīḍāyogādaṇuranekakaḥ // 103 sa svayaṃ kalpitākāravikalpātmakakarmabhiḥ / badhnātyātmānameveha svātantryāditi varṇitam // 104 svātantryamahimaivāyaṃ devasya yadasau punaḥ / svaṃ rūpaṃ pariśuddhaṃ satspṛśatyapyaṇutāmayaḥ // 105 na vācyaṃ tu kathaṃ nāma kasmiṃścitpuṃsyasau tathā / nahi nāma pumānkaścidyasminparyanuyujyate // 106 deva eva tathāsau cet svarūpaṃ cāsya tādṛśam / tādṛkprathāsvabhāvasya svabhāve kānuyojyatā // 107 āhāsmatparameṣṭhī ca śivadṛṣṭau gurūttamaḥ / pañcaprakārakṛtyoktiśivatvānnijakarmaṇe // 108 pravṛttasya nimittānāmapareṣāṃ kva mārgaṇam / channasvarūpatābhāse puṃsi yadyādṛśaṃ phalam // 109 tatrāṇoḥ sata evāsti svātantryaṃ karmatohi tat / īśvarasya ca yā svātmatirodhitsā nimittatām // 110 sābhyeti karmamalayorato@nādivyavasthitiḥ / tirodhiḥ pūrṇarūpasyāpūrṇatvaṃ tacca pūraṇam // 111 prati bhinnena bhāvena spṛhāto lolikā malaḥ / viśuddhasvaprakāśātmaśivarūpatayā vinā // 112 na kiṃcidyujyate tena heturatra maheśvaraḥ / itthaṃ sṛṣṭisthitidhvaṃsatraye māyāmapekṣate // 113 kṛtyai malaṃ tathā karma śivecchaiveti susthitam / yattu kasmiṃścana śivaḥ svena rūpeṇa bhāsate // 114 tatrāsya nāṇuge tāvadapekṣye malakarmaṇī / aṇusvarūpatāhānau tadgataṃ hetutāṃ katham // 115 vrajenmāyānapekṣatvamata evopapādayet / tena śuddhaḥ svaprakāśaḥ śiva evātra kāraṇam // 116 sa ca svācchandyamātreṇa tāratamyaprakāśakaḥ / kulajātivapuṣkarmavayonuṣṭhānasaṃpadaḥ // 117 anapekṣya śive bhaktiḥ śaktipāto@phalārthinām / yā phalārthitayā bhaktiḥ sā karmādyamapekṣate // 118 tato@tra syātphale bhedo nāpavarge tvasau tathā / bhogāpavargadvitayābhisaṃdhāturapi sphuṭam // 119 prāgbhāge@pekṣate karma citratvānnottare punaḥ / anābhāsitarūpo@pi tadābhāsitayeva yat // 120 sthitvā mantrādi saṃgṛhya tyajetso@sya tirobhavaḥ / śrīsāraśāstre bhagavānvastvetatsamabhāṣata // 121 dharmādharmātmakairbhāvairanekairveṣṭayetsvayam / asandehaṃ svamātmānamavīcyādiśivāntake // 122 tadvacchaktisamūhena sa eva tu viveṣṭayet / svayaṃ badhnāti deveśaḥ svayaṃ caiva vimuñcati // 123 svayaṃ bhoktā svayaṃ jñātā svayaṃ caivopalakṣayet / svayaṃ bhuktiśca muktiśca svayaṃ devī svayaṃ prabhuḥ // 124 svayamekākṣarā caiva yathoṣmā kṛṣṇavartmanaḥ / vastūktamatra svātantryātsvātmarūpaprakāśanam // 125 śrīmanniśākule@pyuktaṃ mithyābhāvitacetasaḥ / malamāyāvicāreṇa kliśyante svalpabuddhayaḥ // 126 sphaṭikopalago reṇuḥ kiṃ tasya kurutāṃ priye / vyomnīva nīlaṃ hi malaṃ malaśaṃkāṃ tatastyajet // 127 śrīmānvidyāguruścāha pramāṇastutidarśane / dharmādharmavyāptivināśāntarakāle śakteḥ pāto gāhanikairyaḥ pratipannaḥ // 128 taṃ svecchātaḥ saṃgiramāṇāḥ stavakādyāḥ svātantryaṃ tattvayyanapekṣaṃ kathayeyuḥ / tāratamyaprakāśo yastīvramadhyamamandatāḥ // 129 tā eva śaktipātasya pratyekaṃ traidhamāsthitāḥ / tīvratīvraḥ śaktipāto dehapātavaśātsvayam // 130 mokṣapradastadaivānyakāle vā tāratamyataḥ / madhyatīvrātpunaḥ sarvamajñānaṃ vinivartate // 131 svayameva yato vetti bandhamokṣatayātmatām / tatprātibhaṃ mahājñānaṃ śāstrācāryānapekṣi yat. // 132 pratibhācandrikāśāntadhvāntaścācāryacandramāḥ / tamastāpau hanti dṛśaṃ visphāryānandanirbharām // 133 sa śiṣṭaḥ karmakartṛtvācchiṣyo@nyaḥ karmabhāvataḥ / śiṣṭaḥ sarvatra ca smārtapadakālakulādiṣu // 134 uktaḥ svayaṃbhūḥ śāstrārthapratibhāpariniṣṭhitaḥ / yanmūlaṃ śāsanaṃ tena na riktaḥ ko@pi jantukaḥ // 135 tatrāpi tāratamyotthamānantyaṃ dārḍhyakamprate / yuktiḥ śāstraṃ gururvādo@bhyāsa ityādyapekṣate // 136 kampamānaṃ hi vijñānaṃ svayameva punarvrajet / kasyāpi dārḍhyamanyasya yuktyādyaiḥ kevaletaraiḥ // 137 yathā yathā parāpekṣātānavaṃ prātibhe bhavet / tathā tathā gururasau śreṣṭho vijñānapāragaḥ // 138 anyataḥ śikṣitānantajñāno@pi pratibhābalāt / yadvetti tatra tatrāsya śivatā jyāyasī ca sā // 139 na cāsya samayitvādikramo nāpyabhiṣecanam / na santānādi no vidyāvrataṃ prātibhavartmanaḥ // 140 ādividvānmahādevastenaiṣo@dhiṣṭhito yataḥ / saṃskārāstadadhiṣṭhānasiddhyai tattasya tu svataḥ // 141 devībhirdīkṣitastena sabhaktiḥ śivaśāsane / dṛḍhatākampratābhedaiḥ so@pi svayamatha vratāt // 142 tapojapādergurutaḥ svasaṃskāraṃ prakalpayet / yato vājasineyākhya uktaṃ siñcetsvayaṃ tanum // 143 ityādyupakramaṃ yāvadante tatpariniṣṭhitam / abhiṣikto bhavedevaṃ na bāhyakalaśāmbubhiḥ // 144 śrīsarvavīraśrībrahmayāmalādau ca tattathā / nirūpitaṃ maheśena kiyadvā likhyatāmidam // 145 itthaṃ prātibhavijñānaṃ kiṃ kiṃ kasya na sādhayet / yatprātibhādvā sarvaṃ cetyūce śeṣamahāmuniḥ // 146 anye tvāhurakāmasya prātibho gururīdṛśaḥ / sāmagrījanyatā kāmye tenārimansaṃskṛto guruḥ // 147 niyatermahimā naiva phale sādhye nivartate / abhiṣiktaścīrṇavidyāvratastena phalapradaḥ // 148 asadetaditi prāhurguravastattvadarśinaḥ / śrīsomānandakalyāṇabhavabhūtipurogamāḥ // 149 tathāhi trīśikāśāstravivṛtau te@bhyadhurbudhāḥ / sāṃsiddhikaṃ yadvijñānaṃ taccintāratnamucyate // 150 tadabhāve tadarthaṃ tadāhṛtaṃ jñānamādṛtam / evaṃ yo veda tattvena tasya nirvāṇagāminī // 151 dīkṣā bhavatyasandigdhā tilājyāhutivarjitā / adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ // 152 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ / avidhijño vidhānajño jāyate yajanaṃ prati // 153 ityādibhistrīśikoktairvākyairmāheśvaraiḥ sphuṭam / jñānaṃ dīkṣādisaṃskārasatattvamiti varṇitam // 154 jñānopāyastu dīkṣādikriyā jñānaviyoginām / ityetadadhunaivāstā svaprastāve bhaviṣyati // 155 guruśāstrapramāṇāderapyupāyatvamaṃjasā / pratibhā paramevaiṣā sarvakāmadughā yataḥ // 156 upāyayogakramato nirupāyamathākramam / yadrūpaṃ tatparaṃ tattvaṃ tatra tatra suniścitam // 157 yastu prātibhabāhyātmasaṃskāradvayasundaraḥ / ukto@nanyopakāryatvātsa sākṣādvarado guruḥ // 158 svamuktimātre kasyāpi yāvadviśvavimocane / pratibhodeti khadyotaratnatārendusūryavat // 159 tataḥ prātibhasaṃvittyai śāstramasmatkṛtaṃ tvidam / yo@bhyasyetsa gururnaiva vastvarthā hi viḍambakāḥ // 160 paropajīvitābuddhyā sarva itthaṃ na bhāsate / taduktyā na vinā vetti śaktipātasya māndyataḥ // 161 sphuṭametacca śāstreṣu teṣu teṣu nirūpyate / kiraṇāyāṃ tathoktaṃ ca gurutaḥ śāstrataḥ svataḥ // 162 jñānayogyāstathā keciccaryāyogyāstathāpare / śrīmannandiśikhātantre vitatyaitannirūpitam // 163 praśnottaramukheneti tadabhagnaṃ nirūpyate / anirdeśyaḥ śivastatra ko@bhyupāyo nirūpyatām // 164 iti praśne kṛte devyā śrīmāñchaṃbhurnyarūpayam / upāyo@tra vivekaikaḥ sa hi heyaṃ vihāpayan // 165 dadātyasya ca suśroṇi prātibhaṃ jñānamuttamam / yadā pratibhayā yuktastadā muktaśca mocayet // 166 paraśaktinipātena dhvastamāyāmalaḥ pumān / nanu prāgdīkṣayā mokṣo@dhunā tu prātibhātkatham // 167 iti devyā kṛte praśne prāvartata vibhorvacaḥ / dīkṣayā mucyate jantuḥ prātibhena tathā priye // 168 gurvāyattā tu sā dīkṣā badhyabandhanamokṣaṇe / prātibho@sya svabhāvastu kevalībhāvasiddhidaḥ // 169 kevalasya dhruvaṃ muktiḥ paratattvena sā nanu / nṛśaktiśivamuktaṃ hi tattvatrayamidaṃ tvayā // 170 nā badhyo bandhane śaktiḥ karaṇaṃ kartṛtāṃ spṛśat / śivaḥ karteti tatproktaṃ sarvaṃ gurvāgamādaṇoḥ // 171 punarvivekāduktaṃ taduttarottaramucyatām / kathaṃ vivekaḥ kiṃ vāsya devadeva vivicyate // 172 ityukte parameśānyā jagādādiguruḥ śivaḥ / śivāditattvatritayaṃ tadāgamavaśādguroḥ // 173 adhrottaragairvākyaiḥ siddhaṃ prātibhatāṃ vrajet / dīkṣāsicchinnapāśatvādbhāvanābhāvitasya hi // 174 vikāsaṃ tattvamāyāti prātibhaṃ tadudāhṛtam / bhasmacchannāgnivatsphauṭyaṃ prātibhe gauravāgamāt // 175 bījaṃ kāloptasaṃsiktaṃ yathā vardheta tattathā / yogayāgajapairuktairguruṇā prātibhaṃ sphuṭet // 176 viveko@tīndriyastveṣa yadāyāti vivecanam / paśupāśapatijñānaṃ svayaṃ nirbhāsate tadā // 177 prātibhe tu samāyāte jñānamanyattu sendriyam / vāgakṣiśrutigamyaṃ cāpyanyāpekṣaṃ varānane // 178 tattyajedbuddhimāsthāya pradīpaṃ tu yathā divā / prādurbhūtavivekasya syāccidindriyagocare // 179 dūrācchrutyādivedhādivṛddhikrīḍāvicitritā / sarvabhāvavivekāttu sarvabhāvaparāṅmukhaḥ // 180 krīḍāsu suviraktātmā śivabhāvaikabhāvitaḥ / māhātmyametatsuśroṇi prātibhasya vidhīyate // 181 svacchāyādarśavatpaśyedbahirantargataṃ śivam / heyopādeyatattvajñastadā dhyāyennijāṃ citim // 182 siddhijālaṃ hi kathitaṃ parapratyayakāraṇam / ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt // 183 parabhāvanadārḍhyāttu jīvanmukto nigadyate / etatte prātibhe bhede lakṣaṇaṃ samudāhṛtam // 184 śāpānugrahakāryeṣu tathābhyāsena śaktayā / teṣūdāsīnatāyāṃ tu mucyate mocayetparān // 185 bhūtendriyādiyogena baddho@ṇuḥ saṃsareddhruvam / sa eva pratibhāyuktaḥ śaktitattvaṃ nigadyate // 186 tatpātāveśato muktaḥ śiva eva bhavārṇavāt / nanvācāryātsendriyaṃ tajjñānamuktamatīndriyam // 187 vivekajaṃ ca tadbuddhyā tatkathaṃ syānnirindriyam / iti pṛṣṭo@bhyadhātsvāntadhiyorjāḍyaikavāsanāt // 188 akṣatvaṃ pravivekena tacchittau bhāsakaḥ śivaḥ / saṃskāraḥ sarvabhāvānāṃ paratā parikīrtitā // 189 manobuddhī na bhinne tu kasmiṃścitkāraṇāntare / viveke kāraṇe hyete prabhuśaktyupavṛṃhite // 190 na manobuddhihīnastu jñānasyādhigamaḥ priye / parabhāvāttu tatsūkṣmaṃ śaktitattvaṃ nigadyate // 191 vivekaḥ sarvabhāvānāṃ śuddhabhāvānmahāśayaḥ / buddhitattvaṃ tu triguṇamuttamādhamamadhyamam // 192 aṇimādigataṃ cāpi bandhakaṃ jaḍamindriyam / nanu prātibhato muktau dīkṣayā kiṃ śivādhvare // 193 ūce@jñānā hi dīkṣāyāṃ bālavāliśayoṣitaḥ / pāśacchedādvimucyante prabuddhyante śivādhvare // 194 tasmāddīkṣā bhavatyeṣu kāraṇatvena sundari / dīkṣayā pāśamokṣe tu śuddhabhāvādvivekajam // 195 ityeṣa paṭhito granthaḥ svayaṃ ye boddhumakṣamāḥ / teṣāṃ śivoktisaṃvādādbodho dārḍhyaṃ vrajediti // 196 śrīmanniśāṭane cātmaguruśāstravaśāttridhā / jñānaṃ mukhyaṃ svopalabdhi vikalpārṇavatāraṇam // 197 mantrātmabhūtadravyāśadivyatattvādigocarā / śaṃkā vikalpamūlā hi śāmyetsvapratyayāditi // 198 enamevārthamantaḥsthaṃ gṛhītvā mālinīmate / evamasyātmanaḥ kāle kasmiṃścidyogyatāvaśāt // 199 śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā / tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate // 200 ityuktvā tīvratīvrākhyaviṣayaṃ bhāṣate punaḥ / ajñānena sahaikatvaṃ kasyacidvinivartate // 201 rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā / bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 202 tamārādhya tatastuṣṭāddīkṣāmāsādya śāṅkarīm / tatkṣaṇādvopabhogādvā dehapātācchivaṃ vrajet // 203 asyārthā ātmanaḥ kācitkalanāmarśanātmikā / svaṃ rūpaṃ prati yā saiva ko@pi kāla ihoditaḥ // 204 yogyatā śivatādātmyayogārhatvamihocyate / pūrvaṃ kiṃ na tathā kasmāttadaiveti na saṃgatam // 205 tathābhāsanamujjhitvā na hi kālo@sti kaścana / svātantryāttu tathābhāse kālaśaktirvijṛmbhatām // 206 natu paryanuyuktyai sā śive tanmahimoditā / nanu śaivī mahāśaktiḥ saṃbaddhaivātmabhiḥ sthitā / satyaṃ sācchādanātmā tu śāntā tveṣā svarūpadṛk // 207 kṣobho hi bheda evaikyaṃ praśamastanmayī tataḥ // 208 tayā śāntyā tu saṃbaddhaḥ sthitaḥ śaktisvarūpabhāk / tyaktāṇubhāvo bhavati śivastacchaktidārḍhyataḥ // 209 tatrāpi tāratamyādivaśācchīghracirāditaḥ / dehapāto bhavedasya yadvā kāṣṭhāditulyatā // 210 samastavyavahāreṣu parācīnitacetanaḥ / tīvratīvramahāśaktisamāviṣṭaḥ sa sidhyati // 211 evaṃ prāgviṣayo grantha iyānanyatra tu sphuṭam / granthāntaraṃ madhyatīvraśaktipātāṃśasūcakam // 212 ajñānarūpatā puṃsi bodhaḥ saṃkocite hṛdi / saṃkoce vinivṛtte tu svasvabhāvaḥ prakāśate // 213 rudraśaktisamāviṣṭa ityanenāsya varṇyate / cihnavargo ya ukto@tra rudre bhaktiḥ suniścalā // 214 mantrasiddhiḥ sarvatattvavaśitvaṃ kṛtyasaṃpadaḥ / kavitvaṃ sarvaśāstrārthaboddhṛtvamiti tatkramāt // 215 svatāratamyayogātsyādeṣāṃ vyastasamastatā / tatrāpi bhuktau muktau ca prādhānyaṃ carcayedbudhaḥ // 216 sa ityanto grantha eṣa dvitīyaviṣayaḥ sphuṭaḥ / anyastu mandatīvrākhyaśaktipātavidhiṃ prati // 217 mandatīvrācchaktibalādyiyāsāsyopajāyate / śivecchāvaśayogena sadguruṃ prati so@pi ca // 218 atraiva lakṣitaḥ śāstre yaduktaṃ parameṣṭhinā / yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ // 219 sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ / dṛṣṭāḥ saṃbhāvitāstena spṛṣṭāśca prītacetasā // 220 narāḥ pāpaiḥ pramucyante saptajanmakṛtairapi / ye punardīkṣitāstena prāṇinaḥ śivacoditāḥ // 221 te yatheṣṭaṃ phalaṃ prāpya padaṃ gacchantyanāmayam / kiṃ tattvaṃ tattvavedī ka ityāmarśanayogataḥ // 222 pratibhānātsuḥṛtsaṅgādgurau jigamiṣurbhavet / evaṃ jigamiṣāyogādācāryaḥ prāpyate sa ca // 223 tāratamyādiyogena saṃsiddhaḥ saṃskṛto@pi ca / prāgbhedabhāgī jhaṭiti kramātsāmastyatoṃśataḥ // 224 ityādibhedabhinno hi gurorlābha ihoditaḥ / tasmāddīkṣāṃ sa labhate sadya eva śivapradām // 225 jñānarūpāṃ yathā vetti sarvameva yathārthataḥ / jīvanmuktaḥ śivībhūtastadaivāsau nigadyate // 226 dehasaṃbandhitāpyasya śivatāyai yataḥ sphuṭā / asyāṃ bhedo hi kathanātsaṅgamādavalokanāt // 227 śāstrātsaṃkramaṇātsāmyacaryāsaṃdarśanāccaroḥ / mantramudrādimāhātmyātsamastavyastabhedataḥ // 228 kriyayā vāntarākārarūpaprāṇapraveśataḥ / tadā ca dehasaṃstho@pi sa mukta iti bhaṇyate // 229 uktaṃ ca śāstrayoḥ śrīmadratnamālāgamākhyayoḥ / yasminkāle tu guruṇā nirvikalpaṃ prakāśitam // 230 tadaiva kila mukto@sau yantraṃ tiṣṭhati kevalam / prārabdhṛkarmasaṃbandhāddehasya sukhiduḥkhite // 231 na viśaṅketa tacca śrīgamaśāstre nirūpitam / avidyopāsito deho hyanyajanmasamudbhuvā // 232 karmaṇā tena bādhyante jñānino@pi kalevare / jātyāyurbhogadasyaikapraghaṭṭakatayā sthitiḥ // 233 uktaikavacanāddhiśca yatastenetisaṃgatiḥ / abhyāsayuktisaṃkrāntivedhaghaṭṭanarodhataḥ // 234 hutervā mantrasāmarthyātpāśacchedaprayogataḥ / sadyonirvāṇadāṃ kuryātsadyaḥprāṇaviyojikām // 235 tatra tveṣo@sti niyama āsanne maraṇakṣaṇe / tāṃ kuryānnānyathārabdhṛ karma yasmānna śuddhyati // 236 uktaṃ ca pūrvamevaitanmaṃtrasāmarthyayogataḥ / prāṇairviyojito@pyeṣa bhuṅkte śeṣaphalaṃ yataḥ // 237 tajjanmaśeṣaṃ vividhamativāhya tataḥ sphuṭam / karmāntaranirodhena śīghramevāpavṛjyate // 238 tasmātprāṇaharīṃ dīkṣāṃ nājñātvā maraṇakṣaṇam / vidadhyātparameśājñālaṅghanaikaphalā hi sā // 239 ekastriko@yaṃ nirṇītaḥ śaktipāte@pyathāparaḥ / tīvramadhye tu dīkṣāyāṃ kṛtāyāṃ na tathā dṛḍhām // 240 svātmano vetti śivatāṃ dehānte tu śivo bhavet / uktaṃ ca niśisaṃcārayogasaṃcāraśāstrayoḥ // 241 vikalpāttu tanau sthitvā dahānte śivatāṃ vrajet / madhyamadhye śaktipāte śivalābhotsuko@pi san // 242 bubhukṣuryatra yuktastadbhuktvā dehakṣaye śivaḥ / mandamadhye tu tatraiva tattve kvāpi niyojitaḥ // 243 dehānte tattvagaṃ bhogaṃ bhuktvā paścācchivaṃ vrajet / tatrāpi tāratamyasya saṃbhavācciraśīghratā // 244 bahvalpabhogayogaśca dehabhūmālpatākramaḥ / tīvramande madhyamande mandamande bubhukṣutā // 245 kramānmukhyātimātreṇa vidhinaityantataḥ śivam / anye yiyāsurityādigranthaṃ prāggranthasaṃgatam // 246 kurvanti madhyatīvrākhyaśaktisaṃpātagocaram / yadā pratibhayāviṣṭo@pyeṣa saṃvādayojanām // 247 icchanyiyāsurbhavati tadā nīyeta sadgurum / na sarvaḥ pratibhāviṣṭaḥ śaktyā nīyeta sadgurum // 248 iti brūte yiyāsutvaṃ vaktavyaṃ nānyathā dhruvam / rudraśaktisamāviṣṭo nīyate sadguruṃ prati // 249 tena prāptavivekotthajñānasaṃpūrṇamānasaḥ / dārḍhyasaṃvādarūḍhyāderyiyāsurbhavati sphuṭam // 250 uktaṃ nandiśikhātantre prācyaṣaṭke maheśinā / abhilāṣaḥ śive deve paśūnāṃ bhavate tadā // 251 yadā śaivābhimānena yuktā vai paramāṇavaḥ / tadaiva te vimuktāstu dīkṣitā guruṇā yataḥ // 252 prāptimātrācca te siddhasādhyā iti hi gamyate / tamārādhyeti tu grantho mandatīvraikagocaraḥ // 253 navadhā śaktipāto@yaṃ śaṃbhunāthena varṇitaḥ / idaṃ sāramiha jñeyaṃ paripūrṇacidātmanaḥ // 254 prakāśaḥ paramaḥ śaktipāto@vacchedavarjitaḥ / tathāvidho@pi bhogāṃśāvacchedenopalakṣitaḥ // 255 aparaḥ śaktipāto@sau paryante śivatāpradaḥ / ubhayatrāpi karmādermāyāntarvartino yataḥ // 256 nāsti vyāpāra ityevaṃ nirapekṣaḥ sa sarvataḥ / tena māyāntarāle ye rudrā ye ca tadūrdhvataḥ // 257 svādhikārakṣaye taistairbhairavībhūyate haṭhāt / ye māyayā hyanākrāntāste karmādyanapekṣiṇaḥ // 258 śaktipātavaśādeva tāṃ tāṃ siddhimupāśritāḥ / nanu pūjājapadhyānaśaṃkarāsevanādibhiḥ // 259 te mantrāditvamāpannāḥ kathaṃ karmānapekṣiṇaḥ / maivaṃ tathāvidhottīrṇaśivadhyānajapādiṣu // 260 pravṛttireva prathamameṣāṃ kasmādvivicyatām / karmatatsāmyavairāgyamalapākādi dūṣitam // 261 īśvarecchā nimittaṃ cecchaktipātaikahetutā / japādikā kriyāśaktirevetthaṃ natu karma tat // 262 karma tallokarūḍhaṃ hi yadbhogamavaraṃ dadat / tirodhatte bhoktṛrūpaṃ saṃjñāyā tu na no bharaḥ // 263 teṣāṃ bhogotkatā kasmāditi ceddattamuttaram / citrākāraprakāśo@yaṃ svatantraḥ parameśvaraḥ // 264 svātantryāttu tirobhāvabandho bhoge@sya bhoktṛtām / puṣṇansvaṃ rūpameva syānmalakarmādivarjitam // 265 uktaṃ seyaṃ kriyāśaktiḥ śivasya paśuvartinī / bandhayitrīti tatkarma kathyate rūpalopakṛt // 266 jñātā sā ca kriyāśaktiḥ sadyaḥ siddhyupapādikā / avicchinnasvātmasaṃvitprathā siddhirihocyate // 267 sā bhogamokṣasvātantryamahālakṣmīrihākṣayā / viṣṇvādirūpatā deve yā kācitsā nijātmanā // 268 bhedayogavaśānmāyāpadamadhyavyavasthitā / tena tadrūpatāyogācchaktipātaḥ sthito@pi san // 269 tāvantaṃ bhogamādhatte paryante śivatāṃ natu / yathā svātantryato rājāpyanugṛhṇāti kaṃcana // 270 īśaśaktisamāveśāttathā viṣṇvādayo@pyalam / māyāgarbhādhikārīyaśaktipātavaśāttataḥ // 271 ko@pi pradhānapuruṣavivekī prakṛtergataḥ / utkṛṣṭāttata evāśu ko@pi buddhā vivekitām // 272 kṣaṇātpuṃsaḥ kalāyāśca puṃmāyāntaravedakaḥ / kalāśrayasyāpyatyantaṃ karmaṇo vinivartanāt // 273 jñānākalaḥ prāktanastu karmī tasyāśrayasthiteḥ / sa paraṃ prakṛterbudhne sṛṣṭiṃ nāyāti jātucit // 274 māyādhare tu sṛjyetānanteśena pracodanāt / vijñānākalatāṃ prāptaḥ kevalādadhikārataḥ // 275 malānmantratadīśādibhāvameti sadā śivāt / patyuḥ parasmādyastveṣa śaktipātaḥ sa vai malāt // 276 ajñānākhyādviyokteti śivabhāvaprakāśakaḥ / nānyena śivabhāvo hi kenacitsaṃprakāśate // 277 svacchandaśāstre tenoktaṃ vādināṃ tu śatatrayam / triṣaṣṭyabhyadhikaṃ bhrāntaṃ vaiṣṇavādyaṃ niśāntare // 278 śivajñānaṃ kevalaṃ ca śivatāpattidāyakam / śivatāpattiparyantaḥ śaktipātaśca carcyate // 279 anyathā kiṃ hi tatsyādyacchaivyā śaktyānadhiṣṭhitam / teneha vaiṣṇavādīnāṃ nādhikāraḥ kathaṃcana // 280 te hi bhedaikavṛttitvādabhede dūravarjitāḥ / svātantryāttu maheśasya te@pi cecchivatonmukhāḥ // 281 dviguṇā saṃskriyāstyeṣāṃ liṅgoddhṛtyātha dīkṣayā / duṣṭādhivāsavigame puṣpaiḥ kumbho@dhivāsyate // 282 dviguṇo@sya sa saṃskāro netthaṃ śuddhe ghaṭe vidhiḥ / itthaṃ śrīśaktipāto@yaṃ nirapekṣa ihoditaḥ // 283 anayaiva diśā neyaṃ mataṅgakiraṇādikam / granthagauravabhītyā tu tallikhitvā na yojitam // 284 purāṇe@pi ca tasyaiva prasādādbhaktiriṣyate / yayā yānti parāṃ siddhiṃ tadbhāvagatamānasāḥ // 285 evakāreṇa karmādisāpekṣatvaṃ niṣidhyate / prasādo nirmalībhāvastena saṃpūrṇarūpatā // 286 ātmanā tena hi śivaḥ svayaṃ pūrṇaḥ prakāśate / śivībhāvamahāsiddhisparśavandhye tu kutracit // 287 vaiṣṇavādau hi yā bhaktirnāsau kevalataḥ śivāt / śivo bhavati tatraiṣa kāraṇaṃ na tu kevalaḥ // 288 nirmalaścāpi tu prāptāvacchitkarmādyapekṣakaḥ / yayā yānti parāṃ siddhimityasyedaṃ tu jīvitam // 289 śrīmānutpaladevaścāpyasmākaṃ paramo guruḥ / śaktipātasamaye vicāraṇaṃ prāptamīśa na karoṣi karhicit // 290 adya māṃ prati kimāgataṃ yataḥ svaprakāśanavidhau vilambase / karhicitprāptaśabdābhyāmanapekṣitvamūcivān // 291 durlabhatvamarāgitvaṃ śaktipātavidhau vibhoḥ / aparārdhena tasyaiva śaktipātasya citratām // 292 vyavadhānacirakṣiprabhedādyairupavarṇitaiḥ / śrīmatāpyaniruddhena śaktimunmīlinīṃ vibhoḥ // 293 vyācakṣāṇena mātaṅge varṇitā nirapekṣatā / sthāvarānte@pi devasya svarūponmīlanātmikā // 294 śaktiḥ patantī sāpekṣā na kvāpīti suvistarāt / evaṃ vicitre@pyetasmiñchaktipāte sthite sati // 295 tāratamyādibhirbhedaiḥ samayyādivicitratā / kaścidrudrāśatāmātrāpādanāttatprasādataḥ // 296 śivatvaṃ kramaśo gacchet samayī yo nirūpyate / kaścicchuddhādhvabandhaḥ san putrakaḥ śīghramakramāt // 297 bhogavyavadhinā ko@pi sādhakaściraśīghrataḥ / kaścitsaṃpūrṇakartavyaḥ kṛtyapañcakabhāgini // 298 rūpe sthito guruḥ so@pi bhogamokṣādibhedabhāk / samayyādicatuṣkasya samāsavyāsayogataḥ // 299 kramākramādibhirbhedaiḥ śaktipātasya citratā / kramikaḥ śaktipātaśca siddhānte vāmake tataḥ // 300 dakṣe mate kule kaule ṣaḍardhe hṛdaye tataḥ / ullaṅghanavaśādvāpi jhaṭityakramameva vā // 301 uktaṃ śrībhairavakule pañcadīkṣāsusaṃskṛtaḥ / gururullaṅghitādhaḥsthasrotā vai trikaśāstragaḥ // 302 jñānācārādibhedena hyuttarādharatā vibhuḥ / śāstreṣvadīdṛśacchrīmatsarvācārahṛdādiṣu // 303 vāmamārgābhiṣiktastu daiśikaḥ paratattvavit / tathāpi bhairave tantre punaḥ saṃskāramarhati // 304 śaivavaimalasiddhāntā ārhatāḥ kārukāśca ye / sarve te paśavo jñeyā bhairave mātṛmaṇḍale // 305 kulakālīvidhau coktaṃ vaiṣṇavānā viśeṣataḥ / bhasmaniṣṭhāprapannānāmityādau naiva yogyatā // 306 svacchandaśāstre saṃkṣepāduktaṃ ca śrīmaheśinā / anyaśāstrarato yastu nāsau siddhiphalapradaḥ // 307 samayyādikramāllabdhābhiṣeko hi gururmataḥ / sa ca śaktivaśāditthaṃ vaiṣṇavādiṣu ko@nvayaḥ // 308 chadmāpaśravaṇādyaistu tajjñānaṃ gṛhṇato bhavet / prāyaścittamatastādṛgadhikāryatra kiṃ bhavet // 309 phalākāṅkṣāyutaḥ śiṣyastadekāyattasiddhikaḥ / dhruvaṃ pacyeta narake prāyaścittyupasevanāt // 310 tirobhāvaprakāro@yaṃ yattādṛśi niyojitaḥ / gurau śivena tadbhaktiḥ śaktipāto@sya nocyate // 311 yadātu vaicitryavaśājjānīyāttasya tādṛśam / viparītapravṛttatvaṃ jñānaṃ tasmādupāharet // 312 taṃ ca tyajetpāpavṛttiṃ bhavettu jñānatatparaḥ / yathā caurādgṛhītvārthaṃ taṃ nigṛhṇāti bhūpatiḥ // 313 vaiṣṇavādestathā śaivaṃ jñānamāhṛtya sanmatiḥ / sa hi bhedaikavṛttitvaṃ śivajñāne śrute@pyalam // 314 nojjhatīti dṛḍhaṃ vāmādhiṣṭhitastatpaśūttamaḥ / śivenaiva tirobhāvya sthāpito niyaterbalāt // 315 kathaṅkāraṃ patipadaṃ prayātu paratantritaḥ / svacchandaśāstre proktaṃ ca vaiṣṇavādiṣu ye ratāḥ // 316 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā / vaiṣṇavādiḥ śaivaśāstraṃ melayannijaśāsane // 317 dhruvaṃ saṃśayamāpanna ubhayabhraṣṭatāṃ vrajet / svadṛṣṭau paradṛṣṭau ca samayollaṅghanādasau // 318 pratyavāyaṃ yato@bhyeti carettannedṛśaṃ kramam / uktaṃ śrīmadgahvare ca parameśena tādṛśam // 319 nānyaśāstrābhiyuktaṣu śivajñānaṃ prakāśate / tanna saiddhāntiko vāme nāsau dakṣe sa no mate // 320 kulakaule trike nāsau pūrvaḥ pūrvaḥ paratra tu / avacchinno@navacchedaṃ no vettyānantyasaṃsthitaḥ // 321 sarvaṃsahastato@dhaḥstha ūrdhvastho@dhikṛto guruḥ / svātmīyādharasaṃsparśātprāṇayannadharāḥ kriyāḥ // 322 saphalīkurute yattadūrdhvastho gururuttamaḥ / adhaḥsthadṛkstho@pyetādṛggurusevī bhavetsa yaḥ // 323 tādṛkśaktinipāteddho yo drāgūrdhvamimaṃ nayet / tattadgirinadīprāyāvacchinne kṣetrapīṭhake // 324 uttarottaravijñāne nādhikāryadharo@dharaḥ / uttarottaramācāryaṃ vidannapyadharo@dharaḥ // 325 kurvannadhikriyāṃ śāstralaṅghī nigrahabhājanam / śaktipātabalādeva jñānayogyavicitratā // 326 śrautaṃ cintāmayaṃ dvyātma bhāvanāmayameva ca / jñānaṃ taduttaraṃ jyāyo yato mokṣaikakāraṇam // 327 tattvebhya uddhṛtiṃ kvāpi yojanaṃ sakale@kale / kathaṃ kuryādvinā jñānaṃ bhāvanāmayamuttamam // 328 yogī tu prāptatattattvasiddhirapyuttame pade / sadāśivādye svabhyastajñānitvādeva yojakaḥ // 329 adhareṣu ca tattveṣu yā siddhiryogajāsya sā / vimocanāyāṃ nopāyaḥ sthitāpi dhanadāravat // 330 yastūtpannasamastādhvasiddhiḥ sahi sadāśivaḥ / sākṣādeṣa kathaṃ martyānmocayedgurutāṃ vrajan // 331 tenoktaṃ mālinītantre vicārya jñānayogite / yataśca mokṣadaḥ proktaḥ svabhyastajñānavānbudhaiḥ // 332 tasmātsvabhyastavijñānataivaikaṃ gurulakṣaṇam / vibhāgastveṣa me proktaḥ śaṃbhunāthena darśyate // 333 mokṣajñānaparaḥ kuryādguruṃ svabhyastavedanam / anyaṃ tyajetprāptamapi tathācoktaṃ śivena tat // 334 āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet / vijñānārthī tathā śiṣyo gurorgurvantaraṃ vrajet // 335 śaktihīnaṃ guruṃ prāpya mokṣajñāne kathaṃ śrayet / naṣṭamūle drume devi kutaḥ puṣpaphalādikam // 336 uttarottaramutkarṣalakṣmīṃ paśyannapi sthitaḥ / adhame yaḥ pade tasmātko@nyaḥ syāddaivadagdhakaḥ // 337 yastu bhogaṃ ca mokṣaṃ ca vāñchedvijñānameva ca / svabhyastajñāninaṃ yogasiddhaṃ sa gurumāśrayet // 338 tadabhāve tu vijñānamokṣayorjñāninaṃ śrayet / bhuktyaṃśe yoginaṃ yastatphalaṃ dātuṃ bhavetkṣamaḥ // 339 phaladānākṣame yoginyapāyaikopadeśini / varaṃ jñānī yo@bhyupāyaṃ diśedapica mocayet // 340 jñānī na pūrṇa evaiko yadi hyaṃśāṃśikākramāt / jñānānyādāya vijñānaṃ kurvītākhaṇḍamaṇḍalam // 341 tenāsaṃkhyāngurūnkuryātpūraṇāya svasaṃvidaḥ / dhanyastu pūrṇavijñānaṃ jñānārthī labhate gurum // 342 nānāgurvāgamasrotaḥpratibhāmātramiśritam / kṛtvā jñānārṇavaṃ svābhirvipruṅgiḥ plāvayenna kim // 343 ā tapanānmoṭakāntaṃ yasya me@sti gurukramaḥ / tasya me sarvaśiṣyasya nopadeśadaridratā // 344 śrīmatā kallaṭenetthaṃ guruṇā tu nyarūpyata / ahamapyata evādhaḥśāstradṛṣṭikutūhalāt // 345 tārkikaśrautabauddhārhadvaiṣṇavādīnnaseviṣi / lokādhyātmātimārgādikarmayogavidhānataḥ // 346 saṃbodhotkarṣabāhulyātkramotkṛṣṭānvibhāvayet / śrīpūrvaśāstre praṣṭāro munayo nāradādayaḥ // 347 prāgvaiṣṇavāḥ saugatāśca siddhāntādividastataḥ / kramāttrikārthavijñānacandrotsukitadṛṣṭayaḥ // 348 tasmānna gurubhūyastve viśaṅketa kadācana / gurvantararate mūḍhe āgamāntarasevake // 349 pratyavāyo ya āmnātaḥ sa itthamiti gṛhyatām / yo yatra śāstre@dhikṛtaḥ sa tatra gururucyate // 350 tatrānadhikṛto yastu tadgurvantaramucyate / yathā tanmaṇḍalāsīno maṇḍalāntarabhūpatim // 351 svamaṇḍalajigīṣuḥ sansevamāno vinaśyati / tathottarottarajñānasiddhiprepsuḥ samāśrayan // 352 adharādharamācāryaṃ vināśamadhigacchati / evamevordhvavartiṣṇorāgamātsiddhivāñchakaḥ // 353 māyīyaśāstranirato vināśaṃ pratipadyate / uktaṃ ca śrīmadānande karma saṃśritya bhāvataḥ // 354 jugupsate tattasmiṃśca viphale@nyatsamāśrayet / dināddinaṃ hrasaṃstvevaṃ pacyate rauravādiṣu // 355 yastūrdhvordhvapathaprepsuradharaṃ gurumāgamam / jihāsecchaktipātena sa dhanyaḥ pronmukhīkṛtaḥ // 356 ata eveha śāstreṣu śaiveṣveva nirūpyate / śāstrāntarārthānāśvastānprati saṃskārako vidhiḥ // 357 ataścāpyuttamaṃ śaivaṃ yo@nyatra patitaḥ sahi / ihānugrāhya ūrdhvordhvaṃ netastu patitaḥ kvacit // 358 ata eva hi sarvajñairbrahmaviṣṇvādibhirnije / na śāsane samāmnātaṃ liṅgoddhārādi kiṃcana // 359 itthaṃ viṣṇvādayaḥ śaivaparamārthaikavedinaḥ / kāṃścitprati tathādikṣuste mohādvimatiṃ śritāḥ // 360 tathāvidhāmeva matiṃ satyasaṃsparśanākṣamām / dṛṣṭvaiṣāṃ brahmaviṣṇvādyairbuddhairapi tathoditam // 361 ityeṣa yuktyāgamataḥ śaktipāto vivecitaḥ / :C14 atha śrītantrāloke caturdaśamāhnikam tirobhāvasvarūpaṃ tu kathyamānaṃ vivicyatām / svabhāvāt parameśāno niyatyaniyatikramam // 1 spṛśanprakāśate yena tataḥ svacchanda ucyate / niyatiṃ karmaphalayorāśrityaiṣa maheśvaraḥ // 2 sṛṣṭisaṃsthitisaṃhārānvidhatte@vāntarasthitīn / mahāsarge punaḥ sṛṣṭisaṃhārānantyaśālini // 3 ekaḥ sa devo viśvātmā niyatityāgataḥ prabhuḥ / avāntare yā ca sṛṣṭiḥ sthitiścātrāpyayantritam // 4 nojjhatyeṣa vapustyaktaniyatiśca sthito@tra tat / niyatyaiva yadā caiṣa svarūpācchādanakramāt // 5 bhuṅkte duḥkhavimohādi tadā karmaphalakramaḥ / tyaktvā tu niyamaṃ kārmaṃ duḥkhamohaparītatām // 6 bibhāsayiṣurāste@yaṃ tirodhāne@napekṣakaḥ / yathā prakāśasvātantryāt pratibuddho@pyabuddhavat // 7 āste tadvadanuttīrṇo@pyuttīrṇa iva ceṣṭate / yathā ca buddhastāṃ mūḍhaceṣṭāṃ kurvannapi dviṣan // 8 hṛdyāste mūḍha evaṃ hi prabuddhānāṃ viceṣṭitam / śrīvidyādhipatiścāha mānastotre tadīdṛśam // 9 ye yauṣmāke śāsanamārge kṛtadīkṣāḥ saṃgacchanto mohavaśādvipratipattim / nūnaṃ teṣā nāsti bhavadbhānuniyogaḥ saṅkocaḥ kiṃ sūryakaraistāmarasānām // 10 jñātajñeyā dhātṛpadasthā api santo ye tvanmārgātkāpathagāste@pi na samyaka / prāyasteṣāṃ laiṅgikabuddhyādisamuttho mithyābodhaḥ sarpavasādīpajakalpaḥ // 11 yasmādviddhaṃ sūtakamukhyena nu tāmraṃ tadyadbhūyaḥ svāṃ prakṛtiṃ no samupeyāt / no taiḥ pītaṃ bhūtalasaṃsthairamṛtaṃ tadyeṣāṃ tṛṭkṣudduḥkhavibādhāḥ punarasmin // 12 tataḥ prabuddhaceṣṭāsau mantracaryārcanādikā / dveṣeddhāntardahatyenaṃ dāhaḥ śaṅkaiva sā yataḥ // 13 na cāsya karmamahimā tādṛgyenetthamāsta saḥ / kiṃ hi tatkarma kasmādvā pūrveṇātra samo vidhiḥ // 14 tasmātsā parameśecchā yayāyaṃ mohitastathā / anantakālasaṃvedyaduḥkhapātratvamīhate // 15 tatrāpi cecchāvaicitryādihāmutrobhayātmakaḥ / duḥkhasyāpi vibhedo@sti ciraśaighryakṛtastathā // 16 kālakāmāndhakādīnāṃ paulastyapuravāsinām / tathānyeṣāṃ tirobhāvastāvadduḥkho hyamutra ca // 17 anyo@pi ca tirobhāvaḥ samayollaṅghanātmakaḥ / yaduktaṃ parameśena śrīmadānandagahvare // 18 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ / tatrāpi mandatīvrādibhedādbahuvidhaḥ kramaḥ // 19 svātantryācca maheśasya tirobhūto@pyasau svayam / paradvāreṇa vābhyeti bhūyo@nugrahamapyalam // 20 bhūyo@nugrahataḥ prāyaścittādyācaraṇe sati / anusāreṇa dīkṣādau kṛte syācchivatāmayaḥ // 21 tirobhūtaḥ paretāsurapi bandhusuhṛdgurūn / ālambya śaktipātena dīkṣādyairanugṛhyate // 22 tatrāpi kālaśīghratvaciratvādivibhedatām / tathaiti śaktipāto@sau yenāyāti śivātmatām // 23 itthaṃ sṛṣṭisthitidhvaṃsatirobhāvamanugrahaḥ / iti pañcasu kartṛtvaṃ śivatvaṃ saṃvidātmanaḥ // 24 pañcakṛtyasvatantratvasaṃpūrṇasvātmamāninaḥ / yogino@rcājapadhyānayogāḥ saṃsyuḥ sadoditāḥ // 25 aindrajālikavṛttānte na rajyeta kadācana / sādāśivo@pi yo bhogo bandhaḥ so@pyucitātmanām // 26 jñātṛtvameva śivatā svātantryaṃ tadihocyate / kulālavattu kartṛtvaṃ na mukhyaṃ tadadhiṣṭhiteḥ // 27 iti jñātvā grahītavyā naiva jātvapi khaṇḍanā / śivo@haṃ cenmadicchānuvarti kiṃ na jagattviti // 28 mamecchāmanuvartantāmityatrāhaṃvidi sphuret / śivo vā parameśāno dehādiratha nirmitaḥ // 29 śivasya tāvadastyetaddehastveṣa tathā tvayā / kṛtaḥ kānyā dehatāsya tatkiṃ syādvācyatāpadam // 30 uktaṃ ca siddhasantānaśrīmadūrmimahākule / pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ // 31 kuhakādiṣu ye bhrāntāste bhrāntāḥ parame pade / sarvatra bahumānena yāpyutkrāntirvimuktaye // 32 proktā sā sāraśāstreṣu bhogopāyatayoditā / yadi sarvagatā devo vadotkramya kva yāsyati // 33 athāsarvagatastarhi ghaṭatulyastadā bhavet / utkrāntividhiyogo@yamekadeśena kathyate // 34 niraṃśe śivatattve tu kathamutkrāntisaṃgatiḥ / yathā dharādau vāyvante bhṛgvambvagnyupavāsakaiḥ // 35 ātmano yojanaṃ vyomni tadvadutkrāntivartanā / tasmānnotkramayejjīvaṃ paratattvasamīhayā // 36 śrīpūrvaśāstre tūktaṃ yadutkrānterlakṣaṇaṃ na tat / muktyupāyatayā kiṃtu bhogahānyai tathaiṣaṇāt // 37 japadhyānādisaṃsiddhaḥ svātantryācchaktipātataḥ / bhogaṃ prati viraktaśceditthaṃ dehaṃ tyajediti // 38 svacchandamṛtyorapi yad bhīṣmādeḥ śrūyate kila / bhogavairasyasaṃprāptau jīvitāntopasarpaṇam // 39 yogamantrāmṛtadravyavarādyaiḥ siddhibhāktanuḥ / hātuṃ nahyanyathā śakyā vinoktakramayogataḥ // 40 uktaṃ ca mālinītantre parameśena tādṛśam / sarvamapyathavā bhogaṃ manyamāno virūpakam // 41 ityādi vadatā sarvairalakṣyāntaḥsatattvakam / evaṃ sṛṣṭyādikartavyasvasvātantryopadeśanam // 42 yatsaiva mukhyadīkṣā syācchiṣyasya śivadāyinī / uktaṃ śrīniśicāre ca bhairavīyeṇa tejasā // 43 vyāptaṃ viśvaṃ prapaśyanti vikalpojjhitacetasaḥ / vikalpayuktacittastu piṇḍapātācchivaṃ vrajet // 44 bāhyadīkṣādiyogena caryāsamayakalpanaiḥ / avikalpastathādyaiva jīvanmukto na saṃśayaḥ // 45 saṃsārajīrṇatarumūlakalāpakalpasaṃkalpasāntaratayā paramārthavahneḥ / syurvisphuliṅgakaṇikā api cettadante dedīpyate vimalabodhahutāśarāśiḥ // 46 itthaṃ dīkṣopakramo@yaṃ darśitaḥ śāstrasaṃmataḥ / :C15 atha śrītantrāloke pañcadaśamāhnikam athaitadupayogāya yāgastāvannirūpyate / tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām // 1 svayaṃ saṃskārayogādvā tadaṅgaṃ tatpradarśyate / yo yatrābhilaṣedbhogān sa tatraiva niyojitaḥ // 2 siddhibhāṅmantraśaktyeti śrīmatsvāyaṃbhuve vibhuḥ / yogyatāvaśato yatra vāsanā yasya tatra saḥ // 3 yojyo na cyavate tasmāditi śrīmālinīmate / vadanbhogādyupāyatvaṃ dīkṣāyāḥ prāha no guruḥ // 4 na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare / na ca yogādhikāritvamekamevānayā bhavet // 5 api mantrādhikāritvaṃ muktiśca śivadīkṣayā / ityasminmālinīvākye sākṣānmokṣābhyupāyatā // 6 dīkṣāyāḥ kathitā prācyagranthena punarucyate / pāramparyeṇa saṃskṛtyā mokṣabhogābhyupāyatā // 7 yeṣāmadhyavasāyo@sti na vidyāṃ pratyaśaktitaḥ / sukhopāyamidaṃ teṣāṃ vidhānamuditaṃ guroḥ // 8 iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā / samyagjñānasvabhāvā hi vidyā sākṣādvimocikā // 9 uktaṃ tatraiva tattvānāṃ kāryakāraṇabhāvataḥ / heyādeyatvakathane vidyāpāda iti sphuṭam // 10 tatrāśaktāstu ye teṣāṃ dīkṣācaryāsamādhayaḥ / te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ // 11 jñānaṃ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ / ato@sya saṃskriyāmātropayogo dīkṣayā kṛtaḥ // 12 yatra tatrāstu guruṇā yojito@sau phalaṃ punaḥ / svavijñānocitaṃ yāti jñānītyuktaṃ purā kila // 13 yasya tvīśaprasādena divyā kācana yogyatā / guroḥ śiśośca tau naiva prati dīkṣopayogitā // 14 jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt / sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 15 iti śrīmālinīnītyā yaḥ sāṃsiddhikasaṃvidaḥ / sa uttamādhikārī syājjñānavānhi gururmataḥ // 16 ātmane vā parebhyo vā hitārthī cetayedidam / ityuktyā mālinīśāstre tatsarvaṃ prakaṭīkṛtam // 17 jñānayogyāstathā keciccaryāyogyāstathāpare / dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau // 18 tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ / uttarottaratābhūmyutkṛṣṭo gururudīritaḥ // 19 sa ca prāguktaśaktyanyatamapātapavitritam / parīkṣya pṛṣṭvā vā śiṣyaṃ dīkṣākarma samācaret // 20 uktaṃ svacchandaśāstre ca śiṣyaṃ pṛcchedguruḥ svayam / phalaṃ prārthayase yādṛktādṛksādhanamārabhe // 21 vāsanābhedataḥ sādhyaprāptirmantrapracoditā / mantramudrādhvadravyāṇāṃ home sādhāraṇā sthitiḥ // 22 vāsanābhedato bhinnaṃ śiṣyāṇāṃ ca guroḥ phalam / sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ // 23 lokadharmī phalākāṃkṣī śubhasthaścāśubhojjhitaḥ / dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ // 24 bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ / anyaḥ sabījo yasyetthaṃ dīkṣoktā śivaśāsane // 25 vidvaddvandvasahānāṃ tu sabījā samayātmikā / dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ // 26 abhāvaṃ bhāvayetsamyakkarmaṇāṃ prācyabhāvinām / mumukṣornirapekṣasya prārabdhrekaṃ na śādhayet // 27 sādhakasya tu bhūtyarthamitthameva viśodhayet / śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī // 28 adharmarūpiṇāmeva na śubhānāṃ tu śodhanam / lokadharmiṇyasau dīkṣā mantrārādhanavarjitā // 29 prārabdhadehabhede tu bhuṅkte@sāvaṇimādikam / bhuktvordhvaṃ yāti yatraiṣa yukto@tha sakale@kale // 30 samayācārapāśaṃ tu nirbījāyāṃ viśodhayet / dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā // 31 sadyonirvāṇadā seyaṃ nirbījā yeti bhaṇyate / atītānāgatārabdhapāśatrayaviyojikā // 32 dīkṣāvasāne śuddhasya dehatyāge paraṃ padam / dehatyāge sabījāyāṃ karmābhāvādvipadyate // 33 samayācārapāśaṃ tu dīkṣitaḥ pālayetsadā / evaṃ pṛṣṭvā parijñāya vicārya ca guruḥ svayam // 34 ucitāṃ saṃvidhitsustāṃ vāsanāṃ tādṛśīṃ śrayet / āyātaśaktipātasya dīkṣāṃ prati na daiśikaḥ // 35 avajñāṃ vidadhīteti śaṃbhunājñā nirūpitā / svadhanena daridrasya kuryāddīkṣāṃ guruḥ svayam // 36 api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ / bhikṣopāttaṃ nijaṃ vātha dhanaṃ prāggurave śiśuḥ // 37 dadyādyena viśuddhaṃ tadyāgayogyatvamaśnute / tatrādau śivatāpattisvātantryāveśa eva yaḥ // 38 sa eva hi guruḥ kāryastato@sau dīkṣaṇe kṣamaḥ / śivatāveśitā cāsya bahūpāyā pradarśitā // 39 kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ / bahvīṣu tāsu tāsveṣa kriyāsu śivatāṃ hṛdi // 40 saṃdadhaddṛḍhamabhyeti śivabhāvaṃ prasannadhīḥ / śivībhūto yadyadicchettattatkartuṃ samīhate // 41 śivābhimānitopāyo bāhyo heturna mokṣadaḥ / śivo@yaṃ śiva evāsmītyevamācāryaśiṣyayoḥ // 42 hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ / nādhyātmena vinā bāhyaṃ nādhyātmaṃ bāhyavarjitam // 43 siddhyejjñānakriyābhyāṃ taddvitīyaṃ saṃprakāśate / śrībrahmayāmale deva iti tena nyarūpayat // 44 śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ / kintu snānaṃ suvastratvaṃ tuṣṭisaṃjananaṃ bhavet // 45 tatra prasiddhadehādimātṛnirmalatākramāt / ayatnato@ntarantaḥ syānnairmalya snāyatāṃ tataḥ // 46 snānaṃ ca devadevasya yanmūrtyaṣṭakamucyate / tatraivaṃ mantradīpte@ntarmaladāhe nimajjanam // 47 tatreṣṭamantrahṛdayo gorajo@ntaḥ padatrayam / gatvāgatya bhajetsnānaṃ pārthivaṃ dhṛtidāyakam // 48 astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ / jalairmūrdhādipādāntaṃ kramādākṣālayettataḥ // 49 nimajjetsāṅgamūlākhyaṃ japannā tanmayatvataḥ / utthāyāśeṣasajjyotirdevatāgarbhamambare // 50 sūryaṃ jalena mālinyā tarpayedviśvatarpakam / devānpitṝnmunīnyakṣān rakṣāṃsyanyacca bhautikam // 51 sarvaṃ saṃtarpayetprāṇo vīryātmā sa ca bhāskaraḥ / tato japetparāmekāṃ prāguktoccārayogataḥ // 52 ā tanmayatvasaṃvitterjalasnānamidaṃ matam / agnyutthaṃ bhasma śastreṇa japtvā malanivarhaṇam // 53 kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam / bhasmamuṣṭiṃ sāṅgamūlajaptāṃ mūrdhni kṣipettataḥ // 54 hastapādau jalenaiva prakṣālyācamanādikam / tarpaṇaṃ japa ityevaṃ bhasmasnānaṃ hi taijasam // 55 gorajovatyanudrikte vāyau hlādini mantravāk / gatyāgatiprayoge vā vāyavyaṃ snānamācaret // 56 amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ / smaranmantraṃ yadāsīta kānyā nirmalatā tataḥ // 57 yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum / sparśayenmantrajapayuṅ nābhasaṃ snānamīdṛśam // 58 evaṃ somārkatejaḥsu śivabhāvena bhāvanāt / nimajjandhautamālinyaḥ kva vā yogyo na jāyate // 59 ātmaiva parameśāno nirācāramahāhradaḥ / viśvaṃ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ // 60 iti snānāṣṭakaṃ śuddhāvuttarottaramuttamam / sarvatra paścāttaṃ mantramekībhūtamupāharet // 61 ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ / abhedaṃ ca kramādeti snānāṣṭakaparo muniḥ // 62 etā hyanugrahātmāno mūrtayo@ṣṭau śivātmikāḥ / svarūpaśivarūpābhyāṃ dhyānāttattatphalapradāḥ // 63 anena vidhinārcāyāṃ kandādhārādiyojanām / kurvanvyāsasamāsābhyāṃ dharādestatphalaṃ bhajet // 64 tathāhi yogasaṃcāre mantrāḥ syurbhuvi pārthivāḥ / āpye āpyā yāvadamī śive śivamayā iti // 65 śrīnirmaryādaśāstre@pi taditthaṃ sunirūpitam / dharādeśca viśeṣo@sti vīrasādhakasaṃmataḥ // 66 raṇareṇurvīrajalaṃ vīrabhasma mahāmarut / śmaśānāraṇyagaganaṃ candrārkau tadupāhitau // 67 ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ / snānārcādāvityupāsyaṃ vīrāṇāṃ vigrahāṣṭakam // 68 śrīmantriśirasi proktaṃ madyaśīdhusurādinā / susvādunā prasannena tanunā susugandhinā // 69 kandalādigatenāntarbahiḥ saṃskārapañcakam / kṛtvā nirīkṣaṇaṃ prokṣya tāḍanāpyāyaguṇṭhanam // 70 mantracakrasya tanmadhye pūjāṃ vipruṭpratarpaṇam / tenātmasekaḥ kalaśamudrayā cābhiṣecanam // 71 devatātarpaṇaṃ dehaprāṇobhayapathāśritam / sarvatīrthatapoyajñadānādi phalamaśnute // 72 madyasnāne sādhakendro mumukṣuḥ kevalībhavet / yataḥ śivamayaṃ madyaṃ sarve mantrāḥ śivodbhavāḥ // 73 śivaśaktyorna bhedo@sti śaktyutthāstu marīcayaḥ / tāsāmānandajanakaṃ madyaṃ śivamayaṃ tataḥ // 74 prabuddhe saṃvidaḥ pūrṇe rūpe@dhikṛtibhājanam / mantradhyānasamādhānabhedātsnānaṃ tu yanna tat // 75 yuktaṃ snānaṃ yato nyāsakarmādau yogyatāvaham / asya snānāṣṭakasyāsti bāhyāntaratayā dvitā // 76 āntaraṃ tadyathordhvendudhārāmṛtapariplavaḥ / yato randhrordhvagāḥ sārdhamaṅgulaṃ vyāpya saṃsthitāḥ // 77 mūrtayo@ṣṭāvapi proktāḥ pratyekaṃ dvādaśāntataḥ / eṣāmekatamaṃ snānaṃ kuryāddvitryādiśo@pivā // 78 iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau / snānānantarakartavyamathedamupadiśyate // 79 bhāvaṃ prasannamālocya vrajedyāgagṛhaṃ tataḥ / parvatāgranadītīraikaliṅgādi yaducyate // 80 tadbāhyamiha tatsiddhiviśeṣāya na muktaye / ābhyantaraṃ nagāgrādi dehāntaḥ prāṇayojanam // 81 sādhakānāmupāyaḥ syātsiddhaye natu muktaye / pīṭhasthānaṃ sadā yāgayogyaṃ śāstreṣu bhaṇyate // 82 tacca bāhyāntarādrūpādbahirdehe ca susphuṭam / yataḥ śrīnaiśasañcāre parameśo nyarūpayat // 83 tasyecchā pīṭhamādhāro yatrasthaṃ sacarācaram / agryaṃ tatkāmarūpaṃ syādbindunādadvayaṃ tataḥ // 84 nādapīṭhaṃ pūrṇagirirdakṣiṇe vāmataḥ punaḥ / pīṭhamuḍḍayanaṃ bindurmukhyaṃ pīṭhatrayaṃ tvidam // 85 jñeyaṃ saṃkalpanārūpamardhapīṭhamataḥ param / śāktaṃ kuṇḍalinī vedakalaṃ ca tryupapīṭhakam // 86 devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ / lālanaṃ baindavaṃ vyāptiriti saṃdohakatrayam // 87 puṇḍravardhanavārendre tathaikāmramidaṃ bahiḥ / navadhā kathitaṃ pīṭhamantarbāhyakrameṇa tat // 88 kṣetrāṣṭakaṃ kṣetravido hṛdambhojadalāṣṭakam / prayāgo varaṇā paścādaṭṭahāso jayantikā // 89 vārāṇasī ca kāliṅgaṃ kulūtā lāhulā tathā / upakṣetrāṣṭakaṃ prāhurhṛtpadmāgradalāṣṭakam // 90 virajairuḍikā hālā elā pūḥ kṣīrikā purī / māyākhyā marudeśaśca bāhyābhyantararūpataḥ // 91 hṛtpadmadalasandhīnāmupasaṃdohakāṣṭatā / jālandharaṃ ca naipālaṃ kaśmīrā gargikā haraḥ // 92 mlecchadigdvāravṛttiśca kurukṣetraṃ ca kheṭakam / dvipathaṃ dvayasaṃghaṭṭāttripathaṃ trayamelakāt // 93 catuṣpathaṃ śaktimato layāttatraiva manvate / nāsāntatālurandhrāntametaddehe vyavasthitam // 94 bhrūmadhyakaṇṭhahṛtsaṃjñaṃ madhyamaṃ tadudāhṛtam / nābhikandamahānandadhāma tatkaulikaṃ trayam // 95 parvatāgraṃ nadītīramekaliṅgaṃ tadeva ca / kiṃ vātibahunā sarvaṃ saṃvittau prāṇagaṃ tataḥ // 96 tato dehasthitaṃ tasmāddehāyatanago bhavet / bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ // 97 devyaḥ svabhāvājjāyante pīṭhaṃ tadvāhyamucyate / yathā svabhāvato mlecchā adharmapathavartinaḥ // 98 tatra deśe niyatyetthaṃ jñānayogau sthitau kvacit / yathācātanmayo@pyeti pāpitāṃ taiḥ samāgamāt // 99 tathā pīṭhasthito@pyeti jñānayogādipātratām / mukhyatvena śarīre@ntaḥ prāṇe saṃvidi paśyataḥ // 100 viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ / ityevamantarbāhye ca tattaccakraphalārthinām // 101 sthānabhedo vicitraśca sa śāstre saṃkhyayojjhitaḥ / śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam // 102 surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca / iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ // 103 tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ / muktaye tanna yāgasya sthānabhedaḥ prakalpyate // 104 deśopāyā na sā yasmātsā hi bhāvaprasādataḥ / uktaṃ ca śrīniśācāre siddhisādhanakāṅkṣiṇām // 105 sthānaṃ mumukṣuṇā tyājyaṃ sarpakañcukavattvidam / muktirna sthānajanitā yadā śrotrapathaṃ gatam // 106 gurostattvaṃ tadā muktistaddārḍhyāya tu pūjanam / yatra yatra hṛdambhojaṃ vikāsaṃ pratipadyate // 107 tatraiva dhāmni bāhye@ntaryāgaśrīḥ pratitiṣṭhati / nānyatragatyā mokṣo@sti so@jñānagranthikartanāt // 108 tacca saṃvidvikāsena śrīmadvīrāvalīpade / guravastu vimuktau vā siddhau vā vimalā matiḥ // 109 heturityubhayatrāpi yāgauko yanmanoramam / niyatiprāṇatāyogātsāmagrītastu yadyapi // 110 siddhayo bhāvavaimalyaṃ tathāpi nikhilottamam / vimalībhūtahṛdayo yattatra pratibimbayet // 111 sādhyaṃ tadasya dārḍhyena saphalatvāya kalpate / uktaṃ śrīsāraśāstre ca nirvikalpo hi sidhyati // 112 kliśyante savikalpāstu kalpokte@pi kṛte sati / tadākramya balaṃ mantrā ayamevodayaḥ sphuṭaḥ // 113 ityādibhiḥ spandavākyairetadeva nirūpitam / tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu // 114 tatsthānaṃ yatra viśrāntisundaraṃ hṛdayaṃ bhavet / yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ // 115 nyāsaṃ sāmānyataḥ kuryādbahiryāgaprasiddhaye / mātṛkāṃ mālinīṃ vātha dvitayaṃ vā kramākramāt // 116 sṛṣṭyapyayadvayaiḥ kuryādekaikaṃ saṃghaśo dviśaḥ / lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage // 117 dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa / dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau // 118 vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet / pavargaṃ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava // 119 tvagraktamāṃsasūtrāsthivasāśukrapurogamān / ityeṣa mātṛkānyāso mālinyāstu nirūpyate // 120 na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam / netrāṇi cordhve dho@nye ī ghrāṇaṃ mudre ṇu ṇū śrutī // 121 bakavarga+i+ā vaktradantajihvāgiri kramāt / vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau // 122 ṭho hastayorjhañau śākhā jraṭau śūlakapālake / pa hṛcchalau stanau kṣīramā sa jīvo visargayuk // 123 prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau / maśāntā kaṭiguhyoruyugmagā jānunī tathā // 124 eaikārau tatparau tu jaṅghe caraṇagau daphau / ityeṣā mālinī devī śaktimatkṣobhitā yataḥ // 125 kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ / anyonyaṃ bījayonīnāṃ kṣobhādvaisargikodayāt // 126 kāṃ kāṃ siddhiṃ na vitaretkiṃ vā nyūnaṃ na pūrayet / yonibījārṇasāṃkaryaṃ bahudhā yadyapi sthitam // 127 tathāpi nādiphānto@yaṃ kramo mukhyaḥ prakīrtitaḥ / phakārādisamuccārānnakārānte@dhvamaṇḍalam // 128 saṃhṛtya saṃvidyā pūrṇā sā śabdairvarṇyate katham / ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ // 129 bhedairgītā hi mukhyeyaṃ nādiphānteti mālinī / śabdarāśerbhairavasya yānucchūnatayāntarī // 130 sā māteva bhaviṣyattvāttenāsau mātṛkoditā / mālinī mālitā rudrairdhārikā siddhimokṣayoḥ // 131 phaleṣu puṣpitā pūjyā saṃhāradhvaniṣaṭpadī / saṃhāradānādānādiśaktiyuktā yato ralau // 132 ekatvena smarantīti śaṃbhunātho nirūcivān / śabdarāśirmālinī ca śivaśaktyātmakaṃ tvidam // 133 ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā / tena bhraṣṭe vidhau vīrye svarūpe vānayā param // 134 mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ / uktaṃ śrīpūrvatantre ca viśeṣavidhihīnite // 135 nyasyecchāktaśarīrārthaṃ bhinnayoni tu mālinīm / viśeṣaṇamidaṃ hetau hetvarthaśca nirūpitaḥ // 136 yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata / sāñjanā api ye mantrā gāruḍādyā na te param // 137 mālinyā pūritāḥ sidhdyai balādeva tu muktaye / tasmātphalepsurapyanya mantraṃ nyasyātra mālinīm // 138 nyasyejjaptvāpica japedayatnādapavṛktaye / ityevaṃ mātṛkāṃ nyasyenmālinīṃ vā kramāddvayam // 139 siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ / akṣahrīṃ naphahrīmetau piṇḍau saṃghāvihānayoḥ // 140 vācakau nyāsa etābhyāṃ kṛte nyāse@thavaikakaḥ / eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ // 141 sāmudāyikavinyāse pṛthak piṇḍāvimau kramāt / akramādathavā nyasyedekamevātha yojayet // 142 kriyayā siddhikāmo yaḥ sa kriyāṃ bhūyasīṃ caret / anīpsurapi yastasmai bhūyase svaphalāya sā // 143 yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṃ param / saṃskṛtyai svecchayā kuryāt prāṅnayenātha bhūyasīm // 144 mumukṣuratha tasmai vā yathābhīṣṭaṃ samācaret / śivatāpattirevārtho hyeṣāṃ nyāsādikarmaṇām // 145 evaṃ nyāsaṃ vidhāyārghapātre vidhimupācaret / uktanītyaiva tatpaścāt pūjayennyastavācakaiḥ // 146 yataḥ samastabhāvānāṃ śivātsiddhimayādatho / pūrṇādavyatirekitvaṃ kārakāṇāmihārcayā // 147 samastaṃ kārakavrātaṃ śivābhinnaṃ pradarśitam / pūjodāharaṇe sarvaṃ vyaśnute gamanādyapi // 148 yathāhi vāhakaṭakabhramasvātantryamāgataḥ / aśvaḥ saṃgrāmarūḍho@pi tāṃ śikṣāṃ nātivartate // 149 tathārcanakriyābhyāsaśivībhāvitakārakaḥ / gacchaṃstiṣṭhannapi dvaitaṃ kārakāṇāṃ vyapojjhati // 150 tathaikyābhyāsaniṣṭhasyākramādviśvamidaṃ haṭhāt / saṃpūrṇaśivatākṣobhanarīnartadiva sphuret // 151 uvāca pūjanastotre hyasmākaṃ paramo guruḥ / aho svādurasaḥ ko@pi śivapūjāmayotsavaḥ // 152 ṣaṭtriṃśato@pi tattvānāṃ kṣobho yatrollasatyalam / tadetādṛkpūrṇaśivaviśvāveśāya ye@rcanam // 153 kurvanti te śivā eva tānpūrṇānprati kiṃ phalam / vināpi jñānayogābhyāṃ kriyā nyāsārcanādikā // 154 itthamaikyasamāpattidānātparaphalapradā / sādhakasyāpi tatsadvipradamantraikatāṃ gatam // 155 viśvaṃ vrajadavighnatvaṃ svāṃ siddhiṃ śīghramāvahet / uktaṃ ca parameśena na vidhirnārcanakramaḥ // 156 kevalaṃ smaraṇātsiddhirvāñchiteti matādiṣu / tadevaṃ tanmayībhāvadāyinyarcākriyā yataḥ // 157 samastakārakaikātmyaṃ tenāsyāḥ paramaṃ vapuḥ / yaṣṭrādhārasya tādātmyaṃ sthānaśuddhividhikramāt // 158 yaṣṭṛyājyatadādhārakaraṇādānasaṃpradāḥ / nyāsakrameṇa śivatātādātmyamadhiśerate // 159 arghapātramapādānaṃ tasmādādīyate yataḥ / yacca tatsthaṃ jalādyetatkaraṇaṃ śodhane@rcane // 160 arghapātrāmbuvipruḍbhiḥ spṛṣṭaṃ sarvaṃ hi śudhyati / śivārkakarasaṃsparśātkānyā śuddhirbhaviṣyati // 161 ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ / na cāsaṃśodhitaṃ vastu kiṃcidapyupakalpayet // 162 tena śuddhaṃ tu sarvaṃ yadaśuddhamapi tacchuci / aśuddhatā ca vijñeyā paśutacchāsanāśayāt // 163 svatādavasthyātpūrvasmādathavāpyupakalpitāt / tena yadyadihāsannaṃ saṃvidaścidanugrahāt // 164 kiyato@pi tadatyantaṃ yogyaṃ yāge@tra jīvavat / anena nayayogena yadāsattividūrate // 165 saṃvideti tadā tatra yogyāyogyatvamādiśet / vīrāṇāmata eveha mithaḥ svapratimāmṛtam // 166 tattadyāgavidhāviṣṭaṃ gurubhirbhāvitātmabhiḥ / unmajjayati nirmagnāṃ saṃvidaṃ yattu suṣṭhu tat // 167 arcāyai yogyamānando yasmādunmagnatā citaḥ / tenācidrūpadehādiprādhānyavinimajjakam // 168 ānandajananaṃ pūjāyogyaṃ hṛdayahāri yat / ataḥ kulakramottīrṇatrikasāramatādiṣu // 169 madyakādambarīśīdhudravyādermahimā param / lokasthitiṃ racayituṃ madyādeḥ paśuśāsane // 170 proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā / pañcagavye pavitratvaṃ somacarṇanapātrayoḥ // 171 vidhiścāvabhṛthasnānaṃ haste kṛṣṇaviṣāṇitā / na patnyā ca vinā yāgaḥ sarvadaivatatulyatā // 172 surāhutirbrahmasatre vapāntrahṛdayāhutiḥ / pāśaveṣvapi śāstreṣu tadadarśi maheśinā // 173 ghorāndhyahaimananiśāmadhyagāciradīptivat / bhakṣyo haṃso na bhakṣyo@sāviti ripratipattiṣu // 174 smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ / ajñatvavedādarśitvarāgadveṣādayo hyamī // 175 munīnāṃ vacasi svasminprāmāṇyonmūlanakṣamāḥ / vede@pi yadabhakṣyaṃ tadbhakṣyamityupadiśyate // 176 na vidhipratiṣedhākhyadharmayorekamāspadam / atha tatra na tadbhakṣyaṃ tadā tena tathā tataḥ // 177 evaṃ viṣayabhedānno śivokterbādhikā śrutiḥ / kvacidviṣayatulyatvādbādhyabādhakatā yadi // 178 tadbādhyā śrutireveti prāgevaitannirūpitam / prakṛtaṃ brūmahe kṛtvā nyāsaṃ dehārghapātrayoḥ // 179 sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam / yāgopakaraṇaṃ paścādbāhyayāgaṃ samācaret // 180 prabhāmaṇḍalake khe vā suliptāyāṃ ca vā bhuvi / triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṃ yajet // 181 yoginīśca pṛthaṅmantrairoṃnamonāmayojitaiḥ / ekoccāreṇa vā bāhyaparivāretiśabditāḥ // 182 tāro nāma caturthyantaṃ namaścetyarcane manuḥ / evaṃ bahiḥ pūjayitvā dvāraṃ prokṣya prapūjayet // 183 triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate / gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ // 184 madhye vāgīśvarīṃ diṇḍimahodarayugaṃ tathā / kramātsvadakṣavāmasthaṃ tathaitena krameṇa ca // 185 ekaikaṃ pūjayetsamyaṅ nandikālau trimārgagām / kālindīṃ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ // 186 adhodehalyananteśādhāraśaktīśca pūjayet / dvāramadhye sarasvatyā mahāstraṃ pūjayedamī // 187 padmādhāragatāḥ sarve@pyuditā vighnanāśakāḥ / pūjane pūrvavanmantro dīpakadvayakalpitaḥ // 188 arghapuṣpasamālambhadhūpanaivedyavandanaiḥ / pūjāṃ kuryādihārghaścāpyuttamadravyayojitaḥ // 189 ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam / rahasyapūjāṃ cetkuryāttadbāhyaparivārakam // 190 dvāḥsthāṃśca pūjayedantardevāgre kalpanākramāt / kṣiptvāstrajaptaṃ kusumaṃ jvaladveśmani vghnanut // 191 praviśya śivaraśmīddhadṛśā veśmāvalokayet / diśo@streṇa ca badhnīyācchādayedvarmaṇākhilāḥ // 192 tatrottarāśābhimukho mumukṣustādṛśāya vā / viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān // 193 yadyapyasti na diṅnāma kācitpūrvāparādikā / pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ // 194 upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṃ diśā / upādhimātraṃ tu tathā vaicitryāya kathaṃ bhavet // 195 tasmātsaṃvitprakāśo@yaṃ mūrtyābhāsanabhāgataḥ / pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ // 196 tatra yadyatprakāśena sadā svīkaraṇe kṣamam / tadevordhvaṃ prakāśātma sparśāyogyamadhaḥ punaḥ // 197 kiṃcitprakāśatā madhyaṃ tato vai diksamudbhavaḥ / kiṃcitprakāśayogyasya saṃmukhaṃ prasaratpuraḥ // 198 parāṅmukhaṃ tu tatpaścāditi digdvayamāgatam / prakāśaḥ saṃmukhaṃ vastu gṛhītvodriktaraśmikaḥ // 199 yatra tiṣṭhoddakṣiṇaṃ tatprakāśasyānukūlyataḥ / dakṣiṇasya puraḥsaṃsthaṃ vāmamityupadiśyate // 200 tatprakāśitameyendusparśasaumyaṃ tadeva hi / evamāśācatuṣke@sminmadhyaviśrāntiyogataḥ // 201 catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ / evaṃ prakāśamātre@sminvarade parame śive // 202 digvibhāgaḥ sthito loke śāstre@pica tathocyate / kramātsadāśivādhīśaḥ pañcamantratanuryataḥ // 203 īśanraghoravāmākhyasadyo@dhobhedato diśaḥ / īśa ūrdhvaṃ prakāśatvātpūrvaṃ vaktraṃ prasāri yat // 204 puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ / parāṅmukhatayā sadyaḥ paścimā paribhāṣyate // 205 pātālavaktramadharamaprakāśatayā sthiteḥ / khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi // 206 mukhyatvena khamevordhvaṃ prakāśamayamucyate / tadeva mukhyato@dhastādaprakāśaṃ yataḥ sphuṭam // 207 madhye tu yatprakāśaṃ tanna prakāśyaṃ na cetarat / prakāśatvāddiśyamānamato@smindikcatuṣṭayam // 208 pañcamantratanurnātha itthaṃ viśvadigīśvaraḥ / tato@pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ // 209 ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam / na vaktraṃ tau bhedamayau sṛṣṭisthitiprabhū yataḥ // 210 digvibhāgastu tajjo@sti vadanānāṃ catuṣṭayāt / pañcamasya yujitve tau parityaktanijātmakau // 211 tato brahmāṇḍamadhye@pi jñānaśaktirvibho raviḥ / diśāṃ vibhāgaṃ kurute prakāśaghanavṛttimān // 212 tathāhi viṣuvadyoge yataḥ pūrvaṃ pradṛśyate / tatpūrva yatra tacchāyā tatpaścimamudāhṛtam // 213 tasmiñjigamiṣorasya yatsavyaṃ tattu dakṣiṇam / tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat // 214 tatpurovarti vāmaṃ tu tadbhāsā khacitaṃ manāk / tata eva hi somyaṃ tannacāpi hyaprakāśakam // 215 yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ / tatraiva paścime yeṣāṃ prākprakāśāvalokanam // 216 tadeva pūrvameteṣāṃ yathādhvani nirūpitam / sā sā dikca tathā tasya phaladāpi viparyaye // 217 vicitre phalasaṃpattiḥ prakāśādhīnikā yataḥ / itthaṃ sūryāśrayā diksyātsā vicitrāpi tādṛśī // 218 adhiṣṭhitā maheśena citratadrūpadhāriṇā / kiṃ vātibahunā yo@sau yaṣṭā tatsaṃmukhāditaḥ // 219 diśo@pi pravibhajyante prāksavyottarapaścimāḥ / svānusārakṛtaṃ taṃ ca digvibhāgaṃ sadā śivaḥ // 220 adhitiṣṭhatyarkamiva sa vicitravapuryataḥ / svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate // 221 te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ / prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ // 222 so@gniryantṛtvabhīmatve yamo rakṣastadūnimā / prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate // 223 bhāvasañcayayogena vitteśastatkṣaye vibhuḥ / adṛṣṭavigraho@nanto brahmordhve vṛṃhako vibhuḥ // 224 prakāśasyaiva śaktyaṃśā lokapāstena kīrtitāḥ / itthaṃ svādhīnarūpāpi diksaurī tūpadiśyate // 225 tatra sarvo hi niṣkampaṃ prakāśatvaṃ prapadyate / sarvago@pyanilo yadvadvyajanenopavījitaḥ // 226 prabuddhaḥ svāṃ kriyāṃ kuryāddharmanirṇodanādikām / tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam // 227 sādhakāśvāsasaṃbuddhāstattatsveṣṭaphalapradāḥ / evaṃ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ // 228 adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā / sādhako yacca vā kṣetraṃ maṇḍalaṃ veśma vā bhajet // 229 sthitastadanusāreṇa madhyībhavati śaṃkaraḥ / sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ // 230 sauraḥ prakāśastatpūrvamitthaṃ syāddigvyavasthitiḥ / tanmadhyasthitanāthasya grahītuṃ dakṣiṇaṃ mahaḥ // 231 udaṅmukhaḥ syāt pāścātyaṃ grahītuṃ pūrvatomukhaḥ / upaviśya nijasthāne dehaśuddhiṃ samācaret // 232 aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam / astraṃ dhyātvā tacchikhābhirbahirantardahettanum // 233 dāhaśca dhvaṃsa evokto dhvaṃsakaṃ mantrasaṃjñitam / tejastathābhilāpākhyasvavikalparasombhitam // 234 tena mantrāgninā dāho dehe puryaṣṭake tathā / dehapuryaṣṭakāhantāvidhvaṃsādeva jāyate // 235 nahi sadbhāvamātreṇa deho@sāvanyadehavat / ahantāyāṃ hi dehatvaṃ sā dhvastā taddaheddhruvam // 236 taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ / taṃ varmavāyunādhūya tiṣṭhecchuddhacidātmani // 237 tasmindhruve nistaraṅge samāpattimupāgataḥ / saṃvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām // 238 saiva mūrtiriti khyātā tārasadbinduhātmikā / tato navātmadevena nyāsastattvodayātmakaḥ // 239 aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet / atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ // 240 tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate / tato@ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam // 241 tato@pi śivasadbhāvanyāsaḥ svāṃgasya saṃyutaḥ / ittha kṛte pañcake@sminyattanmukhyatayā bhavet // 242 upāsyamarcyaṃ tatsāṅgaṃ ṣaṣṭhe nyāse niyojayet / tenātra nyāsayogyo@sau bhagavānratiśekharaḥ // 243 ūrdhve nyāsyo navākhyasya mukhyatve@nyonyadhāmatā / evaṃ bhairavasadbhāvanāthe mukhyatayā yadi // 244 upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ / itthaṃ śrīpūrvaśāstre me saṃpradāyaṃ nyarūpayat // 245 śaṃbhunātho nyāsavidhau devo hi kathamanyathā / nyāsa vivarjyate@muṣminnaṅgānyapyasya santi hi // 246 mūrtiḥ sṛṣṭistritattvaṃ cetyaṣṭau mūrtyaṅgasaṃyutāḥ / śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ // 247 asyopari tataḥ śāktaṃ nyāsaṃ kuryācca ṣaḍvidham / parāparāṃ savaktrāṃ prāktataḥ prāgiti mālinīm // 248 paścātparāditritayaṃ śikhāhṛtpādagaṃ kramāt / tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya+ūrutaḥ // 249 jānupāde@pyaghoryādyaṃ tato vidyāṅgapañcakam / tatastvāvāhayecchaktiṃ mātṛsadbhāvarūpiṇīm // 250 yogeśvarīṃ parāṃ pūrṇāṃ kālasaṃkarṣiṇīṃ dhruvām / aṅgavaktraparīvāraśaktidvādaśakādhikām // 251 sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ / paraiva devītritayamadhye yābhedinī sthitā // 252 sānavacchedacinmātrasadbhāveyaṃ prakīrtitā / sāraśāstre yāmale ca devyāstena prakīrtitaḥ // 253 mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam / pañcāṅgāni parā śaktirnyāsaḥ śākto@pi ṣaḍvidhaḥ // 254 yāmalo@yaṃ mahānyāsaḥ siddhimuktiphalapradaḥ / muktyekārthī punaḥ pūrvaṃ śāktaṃ nyāsaṃ samācaret // 255 guravastvāhuritthaṃ yannyāsadvayamudāhṛtam / mumukṣuṇā tu pādādi tatkāryaṃ saṃhṛtikramāt // 256 yāvantaḥ kīrtitā bhedāḥ śaṃbhuśaktyaṇuvācakāḥ / tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ // 257 kiṃtvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ / ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ // 258 mudrāpradarśanaṃ paścātkāyena manasā girā / pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā // 259 ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṃśattattvayojanam / evaṃ ṣoḍhāmahānyāse kṛte viśvamidaṃ haṭhāt // 260 dehe tādātmyamāpannaṃ śuddhāṃ sṛṣṭiṃ prakāśayet / mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā // 261 abhedamānīya kṛtā śuddhā nyāsabalakramāt / tena ye@codayanmūḍhāḥ pāśadāhavidhūnane // 262 kṛte śānte śive rūḍhaḥ punaḥ kimavarohati / iti te dūrato dhvastāḥ paramārthaṃ hi śāṃbhavam // 263 na vidusta svasaṃvittisphurattāsāravarjitāḥ / na khalveṣa śivaḥ śānto nāma kaścidvibhedavān // 264 sarvetarādhvavyāvṛtto ghaṭatulyo@sti kutracit / mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate // 265 sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā / tathābhāsanayogo@taḥ svarasenāsya jṛmbhate // 266 bhāsyamāno@tra cābhedaḥ svātmano bheda eva ca / bhede vijṛmbhite māyā māyāmāturvijṛmbhate // 267 abhede jṛmbhate@syaiva māyāmātuḥ śivātmatā / māyāpramātā tadrūpavikalpābhyāsapāṭavāt // 268 śiva eva tadabhyāsaphalaṃ nyāsādi kīrtitam / yathāhi duṣṭakarmāsmītyevaṃ bhāvayatastathā // 269 tathā śivo@haṃ nānyo@smītyevaṃ bhāvayatastathā / etadevocyate dārḍhyaṃ vimarśahṛdayaṅgamam // 270 śivaikātmyavikalpaughadvārikā nirvikalpatā / anyathā tasya śuddhasya vimarśaprāṇavartinaḥ // 271 kathaṃ nāmāvimṛṣṭaṃ syādrūpaṃ bhāsanadharmaṇaḥ / tenātidurghaṭaghaṭāsvatantrecchāvaśādayam // 272 bhānapi prāṇabuddhyādiḥ svaṃ tathā na vikalpayet / pratyutātisvatantrātmaviparītasvadharmatām // 273 vināśyanīśāyattatvarūpāṃ niścitya majjati / tataḥ saṃsārabhāgīyatathāniścayaśātinīm // 274 nityādiniścayadvārāmavikalpāṃ sthitiṃ śrayet / ye tu tīvratamodriktaśaktinirmalatājuṣaḥ // 275 na te dīkṣāmanunyāsakāriṇaśceti varṇitam / evaṃ viśvaśarīraḥ sanviśvātmatvaṃ gataḥ sphuṭam // 276 nyāsamātrāt tathābhūtaṃ dehaṃ puṣpādinārcayet / pṛthaṅmantrairvistareṇa saṃkṣepānmūlamantrataḥ // 277 dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ / saṃsāravāmācāratvātsarvaṃ vāmakareṇa tu // 278 kuryāttarpaṇayogaṃ ca daiśikastadanāmayā / vāmaśabdena guhyaṃ śrīmataṅgādāvapīritam // 279 vāmācāraparo mantrī yāgaṃ kuryāditi sphuṭam / śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane // 280 sarvatīrtheṣu yatpuṇyaṃ sarvayajñeṣu yatphalam / tatphalaṃ koṭiguṇitamanāmātarpaṇātpriye // 281 śrīmannandiśikhāyāṃ ca śrīmadānandaśāsane / taduktaṃ srukca pūrṇāyāṃ sruvaśvājyāhutau bhavet // 282 śeṣaṃ vāmakareṇaiva pūjāhomajapādikam / evamānandasaṃpūrṇaṃ sarvaunmukhyavivarjitam // 283 yāgena dehaṃ miṣpādya bhāvayeta śivātmakam / galite viṣayaunmukhye pārimitye vilāpite // 284 dehe kimavaśiṣyeta śivānandarasādṛte / śivānandarasāpūrṇaṃ ṣaṭtriṃśattattvanirbharam // 285 dehaṃ divāniśaṃ paśyannarcayansyācchivātmakaḥ / viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ // 286 bāhyaṃ liṅgavratakṣetracaryādi nahi vāñchati / tāvanmātrāttvaviśrānteḥ saṃvidaḥ kathitāḥ kriyāḥ // 287 uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā / tato@rghapātraṃ kartavyaṃ śivābhedamayaṃ param // 288 ānandarasasaṃpūrṇaṃ viśvadaivatatarpaṇam / yathaiva dehe dāhādipūjāntaṃ tadvadeva hi // 289 arghapātre@pi kartavyaṃ samāsavyāsayogataḥ / kāni dravyāṇi yāgāya ko nvargha iti noditam // 290 siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam / muktikāmasya no kiṃcinniṣiddhaṃ vihitaṃ ca no // 291 yadeva hṛdyaṃ tadyogyaṃ śivasaṃvidabhedane / kṛtvārghapātraṃ tadvipruṭprokṣitaṃ kusumādikam // 292 kṛtvā ca tena svātmānaṃ pūjayetparamaṃ śivam / arghapātrārcanādattapuṣpasaṃkīrṇatābhayāt // 293 nārghapātre@tra kusumaṃ kuryāddevārcanākṛte / arghapātre tadamṛtībhūtamambveva pūjitam // 294 mantrāṇāṃ tṛptaye yāgadravyaśuddhyai ca kevalam / evaṃ dehaṃ pūjayitvā prāṇadhīśūnyavigrahān // 295 anyonyatanmayībhūtān pūjayecchivatādṛśe / tatra prāṇāśraye nayāse buddhyā viracite sati // 296 śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate / nyasyedādhāraśaktiṃ tu nābhyadhaścaturaṅgulām // 297 dharāṃ surodaṃ tejaśca meyapārapratiṣṭhiteḥ / potarūpaṃ marutkandasvabhāvaṃ viśvasūtraṇāt // 298 pratyekamaṅgulaṃ nyasyeccatuṣkaṃ vyomagarbhakam / īṣatsamantādamalamidamāmalasārakam // 299 tato daṇḍamanantākhyaṃ kalpayellambikāvadhi / tanmātrādikalāntaṃ tadūrdhve granthirniśātmakaḥ // 300 tatra māyāmaye granthau dharmādharmādyamaṣṭakam / vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ // 301 māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām / śuddhavidyātmikāṃ dhyāyecchadanadvayasaṃyutām // 302 tacca tattvaṃ sthitaṃ bhāvyaṃ lambikābrahmarandhrayoḥ / prakāśayogo hyatraivaṃ dṛkśrotrarasanādikaḥ // 303 dakṣānyāvartato nyasyecchaktīnāṃ navakadvayam / vidyāpadme@tra taccoktamapi prāgdarśyate punaḥ // 304 vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī / bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt // 305 vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā / jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ // 306 dalakesaramadhyeṣu sūryendudahanatrayam / nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṃ smaret // 307 māyottīrṇaṃ hi yadrūpaṃ brahmādīnāṃ puroditam / āsanaṃ tvetadeva syānnatu māyāñjanāñjitam // 308 rudrordhve ceśvaraṃ devaṃ tadūrdhve ca sadāśivam / nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate // 309 samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ / prakarṣagamanāccaiṣa līno yannādharaṃ vrajet // 310 vidyāvidyeśinaḥ sarve hyuttarottaratāṃ gatāḥ / sadāśivībhūya tataḥ paraṃ śivamupāśritāḥ // 311 ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ / kṛśo meyatvadaurbalyātpreto@ṭṭahasanāditaḥ // 312 tasya nābhyutthitaṃ mūrdharandhratrayavinirgatam / nādāntātma smarecchaktivyāpinīsamanojjvalam // 313 arātrayaṃ dviṣaṭkāntaṃ tatrāpyaunmanasaṃ trayam / paṅkajānāṃ sitaṃ saptatriṃśadātmedamāsanam // 314 atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ / āsanatvena bhinnaṃ hi saṃvido viṣayaḥ smṛtaḥ // 315 etānyeva tu tattvāni līnāni parabhairave / tādātmyenātha sṛṣṭāni bhidevārcyatvayojane // 316 śrīmadbhairavabodhaikyalābhasvātantryavanti tu / etānyeva tu tattvāni pūjakatvaṃ prayāntyalam // 317 pūjakaḥ paratattvātmā pūjyaṃ tattvaṃ parāparam / sṛṣṭatvādaparaṃ tattvajālamāsanatāspadam // 318 vidyākalāntaṃ siddhānte vāmadakṣiṇaśāstrayoḥ / sadāśivāntaṃ samanāparyantaṃ matayāmale // 319 unmanāntamihākhyātamityetatparamāsanam / arcayitvāsanaṃ pūjyā gurupaṅktistu bhāvivat // 320 tatrāsane purā mūrtibhūtāṃ sārdhākṣarāṃ dvayīm / nyasyedvyāptṛtayetyuktaṃ siddhayogīśvarīmate // 321 sadāśivaṃ mahāpretaṃ mūrtiṃ sārdhākṣarāṃ yajet / paratvena parāmūrdhve gandhapuṣpādibhistviti // 322 vidyāmūrtimathātmākhyāṃ dvitīyāṃ parikalpayet / madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam // 323 navātmānaṃ vāmatastaddevīvadbhairavatrayam / madhye parāṃ pūrṇacandrapratimāṃ dakṣiṇe punaḥ // 324 parāparāṃ raktavarṇāṃ kiṃcidagrāṃ na bhīṣaṇām / aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām // 325 prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ / tataḥ sāṃkalpikaṃ yuktaṃ vapurāsāṃ vicintayet // 326 kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam / kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam // 327 vāmadakṣiṇasaṃsthānacitratvātparikalpayet / vastuto viśvarūpāstā devyo bodhātmikā yataḥ // 328 anavacchinnacinmātrasārāḥ syurapavṛktaye / sarvaṃ tato@ṅgavaktrādi lokapālāstrapaścimam // 329 madhye devyabhidhā pūjyā trayaṃ bhavati pūjitam / tato madhyagatāttasmādbodharāśeḥ sadaivatāt // 330 aṅgādi niḥsṛtaṃ pūjyaṃ visphuliṅgātmakaṃ pṛthak / madhyagā kila yā devī saiva sadbhāvarūpiṇī // 331 kālasaṃkarṣiṇī ghorā śāntā miśrā ca sarvataḥ / siddhātantre ca saikārṇā parā devīti kīrtitā // 332 parā tu mātṛkā devī mālinī madhyagoditā / madhye nyasyetsūryaruciṃ sarvākṣaramayīṃ parām // 333 tasyāḥ śikhāgre tvaikārṇāṃ tasyāścāṅgādikaṃ tviti / tato viśvaṃ viniṣkrāntaṃ pūjitaṃ dakṣiṇottare // 334 syādeva pūjitaṃ tena sakṛnmadhye prapūjayet / śrīdevyāyāmale coktaṃ yāge ḍāmarasaṃjñite // 335 nāsāgre trividhaṃ kālaṃ kālasaṃkarṣiṇī sadā / mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati // 336 pūrakaiḥ kumbhakairdhatte grasate recakena tu / kālaṃ saṃgrasate sarvaṃ recakenotthitā kṣaṇāt // 337 icchāśaktiḥ parā nāmnā śaktitritayabodhinī / yājyā karṣati yatsarvaṃ kālādhāraprabhañjanam // 338 iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake / sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ // 339 śuddhā eva tu suptā jñānākalatāṃ gatāḥ prabuddhāstu / pravibhinnakatipayātmakavedyavido mantra ucyante // 340 bhinne tvakhile vedye mantreśāstanmaheśāstu / bhinnābhinne tadiyān suśivānto@dhvoditaḥ prete // 341 tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ / anyonyāsaṃkīrṇāstvarātrayaṃ galitabhedikāstu tataḥ // 342 padmatrayyaunmanasī tadidaṃ syādāsanatvena / tā evānyonyātmakabhedāvacchedanājihāsutayā // 343 kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ / bhedagalanādyakoṭerārabhya yato nijaṃ nijaṃ rūpam // 344 bibhrati tāstu tritvaṃ tāsāṃ sphuṭameva lakṣyeta / saṃbhāvyavedyakāluṣyayogato@nyonyalabdhasaṃkarataḥ // 345 prāk prasphuṭaṃ tribhāvaṃ nāgacchannatra tu tathā na / anyonyātmakabhedāvacchedanakalanasaṃgrasiṣṇutayā / svātantryamātrasārā saṃvitsā kālakarṣiṇī kathitā // 346 saiva ca bhūyaḥ svasmātsaṃkarṣati kālamiha bahiṣkurute / saṃkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ // 347 tattvaṃ sattā prāptirmātṛṣu meyo@nayā saṃśca / viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram // 348 eṣaṇavidikriyātmakametatpūjyaṃ yato@navacchinnam / yasminsarvāvacchedadiśo@pi syuḥ samākṣiptāḥ // 349 avikalpamiha na yāti hi pūjyatvaṃ naca vikalpa ekatra / bahavo dharmāstasmād yo dharmastāvato dharmān // 350 ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo@dharasthitāstvanye / iti bhairavaparapūjātattvaṃ śrīḍāmare mahāyāge // 351 svayameva suprasannaḥ śrīmān śaṃbhurmamādikṣat / bāhyayāge tu padmānāṃ tritaye@pi prapūjayet // 352 astrāntaṃ parivāraughamiti no daiśikāgamaḥ / agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam // 353 śaktyaṅgāni śivāṅgāni tathaivātra punardvaye / astraṃ nyasyeccaturdikkaṃ madhye locanasaṃjñakam // 354 patrāṣṭake@ṣṭakayugamaghorādeḥ svayāmalam / tathā dvādaśakaṃ ṣaṭkaṃ catuṣkaṃ miśritaṃ dviśaḥ // 355 sarvaśo dviguṇādītthamāvṛtitvena pūjayet / lokapālāṃstataḥ sāstrānsvadikṣu daśasu kramāt // 356 itthaṃ triśūlaparyantadevītādātmyavṛttitaḥ / tiṣṭhannatrārpayanviśvaṃ tarpayeddevatāgaṇam // 357 tato japaṃ prakurvīta pratimantraṃ dvipañcadhā / ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ // 358 nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran / mantracakraṃ tatra viśvaṃ jvahvansaṃpādayeddhutim // 359 dīkṣākarmaṇi kartavye dīkṣāṃ yenādhvanā guruḥ / cikīrṣurdeha evādau bhūyastaṃ mukhyato@rpayet // 360 dvādaśāntamidaṃ prāgraṃ triśūlaṃ mūlataḥ smaran / devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // 361 mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā / khecarīyaṃ khasaṃcārasthitibhyāṃ khāmṛtāśanāt // 362 amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam / śākte tato@pyāṇave tattriśūlatritayaṃ sthitam // 363 tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ / kiṃ kiṃ na jāyate kiṃ vā na vetti na karoti vā // 364 ekaikāmathavā devīṃ mantraṃ vā padmagaṃ yajet / yāmalaikyāṅgavaktrādisadasattāvikalpataḥ // 365 itthaṃ prāṇādvyomapadaparyantaṃ cetanaṃ nijam / śivībhāvyārcanāyogāttato bāhyaṃ vidhiṃ caret // 366 bahiryāgasya mukhyatve siddhyādiparikalpite / antaryāgaḥ saṃskriyāyai hyanyathārcayitā paśuḥ // 367 yastu siddhyādivimukhaḥ sa bahiryajati prabhum / antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ // 368 kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam / dikṣu kṣipedvighnanude saṃhṛtyaiśīṃ diśaṃ nayet // 369 nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanāpyāyane tathā / viguṇṭhanaṃ ca saṃskārāḥ sādhārāstriśiromate // 370 gomūtragomayadadhikṣīrājyaṃ mantrayenmukhaiḥ / ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet // 371 bhūmiṃ śeṣaṃ ca śiṣyārthaṃ sthāpayetpañcagavyakam / pañca gavyāni yatrāsminkuśāmbuni taducyate // 372 pañcagavyaṃ jalaṃ śāstre bāhyāśuddhivimardakam / laukikyāmaviśuddhau hi mṛditāyāmathāntarīm // 373 aśuddhiṃ dagdhumāstheyaṃ mantrādi yadalaukikam / phādināntāṃ smareddevīṃ pṛthivyādiśivāntagām // 374 puṣpāñjaliṃ kṣipenmadhye dhūpagandhāsavādi ca / tathaiva dadyādyāgaukomadhye tenāśu vigraham // 375 samastaṃ devatācakramadhiṣṭhātṛ prakalpyate / anantanāle dharmādipatre sadvaidyakarṇike // 376 ṣaḍutthe gandhapuṣpādyairgaṇeśaṃ hyaiśagaṃ yajet / atthitaṃ vighnasaṃśāntyai pūjayitvā visarjayet // 377 ................................................. / ................................................. / / tataḥ kumbhaṃ parāmodidravadravyaprapūritam // 378 pūjitaṃ carcitaṃ mūlamanunā mantrayecchatam / asinā karkarīṃ pūrvamastrayāgo na cetkṛtaḥ // 379 tamaiśānyāṃ yajetkumbhaṃ vāmasthakalaśānvitam / tataḥ sauradigāśrityā sāstrāṃllokeśvarānyajet // 380 gandhapuṣpopahārādyairvidhinā mantrapūrvakam / tataḥ śiṣyo@sikalaśīhasto dhārāṃ prapātayan // 381 guruṇā kumbhahastenānuvrajyo vadatā tvidam / bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // 382 sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā / tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam // 383 apāsayedyato mantraśchandobaddho@yamīritaḥ / tata aiśyāṃ diśi sthāpyaḥ sa kumbho vikiropari // 384 dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāṃpratam / kumbhasthāmbusamāpattivṛṃhitaṃ mantravṛndakam // 385 tejomātrātmanā dhyātaṃ sarvamāpyāyayedvidhim / ataḥ kumbhe mantragaṇaṃ sarvaṃ saṃpūjayedguruḥ // 386 pūrveṇa vidhināstraṃ ca karkaryāṃ vighnanudyajet / madhyegṛhaṃ tato gandhamaṇḍale pūjayedguruḥ // 387 trikaṃ yāmalataikyābhyāmekaṃ vā mantradaivatam / agnikāryavidhānāya tataḥ kuṇḍaṃ prakalpayet // 388 śuddhamantrādisaṃjalpasaṃkalpotthamapūrvakam / śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt // 389 paramaḥ khalu saṃskāro vināpyanyaiḥ kriyākramaiḥ / evaṃ dehe sthaṇḍile vā liṅge pātre jale@nale // 390 puṣpādiṣu śiśau mukhyaḥ saṃskāraḥ śivatādṛśe / uktaṃ śrīyogasaṃcāre tathāhi parameśinā // 391 caturdaśavidhe bhūte puṣpe dhūpe nivedane / dīpe jape tathā home sarvatraivātra caṇḍikā // 392 juhoti japati preddhe pūjayedvihasedvrajet / āhāre maithune saiva dehasthā karmakāriṇī // 393 tādṛśīṃ ye tu no rūḍhāṃ saṃvittimadhiśerate / akramāttatprasiddhyarthaṃ kramiko vidhirucyate // 394 ahaṃ śivo mantramayaḥ saṃkalpā me tadātmakāḥ / tajjaṃ ca kuṇḍavahnyādi śivātmeti sphuṭaṃ smaret // 395 ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt / kriyamāṇe kṛte vāpi saṃskriyālpetarāpivā // 396 yathāhi kaścitpratibhādaridro@bhyāsapāṭavāt / vākyaṃ gṛhṇāti ko@pyādau tathātrāpyavabudhyatām // 397 ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam / staraparidhiviṣṭarasthitisaṃskārā daśāstrataḥ kuṇḍagatāḥ // 398 madhyagrahaṇaṃ darbhadvayena kuśasaṃvṛtiśca bhittīnām / prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ // 399 śastalatāścaturaśraṃ daśalokeśārcanāsanavidhiśca / sadmāsādanamastrāgnitejasā rakṣaṇaṃ ca kuṇḍasya // 400 bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṃ cārthāḥ / tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam // 401 mātṛkāṃ mālinīṃ vāpi nyasyetsaṃkalparūpiṇīm / saṃkalpadevyā yatsṛṣṭidhāma tryaśraṃ kriyātmakam // 402 jñānaśukrakaṇaṃ tatra triḥ prakṣobhya vinikṣipet / icchātaḥ kṣubhitaṃ jñānaṃ vimarśātmakriyāpade // 403 rūḍhaṃ jñatvādipañcāṅgavispaṣṭaṃ jājvalītyalam / tenāṅgapañcakaireva hutiṃ dadyātsakṛtsakṛt // 404 janmādyakhilasaṃskāraśuddho@gnistāvatā bhavet / pañcāṅgameva pṛthvyādirūpaṃ kaṭhinatādikāḥ // 405 śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ / tato@khilādhvasaddevīcakragarbhāṃ parāparām // 406 smaranpūrṇāhutivaśātpūrayedagnisaṃskriyāḥ / tathā mantreśayuksatyasaṃkalpamahasā jvalan // 407 vahnistacchivasaṃkalpatādātmyācchivatātmakaḥ / ityetatsaṃskriyātattvaṃ śrīśaṃbhurme nyarūpayat // 408 mayāpi darśitaṃ śuddhabuddhayaḥ praviviñcatām / tenātra ye codayanti yathā bālasya saṃskriyā // 409 bahnau vahnestathānyatretyanavasthaiva saṃskṛteḥ / te nirutthānavihatā naye@smingurudarśane // 410 jāte@gnau saṃskṛte śaive śabdarāśiṃ ca mālinīm / pitarau pūjayitvā svaṃ śuddhaṃ dhāma visarjayet // 411 śuddhāgnerbhāgamādāya carvarthaṃ sthāpayetpṛthak / athavāgneḥ śikhāṃ vāmaprāṇenādāya hṛjjuṣā // 412 cidagninaikyamānīya kṣipeddakṣeṇa saṃskṛtām / śiva ityabhimānena dṛḍhena hi vilokanam // 413 sarvasya saṃskriyā tattvaṃ tattasmai yadyato@malam / navāhutīratho dadyānnavātmasahitena tu // 414 śivāgnaye tārapūrvaṃ svāhāntaṃ saṃskriyā bhavet / śivacaitanyasāmānyavyoparūpe@nale tataḥ // 415 prāgvadādhāramādheyaṃ devīcakraṃ ca yojayet / sruvaṃ srucaṃ ca saṃpaśyedadhovaktrau kramādguruḥ // 416 śivaśaktitayābhyarcyau tathetthaṃ saṃskriyānayoḥ / tattvasaṃdarśanānnānyatsaṃskārasyāsti jīvitam // 417 iti vaktuṃ sruvādīśaḥ śrīpūrve na samaskarot / tatastilairmṛgīṃ madhyānāmāṅguṣṭhavaśādguruḥ // 418 kṛtvā mūlaṃ tarpayet śatenājyasruvaistathā / aṅgavaktraṃ ṣaḍaṃśena śeṣāṃścāpi daśāṃśataḥ // 419 sahasrādikahomo@pi tṛptyai vittānusārataḥ / sati vitte@pi lobhādigrasto bāhyapradhānatām // 420 prathayaṃścidguṇībhāvācchaktipātaṃ na vindati / uktaṃ svacchandatantre taddīkṣito@pi na mokṣabhāk // 421 nanu yattasya dīkṣāyāṃ kṛtaṃ karmāsya kiṃ phalam / tatrāhurgamaśāstrajñā vāmāśaktimayāstadā // 422 mantrā badhnanti taṃ samyagbhavakārāmahāgṛhe / yā tvanugrāhikā śaktisteṣāṃ sā gurudīpitā // 423 śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām / tata ūrdhvādharanyāsādanyonyaunmukhyasundaram // 424 sruksruvaṃ śivaśaktyātmādāyājyāmṛtapūritam / samacittaprāṇatanuraikātmyavidhiyogataḥ // 425 vāmaṃ srugdaṇḍagaṃ hastaṃ dakṣiṇaṃ sopayāmakam / kaṇṭhādhogaṃ vinikṣipya dṛḍhamāpīḍya yatnavān // 426 adhaḥ kuryātsrucaṃ prāṇamūrdhvordhvaṃ saṃniyojayan / yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ // 427 srugagrātparamaṃ hlādi patedamṛtamuttamam / tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet // 428 ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ / vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ // 429 itthaṃ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam / dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṃ kṣipet // 430 yathā yathā hi gaganamutpatetkalahaṃsakaḥ / jale binbaṃ bruḍatyasya tathetyatrāpyayaṃ vidhiḥ // 431 svābhāvikaṃ sthiraṃ caiva dravaṃ dīptaṃ calaṃ nabhaḥ / māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā // 432 itthaṃ vyāpyavyāpakato vibhedyābhyantarāntam / tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān // 433 avidyārāganiyatikālamāyākalāstathā / aṇurvidyā tadīśeśau sādākhyaṃ śaktikuṇḍalī // 434 vyāpinī samanaunmanyaṃ tato@nāmani yojayet / recakastho madhyanāḍīsandhividgururityadaḥ // 435 proktaṃ traiśirase tantre parayojanavarṇane / tataḥ prāksthāpitānyastamantrasaṃskṛtavahninā // 436 caruḥ sādhyo@thavā śiṣyairhomena samakālakaḥ / carau ca vīradravyāṇi laukikānyathavecchayā // 437 carusiddhau samastāśca kriyā hṛnmantrayogataḥ / tataścaruṃ samādāya gururājyena pūritām // 438 srucaṃ sruvaṃ vā kṛtvaiva bhuktimuktyanusārataḥ / devānāmatha śaktīnāṃ yantrāṇāṃ tu trayaṃ trayam // 439 saptamaṃ mātṛsadbhāvaṃ kramādekaikaśaḥ paṭhan / svā ityamṛtavarṇena vahnau hutvājyaśeṣakam // 440 carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ / bhojyabhojakacarvagnyoritthamekānusandhitaḥ // 441 svāhāpratyavamarśātsyātsamantrādadvayaṃ param / eṣa saṃpātasaṃskāraścarorbhoktā hyadhiṣṭhitaḥ // 442 bhogyasya paramaṃ sāraṃ bhogyaṃ narnarti yatnataḥ / samamekānusandhānātpātato bhoktṛbhogyayoḥ // 443 anyo@nyatra ca saṃpātātsaṃgamāccetthamucyate / sthaṇḍile kubhbhakarkaryorbhāgaṃ bhāgaṃ nivedayet // 444 bhāgenāgnau mantratṛptirdvayaṃ śiṣyātmanoratha / itthaṃ vihitakartavyo vijñāpyeśaṃ tadīritaḥ // 445 śaktipātakramācchiṣyānsaṃskartuṃ niḥsaredbahiḥ / tatraiṣāṃ pañcagavyaṃ ca caruṃ daśanamārjanam // 446 tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ / aśubho@nyatra tatrāstrahomo@pyaṣṭaśataṃ bhavet // 447 netramantritasadvastrabaddhanetrānacañcalān / ananyahṛdayībhūtānbalāditthaṃ nirodhataḥ // 448 muktāratnādikusumasaṃpūrṇāñjalikānguruḥ / praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ // 449 prakṣepayedañjaliṃ taṃ taiḥ śiṣyairbhāvitātmabhiḥ / añjali punarāpūrya teṣāṃ lāghavataḥ paṭam // 450 dṛśornivārayetso@pi śiṣyo jhaṭiti paśyati / jhaṭityālokite māntraprabhāvollāsite sthale // 451 tadāveśavaśācchiṣyastanmayatvaṃ prapadyate / yathā hi raktahṛdayastāṃstānkāntāguṇānsvayam // 452 paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim / cakṣurādīndriyāṇāṃ hi sahakāriṇi tādṛśe // 453 satyatyantamadṛṣṭe prāgapi jāyeta yogyatā / kṛtaprajñā hi vinyastamantraṃ dehaṃ jalaṃ sthalam // 454 pratimādi ca paśyanto viduḥ saṃnidhyasaṃnidhī / nyastamantrāṃśusubhagātkiṃcidbhūtādimudritāḥ // 455 trasyantīveti tattaccidakṣaistatsahakāribhiḥ / tataḥ sa dakṣiṇe haste dīptaṃ sarvādhvapūritam // 456 mantracakraṃ yajedvāmapāṇinā pāśadāhakam / taṃ śiṣyasya karaṃ mūrdhni dehanyastādhvasaṃtateḥ // 457 nyasyetkrameṇa sarvāṃṅgaṃ tenaivāsya ca saṃspṛśet / uktaṃ dīkṣottare caitajjvālāsaṃpātaśobhinā // 458 dattena śivahastena samayī sa vidhīyate / sāyujyamīśvare tattve jīvato@dhītiyogyatā // 459 śrīdevyāthāmale tūktamaṣṭārāntastriśūlake / cakre bhairavasannābhāvaghorādyaṣṭakārake // 460 bāhyāpare parānemau madhyaśūlaparāpare / jvālākule@ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe // 461 cintite tu bahirhaste saṃdṛṣṭe samayī bhavet / pāśastobhādyastu sadya uccikramiṣurasya tam // 462 prāṇairviyojakaṃ mūrdhni kṣipetsaṃpūjya tadbahiḥ / anena śivahastena samayī bhavati sphuṭam // 463 tasyaiva bhāvividhivattattvapāśaviyojane / putrakatvaṃ sa ca pare tattve yojyastu daiśikaiḥ // 464 sa eva mantrajātijño japahomāditattvavit / nirvāṇakalaśenādau tata īśvarasaṃjñinā // 465 abhiṣiktaḥ sādhakaḥ syādbhogānte@sya pare layaḥ / etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane // 466 catuṣpātsaṃhitābhijñastantrāṣṭādaśatatparaḥ / daśatantrātimārgajña ācāryaḥ sa vidhīyate // 467 pṛthivīmāditaḥ kṛtvā nirvāṇānte@sya yojanām / abhiṣekavidhau kuryādācāryasya gurūttamaḥ // 468 etairvākyairidaṃ coktaṃ samayī rājaputravat / sarvatraivādhikārī syātputrakādipadatraye // 469 putrako daiśikatve tu tulyayojaniko bhavet / adhikārī sa na punaḥ sādhane bhinnayojane // 470 etattantre samayyādikramādāptottarakriyaḥ / ācāryo na punarbauddhavaiṣṇavādiḥ kadācana // 471 evaṃ prasaṅgānnirṇītaṃ prakṛtaṃ tu nirūpyate / śivahastavidhiṃ kṛtvā tena saṃpluṣṭapāśakam // 472 śiṣyaṃ vidhāya viśrāntiparyantaṃ dhyānayogataḥ / tataḥ kumbhe@strakalaśe vahnau svātmani taṃ śiśum // 473 praṇāmaṃ kārayetpaścādbhūtamātṛbaliṃ kṣipet / tataḥ śaṃkaramabhyarcya śayyāmastrābhimantritām // 474 kṛtvāsyāṃ śiṣyamāropya nyastamantraṃ vidhāya ca / śiṣyahṛccakraviśrāntiṃ kṛtvā taddvādaśāntagaḥ // 475 bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt / tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ // 476 saṃpūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ / svayaṃ vyutthānaparyantaṃ dvādaśāntaṃ tato vrajet // 477 punarviśecca hṛccakramitthaṃ nidrāvidhikramaḥ / āyātanidraḥ śiṣyo@sau nirmalau śaśibhāskarau // 478 hṛccakre pratisaṃdhatte balātpūrṇakṛśātmakau / haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate // 479 svapnaṃ bhāviśubhānyatvasphuṭībhāvanakovidam / uktaṃ ca pūrṇāṃ ca kṛśāṃ dhyātvā dvādaśagocare // 480 praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt / āyātanidre ca śiśau gururabhyarcya śaṅkaram // 481 caruṃ bhuñjīta sasakhā tato@dyāddantadhāvanam / svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ // 482 prātarguruḥ kṛtāśeṣanityo@bhyarcitaśaṃkaraḥ / śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt // 483 svadṛṣṭaṃ balavannānyatsaṃbodhodrekayogataḥ / bodhasāmye punaḥ svapnasāmyaṃ syādguruśiṣyayoḥ // 484 devāgnigurutatpūjākāraṇopaskarādikam / hṛdyā strī madyapānaṃ cāpyāmamāṃsasya bhakṣaṇam // 485 raktapānaṃ śiraśchedo raktaviṇmūtralepanam / parvatāśvagajaprāyahṛdyayugyādhirohaṇam // 486 yatprītyai syādapi prāyastattacchubhamudāhṛtam / taṃ khyāpayettuṣṭivṛddhyai hlādo hi paramaṃ phalam // 487 ato@nyadaśubhaṃ tatra homo@ṣṭaśatako@strataḥ / aśubhaṃ nāśubhamiti śiṣyebhyo kathayedguruḥ // 488 rūḍhāṃ hi śaṅkāṃ vicchettuṃ yatnaḥ saṃghaṭate mahān / yeṣāṃ tu śaṅkāvilayasteṣāṃ svapnavaśotthitam // 489 śubhāśubhaṃ na kiṃcitsyāt syuścetthaṃ citratāvaśāt / sphuṭaṃ paśyati sattvātmā rājaso liṅgamātrataḥ // 490 na kiṃcittāmasastasya sukhaduḥkhācchubhāśubham / nanvatra tāmaso nāma kathaṃ yogyo vidhau bhavet // 491 maiva mā vigrahaṃ kaścitkvacitkasyāpi vai guṇaḥ / sarvasāttvikaceṣṭo@pi bhojane yadi tāmasaḥ // 492 kiṃ tataḥ so@dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ / āyātaśaktipāto@pi dīkṣito@pi guṇasthiteḥ // 493 vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ / tato guruḥ śiśormantrapūrvakaṃ devatārcanam // 494 deśayetsa ca tatkuryātsaṃskuryāttaṃ tato guruḥ / hṛdādicakraṣaṭkasthānbrahmādīn ṣaṭ samāhitaḥ // 495 spṛśecchiśoḥ prāṇavṛttyā pratyekaṃ cāṣṭa saṃskriyāḥ / hṛdayādidviṣaṭkāntaṃ bodhasparśapavitritaḥ // 496 āhārabījabhāvādidoṣadhvaṃsādbhaveddvijaḥ / vasuvedākhyasaṃskārapūrṇa itthaṃ dvijaḥ sthitaḥ // 497 garbhādhānaṃ puṃsavanaṃ sīmanto jātakarma ca / nāma niṣkrāmaṇaṃ cānnapraśaścūḍā tathāṣṭamī // 498 vratabandhaiṣṭike maujjībhautike saumikaṃ kramāt / godānamiti vedendusaṃskriyā brahmacaryataḥ // 499 pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ / aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇīdvayam // 500 caitrī cāśvayujī paścāt saptaiva tu havirmakhāḥ / ādheyamagnihotraṃ ca paurṇamāsaḥ sadarśakaḥ // 501 cāturmāsyaṃ paśūdbandhaḥ sautrāmaṇyā saha tvamī / agniṣṭomo@tipūrvo@tha sokyyaḥ ṣoḍaśivājapau // 502 āptoryāmātirātrau ca saptaitāḥ somasaṃsthitāḥ / hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ // 503 aṣṭatriṃśastvaśvamedho gārhasthyamiyatā bhavet / vānasthyapārivrājye ca catvāriṃśadamī matāḥ // 504 dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale / akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṃ smṛtam // 505 mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam / saṃdhyā bhikṣeti saṃskārāḥ sapta sapta vratāni ca // 506 bhauteśapāśupatye dve gāṇeśaṃ gāṇapatyakam / unmattakāsidhārākhyaghṛteśāni caturdaśa // 507 ete tu vratabandhasya saṃskārā aṅginaḥ smṛtāḥ / pārivrājyasya garbhe syādantyeṣṭiriti saṃskṛtaḥ // 508 dvijo bhavettato yogyo rudrāṃśāpādanāya saḥ / etānprāṇakrameṇaiva saṃskārānyojayedguruḥ // 509 athavāhutiyogena tilādyairmantrapūrvakaiḥ / praṇavo hṛdayaṃ nāma śodhayāmyagnivallabhā // 510 evaṃ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ / yataściddharma evāsau śāntyādyātmā dvijanmatā // 511 tena rudratayā saṃvittatkrameṇaiva jāyate / yathā hemādidhātūnāṃ pāke kramavaśādbhavet // 512 rajatādi tathā saṃvitsaṃskāre dvijatāntare / yonirna kāraṇaṃ tatra śāntātmā dvija ucyate // 513 muninā mokṣadharmādāvetacca pravivecitam / mukuṭādiṣu śāstreṣu devenāpi nirūpitam // 514 saṃvido dehasaṃbhedātsadṛśātsadṛśodayāt / bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ // 515 antyajātīyadhīvādijananījanmalābhataḥ / utkṛṣṭacittā ṛṣayaḥ kiṃ brāhmaṇyena bhājanam // 516 ata evārthasattattvadeśinyasminna diśyate / rahasyaśāstre jātyādisamācāro hi śāmbhave // 517 pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam / sṛṣṭyāṃcisiddhaye śaṃbhoḥ śaṅkātatphalakḷptaye // 518 āpāditadvijatvasya dvādaśānte nijaikyataḥ / sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ // 519 rudrāṃśāpādanaṃ yena samayī saṃskṛto bhavet / adhītau śravaṇe nityaṃ pūjāyāṃ gurusevane // 520 samayyadhikṛto@nyatra guruṇā vibhumarcayet / tamāpāditarudrāṃśaṃ samayān śrāvayedguruḥ // 521 aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān / avādo@karaṇaṃ gūḍhiḥ pūjā tarpaṇabhāvane // 522 hananaṃ mohanaṃ ceti samayāṣṭakamaṣṭadhā / svabhāvaṃ mantratantrāṇāṃ samayācāramelakam // 523 asatpralāpaṃ paruṣamanṛtaṃ nāṣṭadhā vadet / aphalaṃ ceṣṭitaṃ hiṃsāṃ paradārābhimarśanam // 524 garvaṃ dambhaṃ bhūtaviṣavyādhitantraṃ nacācaret / svaṃ mantramakṣasūtraṃ ca vidyāṃ jñānasvarūpakam // 525 samācārānguṇānkleśānsiddhiliṅgāni gūhayet / guruṃ śāstraṃ devavahnī jñānavṛddhāṃstriyo vratam // 526 guruvargaṃ yathāśaktyā pūjayedaṣṭakaṃ tvidam / dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇān khagān // 527 śmāśānikaṃ bhūtagaṇaṃ dehadevīśca tarpayet / śivaṃ śaktiṃ tathātmānaṃ mudrāṃ mantrasvarūpakam // 528 saṃsārabhuktimuktīśca guruvaktrāttu bhāvayet / rāgaṃ dveṣamasūyāṃ ca saṃkocerṣyābhimānitāḥ // 529 samayapratibhettṝṃstadanācārāṃśca ghātayet / paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān // 530 rājñaścānucarānpāpānvighnakartṝṃśca mohayet / śākinyaḥ pūjanīyāśca tāścetthaṃ śrīgamoditāḥ // 531 sāhasaṃ dviguṇaṃ yāsāṃ kāmaścaiva caturguṇaḥ / lobhaścāṣṭaguṇastāsāṃ śaṅkyaṃ śākinya ityalam // 532 kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ / paśubhiḥ saha vastavyamiti śrīmādhave kule // 533 devatācakragurvagniśāstraṃ sāmyātsadārcayet / aniveditametebhyo na kiṃcidapi bhakṣayet // 534 etaddravyaṃ nāpaharedguruvargaṃ prapūjayet / sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet // 535 na yonisaṃbandhakṛto laukikaḥ sa paśuryataḥ / tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye // 536 arcyo na svamahimnā tu tadvargo guruvatpunaḥ / gurornindāṃ na kurvīta tasyai hetuṃ nacācaret // 537 naca tāṃ śṛṇuyānnainaṃ kopayennāgrato@sya ca / vinājñayā prakurvīta kiṃcittatsevanādṛte // 538 laukikālaukikaṃ kṛtyaṃ krodhaṃ krīḍāṃ tapo japam / gurūpabhuktaṃ yatkiṃcicchayyāvastrāsanādikam // 539 nopabhuñjīta tatpadbhyāṃ na spṛśetkiṃtu vandayet / śrīmattraiśirase@pyuktaṃ kṛcchracāndrāyaṇādibhiḥ // 540 araṇye kāṣṭhavattiṣṭhedasidhārāvrato@pi san / niyamastho yamastho@pi tatpadaṃ nāśnute param // 541 gurvārādhanasaktastu manasā karmaṇā girā / prāpnoti gurutastuṣṭāt pūrṇaṃ śreyo mahādbhutam // 542 himapātairyathā bhūmiśchāditā sā samantataḥ / mārutaśleṣasaṃyogādaśmavattiṣṭhate sadā // 543 yamādau niścale tadvadbhāva ekastu gṛhyate / gurostvārādhitātpūrṇaṃ prasarajjñānamāpyate // 544 sarvato@vasthitaṃ cittvaṃ jñeyasthaṃ yasya tatkathā / sadya eva nayedūrdhvaṃ tasmādārādhayedgurum // 545 śrīsāre@pyasya saṃbhāṣātpātakaṃ naśyati kṣaṇāt / tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ // 546 śāstrācāreṇa varteta tena saṅgaṃ tathā kuru / snehājjātu vadejjñānaṃ lobhānna hriyate hi saḥ // 547 tena tuṣṭena tṛpyanti devāḥ pitara evaca / uttīrya narakādyānti sadyaḥ śivapuraṃ mahat // 548 bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṃ tu saḥ / iti jñātvā sadā pitrye śrāddhe svaṃ gurumarcayet // 549 bhuñjīta sa svayaṃ cānyānādiśettatkṛte guruḥ / yo dīkṣitastu śrāddhādau svatantraṃ vidhimācaret // 550 tasya tanniṣphalaṃ sarvaṃ samayena ca laṅghyate / saiddhāntikārpitaṃ caṇḍīyogyaṃ dravyaṃ vivarjayet // 551 śākinīvācakaṃ śabdaṃ na kadācitsamuccaret / striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ // 552 antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ / tathāca śrīgame proktaṃ pūjanīyāḥ prayatnataḥ // 553 nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ / svacchandagāḥ palāśinyo lampaṭā devatā iva // 554 veśyāḥ pūjyāstadgṛhaṃ ca prayāgo@tra yajetkramam / strīṣu tannācaretkicidyena tābhyo jugupsate // 555 ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ / vṛddhāyāḥ saṃsthitāyā vā na jugupseta mudrikām // 556 vaikṛtyaṃ tatra saurūpyaṃ melakaṃ na prakāśayet / devamūrtiṃ śūnyatanuṃ pūjayettripathādiṣu // 557 sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ / pūjā guroranadhyāyo melake lobhavarjanam // 558 na jugupseta madyādi vīradravyaṃ kadācana / na nindedatha vandeta nityaṃ tajjoṣiṇastathā // 559 upadeśāya na doṣā hṛdayaṃ cenna vidviṣet / vijātīyavikalpāṃśotpuṃsanāya yateta ca // 560 guroḥ śāstrasya devīnāṃ nāma mantre yatastataḥ / arcāto@nyatra noccāryamāhūtaṃ tarpayettataḥ // 561 āgatasya ca mantrasya na kuryāttarpaṇaṃ yadi / haratyardhaśarīraṃ tadityūce bhagavānyataḥ // 562 śrīmadūrmau ca devīnāṃ vīrāṇāṃ ceṣṭitaṃ na vai / prathayenna jugupseta vadennādravyapāṇikaḥ // 563 śrīpūrvaṃ nāma vaktavyaṃ gurordravyakareṇa ca / gurvādīnāṃ na laṅghyā ca chāyā na tairthikaiḥ saha // 564 jalpaṃ kurvansvaśāstrārthaṃ vadennāpica sūcayet / nityādviśeṣapūjāṃ ca kuryānnaimittike vidhau // 565 tato@pi madhye varṣasya tato@pi hi pavitrake / anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no // 566 aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt / gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ // 567 arcyānīti na padbhyāṃ vai spṛśennāpi vilaṅghyet / guruvarge gṛhāyāte viśeṣaṃ kaṃcidācaret // 568 dīkṣitānāṃ na nindādi kuryādvidveṣapūrvakam / upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ // 569 na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṃvasedalam / sahabhojanaśayyādyarnaiṣāṃ prakaṭayetsthitim // 570 uktaṃ śrīṃmādhavakule śāsanāntarasaṃsthitān / vedoktiṃ vaiṣṇavoktiṃ ca tairuktaṃ varjayetsadā // 571 akulīneṣu saṃparkāttatkulātpatanādbhayam / ekapātre kulāmnāye tasmāttānparivarjayet // 572 pramādācca kṛte sakhye goṣṭhyāṃ cakraṃ tu pūjayet / śrīmadūrmau ca kathitamāgamāntarasevake // 573 gurvantararate mūḍhe devadravyopajīvake / śaktihiṃsākare duṣṭe saṃparkaṃ naiva kārayet // 574 na vikalpena dīkṣādau vrajedāyatanādikam / uktāsthāśithilatve yannimittaṃ naiva taccaret // 575 śāsanasthānpurājātyā na paśyennāpyudīrayet / naca vyavaharetsarvāñchivābhedena kevalam // 576 sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca / nāsaṃskṛtāṃ vrajettajjaṃ viphalatvaṃ nacānayet // 577 melakārdhaniśācaryā janavarjaṃ ca tannahi / māṃsādidāhagandhaṃ ca jighreddevīpriyo hyasau // 578 gurvājñāṃ pālayansarvaṃ tyajenmantramayo bhavet / śāstrapūjājapadhyānavivekatadupakriyāḥ // 579 akurvanniṣphalāṃ naiva ceṣṭeta trividhāṃ kriyām / mantratantrairna vādaṃ ca kuryānno bhakṣayedviṣam // 580 samayānāṃ vilope ca guruṃ pṛcchedasannidhau / tadvargaṃ nijasantānamanyaṃ tasyāpyasaṃnidhau // 581 tenoktamanutiṣṭhecca nirvikalpaṃ prayatnataḥ / yataḥ śāstrādisaṃbodhatanmayīkṛtamānasaḥ // 582 śiva eva gururnāsya vāgasatyā viniḥsaret / śivasya svātmasaṃskṛtyai prahvībhāvo guroḥ punaḥ // 583 hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ / gurvāyattaikasiddhirhisamayyapi vibodhabhāk // 584 tadbodhabahumānena vidyādgurutamaṃ gurum / ataḥ saṃprāpya vijñānaṃ yo gurau bāhyamānavān // 585 nāsau vijñānaviśvasto nāsatyaṃ bhraṣṭa eva saḥ / jñānānāśvastacittaṃ taṃ vacomātreṇa śāstritam // 586 bhaktaṃ ca nārcayejjātu hṛdā vijñānadūṣakam / tādṛk ca na guruḥ kāryastaṃ kṛtvāpi parityajet // 587 mukhyabuddhyā na saṃpaśyedvaiṣṇavādigatāngurūn / tathāca śrīmadūrmyākhye guroruktaṃ viśeṣaṇam // 588 gurvājñā prāṇasaṃdehe nopekṣyā no vikalpyate / kauladīkṣā kaulaśāstraṃ tattvajñānaṃ prakāśitam // 589 yenāsau gururityukto hyanye vai nāmadhāriṇaḥ / śrīmadānandaśāstre ca tathaivoktaṃ viśeṣaṇam // 590 yasmāddīkṣā mantraśāstraṃ tattvajñānaṃ sa vai guruḥ / tiṣṭhedavyaktaliṅgaśca na liṅgaṃ dhārayet kvacit // 591 na liṅgibhiḥ samaṃ kaiścitkuryādācāramelanam / kevalaṃ liṅginaḥ pālyā na bībhatsyā virūpakāḥ // 592 śrīmadrātrikule coktaṃ mokṣaḥ śaṅkāpahānitaḥ / aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā // 593 na likhenmantrahṛdayaṃ śrīmanmāloditaṃ kila / tadaṅgāduddharenmantraṃ natu lekhe vilekhayet // 594 atattve@bhiniveśaṃ ca na kuryātpakṣapātataḥ / jātividyākulācāradehadeśaguṇārthajān // 595 grahāngrahānivāṣṭau drāktyajedgahvararśitān / tathā śrīniśicārādau hayatvenopadarśitān // 596 brāhmaṇo@haṃ mayā vedaśāstroktādaparaṃ katham / anuṣṭheyamayaṃ jātigrahaḥ paranirodhakaḥ // 597 evamanye@pyudāhāryāḥ kulagahvaravartmanā / atatsvabhāve tādrūpyaṃ darśayannavaśe@pi yaḥ // 598 svarūpācchādakaḥ so@tra graho graha ivoditaḥ / saṃvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā // 599 rūpaṃ sā tvasvarūpeṇa tadrūpaṃ chādayatyalam / yā kācitkalpanā saṃvittattvasyākhaṇḍitātmanaḥ // 600 saṃkocakāriṇī sarvaḥ sa grahastāṃ parityajet / śrīmadānandaśāstre ca kathitaṃ parameṣṭhinā // 601 nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam / devītṛptirmakhe raktamāṃsairno śaucayojanāt // 602 dvijāntyajaiḥ samaṃ kāryā carcānte@pi marīcayaḥ / avikārakṛtastena vikalpānnirayo bhavet // 603 sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam / śrīmadbhirnakuleśādyairapyetatsunirūpitam // 604 śarīramevāyatanaṃ nānyadāyatanaṃ vrajet / tīrthamekaṃ smarenmantramanyatīrthāni varjayet // 605 vidhimenaṃ sukhaṃ jñātvā vidhijālaṃ parityajet / samādhirniścayaṃ muktvā na cānyenopalabhyate // 606 iti matvā vidhānajñaḥ saṃmohaṃ parivarjayet / mantrasya hṛdayaṃ muktvā na cānyatparamaṃ kvacit // 607 iti matvā vidhānajño mantrajālaṃ parityajet / naivedyaṃ prāśayennadyāstaccheṣaṃ ca jale kṣipet // 608 tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ / avayaśpālanīyatvātparattvena saṃgamāt // 609 jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ / evaṃ saṃśrāvya samayāndevaṃ saṃpūjya daiśikaḥ // 610 visarjayetsvacidvyomni śānte mūrtivilāpanāt / yadi putrakadīkṣāsya na kāryā samanantaram // 611 tadābhiṣiñcetsāstreṇa śivakumbhena taṃ śiśum / ātmānaṃ ca tato yasmājjalamūrtirmaheśvaraḥ // 612 mantrayuṅnikhilāpyāyī kāryaṃ tadabhiṣecanam / iti samayadīkṣaṇamidaṃ prakāśitaṃ vistarācca saṃkṣepāt // :C16 atha śrītantrāloke ṣoḍaśamāhnikam atha putrakatvasiddhyai nirūpyate śivanirūpito @tra vidhiḥ / yadā tu samayasthasya putrakatve niyojanam / gurutve sādhakatve vā kartumicchati daiśikaḥ // 1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet / sāmudāyikayāge@tha tathānyatra yathoditam // 2 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā / cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // 3 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate / asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // 4 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam / pūjayedyena tenātra triśūlatrayamālikhet // 5 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ / madhyasavyānyabhedena pūrṇaṃ saṃpūjitaṃ bhavet // 6 vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate / ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // 7 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre@tra devatāḥ / bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // 8 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt / āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // 9 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ / iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // 10 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam / pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // 11 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt / madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // 12 vāme cāparayā sākaṃ navātmā dakṣagaṃ param / triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // 13 syātparāparayā sākaṃ dakṣe bhairavasatpare / vāme triśūle madhyastho navātmāparayā saha // 14 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ / itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // 15 yāgo bhavetsusaṃpūrṇastadadhiṣṭhānamātrataḥ / ekaśūle@pyato yāge cintayettadadhiṣṭhitam // 16 avidhijño vidhānajña ityevaṃ trīśikoditam / tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // 17 lokapālāstraparyantamekātmatvena pūjayet / paratvena ca sarvāsāṃ devatānāṃ prapūjayet // 18 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam / tato@pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // 19 yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ / lokapālānastrayutāngandhapuṣpāsavādibhiḥ // 20 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ / tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // 21 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt / ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // 22 mantranāḍīprayogeṇa te viśantyadvaye pathi / svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // 23 praviśyānyena niḥsṛtya kumbhasthe karkarīgate / vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // 24 mūlānusandhānabalātprāṇatantūmbhane sati / itthamaikyasphurattātmā vyāptisaṃvitprakāśate // 25 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām / yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // 26 tenārghapuṣpagandhāderāsavasya paśoratha / yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // 27 nivedayedvibhoragre jīvāndhātūṃstadutthitān / siddhānasiddhānvyāmiśrānyadvā kiṃciccarācaram // 28 dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ / nirvāpito vīrapaśuḥ so@ṣṭadhottaratottamaḥ // 29 yathottaraṃ na dātavyamayogyebhyaḥ kadācana / śivopayuktaṃ hi havirna sarvo bhoktumarhati // 30 yastu dīkṣāvihīno@pi śivecchāvidhicoditaḥ / bhaktyāśnāti sa saṃpūrṇaḥ samayī syātsubhāvitaḥ // 31 dṛṣṭo@valokitaścaiva kiraṇeddhadṛgarpaṇāt / prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // 32 saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ / prālabdha uktatritayasaṃskṛtaḥ so@pi dhūnayet // 33 kampeta prasravetstabdhaḥ pralīno vā yathottaram / upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // 34 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt / nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt // 35 dakṣiṇenāgninā saumyakalājālavilāpanāt / tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // 36 tasmādāgneyacāreṇa jvālāmālāmucāviśet / paśorvāmena candrāṃśujālaṃ tāpena gālayet // 37 nābhicakre@tha viśrāmyetprāṇaraśmigaṇaiḥ saha / paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // 38 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām / tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // 39 samastatattvasaṃpūrṇamāpyāyanavidhāyinam / unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // 40 tata unmūlanodveṣṭayogādvāmaṃ paribhraman / kuṇḍalyamṛtasaṃpūrṇasvakaprāṇaprasevakaḥ // 41 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ / hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // 42 śuddhasomātmakaṃ sāramīṣallohitapītalam / ādāya karihastāgrasadṛśe prāṇavigrahe // 43 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet / āpyāyayannapānākhyacandracakrahṛdambuje // 44 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet / anena vidhinā sarvānrasaraktādikāṃstathā // 45 dhātūnsamāharetsaṃghakramādekaikaśo@thavā / kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // 46 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet / jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // 47 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā / agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // 48 piṇḍo raktādisāraughacālanākarṣaṇādiṣu / itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // 49 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet / kṛtvā katipayaṃ kālaṃ tatrābhyāsamananyadhīḥ // 50 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit / niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // 51 parokṣe@pi paśāvevaṃ vidhiḥ syādyojanaṃ prati / praveśito yāgabhuvi hatastatraiva sādhitaḥ // 52 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate / yastvanyatrāpi nihataḥ sāmastyenāṃśato@pivā // 53 devāya vinivedyeta sa vai bāhyapaśurmataḥ / rājyaṃ lābho@tha tatsthairyaṃ śive bhaktistadātmatā // 54 śivajñānaṃ mantralokaprāptistatparivāratā / tatsāyujyaṃ paśoḥ sāmyādbāhyādervīradharmaṇaḥ // 55 puṣpādayo@pi tallābhabhāginaḥ śivapūjayā / ekopāyena deveśo viśvānugrahaṇātmakaḥ // 56 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram / tenāvīro@pi śaṅkādiyuktaḥ kāruṇiko@pica // 57 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit / paśormahopakāro@yaṃ tadātve@pyapriyaṃ bhavet // 58 vyādhicchedauṣadhatapoyojanātra nidarśanam / śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // 59 malatrayaviyogena śarīraṃ na prarohati / dharmādharmaughavicchedāccharīraṃ cyacate kila // 60 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī / rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // 61 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe / tasmāddevoktimāśritya paśūndadyādbahūniti // 62 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ / ṣaṭkṛtva itthaṃ yaḥ so@tra ṣaḍjanmā paśuruttamaḥ // 63 yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ / kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // 64 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet / samayānkutsayeddevīrdadyānmantrānvinā nayāt // 65 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ / tato manuṣyatāmetya punarevaṃ karotyapi // 66 itthamekādisaptāntajanmāsau dvividho dvipāt / catuṣpādvā paśurdevīcarukārthaṃ prajāyate // 67 dātrarpito@sau taddvārā yāti sāyujyataḥ śivam / iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // 68 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum / nāpi naiṣa bhavedyogya iti buddhvāpasārayet // 69 taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet / tāvatastānpaśūndadyāttathācoktaṃ maheśinā // 70 paśorvapāmedasī ca gālite vahnimadhyataḥ / arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // 71 hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet / karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // 72 tato@gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ / tannivedya ca devāya tato vijñāpayetprabhum // 73 gurutvena tvayaivāhamājñātaḥ parameśvara / sākṣātsvapnopadeśādyairjapairgurumukhena vā // 74 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // 75 samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ / evaṃ bhavatviti tataḥ śivoktimabhinandayet // 76 śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret / svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // 77 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt / anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // 78 tejorūpeṇa mantrāṃśca śivahaste samarcayet / garbhāvaraṇagānaṅgaparivārāsanojjhitān // 79 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat / kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // 80 maṇḍalastho@hamevāyaṃ sākṣī cākhilakarmaṇām / śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // 81 homādhikaraṇatvena vahnāvahamavasthitaḥ / yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // 82 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ / tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // 83 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye / sāmānyarūpatā yena viśeṣāpyāyakāriṇī // 84 śiṣyadehe ca tatpāśaśithilatvaprasiddhaye / sa hi svecchāvaśātpāśānvidhunvanniva vartate // 85 sākṣātsvadehasaṃstho@haṃ kartānugrahakarmaṇām / jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // 86 bhinnakāryākṛtivrātendriyacakrānusandhimān / eko yathāhaṃ vahnyādiṣaḍrūpo@smi tathā sphuṭam // 87 evamālocya yenaiṣo@dhvanā dīkṣāṃ cikīrṣati / anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // 88 anusandhibalānte ca samāsavyāsabhedataḥ / kuryādatyantamabhyastamanyāntarbhāvapūritam // 89 tato@pi cintayā bhūyo@nusandadhyācchivātmatām / ahameva paraṃ tattvaṃ naca paddhaṭavat kvacit // 90 mahāprakāśastattena mayi sarvamidaṃ jagat / naca tatkenacidbāhyapratibimbavadarpitam // 91 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam / itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // 92 matsamatvaṃ gato janturmukta ityabhidhīyate / tāpanirgharṣasekādipāramparyeṇa vahnitām // 93 yathāyogolako yāti gururevaṃ śivātmatām / tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // 94 parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte / śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // 95 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ / taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // 96 śodhyādhvani ca vinyaste tatraiva pariśodhakam / nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // 97 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ / svayaṃ śuddhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // 98 aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā / tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // 99 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake / vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // 100 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite / tatra tattveṣu vinyāso gulphānte caturaṅgule // 101 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt / rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // 102 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet / aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // 103 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule / pratyekamityabdhivasusaṃkhyamālikadeśataḥ // 104 śivatattvaṃ tataḥ paścāttejorūpamanākulam / sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // 105 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ / dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // 106 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye / taccaturviṃśatyādhikyātparo@pyaṣṭaśate vidhiḥ // 107 trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt / mayatantre tathācoktaṃ tattatsvaphalavāñchayā // 108 navapañcacatustryekatattvanyāse svayaṃ dhiyā / nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // 109 kalāpañcakavedāṇḍanyāso@nenaiva lakṣitaḥ / uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // 110 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ / dvāsaptatirdaśa dve ca dehasthaṃ śiraso@ntataḥ // 111 pādādārabhya suśroṇi anāhatapadāvadhi / dehātīte@pi viśrāntyā saṃvitteḥ kalpanāvaśāt // 112 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam / iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // 113 puranyāso@tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa / tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // 114 dviraṇḍāntaṃ tryaṅgulaṃ tu cchagalāṇḍamathābdhiṣu / devayogāṣṭake dve hi pratyekāṅgulapādataḥ // 115 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam / ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // 116 tato@pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye / catvāri yugma ekasminnekaṃ ca puramaṅgule // 117 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule / krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // 118 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt / śūrapañcāntapurayorniyatau caikayugmatā // 119 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā / uttarādikramādadvyekabhedo vidyādike traye // 120 asāratvātkramasyādau niyatiḥ parataḥ kalā / athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // 121 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye / kālasya pūrvaṃ vinyāso niyaterabhidhīyate // 122 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate / evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // 123 tato@pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam / pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // 124 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi / puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // 125 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule / tata aiśapurāṇyaṣṭau catuṣke@rdhāṅgulakramāt // 126 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye / sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // 127 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ / vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // 128 aṣṭādaśādhikaśataṃ purāṇi dehe@tra caturaśītimite / vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // 129 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne / aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // 130 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya / adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // 131 aparādividhitraitādatha nyāsaḥ padādhvanaḥ / pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // 132 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā / tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // 133 tattattvādyanusāreṇa tatrāntarbhāvyate tathā / svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // 134 nyasyetkrameṇa tattvādivadanānavalokinīm / caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // 135 daśasvatho pañcadaśasvatha vedaśarenduṣu / dharāpadānnavapadīṃ mātṛkāmālinīgatām // 136 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam / dharāpadaṃ varjayitvā pañca yāni padāni tu // 137 vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān / mantrādhvano@pyeṣa eva vidhirvinyāsayojane // 138 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā / varṇādhvano@tha vinyāsaḥ kathyate@tra vidhitraye // 139 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt / trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // 140 pratyekamatha catvāraścaturṣviti vilomataḥ / mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // 141 varjayitvādyavarṇaṃ tu tattvavatsyādravīnnavīn / tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // 142 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam / atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // 143 dvividho@pi hi varṇānāṃ ṣaḍvidho bheda ucyate / tattvamārgavidhānena jñātavyaḥ paramārthataḥ // 144 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu / bhūyo@tidiṣṭaṃ tatraiva śāstre@smaddhṛdayeśvare // 145 padamantrakalādīnāṃ pūrvasūtrānusārataḥ / tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // 146 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate / caturṣu rasavede dvāviṃśatau dvādaśasvatha // 147 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā / dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // 148 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam / caturaṇḍavidhistvādiśabdeneha pragṛhyate // 149 kalācatuṣkavattena tasminvācyaṃ vidhitrayam / evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // 150 nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam / adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // 151 śabdarāśirmālinī ca samastavyastato dvidhā / ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // 152 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā / ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // 153 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ / dvādaśatvena guṇitā caturviṃśatibhedikā // 154 aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt / mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // 155 ekadvitricaturbhedāttrayodaśabhidātmakaḥ / ekavīratayā so@yaṃ caturdaśatayā sthitaḥ // 156 anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham / devatābhirnijābhistanmātṛsadbhāvavṛṃhitam // 157 itthaṃ śodhakavargo@yaṃ mantrāṇāṃ saptatiḥ smṛtā / ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // 158 aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā / athavaikākṣarāmantrairathavā mātṛkākramāt // 159 bhairavīyahṛdā vāpi khecarīhṛdayena vā / bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // 160 yena yena hi mantreṇa tantre@sminnudbhavaḥ kṛtaḥ / tenaiva dīkṣayenmantrī ityājñā pārameśvarī // 161 evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ / śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // 162 tadā saptatidhā jñeyā jananādivivarjitā / śodhyabhedo@tha vaktavyaḥ saṃkṣepātso@pi kathyate // 163 ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ / pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // 164 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt / śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // 165 atrāpi nyāsayogena śodhye@dhvani tathākṛteḥ / śataikaviṃśatibhidā jananādyujjhitā bhavet // 166 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ / syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // 167 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā / bhogamokṣānusandhānāddvividhā sā prakīrtitā // 168 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt / dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // 169 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ / guruśiṣyakramātso@pi dvidhetyevaṃ vibhidyate // 170 pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ / tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // 171 parokṣamṛtadīkṣādau gururevānusandhimān / kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // 172 avibhinne kriyājñāne karmaśuddhau tathaiva te / anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // 173 śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam / śiṣyāṇāṃ ca guroścoktamabhinne@pi kriyādike // 174 bhogasya śodhakācchodhyādanusandheśca tādṛśāt / vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // 175 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ / bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // 176 śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā / tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // 177 bhogaśca sadya+utkrāntyā dehenaivātha saṃgataḥ / tadaivābhyāsato vāpi dehānte vetyasau catuḥ // 178 prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate / mokṣa eko@pi bījasya samayākhyasya tādṛśam // 179 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam / vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // 180 sadya+utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ / kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // 181 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / utkramayya tatastvenaṃ paratattve niyojayet // 182 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ / uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // 183 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ / hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // 184 pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā / tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // 185 pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā / aṣṭau śatāni dīkṣābhedo@yaṃ mālinītantre // 186 saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ / sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // 187 dravyajñānamayī sā jananādivivarjitātha tadyuktā / pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt // 188 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā / mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ // 189 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā / dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā // 190 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt / śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt // 191 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ / bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā // 192 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt / bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān // 193 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram / apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā // 194 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā / abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau // 195 apavarge@pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ / cidvṛttervaicitryāccāñcalye@pi krameṇa sandhānāt // 196 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati / tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ // 197 itthaṃ kramasaṃvittau mūḍho@pi śivātmako bhavati / kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan // 198 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam / yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte // 199 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā / mokṣe@pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ // 200 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt / saṃskāraśeṣavartanajīvitamadhye@sya samayalopādyam // 201 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat / yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye // 202 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām / iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre // 203 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ // 204 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham / kramikaṃ tattvoddharaṇādi karma mokṣe@pi yuktamativitatam // 205 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ / apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet // 206 evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam / śodhakaṃ mantramupari nyasyettattvānusārataḥ // 207 dvayormātṛkayostattvasthityā varṇakramaḥ purā / kathitastaṃ tathā nyasyettattattattvaviśuddhaye // 208 varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ / māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ // 209 uvāca sadyojyotiśca vṛttau svāyambhuvasya tat / bāḍhameko hi pāśātmā śabdo@nyaśca śivātmakaḥ // 210 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā / śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti // 211 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca / ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ // 212 parāparāyā vailomyāddharāyāṃ syātpadatrayam / tato jalādahaṅkāre pañcāṣṭakasamāśrayāt // 213 padāni pañca dhīmūlapuṃrāgākhye traye trayam / ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake // 214 kalāmāyādvaye caikaṃ padamuktamiha kramāt / vidyeśvarasadāśaktiśiveṣu padapañcakam // 215 ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā / sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam // 216 trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ / ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ // 217 haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ / mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam // 218 śaktyantamekamaparānyāse vidhirudīritaḥ / māyāntaṃ haltataḥ śaktiparyante svara ucyate // 219 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ / parāparāpadānyeva hyaghoryādyaṣṭakadvaye // 220 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet / piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ // 221 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet / bījāni sarvatattveṣu vyāptṛtvena prakalpayet // 222 piṇḍānāṃ bījavannyāsamanye tu pratipedire / akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ // 223 śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati / śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā // 224 adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate / dehaśuddhyarthamapyetattulyametena vastutaḥ // 225 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare / jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate // 226 mālinīmātṛkāṅgasya nyāso yo@rcāvidhau purā / proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu // 227 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni / dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane // 228 aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat / aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse // 229 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam / dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat // 230 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ / tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi // 231 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive / ityādinā tattvagatakramanyāsa udīritaḥ // 232 punaśca mālinītantre vargavidyāvibhedataḥ / dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ // 233 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam / aṣṭāṅgulāni catvāri daśāṅgulamataḥ param // 234 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param / dvādaśāṅgulamanyacca dve@nye pañcāṅgule pṛthak // 235 padadvayaṃ catuṣparva tathānye dve dviparvaṇī / evaṃ parāparādevyāḥ svatantro nyāsa ucyate // 236 vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet / iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat // 237 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ / pāśajālaṃ vilīyeta taddhyānabalato guroḥ // 238 śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ / jananādbhogataḥ karmakṣaye syādapavṛktatā // 239 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam / mano@nusandhirno viśvasaṃyogapravibhāgavat // 240 niyatyā manaso dehamātre vṛttistataḥ param / nānusandhā yataḥ saikasvāntayuktākṣakalpitā // 241 pradeśavṛtti ca jñānamātmanastatra tatra tat / bhogyajñānaṃ nānyadeheṣvanusandhānamarhati // 242 yadā tu manasastasya dehavṛtterapi dhruvam / yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā // 243 yathāmalaṃ mano dūrasthitamapyāśu paśyati / tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam // 244 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati / tadāsmāduddharāmīti yuktamūhaprakalpanam // 245 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ / jananādikramaṃ kuryāttattvasaṃśleṣavarjitam // 246 ekākiśoddhṛnyāse ca jananādivivarjane / tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet // 247 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam / tattanmantreṇa juhuyājjanmayogaviyogayoḥ // 248 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam / tanmantrasaṃjalpabalāt paśyedā cāvikalpakāt // 249 vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ / mantrātmāsau vimarśaśca śuddho@pāśavatātmakaḥ // 250 nityaścānādivaradaśivābhedopakalpitaḥ / tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet // 251 śrīsāraśāstre tadidaṃ parameśena bhāṣitam / arthasya pratipattiryā grāhyagrāhakarūpiṇī // 252 sā eva mantraśaktistu vitatā mantrasantatau / parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā // 253 parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ / uktaṃ śrīpauṣkare@nye ca brahmaviṣṇvādayo@ṇḍagāḥ // 254 prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ / tairaśuddhaparāmarśāttanmayībhāvito guruḥ // 255 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane / ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ // 256 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ / nanu svatantrasaṃjalpayogādastu vimarśitā // 257 prākkutaḥ sa vimarśāccetkutaḥ so@pi nirūpaṇe / ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ // 258 yaḥ saṃkrānto@bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ / pūrvapūrvakramāditthaṃ ya evādiguroḥ purā // 259 saṃjalpo hyabhisaṃkrāntaḥ so@dyāpyastīti gṛhyatām / yastathāvidhasaṃjalpabalātko@pi svatantrakaḥ // 260 vimarśaḥ kalpyate so@pi tadātmaiva suniścitaḥ / ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate // 261 so@pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ / paṇāyate karotīti vikalpasyocitau sphuṭam // 262 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila / śabdācchabdāntare tena vyutpattirvyavadhānataḥ // 263 vyavahārāttu sā sākṣāccitropākhyāvimarśinī / tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret // 264 yāvadbālasya saṃvittirakṛtrimavimarśane / tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam // 265 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ / yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam // 266 tattasyaiva kuto@nyasya tatkasmādanyakalpanā / etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat // 267 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ / tena mantrārthasaṃbodhe mantravārtikamādarāt // 268 ūhāpohaprayogaṃ vā sarvathā gururācaret / mantrārthavidabhāve tu sarvathā mantratanmayam // 269 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau / tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt // 270 gurorbhavettadā sarvasāmye ko bheda ucyatām / aṃśenāpyatha vaiṣamye na tato@rthakriyā hi sā // 271 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā / saṃjalpāntarato@pyarthakriyāṃ tāmeva paśyati // 272 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate / sa yadvakti tadeva syānmantro bhogāpavargadaḥ // 273 naiṣo@bhinavaguptasya pakṣo mantrārpitātmanaḥ / yo@rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ // 274 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret / tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat // 275 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā / tatsaṃskṛto@pyanyadeṣa kurvansvātmani tṛpyati // 276 tathā tanmantrasaṃjalpabhāvito@nyadapi bruvan / anicchurapi tadrūpastathā kāryakaro dhruvam // 277 vikalpayannapyekārthaṃ yato@nyadapi paśyati / viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane // 278 yadi vā viṣanāśe@pi hetubhedādvicitratā / dhātvāpyāyādikānantakāryabhedādbhaviṣyati // 279 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ / bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ // 280 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ / gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim // 281 evaṃ saṃjalpanirhrāse suparisphuṭatātmakam / akṛttrimavimarśātma sphuredvastvavikalpakam // 282 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam / tattathaiva tathātmatvādvastuno@pi bahiḥsthiteḥ // 283 viśeṣatastvamāyīyaśivatābhedaśālinaḥ / mokṣe@bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila // 284 vikalpe@pi guroḥ samyagabhinnaśivatājuṣaḥ / avikalpakaparyantapratīkṣā nopayujyate // 285 tadvimarśasvabhāvā hi sā vācyā mantradevatā / mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane // 286 nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam / siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām // 287 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate / mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila // 288 yogamekatvamicchanti vastuno@nyena vastunā / tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye // 289 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam / sabījayogasaṃsiddhyai mantralakṣaṇamapyalam // 290 na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare / kriyājñānavibhedena sā ca dvedhā nigadyate // 291 dvividhā sā prakartavyā tena caitadudāhṛtam / naca yogādhikāritvamekamevānayā bhavet // 292 api mantrādhikāritvaṃ muktiśca śivadīkṣayā / anenaitadapi proktaṃ yogī tattvaikyasiddhaye // 293 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ / mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan // 294 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt / tena mantrajñānayogabalādyadyatprasādhayet // 295 tatsyādasyānyatattve@pi yuktasya guruṇā śiśoḥ / dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ // 296 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ / tena vijñānayogādibalī prāk samayī bhavan // 297 putrako vā na tāvānsyādapitu svabalocitaḥ / yastu vijñānayogādivandhyaḥ so@ndho yathā pathi // 298 daiśikāyatta eva syādbhoge muktau ca sarvathā / dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram // 299 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā / yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ // 300 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ / so@pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate // 301 gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ / duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām // 302 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām / yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ // 303 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi / tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ // 304 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ / jñānamayyāṃ tu dīkṣāyāṃ tadviśuddhyati sandhitaḥ // 305 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet / yadāsyāśubhakarmāṇi śuddhāni syustadā śubham // 306 svatāratamyāśrayaṇādadhvamadhye prasūtidam / śubhapākakramopāttaphalabhogasamāptitaḥ // 307 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte / bhāvināṃ cādyadehasthadehāntaravibhedinām // 308 aśubhāṃśaviśuddhau syādbhogasyaivānupakṣayaḥ / bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ // 309 na duḥkhaphaladaṃ dehādyadhvamadhye@pi kiṃcana / tato māyālaye bhuktasamastasukhabhogakaḥ // 310 niṣkale sakale vaiti layaṃ yojanikābalāt / iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā // 311 :C17 atha śrītantrāloke saptadaśamāhnikam atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve / evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu // 1 gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam / karmamāyāṇumalinatrayaṃ bāhau gale tathā // 2 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ / tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate // 3 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam / bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ // 4 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā / naraśaktiśivākhyasya trayasya bahubhedatām // 5 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet / tejojalānnatritayaṃ tredhā pratyekamapyadaḥ // 6 śrutyante ke@pyataḥ śuklakṛṣṇaraktaṃ prapedire / tato@gnau tarpitāśeṣamantre cidvyomamātrake // 7 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret / tatra svamantrayogena dharāmāvāhayetpurā // 8 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet / tattattvavyāpikāṃ paścānmāyātattvādhidevatām // 9 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet / āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane // 10 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt / tāro varṇo@tha saṃbuddhipadaṃ tvāmityataḥ param // 11 uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ / tabhyaṃ nāma caturthyantaṃ tato@pyucitadīpakam // 12 ityūhamantrayogena tattatkarma pravartayet / āvāhanānantaraṃ hi karma sarvaṃ nigadyate // 13 āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ / bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā // 14 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā / abhātatvādabhedācca nahyasau nṛśivātmanoḥ // 15 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ / āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ // 16 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet / tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ // 17 dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ / āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam // 18 anenaiva pathāneyamityasmadguravo jaguḥ / paratvena tu yatpūjyaṃ tatsvatantracidātmakam // 19 anavacchitprakāśatvānna prakāśyaṃ tu kutracit / tasya hyetatprapūjyatvadhyeyatvādi yadullaset // 20 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā / saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet // 21 prakāśanāyāṃ na syātprakāśasya prakāśatā / saṃbodhanavibhaktyaiva vinā karmādiśaktitām // 22 svātantryāttaṃ darśayituṃ tatrohamimamācaret / devamāvāhayāmīti tato devāya dīpakam // 23 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet / nutiḥ pūrṇatvamagnīndusaṃghaṭṭāpyāyatā param // 24 āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet / tatra bāhye@pi tādātmyaprasiddhaṃ karma codyate // 25 yadi karmapadaṃ tanno gururabhyūhayetkvacit / anābhāsitatadvastubhāsanāya niyujyate // 26 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat / tena prokṣaṇasaṃsekajapādividhiṣu dhruvam // 27 tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām / bahistathātmatābhāve kāryaṃ karmapadohanam // 28 tṛptāvāhutihutabhukpāśaploṣacchidādiṣu / yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ // 29 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva / tataḥ śiṣyasya tattattvasthāne@streṇa pratāḍanam // 30 kṛtvātha śivahastena hṛdayaṃ parimarśayet / tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ // 31 śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā / puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā // 32 kuryādātmīyahṛdayasthitamapyavabhāsakam / śiṣyadehasya tejobhī raśmimātrāviyogataḥ // 33 svabandhasthānacalanāt svatantrasthānalābhataḥ / svakarmāparatantratvātsarvatrotpattimarhati // 34 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ / māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet // 35 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ / garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām // 36 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā / tato@sya teṣu bhogeṣu kuryāttanmayatāṃ layam // 37 tatastattattvapāśānāṃ vicchedaṃ samupācaret / saṃskārāṇāṃ catuṣke@sminnaparāṃ ca parāparām // 38 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt / pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā // 39 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau / aparāmantramuktvā prāgamukātmana ityatha // 40 garbhādhānaṃ karomīti punarmantraṃ tameva ca / svāhāntamuccarandadyādāhutitritayaṃ guruḥ // 41 paraṃ parāparāmantramamukātmana ityatha / jātasya bhogabhoktṛtvaṃ karomyatha parāparām // 42 ante svāheti proccārya vitarettisra āhutīḥ / uccārya pivanīmantramamukātmana ityatha // 43 bhoge layaṃ karomīti punarmantraṃ tameva ca / svāhāntamāhutīstisro dadyādājyatilādibhiḥ // 44 eṣa eva vamanyādau vidhiḥ pañcadaśāntake / pūrvaṃ parātmakaṃ mantramamukātmana ityatha // 45 pāśācchedaṃ karomīti parāmantraḥ punastataḥ / huṃ svāhā phaṭ samuccārya dadyāttisro@pyathāhutīḥ // 46 saṃskārāṇāṃ catuṣke@sminye mantrāḥ kathitā mayā / teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet // 47 tato dharātattvapatimāmantryeṣṭvā pratarpya ca / śivābhimānasaṃrabdho gururevaṃ samādiśet // 48 tattveśvara tvayā nāsya putrakasya śivājñayā / pratibandhaḥ prakartavyo yātuḥ padamanāmayam // 49 tato yadi samīheta dharātattvāntarālagam / pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam // 50 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ / dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ // 51 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ / tisrastisro hutīrdadyāt pṛthak sāmastyato@pivā // 52 tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā / aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet // 53 yadā tvekena śuddhena tadantarbhāvacintanāt / na pṛthak śodhayettattvanāthasaṃśravaṇātparam // 54 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet / tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ // 55 sakarmapadayā dadyāditi kecittu manvate / anye tu guravaḥ prāhurbhāvanāmayamīdṛśam // 56 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ / dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane // 57 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ / tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato@dhvanaḥ // 58 śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ / mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye // 59 juhomi punarastreṇa vauṣaḍanta iti kṣipet / punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet // 60 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā / bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet // 61 tathā tattatpurātattvamiśraṇāduttarottaram / sarvā śivībhavettattvāvalī śuddhānyathā pṛthak // 62 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave / karmakṣaye@pi no muktirbhavedvidyeśvarādivat // 63 tato@pi jalatattvasya vahnau vyomni cidātmake / āhvānādyakhilaṃ yāvattejasyasya vimaśraṇam // 64 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam / chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā // 65 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam / pūrṇāhutyā samaṃ vahnimantratejasi nirdahet // 66 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā / vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ // 67 pluṣṭo līnasvabhāvo@sau pāśastaṃ prati śambhuvat / parameśamahātejaḥśeṣamātratvamaśnute // 68 karmapāśe@tra hotavye pūrṇayāsya śubhāśubham / aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam // 69 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet / evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet // 70 pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam / dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ // 71 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet / pūrṇāṃ samayapāśākhyabījadāhapadānvitām // 72 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau / samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak // 73 māyānte śuddhimāyāte vāgīśī yā purābhavat / māyā śaktimayī saiva vidyāśaktitvamaśnute // 74 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet / evaṃ krameṇa saṃśuddhe sadāśivapade@pyalam // 75 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet / yato@dhikārabhogākhyau dvau pāśau tu sadāśive // 76 ityuktyāṇavapāśo@tra māyīyastu niśāvadhiḥ / śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam // 77 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale / tataḥ prāguktasakalaprameyaṃ paricintayan // 78 śiṣyadehādimātmīyadehaprāṇādiyojitam / kṛtvātmadehaprāṇāderviśvamantaranusmaret // 79 uktaprakriyayā caivaṃ dṛḍhabuddhirananyadhīḥ / prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam // 80 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm / śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm // 81 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam / dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu // 82 uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam / mūlādudayagatyā tu śivenduparisaṃplutam // 83 janmāntamadhyakuharamūlasrotaḥsamutthitam / śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat // 84 tena saṃtarpayetsamyak praśāntakaraṇena tu / śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ // 85 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ / janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ // 86 mūlasthānātsamārabhya kṛtvā someśamantagam / khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate // 87 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā / kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran // 88 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam / ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ // 89 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam / tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet // 90 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā / na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ // 91 dehapāte punaḥ prepsedyadi tattveṣu kutracit / bhogān samastavyastatvabhedairante paraṃ padam // 92 tadā tattattvabhūmau tu tatsaṃkhyāyāmananyadhīḥ / punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu // 93 muktipradā bhogamokṣapradā vā yā prakīrtitā / dīkṣā sā syātsabījatvanirbījātmatayā dvidhā // 94 bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ / kāryā nirbījikā dīkṣā śaktipātabalodaye // 95 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet / kṛtanirbījadīkṣastu devāgnigurubhaktibhāk // 96 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā / śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule // 97 tattvānyāpādamūrdhāntaṃ bhuvanāni tyajetkramāt / tuṭimātraṃ niṣkalaṃ tadadehaṃ tadahaṃparam // 98 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet / sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet // 99 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ / śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā // 100 abhinnācchivasaṃbodhajaladheryugapatsphurat / pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam // 101 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt / tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ // 102 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā / sthirīkaroti tāmeva bhāvanāmiti śuddhyati // 103 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet / marudānandasaṃsparśaṃ vyoma vaitatyamāvahet // 104 evaṃ tanmātravargo@pi śivatāmaya iṣyate / parānandamahāvyāptiraśeṣamalavicyutiḥ // 105 śive gantṛtvamādānamupādeyaśivastutiḥ / śivāmodabharāsvādadarśanasparśanānyalam // 106 tadākarṇanamityevamindriyāṇāṃ viśuddhatā / saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī // 107 śivātmatvena yatseyaṃ śuddhatā mānasādike / niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha // 108 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā / itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo@pyayam // 109 śuddha eva pumān prāptaśivabhāvo viśuddhyati / vidyeśādiṣu tattveṣu naiva kācidaśuddhatā // 110 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo@pi tanmayaḥ / bhaveddhyetatsūcitaṃ śrīmālinīvijayottare // 111 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ / nigṛhītāni bandhāya vimuktāni vimuktaye // 112 etāni vyāpake bhāve yadā syurmanasā saha / muktāni kvāpi viṣaye rodhādbandhāya tāni tu // 113 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ / indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate // 114 śrīmān vidyāgurustvāha pramāṇastutidarśane / samastamantrairdīkṣāyāṃ niyamastveṣa kathyate // 115 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā / dvyātmayā sakalānte tu niṣkale parayaiva tu // 116 īśānte ca pivanyādi sakalānte@ṅgapañcakam / ityevaṃvidhimālocya karma kuryādgurūttamaḥ // 117 purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ / tāmeva dviguṇīkuryātpadādhvani caturguṇām // 118 kramānmantrakalāmārge dviguṇā dviguṇā kramāt / yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ // 119 pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake / ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam // 120 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ / tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana // 121 ityeṣā kathitā dīkṣā jananādisamanvitā // 122 :C18 atha śrītantrāloke aṣṭādaśamāhnikam atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate / na rajo nādhivāso@tra na bhūkṣetraparigrahaḥ / yatra tatra pradeśe tu pūjayitvā guruḥ śivam // 1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ / jananādivihīnāṃ tu yena yenādhvanā guruḥ // 2 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ / parāmantrastato@syeti tattvaṃ saṃśodhayāmyatha // 3 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet / evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat // 4 parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam / śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet // 5 tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam / dīkṣākarmoditaṃ tatra tatra śāstre maheśinā // 6 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet / yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ // 7 yathā yathā ca svabhyastajñānastanmayatātmakaḥ / gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā // 8 śrībrahmayāmale coktaṃ saṃkṣipte@pi hi bhāvayet / vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ // 9 atanmayībhūtamiti vikṣiptaṃ karma sandadhat / kramāttādātmyametīti vikṣiptaṃ vidhimācaret // 10 saṃkṣipto vidhirukto@yaṃ kṛpayā yaḥ śivoditaḥ / dīkṣottare kairaṇe ca tatra tatrāpi śāsane // 11 :C19 atha śrītantrāloke ekānnaviṃśamāhnikam atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate / tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet / ityuktyā mālinīśāstre sūcitāsau maheśinā // 1 dehapāte samīpasthe śaktipātasphuṭatvataḥ / āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam // 2 śivaṃ vrajedityartho@tra pūrvāparavivecanāt / vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā // 3 yadā hyāsannamaraṇe śaktipātaḥ prajāyate / tatra mande@tha gurvādisevayāyuḥ kṣayaṃ vrajet // 4 athavā bandhumitrādidvārā sāsya vibhoḥ patet / pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān // 5 āptadīkṣo@pi vā prāṇāñjihāsuḥ kleśavarjitam / antyāngurustadā kuryātsadya+utkrāntidīkṣaṇam // 6 natvapakvamale nāpi śeṣakārmikavigrahe / kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam // 7 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / utkramayya tatastvenaṃ paratattve niyojayet // 8 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ / pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam // 9 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ / kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm // 10 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham / saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu // 11 āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm / pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam // 12 tamutkṛṣya tato@ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā / kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet // 13 anena kramayogena yojito hutivarjitaḥ / samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate // 14 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt / kvacidanyataratrātha prāguktapaśukarmavat // 15 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt / pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet // 16 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam / cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam // 17 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ / kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje // 18 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet / nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ // 19 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare / devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ // 20 śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ / haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ // 21 śiṣyadehe niyojyaitadanudvagnaḥ śataṃ japet / utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet // 22 eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate / iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ // 23 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati / vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām // 24 karṇe@sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet / svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ // 25 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare / yogābhyāsamakṛtvāpi sadya+utkrāntidāṃ guruḥ // 26 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ / anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam // 27 kālasyollaṅghya bhogo hi kṣaṇiko@syāstu kiṃ tataḥ / sadya+utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā // 28 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ / vināpi kriyayā bhāvibrahmavidyābalādguruḥ // 29 karṇajāpaprayogeṇa tattvakañcukajālataḥ / niḥsārayanyathābhīṣṭe sakale niṣkale dvaye // 30 tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt / samayī putrako vāpi paṭhedvidyāmimāṃ tathā // 31 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute / etau jape cādhyayane yasmādadhikṛtāvubhau // 32 nādhyāpanopadeśe vā sa eṣo@dhyayanādṛte / paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ // 33 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam / āviṣṭe@pi kvacinnaiti lopaṃ kartṛtvavarjanāt // 34 yathā ca vācayañśāstraṃ samayī śūnyaveśmani / na lupyate tadantaḥsthaprāṇivargopakārataḥ // 35 tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ / tasminmukte na lupyeta yato kiṃcitkaro@tra saḥ // 36 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim // 37 hanta kuḍyāgrato@pyasya niṣedhastvatha kathyate / paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ // 38 sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ / tarhi pāṣāṇatulyo@sau vilīnendriyavṛttikaḥ // 39 tasyāgre paṭhatastasya niṣedhollaṅghanā katham / sa tu vastusvabhāvena galitākṣo@pi budhyate // 40 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā / prāgdehaṃ kila tityakṣurnottaraṃ cādhitaṣṭhivān // 41 madhye prabodhakabalāt pratibudhyet pudgalaḥ / mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam // 42 arthātmanā cāvabhāntastadarthapratibodhakāḥ / tenāsya galitākṣasya prabodho jāyate svayam // 43 svacitsamānajātīyamantrāmarśanasaṃnidheḥ / yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ // 44 javī tathātmā saṃsuptāmarśo@pyevaṃ prabudhyate / prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate // 45 dīkṣā hi nāma saṃskāro na tvanyatso@sti cāsya hi / ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye // 46 tacchrutvā ko@pi dhanyaścenmucyate nāsya sā kṣatiḥ / śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm // 47 ityevaṃparametannādīkṣitāgre paṭhediti / yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām // 48 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi / yato@sya pratyayaprāptiprepsoḥ samayinastathā // 49 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ / sādhakastu sadā sādhye phale niyatiyantraṇāt // 50 makṣikāśrutamantro@pi prāyaścittaucitīṃ caret / itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ // 51 samayyādirapi proktakāle proktārthasiddhaye / svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ // 52 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye / adhastanapadāvastho natu jñāneddhacetanaḥ // 53 itīyaṃ sadya+utkrāntiḥ sūcitā mālinīmate / svayaṃ vā guruṇā vātha kāryatvena maheśinā // 54 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi / tadā tena krameṇāśu yojitaḥ samayī śivaḥ // 55 ukteyaṃ sadya+utkrāntiryā gopyā prāṇavadbudhaiḥ // 56 :C20 atha śrītantrāloke viṃśatitamamāhnikam atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm // 1 trikoṇe vahnisadane vahnivarṇojjvale@bhitaḥ / vāyavyapuranirdhūte kare savye sujājvale // 2 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare / kare ca dahyamānaṃ saccintayettajjapaikayuk // 3 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam / bījaṃ nirbījatāmeti svasūtikaraṇākṣamam // 4 taptaṃ naitatprarohāya tenaiva pratyayena tu / malamāyākhyakarmāṇi mantradhyānakriyābalāt // 5 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam / sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat // 6 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ / yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet // 7 yo gururjapahomārcādhyānasiddhatvamātmani / jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā // 8 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ / sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā // 9 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate / jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati // 10 dhyānādi tu phalātsādhyamiti siddhāmatoditam / tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm // 11 yathā śrītantrasadbhāve kathitā parameśinā / śrīpūrvaśāstre@pyeṣā ca sūcitā parameśinā // 12 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī / ityevaṃvadatā śaktitāratamyābhidhāyinā // 13 udbhavo laghubhāvena dehagrahatirohiteḥ / deho hi pārthivo mukhyastadā mukhyatvamujjhati // 14 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam / karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ // 15 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī / :C21 atha śrītantrāloke ekaviṃśatitamamāhnikam parokṣasaṃsthitasyātha dīkṣākarma nigadyate // 1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati / ityasminmālinīvākye pratiḥ sāṃmukhyāvācakaḥ // 2 sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam / tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam // 3 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate / ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ // 4 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram / kiṃtvevameva karuṇānighnastaṃ gururuddharet // 5 gurusevākṣīṇatanordīkṣāmaprāpya pañcatām / gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ // 6 athavādharatantrādidīkṣāsaṃskārabhāginaḥ / prāptasāmayikasyātha parāṃ dīkṣāmavindataḥ // 7 ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ / mṛtasya guruṇā yantratantrādinihatasya vā // 8 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato@pyalam / bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ // 9 svayaṃ tadviṣayotpannakaruṇābalato@pi vā / vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ // 10 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm / śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā // 11 adīkṣite nṛpatyādāvalase patite mṛte / bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet // 12 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate / gurvādipūjārahito bāhye bhogāya sā yataḥ // 13 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane / nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye // 14 mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam / bhūyodine ca devārcā sākṣānnāsyopakāri tat // 15 kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ / dhyānayogaikatadbhaktijñānatanmayabhāvataḥ // 16 tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā / ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ // 17 uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt / kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam // 18 ekaliṅgādi ca sthānaṃ yatrātmā saṃprasīdati / maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale // 19 anāhūte@pi dṛṣṭaṃ satsamayitvaprasādhanam / taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam // 20 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt / ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ // 21 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ / kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha // 22 gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet / tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt // 23 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret / mahājālaprayogeṇa sarvasmādadhvamadhyataḥ // 24 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate / mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe / yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ // 25 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau pañcādānīyate cetsakalamatha tato@pyadhvamadhyādyatheṣṭam / ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye@tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // 26 ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati / karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṃ svajālavaśīkṛtaiḥ // 27 mahājālasamākṛṣṭo jīvo vijñānaśālinā / svaḥpretatiryaṅnirayāṃstadaivaiṣa vimuñcati // 28 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam / yogīva sādhyahṛdayāttadā tādātmyamujjhati // 29 sthāvarādidaśāścitrāstatsalokasamīpatāḥ / tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā // 30 adhikāriśarīratvānmānuṣye tu śarīragaḥ / na tadā mucyate dehāddehānte tu śivaṃ vrajet // 31 tasmindehe tu kāpyasya jāyate śāṅkarī parā / bhaktirūhācca vijñānādācāryādvāpyasevitāt // 32 taddehasaṃsthito@pyeṣa jīvo jālabalādimam / dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan // 33 yogamantrakriyājñānabhūyobalavaśātpunaḥ / manuṣyadehamapyeṣa tadaivāśu vimuñcati // 34 suptakalpo@pyadeho@pi yo jīvaḥ so@pi jālataḥ / ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā // 35 jātīphalādi yatkiṃcittena vā dehakalpanā / antarbahirdvayaucityāttadatrotkṛṣṭamucyate // 36 tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ / manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ // 37 na spandate na jānāti na vakti na kilecchati / tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet // 38 nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam / vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam // 39 dārbhādidehe mantrāgnāvarpite pūrṇayā saha / muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ // 40 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ / tatra prāṇamanomantrārpaṇayogāttathā bhavet // 41 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte / mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ // 42 jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā / tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ // 43 saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ / śiṣṭaṃ prāgvatkuśādyutthākāraviploṣavarjitam // 44 pārimityādanaiśvaryātsādhye niyatiyantraṇāt / jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate // 45 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ / tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam // 46 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā / kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ // 47 parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet / bhogānīpsā durlabhā hi satī vā bhogahānaye // 48 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā / bādhakatve bādhikāsau sāmyaudāsīnyayostathā // 49 śrīmān dharmaśivo@pyāha pārokṣyāṃ karmapaddhatau / parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi // 50 agniściṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati / dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati // 51 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ / dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ // 52 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ / tadā tasya na kartavyā dīkṣāsminnakṛte vidhau // 53 navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ / amukasyeti pāpāni dahāmyanu phaḍaṣṭakam // 54 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ / ante pūrṇā ca dātavyā tato@smai dīkṣayā guruḥ // 55 parayojanaparyantaṃ kuryāttattvaviśodhanam / pratyakṣe@pi sthitasyāṇoḥ pāpino bhagavanmayīm // 56 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret / yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā // 57 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam / kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ // 58 sarvathā vartamāno@pi tattvavinmocayetpaśūn / icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā // 59 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ / na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet // 60 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ / eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena // 61 :C22 atha śrītantrāloke dvāviṃśatitamamāhnikam liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām // 1 uktaṃ śrīmālinītantre kila pārthivadhāraṇām / uktvā yo yojito yatra sa tasmānna nivartate // 2 yogyatāvaśasaṃjātā yasya yatraiva śāsanā / sa tatraiva niyoktavyo dīkṣākāle tatastvasau // 3 phalaṃ sarvaṃ samāsādya śive yukto@pavṛjyate / ayukto@pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ // 4 śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ / uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā // 5 kapilāya purā proktaṃ prathame paṭale tathā / anena kramayogena saṃprāptaḥ paramaṃ padam // 6 na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati / ato hi dhvanyate@rtho@yaṃ śivatattvādhareṣvapi // 7 tattveṣu yojitasyāsti punaruddharaṇīyatā / samastaśāstrakathitavastuvaiviktyadāyinaḥ // 8 śivāgamasya sarvebhyo@pyāgamebhyo viśiṣṭatā / śivajñānena ca vinā bhūyo@pi paśutodbhavaḥ // 9 kramaśca śaktisaṃpāto malahāniryiyāsutā / dīkṣā bodho heyahānirupādeyalayātmatā // 10 bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ / svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ // 11 proktamuddharaṇīyatvaṃ śivaśaktīritasya hi / atha vaiṣṇavabauddhāditantrāntādharavartinām // 12 yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam / liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param // 13 prāgliṅgāntarasaṃstho@pi dīkṣātaḥ śivatāṃ vrajet / tatropavāsya taṃ cānyadine sādhāramantrataḥ // 14 sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm / eṣa prāgabhavalliṅgī coditastvadhunā tvayā // 15 prasannena tadetasmai kuru samyaganugraham / svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt // 16 acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām / evamastvityathājñāṃ ca gṛhīrvā vratamasya tat // 17 apāsyāmbhasi nikṣipya snapayedanurūpataḥ / snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram // 18 pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet / tatastaṃ baddhanetraṃ ca praveśya praṇipātayet // 19 praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ / bahurūpo@tha netrākhyaḥ sapta sādhāraṇā amī // 20 teṣāṃ madhyādekatamaṃ mantramasmai samarpayet / so@pyahorātramevainaṃ japedalpabhugapyabhuk // 21 mantramasmai samarpyātha sādhāravidhisaṃskṛte / vahnau tarpitatanmantre vrataśuddhiṃ samācaret // 22 pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam / prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ // 23 śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā / prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram // 24 tāro vrateśvarāyeti namaścetyenamarcayet / śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā // 25 tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ / kṣamayitvā visṛjyaḥ syāttato@gneśca visarjanam // 26 tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam / tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ // 27 adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ / prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā // 28 sādhakācāryatāmārge na yogyāste punarbhuvaḥ / punarbhuvo@pi jñāneddhā bhavanti gurutāspadam // 29 mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ / ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ // 30 śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ / gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām // 31 kṛtvā rahasyaṃ kathayennānyathā kāmike kila / anyatantrābhiṣikte@pi rahasyaṃ na prakāśayet // 32 svatantrastho@pi gurvanto gurumajñamupāśritaḥ / tatra paścādanāśvastastatrāpi vidhimācaret // 33 ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat / japtavānsa guruścātra nādhikāryuktadūṣaṇāt // 34 tato@sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret / adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā // 35 tīvraśaktivaśātpaścādyadā gacchetsa sadgurum / tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ // 36 dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ / prāpto@pi sadgururyogyabhāvamasya na vetti cet // 37 vijñānadāne tacchiṣyo yogyatāṃ darśayennijām / sarvathā tvabruvanneṣa bruvāṇo vā viparyayam // 38 ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret / na tirobhāvaśaṅkātra kartavyā buddhiśālinā // 39 adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam / siddhānte dīkṣitāstantre daśāṣṭādaśabhedini // 40 bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike / siddhavīrāvalīsāre bhairavīye kule@pi ca // 41 pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā / tena sarvo@dharastho@pi liṅgoddhṛtyānugṛhyate // 42 yo@pi hṛtsthamaheśānacodanātaḥ suvistṛtam / śāstrajñānaṃ samanvicchetso@pi yāyādbahūngurūn // 43 taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ / jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ // 44 uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā / āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet // 45 vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti / gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam // 46 prāptaṃ so@sya gururdīkṣā nātra mukhyā hi saṃvidi / sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ // 47 tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ / iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ // 48 :C23 atha śrītantrāloke trayoviṃśatitamamāhnikam athābhiṣekasya vidhiḥ kathyate pārameśvaraḥ // 1 yaiṣā putrakadīkṣoktā gurusādhakayorapi / saivādhikāriṇī bhogyatattvayuktimatī kramāt // 2 svabhyastajñāninaṃ santaṃ bubhūṣumatha bhāvinam / yogyaṃ jñātvā svādhikāraṃ gurustasmai samarpayet // 3 yo naivaṃ veda naivāsāvabhiṣikto@pi daiśikaḥ / samayyādikrameṇeti śrīmatkāmika ucyate // 4 yo na vedādhvasandhānaṃ ṣoḍhā bāhyāntarasthitam / sa gururmocayenneti siddhayogīśvarīmate // 5 sarvalakṣaṇahīno@pi jñānavān gururiṣyate / jñānaprādhānyamevoktamiti śrīkacabhārgave // 6 padavākyapramāṇajñaḥ śivabhaktyekatatparaḥ / samastaśivaśāstrārthaboddhā kāruṇiko guruḥ // 7 na svayaṃbhūstasya coktaṃ lakṣaṇaṃ parameśinā / abhakto jīvitadhiyā kurvannīśānadhiṣṭhitaḥ // 8 paścātmanā svayaṃbhūṣṇurnādhikārī sa kutracit / bhasmāṅkuro vratisuto duḥśīlātanayastathā // 9 kuṇḍo golaśca te duṣṭā uktaṃ devyākhyayāmale / punarbhūścānyaliṅgo yaḥ punaḥ śaive pratiṣṭhitaḥ // 10 śrīpūrvaśāstre na tveṣa niyamaḥ ko@pi coditaḥ / yathārthatattvasaṃghajñastathā śiṣye prakāśakaḥ // 11 yaḥ punaḥ sarvatattvāni vettītyādi ca lakṣaṇam / yogacāre ca yadyatra tantre coditamācaret // 12 tathaiva siddhaye seyamājñeti kila varṇitam / yastu karmitayācāryastatra kāṇādivarjanam // 13 yataḥ kārakasāmagryātkarmaṇo nādhikaḥ kvacit / devyā yāmalaśāstre ca kāñcyādiparivarjanam // 14 taddṛṣṭadoṣātkrodhādeḥ samyakjñātaryasau kutaḥ / guravastu svayaṃbhvādi varjyaṃ yadyāmalādiṣu // 15 karmyabhiprāyataḥ sarvaṃ taditi vyācacakṣire / ato deśakulācāradehalakṣaṇakalpanām // 16 anādṛtyaiva saṃpūrṇajñānaṃ kuryādgururgurum / prāgvatsaṃpūjya hutvā ca śrāvayitvā cikīrṣitam // 17 tato@bhiṣiñcettaṃ śiṣyaṃ catuḥṣaṣṭyā tataḥ sakṛt / tanmantrarasatoyena pūrvoktavidhinā guruḥ // 18 vibhavena suvistīrṇaṃ tatastasmai vadetsvakam / sarvaṃ kartavyasāraṃ yacchāstrāṇāṃ paramaṃ rahaḥ // 19 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / uktaṃ jñānottare caitadbrāhmaṇāḥ kṣatriyā viśaḥ // 20 napuṃsakāḥ striyaḥ śūdrā ye cānye@pi tadarthinaḥ / te dīkṣāyāṃ na mīmāṃsyā jñānakāle vicārayet // 21 jñānamūlo guruḥ proktaḥ saptasatrīṃ pravartayet / dīkṣā vyākhyā kṛpā maitrī śāstracintā śivaikatā // 22 annādidānamityetatpālayetsaptasatrakam / abhiṣekavidhau cāsmai karaṇīkhaṭikādikam // 23 sarvopakaraṇavrātamarpaṇīyaṃ vipaścite / so@bhiṣikto guruṃ paścāddakṣiṇābhiḥ prapūjayet // 24 jñānahīno guruḥ karmī svādhikāraṃ samarpya no / dīkṣādyadhikṛtiṃ kuryādvinā tasyājñayā punaḥ // 25 ityevaṃ śrāvayetso@pi namaskṛtyābhinandayet / tataḥ prabhṛtyasau pūrvo gurustyaktādhikārakaḥ // 26 yathecchaṃ vicaredvyākhyādīkṣādau yantraṇojjhitaḥ / kurvanna bādhyate yasmāddīpāddīpavadīdṛśaḥ // 27 santāno nādhikārasya cyavo@kurvanna bādhyate / prāk ca kurvanvihanyeta siddhātantre taducyate // 28 yathārthamupadeśaṃ tu kurvannācārya ucyate / na cāvajñā kriyākāle saṃsāroddharaṇaṃ prati // 29 na dīkṣeta guruḥ śiṣyaṃ tattvayuktastu garvataḥ / yo@sya syānnarake vāsa iha ca vyādhito bhavet // 30 prāptābhiṣekaḥ sa guruḥ ṣaṇmāsānmantrapaddhatim / sarvāṃ tantroditāṃ dhyāyejjapeccātanmayatvataḥ // 31 yadaiva tanmayībhūtastadā vīryamupāgataḥ / chindyātpāśāṃstato yatnaṃ kuryāttanmayatāsthitau // 32 hṛccakrādutthitā sūkṣmā śaśisphaṭikasaṃnibhā / lekhākārā nādarūpā praśāntā cakrapaṅktigā // 33 dvādaśānte nirūḍhā sā sauṣumne tripathāntare / tatra hṛccakramāpūrya japenmantraṃ jvalatprabham // 34 cakṣurlomādirandhraughavahajjvālaurvasaṃnibham / yāvacchāntaśikhākīrṇaṃ viśvājyapravilāpakam // 35 tadājyadhārāsaṃtṛptamānābhikuharāntaram / evaṃ mantrā mokṣadāḥ syurdīptā buddhāḥ sunirmalāḥ // 36 mūlakandanabhonābhihṛtkaṇṭhālikatālugam / ardhendurodhikānādatadantavyāpiśaktigam // 37 samanonmanaśuddhātmaparacakrasamāśritam / yatra yatra japeccakre samastavyastabhedanāt // 38 tatra tatra mahāmantra iti devyākhyayāmale / vidyāvratamidaṃ proktaṃ mantravīryaprasiddhaye // 39 tacca tādātmyameveti yaduktaṃ spandaśāsane / tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ // 40 pravartante@dhikārāya karaṇānīva dehinām / kṛtavidyāvrataḥ paścāddīkṣāvyākhyādi sarvataḥ // 41 kuryādyogyeṣu śiṣyeṣu nāyogyeṣu kadācana / rahasye yojayedvipraṃ parīkṣya viparītataḥ // 42 ācārācchaktimapyeva nānyathetyūrmiśāsane / nityādyalpālpakaṃ kuryādyaduktaṃ brahmayāmale // 43 cīrṇavidyāvrataḥ sarvaṃ manasā vā smaretpriye / dehasaṃbandhasaṃchannasārvajñyo dambhabhājanam // 44 avidandīkṣamāṇo@pi na duṣyeddaiśikaḥ kvacit / jñātvā tvayogyatāṃ nainaṃ dīkṣeta pratyavāyitām // 45 buddhvā jñāne śāstrasiddhigurutvādau ca taṃ punaḥ / bhūya eva parīkṣeta tattadaucityaśālinam // 46 tatra tatra niyuñjīta natu jātu viparyayāt / nanu tadvastvayogyasya tatrecchā jāyate kutaḥ // 47 tadīśādhiṣṭhitecchaiva yogyatāmasya sūcayet / satyaṃ kāpi prabuddhāsāvicchā rūḍhiṃ na gacchati // 48 vidyudvatpāpaśīlasya yathā pāpāpavarjane / rūḍhyarūḍhī tadicchāyā api śaṃbhuprasādataḥ // 49 aprarūḍhatathecchākastata eva na bhājanam / yaḥ samyagjñānamādāya guruviśvāsavarjitaḥ // 50 lokaṃ viplāvayennāsmiñjñāte vijñānamarpayet / ajñāte@pi punarjñāte vijñānaharaṇaṃ caret // 51 punaḥpunaryadā jñāto viśvāsaparivarjitaḥ / tadā tamagrato dhyāyetsphurantaṃ candrasūryavat // 52 tato nijahṛdambhojabodhāmbarataloditām / svarbhānumalināṃ dhyāyedvāmāṃ śaktiṃ vimohanīm // 53 vāmācārakrameṇaināṃ niḥsṛtāṃ sādhyagāminīm / cintayitvā tayā grastaprakāśaṃ taṃ vicintayet // 54 anena kramayogena mūḍhabuddherdurātmanaḥ / vijñānamantravidyādyāḥ prakurvantyapakāritām // 55 nanu vijñānamātmasthaṃ kathaṃ hartuṃ kṣamaṃ bhavet / ato vijñānaharaṇaṃ kathaṃ śrīpūrva ucyate // 56 ucyate nāsya śiṣyasya vijñānaṃ rūḍhimāgatam / tathātve haraṇaṃ kasmātpūrṇayogyatvaśālinaḥ // 57 kiṃtveṣa vāmayā śaktyā mūḍho gāḍhaṃ vibhoḥ kṛtaḥ / svabhāvādeva tenāsya vidyādyamapakārakam // 58 guruḥ punaḥ śivābhinnaḥ sanyaḥ pañcavidhāṃ kṛtim / kuryādyadi tataḥ pūrṇamadhikāritvamasya tat // 59 ato yathā śuddhatattvasṛṣṭisthityormalātyaye / yojanānugrahe kāryacatuṣke@dhikṛto guruḥ // 60 śivābhedena tatkuryāttadvatpañcamamapyayam / tirobhāvābhidhaṃ kṛtyaṃ tathāsau śivatātmakaḥ // 61 ata eva śive śāstre jñāne cāśvāsabhājanam / gurormūḍhatayā kopadhāmāpi na tirohitaḥ // 62 gururhi kupito yasya sa tirohita ucyate / saṃsārī satu devo hi gururna ca mṛṣāvidaḥ // 63 tata eva ca śāstrādidūṣako yadyapi krudhā / na dahyate@sau guruṇā tathāpyeṣa tirohitaḥ // 64 asmadgurvāgamastveṣa tirobhūte svayaṃ śiśau / na kupyenna śapeddhīmān sa hyanugrāhakaḥ sadā // 65 īśecchācoditaḥ pāśaṃ yadi kaṇṭhe nipīḍayet / kimācāryeṇa tatrāsya kāryā syātsahakāritā // 66 śivābhinno@pi hi gururanugrahamayīṃ vibhoḥ / mukhyāṃ śaktimupāsīno@nugṛhṇīyātsa sarvathā // 67 svātantryamātrajñaptyai tu kathitaṃ śāstra īdṛśam / na kāryaṃ patatāṃ hastālambaḥ sahyo na pātanam // 68 ata eva svatantratvādicchāyāḥ punarunmukham / prāyaścittairviśodhyainaṃ dīkṣeta kṛpayā guruḥ // 69 ūrdhvadṛṣṭau prapannaḥ sannanāśvastastataḥ param / adhaḥśāstraṃ prapadyāpi na śreyaḥpātratāmiyāt // 70 adhodṛṣṭau prapannastu tadanāśvastamānasaḥ / ūrdhvaśāsanabhāk pāpaṃ taccojjhecca śivībhavet // 71 rājñe druhyannamātyāṅgabhūto@pi hi vihanyate / viparyayastu netyevamūrdhvāṃ dṛṣṭiṃ samāśrayet // 72 śrīpūrvaśāstre tenoktaṃ yāvattenaiva noddhṛtaḥ / atra hyartho@yametāvatpūrvoktajñānavṛṃhitaḥ // 73 gurustāvatsa evātra tacchabdenāvamṛśyate / tādṛksvabhyastavijñānabhājordhvapadaśālinā // 74 anuddhṛtasya na śreya etadanyagurūddhṛteḥ / ata evāmbujanmārkadṛṣṭānto@tra nirūpitaḥ // 75 trijagajjyotiṣo hyanyattejo@nyacca niśākṛtaḥ / jñānamanyattrikaguroranyattvadharavartinām // 76 ata eva purābhūtagurvabhāvo yadā tadā / tadanyaṃ lakṣaṇopetamāśrayetpunarunmukhaḥ // 77 sati tasmiṃstūnmukhaḥ sankasmājjahyādyadi sphuṭam / syādanyatarago doṣo yo@dhikārāpaghātakaḥ // 78 doṣaśceha na lokastho doṣatvena nirūpyate / ajñānakhyāpanāyuktakhyāpanātmā tvasau mataḥ // 79 śiṣyasyāpi tathābhūtajñānānāśvastarūpatā / mukhyo doṣastadanye hi doṣāstatprabhavā yataḥ // 80 na dhvastavyādhikaḥ ko hi bhiṣajaṃ bahu manyate / asūyurnūnamadhvastavyādhiḥ svasthāyate balāt // 81 evaṃ jñānasamāśvastaḥ kiṃ kiṃ na gurave caret / no cennūnamaviśvasto viśvasta iva tiṣṭhati // 82 ajñānādaya evaite doṣā na laukikā guroḥ / iti khyāpayituṃ proktaṃ mālinīvijayottare // 83 na tasyānveṣayedvṛttaṃ śubhaṃ vā yadi vāśubham / sa eva tadvijānāti yuktaṃ cāyuktameva vā // 84 akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu / tadā nivāraṇīyo@sau praṇatena vipaścitā // 85 viśeṣaṇamakāryāṇāmuktābhiprāyameva yat / tenātivāryamāṇo@pi yadyasau na nivartate // 86 tadānyatra kvacidgatvā śivamevānucintayet / na hyasya sa gurutve syāddoṣo yenoṣare kṛṣim // 87 kuryādvrajenniśāyāṃ vā sa tvarthaprāṇahārakaḥ / tadīyāpriyabhīrustu paraṃ tādṛśamācaret // 88 yatastadapriyaṃ naiṣa śṛṇuyāditi bhāṣitam / śrīmātaṅge taduktaṃ ca nādhītaṃ bhūmabhītitaḥ // 89 yaccaitaduktametāvatkartavyamiti taddhruvam / tīvraśaktigṛhītānāṃ svayameva hṛdi sphuret // 90 upadeśastvayaṃ mandamadhyaśakternijāṃ kramāt / śaktiṃ jvalayituṃ proktaḥ sā hyevaṃ jājvalītyalam // 91 dṛḍhānurāgasubhagasaṃrambhābhogabhāginaḥ / svollāsi smarasarvasyaṃ dārḍhyāyānyatra dṛśyate // 92 nanveṣa kasmāddṛṣṭāntaḥ kimetenāśubhaṃ kṛtam / citspandaḥ sarvago bhinnādupādheḥ sa tathā tathā // 93 bhavetko@pi tirobhūtaḥ punarunmukhito@pi san / vināpi daiśikātprāgvatsvayameva vimucyate // 94 prakārastveṣa nātroktaḥ śaktipātabalādgataḥ / asaṃbhāvyatayā cātra dṛḍhakopaprasādavat // 95 ityeṣa yo guroḥ prokto vidhistaṃ pālayedguruḥ / anyathā na śivaṃ yāyācchrīmatsāre ca varṇitam // 96 anyāyaṃ ye prakurvanti śāstrārthaṃ varjayantyalam / te@rdhanārīśapuragā guravaḥ samayacyutāḥ // 97 anyatrāpyadhikāraṃ ca neyādvidyeśatāṃ vrajet / anyatra samayatyāgātkravyādatvaṃ śataṃ samāḥ // 98 iyattatratyatātparyaṃ siddhāntagururunnayaḥ / bhavetpiśācavidyeśaḥ śuddha eva tu tāntrikaḥ // 99 ṣaḍardhadaiśikaścārdhanārīśabhuvanasthitiḥ / eṣā karmapradhānānāṃ gurūṇāṃ gatirucyate // 100 jñānināṃ caiṣa no bandha iti sarvatra varṇitam / sādhakasyābhiṣeke@pi sarvo@yaṃ kathyate vidhiḥ // 101 adhikārārpaṇaṃ nātra naca vidyāvrataṃ kila / sādhyamantrārpaṇaṃ tvatra svopayogikriyākrame // 102 samaste@pyupadeśaḥ syānnijopakaraṇārpaṇam / abhiṣekavidhirnirūpitaḥ parameśena yathā nirūpitaḥ // 103 :C24 atha śrītantrāloke caturviṃśatitamamāhnikam atha śāmbhavaśāsanoditāṃ sarahasyāṃ śṛṇutāntyasaṃskriyām // 1b sarveṣāmadharasthānāṃ gurvantānāmapi sphuṭam / śaktipātātpurāproktātkuryādantyeṣṭidīkṣaṇam // 2 ūrdhvaśāsanagānāṃ ca samayopahatātmanām / antyeṣṭidīkṣā kartavyā guruṇā tattvavedinā // 3 samayācāradoṣeṣu pramādātskhalitasya hi / antyeṣṭidīkṣā kāryeti śrīdīkṣottaraśāsane // 4 yatkiṃcitkathitaṃ pūrvaṃ mṛtoddhārābhidhe vidhau / pratimāyāṃ tadevātra sarvaṃ śavatanau caret // 5 śrīsiddhātantrakathito vidhireṣa nirūpyate / antimaṃ yadbhavetpūrvaṃ tatkṛtvāntimamādimam // 6 saṃhṛtyaikaikamiṣṭiryā sāntyeṣṭirdvitayī matā / pūjādhyānajapāpluṣṭasamaye natu sādhake // 7 piṇḍapātādayaṃ muktaḥ khecaro vā bhavetpriye / ācārye tattvasaṃpanne yatra tatra mṛte sati // 8 antyeṣṭirnaiva vidyeta śuddhacetasyamūrdhani / mantrayogādibhirye ca māritā narake tu te // 9 kāryā teṣāmihāntyeṣṭirguruṇātikṛpālunā / na maṇḍalādikaṃ tvatra bhavecchamāśānike vidhau // 10 kecittadapi kartavyamūcire pretasadmani / pūjayitvā vibhuṃ sarvaṃ nyāsaṃ pūrvavadācaret // 11 saṃhārakramayogena caraṇānmūrdhapaścimam / tathaiva bodhayedenaṃ kriyājñānasamādhibhiḥ // 12 bindunā rodhayettattvaṃ śaktibījena vedhayet / ghaṭṭayennādadeśe tu triśūlena tu tāḍayet // 13 suṣumnāntargatenaiva visargeṇa punaḥ punaḥ / tāḍayeta kalāḥ sarvāḥ kampate@sau tataḥ paśuḥ // 14 utkṣipedvāmahastaṃ vā tatastaṃ yojayetpare / pratyayena vinā mokṣo hyaśraddheyo vimohitaiḥ // 15 tadarthametaduditaṃ natu mokṣopayogyadaḥ / ityūce parameśaḥ śrīkulagahvaraśāsane // 16 sādhyo@numeyo mokṣādiḥ pratyayairyadatīndriyaḥ / dīkṣottare ca puryaṣṭavargārpaṇamihoditam // 17 tadvidhiḥ śrutipatre@bje madhye devaṃ sadāśivam / īśarudraharibrahmacatuṣkaṃ prāgdigāditaḥ // 18 pūjayitvā śrutisparśau rasaṃ gandhaṃ vapurdvayam / dhyahaṃkṛtī manaśceti brahmādiṣvarpayetkramāt // 19 eteṣāṃ tarpaṇaṃ kṛtvā śatahomena daiśikaḥ / eṣā sāṃnyāsikī dīkṣā puryaṣṭakaviśodhanī // 20 puryaṣṭakasyābhāve ca na svarganarakādayaḥ / tathā kṛtvā na kartavyaṃ laukikaṃ kiṃcanāpi hi // 21 uktaṃ śrīmādhavakule śāsanastho mṛteṣvapi / piṇḍapātodakāsrvādi laukikaṃ parivarjayet // 22 śivaṃ saṃpūjya cakrārcāṃ yathāśakti samācaret / kramāttridaśamatriṃśatriṃśavatsaravāsare // 23 ityukto@ntyeṣṭiyāgo@yaṃ parameśvarabhāṣitaḥ // 24 :C25 atha śrītantrāloke pañcaviṃśatitamamāhnikam atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate // 1b siddhātantre sūcito@sau mūrtiyāganirūpaṇe / antyeṣṭyā suviśuddhānāmaśuddhānāṃ ca tadvidhiḥ // 2 tryahe turye@hni daśame māsi māsyādyavatsare / varṣe varṣe sarvakālaṃ kāryastatsvaiḥ sa pūrvavat // 3 tatra prāgvadyajeddevaṃ homayedanale tathā / tato naivedyameva prāggṛhītvā hastagocare // 4 gururannamayīṃ śaktiṃ vṛṃhikāṃ vīryarūpiṇīm / dhyātvā tayā samāviṣṭaṃ taṃ sādhyaṃ cintayetsudhīḥ // 5 tato@sya yaḥ pāśavoṃ@śo bhogyarūpastamarpayet / bhoktaryekātmabhāvena śiṣya itthaṃ śivībhavet // 6 bhogyatānyā tanurdeha iti pāśātmakā matāḥ / śrāddhe mṛtoddhṛtāvantayāge teṣāṃ śivīkṛtiḥ // 7 ekenaiva vidhānena yadyapi syātkṛtārthatā / tathāpi tanmayībhāvasiddhyai sarvaṃ vidhiṃ caret // 8 bubhukṣostu kriyābhyāsabhūmānau phalabhūmani / hetu tato mṛtoddhāraśrāddhādyasmai samācaret // 9 tattvajñānārkavidhvastadhvāntasya tu na ko@pyayam / antyeṣṭiśrāddhavidhyādirupayogī kadācana // 10 teṣāṃ tu guru tadvargavargyasabrahmacāriṇām / tatsantānajuṣāmaikyadinaṃ parvadinaṃ bhavet // 11 yadāhi bodhasyodrekastadā parvāha pūraṇāt / janmaikyadivasau tena parvaṇī bodhasiddhitaḥ // 12 putrako@pi yadā kasmaicana syādupakārakaḥ / tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ // 13 nāḍīḥ pravāhayeddevāyārpayeta niveditam / śrīmadbharuṇatantre ca tacchivena nirūpitam // 14 tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye / svācchandyenātha tatsiddhiṃ vidhinā bhāvinā caret // 15 yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam / sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ // 16 śrīmaukuṭe tathā coktaṃ śivaśāstre sthito@pi yaḥ / pratyeti vaidike bhagnaghaṇṭāvanna sa kiṃcana // 17 tathoktadevapūjādicakrayāgāntakarmaṇā / rudratvametyasau janturbhogāndivyānsamaśnute // 18 atha vacmaḥ sphuṭaṃ śrīmatsiddhaye nāḍicāraṇam / yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet // 19 bhāvanātanmayībhāve sā nāḍī vahati sphuṭam / yadvā vāhayituṃ yeṣṭā tadaṅgaṃ tena pāṇinā // 20 āpīḍya kukṣiṃ namayetsā vahennāḍikā kṣaṇāt / evaṃ śrāddhamukhenāpi bhogamokṣobhayasthitim // 21 kuryāditi śivenoktaṃ tatra tatra kṛpālunā / śaktipātodaye jantoryenopāyena daiśikaḥ // 22 karotyuddharaṇaṃ tattannirvāṇāyāsya kalpate / uddhartā devadevo hi sa cācintyaprabhāvakaḥ // 23 upāyaṃ gurudīkṣādidvāramātreṇa saṃśrayet / uktaṃ śrīmanmataṅgākhye munipraśnādanantaram // 24 muktirvivekāttattvānāṃ dīkṣāto yogato yadi / caryāmātrātkathaṃ sā syādityataḥ samamuttaram // 25 prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ / sarvānugrāhakatvaṃ hi saṃsiddhaṃ dṛśyatāṃ kila // 26 prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam / alpaṃ vā bahu vā tadvadanudhyā muktikāraṇam // 27 muktyarthamupacaryante bāhyaliṅgānyamūni tu / iti jñātvā na sandeha itthaṃ kāryo vipaścitā // 28 iyataiva kathaṃ muktiriti bhaktiṃ parāṃ śrayet / uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ // 29 :C26 atha śrītantrāloke ṣaḍviṃśamāhnikam athocyate śeṣavṛttirjīvatāmupayoginī // 1b dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā / sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā // 2 tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī / anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā // 3 tayobhayyā dīkṣitā ye teṣāmājīvavartanam / vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye // 4 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ / pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā // 5 tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane / taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate // 6 ācāryapratyayādeva yo@pi syādbhuktimuktibhāk / tatpratyūhodayadhvastyai brūyāttasyāpi vartanam // 7 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi / śeṣavṛttyā samādeśyastadvighnādipraśāntaye // 8 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt / pratyayādyo@pi cācāryapratyayādeva kevalāt // 9 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye / kramāttanmayatopāyagurvarcanaratau tu tau // 10 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve / kāmyavarjaṃ yataḥ kāmāścitrāścitrābhyupāyakāḥ // 11 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje / gurvagniśāstrasahite pūjā bhūtadayetyayam // 12 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ / viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ // 13 ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā / vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam // 14 tatrādau śiśave vrūyādgururnityavidhiṃ sphuṭam / tadyogyatāṃ samālokya vitatāvitatātmanām // 15 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām / dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet // 16 tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ / na mukhye yogya ityanyasevātaḥ syāttu yogyatā // 17 sādhakasya bubhukṣostu sādhakībhāvino@pivā / puṣpapātavaśātsiddho mantro@rpyaḥ sādhyasiddhaye // 18 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ / jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret // 19 tatraiṣa niyamo yadyanmāntraṃ rūpaṃ na tadguruḥ / likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane // 20 mantrā varṇātmakāste ca parāmarśātmakāḥ saca / gurusaṃvidabhinnaśvetsaṃkrāmetsā tataḥ śiśau // 21 lipisthitastu yo mantro nirvīryaḥ so@tra kalpitaḥ / saṃketabalato nāsya pustakātprathate mahaḥ // 22 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ / ye tu pustakalabdhe@pi mantre vīryaṃ prajānate // 23 te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti / iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ // 24 tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret / yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate // 25 tathā kuryādgururguptihānirdoṣavatī yataḥ / devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ // 26 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām / tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam // 27 avadhāryā pravṛttestamabhyasyenmanasā svayam / tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm // 28 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ / tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret // 29 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham / āśrityottaradigvaktraḥ sthānadehāntaratraye // 30 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam / mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ // 31 dehāsudhīvyomabhūṣu manasā tatra cārcanam / japaṃ cātra yathāśakti devāyaitannivedanam // 32 tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret / anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm // 33 sandhyānāmāhuretacca tāntrikīyaṃ na no matam / yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī // 34 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret / sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ // 35 kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ / sandhyādhyānoditānantatanmayībhāvayuktitaḥ // 36 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau / tato yatheṣṭakāle@sau pūjāṃ puṣpāsavādibhiḥ // 37 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ / suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam // 38 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ / tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ // 39 tatastatraiva saṃkalpya dvārāsanagurukramam / pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram // 40 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam / bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam // 41 pratibimbatayā paśyedbimbatvena ca bodhataḥ / etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva // 42 sarvago@pi marudyadvadvyajanenopajīvitaḥ / arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet // 43 catuṣkapañcāśikayā tadetattattvamucyate / śrīnirmaryādaśāstre ca tadetadvibhunoditam // 44 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ / āvāhyate kṣamyate vetyevaṃpṛṣṭo@bravīdvibhuḥ // 45 vāsanāvāhyate devi vāsanā ca visṛjyate / paramārthena devasya nāvāhanavisarjane // 46 āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ / pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet // 47 prāṇināmaprabuddhānāṃ santoṣajananāya vai / āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā // 48 kālena tu vijānanti pravṛttāḥ patiśāsane / anukrameṇa devasya prāptiṃ bhuvanapūrvikām // 49 jñānadīpadyutidhvastasamastājñānasañcayāḥ / kuto vānīyate devaḥ kutra vā nīyate@pi saḥ // 50 sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ / āvāhite mantragaṇe puṣpāsavanivedanaiḥ // 51 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ / dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ // 52 raktaiḥ prāk tarpaṇa paścāt puṣpadhūpādivistaraiḥ / āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi // 53 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā / yadyadevāsya manasi vikāsitvaṃ prayacchati // 54 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ / sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ // 55 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ / kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet // 56 raktakarpāsatūlecchustulyatadbījapuñjavat / santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ // 57 deśakālānusandhānaguṇadravyakriyādibhiḥ / svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ // 58 bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā / mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati // 59 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ / citaḥ svātantryasāratvāt tasyānandaghanatvataḥ // 60 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ / śivābhedabharādbhāvavargaḥ ścyotati yaṃ rasam // 61 tameva parame dhāmni pūjanāyārpayedbudhaḥ / stotreṣu bahudhā caitanmayā proktaṃ nijāhnike // 62 adhiśayya pāramārthikabhāvaprasaraprakāśamullasati / yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ // 63 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 64 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam / yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye@harniśam // 65 iti ślokatrayopāttamarthamantarvibhāvayan / yena kenāpi bhāvena tarpayeddevatāgaṇam // 66 mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ / vacasā mantrayogena vapuṣā saṃniveśataḥ // 67 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet / taccoktaṃ kartṛtātattvanirūpaṇavidhau purā // 68 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ / kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ // 69 dvārapīṭhaguruvrātasamarpitanivedanāt / ṛte@nyatsvayamaśnīyādagādhe@mbhasyatha kṣipet // 70 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam / vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā // 71 mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam / tacchaṅkātaṅkadānena vyādhaye narakāya ca // 72 atastattvavidā dhvastaśaṅkātaṅko@pi paṇḍitaḥ / prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā // 73 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam / svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ // 74 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret / mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet // 75 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet / uktaḥ sthaṇḍilayāgo@yaṃ nityakarmaṇi śambhunā // 76 :C27 atha śrītantrāloke saptaviṃśatitamamāhnikam athocyate liṅgapūjā sūcitā mālinīmate // 1b eteṣāmūrdhvaśāstroktamantrāṇāṃ na pratiṣṭhitam / bahiṣkuryāttato hyete rahasyatvena siddhidāḥ // 2 svavīryānandamāhātmyapraveśavaśaśālinīm / ye siddhiṃ dadate teṣāṃ bāhyatvaṃ rūpavicyutiḥ // 3 kiṃca coktaṃ samāveśapūrṇo bhoktrātmakaḥ śivaḥ / bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ // 4 śāntatvanyakkriyodbhūtajighatsāvṛṃhitaṃ vapuḥ / svayaṃ pratiṣṭhitaṃ yena so@syābhoge vinaśyati // 5 uktaṃ jñānottarāyāṃ ca tadetatparameśinā / śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ // 6 tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ / na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ // 7 ata eva mṛtasyārthe pratiṣṭhānyatra yoditā / sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ // 8 ā tanmayatvasaṃsiddherā cābhīṣṭaphalodayāt / putrakaḥ sādhako vyaktamavyaktaṃ vā samāśrayet // 9 putrakairgururabhyarthyaḥ sādhakastu svayaṃ vidan / yadi tatsthāpayenno cettenāpyarthyo gururbhavet // 10 guruścātra nirodhākhye kāla itthaṃ vibhau vadet / jīvatyasminphalāntaṃ tvaṃ tiṣṭherjīvāvadhīti vā // 11 liṅgaṃ ca bāṇaliṅgaṃ vā ratnajaṃ vātha mauktikam / pauṣpamānnamatho vāstraṃ gandhadravyakṛtaṃ ca vā // 12 natu pāṣāṇajaṃ liṅgaṃ śilpyutthaṃ parikalpayet / dhātūtthaṃ ca suvarṇotthavarjamanyadvivarjayet // 13 na cātra liṅgamānādi kvacidapyupayujyate / udāravīryairmantrairyadbhāsitaṃ phaladaṃ hi tat // 14 tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret / mantrārpaṇaṃ tathaiva syānnirodhastūktayuktitaḥ // 15 agnau ca tarpaṇaṃ bhūriviśeṣāddakṣiṇā guroḥ / dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ // 16 sarveṣvavyaktaliṅgeṣu pradhānaṃ syādakalpitam / tathā ca tatra tatroktaṃ lakṣaṇe pārameśvare // 17 sūtre pātre dhvaje vastre svayambhūbāṇapūjite / nadīprasravaṇotthe ca nāhvānaṃ nāpi kalpanā // 18 pīṭhaprasādamantrāṃśavelādiniyamo naca / vyaktaṃ vā citrapustādau devadārusuvarṇajam // 19 atha dīkṣitasacchilpikṛtaṃ sthāpayate guruḥ / athavā lakṣaṇopetamūrdhatatkarparāśritam // 20 paṅkticakrakaśūlābjavidhinā tūramāśrayet / tallakṣaṇaṃ bruve śrīmatpicuśāstre nirūpitam // 21 tūre yogaḥ sadā śastaḥ siddhido doṣavarjite / jālakairjarjarai randhrairdantairūnādhikai rujā // 22 yukte ca tūre hāniḥ syāt taddhīne yāga uttamaḥ / kāmya eva bhavettūramiti kecitprapedire // 23 guravastu vidhau kāmye yatnāddoṣāṃstyajediti / vyācakṣate picuproktaṃ na nitye karmaṇītyadaḥ // 24 śrīsiddhātantra uktaṃ ca tūralakṣaṇamuttamam / ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake // 25 padmagorocanāmuktānīrasphaṭikasaṃnibhe / ekādipañcasadrandhravidyārekhānvite śubhe // 26 na rūkṣavakraśakaladīrghanimnasabinduke / ślakṣṇayā vajrasūcyātra sphuṭaṃ devīgaṇānvitam // 27 sarvaṃ samālikhetpūjyaṃ sarvāvayavasundaram / etadevānusartavyamarghapātre@pi lakṣaṇam // 28 śrībrahmayāmale@pyuktaṃ pātraṃ gomukhamuttamam / gajakūrmatalaṃ kumbhavṛttaśaktikajākṛti // 29 akṣasūtramatho kuryāttatraivābhyarcayetkramam / vīradhātujalodbhūtamuktāratnasuvarṇajam // 30 akṣasūtraṃ kramotkṛṣṭaṃ raudrākṣaṃ vā viśeṣataḥ / śataṃ tithyuttaraṃ yadvā sāṣṭaṃ yadvā tadardhakam // 31 tadardhaṃ vātha pañcāśadyuktaṃ tatparikalpayet / vaktrāṇi pañca citspandajñānecchākṛtisaṃgateḥ // 32 pañcadhādyantagaṃ caikyamityupāntyākṣago vidhiḥ / śaktitadvatprabhedena tatra dvairūpyamucyate // 33 tato dviguṇamāne tu dvirūpaṃ nyāsamācaret / tato@pi dviguṇe sṛṣṭisaṃhṛtidvitayena tam // 34 mātṛkāṃ mālinīṃ vātha nyasyetkhaśarasaṃmite / uttame tu dvayīṃ nyasyennyasya pūrvaṃ pracoditān // 35 dīkṣāyāṃ mukhyato mantrāṃstānpañcadaśa daiśikaḥ / yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ // 36 saṃkhyābhedaiḥ kṛte sūtre taṃ taṃ nyāsaṃ guruścaret / kṛtvākṣasūtraṃ tasyāpi sarvaṃ sthaṇḍilavadbhavet // 37 pūjitena ca tenaiva japaṃ kuryādatandritaḥ / vidhiruktastvayaṃ śrīmanmālinīvijayottare // 38 cakravadbhramayannetadyadvakti sa japo bhavet / yadīkṣate juhotyetadbodhāgnau saṃpraveśanāt // 39 athavārghamahāpātraṃ kuryāttaccottaraṃ param / nārikelamatho bailvaṃ sauvarṇaṃ rājataṃ ca vā // 40 tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ / tanniṣkamparasaiḥ pūrṇaṃ kṛtvāsminpūjayetkramam // 41 adhomukhaṃ sadā sthāpyaṃ pūjitaṃ pūjane punaḥ / tatpātramunmukhaṃ tacca riktaṃ kuryānna tādṛśam // 42 pūjānte tadrasāpūrṇamātmānaṃ pravidhāya tat / adhomukhaṃ ca saṃpūjya sthāpayet vicakṣaṇaḥ // 43 khaṅgaṃ kṛpāṇikāṃ yadvā kartarīṃ makuraṃ ca vā / vimalaṃ tattathā kuryācchrīmatkālīmukhoditam // 44 śrībhairavakule@pyuktaṃ kulaparvaprapūjane / sthaṇḍile@gnau paṭe liṅge pātre padme@tha maṇḍale // 45 mūrtau ghaṭe@strasaṃghāte dhaṭe sūtre@tha pūjayet / svena svenopacāreṇa saṅkaraṃ varjayediti // 46 yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam / śatrucchedādikartāraḥ kāmyo@taḥ saṅkarojjhitaḥ // 47 akāmasya tu te tattatsthānopādhivaśāddhruvam / pāśakartanasaṃśuddhatattvāpyāyādikāriṇaḥ // 48 athavā pustakaṃ tādṛgrahaḥśāstrakramombhitam / suśuddhaṃ dīkṣitakṛtaṃ tatrāpyeṣa vidhiḥ smṛtaḥ // 49 itthaṃ svayaṃpratiṣṭheṣu yāvadyāvatsthitirbhavet / vibhavaistarpaṇaṃ śuddhistāvadvicchedavarjanam // 50 ata eva yadā bhūridinaṃ maṇḍalakalpanam / tadā dine dine kuryādvibhavaistarpaṇaṃ bahu // 51 pratiṣṭhāyāṃ ca sarvatra guruḥ pūrvoditaṃ param / satattvamanusandhāya saṃnidhiṃ sphuṭamācaret // 52 siddhe tu tanmayībhāve phale putrakasādhakaiḥ / anyasmai taddvayādanyatarasmai tatsamarpyate // 53 tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā / agādhe@mbhasi tatkṣepyaṃ kṣamayitvā visṛjya ca // 54 ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ / parapratiṣṭhite liṅge bāṇīye@tha svayaṃbhuvi // 55 sarvamāsanapakṣe prāṅnyasya saṃpūjayetkramam / śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ // 56 adhvā cehāsane proktastatsarvatrārcayedidam / āvāhanavisṛṣṭī tu tatra prāgvatsamācaret // 57 uktaṃ tantre@pyaghoreśe svacchande vibhunā tathā / athavā pratyahaṃ proktamānārdhārdhaniyogataḥ // 58 kṛtveṣṭaṃ maṇḍalaṃ tatra samastaṃ kramamarcayet / bahuprakārabhinnasya liṅgasyārcā nirūpitā // 59 :C28 atha śrītantrāloke aṣṭāviṃśamāhnikam iti nityavidhiḥ prokto naimittikamathocyate // 1b niyataṃ bhāvi yannityaṃ tadityasminvidhau sthite / mukhyatvaṃ tanmayībhūtiḥ sarvaṃ naimittikaṃ tataḥ // 2 dinādikalpanotthe tu naiyatye sarvanityatā / dinamāsarkṣavarṣādinaiyatyāducyate tadā // 3 aśaṅkitavyāvaśyantāsattākaṃ jātucidbhavam / pramātraniyataṃ prāhurnaimittikamidaṃ budhāḥ // 4 sandhyādi parvasaṃpūjā pavitrakamidaṃ sadā / nityaṃ niyatarūpatvātsarvasmin śāsanāśrite // 5 jñānaśāstragurubhrātṛtadvargaprāptayastathā / tajjanmasaṃskriyābhedāḥ svajanmotsavasaṃgatiḥ // 6 śrāddhaṃ vipatpratīkāraḥ pramodo@dbhutadarśanam / yoginīmelakaḥ svāṃśasantānādyaiśca melanam // 7 śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ / devatādarśanaṃ svāpnamājñā samayaniṣkṛtiḥ // 8 iti naimittikaṃ śrīmattantrasāre nirūpitam / trayoviṃśatibhedena viśeṣārcānibandhanam // 9 tatra parvavidhiṃ brūmo dvidhā parva kulākulam / kulāṣṭakakṛtaṃ pūrvaṃ proktaṃ śrīyogasaṃcare // 10 abdhīndu munirityetanmāheśyā brahmasantateḥ / pratipatpañcadaśyau dve kaumāryā rasavahniyuk // 11 abdhirakṣīndu vaiṣṇavyā aindryāstvastraṃ trayodaśī / vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam // 12 dve dve tithī tu sarvāsāṃ yogeśyā daśamī punaḥ / tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā // 13 anyāścākulaparvāpi vaiparītyena lakṣitam / kulaparveti tadbrūmo yathoktaṃ bhairave kule // 14 haiḍare trikasadbhāve trikakālīkulādike / yo@yaṃ prāṇāśritaḥ pūrvaṃ kālaḥ proktaḥ suvistarāt // 15 sa cakrabhedasaṃcāre kāṃcit sūte svasaṃvidam / svasaṃvitpūrṇatālābhasamayaḥ parva bhaṇyate // 16 parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ / parvaśabdo niruktaśca parva tatpūraṇāditi // 17 haiḍare@tra ca śabdo@yaṃ dvidhā nāntetaraḥ śrutaḥ / taccakracāraniṣṇātā ye kecit pūrṇasaṃvidaḥ // 18 tanmelakasamāyuktāste tatpūjāparāḥ sadā / yo@pyatanmaya eṣo@pi tatkāle svakramārcanāt // 19 tadyoginīsiddhasaṅghamelakāt tanmayībhavet / yathā prekṣaṇake tattaddraṣṭṛsaṃvidabheditām // 20 kramoditāṃ sadya eva labhate tatpraveśanāt / yogābhyāsakramopāttāṃ tathā pūrṇāṃ svasaṃvidam // 21 labhante sadya evaitatsaṃvidaikyapraveśanāt / tatkālaṃ cāpi saṃvitteḥ pūrṇatvāt kāmadogdhṛtā // 22 tena tattatphalaṃ tatra kāle saṃpūjayācirāt / yathā ciropāttadhanaḥ kurvannutsavamādarāt // 23 atithiṃ so@nugṛhṇāti tatkālābhijñamāgatam / tathā suphalasaṃsiddhyai yoginīsiddhanāyakāḥ // 24 yatnavanto@pi tatkālābhijñaṃ tamanugṛhṇate / uktaṃ ca tatra teneha kule sāmānyatetyalam // 25 yasya yaddhṛdaye devi vartate daiśikājñayā / mantro yogaḥ kramaścaiva pūjanāt siddhido bhavet // 26 kulācāreṇa deveśi pūjyaṃ siddhivimuktaye / ye parvasveṣu deveśi tarpaṇaṃ tu viśeṣataḥ // 27 gurūṇāṃ devatānāṃ ca na kurvanti pramādataḥ / durācārā hi te duṣṭāḥ paśutulyā varānane // 28 abhāvānnityapūjāyā avaśyaṃ hyeṣu pūjayet / aṭanaṃ jñānaśaktyādilābhārthaṃ yatprakīrtitam // 29 śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam / tatsarvaṃ parvadivaseṣvayatnenaiva siddhyati // 30 tatsāmānyaviśeṣābhyāṃ ṣoḍhā parva nirūpitam / māsasyādyaṃ pañcamaṃ ca śrīdinaṃ paribhāṣyate // 31 utkṛṣṭatvāt parvadinaṃ śrīpūrvatvena bhāṣyate / samayo hyeṣa yadguptaṃ tannānupapadaṃ vadet // 32 turyāṣṭamānyabhuvanacaramāṇi dvayorapi / pakṣayoriha sāmānyasāmānyaṃ parva kīrtitam // 33 yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ / ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā // 34 sā caikādaśadhaikasminnekasminvibhunoditā / sajātīyā tu sotkṛṣṭetyevaṃ śambhurnyarūpayat // 35 kṛṣṇayugaṃ vahnisitaṃ śrutikṛṣṇaṃ vahnisitamiti pakṣāḥ / arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt // 36 paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ / mūlaprājāpatye viśākhikā śravaṇasaṃjñayā bhāni // 37 randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam / prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam // 38 prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu / kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī // 39 vyāsasamāsāt kramaśaḥ pūjyāścakre@nuyāgākhye / sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ // 40 guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam / anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge // 41 anuyāgakālalābhe tasmātprayateta tatparamaḥ / bhagrahasamayaviśeṣo nāśvayuje ko@pi tena tadvarjam // 42 velābhagrahakalanā kathitaikādaśasu māseṣu / phālgunamāse śuklaṃ yatproktaṃ dvādaśīdinaṃ parva // 43 agratithivedhayogo mukhyatamo@sau viśeṣo@tra / divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ // 44 pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ / yadi saṃghaṭeta velā mukhyatamā bhagrahau tathā cakram // 45 tadyāga ādiyāgastatkāmyaṃ pūjayaiva parvasu siddhyet / dinavelābhagrahakalpanena tatrāpi saumyaraudratvam // 46 jñātvā sādhakamukhyastattatkāryaṃ tadā tadā kuryāt / ukto yo@rcākālastaṃ cedullaṅghya bhagrahatithiḥ syāt // 47 tamanādṛtya viśeṣaṃ pradhānayetsāmayamiti kecit / neti tvasmadguravo viśeṣarūpā hi tithiriha na velā // 48 saṃvedyarūpaśaśadharabhāgaḥ saṃvedakārkakaranikaraiḥ / yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati // 49 tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena / velātra na pradhānaṃ yuktaṃ caitattathāhi parameśaḥ // 50 śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu / velāyogaṃ kaṃcana tithibhagrahayogato hyanyam // 51 tithistu pūjyā pradhānarūpatvāt / śvetābhāve kṛṣṇacchāgālambhaṃ hi kathayanti // 52 yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam / mukhyatayoddiśya vidhiṃ tathāca tatra pauṣaparvadine // 53 kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā / ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati // 54 acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṃ ca melāpaḥ / cakrasthāne krodhāt pāṣāṇasphoṭanena ripunāśaḥ // 55 siddhādeśaprāptirmārgāntaṃ kathyate vibhunā / bhagrahayogābhāve velāṃ tu titheravaśyamīkṣeta // 56 sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṃ dadyāt / bhagrahatithivelāṃśānuyāyi sarvāṅgasundaraṃ tu dinam // 57 yadi labhyeta tadāsminviśeṣatamapūjanaṃ racayet / naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ // 58 samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca / duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ // 59 naca kāmyasyākaraṇe syājjātu pratyavāyitvam / tatrānuyāgasiddhyarthaṃ cakrayāgo nirūpyate // 60 mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate / nityaṃ naimittikaṃ karma yadatroktaṃ maheśinā // 61 sarvatra cakrayāgo@tra mukhyaḥ kāmye viśeṣataḥ / jñānī yogī ca puruṣaḥ strī vāsminmūrtisaṃjñake // 62 yoge prayatnato yojyastaddhi pātramanuttaram / tatsaṃparkātpūrṇatā syāditi traiśirasādiṣu // 63 tena sarvaṃ hutaṃ ceṣṭaṃ trailokyaṃ sacarācaram / jñānine yogine vāpi yo dadāti karoti vā // 64 dīkṣottare@pi ca proktamannaṃ brahmā raso hariḥ / bhoktā śiva iti jñānī śvapacānapyathoddhareat // 65 sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ / tena bhojitamātreṇa sakṛtkoṭistu bhojitā // 66 atha tattvavidetasminyadi bhuñjīta tat priye / parisaṃkhyā na vidyeta tadāha bhagavāñchivaḥ // 67 bhojyaṃ māyātmakaṃ sarvaṃ śivo bhoktā sa cāpyaham / evaṃ yo vai vijānāti daiśikastattvapāragaḥ // 68 taṃ dṛṣṭvā devamāyāntaṃ krīḍantyoṣadhayo gṛhe / nivṛttamadyaivāsmābhiḥ saṃsāragahanārṇavāt // 69 yadasya vaktraṃ saṃprāptā yāsyāmaḥ paramaṃ padam / anye@pānabhujo hyūrdhve prāṇo@pānastvadhomukhaḥ // 70 tasminbhoktari deveśi dātuḥ kulaśatānyapi / āśveva parimucyante narakādyātanārṇavāt // 71 śrīmanniśāṭane@pyuktaṃ kathanānveṣaṇādapi / śrotrābhyantarasaṃprāpte guruvaktrādvinirgate // 72 muktastadaiva kāle tu yantraṃ tiṣṭhati kevalam / surāpaḥ steyahārī ca brahmahā gurutalpagaḥ // 73 antyajo vā dvijo vātha bālo vṛddho yuvāpi vā / paryantavāsī yo jñānī deśasyāpi pavitrakaḥ // 74 tatra saṃnihito devaḥ sadevīkaḥ sakiṅkaraḥ / tasmātprādhānyataḥ kṛtvā guruṃ jñānaviśāradam // 75 mūrtiyāgaṃ carettasya vidhiryogīśvarīmate / pavitrārohaṇe śrāddhe tathā parvadineṣvalam // 76 sūryacandroparāgādau laukikeṣvapi parvasu / utsave ca vivāhādau viprāṇāṃ yajñakarmaṇi // 77 dīkṣāyāṃ ca pratiṣṭhāyāṃ samayānāṃ viśodhane / kāmanārthaṃ ca kartavyo mūrtiyāgaḥ sa pañcadhā // 78 kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ / kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ // 79 sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ / patnīyogāt krayānītaveśyāsaṃyogato@thavā // 80 cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ / tatsaṃyogāccakrayukto yāgaḥ sarvaphalapradaḥ // 81 sarvaistu sahito yāgo vīrasaṅkara ucyate / madhye gururbhavetteṣāṃ guruvargastadāvṛtiḥ // 82 tisra āvṛtayo bāhye samayyantā yathākramam / paṅktikrameṇa vā sarve madhye teṣāṃ guruḥ sadā // 83 tadā tadgandhadhūpasraksamālambhanavāsasā / pūjyaṃ cakrānusāreṇa tattaccakramidaṃ tviti // 84 ekārake yathā cakre ekavīravidhiṃ smaret / dvyare yāmalamanyatra trikamevaṃ ṣaḍasrake // 85 ṣaḍyoginīḥ saptakaṃ ca saptāre@ṣṭāṣṭake ca vā / anyadvā tādṛśaṃ tatra cakre tādṛksvarūpiṇi // 86 tataḥ pātre@lisaṃpūrṇe pūrvaṃ cakraṃ yajetsudhīḥ / ādhārayukte nādhārarahitaṃ tarpaṇaṃ kvacit // 87 ādhāreṇa vinā bhraṃśo naca tuṣyanti raśmayaḥ / pretarūpaṃ bhavetpātraṃ śāktāmṛtamathāsavaḥ // 88 bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ / aṇuśaktiśivātmetthaṃ dhyātvā saṃmilitaṃ trayam // 89 tatastu tarpaṇaṃ kāryamāvṛterāvṛteḥ kramāt / pratisaṃcarayogena punarantaḥ praveśayet // 90 yāvadgurvantikaṃ taddhi pūrṇaṃ bhramaṇamucyate / tatrādau devatāstarpyāstato vīrā iti kramaḥ // 91 vīraśca vīraśaktiścetyevamasmadgurukramaḥ / tato@vadaṃśānvividhān māṃsamatsyādisaṃyutān // 92 agre tatra pravikiret tṛptyantaṃ sādhakottamaḥ / pātrābhāve punarbhadraṃ vellitāśuktimeva ca // 93 pātre kurvīta matimāniti siddhāmate kramaḥ / dakṣahastena bhadraṃ syādvellitā śuktirucyate // 94 dakṣahastasya kurvīta vāmopari kanīyasīm / tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ // 95 niḥsandhibandhau dvāvitthaṃ vellitā śuktirucyate / ye tatra pānakāle tu bindavo yānti medinīm // 96 taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ / dhārayā bhairavastuṣyet karapānaṃ paraṃ tataḥ // 97 praveśo@tra na dātavyaḥ pūrvameva hi kasyacit / pramādāttu praviṣṭasya vicāraṃ naiva carcayet // 98 evaṃ kṛtvā kramādyāgamante dakṣiṇayā yutam / samālambhanatāmbūlavastrādyaṃ vitaredbudhaḥ // 99 rūpakārdhāt paraṃ hīnāṃ na dadyāddakṣiṇāṃ sudhīḥ / samayibhyaḥ kramāddvidviguṇā gurvantakaṃ bhavet // 100 eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ / kāmye tu saṃvidhau saptakṛtvaḥ kāryastathāvidhaḥ // 101 jānanti prathamaṃ gehaṃ tatastasya samarthatām / balābalaṃ tataḥ paścādvismayante@tra mātaraḥ // 102 tato@pi saṃnidhīyante prīyante varadāstataḥ / devīnāmatha nāthasya parivārayujo@pyalam // 103 vallabho mūrtiyāgo@yamataḥ kāryo vipaścitā / rāktau gupte gṛhe vīrāḥ śaktayo@nyonyamapyalam // 104 asaṃketayujo yojyā devatāśabdakīrtanāt / alābhe mūrticakrasya kumārīreva pūjayet // 105 kāmyārthe tu na tāṃ vyaṅgāṃ stanapuṣpavatīṃ tathā / pratipacchrutisaṃjñe ca caturthī cottarātraye // 106 haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau / saptamī tatparā pitrye rohiṇyāṃ navamī tathā // 107 mūle tu dvādaśī brāhme bhūtāśvinyāṃ ca pūrṇimā / dhaniṣṭhāyāmamāvasyā so@yamekādaśātmakaḥ // 108 arkāditrayaśukrānyatamayukto@pyahargaṇaḥ / yogaparveti vikhyāto rātrau vā dina eva vā // 109 yogaparvaṇi kartavyo mūrtiyāgastu sarvathā / yaḥ sarvānyogaparvākhyān vāsarān pūjayetsudhīḥ // 110 mūrtiyāgena so@pi syāt samayī maṇḍalaṃ vinā / ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate // 111 athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ / śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ // 112 śrīsiddhāṭanasadbhāvamālinīsāraśāsane / tatra prādhānyataḥ śrīmanmālokto vidhirucyate // 113 kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ / nāgarājaḥ svabhuvane meghakāle sma nāvasat // 114 kevalaṃ tu pavitro@yaṃ vāyubhakṣaḥ samāḥ śatam / divyaṃ daśaguṇaṃ nāthaṃ bhairavaṃ paryapūjayat // 115 vyajijñapacca taṃ tuṣṭaṃ nāthaṃ varṣāsvahaṃ nije / pātāle nāsituṃ śaktaḥ so@pyenaṃ parameśvaraḥ // 116 nāgaṃ nijajaṭājūṭapīṭhagaṃ paryakalpayat / tataḥ samastadevaughairdhārito@sau svamūrdhani // 117 mahatāṃ mahitānāṃ hi nādbhuta viśvapūjyatā / tasmānmaheśiturmūrdhni devatānāṃ ca sarvaśaḥ // 118 ātmanaśca pavitraṃ taṃ kuryādyāgapuraḥsaram / daśa koṭyo na pūjānāṃ pavitrārohaṇe samāḥ // 119 vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanameva ca / vinā pavitrādyenaitaddharennāgaḥ śivājñayā // 120 tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ / āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ // 121 kartavyaḥ so@nirodhena yāvatsā tulapūrṇimā / tulopalakṣitasyāntyaṃ kārtikasya dinaṃ matam // 122 kulaśabdaṃ paṭhanto@nye vyākhyābhedaṃ prakurvate / nityātantravidaḥ kṛṣṇaṃ kārtikāccaramaṃ dinam // 123 kulasya nityācakrasya pūrṇatvaṃ yatra tanmatam / māghaśuklāntyadivasaḥ kulaparveti tanmatam // 124 pūrṇatvaṃ tatra candrasya sā tithiḥ kulapūrṇimā / dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ // 125 kulasya tasya carame dine pūrṇatvamucyate / dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau // 126 pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ / tadetadbahuśāstroktaṃ rūpaṃ devo nyarūpayat // 127 ekenaiva padena śrīratnamālākulāgame / tadatra samaye sarvavidhisaṃpūraṇātmakaḥ // 128 pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā / pūraṇaṃ śaktiyogena śaktyātma ca sitaṃ dalam // 129 dakṣiṇāyanasājātyāt tena tadvidhirucyate / ekadvitricatuḥpañcaṣaḍlataikatamaṃ mahat // 130 hemaratnāṅkitagranthi kuryānmuktāpavitrakam / sauvarṇasūtraṃ triguṇaṃ saikagranthiśataṃ gurau // 131 pare gurau tu tryadhikamadhyabdhi parameṣṭhini / prāksiddhācāryayogeśa viṣaye tu rasādhikam // 132 aṣṭādhikaṃ śivasyoktaṃ citraratnaprapūritam / vidyāpīṭhākṣasūtrādau guruvacchivavat punaḥ // 133 vaṭuke kanakābhāve raupyaṃ tu parikalpayet / pāṭṭasūtramatha kṣaumaṃ kārpāsaṃ tritritānitam // 134 tasmānnavaguṇāt sūtrāttriguṇādikramāt kuru / caṇḍāṃśuguṇaparyantaṃ tato@pi triguṇaṃ ca vā // 135 tenāṣṭādaśatantūtthamadhamaṃ madhyamaṃ punaḥ / aṣṭottaraśataṃ tasmāt triguṇaṃ tūttamaṃ matam // 136 granthayastattvasaṃkhyātāḥ ṣaḍadhvakalanāvaśāt / yadvā vyāsasamāsābhyāṃ citrāḥ sadgandhapūritāḥ // 137 viśeṣavidhinā pūrvaṃ pūjayitvārpayettataḥ / pavitrakaṃ samastādhvaparipūrṇatvabhāvanāt // 138 gurvātmanorjānunābhikaṇṭhamūrdhāntagaṃ ca vā / tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ // 139 tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ / mahotsavaḥ prakartavyo gītanṛttātmako mahān // 140 cāturmāsyaṃ saptadinaṃ tridinaṃ vāpyalābhataḥ / tadante kṣamayeddevaṃ maṇḍalādi visarjayet // 141 vahniṃ ca paścātkartavyaścakrayāgaḥ puroditaḥ / māse māse caturmāse varṣe vāpi pavitrakam // 142 sarvathaiva prakartavyaṃ yathāvibhavavistaram / vittābhāve punaḥ kāryaṃ kāśairapi kuśombhitaiḥ // 143 sati vitte punaḥ śāṭhyaṃ vyādhaye narakāya ca / nityapūjāsu pūrṇatvaṃ parvapūjāprapūraṇāt // 144 tatrāpi paripūrṇatvaṃ pavitrakasamarcanāt / pavitrakavilope tu prāyaścittaṃ japetsudhīḥ // 145 suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ / atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ // 146 triprameyasya śaivasya pañcapañcātmakasya vā / daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate // 147 ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ / nityanaimittikādyanyaparvasandhivivarjitāḥ // 148 akāmāt kāmato vāpi sūkṣmapāpapravartinaḥ / teṣāṃ praśamanārthāya pavitraṃ kriyate śive // 149 śrāvaṇādau kārtikānte śuklapakṣe śubhaprade / natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu // 150 pāṭṭasūtraṃ tu kauśeyaṃ kārpāsaṃ kṣaumameva ca / cāturāśramikāṇāṃ tu subhruvā kartitokṣitam // 151 tridhā tu triguṇīkṛtya mānasaṃkhyāṃ tu kārayet / aṣṭottaraṃ tantuśataṃ tadardhaṃ vā tadardhakam // 152 hrāsastu pūrvasaṃkhyāyā daśabhirdaśabhiḥ kramāt / navabhiḥ pañcabhiḥ saptaviṃśatyā vā śivāditaḥ // 153 yādṛśastantuvinyāso granthīnkuryāttu tāvataḥ / catuḥsamaviliptāṃstānathavā kuṅkumena tu // 154 vyakte jānutaṭāntaṃ syālliṅge pīṭhāvasānakam / arcāsu śobhanaṃ mūrghni tritattvaparikalpanāt // 155 dvādaśagranthiśaktīnāṃ brahmavaktrārciṣāmapi / vidyāpīṭhe cale liṅge sthaṇḍile ca gurorgaṇe // 156 ghaṇṭāyāṃ sruksruve śiṣyaliṅgiṣu dvāratoraṇe / svadehe vahnipīṭhe ca yathāśobhaṃ tadiṣyate // 157 prāsāde yāgagehe ca kārayennavaraṅgikam / vidyāpīṭhe tu khaśarāḥ pratimāliṅgapīṭhagam // 158 vasuvedaṃ ca ghaṇṭāyāṃ śarākṣyaṣṭādaśa sruve / vedākṣi sruci ṣaṭtriṃśat prāsāde maṇḍape raviḥ // 159 rasendu snānagehe@bdhinetre dhyānagṛhe gurau / sapta sādhakagāḥ pañca putrake sapta sāmaye // 160 catvāro@thānyaśāstrasthe śiṣye pañcakamucyate / liṅgināṃ kevalo granthistoraṇe daśa kalpayet // 161 dvāreṣvaṣṭau granthayaḥ syuḥ kṛtvetthaṃ tu pavitrakam / pūjayitvā mantrajālaṃ tatsthatvātmasthate tataḥ // 162 pavitrakāṇāṃ saṃpādya kuryātsaṃpātasaṃskriyām / tataḥ saṃvatsaraṃ dhyāyedbhairavaṃ chidrasākṣiṇam // 163 dattvā pūrṇāhutiṃ devi praṇamenmantrabhairavam / oṃ samastakriyādoṣapūraṇeśa vrataṃ prati // 164 yatkiṃcidakṛtaṃ duṣṭaṃ kṛtaṃ vā mātṛnandana / tatsarvaṃ mama deveśa tvatprasādātpraṇaśyatu // 165 sarvathā raśmicakreśa namastubhyaṃ prasīda me / anena dadyāddevāya nimantraṇapavitrakam // 166 yoginīkṣetramātṝṇāṃ baliṃ dadyāttato guruḥ / pañcagavyaṃ caruṃ dantakāṣṭhaṃ śiṣyaiḥ samantataḥ // 167 ācārya nidrāṃ kurvīta prātarutthāya cāhnikam / tato vidhiṃ pūjayitvā pavitrāṇi samāharet // 168 dantakāṣṭhaṃ mṛcca dhātrī samṛddhātrī sahāmbunā / catuḥsamaṃ ca taiḥ sārdhaṃ bhasma pañcasu yojayet // 169 prāgdakṣapaścimordhvasthavāmavaktreṣu vai kramāt / pañcaitāni pavitrāṇi sthāpayecceśagocare // 170 kuśedhma pañcagavyaṃ ca śarvāgre viniyojayet / vāmāmṛtādisaṃyuktaṃ naivedyaṃ trividhaṃ tataḥ // 171 dadyādasṛk tathā madyaṃ pānāni vividhāni ca / tato homo mahākṣmājamāṃsaistilayutairatho // 172 tilairghṛtayutairyadvā taṇḍulairatha dhānyakaiḥ / śarkarākhaṇḍasaṃyuktapañcāmṛtapariplutaiḥ // 173 mūlaṃ sahasraṃ sāṣṭoktaṃ triśaktau brahmavaktrakam / arciṣāṃ tu śataṃ sāṣṭaṃ tataḥ pūrṇāhutiṃ kṣipet // 174 tato@ñjalau pavitraṃ tu gṛhītvā prapaṭhedidam / akāmādathavā kāmādyanmayā na kṛtaṃ vibho // 175 tadacchidraṃ mamāstvīśa pavitreṇa tavājñayā / mūlamantraḥ pūrayeti kriyāniyamamityatha // 176 vauṣaḍantaṃ pavitraṃ ca dadyādbindvavasānakam / nādāntaṃ samanāntaṃ cāpyunmanāntaṃ kramāttrayam // 177 evaṃ catuṣṭayaṃ dadyādanulomena bhautikaḥ / naiṣṭhikastu vilomena pavitrakacatuṣṭayam // 178 yatkiñcidvividhaṃ vastracchatrālaṅkaraṇādikam / tannivedyaṃ dīpamālāḥ suvarṇatilabhājanam // 179 vastrayugmayutaṃ sarvasampūraṇanimittataḥ / bhojanīyāḥ pūjanīyāḥ śivabhaktāstu śaktitaḥ // 180 catustridvyekamāsādidinaikāntaṃ mahotsavam / kuryāttato na vrajeyuranyasthānaṃ kadācana // 181 tatastu daiśikaḥ pūjyo gāmasmai kṣīriṇīṃ navām / dadyātsuvarṇaratnādirupyavastravibhūṣitām // 182 vadedguruśca saṃpūrṇo vidhistava bhavatviti / vaktavyaṃ devadevasya punarāgamanāya ca // 183 tato visarjanaṃ kāryaṃ guptamābharaṇādikam / naivedyaṃ gururādāya yāgārthe tanniyojayet // 184 caturṇāmapi sāmānyaṃ pavitrakamiti smṛtam / nāsmādvrataṃ paraṃ kiñcit kā vāsya stutirucyate // 185 śeṣaṃ tvagādhe vāryoghe kṣipenna sthāpayetsthiram / atha naimittikavidhiryaḥ purāsūtrito mayā // 186 sa bhaṇyate tatra kāryā devasyārcā viśeṣataḥ / cakrayāgaśca kartavyaḥ pūrvoktavidhinā budhaiḥ // 187 tatra yadyannijābhīṣṭabhogamokṣopakārakam / pāramparyeṇa sākṣādvā bhaveccidacidātmakam // 188 tatpūjyaṃ tadupāyāśca pūjyāstanmayatāptaye / tadupāyo@pi saṃpūjyo mūrtikālakriyādikaḥ // 189 upeyasūtisāmarthyamupāyatvaṃ tadarcanāt / tadrūpatanmayībhāvādupeyaṃ śīghramāpnuyāt // 190 yathā yathā ca naikaṭyamupāyeṣu tathā tathā / avaśyaṃbhāvi kāryatvaṃ viśeṣāccārcanādike // 191 jñānasya kasyacitprāptirbhogamokṣopakāriṇaḥ / yadā tanmukhyamevoktaṃ naimittikadinaṃ budhaiḥ // 192 tadupāyaḥ śāstramatra vaktāpyaupayiko guruḥ / tadvidyo@pi gurubhrātā saṃvādājjñānadāyakaḥ // 193 guroḥ patnī tathā bhrātā putra ityādiko gaṇaḥ / na yonisaṃbandhavaśādvidyāsaṃbandhajastu saḥ // 194 vīryāruṇaparīṇāmadehāhantāpratiṣṭhitāḥ / dehopakārasantānā jñāteye pariniṣṭhitāḥ // 195 tathāca smṛtiśāstreṣu santaterdāyahāritā / yuktaiva tāvānsa hyukto bhedāddūrāntikatvataḥ // 196 ye tu tyaktaśarīrāsthā bodhāhambhāvabhāginaḥ / bodhopakārasantānadvayātte bandhutājuṣaḥ // 197 tatretthaṃ prāgyadā paśyecchaktyunmīlitadṛkkriyaḥ / dehastāvadayaṃ pūrvapūrvopādānanirmitaḥ // 198 ātmā vikārarahitaḥ śāśvatatvādahetukaḥ / svātantryāt punarātmīyādayaṃ channa iva sthitaḥ // 199 punaśca prakaṭībhūya bhairavībhāvabhājanam / tatrāsya prakaṭībhāve bhuktimuktyātmake bhṛśam // 200 ya upāyaḥ samucito jñānasantāna eṣa saḥ / kramasphuṭībhavattādṛksadṛśajñānadhārayā // 201 galadvijātīyatayā prāpyaṃ śīghraṃ hi labhyate / evaṃ cānādisaṃsārocitavijñānasantateḥ // 202 dhvaṃse lokottaraṃ jñānaṃ santānāntaratāṃ śrayet / asaṃsārocitodāratathāvijñānasantateḥ // 203 kāraṇaṃ mukhyamādyaṃ tadguruvijñānamātmagam / atyantaṃ svaviśeṣāṇāṃ tatrārpaṇavaśāt sphuṭam // 204 upādānaṃ hi tadyuktaṃ dehabhede hi satyapi / dehasantatigau bhedābhedau vijñānasantateḥ // 205 na tathātvāya yogīcchāviṣṭaśāvaśarīravat / yoginaḥ paradehādijīvattāpādane nijam // 206 dehamatyajato nānājñānopādānatā na kim / tena vijñānasantānaprādhānyādyaunasantateḥ // 207 anyonyaṃ gurusantāno yaḥ śivajñānaniṣṭhitaḥ / itthaṃ sthite trayaṃ mukhyaṃ kāraṇaṃ sahakāri ca // 208 ekakāraṇakāryaṃ ca vastvityeṣa gurorgaṇaḥ / guruḥ kāraṇamatroktaṃ tatpatnī sahakāriṇī // 209 yato niḥśaktikasyāsya na yāge@dhikṛtirbhavet / antaḥsthodārasaṃvittiśakterbāhyāṃ vināpi tām // 210 sāmarthyaṃ yogino yadvadvināpi sahakāriṇam / ekajanyā bhrātaraḥ syustatsadṛgyastu ko@pi saḥ // 211 punaḥ paramparāyogādguruvargo@pi bhaṇyate / mukhya eṣa tu santānaḥ pūjyo mānyaśca sarvadā // 212 gurvādīnāṃ ca sambhūtau dīkṣāyāṃ prāyaṇe@pi ca / yadahastaddhi vijñānopāyadehādikāraṇam // 213 evaṃ svajanmadivaso vijñānopāya ucyate / tādṛgbhogāpavargādihetordehasya kāraṇam // 214 dīkṣādikaśca saṃskāraḥ svātmano yatra cāhni tat / bhavejjanmadinaṃ mukhyaṃ jñānasantānajanmataḥ // 215 svakaṃ mṛtidinaṃ yattu tadanyeṣāṃ bhaviṣyati / naimittikaṃ mṛto yasmācchivābhinnastadā bhavet // 216 tatra prasaṅgānmaraṇasvarūpaṃ brūmahe sphuṭam / vyāpako@pi śivaḥ svecchākḷptasaṅkocamudraṇāt // 217 vicitraphalakarmaughavaśāttattaccharīrabhāk / śarīrabhāktvaṃ caitāvadyattadgarbhasthadehagaḥ // 218 saṃvitteḥ śūnyarūḍhāyāḥ prathamaḥ prāṇanodayaḥ / garbhasthadehanirmāṇe tasyaiveśvaratā punaḥ // 219 asaṅkocasya tanvādikartā teneśa ucyate / sa vāyvātmā dṛḍhe tasmindehayantre cidātmanā // 220 preryamāṇo vicarati bhastrāyantragavāyuvat / ataḥ prāggāḍhasaṃsuptotthitavatsa prabuddhyate // 221 kramāddehena sākaṃ ca prāṇanā syādbalīyasī / tatrāpi karmaniyatibalātsā prāṇanākṣatām // 222 gṛhṇāti śūnyasuṣirasaṃvitsparśādhikatvataḥ / evaṃ krameṇa saṃpuṣṭadehaprāṇabalo bhṛśam // 223 bhogānkarmakṛtānbhuṅkte yonyayonijadehagaḥ / uktaṃ ca gahvarābhikhye śāstre śītāṃśumaulinā // 224 yathā gṛhaṃ viniṣpādya gṛhī samadhitiṣṭhati / tathā dehī tanuṃ kṛtvā kriyādiguṇavarjitaḥ // 225 kiñcitsphuraṇamātraḥ prāgniṣkalaḥ so@pi śabdyate / sphuṭendriyāditattvastu sakalātmeti bhaṇyate // 226 ityādi śrīgahvaroktaṃ tata eva paṭhedbahu / kṣaye tu karmaṇāṃ teṣāṃ dehayantre@nyathāgate // 227 prāṇayantraṃ vighaṭate dehaḥ syātkuḍyavattataḥ / nāḍīcakreṣu saṅkocavikāsau viparītataḥ // 228 bhaṅgaḥ śoṣaḥ klidirvātaśleṣmāgnyapacayoccayaiḥ / ityevamādi yatkiñcit prāksaṃsthānopamardakam // 229 dehayantre vighaṭanaṃ tadevoktaṃ manīṣibhiḥ / tasminvighaṭite yantre sā saṃvitprāṇanātmatām // 230 gṛhṇāti yonije@nyatra vā dehe karmacitrite / sa dehaḥ pratibudhyeta prasuptotthitavattadā // 231 tasyāpi bhogataddhānimṛtayaḥ prāgvadeva hi / visṛṣṭisthitisaṃhārā ete karmabalādyataḥ // 232 ato niyatikālādivaicitryānuvidhāyinaḥ / anugrahastu yaḥ so@yaṃ svasvarūpe vikasvare // 233 jñaptyātmeti kathaṃ karmaniyatyādi pratīkṣate / karmakālaniyatyādi yataḥ saṅkocajīvitam // 234 saṅkocahānirūpe@sminkathaṃ heturanugrahe / anugrahaśca kramikastīvraśceti vibhidyate // 235 prāk caiṣa vistarātprokta iti kiṃ punaruktibhiḥ / tena dīkṣāśivajñānadagdhasaṅkocabandhanaḥ // 236 dehānte śiva eveti nāsya dehāntarasthitiḥ / ye@pi tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 237 svayambhūmunidevarṣimanujādibhuvāṃ gṛhe / mṛtāste tatpuraṃ prāpya pureśairdīkṣitāḥ kramāt // 238 martye@vatīrya vā no vā śivaṃ yāntyapunarbhavāḥ / tatra svayambhuvo dvedhā ke@pyanugrahatatparāḥ // 239 ke@pi svakṛtyāyātāṃśasthānamātropasevinaḥ / ye@nugrahārthamājñaptāsteṣu yo mriyate naraḥ // 240 so@nugrahaṃ sphuṭaṃ yāti vinā martyāvatārataḥ / yastu svakāryaṃ kurvāṇastatsthānaṃ nāṃśatastyajet // 241 yathā gaurī tapasyantī kaśmīreṣu guhāgatā / tatraiva vā yathā dhyānoḍḍāre naraharirvibhuḥ // 242 vitastāṃ nayato daityāṃstrāsayandṛpta utthitaḥ / sāligrāme yathā viṣṇuḥ śivo vā svopabhoginaḥ // 243 tapasyantau badaryāṃ ca naranārāyaṇau tathā / ityevamādayo devāḥ svakṛtyāṃśasthitāstathā // 244 ārādhitāḥ svocitaṃ tacchīghraṃ vidadhate phalam / svakṛtyāṃśasthitānāṃ ca dhāmni ye@ntaṃ vrajanti te // 245 tatra bhogāṃstathā bhuktvā martyeṣvavatarantyapi / martyāvatīrṇāste tattadaṃśakāstanmayāḥ punaḥ // 246 taddīkṣājñānacaryādikramādyānti śivātmatām / sthāvarādyāstiryagantāḥ paśavo@smindvaye mṛtāḥ // 247 svakarmasaṃskriyāvedhāttalloke citratājuṣaḥ / puṃsāṃ ca paśumātrāṇāṃ sālokyamavivekataḥ // 248 avivekastadviśeṣānunmeṣānmauḍhyatastathā / sthāvarādyāstathābhāvamuttarottaratāṃ ca vā // 249 prapadyante na te sākṣādrudratāṃ tāṃ kramātpunaḥ / haṃsakāraṇḍavākīrṇe nānātarukulākule // 250 ityetadāgameṣūktaṃ tata eva pure pure / kṣetramānaṃ bruve śrīmatsarvajñānādiṣūditam // 251 liṅgāddhastaśataṃ kṣetramācāryasthāpite sati / svayambhūte sahasraṃ tu tadardhamṛṣiyojite // 252 tattvavitsthāpite liṅge svayambhūsadṛśaṃ phalam / atattvavidyadācāryo liṅgaṃ sthāpayate tadā // 253 punarvidhirbhaveddoṣo hyanyathobhayadūṣakaḥ / ahamanyaḥ parātmānyaḥ śivo@nya iti cenmatiḥ // 254 na mocayenna muktaśca sarvamātmamayaṃ yataḥ / tasmāttattvavidā yadyatsthāpitaṃ liṅgamuttamam // 255 tadevāyatanatvena saṃśrayedbhuktimuktaye / uktaṃ śrīratnamālāyāṃ jñātvā kālamupasthitam // 256 mokṣārthī na bhayaṃ gacchettyajeddehamaśaṅkitaḥ / tīrthāyatanapuṇyeṣu kālaṃ vā vañcayetpriye // 257 ayogināmayaṃ panthā yogī yogena vañcayet / vañcane tvasamarthaḥ san kṣetramāyatanaṃ vrajet // 258 tīrthe samāśrayāttasya vañcanaṃ tu vijāyate / anena ca dharādyeṣu tattveṣvabhyāsayogataḥ // 259 tāvatsiddhijuṣo@pyuktā muktyai kṣetropayogitā / samyagjñānini vṛttāntaḥ purastāttūpadekṣyate // 260 paśūnāmeṣa vṛttānto ye tu tattattvadīkṣitāḥ / te tadīśasamīpatvaṃ yānti svaucityayogataḥ // 261 yogyatāvaśasaṃjātā yasya yatraiva vāsanā / sa tatraiva niyoktavyaḥ pureśāccordhvaśuddhibhāk // 262 iti śrīpūrvakathitaṃ śrīmatsvāyambhuve@pica / yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ // 263 siddhibhāṅmantrasāmarthyādityādyanyatra varṇitam / ye tu tattattvavijñānamantracaryādivartinaḥ // 264 mṛtāste tatra tadrudrasayuktvaṃ yānti kovidāḥ / teṣāṃ sayuktvaṃ yātānāmapi saṃskārato nijāt // 265 tathā tathā vicitraḥ syādavatārastadaṃśataḥ / siddhāntādau purāṇeṣu tathāca śrūyate bahu // 266 tulye rudrāvatāratve citratvaṃ karmabhogayoḥ / anekaśaktikhacitaṃ yato bhāvasya yadvapuḥ // 267 śaktibhyo@rthāntaraṃ naiṣa tatsamūhādṛte bhavet / tena śaktisamūhākhyāt tasmādrudrādyadaṃśataḥ // 268 kṛtyaṃ taducitaṃ siddhyet soṃ@śo@vatarati sphuṭam / ye cādharaprāptadīkṣāstadāsthānujjhitāḥ pare // 269 tattve mṛtāḥ kāṣṭhavatte@dhare@pyutkarṣabhāginaḥ / ye tūjjhitatadutkarṣāste taduttarabhāginaḥ // 270 ye@pyūrdhvatattvadīkṣāste vinā tāvadvivekataḥ / prāptādharāntā api taddīkṣāphalasubhāginaḥ // 271 atyaktāsthā hi te tatra dīkṣāyāmapi śāstritāt / vinā vivekādāsthāṃ te śritā lokaprasiddhitaḥ // 272 paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu / tatparasya tu sāyujyamityuktaṃ parameśinā // 273 yastūrdhvaśāstragastatra tyaktāsthaḥ saṃśayena saḥ / vrajannāyatanaṃ naiva phalaṃ kiñcitsamaśnute // 274 uktaṃ tadviṣayaṃ caitaddevadevena yadvṛthā / dīkṣā jñānaṃ tathā tīrthaṃ tasyetyādi savistaram // 275 yastu tāvadayogyo@pi tathāste sa śivālaye / paścādāsthānibandhena tāvadeva phalaṃ bhajet // 276 nadīnagahradaprāyaṃ yacca puṇyaṃ na tanmṛtau / utkṛṣṭaṃ tanmṛtānāṃ tu svargabhogopabhogitā // 277 ye punaḥ prāptavijñānavivekā maraṇāntike / adharāyataneṣvāsthāṃ śritāste@tra tirohitāḥ // 278 tajjñānadūṣaṇoktaṃ yatteṣāṃ syātkila pātakam / tattatpureśadīkṣādikramānnaśyediti sthitiḥ // 279 dīkṣāyatanavijñānadūṣiṇo ye tu cetasā / ācaranti ca tatte@tra sarve nirayagāminaḥ // 280 jñānāyatanadīkṣādāvāsthābandhaparicyutiḥ / vyāpāravyāhṛtairjñeyā tānyapi dvividhāni ca // 281 yāni jātucidapyeva svāsthye nodamiṣanpunaḥ / asvāsthye dhātudoṣotthānyeva tadbhogamātrakam // 282 dhātudoṣācca saṃsārasaṃskārāste prabodhitāḥ / chidragā api bhūyiṣṭhajñānadagdhā na rohiṇaḥ // 283 ye tu kaivalyabhāgīyāḥ svāsthye@nunmiṣitāḥ sadā / asvāsthye conmiṣantyete saṃskārāḥ śaktipātataḥ // 284 yataḥ sāṃsārikāḥ pūrvagāḍhābhyāsopasaṃskṛtāḥ / ityūce bhujagādhīśastacchidreṣviti sūtrataḥ // 285 ye tu kaivalyabhāgīyāḥ pratyayāste na jātucit / abhyastāḥ saṃsṛterbhāvāttenaite śaktipātataḥ // 286 vyāpāravyāhṛtaistena dhātudoṣaprakopitaiḥ / aprāptaniścayāmarśaiḥ suptamattopamānakaiḥ // 287 viparītairapi jñānadīkṣāgurvādidūṣakaiḥ / tirobhāvo na vijñeyo hṛdaye rūḍhyabhāvataḥ // 288 ata eva prabuddho@pi karmotthānbhogarūpiṇaḥ / yamakiṅkarasarpādipratyayāndehago bhajet // 289 naitāvatā na mukto@sau mṛtirbhogo hi janmavat / sthitivacca tato duḥkhasukhābhyāṃ maraṇaṃ dvidhā // 290 ato yathā prabuddhasya sukhaduḥkhavicitratāḥ / sthitau na ghnanti muktatvaṃ maraṇe@pi tathaiva tāḥ // 291 ye punaryoginaste@pi yasmiṃstattve subhāvitāḥ / cittaṃ niveśayantyeva tattattvaṃ yāntyaśaṅkitāḥ // 292 śrīsvacchande tataḥ proktaṃ gandhadhāraṇayā mṛtāḥ / ityādi mālinīśāstre dhāraṇānāṃ tathā phalam // 293 eteṣāṃ maraṇābhikhyo bhogo nāsti tu ye tanum / dhāraṇābhistyajantyāśu paradehapraveśavat // 294 etāvānmṛtibhogo hi marmacchinmūḍhatākṣagā / dhvāntābilatvaṃ manasi taccaiteṣu na vidyate // 295 tathāhi mānasaṃ yatnaṃ tāvatsamadhitiṣṭhati / ahaṃrūḍhyā pare dehe yāvatsyādbuddhisaṃcaraḥ // 296 prāṇacakraṃ tadāyattamapi saṃcarate pathā / tenaivātaḥ prabuddhyeta paradehe@kṣacakrakam // 297 makṣikā makṣikārājaṃ yathotthitamanūtthitāḥ / sthitaṃ cānuviśantyevaṃ cittaṃ sarvākṣavṛttayaḥ // 298 ato@sya paradehādisaṃcāre nāsti melanam / akṣāṇāṃ madhyagaṃ sūkṣmaṃ syādetaddehavatpunaḥ // 299 evaṃ paraśarīrādicāriṇāmiva yoginām / tattattattvaśarīrāntaścāriṇāṃ nāsti mūḍhatā // 300 te cāpi dvividhā jñeyā laukikā dīkṣitāstathā / pūrve śivāḥ syuḥ kramaśaḥ pare tadbhogamātrataḥ // 301 dīkṣāpyūrdhvādharānekabhedayojanikāvaśāt / bhidyamānā yogināṃ syādvicitraphaladāyinī // 302 ye tu vijñāninaste@tra dvedhā kampretaratvataḥ / tatra ye kampravijñānāste dehānted śivāḥ sphuṭam // 303 yato vijñānameteṣāmutpannaṃ naca susphuṭam / vikalpāntarayogena nacāpyunmūlitātmakam // 304 ato dehe pramādottho vikalpo dehapātataḥ / naśyedavaśyaṃ taccāpi budhyate jñānamuttamam // 305 saṃskārakalpanātiṣṭhadadhvastīkṛtamantarā / prāptapākaṃ saṃvarīturapāye bhāsate hi tat // 306 ye tu svabhyastavijñānamayāḥ śivamayāḥ sadā / jīvanmuktā hi te naiṣāṃ mṛtau kāpi vicāraṇā // 307 yathāhi jīvanmuktānāṃ sthitau nāsti vicāraṇā / sukhiduḥkhivimūḍhatve, mṛtāvapi tathā na sā // 308 śrīratnamālāśāstre taduvāca parameśvaraḥ / svaśāstre cāpyahīśāno viśvādhāradhurandharaḥ // 309 rathyāntare mūtrapurīṣamadhye caṇḍālagehe niraye śmaśāne / sacintako vā gatacintako vā jñānī vimokṣaṃ labhate@pi cānte // 310 apiceti dhvanirjīvanmuktatāmasya bhāṣate / sacintācintakatvoktiretāvatsaṃbhavasthitim // 311 tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajeddeham / jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 312 anantakārikā caiṣā prāhedaṃ bandhakaṃ kila / sukṛtaṃ duṣkṛtaṃ cāsya śaṅkyaṃ taccāsya no bhavet // 313 apiśabdādaluptasmṛtyā vā saṃbhāvyate kila / mṛtirnaṣṭasmṛtereva mṛteḥ prāk sāstu kiṃ tayā // 314 liṅca saṃbhāvanāyāṃ syādiyatsaṃbhāvyate kila / saca kāladhvaniḥ prāha mṛtermuktāvahetutām // 315 kaivalyamiti cāśaṅkāpadaṃ yāpyabhavattanuḥ / bhedapradatvenaiṣāpi dhvastā tena viśokatā // 316 paradehādisaṃbandho yathā nāsya vibhedakaḥ / tathā svadehasaṃbandho jīvanmuktasya yadyapi // 317 ataśca na viśeṣo@sya viśvākṛtinirākṛteḥ / śivābhinnasya dehe vā tadabhāve@pi vā kila // 318 tathāpi prācyatadbhedasaṃskārāśaṅkanasthiteḥ / adhunoktaṃ kevalatvaṃ yadvā mātrantarāśrayāt // 319 tānyenaṃ na vidurbhinnaṃ taiḥ sa mukto@bhidhīyate / śrīmattraiśirase@pyuktaṃ sūryendupuṭavarjite // 320 jugupsābhāvabhaṅgasthe sarvataḥ stambhavatsthite / sarvavyāpattirahite pramāṇapratyayātige // 321 tasminbodhāntare līnaḥ karmakartāpyanañjanaḥ / pradhānaṃ ghaṭa ākāśa ātmā maṣṭe ghaṭe@pi kham // 322 na naśyettadvadevāsāvātmā śivamayo bhavet / svatantro@vasthito jñānī prasaretsarvavastuṣu // 323 tasya bhāvo nacābhāvaḥ saṃsthānaṃ naca kalpanā / etadevāntarāgūrya gururgītāsvabhāṣata // 324 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ // 325 tasmātsarveṣu kāleṣu māmanusmara yudhya ca / yadā sattve vivṛddhe tu pralīnastvūrdhvagastadā // 326 kramādrajastamolīnaḥ karmayonivimūḍhagaḥ / tatrendriyāṇāṃ saṃmohaśvāsāyāsaparītatā // 327 ityādimṛtibhogo@yaṃ dehe na tyajanaṃ tanoḥ / yastvasau kṣaṇa evaikaścaramaḥ prāṇanātmakaḥ // 328 yadanantaramevaiṣa dehaḥ syātkāṣṭhakuḍyavat / sā dehatyāgakālāṃśakalā dehaviyoginī // 329 tata eva hi taddehasukhaduḥkhādikojjhitā / tasyāṃ yadeva smarati prāksaṃskāraprabodhataḥ // 330 adṛṣṭābhyāsabhūyastvaśaktipātādihetukāt / tadeva rūpamabhyeti sukhiduḥkhivimūḍhakam // 331 yadvā niḥsukhaduḥkhādi yadi vānandarūpakam / kasmādeti tadevaiṣa yataḥ smarati saṃvidi // 332 prāk prasphuredyadadhikaṃ deho@sau cidadhiṣṭhiteḥ / yadeva prāgadhiṣṭhānaṃ citā tādātmyavṛttitaḥ // 333 saivātra līnatā proktā sattve rajasi tāmase / nīlapītādike jñeye yataḥ prākkalpitāṃ tanum // 334 adhiṣṭhāyaiva saṃvittiradhiṣṭhānaṃ karotyalam / ato@dhiṣṭheyamātrasya śarīratve@pi kuḍyataḥ // 335 dehasyāsti viśeṣo yatsarvādhiṣṭheyapūrvatā / tādātmyavṛttiranyeṣāṃ tanna satyapi vedyate // 336 vedyānāṃ kintu dehasya nityāvyabhicaritvataḥ / sā ca tasyaiva dehasya pūrvamṛtyantajanmanā // 337 smṛtyā prācyānubhavanakṛtasaṃskāracitrayā / yuktyānayāsmatsantānaguruṇā kallaṭena yat // 338 dehāviśeṣe prāṇākhyadārḍhyaṃ heturudīritam / tadyuktamanyathā prāṇadārḍhye ko heturekataḥ // 339 dehatvasyāviśeṣe@pītyeṣa praśno na śāmyati / smaranniti śatā hetau tadrūpaṃ pratipadyate // 340 prāk smaryate yato dehaḥ prākcitādhiṣṭhitaḥ sphuran / ataḥ smaraṇamantyaṃ yattadasarvajñamātṛṣu // 341 na jātu gocaro yasmāddehāntaraviniścayaḥ / yattu bandhupriyāputrapānādismaraṇaṃ sphuṭam // 342 na taddehāntarāsaṅgi na tadantyaṃ yato bhavet / kasyāpi tu śarīrānte vāsanā yā prabhotsyate // 343 dehasattve tadaucityājjāyetānubhavaḥ sphuṭaḥ / yathā purāṇe kathitaṃ mṛgapotakatṛṣṇayā // 344 muniḥ ko@pi mṛgībhāvamabhyuvāhādhivāsitaḥ / tatra so@nubhavo heturna janmāntarasūtaye // 345 tasyaitadvāsanā hetuḥ kākatālīyavat sa tu / nanu kasmāttadevaiṣa smarati ityāha yatsadā // 346 tadbhāvabhāvitastena tadevaiṣa smaratyalam / evamasmi bhaviṣyāmītyeṣa tadbhāva ucyate // 347 bhaviṣyato hi bhavanaṃ bhāvyate na sataḥ kvacit / kramātsphuṭatvakaraṇaṃ bhāvanaṃ parikīrtyate // 348 sphuṭasya cānubhavanaṃ na bhāvanamidaṃ sphuṭam / tadaharjātabālasya paśoḥ kīṭasya vā taroḥ // 349 mūḍhatve@pi tadānīṃ prāgbhāvanā hyabhavatsphuṭā / sā tanmūḍhaśarīrānte saṃskārapratibodhanāt // 350 smṛtidvāreṇa taddehavaicitryaphaladāyinī / deśādivyavadhāne@pi vāsanānāmudīritāt // 351 ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ / tathānubhavanārūḍhyā sphuṭasyāpi tu bhāvitā // 352 bhāvyamānā na kiṃ sūte tatsantānasadṛgvapuḥ / tattādṛktādṛśairbandhuputramitrādibhiḥ saha // 353 bhāsate@pi pare loke svapnavadvāsanākramāt / nanu mātrantarairbandhuputrādyaistattathā na kim // 354 vedyate ka idaṃ prāha sa tāvadveda vedyatām / vyāpāravyāhṛtivrātavedye mātrantaravraje // 355 svapne nāsti sa ityeṣā vākpramāṇavivarjitā / ya evaite tu dṛśyante jāgratyete mayekṣitāḥ // 356 svapna ityastu mithyaitattatpramātṛvacobalāt / yānapaśyamahaṃ svapne pramātṝṃste na kecana // 357 na śocanti na cekṣante māmityatrāsti kā pramā / yataḥ sarvānumānānāṃ svasaṃvedananiṣṭhitau // 358 pramātrantarasadbhāvaḥ saṃvinniṣṭho na tadgataḥ / ghaṭāderastitā saṃvinniṣṭhitā natu tadgatā // 359 tadvanmātrantare@pyeṣā saṃvinniṣṭhā na tadgatā / tena sthitamidaṃ yadyadbhāvyate tattadeva hi // 360 dehānte budhyate no cet syādanyādṛkprabodhanam / tathāhyantyakṣaṇe brahmavidyākarṇanasaṃskṛtaḥ // 361 mucyate janturityuktaṃ prāksaṃskārabalatvataḥ / nipātābhyāmantaśabdātsmaraṇācchaturantyataḥ // 362 pādācca nikhilādardhaślokācca samanantarāt / līnaśabdācca sarvaṃ taduktamarthasatattvakam // 363 ajñātvaitattu sarve@pi kuśakāśāvalambinaḥ / yattadorvyatyayaṃ kecitkecidanyādṛśaṃ kramam // 364 bhinnakramau nipātau ca tyajatīti ca saptamīm / vyācakṣate tacca sarvaṃ nopayogyuktayojane // 365 naca taddarśitaṃ mithyā svāntasammohadāyakam / taditthaṃprāyaṇasyaitattattvaṃ śrīśambhunāthataḥ // 366 adhigamyoditaṃ tena mṛtyorbhītirvinaśyati / viditamṛtisatattvāḥ saṃvidambhonidhānādacalahṛdayavīryākarṣaniṣpīḍanottham / amṛtamiti nigīrṇe kālakūṭe@tra devā yadi pivatha tadānīṃ niścitaṃ vaḥ śivatvam // 367 utsavo@pi hi yaḥ kaścillaukikaḥ so@pi saṃmadam / saṃvidabdhitaraṅgābhaṃ sūte tadapi parvavat // 368 etena ca vipaddhvaṃsapramodādiṣu parvatā / vyākhyātā tena tatrāpi viśeṣāddevatārcanam // 369 purakṣobhādyadbhutaṃ yattatsvātantrye svasaṃvidaḥ / dārḍhyadāyīti tallābhadine vaiśeṣikārcanam // 370 yoginīmelako dvedhā haṭhataḥ priyatastathā / prācye cchidrāṇi saṃrakṣetkāmacāritvamuttare // 371 sa ca dvayo@pi mantroddhṛtprasaṅge darśayiṣyate / yoginīmelakāccaiṣo@vaśyaṃ jñānaṃ prapadyate // 372 tena tatparva tadvacca svasantānādimelanam / saṃvitsarvātmikā dehabhedādyā saṅkucettu sā // 373 melake@nyonyasaṅghaṭṭapratibimbādvikasvarā / ucchalannijaraśmyoghaḥ saṃvitsu pratibimbitaḥ // 374 bahudarpaṇavaddīptaḥ sarvāyetāpyayatnataḥ / ata eva gītagītaprabhṛtau bahuparṣadi // 375 yaḥ sarvatanmayībhāve hlādo natvekakasya saḥ / ānandanirbharā saṃvitpratyekaṃ sā tathaikatām // 376 nṛttādau viṣaye prāptā pūrṇānandatvamaśnute / īrṣyāsūyādisaṅkocakāraṇābhāvato@tra sā // 377 vikasvarā niṣpratighaṃ saṃvidānandayoginī / atanmaye tu kasmiṃścittatrasthe pratihanyate // 378 sthapuṭasparśavatsaṃvidvijātīyatayā sthite / ataścakrārcanādyeṣu vijātīyamatanmayam // 379 naiva praveśayetsaṃvitsaṅkocananibandhanam / yāvantyeva śarīrāṇi svāṅgavatsyuḥ sunirbharām // 380 ekāṃ saṃvidamāviśya cakre tāvanti pūjayet / praviṣṭaścetpramādena saṅkocaṃ na vrajettataḥ // 381 prastutaṃ svasamācāraṃ tena sākaṃ samācaret / sa tvanugrahaśaktyā cedviddhastattanmayībhavet // 382 vāmāviddhastu tannindetpaścāttaṃ ghātayedapi / śrīmatpicumate coktamādau yatnena rakṣayet // 383 praveśaṃ saṃpaviṣṭasya na vicāraṃ tu kārayet / lokācārasthito yastu praviṣṭe tādṛśe tu saḥ // 384 akṛtvā taṃ samācāraṃ punaścakraṃ prapūjayet / atha vacmi guroḥ śāstravyākhyākramamudāhṛtam // 385 devyāyāmalaśāstrādau tuhinābhīśumaulinā / kalpavittatsamūhajñaḥ śāstravitsaṃhitārthavit // 386 sarvaśāstrārthavicceti gururbhinno@padiśyate / yo yatra śāstre svabhyastajñāno vyākhyāṃ carettu saḥ // 387 nānyathā tadabhāvaścetsarvathā so@pyathācaret / śrībhairavakule coktaṃ kalpādijñatvamīdṛśam // 388 gurorlakṣaṇametāvatsaṃpūrṇajñānataiva yā / tatrāpi yāsya cidvṛttikarmibhit sāpyavāntarā // 389 devyāyāmala uktaṃ taddvāpañcāśāhva āhnike / deva eva gurutvena tiṣṭhāsurdaśadhā bhavet // 390 ucchuṣmaśavaracaṇḍagumataṅgaghorāntakograhalahalakāḥ / krodhī huluhulurete daśa guravaḥ śivamayāḥ pūrve // 391 te svāṃśacittavṛttikrameṇa pauruṣaśarīramāsthāya / anyonyabhinnasaṃvitkriyā api jñānaparipūrṇāḥ // 392 sarve@limāṃsanidhuvanadīkṣārcanaśāstrasevane niratāḥ / abhimānaśamakrodhakṣamādiravāntaro bhedaḥ // 393 itthaṃ vijñāya sadā śiṣyaḥ sampūrṇaśāstraboddhāram / vyākhyāyai gurumabhyarthayeta pūjāpuraḥsaraṃ matimān // 394 so@pi svaśāsanīye paraśiṣye@pivāpi tādṛśaṃ śāstram / śrotuṃ yogye kuryādvyākhyānaṃ vaiṣṇavādyadhare // 395 karuṇārasaparipūrṇo guruḥ punarmarmadhāmaparivarjam / adhame@pi hi vyākuryātsambhāvya hi śaktipātavaicitryam // 396 liptāyāṃ bhuvi pīṭhe caturasre paṅkajatrayaṃ kajage / kuryādvidyāpīṭhaṃ syādrasavahnyaṅgulaṃ tvetat // 397 madhye vāgīśānīṃ dakṣottarayorgurūngaṇeśaṃ ca / adhare kaje ca kalpeśvaraṃ prapūjyārghapuṣpatarpaṇakaiḥ // 398 sāmānyavidhiniyuktārghapātrayogena cakramatha samyak / santarpya vyākhyānaṃ kuryātsambandhapūrvakaṃ matimān // 399 sūtrapadavākyapaṭalagranthakramayojanena sambandhāt / avyāhatapūrvāparamupavṛhya nayeta vākyāni // 400 maṇḍūkaplavasiṃhāvalokanādyairyathāyathaṃ nyāyaiḥ / avihatapūrvāparakaṃ śāstrārthaṃ yojayedasaṅkīrṇam // 401 tantrāvartanabādhaprasaṅgatarkādibhiśca sannyāyaiḥ / vastu vadedvākyajño vastvantarato viviktatāṃ vidadhat // 402 yadyadvyāhṛtipadavīmāyāti tadeva dṛḍhatarairnyāyaiḥ / balavatkuryāddūṣyaṃ yadyapyagre bhaviṣyatsyāt // 403 dṛḍharacitapūrvapakṣaproddharaṇapathena vastu yadvācyam / śiṣyamatāvārohati tadāśu saṃśayaviparyayairvikalam // 404 bhāṣā nyāyo vādo layaḥ kramo yadyadeti śiṣyasya / sambodhopāyatvaṃ tathaiva gururāśrayedvyākhyām // 405 vācyaṃ vastu samāpya pratarpaṇaṃ pūjanaṃ bhaveccakre / punaraparaṃ vastu vadetpaṭalādūrdhvaṃ tu no jalpet // 406 vyākhyānte kṣamayitvā visṛjya sarvaṃ kṣipedagādhajale / śāstrādimadhyanidhane viśeṣataḥ pūjanaṃ kuryāt // 407 viśeṣapūjanaṃ kuryātsamayebhyaśca niṣkṛtau / avikalpamaterna syuḥ prāyaścittāni yadyapi // 408 tathāpyatattvavidvargānugrahāya tathā caret / śrīpicau ca smṛtereva pāpaghnatve kathaṃ vibho // 409 prāyaścittavidhiḥ prokta iti devyā pracodite / satyaṃ smaraṇameveha sakṛjjaptaṃ vimocayet // 410 sarvasmātkarmaṇo jālātsmṛtitattvakalāvidaḥ / tathāpi sthitirakṣārthaṃ kartavyaścodito vidhiḥ // 411 atattvavedino ye hi caryāmātraikaniṣṭhitāḥ / teṣāṃ dolāyite citte jñānahāniḥ prajāyate // 412 tasmādvikalparahitaḥ saṃvṛtyuparato yadi / śāstracaryāsadāyattaiḥ saṅkaraṃ tadvivarjayet // 413 saṅkaraṃ vā samanvicchetprāyaścittaṃ samācaret / yathā teṣāṃ na śāstrārthe dolārūḍhā matirbhavet // 414 yatsvayaṃ śivahastākhye vidhau saṃcoditaṃ purā / śataṃ japtvāsya cāstrasya mucyate strīvadhādṛte // 415 śaktināśānmahādoṣo narakaṃ śāśvataṃ priye / iti śrīratnamālāyāṃ samayollaṅghane kṛte // 416 kulajānāṃ samākhyātā niṣkṛtirduṣṭakartarī / śrīpūrve samayānāṃ tu śodhanāyoditaṃ yathā // 417 mālinī mātṛkā vāpi japyā lakṣatrayāntakam / pratiṣṭhitasya pūrāderdarśane@nadhikāriṇā // 418 prāyaścittaṃ prakartavyamiti śrībrahmayāmale / brahmaghno gurutalpastho vīradravyaharastathā // 419 devadravyahṛdākāraprahartā liṅgabhedakaḥ / nityādilopakṛdbhraṣṭasvakamātrāparicchadaḥ // 420 śaktivyaṅgatvakṛdyogijñānihantā vilopakaḥ / naimittikānāṃ lakṣādikramāddvidviguṇaṃ japet // 421 vratena kenacidyukto mitabhugbrahmacaryavān / dūtīparigrahe@nyatra gataścetkāmamohitaḥ // 422 lakṣajāpaṃ tataḥ kuryādityuktaṃ brahmayāmale / dīkṣābhiṣekanaimittavidhyante gurupūjanam // 423 aparedyuḥ sadā kāryaṃ siddhayogīśvarīmate / pūrvoktalakṣaṇopetaḥ kavistrikasatattvavit // 424 sa guruḥ sarvadā grāhyastyaktvānyaṃ tatsthitaṃ tvapi / maṇḍale svastikaṃ kṛtvā tatra haimādikāsanam // 425 kṛtvārcayeta tatrasthamadhvānaṃ sakalāntakam / tato vijñapayedbhaktyā tadadhiṣṭhitaye gurum // 426 sa tatra pūjyaḥ svairmantraiḥ puṣpadhūpārghavistaraiḥ / samālambhanasadvastrairnaivedyaistarpaṇaiḥ kramāt // 427 āśāntaṃ pūjayitvainaṃ dakṣiṇābhiryajecchiśuḥ / sarvasvamasmai saṃdadyādātmānamapi bhāvitaḥ // 428 atoṣayitvā tu guruṃ dakṣiṇābhiḥ samantataḥ / tattvajño@pyṛṇabandhena tena yātyadhikāritām // 429 gurupūjāmakurvāṇaḥ śataṃ janmāni jāyate / adhikārī tato muktiṃ yātīti skandayāmale // 430 tasmādavaśyaṃ dātavyā gurave dakṣiṇā punaḥ / pūrvaṃ hi yāgāṅgatayā proktaṃ tattuṣṭaye tvidam // 431 tajjuṣṭamatha tasyājñāṃ prāpyāśnīyātsvayaṃ śiśuḥ / tataḥ prapūjayeccakraṃ yathāvibhavasambhavam // 432 akṛtvā guruyāgaṃ tu kṛtamapyakṛtaṃ yataḥ / tasmātprayatnataḥ kāryo guruyāgo yathābalam // 433 atatrastho@pi hi guruḥ pūjyaḥ saṃkalpya pūrvavat / taddravyaṃ devatākṛtye kuryādbhaktajaneṣvatha // 434 parvapavitraprabhṛtiprabhedi naimittikaṃ tvidaṃ karma / :C29 atha śrītantrāloke ekonatriṃśamāhnikam atha samucitādhikāriṇa uddiśya rahasya ucyate@tra vidhiḥ / atha sarvāpyupāseyaṃ kulaprakriyayocyate // 1 tathā dhārādhirūḍheṣu guruśiṣyeṣu yocitā / uktaṃ ca parameśena sāratvaṃ kramapūjane // 2 siddhakramaniyuktasya māsenaikena yadbhavet / na tadvarṣasahasraiḥ syānmantraughairvividhairiti // 3 kulaṃ ca parameśasya śaktiḥ sāmarthyamūrdhvatā / svātantryamojo vīryaṃ ca piṇḍaḥ saṃviccharīrakam // 4 tathātvena samastāni bhāvajātāni paśyataḥ / dhvastaśaṅkāsamūhasya yāgastādṛśa eva saḥ // 5 tādṛgrūpanirūḍhyarthaṃ manovākkāyavartmanā / yadyatsamācaredvīraḥ kulayāgaḥ sa sa smṛtaḥ // 6 bahiḥ śaktau yāmale ca dehe prāṇapathe matau / iti ṣoḍhā kulejyā syātpratibhedaṃ vibhedinī // 7 snānamaṇḍalakuṇḍādi ṣoḍhānyāsādi yanna tat / kiñcidatropayujyeta kṛtaṃ vā khaṇḍanāya no // 8 ṣaṇmaṇḍalavinirmuktaṃ sarvāvaraṇavarjitam / jñānajñeyamayaṃ kaulaṃ proktaṃ traiśirase mate // 9 atra yāge ca yaddravyaṃ niṣiddhaṃ śāstrasantatau / tadeva yojayeddhīmānvāmāmṛtapariplutam // 10 śrībrahmayāmale@pyuktaṃ surā śivaraso bahiḥ / tāṃ vinā bhuktimuktī no piṣṭakṣaudraguḍaistu sā // 11 strīnapuṃsakapuṃrūpā tu pūrvāparabhogadā / drākṣotthaṃ tu paraṃ tejo bhairavaṃ kalpanojjhitam // 12 etatsvayaṃ rasaḥ śuddhaḥ prakāśānandacinmayaḥ / devatānāṃ priyaṃ nityaṃ tasmādetatpivetsadā // 13 śrīmatkramarahasye ca nyarūpi parameśinā / arghapātraṃ yāgadhāma dīpa ityucyate trayam // 14 rahasyaṃ kaulike yāge tatrārghaḥ śaktisaṃgamāt / bhūvastrakāyapīṭhākhyaṃ dhāma cotkarṣabhāk kramāt // 15 dīpā ghṛtotthā gāvo hi bhūcaryo devatāḥ smṛtāḥ / iti jñātvā traye@muṣminyatnavānkauliko bhavet // 16 tenārghapātraprādhānyaṃ jñātvā dravyāṇi śambhunā / yānyuktānyaviśaṅko@tra bhavecchaṅkā hi dūṣikā // 17 yāgauko gandhadhūpāḍhyaṃ praviśya prāgudaṅmukhaḥ / parayā vā@tha mālinyā vilomāccānulomataḥ // 18 dāhāpyāyamayīṃ śuddhiṃ dīptasaumyavibhedataḥ / krameṇa kuryādathavā mātṛsadbhāvamantrataḥ // 19 dīkṣāṃ cetpracikīrṣustacchodhyādhvanyāsakalpanam / tataḥ saṃśodhyavastūni śaktyaivāmṛtatāṃ nayet // 20 parāsampuṭagā yadvā mātṛsampuṭagāpyatho / kevalā mālinī yadvā tāḥ samasteṣu karmasu // 21 nandahetuphalairdravyairarghapātraṃ prapūrayet / tatroktamantratādātmyādbhairavātmatvamānayet // 22 tena nirbharamātmānaṃ bahiścakrānucakragam / vipruḍbhirūrdhvādharayorantaḥ pītyā ca tarpayet // 23 tathā pūrṇasvaraśmyoghaḥ procchaladvṛttitāvaśāt / bahistādṛśamātmānaṃ didṛkṣurbahirarcayet // 24 arkāṅgule@tha taddvitriguṇe raktapaṭe śubhe / vyomni sindūrasubhage rājavarttabhṛte@thavā // 25 nārikelātmake kādye madyapūrṇe@tha bhājane / yadvā samudite rūpe maṇḍalasthe ca tadṛśi // 26 yāgaṃ kurvīta matimāṃstatrāyaṃ krama ucyate / diśyudīcyāṃ rudrakoṇādvāyavyantaṃ gaṇeśvaram // 27 vaṭukaṃ trīn gurūnsiddhānyoginīḥ pīṭhamarcayet / prācyāṃ diśi gaṇeśādha ārabhyābhyarcayettataḥ // 28 siddhacakraṃ dikcatuṣke gaṇeśādhastanāntakam / khagendraḥ sahavijjāmba illā+ī+ambayā saha // 29 vaktaṣṭirvimalo@nantamekhalāmbāyutaḥ purā / śaktyā maṅgalayā kūrma illā+ī+ambayā saha // 30 jaitro yāmye hyavijitastathā sānandamekhalaḥ / kāmamaṅgalayā meṣaḥ kullā+ī+ambayā saha // 31 vindhyo@jito@pyajarayā saha mekhalayā pare / macchandaḥ kuṅkuṇāmbā ca ṣaḍyugmaṃ sādhikārakam // 32 saumye marutta īśāntaṃ dvitīyā paṅktirīdṛśī / amaravaradevacitrālivindhyaguḍikā iti kramātṣaḍamī // 33 sillā+ī eruṇayā tathā kumārī ca bodhā+ī / samahālacchī cāparamekhalayā śaktayaḥ ṣaḍimāḥ // 34 ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā / santatiranavacchinnā citrā śiṣyapraśiṣyamayī // 35 ānandāvalibodhiprabhupādāntātha yogiśabdāntā / etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat // 36 dakṣāṅguṣṭhādikaniṣṭhikāntamatha sā kanīyasī vāmāt / dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chu mmāḥ // 37 śavarāḍabillapaṭṭillāḥ karabillāmbiśarabillāḥ / aḍabīḍombīdakṣiṇabillāḥ kumbhārikākṣarākhyāca // 38 devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca / dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ // 39 iti saṅketābhijño bhramate pīṭheṣu yadi sa siddhīpsuḥ / acirāllabhate tattatprāpyaṃ yadyoginīvadanāt // 40 bhaṭṭendravalkalāhīndragajendrāḥ samahīdharāḥ / ūrdhvaretasa ete ṣaḍadhikārapadojjhitāḥ // 41 adhikāro hi vīryasya prasaraḥ kulavartmani / tadaprasarayogena te proktā ūrdhvaretasaḥ // 42 anyāśca gurutatpatnyaḥ śrīmatkālīkuloditāḥ / anāttadehāḥ krīḍanti taistairdehairaśaṅkitāḥ // 43 prabodhitatathecchākaistajje kaulaṃ prakāśate / tathārūpatayā tatra gurutvaṃ paribhāṣitam // 44 te viśeṣānna saṃpūjyāḥ smartavyā eva kevalam / tato@bhyantarato vāyuvahnyormātṛkayā saha // 45 mālinī kramaśaḥ pūjyā tato@ntarmantracakrakam / mantrasiddhaprāṇasaṃvitkaraṇātmani yā kule // 46 cakrātmake citiḥ prabhvī proktā seha kuleśvarī / sā madhye śrīparā devī mātṛsadbhāvarūpiṇī // 47 pūjyātha tatsamāropādaparātha parāparā / ekavīrā ca sā pūjyā yadivā sakuleśvarā // 48 prasarecchaktirucchūnā sollāso bhairavaḥ punaḥ / saṅghaṭṭānandaviśrāntyā yugmamitthaṃ prapūjayet // 49 mahāprakāśarūpāyāḥ saṃvido visphuliṅgavat / yo raśmyoghastamevātra pūjayeddevatāgaṇam // 50 antardvādaśakaṃ pūjyaṃ tato@ṣṭāṣṭākameva ca / catuṣkaṃ vā yathecchaṃ vā kā saṅkhyā kila raśmiṣu // 51 māheśī vairiñcī kaumārī vaiṣṇavī caturdikkam / aindrī yāmyā muṇḍā yogeśīrīśatastu koṇeṣu // 52 pavanāntamaghorādikamaṣṭakamasminnathāṣṭake kramaśaḥ / saṅghaṭṭānandadṛśā sampūjyaṃ yāmalībhūtam // 53 aṣṭāṣṭake@pi hi vidhau nānānāmaprapañcite bahudhā / vidhireṣa eva vihitastatsaṃkhyā dīpamālā syāt // 54 śrīratnamālāśāstre tu varṇasaṃkhyāḥ pradīpakāḥ / varṇāṃśca mukhyapūjyāyā vidyāyā gaṇayetsudhīḥ // 55 pīṭhakṣetrādibhiḥ sākaṃ kuryādvā kulapūjanam / yathā śrīmādhavakule parameśena bhāṣitam // 56 sṛṣṭisaṃsthitisaṃhārānāmakramacatuṣṭayam / pīṭhaśmaśānasahitaṃ pūjayedbhogamokṣayoḥ // 57 ātmano vāthavā śakteścakrasyātha smaredimam / nyasyatvena vidhiṃ dehe pīṭhākhye pārameśvaram // 58 aṭṭahāsaṃ śikhāsthāne caritraṃ ca karandhrake / śrutyoḥ kaulagiriṃ nāsārandhrayośca jayantikām // 59 bhruvorujjayinīṃ vaktre prayāgaṃ hṛdaye punaḥ / vārāṇasīṃ skandhayuge śrīpīṭhaṃ virajaṃ gale // 60 eḍābhīmudare hālāṃ nābhau kande tu gośrutim / upasthe marukośaṃ ca nagaraṃ pauṇḍravardhanam // 61 elāpuraṃ purastīraṃ sakthyūrvordakṣiṇāditaḥ / kuḍyākeśīṃ ca sopānaṃ māyāpūkṣīrake tathā // 62 jānujaṅghe gulphayugme tvāmrātanṛpasadmanī / pādādhāre tu vairiñcīṃ kālāgnyavadhidārikām // 63 nāhamasmi nacānyo@sti kevalāḥ śaktayastvaham / ityevaṃvāsanāṃ kuryātsarvadā smṛtimātrataḥ // 64 na tithirna ca nakṣatraṃ nopavāso vidhīyate / grāmyadharmarataḥ siddhyetsarvadā smaraṇena hi // 65 mātaṅgakṛṣṇasaunikakārmukacārmikavikoṣidhātuvibhedāḥ / mātsyikacākrikadayitāsteṣāṃ patnyo navātra navayāge // 66 saṅgamavaruṇākulagiryaṭṭahāsajayantīcaritrakāmrakakoṭṭam / haimapuraṃ navamaṃ syānmadhye tāsāṃ ca cakriṇī mukhyā // 67 bījaṃ sā pīḍayate rasaśalkavibhāgato@tra kuṇḍalinī / adhyuṣṭapīṭhanetrī kandasthā viśvato bhramati // 68 iṣṭvā cakrodayaṃ tvitthaṃ madhye pūjyā kuleśvarī / saṅkarṣiṇī tadantānte saṃhārāpyāyakāriṇī // 69 ekavīrā cakrayuktā cakrayāmalagāpi vā / īśendrāgniyamakravyātkavāyūdakṣu hāsataḥ // 70 trikaṃ trikaṃ yajedetadbhāvisvatrikasaṃyutam / hṛtkuṇḍalī bhruvormadhyametadeva kramāttrayam // 71 śmaśānāni kramātkṣetrabhavaṃ sadyoginīgaṇam / vasvaṅgulonnatānūrdhvavartulān kṣāmamadhyakān // 72 raktavartīñśrutidṛśo dīpānkurvīta sarpiṣā / yatkiñcidathavā madhye svānuṣṭhānaṃ prapūjayet // 73 advaitameva na dvaitamityājñā parameśituḥ / siddhāntavaiṣṇavādyuktā mantrā malayutāstataḥ // 74 tāvattejo@sahiṣṇutvānnirjīvāḥ syurihādvaye / kalaśaṃ netrabandhādi maṇḍalaṃ sruksruvānalam // 75 hitvātra siddhiḥ sanmadye pātre madhye kṛśāṃ yajet / ahorātramimaṃ yāgaṃ kurvataścāpare@hani // 76 vīrabhojye kṛte@vaśyaṃ mantrāḥ siddhyantyayatnataḥ / pīṭhastotraṃ paṭhedatra yāge bhāgyāvahāhvaye // 77 mūrtīrevāthavā yugmarūpā vīrasvarūpiṇīḥ / avadhūtā nirācārāḥ pūjayetkramaśo budhaḥ // 78 eka evātha kauleśaḥ svayaṃ bhūtvāpi tāvatīḥ / śaktīryāmalayogena tarpayedviśvarūpavat // 79 kramo nāma na kaścitsyātprakāśamayasaṃvidi / cidabhāvo hi nāstyeva tenākālaṃ tu tarpaṇam // 80 atra krame bhedataroḥ samūlamunmūlanādāsanapakṣacarcā / pṛthaṅna yuktā parameśvaro hi svaśaktidhāmnīva viśaṃśramīti // 81 tato japaḥ prakartavyastrilakṣādivibhedataḥ / uktaṃ śrīyogasañcāre sa ca citrasvarūpakaḥ // 82 udaye saṅgame śāntau trilakṣo japa ucyate / āsye gamāgame sūtre haṃsākhye śaivayugmake // 83 pañcalakṣā ime proktā daśāṃśaṃ homamācaret / netre gamāgame vaktre haṃse caivākṣasūtrake // 84 śivaśaktisamāyoge ṣaḍlakṣo japa ucyate / netre gamāgame karṇe haṃse vaktre ca bhāmini // 85 haste ca yugmake caiva japaḥ saptavidhaḥ smṛtaḥ / netre gamāgame karṇāvāsyaṃ guhyaṃ ca guhyakam // 86 śatāreṣu ca madhyasthaṃ sahasrāreṣu bhāmini / japa eṣa rudralakṣo homo@pyatra daśāṃśataḥ // 87 netre gamāgame karṇau mukhaṃ brahmabilāntaram / stanau hastau ca pādau ca guhyacakre dvirabhyaset // 88 yatra yatra gataṃ cakṣuryatra yatra gataṃ manaḥ / haṃsastatra dvirabhyasyo vikāsākuñcanātmakaḥ // 89 sa ātmā mātṛkā devī śivo dehavyavasthitaḥ / anyaḥ so@nyo@hamityevaṃ vikalpaṃ nācaredyataḥ // 90 yo vilpayate tasya siddhimuktī sudūrataḥ / atha ṣoḍaśalakṣādiprāṇacāre puroktavat // 91 śuddhāśuddhavikalpānāṃ tyāga ekānta ucyate / tatrasthaḥ svayamevaiṣa juhoti ca japatyapi // 92 japaḥ sañjalpavṛttiśca nādāmarśasvarūpiṇī / tadāmṛṣṭasya cidvahnau layo homaḥ prakīrtitaḥ // 93 āmarśaśca purā prokto devīdvādaśakātmakaḥ / dve antye saṃvidau tatra layarūpāhutikriyā // 94 daśānyāstadupāyāyetyevaṃ home daśāṃśatām / śrīśambhunātha ādikṣattrikārthāmbhodhicandramāḥ // 95 sākaṃ bāhyasthayā śaktyā yadā tveṣa samarcayet / tadāyaṃ parameśokto rahasyo bhaṇyate vidhiḥ // 96 uktaṃ śrīyogasañcāre brahmacarye sthitiṃ bhajet / ānando brahma paramaṃ tacca dehe tridhā sthitam // 97 upakāri dvayaṃ tatra phalamanyattadātmakam / oṣṭhyāntyatritayāsevī brahmacārī sa ucyate // 98 tadvarjitā ye paśava ānandaparivarjitāḥ / ānandakṛttrimāhārāstadvarjaṃ cakrayājakāḥ // 99 dvaye@pi niraye yānti raurave bhīṣaṇe tviti / śakterlakṣaṇametāvattadvato hyavibheditā // 100 tādṛśīṃ tena tāṃ kuryānnatu varṇādyapekṣaṇam / laukikālaukikadvyātmasaṅgāttādātmyato@dhikāt // 101 kāryahetusahotthā sā tridhoktā śāsane guroḥ / sākṣātparamparāyogāttattulyeti tridhā punaḥ // 102 śrīsarvācārahṛdaye tadetadupasaṃhṛtam / ṣaḍetāḥ śaktayaḥ proktā bhuktimuktiphalapradāḥ // 103 dvābhyāṃ tu sṛṣṭisaṃhārau tasmānmelakamuttamam / tāmāhṛtya mitho@bhyarcya tarpayitvā parasparam // 104 antaraṅgakrameṇaiva mukhyacakrasya pūjanam / yadevānandasandohi saṃvido hyantaraṅgakam // 105 tatpradhānaṃ bhaveccakramanucakramato@param / vikāsāttṛptitaḥ pāśotkartanātkṛtiśaktitaḥ // 106 cakraṃ kaseścakeḥ kṛtyā karoteśca kiloditam / yāgaśca tarpaṇaṃ bāhye vikāsastacca kīrtyate // 107 cakrānucakrāntaragācchaktimatparikalpitāt / prāṇagādapyathānandasyandino@bhyavahārataḥ // 108 gandhadhūpasragādeśca bāhyāducchalanaṃ citaḥ / itthaṃ svocitavastvaṃśairanucakreṣu tarpaṇam // 109 kurvīyātāmihānyonyaṃ mukhyacakraikatākṛte / uktaṃ ca triśirastantre vimalāsanagocaraḥ // 110 akṣaṣaṭkasya madhye tu rudrasthānaṃ samāviśet / nijanijabhogābhogapravikāsinijasvarūpaparimarśe // 111 kramaśo@nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti / svasthatanoraparasya tu tā dehādhiṣṭhitaṃ vihāya yataḥ // 112 āsata iti tadahaṃyurno pūrṇo nāpi cocchalati / anucakradevatātmakamarīciparipūraṇādhigatavīryam // 113 tacchaktiśaktimadyugamanyonyasamunmukhaṃ bhavati / tadyugalamūrdhvadhāmapraveśasaṃsparśajātasaṅkṣobham // 114 kṣubhnātyanucakrāṇyapi tāni tadā tanmayāni na pṛthaktu / itthaṃ yāmalametadgalitabhidāsaṃkathaṃ yadeva syāt // 115 kramatāratamyayogātsaiva hi saṃvidvisargasaṅghaṭṭaḥ / taddhruvadhāmānuttaramubhayātmakajagadudārasānandam // 116 no śāntaṃ nāpyuditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam / anavacchinnapadepsustāṃ saṃvidamātmasātsadā kuryāt // 117 anavacchinnaṃ paramārthato hi rūpaṃ cito devyāḥ / īdṛktādṛkprāyapraśamodayabhāvavilayaparikathayā // 118 anavacchinnaṃ dhāma praviśedvaisargikaṃ subhagaḥ / śāntoditātmakaṃ dvayamatha yugapadudeti śaktiśaktimatoḥ // 119 rūpamuditaṃ parasparadhāmagataṃ śāntamātmagatameva / ubhayamapi vastutaḥ kila yāmalamiti tathoditaṃ śāntam // 120 śaktistadvaducitāṃ sṛṣṭiṃ puṣṇāti no tadvān / śāntoditātmakobhayarūpaparāmarśasāmyayoge@pi // 121 pravikasvaramadhyapadā śaktiḥ śāstre tataḥ kathitā / tasyāmeva kulārthaṃ samyak saṃcārayedgurustena // 122 taddvāreṇa ca kathitakrameṇa saṃcārayeta nṛṣu / svaśarīrādhikasadbhāvabhāvitāmiti tataḥ prāha // 123 śrīmatkallaṭanāthaḥ proktasamastārthalabdhaye vākyam / tanmukhyacakramuktaṃ maheśinā yoginīvaktram // 124 tatraiṣa sampradāyastasmātsaṃprāpyate jñānam / tadidamalekhyaṃ bhaṇitaṃ vaktrādvaktrasthamuktayuktyā ca // 125 vaktraṃ pradhānacakraṃ svā saṃvillikhyatāṃ ca katham / atha sṛṣṭe dvitaye@smin śāntoditadhāmni ye@nusaṃdadhate // 126 prācyāṃ visargasattāmanavacchidi te pade rūḍhāḥ / ye siddhimāptukāmāste@bhyuditaṃ rūpamāhareyuratho // 127 tenaiva pūjayeyuḥ saṃvinnaikaṭyaśuddhatamavapuṣā / tadapica mitho hi vaktrātpradhānato vaktragaṃ yato bhaṇitam // 128 ajarāmarapadadānapravaṇaṃ kulasaṃjñitaṃ paramam / ye@pyaprāptavibodhāste@bhyuditotphullayāgasaṃrūḍhāḥ // 129 tatparikalpitacakrasthadevatāḥ prāpnuvanti vijñānam / te tatra śakticakre tenaivānandarasamayena bahiḥ // 130 dikṣu catasṛṣu proktakrameṇa gaṇanāthataḥ prabhṛti sarvam / saṃpūjya madhyamapade kuleśayugmaṃ tvarātraye devīḥ // 131 bāhye pratyaramatha kila catuṣkamiti raśmicakramarkāram / aṣṭakamaṣṭāṣṭakamatha vividhaṃ saṃpūjayetkrameṇa muniḥ // 132 nijadehagate dhāmani tathaiva pūjyaṃ samabhyasyet / yattacchāntaṃ rūpaṃ tenābhyastena hṛdayasaṃvittyā // 133 śāntaṃ śivapadameti hi galitataraṅgārṇavaprakhyam / tacchāntapadādhyāsāccakrastho devatāgaṇaḥ sarvaḥ // 134 tiṣṭhatyuparatavṛttiḥ śūnyālambī nirānandaḥ / yo@pyanucakradṛgādisvarūpabhāk so@pi yattadāyattaḥ // 135 tenānande magnastiṣṭhatyānandasākāṅkṣaḥ / paratatsvarūpasaṅghaṭṭamantareṇaiṣa karaṇaraśmigaṇaḥ // 136 āste hi niḥsvarūpaḥ svarūpalābhāya conmukhitaḥ / raṇaraṇakarasānnijarasabharitabahirbhāvacarvaṇavaśena // 137 viśrāntidhāma kiñcillabdhvā svātmanyathārpayate / tannijaviṣayārpaṇataḥ pūrṇasamucchalitasaṃvidāsāraḥ // 138 anucakradevatāgaṇaparipūraṇajātavīryavikṣobhaḥ / cakreśvaro@pi pūrvoktayuktitaḥ procchaledrabhasāt // 139 trividho visarga itthaṃ saṅghaṭṭaḥ proditastathā śāntaḥ / visṛjati yato vicitraḥ sargo vigataśca yatra sarga iti // 140 śrītattvarakṣaṇe śrīnigame triśiromate ca tatproktam / kuṇḍaṃ śaktiḥ śivo liṅgaṃ melakaṃ paramaṃ padam // 141 dvābhyāṃ sṛṣṭiḥ saṃhṛtistadvisargastrividho game / srotodvayasya niṣṭhāntamūrdhvādhaścakrabodhanam // 142 viśrāmaṃ ca samāveśaṃ suṣīṇāṃ marutāṃ tathā / gatabhedaṃ ca yantrāṇāṃ sandhīnāṃ marmaṇāmapi // 143 dvāsaptatipade dehe sahasrāre ca nityaśaḥ / gatyāgatyantarā vittī saṅghaṭṭayati yacchivaḥ // 144 tatprayatnātsadā tiṣṭhetsaṅghaṭṭe bhairave pade / ubhayostannirākārabhāvasaṃprāptilakṣaṇam // 145 mātrāvibhāgarahitaṃ susphuṭārthaprakāśakam / abhyasyedbhāvasaṃvittiṃ sarvabhāvanivartanāt // 146 sūryasomau tu saṃrudhya layavikṣepamārgataḥ / evaṃ trividhavimarśāveśasamāpattidhāmni ya udeti // 147 saṃvitparimarśātmā dhvanistadeveha mantravīryaṃ syāt / tatraivoditatādṛśaphalalābhasamutsukaḥ svakaṃ mantram // 148 anusandhāya sadā cedāste mantrodayaṃ sa vai vetti / atraiva japaṃ kuryādanucakraikatvasaṃvidāgamane // 149 yugapallakṣavibhedaprapañcitaṃ nādavṛttyaiva / śrīyogasañcare@pica mudreyaṃ yoginīpriyā paramā // 150 koṇatrayāntarāśritanityonmukhamaṇḍalacchade kamale / satatāviyutaṃ nālaṃ ṣoḍaśadalakamalakalitasanmūlam // 151 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau / madhyasthapūrṇasundaraśaśadharadinakarakalaughasaṅghaṭṭāt // 152 tridalāruṇavīryakalāsaṅgānmadhye@ṅkuraḥ sṛṣṭiḥ / iti śaśadharavāsarapaticitragusaṃghaṭṭamudrayā jhaṭiti // 153 sṛṣṭyādikramamantaḥ kurvaṃsturye sthitiṃ labhate / etatkhecaramudrāveśe@nyonyasya śaktiśaktimatoḥ // 154 pānopabhogalīlāhāsādiṣu yo bhavedvimarśamayaḥ / avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // 155 avyucchinnānāhatarūpaistanmantravīryaṃ syāt / iti cakrāṣṭakarūḍhaḥ sahajaṃ japamācaran pare dhāmni // 156 yadbhairavāṣṭakapadaṃ tallabhate@ṣṭakakalābhinnam / gamanāgamane@vasitau karṇe nayane dviliṅgasaṃparke // 157 tatsaṃmelanayoge dehāntākhye ca yāmale cakre / kucamadhyahṛdayadeśādoṣṭhāntaṃ kaṇṭhagaṃ yadavyaktam // 158 taccakradvayamadhyagamākarṇya kṣobhavigamasamaye yat / nirvānti tatra caivaṃ yo@ṣṭavidho nādabhairavaḥ paramaḥ // 159 jyotirdhvanisamirakṛtaḥ sā māntrī vyāptirucyate paramā / sakalākaleśaśūnyaṃ kalāḍhyakhamale tathā kṣapaṇakaṃ ca // 160 antaḥsthaṃ kaṇṭhyoṣṭhyaṃ candrādvyāptistathonmanānteyam / evaṃ karmaṇi karmaṇi yatra kvāpi smaran vyāptim // 161 satatamalepo jīvanmuktaḥ parabhairavībhavati / tādṛṅmelakakalikākalitatanuḥ ko@pi yo bhavedgarbhe // 162 uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ rudraḥ / śrīvīrāvaliśāstre bālo@pi ca garbhago hi śivarūpaḥ // 163 ādīyate yataḥ sāraṃ tasya mukhyasya caiṣa yat / mukhyaśca yāgastenāyamādiyāga iti smṛtaḥ // 164 tatra tatra ca śāstre@sya svarūpaṃ stutavān vibhuḥ / śrīvīrāvalihārdeśakhamatārṇavavartiṣu // 165 śrīsiddhotphullamaryādāhīnacaryākulādiṣu / yugmasyāsya prasādena vratayogavivarjitaḥ // 166 sarvadā smaraṇaṃ kṛtvā ādiyāgaikatatparaḥ / śaktidehe nije nyasyedvidyāṃ kūṭamanukramāt // 167 dhyātvā candranibhaṃ padmamātmānaṃ bhāskaradyutim / vidyāmantrātmakaṃ pīṭhadvayamatraiva melayet // 168 na paṭhyate rahasyatvātspaṣṭaiḥ śabdairmayā punaḥ / kutūhalī tūktaśāstrasaṃpāṭhādeva lakṣayet // 169 yadbhajante sadā sarve yadvān devaśca devatā / taccakraṃ paramaṃ devīyāgādau saṃnidhāpakam // 170 deha eva paraṃ liṅgaṃ sarvatattvātmakaṃ śivam / devatācakrasaṃjuṣṭaṃ pūjādhāma taduttamam // 171 tadeva maṇḍalaṃ mukhyaṃ tritriśūlābjacakrakham / tatraiva devatācakraṃ bahirantaḥ sadā yajet // 172 svasvamantraparāmarśapūrvaṃ tajjanmabhī rasaiḥ / ānandabahulaiḥ sṛṣṭisaṃhāravidhinā spṛśet // 173 tatsparśarabhasodbuddhasaṃviccakraṃ tadīśvaraḥ / labhate paramaṃ dhāma tarpitāśeṣadaivataḥ // 174 anuyāgoktavidhinā dravyairhṛdayahāribhiḥ / tathaiva svasvakāmarśayogādantaḥ pratarpayet // 175 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 176 śrīvīrāvalyamaryādaprabhṛtau śāstrasañcaye / sa eṣa paramo yāgaḥ stutaḥ śītāṃśumaulinā // 177 athavā prāṇavṛttisthaṃ samastaṃ devatāgaṇam / paśyetpūrvoktayuktyaiva tatraivābhyarcayedguruḥ // 178 prāṇāśritānāṃ devīnāṃ brahmanāsādibhedibhiḥ / karandhrairviśatāpānacāndracakreṇa tarpaṇam // 179 evaṃ prāṇakrameṇaiva tarpayeddevatāgaṇam / acirāttatprasādena jñānasiddhīrathāśnute // 180 saṃvinmātrasthitaṃ devīcakraṃ vā saṃvidarpaṇāt / viśvābhogaprayogeṇa tarpaṇīyaṃ vipaścitā // 181 yatra sarve layaṃ yānti dahyante tattvasañcayāḥ / tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām // 182 śūnyarūpe śmaśāne@smin yoginīsiddhasevite / krīḍāsthāne mahāraudre sarvāstamitavigrahe // 183 svaraśmimaṇḍalākīrṇe dhvaṃsitadhvāntasantatau / sarvairvikalpairnirmukte ānandapadakevale // 184 asaṃkhyacitisaṃpūrṇe śmaśāne citibhīṣaṇe / samastadevatādhāre praviṣṭaḥ ko na siddhyati // 185 śrīmadvīrāvalīśāstre itthaṃ provāca bhairavī / itthaṃ yāgaṃ vidhāyādau tādṛśaucityabhāginam // 186 lakṣaikīyaṃ svaśiṣyaṃ taṃ dīkṣayettādṛśi krame / rudraśaktyā tu taṃ prokṣya devābhyāśe niveśayet // 187 bhujau tasya samālokya rudraśaktyā pradīpayet / tayaivāsyārpayetpuṣpaṃ karayorgandhadigdhayoḥ // 188 nirālambau tu tau tasya sthāpayitvā vicintayet / rudraśaktyākṛṣyamāṇau dīptayāṅkuśarūpayā // 189 tataḥ sa svayamādāya vastraṃ baddhadṛśirbhavet / svayaṃ ca pātayetpuṣpaṃ tatpātāllakṣayetkulam // 190 tato@sya mukhamuddhāṭya pādayoḥ praṇipātayet / hastayormūrdhni cāpyasya devīcakraṃ samarcayet // 191 ākarṣyākarṣakatvena preryaprerakabhāvataḥ / uktaṃ śrīratnamālāyāṃ nābhiṃ daṇḍena saṃpuṭam // 192 vāmabhūṣaṇajaṅghābhyāṃ nitambenāpyalaṅkṛtam / śiṣyahaste puṣpabhṛte codanāstraṃ tu yojayet // 193 yāvatsa stobhamāyātaḥ svayaṃ patati mūrdhani / śivahastaḥ svayaṃ so@yaṃ sadyaḥpratyayakārakaḥ // 194 anenaiva prayogeṇa carukaṃ grāhayedguruḥ / śiṣyeṇa dantakāṣṭhaṃ ca tatpātaḥ prāgvadeva tu // 195 karastobho netrapaṭagrahāt prabhṛti yaḥ kila / dantakāṣṭhasamādānaparyantastatra lakṣayet // 196 tīvramandādibhedena śaktipātaṃ tathāvidham / ityeṣa samayī proktaḥ śrīpūrve karakampataḥ // 197 samayī tu karastobhāditi śrībhogahastake / carveva vā gururdadyādvāmāmṛtapariplutam // 198 niḥśaṅkaṃ grahaṇācchaktigotro māyojjhito bhavet / sakampastvādadānaḥ syāt samayī vācanādiṣu // 199 kālāntare@dhvasaṃśuddhyā pālanātsamayasthiteḥ / siddhipātramiti śrīmadānandeśvara ucyate // 200 yadā tu putrakaṃ kuryāttadā dīkṣāṃ samācaret / uktaṃ śrīratnamālāyāṃ nādiphāntāṃ jvalatprabhām // 201 nyasyecchikhāntaṃ patati tenātredṛk kramo bhavet / prokṣitasya śiśornyastaproktaśodhyādhvapaddhateḥ // 202 ṛjudehajuṣaḥ śaktiṃ pādānmūrdhāntamāgatām / pāśāndahantīṃ saṃdīptāṃ cintayettanmayo guruḥ // 203 upaviśya tatastasya mūlaśodhyāt prabhṛtyalam / antaśodhyāvasānāntāṃ dahantīṃ cintayetkramāt // 204 evaṃ sarvāṇi śodhyāni tattvādīni puroktavat / dagdhvā līnāṃ śive dhyāyenniṣkale sakale@thavā // 205 yoginā yojitā mārge sajātīyasya poṣaṇam / kurute nirdahatyantadbhinnajātikadambakam // 206 anayā śodhyamānasya śiśostīvrādibhedataḥ / śaktipātāccitivyomaprāṇanāntarbahistanūḥ // 207 āviśantī rudraśaktiḥ kramātsūte phalaṃ tvidam / ānandamudbhavaṃ kampaṃ nidrāṃ ghūrṇiṃ ca dehagām // 208 evaṃ stobhitapāśasya yojitasyātmanaḥ śive / śeṣabhogāya kurvīta sṛṣṭiṃ saṃśuddhatattvagām // 209 athavā kasyacinnaivamāveśastaddahedimam / bahirantaścoktaśaktyā pateditthaṃ sa bhūtale // 210 yasya tvevamapi syānna tamatropalavattyajet / atha sapratyayāṃ dīkṣāṃ vakṣye tuṣṭena dhīmatā // 211 śaṃbhunāthenopadiṣṭāṃ dṛṣṭāṃ sadbhāvaśāsane / sudhāgnimaruto mandaparakālāgnivāyavaḥ // 212 vahnisaudhāsukūṭāgnivāyuḥ sarve saṣaṣṭhakāḥ / etatpiṇḍatrayaṃ stobhakāri pratyekamucyate // 213 śaktibījaṃ smṛtaṃ yacca nyasyetsārvāṅgikaṃ tu tat / hṛccakre nyasyate mantro dvādaśasvarabhūṣitaḥ // 214 japākusumasaṃkāśaṃ caitanyaṃ tasya madhyataḥ / vāyunā preritaṃ cakraṃ vahninā paridīpitam // 215 taddhyāyecca japenmantraṃ nāmāntaritayogataḥ / nimeṣārdhāttu śiṣyasya bhavetstobho na saṃśayaḥ // 216 ātmānaṃ prekṣate devi tattve tattve niyojitaḥ / yāvatprāptaḥ paraṃ tattvaṃ tadā tveṣa na paśyati // 217 anena kramayogena sarvādhvānaṃ sa paśyati / athavā sarvaśāstrāṇyapyudgrāhayati tatkṣaṇāt // 218 pṛthaktattvavidhau dīkṣāṃ yogyatāvaśavartinaḥ / tattvābhyāsavidhānena siddhayogī samācaret // 219 iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartane / kulakrameṣṭirādeśyā pañcāvasthāsamanvitā // 220 jāgradādiṣu saṃvittiryathā syādanapāyinī / kulayāgastathādeśyo yoginīmukhasaṃsthitaḥ // 221 sarvaṃ jāgrati kartavyaṃ svapne pratyekamantragam / nivārya supte mūlākhyaḥ svaśaktiparibṛṃhitaḥ // 222 turye tvekaiva dūtyākhyā tadatīte kuleśitā / svaśaktiparipūrṇānāmitthaṃ pūjā pravartate // 223 piṇḍasthādi ca pūrvoktaṃ sarvātītāvasānakam / avasthāpañcakaṃ proktabhedaṃ tasmai nirūpayet // 224 sādhakasya bubhukṣostu samyagyogābhiṣecanam / tatreṣṭvā vibhavairdevaṃ hemādimayamavraṇam // 225 dīpāṣṭakaṃ raktavartisarpiṣāpūrya bodhayet / kulāṣṭakena tatpūjyaṃ śaṅkhe cāpi kuleśvarau // 226 ānandāmṛtasaṃpūrṇe śivahastoktavartmanā / tenābhiṣiñcettaṃ paścāt sa kuryānmantrasādhanam // 227 ācāryasyābhiṣeko@yamadhikārānvitaḥ sa tu / kuryātpiṣṭādibhiścāsya catuṣṣaṣṭiṃ pradīpakān // 228 aṣṭāṣṭakena pūjyāste madhye prāgvat kuleśvarau / śivahastoktayuktyaiva gurumapyabhiṣecayet // 229 abhiṣiktāvimāvevaṃ sarvayogigaṇena tu / viditau bhavatastatra gururmokṣaprado bhavet // 230 tātparyamasya pādasya sa siddhīḥ saṃprayacchati / gururyaḥ sādhakaḥ prāksyādanyo mokṣaṃ dadātyalam // 231 anayoḥ kathayejjñānaṃ trividhaṃ sarvamapyalam / svakīyājñāṃ ca vitaret svakriyākaraṇaṃ prati // 232 ṣaṭkaṃ kāraṇasaṃjñaṃ yattathā yaḥ paramaḥ śivaḥ / sākaṃ bhairavanāthena tadaṣṭakamudāhṛtam // 233 pratyekaṃ tasya sārvātmyaṃ paśyaṃstāṃ vṛttimātmagām / cakṣurādau saṃkramayedyatra yatrendriye guruḥ // 234 sa eva pūrṇaiḥ kalaśairabhiṣekaḥ paraḥ smṛtaḥ / vinā bāhyairapītyuktaṃ śrīvīrāvalibhairave // 235 sadya eva tu bhogepsoryogātsiddhatamo guruḥ / kuryātsadyastathābhīṣṭaphaladaṃ vedhadīkṣaṇam // 236 vedhadīkṣā ca bahudhā tatra tatra nirūpitā / sā cābhyāsavatā kāryā yenordhvordhvapraveśataḥ // 237 śiṣyasya cakrasaṃbhedapratyayo jāyate dhruvaḥ / yenāṇimādikā siddhiḥ śrīmālāyāṃ ca coditā // 238 ūrdhvacakradaśālābhe piśācāveśa eva sā / mantranādabinduśaktibhujaṅgamaparātmikā // 239 ṣoḍhā śrīgahvare vedhadīkṣoktā parameśinā / jvālākulaṃ svaśāstroktaṃ cakramaṣṭārakādikam // 240 dhyātvā tenāsya hṛccakravedhanānmantravedhanam / ākāraṃ navadhā dehe nyasya saṃkramayettataḥ // 241 nyāsayogena śiṣyāya dīpyamānaṃ mahārciṣam / pāśastobhāttatastasya paratattve tu yojanam // 242 iti dīkṣottare dṛṣṭo vidhirme śaṃbhunoditaḥ / nādoccāreṇa nādākhyaḥ sṛṣṭikramaniyogataḥ // 243 nādena vedhayeccittaṃ nādavedha udīritaḥ / bindusthānagataṃ cittaṃ bhrūmadhyapathasaṃsthitam // 244 hṛllakṣye vā maheśāni binduṃ jvālākulaprabham / tena saṃbodhayetsādhyaṃ bindvākhyo@yaṃ prakīrtitaḥ // 245 śāktaṃ śaktimaduccārādgandhoccāreṇa sundari / śṛṅgāṭakāsanasthaṃ tu kuṭilaṃ kuṇḍalākṛtim // 246 anuccāreṇa coccārya vedhayennikhilaṃ jagat / evaṃ bhramaravedhena śāktavedha udāhṛtaḥ // 247 sā caiva paramā śaktirānandapravikāsinī / janmasthānātparaṃ yāti phaṇapañcakabhūṣitā // 248 kalāstattvāni nandādyā vyomāni ca kulāni ca / brahmādikāraṇānyakṣāṇyeva sā pañcakātmikā // 249 evaṃ pañcaprakārā sā brahmasthānavinirgatā / brahmasthāne viśantī tu taḍillīnā virājate // 250 praviṣṭā vedhayetkāyamātmānaṃ pratibhedayet / evaṃ bhujaṅgavedhastu kathito bhairavāgame // 251 tāvadbhāvayate cittaṃ yāvaccittaṃ kṣayaṃ gatam / kṣīṇe citte sureśāni parānanda udāhṛtaḥ // 252 nendriyāṇi na vai prāṇā nāntaḥkaraṇagocaraḥ / na mano nāpi mantavyaṃ na mantā na manikriyā // 253 sarvabhāvaparikṣīṇaḥ paravedha udāhṛtaḥ / manuśaktibhuvanarūpajñāpiṇḍasthānanāḍiparabhedāt // 254 navadhā kalayantyanye vedaṃ guravo rahasyavidaḥ / māyāgarbhāgnivarṇaughayukte tryaśriṇi maṇḍale // 255 dhyātvā jvālākarālena tena granthīn vibhedayet / puṣpairhanyādyojayecca pare mantrābhidho vidhiḥ // 256 nāḍyāviśyānyatarayā caitanyaṃ kandadhāmani / piṇḍīkṛtya paribhramya pañcāṣṭaśikhayā haṭhāt // 257 śaktiśūlāgragamitaṃ kvāpi cakre niyojayet / śaktyeti śākto vedho@yaṃ sadyaḥpratyayakārakaḥ // 258 ādhārānnirgatayā śikhayā jyotsnāvadātayā rabhasāt / aṅguṣṭhamūlapīṭhakrameṇa śiṣyasya līnayā vyomni // 259 dehaṃ svacchīkṛtya kṣādīnāntān smaranpuroktapuryoghān / nijamaṇḍalanirdhyānātpratibimbayate bhuvanavedhaḥ // 260 bhrūmadhyoditabaindavadhāmāntaḥ kāṃcidākṛtiṃ rucirām / tādātmyena dhyāyecchiṣyaṃ paścācca tanmayīkuryāt // 261 iti rūpavedha uktaḥ sā cehākṛtirupaiti dṛśyatvam / ante tatsāyujyaṃ śiṣyaścāyāti tanmayībhūtaḥ // 262 vijñānamaṣṭadhā yaddhrāṇādikabuddhisaṃjñakaraṇāntaḥ / tat svasvanāḍisūtrakrameṇa saṃcārayecchiṣye // 263 abhimānadārḍhyabandhakrameṇa vijñānasaṃjñako vedhaḥ / hṛdayavyomani sadyo divyajñānārkasamudayaṃ dhatte // 264 piṇḍaḥ paraḥ kalātmā sūkṣmaḥ puryaṣṭako bahiḥ sthūlaḥ / chāyātmā sa parāṅmukha ādarśādau ca saṃmukho jñeyaḥ // 265 iti yaḥ piṇḍavibhedastaṃ rabhasāduttarottare śamayet / tattadnalane kramaśaḥ paramapadaṃ piṇḍavedhena // 266 yadyaddehe cakraṃ tatra śiśoretya viśramaṃ kramaśaḥ / ujjvalayettaccakraṃ sthānākhyastatphalaprado vedhaḥ // 267 nāḍyaḥ pradhānabhūtāstisro@nyāstadgatāstvasaṃkhyeyāḥ / ekīkārastābhirnāḍīvedho@tra tatphalakṛt // 268 abhilaṣitanāḍivāho mukhyābhiścakṣurādiniṣṭhābhiḥ / adbodhaprāptiḥ syānnāḍīvedhe vicitrabahurūpā // 269 lāṅgūlākṛtibalavat svanāḍisaṃvoṣṭitāmaparanāḍīm / āsphoṭya siddhamapi bhuvi pātayati haṭhānmahāyogī // 270 paravedhaṃ samasteṣu cakreṣvadvaitamāmṛśan / paraṃ śivaṃ prakurvīta śivatāpattido guruḥ // 271 śrīmadvīrāvalikule tathā cetthaṃ nirūpitam / abhedyaṃ sarvathā jñeyaṃ madhyaṃ jñātvā na lipyate // 272 tadvibhāgakrame siddhaḥ sa gururmocayet paśūn / guroragre viśecchiṣyo vaktraṃ vaktre tu vedhayet // 273 rūpaṃ rūpe tu viṣayairyāvatsamarasībhavet / citte samarasībhūte dvayoraunmanasī sthitiḥ // 274 ubhayośconmanogatyā tatkāle dīkṣito bhavet / śaśibhāskarasaṃyoge jīvastanmayatāṃ vrajet // 275 atra brahmādayo devā muktaye mokṣakāṅkṣiṇaḥ / nirudhya raśmicakraṃ svaṃ bhogamokṣāvubhāvapi // 276 grasate yadi taddīkṣā śārvīyaṃ parikīrtitā / sa eṣa mokṣaḥ kathito niḥspandaḥ sarvajantuṣu // 277 agnīṣomakalāghātasaṅghātāt spandanaṃ haret / bāhyaṃ prāṇaṃ bāhyagataṃ timirākārayogataḥ // 278 niryātaṃ romakūpaistu bhramantaṃ sarvakāraṇaiḥ / madhyaṃ nirlakṣyamāsthāya bhramayedvisṛjettataḥ // 279 saṃghaṭṭotpāṭayogena vedhayedgranthipañcakam / saṃghaṭṭavṛttiyugalaṃ madhyadhāma vicintayet // 280 nātmavyomabahirmantradehasaṃdhānamācaret / dīkṣeyaṃ sarvajantūnāṃ śivatāpattidāyikā // 281 dīkṣānte dīpakān paktvā samastaiḥ sādhakaiḥ saha / caruḥ prāśyaḥ kulācāryairmahāpātakanāśanaḥ // 282 iti śrīratnamālāyāmūnādhikavidhistu yaḥ / sa eva pātakaṃ tasya praśamo@yaṃ prakīrtitaḥ // 283 pare@hani guroḥ kāryo yāgastena vinā yataḥ / na vidhiḥ pūrṇatāṃ yāti kuryādyatnena taṃ tataḥ // 284 yena yena gurustuṣyettattadasmai nivedayet / cakracaryāntarāle@syā vidhiḥ saṃcāra ucyāte // 285 alipātraṃ susaṃpūrṇaṃ vīrendrakarasaṃsthitam / avalokya paraṃ brahma tatpivedājñayā guroḥ // 286 tarpayitvā tu bhūtāni gurave vinivedayet / kṛtvā bhuvi guruṃ natvādāya saṃtarpya khecarīḥ // 287 svaṃ mantraṃ tacca vanditvā dūtīṃ gaṇaptiṃ gurūn / kṣetrapaṃ vīrasaṅghātaṃ gurvādikramaśastataḥ // 288 vīraspṛṣṭaṃ svayaṃ dravyaṃ pivennaivānyathā kvacit / parabrahmaṇyavettāro@gamāgamavivarjitāḥ // 289 lobhamohamadakrodharāgamāyājuṣaśca ye / taiḥ sākaṃ na ca kartavyametacchreyorthinātmani // 290 yāgādau yāgamadhye ca yāgānte gurupūjane / naimittikeṣu prokteṣu śiṣyaḥ kuryādimaṃ vidhim // 291 iti rahasyavidhiḥ paricarcito gurumukhānubhavaiḥ suparisphuṭaḥ / :C30 atha śrītantrāloke triṃśamāhnikam atha yathocitamantrakadambakaṃ trikakulakramayogi nirūpyate / tāvadvimarśānārūḍhadhiyāṃ tātsiddhaye kramāt // 1 pratibuddhā hi te mantrā vimarśaikasvabhāvakāḥ / svatantrasyaiva ciddhāmnaḥ svātantryāt kartṛtāmayāḥ // 2 yamāviśanti cācāryaṃ taṃ tādātmyanirūḍhitaḥ / svatantrīkurvate yānti karaṇānyapi kartṛtām // 3 ādhāraśaktau hrīṃ pṛthvīprabhṛtau tu catuṣṭaye / kṣlāṃ kṣvīṃ vaṃ kṣamiti prāhuḥ kramādvarṇacatuṣṭayam // 4 haṃ nāle yaṃ tathā raṃ laṃ vaṃ dharmādicatuṣṭaye / ṛṃ ṝṃ ḷṃ ḷḷṃ catuṣke ca viparītakramādbhavet // 5 oṃ auṃ hastrayamityetadvidyāmāyākalātraye / anusvāravisargau ca vidyeśeśvaratattvayoḥ // 6 kādibhāntāḥ kesareṣu prāṇo@ṣṭasvarasaṃyutaḥ / sabinduko daleṣvaṣṭasvatha svaṃ nāma dīpitam // 7 śaktīnāṃ navakasya syācchaṣasā maṇḍalatraye / sabindukāḥ kṣmaṃ prete jraṃ śūlaśṛṅgeṣu kalpayet // 8 pṛthagāsanapūjāyāṃ kramānmantrā ime smṛtāḥ / saṃkṣepapūjane tu prāgādyamantyaṃ ca bījakam // 9 ādāyādhāraśaktyādiśūlaśṛṅgāntamarcayet / agnimārutapṛthvyambusaṣaṣṭhasvarabindukam // 10 ratiśekharamantro@sya vaktrāṅgaṃ hrasvadīrghakaiḥ / agniprāṇāgnisaṃhārakālendrāmbusamīraṇāḥ // 11 saṣaṣṭhasvarabirndvadhacandrādyāḥ syurnavātmanaḥ / bindunādādikā vyāptiḥ śrīmattraiśirase mate // 12 kṣepākrānticidudbodhadīpanasthāpanānyatha / tatsaṃvittistadāpattiriti saṃjñābhiśabditā // 13 etāvatī mahāvyāptirmūrtitvenātra kīrtitā / pariṇāmastallayaśca namaskāraḥ sa ucyate // 14 eṣa tryarṇojjhito@dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ / ṣaḍaṅgāni hṛdādīni vaktrāṇyasya ca kalpayet // 15 kṣayaravalabījaistu dīptairbinduvibhūṣitaiḥ / jhakārasaṃhṛtiprāṇāḥ saṣaṣṭhasvarabindukāḥ // 16 eṣa bhairavasadmāvaścandrārdhādivibhūṣitaḥ / mātṛkāmālinīmantrau prāgeva samudāhṛtau // 17 oṃkāro@tha caturthyantā saṃjñā natiriti kramāt / gaṇeśādiṣu mantraḥ syādbījaṃ yeṣu na coditam // 18 nāmādyakṣaramākārabinducandrādidīpitam / sarveṣāmeva bījānāṃ taccaturdaśaṣaṣṭhayuk // 19 āmantritānyaghoryāditritayasya kramoditaiḥ / bījairvisargiṇī māyā huṃ hakāro visargavān // 20 punardevītrayasyāpi kramādāmantraṇatrayam / dvitīyasminpade@kāra ekārasyeha ca smṛtaḥ // 21 tataḥ śaktidvayāmantro luptaṃ tatrāntyamakṣaram / he@gnivarṇāvubhau pañcasvarayuktau parau pṛthak // 22 akārayuktāvastraṃ huṃ ha visargī punaḥ śaraḥ / tāreṇa saha vasvagnivarṇārdhārṇadvayādhikā // 23 eṣā parāparādevyā vidyā śrītrikaśāsane / pañcaṣaṭpañcavedākṣivahninetrākṣaraṃ padam // 24 aghoryādau saptake syāt pivanyāḥ pariśiṣṭakam / pratyekavarṇago@pyuktaḥ siddhayogīśvarīmate // 25 devatācakravinyāsaḥ sa bahutvānna lipyate / māyā visargiṇī huṃ phaṭ ceti mantro@parātmakaḥ // 26 parāyāstūktasadvyāptirjīvaḥ sahacaturdaśaḥ / sānekabhedā triśiraḥśāstre proktā maheśinā // 27 svarūpato vibhinnāpi racanānekasaṅkulā / jīvaḥ prāṇastha evātra prāṇo vā jīvasaṃsthitaḥ // 28 ādhārādheyabhāvena avinābhāvayogataḥ / haṃsaṃ cāmṛtamadhyasthaṃ kālarudravibheditam // 29 bhuvaneśaśiroyuktamanaṅgadvayayojitam / dīptāddīptataraṃ jñeyaṃ ṣaṭcakrakramayojitam // 30 prāṇaṃ daṇḍāsanasthaṃ tu guhyaśaktīcchayā yutam / pareyaṃ vācikoddiṣṭā mahājñānasvarūpataḥ // 31 sphuṭaṃ bhairavahṛjjñānamidaṃ tvekākṣaraṃ param / amṛtaṃ kevalaṃ khasthaṃ yadvā sāvitrikāyutam // 32 śūnyadvayasamopetaṃ parāyā hṛdayaṃ param / yugmayāge prasiddhaṃ tu kartavyaṃ tattvavedibhiḥ // 33 anye@pyekākṣarā ye tu ekavīravidhānataḥ / guptā guptatarāste tu aṃgābhijanavarjitāḥ // 34 yaṣṭavyāḥ sādhakendraistu kulasthāḥ siddhidāyakāḥ / kulakramavidhānena sūkṣmavijñānayogataḥ // 35 anuṣṭheyāḥ sadā devi striyā vā puruṣeṇa vā / sakāro dīrghaṣaṭkena yukto@ṅgānyānanāni tu // 36 syāt sa eva paraṃ hrasvapañcasvarakhasaṃyutaḥ / oṃkāraiḥ pañcabhirmantro vidyāṅgahṛdayaṃ bhavet // 37 praṇavaścāmṛte tejomālini svāhayā saha / ekādaśākṣaraṃ brahmaśirastanmālinīmate // 38 vedavedani hūṃ phaṭca praṇavādiyutā śikhā / vajriṇe vajradharāya svāhetyoṃkārapūrvakam // 39 ekādaśākṣaraṃ varma puruṣṭutamiti smṛtam / tāro dvijihvaḥ khaśarasvarayugjīva eva ca // 40 netrametatprakāśātma sarvasādhāraṇaṃ smṛtam / tāraḥ ślīṃ paśu huṃ phat ca tadastraṃ rasavarṇakam // 41 laraṭakṣavayairdīrghaiḥ samayuktaiḥ sabindukaiḥ / indrādayastadastrāṇi hrasvairviṣṇuprajāpatī // 42 smṛtau turyadvitīyābhyāṃ hrasvābhyāṃ padmacakrake / namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca jātayaḥ // 43 aṅgeṣu kramaśaḥ ṣaṭsu karmasvatha tadātmikāḥ / jape home tathāpyāye samuccāṭe@tha śāntike // 44 abhicāre ca mantrāṇāṃ namaskārādijātayaḥ / akṣiṣaṇmunivargebhyo dvitīyāḥ saha bindunā // 45 yonyarṇena ca mātṝṇāṃ sadmāvaḥ kālakarṣiṇī / ādyojjhito vāpyantena varjito vātha saṃmataḥ // 46 jīvaḥ prāṇapuṭāntaḥsthaḥ kālānalasamadyutiḥ / atidīptastu vāmāṃghrirbhūṣito mūrdhni bindunā // 47 dakṣajānugataścāyaṃ sarvamātṛgaṇārcitaḥ / anena prāṇitāḥ sarve dadate vāñchitaṃ phalam // 48 sadbhāvaḥ paramo hyeṣa mātṝṇāṃ bhairavasya ca / tasmādenaṃ japenmantrī ya icchetsiddhimuttamām // 49 rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ / yasmādeṣā parā śaktirbhedenānyena kīrtitā // 50 yāvatyaḥ siddhayastantre tāḥ sarvāḥ kurute tviyam / aṅgavaktrāṇi cāpyasyāḥ prāgvatsvaraniyogataḥ // 51 daṇḍo jīvastriśūlaṃ ca dakṣāṅgulyaparastanau / nābhikaṇṭhau marudrudrau visargaḥ satriśūlakaḥ // 52 sarvayoginicakrāṇāmadhipo@yamudāhṛtaḥ / asyāpyuccāraṇādeva saṃvittiḥ syātpuroditā // 53 mahācaṇḍeti tu yogeśvaṛ ityaṣṭavarṇakam / navārṇeyaṃ guptatarā sadbhāvaḥ kālakarṣiṇī // 54 śrīḍāmare mahāyāge parātparataroditā / sudhācchedakaṣaṇṭhādyairbījaṃ chedakamasvaram // 55 adhyardhārṇā kālarātriḥ kṣurikā mālinīmate / śatāvartanayā hyasyā jāyate mūrdhni vedanā // 56 evaṃ pratyayamālocya mṛtyujiddhyānamāśrayet / naināṃ samuccareddevi ya iccheddīrghajīvitam // 57 dvirdaṇḍāgnī śūlanabhaḥprāṇāśchettranalau tathā / kūṭāgnī savisargāśca pañcāpyete@tha pañcasu // 58 vyomasviti śivenoktaṃ tantrasadbhāvaśāsane / chedinī kṣurikeyaṃ syādyayā yojayate pare // 59 bindvindvanalakūṭāgnimarutṣaṣṭhasvarairyutam / āpādatalamūrdhāntaṃ smaredastramidaṃ jvalat // 60 kuñcanaṃ cāṅgulīnāṃ tu kartavyaṃ codanaṃ tataḥ / jānvādiparacakrāntaṃ cakrāccakraṃ tu kuñcayet // 61 kathitaṃ sarahasyaṃ tu sadyonirvāṇakaṃ param / athocyate brahmavidyā sadyaḥpratyayadāyinī // 62 śivaḥ śrībhūtirājo yāmasmabhyaṃ pratyapādayat / sarveṣāmeva bhūtānāṃ maraṇe samupasthite // 63 yayā paṭhitayotkramya jīvo yāti nirañjanam / yā jñānino@pi saṃpūrṇakṛtyasyāpi śrutā satī // 64 prāṇādicchedajāṃ mṛtyuvyathāṃ sadyo vyapohati / yāmākarṇya mahāmohavivaśo@pi kramādgataḥ // 65 prabodhaṃ vaktṛsāṃmukhyamabhyeti rabhasātsvayam / paramapadāttvamihāgāḥ sanātanastvaṃ jahīhi dehāntam // 66 pādāṅguṣṭhādi vibho nibandhanaṃ bandhanaṃ hyugram / āryāvākyamidaṃ pūrvaṃ bhuvanākhyaiḥ padairbhavet // 67 gulphānte jānugataṃ jatrusthaṃ bandhanaṃ tathā meḍhre / jahihi puramagryamadhyaṃ hṛtpadmāttvaṃ samuttiṣṭha // 68 etāvadbhiḥ padairetadāryāvākyaṃ dvitīyakam / haṃsa hayagrīva vibho sadāśivastvaṃ paro@si jīvākhyaḥ // 69 ravisomavahnisaṅghadṛbindudeho hahaha samutkrāma / tṛtīyamāryāvākyaṃ prāksaṃkhyairekādhikaiḥ padaiḥ // 70 haṃsamahāmantramayaḥ sanātanastvaṃ śubhāśubhāpekṣī / maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ // 71 kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha / āryāvākyamidaṃ sārdhaṃ rudrasaṃkhyapaderitam // 72 niḥśvāse tvapaśabdasya sthāne@styupa iti dhvaniḥ / ajñānāttvaṃ baddhaḥ prabodhitottiṣṭha devāde // 73 etatpañcamamāryārdhavākyaṃ syātsaptabhiḥ padaiḥ / vraja tālusāhvayāntaṃ hyauḍambaraghaṭṭitaṃ mahādvāram // 74 prāpya prayāhi haṃho haṃho vā vāmadevapadam / āryyāvākyamidaṃ ṣaṣṭhaṃ syāccaturdaśabhiḥ padaiḥ // 75 granthīśvara paramātman śānta mahātālurandhramāsādya / utkrama he deheśvara nirañjanaṃ śivapadaṃ prayāhyāśu // 76 āryāvākyaṃ saptamaṃ syāttaccaturdaśabhiḥ padaiḥ / prabhañjanastvamityevaṃ pāṭho niḥśvāsaśāsane // 77 ākramya madhyamārgaṃ prāṇāpānau samāhṛtya / dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam // 78 āryāvākyamidaṃ proktamaṣṭamaṃ navabhiḥ padaiḥ / he brahman he viṣṇo he rudra śivo@si vāsudevastvam // 79 agnīṣomasanātanamṛtpiṇḍaṃ jahihi he mahākāśa / etadbhuvanasaṃkhyātairāryyāvākyaṃ prakīrtitam // 80 sanātma tripiṇḍamiti mahākośamiti sthitam / padatrayaṃ tu niḥśvāsamukuṭottarakādiṣu // 81 aṅguṣṭhamātramamalamāvaraṇaṃ jahihi he mahāsūkṣma / āryyāvākyamidaṃ ṣaḍbhiḥ padairdaśamamucyate // 82 alaṃ dviriti sūkṣmaṃ cetyevaṃ śrīmukuṭottare / puruṣastvaṃ prakṛtimayairbaddho@haṅkāratantunā bandhaiḥ // 83 abhavābhava nityodita paramātmaṃstyaja sarāgamadhvānam / etattrayodaśapadaṃ syādāryāvākyamuttamam // 84 hrīṃhūṃmantraśarīramavilambamāśu tvamehi dehāntam / āryārdhavākyametatsyād dvādaśaṃ ṣaṭpadaṃ param // 85 tadidaṃ guṇabhūtamayaṃ tyaja sva ṣoṭkośikaṃ piṇḍam / syāt trayodaśamāryārdhaṃ padaiḥ saptabhirīdṛśam // 86 mā dehaṃ bhūtamayaṃ pragṛhyatāṃ śāśvataṃ mahādeham / āryārdhavākyaṃ tāvadbhiḥ padairetaccaturdaśam // 87 maṇḍalamamalamanantaṃ tridhā sthitaṃ gaccha bhittvaitat / āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṃ tvidam // 88 sakaleyaṃ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ / vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate // 89 prativākyaṃ yayādyantayojitā paripaṭhyate / tāro māyā vedakalo mātṛtāro navātmakaḥ // 90 iti pañcākṣarāṇi syuḥ proktavyāptyanusārataḥ / binduprāṇāmṛtajalaṃ marutṣaṣṭhasvarānvitam // 91 etena śaktyuccārasthabījenālabhyate paśuḥ / kṛtadīkṣāvidhiḥ pūrvaṃ brahmaghno@pi viśuddhyati // 92 laghutvena tulāśuddhiḥ sadyaḥpratyayakāriṇī / tāraḥ śamarayaiḥ piṇḍo natiśca caturarṇakam // 93 śākinīstobhanaṃ marma hṛdayaṃ jīvitaṃ tvidam / ṣaṣṭhaprāṇatrikūṭordhvabāhuśūlākhyabindubhiḥ // 94 anackanāsādhovaktracandrakhaṇḍaiśca maṇḍitam / hṛdayaṃ bhairavākhyaṃ tu sarvasaṃhārakārakam // 95 agnimaṇḍalamadhyasthabhairavānalatāpitāḥ / vaśamāyānti śākinyaḥ sthānametena ceddahet // 96 visarjayettāḥ prathamamanyathā cchidrayanti tāḥ / hrīṃ klīṃ vleṃ kleṃ ebhirvarṇairdvādaśasvarabhūṣitaiḥ // 97 priyamelāpanaṃ nāma hṛdayaṃ sampuṭaṃ japet / pratyekamathavā dvābhyāṃ sarvairvā vidhiruttamaḥ // 98 tulāmelakayogaḥ śrītantrasadbhāvaśāsane / ya uktaḥ śambhunāthena sa mayā darśitaḥ kramāt // 99 atha vittavihīnānāṃ prapannānāṃ ca tattvataḥ / deśakālādidoṣeṇa na tathādhyavasāyinām // 100 prakartavyā yathā dīKṣā śrīsantatyāgamoditā / kathyate hāṭakeśānapātālādhipacoditā // 101 śrīnātha ārya bhagavannetattritayaṃ hi kanda ādhāre / varuṇo macchando bhagavatta iti trayamidaṃ hṛdaye // 102 dharmādivargasaṃjñāścatvāraḥ kaṇṭhadeśagāḥ pūjyāḥ / hrīṃśrīṃpūrvāḥ sarve sambodhajuṣaśca pādaśabdāntāḥ // 103 mūrdhatale vidyātrayamuktaṃ bhāvyatha mano@bhiyogena / kusumairānandairvā bhāvanayā vāpi kevalayā // 104 guruṇā tattvavidā kila śiṣyo yadi mokṣamātrakṛtahṛdayaḥ / mokṣaikadānacaturā dīkṣā seyaṃ paropaniṣaduktā // 105 etaddīkṣādīkṣita etadvidyātrayaṃ smaran hṛdaye / bāhyārcādi vinaiva hi vrajati paraṃ dhāma dehānte // 106 praṇavo māyā bindurvarṇatrayamāditaḥ kuryāt / padapañcakasya saṃbodhanayuktasyāgnidayitānte // 107 siddhasādhani tatpūrvaṃ śabdabrahmasvarūpiṇi / samastabandhaśabdena sahitaṃ ca nikṛntani // 108 bodhani śivasadbhāvajananyāmantritaṃ ca tat / pañcāṣṭarandhratryaṣṭārṇakrameṇa padapañcakam // 109 khapañcārṇā parabrahmavidyeyaṃ mokṣadā śivā / anuttarecche ghāntaśca satrayodaśasusvaraḥ // 110 asya varṇatrayasyānte tvantaḥsthānāṃ catuṣṭayam / vargādyaśvau tryasrabinduyuk pānto@rṇatrayādataḥ // 111 mahāhāṭakaśabdādyamīśvarītyarṇasaptakam / āmantritaṃ kṣamasveti tryarṇaṃ pāpāntakāriṇi // 112 ṣaḍarṇaṃ pāpaśabdādivimohanipadaṃ tataḥ / pāpaṃ hana dhuna dvirdvirdaśārṇaṃ padamīdṛśam // 113 pañcamyantaṃ ṣaḍarṇaṃ syādrudraśaktivaśāditi / tata ekākṣaraṃ yattadvisargabrahma kīrtitam // 114 tadanackatakāreṇa sahaikībhāvataḥ paṭhet / randhrābdhivarṇā vidyeyaṃ dīkṣāvidyeti kīrtitā // 115 māyārṇañca pare brahme caturvidye padatrayam / aṣṭārṇamatha pañcārṇaṃ yogadhāriṇisaṃjñitam // 116 ātmāntarātmaparamātmarūpaṃ ca padatrayam / ekārāntaṃ bodhanasthaṃ daśārṇaṃ parikīrtitam // 117 rudraśaktīti vedārṇaṃ syādrudradayite@tha me / pāpaṃ dahadahetyeṣā dvādaśārṇā catuṣpadī // 118 saumye sadāśive yugmaṃ ṣaṭkaṃ bindviṣusāvahā / sārdhavarṇacatuṣkaṃ tadityeṣā samayāpahā // 119 vidyā sārdhārṇakhaśarasaṃkhyā sā pārameśvarī / etadvidyātrayaṃ śrīmadbhūtirājo nyarūpayat // 120 yaḥ sākṣādabhajacchrīmāñśrīkaṇṭho mānuṣīṃ tanum / atra vīryaṃ puraivoktaṃ sarvatrānusaredguruḥ // 121 arthabījapraveśāntaruccārādyanusārataḥ / nahi tatkiṃcanāpyasti yatpurā na nirūpitam // 122 niṣphalā punaruktistu nāsmabhyaṃ jātu rocate / ityevaṃ mantravidyādisvarūpamupavarṇitam // 123 :C31 atha śrītantrāloke ekatriṃśamāhnikam atha maṇḍalasadbhāvaḥ saṃkṣepeṇābhidhīyate / sādhayitvā diśaṃ pūrvāṃ sūtramāsphālayetsamam // 1 tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ / tato@pyardhatadardhārdhamānataḥ pūrvapaścimau // 2 aṅkayettāvatā dadyāt sūtreṇa bhramayugmakam / matsyasandhidvayaṃ tvevaṃ dakṣiṇottarayorbhavet // 3 tanmadhye pātayetsūtraṃ dakṣiṇottarasiddhaye / yadi vā prākparāktulyasūtreṇottaradakṣiṇe // 4 aṅkayedaparādaṅkāt pūrvādapi tathaiva te / matsyamadhye kṣipetsūtramāyataṃ dakṣiṇottare // 5 matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ / sūtrābhyāṃ digdvayotthābhyāṃ matsyaḥ syātpratikoṇagaḥ // 6 matsyeṣu vedāḥ sūtrāṇītyevaṃ syāccaturasrakam / ekasmātprabhṛti proktaṃ śatāntaṃ maṇḍalaṃ yataḥ // 7 siddhātantre maṇḍalānāṃ śataṃ tatpīṭha ucyate / yattanmadhyagataṃ mukhyaṃ maṇḍalānāṃ trayaṃ smṛtam // 8 madhyaśūlaṃ tritriśūlaṃ navaśūlamiti sphuṭam / tatra śūlavidhānaṃ yaduktaṃ bhedairanantakaiḥ // 9 tadyoni maṇḍalaṃ brūmaḥ sadbhāvakramadarśitam / vedāśrite caturhaste tribhāgaṃ sarvatastyajet // 10 bhāgaiḥ ṣoḍaśabhiḥ sarvaṃ tattatkṣetraṃ vibhājayet / brahmasūtradvayasyātha madhyaṃ brahmapadaṃ sphuṭam // 11 kṛtvāvadhiṃ tato lakṣyaṃ caturthaṃ sūtramāditaḥ / tatastiryagvrajet sūtraṃ caturthaṃ tadanantare // 12 koṣṭhe cendudvayaṃ kuryādbahirbhāgārdhabhāgataḥ / tayorlagnaṃ brahmasūtrāttṛtīye marmaṇi sthitam // 13 koṣṭhakārdhe@paraṃ ceti yugmamantarmukhaṃ bhavet / brahmasūtrāddvitīyasmin haste marmaṇi niścalam // 14 kṛtvā pūrṇenduyugalaṃ vartayeta vicakṣaṇaḥ / brahmasūtragatāt ṣaṣṭhāt tiryagbhāgāttṛtīyake // 15 kṛtvārdhakoṣṭhake sūtraṃ pūrṇacandrāgralambitam / bhramayedunmukhaṃ khaṇḍacandrayugvahnibhāgagam // 16 tiryagbhāgadvayaṃ tyaktvā khaṇḍendoḥ paścimāttataḥ / koṇaṃ yāvattathā syācca kuryāt khaṇḍaṃ bhramadvayam // 17 sutīkṣṇakuṭilāgraṃ tadekaṃ śṛṅgaṃ prajāyate / dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ // 18 madhyaśṛṅge@tha kartavye tṛtīye ūrdhvakoṣṭhake / caturthārdhe ca candrārdhadvayamantarmukhaṃ bhavet // 19 tacca pūrṇendumekaṃ prāgvartitaṃ prāpnuyādyathā / anyonyagranthiyogena baddhāratvaṃ prajāyate // 20 evaṃ dvitīyapārśve@sya khaṇḍendudvayavartanāt / madhyābhyāṃ gaṇḍikā śliṣṭā parābhyāmagrato nayet // 21 sūtraṃ pārśvadvaye yena tīkṣṇaṃ syānmadhyaśṛṅgagam / pārśvadvayādhare paścādbrahmasūtraṃ dvitīyakam // 22 avadhānena saṃgrāhyamācāryeṇohavedinā / bhavetpaścānmukho mantrī tasmiṃśca brahmasūtrake // 23 madhyaśṛṅgaṃ varjayitvā sarvaḥ pūrvodito vidhiḥ / tato yadunmukhaṃ khaṇḍacandrayugmaṃ puroditam // 24 tato dvayena kartavyā gaṇḍikāntaḥsusaṃgatā / dvayenāgragasūtrābhyāṃ madhyaśṛṅgadvayaṃ bhavet // 25 adho bhāgavivṛddhyāsya padmaṃ vṛttacatuṣṭayam / tataścakraṃ ṣoḍaśāraṃ dvādaśāraṃ dvidhātha tat // 26 madhye kuleśvarīsthānaṃ vyoma vā tilakaṃ ca vā / padmaṃ vātha ṣaḍaraṃ vā viyaddvādaśakaṃ ca vā // 27 tritriśūle@tra saptāre śliṣṭamātreṇa madhyataḥ / padmānāmatha cakrāṇāṃ vyomnāṃ vā saptakaṃ bhavet // 28 miśritaṃ vātha saṃkīrṇaṃ samāsavyāsabhedataḥ / tataḥ kṣetrārdhamānena kṣetraṃ tatrādhikaṃ kṣipet // 29 tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ / sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ // 30 yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī / sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā // 31 aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ / tato dvārāṇi kāryāṇi citravartanayā kramāt // 32 vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ / spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ // 33 unmukhaṃ candrayugmaṃ vā bhaṅktvā kuryāccatuṣṭayam / kuṭilo madhyataḥ spaṣṭo@dhomukhaḥ pārśvagaḥ sthitaḥ // 34 uttāno@rdho@samaḥ pūrṇaḥ śliṣṭo granthigatastathā / candrasyetthaṃ dvādaśadhā vartanā bhramabhedinī // 35 antarbahirmukhatvena sā punardvividhā matā / tadbhedānmaṇḍalānāṃ syādasaṅkhyo bhedavistaraḥ // 36 pīṭhavīthībahiarbhūmikaṇṭhakarṇakapolataḥ / śobhopaśobhāsaṃbhedādguṇarekhāvikalpataḥ // 37 svastikadvitayādyaṣṭatayāparyantabhedataḥ / bhāvābhāvavikalpena maṇḍalānāmanantatā // 38 tato rajāṃsi deyāni yathāśobhānusārataḥ / sindūraṃ rājavartaṃ ca khaṭikā ca sitottamā // 39 uttamāni rajāṃsīha devatātrayayogataḥ / parā candrasamaprakhyā raktā devī parāparā // 40 aparā sā parā kālī bhīṣaṇā caṇḍayoginī / dṛṣṭvaitanmaṇḍalaṃ devyaḥ sarvā nṛtyanti sarvadā // 41 anarcite@pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ / kiṃvātibahunoktena tritriśūlārasaptakāḥ // 42 śūlayāgāḥ ṣaṭ sahasrāṇyevaṃ sārdhaśatadvayam / yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā // 43 viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā / tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam // 44 atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ / āsanatvena cecchādyā bhogamokṣaprasādhikāḥ // 45 tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ / tasmādenaṃ mahāyāgaṃ mahāvibhavavistaraiḥ // 46 pūjayedbhūtikāmo vā mokṣakāmo@pivā budhaḥ / asya darśanamātreṇa bhūtavetālaguhyakāḥ // 47 palāyante daśa diśaḥ śivaḥ sākṣātprasīdati / mandaśaktibalāviddho@pyetanmaṇḍalapūjanāt // 48 satataṃ māsaṣaṭkena trikajñānaṃ samaśnute / yatprāpya heyopādeyaṃ svayameva vicārya saḥ // 49 dehānte syādbhairavātmā siddhikāmo@tha siddhyati / maṇḍalasyāsya yo vyāptiṃ devatānyāsameva ca // 50 vartanāṃ ca vijānāti sa gurustrikaśāsane / tasya pādarajo mūrdhni dhāryaṃ śivasamīhinā // 51 atra sṛṣṭisthitidhvaṃsān kramāt trīnapi pūjayet / turyaṃ tu madhyato yadvā sarveṣu paripūrakam // 52 catustriśūlaṃ vā guptadaṇḍaṃ yāgaṃ samācaret / tatra tat pūjayetsamyak sphuṭaṃ kramacatuṣṭayam // 53 ityetatkathitaṃ gupte ṣaḍardhahṛdaye pare / ṣaṭke proktaṃ sūcitaṃ śrīsiddhayogīśvarīmate // 54 agrataḥ sūtrayitvā tu maṇḍalaṃ sarvakāmadam / mahāśūlasamopetaṃ padmacakrādibhūṣitam // 55 dvāre dvāre likhecchūlaṃ varjayitvā tu paścimam / koṇeṣvapica vā kāryaṃ mahāśūlaṃ drumānvitam // 56 amṛtāmbhobhavārīṇāṃ śūlāgre tu trikaṃ trikam / śūla itthaṃ prakartavyamaṣṭadhā tat tridhāpivā // 57 evaṃ saṃsūcitaṃ divyaṃ khecarīṇāṃ puraṃ tviti / sthānāntare@pi kathitaṃ śrīsiddhātantraśāsane // 58 kajaṃ madhye tadardhena śūlaśṛṅgāṇi tāni tu / śūlāṅkaṃ maṇḍalaṃ kalpyaṃ kamalāṅkaṃ ca pūraṇe // 59 atha śūlābjavinyāsaḥ śrīpūrve triśiromate / siddhātantre trikakule devyāyāmalamālayoḥ // 60 yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ / tathā pradarśyate spaṣṭaṃ yadyapyuktakramādgataḥ // 61 vedāśrite trihaste prāk pūrvamardha vibhājayet / hastārdhaṃ sarvatastyaktvā pūrvodagyāmyadiggatam // 62 tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ / dvau dvau bhāgau parityajya punardakṣiṇasaumyagau // 63 brahmaṇaḥ pārśvayorjīvāccaturthāt pūrvatastathā / bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam // 64 tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ / jīve khaṇḍenduyugalaṃ kuryādantarbhramādbudhaḥ // 65 tayoraparamarmasthaṃ khaṇḍendudvayakoṭigam / bahirmukhaṃ bhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam // 66 tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṃmitam / tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ // 67 dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ / ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṅgatam // 68 sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye / tadagrapārśvayorjīvāt sūtramekāntare dhṛtam // 69 ādidvitīyakhaṇḍendukoṇāt koṇāntamānayet / tayorevāparājjīvāt prathamārdhendukoṇataḥ // 70 tadvadeva nayetsūtraṃ śṛṅgadvitayasiddhaye / kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ // 71 ṣaḍvistṛtaṃ caturdīrghaṃ tadadho@malasārakam / vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgramiṣyate // 72 ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam / hastāyāmaṃ tadardhaṃ vā vistārādapi tatsamam // 73 dviguṇaṃ bāhyataḥ kuryāttataḥ padmaṃ yathā śṛṇu / ekaikabhāgamānāni kuryādvṛttāni vedavat // 74 dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa / dvayordvayoḥ punarmadhye tatsaṃkhyātāni pātayet // 75 eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam / etadantaṃ prakurvīta tato jīvāgramānayet // 76 yatraiva kutracitsaṅgastatsaṃbandhe sthirīkṛte / tatra kṛtvā nayenmantrī patrāgrāṇāṃ prasiddhaye // 77 ekaikasmindale kuryātkesarāṇāṃ trayaṃ trayam / dviguṇāṣṭāṅgulaṃ kāryaṃ tadvacchṛṅgakajatrayam // 78 karṇikā pītavarṇena mūlamadhyāgrabhedataḥ / sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam // 79 dalāni śuklavarṇāni prativāraṇayā saha / pīṭhaṃ tadvaccatuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ // 80 sitaraktapītakṛṣṇaistatpādān vahnitaḥ kramāt / caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate // 81 daṇḍaḥ syānnīlaraktena pītamāmalasārakam / raktaṃ śūlaṃ prakurvīta yattatpūrvaṃ prakalpitam // 82 paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam / dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam // 83 ekadvitripuraṃ tulyaṃ sāmudgamathavobhayam / kapolakaṇṭhaśobhopaśobhādibahucitritam // 84 vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam / śrīdevyāyāmale tūktaṃ kṣetre vedāśrite sati // 85 ardhaṃ dvādaśadhā kṛtvā tiryagūrdhvaṃ ca tiryajam / bhāgamekaṃ svapārśvordhvaṃ guruḥ samavatārayet // 86 madhyasthaṃ taṃ tribhāgaṃ ca tadante bhramayedubhau / bhāgamekaṃ parityajya tanmadhye bhramayetpunaḥ // 87 tṛtīyāṃśordhvato bhrāmyamūrdhvāṃśaṃ yāvadantataḥ / caturthāṃśāttadūrdhvaṃ tu ūrdhvādho yojayetpunaḥ // 88 tanmānādūrdhvamābhrāmya caturthena niyojayet / ūrdhvādyojayate sūtraṃ brahmasūtrāvadhi kramāt // 89 kramādvaipulyataḥ kṛtvā aṃśaṃ vai hrāsayet punaḥ / ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate // 90 bhāgaṃ bhāgaṃ gṛhītvā tu ubhayoratha gocarāt / bhrāmyaṃ pippalavat patraṃ vartanaiṣā tvadho bhavet // 91 ṣoḍaśāṃśe likhetpadmaṃ dvādaśāṅgulalopanāt / tadūrdhvaṃ madhyabhāge tu vārijanma samālikhet // 92 madhyaśṛṅgāvasāne tu tṛtīyaṃ vilikhettataḥ / savyāsavye tathaiveha kaṭisthābje samālikhet // 93 karṇikā pītalā raktapītaśuklaṃ ca kesaram / dalāni padmabāhyasthā śuklā ca prativāraṇī // 94 śūlaṃ kṛṣṇena rajasā brahmarekhā sitā punaḥ / śūlāgraṃ jvālayā yuktaṃ śūladaṇḍastu pītalaḥ // 95 śūlamadhye ca yatpadmaṃ tatreśaṃ pūjayetsadā / asyordhve tu parāṃ dakṣe@nyāṃ vāme cāparāṃ budhaḥ // 96 yā sā kālāntakā devī parātītā vyavasthitā / grasate śūlacakraṃ sā tvicchāmātreṇa sarvadā // 97 śāntirūpā kalā hyeṣā vidyārūpā parā bhavet / aparā tu pratiṣṭhā syānnivṛttistu parāparā // 98 bhairavaṃ daṇḍa ūrdhvasthaṃ rūpaṃ sādāśivātmakam / catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā // 99 eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ / atha traiśirase śūlābjavidhirdṛṣṭo@bhilikhyate // 100 vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ / bhūmiṃ rajāṃsi karaṇīṃ khaṭikāṃ mūlato@rcayet // 101 caturaśre caturhaste madhye śūlaṃ karatrayam / caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau // 102 vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ / dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā // 103 dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ / ūrdhve@pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā // 104 śūlamūlagataṃ pīṭhīmadhyaṃ khābdhisamāṅgulam / kṛtvā daṇḍaṃ triśūlaṃ tu tribhirbhāgaiḥ samantataḥ // 105 aṣṭāṅgulapramāṇaiḥ syāddhastamātraṃ samantataḥ / śūlāgraṃ śūlamadhyaṃ tacchūlamūlaṃ tu tadbhavet // 106 vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam / dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā // 107 caturaṅgulamucchrāyānmūle vedīṃ prakalpayet / ubhayoḥ pārśvayoścaivamardhacandrākṛtiṃ tathā // 108 bhrāmayet khaṭikāsūtraṃ kaṭiṃ kuryāddviraṅgulām / vaipulyāddairghyato devi caturaṅgulamānataḥ // 109 yādṛśaṃ dakṣiṇe bhāge vāme tadvatprakalpayet / madhye śūlāgravaipulyādaṅgulaśca adhordhvataḥ // 110 caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā / ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ // 111 pīṭhordhve tu prakartavyaṃ śūlamūlaṃ tu suvrate / śūlāgramaṅgulaṃ kāryaṃ sutīkṣṇaṃ tu ṣaḍaṅgulam // 112 arāmadhyaṃ prakartavyamarādhastu ṣaḍaṅgulam / caturaṅgulanimnaṃ tu madhyaṃ tu parikalpayet // 113 pūrvāparaṃ tadeveha madhye śūlaṃ tu tadbahiḥ / kārayeta tribhiḥ sūtrairekaikaṃ vartayeta ca // 114 kajatrayaṃ tu śūlāgraṃ vedāṃśairdvādaśāṅgulam / kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam // 115 cakratrayaṃ vātapuraṃ padmamaṣṭāṅgulārakam / vidyābhikhyaṃ śūlamūle rajaḥ paścātprapātayet // 116 triśūlaṃ daṇḍaparyantaṃ rājavartena pūrayet / sūtratrayasya pṛṣṭhe tu śuklaṃ cārātrayaṃ bhavet // 117 śuklena rajasā śūlamūle vidyāmbujaṃ bhavet / raktaṃ raktāsitaṃ śuklaṃ kramādūrdhvāmbujatrayam // 118 śuklena vyomarekhā syāt sā sthaulyādaṅgulaṃ bahiḥ / tāṃ tyaktvā vedikā kāryā hastamātraṃ pramāṇātaḥ // 119 vaipulyatriguṇaṃ dairghyāt prākāraṃ caturaśrakam / samantato@tha dikṣu syurdvārāṇi karamātrataḥ // 120 tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ / kaṇṭhaṃ kapolaṃ śobhāṃ tu upaśobhāṃ tadantataḥ // 121 prākāraṃ caturaśraṃ tu sabhūrekhāsamanvitam / sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ // 122 raktai rajobhirmadhyaṃ tu yathāśobhaṃ tu pūrayet / asyā vyāptau purā coktaṃ tatraivānusarecca tat // 123 arātrayavibhāgastu praveśo nirgamo bhramaḥ / anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ // 124 hṛdi sthāne gatā devyastriśūlasya sumadhyame / nābhisthaḥ śūladaṇḍastu śūlamūlaṃ hṛdi sthitam // 125 śaktisthānagataṃ prāntaṃ prānte cakratrayaṃ smaret / utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ // 126 śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram / praviśenmūlamadhyāntaṃ prāntānte śaktiveśmani // 127 aspandakaraṇaṃ kṛtvā ekadā spandavartanam / mūlamānandamāpīḍya śaktitrayapadaṃ viśet // 128 tatra pūjyaṃ prayatnena jāyante sarvasiddhayaḥ / samastādhvasamāyogāt ṣoḍhādhvavyāptibhāvataḥ // 129 samastamantracakrādyairevamādiprayatnataḥ / ṣaṭtriṃśattattvaracitaṃ triśūlaṃ paribhāvayet // 130 viṣuvatsthena vinyāso mantrāṇāṃ maṇḍalottame / kāryo@smin pūjite yatra sarveśvarapadaṃ bhajet // 131 svastikenātha kartavyaṃ yuktaṃ tasyocyate vidhiḥ / nāḍikāḥ sthāpayetpūrvaṃ muhūrtaṃ parimāṇataḥ // 132 śakravāruṇadiksthāśca yāmyasaumyagatāstathā / ekonatriṃśadvaṃśāḥ syurṛjutiryaggatāstathā // 133 aṣṭau marmaśatānyekacatvāriṃśacca jāyate / vaṃśairviṣayasaṃkhyaiśca padmaṃ yugmendumaṇḍalam // 134 rasasaṃkhyairbhavetpīṭhaṃ svastikaṃ sarvakāmadam / vasusaṃkhyairdvāravīthāvevaṃ bhāgaparikramaḥ // 135 randhravipraśarāgnīṃśca lupyedbāhyāntaraṃ kramāt / marmāṇi ca caturdikṣu madhyāddvāreṣu sundari // 136 vahnibhūtamunivyomabāhyagarbhe purīṣu ca / lopayeccaiva marmāṇi antarnāḍivivarjitān // 137 dvāraprākārakoṇeṣu netrānalaśarānṛtūn / nāḍayo brahmavaṃśasya lopyā netrādrasasthitāḥ // 138 vahnernetrānalau lopyau vedānnetrayugaṃ rasāt / netraṃ saumyagataṃ lopyaṃ pūrvādvedānalau rasāt // 139 lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt / śarairvahnigataṃ caiva yugaṃ netrāgnayo rasāt // 140 netrāt pūrvagatāccaiva sumerurdvārasaṃjñitaḥ / svastikā ca purī ramyā caturdikṣu sthitāvubhau // 141 marmaṇāṃ ca śate dve ca ṛṣibhirguṇitā diśaḥ / netrādikāṃśca saṃmārjya mārgamadhyāt suśobhane // 142 ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet / netrīkṛtānvasūn patraṃ netraṃ sakṛdvibhājitam // 143 vahniṃ vasugataṃ kṛtvā śaśāṅkasthāṃśca lopayet / vahnīṣuṛṣimadhyācca lopyaṃ pīṭhendukāvadhi // 144 brahmaṇo netraviṣayānnetrādvedānalau haret / sāgare netrakaṃ lopyaṃ nāḍayaḥ pūrvadiggatāḥ // 145 bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt / saumyagāt pīṭhakoṇeṣu lopayeta caturṣvapi // 146 dalāni kāryāṇi sitaiḥ kesaraṃ raktapītalaiḥ / karṇikā kanakaprakhyā pallavāntāśca lohitāḥ // 147 vyomarekhā tu susitā vartulābjāntanīlabhāḥ / pīṭhaṃ rekhātrayopetaṃ sitalohitapītalam // 148 svastikāśca caturvarṇā agnerīśānagocarāḥ / vīthī vidrumasaṃkāśā svadikṣvastrāṇi bāhyataḥ // 149 indranīlanibhaṃ vajraṃ śaktiṃ padmamaṇiprabhām / daṇḍaṃ hāṭakasaṃkāśaṃ vaktraṃ tasyātilohitam // 150 nīladyutisamaṃ khaḍgaṃ pāśaṃ vatsakasaprabham / dhvajaṃ puṣpaphalopetaṃ pañcaraṅgaiśca śobhitam // 151 gadā hemanibhātyugrā nānāratnavibhūṣitā / śūlaṃ nīlāmbujasamaṃ jvaladvahnyugraśekharam // 152 tasyopari sitaṃ padmamīṣatpītāruṇaprabham / cakraṃ hemanibhaṃ dīptamarā vaiḍūryasaṃnibhāḥ // 153 arāmadhyaṃ supītaṃ ca bāhyaṃ jvālāruṇaṃ bhavet / mandiraṃ devadevasya sarvakāmaphalapradam // 154 śrīsiddhāyāṃ śūlavidhiḥ prāk kṣetre caturaśrite / hastamātraṃ tridhā sūryānnavakhaṇḍaṃ yathā bhavet // 155 madhye śūlaṃ ca tatretthaṃ madhyabhāgaṃ tridhā bhajet / navabhiḥ koṣṭhakairyuktaṃ tato@yaṃ vidhirucyate // 156 madhyabhāgatrayaṃ tyaktvā madhye bhāgadvayasya tu / adhastādbhrāmayetsūtraṃ śaśāṅkaśakalākṛti // 157 ubhayato bhrāmayettatra yathāgre hākṛtirbhavet / koṭyāṃ tatra kṛtaṃ sūtraṃ nayedrekhāṃ tu pūrvikām // 158 aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam / rekhāṃ vināśayetprājño yathā śūlākṛtirbhavet // 159 śūlāgre tvardhahastena tyaktvā padmāni kārayet / adhaḥ śṛṅgatrayaṃ hastamadhye padmaṃ sakarṇikam // 160 mukhāgre dhārayetsūtraṃ tribhirhastaistu pātayet / madhye cordhvaṃ tataḥ kuryādadhastādaṅguladvayam // 161 rekhādvayaṃ pātayeta yathā śūlaṃ bhavatyapi / adhobhāgādibhiścordhvaṃ tatra rekhā prapadyate // 162 samīkṛtya tataḥ sūtre ūrdhve dve evameva tu / madhyaṃ padmaṃ pratiṣṭhāpyaṃ śūlādhastādyaśasvini // 163 ityeṣa maṇḍalavidhiḥ kathitaḥ saṃkṣepayogato mahāgurubhiḥ / :C32 atha śrītantrāloke dvātriṃśamāhnikam atha kathaye mudrāṇāṃ gurvāgamagītamatra vidhim / 0b mudrā ca pratibimbātmā śrīmaddevyākhyayāmale / uktā bimbodayaśrutyā vācyadvayavivecanāt // 1 bimbātsamudayo yasyā ityuktā pratibimbatā / vimbasya yasyā udaya ityuktā tadupāyatā // 2 mudaṃ svarūpalābhākhyaṃ dehadvāreṇa cātmanām / rātyarpayati yattena mudrā śāstreṣu varṇitā // 3 tatra pradhānabhūtā śrīkhecarī devatātmikā / niṣkalatvena vikhyātā sākalyena triśūlinī // 4 karaṅkiṇī krodhanā ca bhairavī lelihānikā / mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā // 5 ityevaṃbahubhedeyaṃ śrīkhecaryeva gīyate / anyāstadaṅgabhūtāstu padmādyā mālinīmate // 6 tāsāṃ bahutvāmukhyatvayogābhyāṃ neha varṇanam / śrīkhecarīsamāviṣṭo yadyatsthānaṃ samāśrayet // 7 devīsaṃnidhaye tatsyādalaṃ kiṃ ḍambarairvṛthā / kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit // 8 mudrā caturvidhā kāyakaravākcittabhedataḥ // 9 tatra pūrṇena rūpeṇa khecarīmeva varṇaye / baddhvā padmāsanaṃ yogī nābhāvakṣeśvaraṃ kṣipet // 10 daṇḍākāraṃ tu taṃ tāvannayedyāvatkakhatrayam / nigṛhya tatra tattūrṇaṃ prerayet khatrayeṇa tu // 11 etāṃ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane / dhvanijyotirmarudyuktaṃ cittaṃ viśramya copari // 12 anenābhyāsayogena śivaṃ bhittvā paraṃ vrajet / jatrvadhastātkarau kṛtvā vāmapādaṃ ca dakṣiṇe // 13 vidāryāsyaṃ kaniṣṭhābhyāṃ madhyamābhyāṃ tu nāsikām / anāme kuñcayetprājño bhrūbhaṅgaṃ tarjanīdvayam // 14 jihvāṃ ca cālayenmantrī hāhākāraṃ ca kārayet / triśūlena prayogeṇa brahmarandhramupasthitaḥ // 15 padaṃ santyajya tanmātraṃ sadyastyajati medinīm / śūnyāśūnyalaye kṛtvā ekadaṇḍe@nilānalau // 16 śaktitritayasambaddhe adhiṣṭhātṛtridaivate / triśūlaṃ tadvijānīyādyena vyomotpatedbudhaḥ // 17 ākāśabhāvaṃ santyajya sattāmātramupasthitaḥ / śūlaṃ samarasaṃ kṛtvā rase rasa iva sthitaḥ // 18 ekadaṇḍaṃ sa vijñāya triśūlaṃ khacaraṃ priye / baddhvā tu khecarīṃ mudrāṃ dhyātvātmānaṃ ca bhairavam // 19 khecarīcakrasaṃjuṣṭaṃ sadyastyajati medinīm / tyaktāṃśako nirācāro niḥśaṅko lokavarjitaḥ // 20 avadhūto nirācāro nāhamasmīti bhāvayam / mantraikaniṣṭhaḥ saṃpaśyan dehasthāḥ sarvadevatāḥ // 21 hlādodvegāsmitākruṣṭanidrāmaithunamatsare / rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ // 22 nāhamasmīti manvāna ekībhūtaṃ vicintayan / karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // 23 grahītāraṃ sadā paśyan khecaryā siddhyati sphuṭam / vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati // 24 śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ / tatrasthā devatāḥ sarvā dyotayantyo@khilaṃ jagat // 25 kaniṣṭhayā vidāryāsyaṃ tarjanībhyāṃ bhruvau tathā / anāme madhyame vaktre jihvayā tālukaṃ spṛśet // 26 eṣā karaṅkiṇī devī jvālinīṃ śṛṇu sāṃpratam / hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau // 27 cālayedvāyuvegena kṛtvāntarbhrukuṭīṃ budhaḥ / vidāryāsyaṃ sajihvaṃ ca hāhākāraṃ tu kārayet // 28 eṣā jvālinyagnicakre tayā cāṣṭottaraṃ śatam / japedyadi tataḥ siddhyettrailokyaṃ sacarācaram // 29 paradeheṣu cātmānaṃ paraṃ cātmaśarīrataḥ / paśyeccarantaṃ hānādādgamāgamapadasthitam // 30 navacchidragataṃ caikaṃ nadantaṃ vyāpakaṃ dhruvam / anayā hi khacārī śrīyogasañcāra ucyate // 31 kulakuṇḍalikāṃ baddhvā aṇorantaravedinīm / vāmo yo@yaṃ jagatyasmiṃstasya saṃharaṇodyatām // 32 svasthāne nirvṛtiṃ labdhvā jñānāmṛtarasātmakam / vrajetkandapadaṃ madhye rāvaṃ kṛtvā hyarāvakam // 33 yāvajjīvaṃ catuṣkoṇaṃ piṇḍādhāraṃ ca kāmikam / tatra tāṃ bodhayitvā tu gatiṃ buddhvā kramāgatām // 34 cakrobhayanibaddhāṃ tu śākhāprāntāvalambinīm / mūlasthānādyathā devi tamogranthiṃ vidārayet // 35 vajrākhyāṃ jñānajenaiva tathā śākhobhayāntataḥ / koṇamadhyaviniṣkrāntaṃ liṅgamūlaṃ vibhedayet // 36 tatra saṅghaṭṭitaṃ cakrayugmamaikyena bhāsate / vaiparītyāttu nikṣipya dvidhābhāvaṃ vrajatyataḥ // 37 ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet / gamāgamanasañcāre caretsā liṅgaliṅginī // 38 tatra tatpadasaṃyogādunmīlanavidhāyinī / yo jānāti sa siddhyettu rasādānavisargayoḥ // 39 sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param / eṣa kramastato@nyo@pi vyutkramaḥ khecarī parā // 40 yonyādhāreti vikhyātā śūlamūleti śabdyate / varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi // 41 nādiphāntaṃ samuccārya kauleśaṃ dehasaṃnibham / ākramya prathamaṃ cakraṃ khe yantre pādapīḍitam // 42 nādaṃ vai śaktisadgarbhaṃ sadgarbhātkaulinīpadam / bījapañcakacāreṇa śūlabhedakrameṇa tu // 43 hṛcchūlagranthibhedaiścidrudraśaktiṃ prabodhayet / vāyucakrāntanilayaṃ bindvākhyaṃ nābhimaṇḍalam // 44 āgacchellambikāsthānaṃ sūtradvādaśanirgatam / candracakravilomena praviśedbhūtapañjare // 45 bhūyastu kurute līlāṃ māyāpañjaravartinīm / punaḥ sṛṣṭiḥ saṃhṛtiśca khecaryā kriyate budhaiḥ // 46 śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ / cumbākāreṇa vaktreṇa yattattvaṃ śrūyate param // 47 grasamānamidaṃ viśvaṃ candrārkapuṭasaṃpuṭe / tenaiva syātkhagāmīti śrīmatkāmika ucyate // 48 bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ / mukhyāsāṃ khecarī sā ca tridhoccāreṇa vācikī // 49 triśiromudgaro devi kāyikī paripaṭhyate / nāsāṃ netradvayaṃ cāpi hṛtstanadvayameva ca // 50 vṛṣaṇadvayaliṅgaṃ ca prāpya kāyaṃ gatā tviyam / bhavasthānābhavasthānamuccāreṇāvadhārayet // 51 mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ / mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ // 52 śarīraṃ tu samastaṃ yatkūṭākṣarasamākṛti / eṣā mudrā mahāmudrā bhairavasyeti gahvare // 53 sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ / parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṃsthitaiḥ // 54 antaḥsthitiḥ khecarīyaṃ saṃkocākhyā śaśāṅkinī / tasmādeva samuttambya bāhū caivāvakuñcitau // 55 samyagvyomasu saṃsthānādvyomākhyā khecarī matā / muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā // 56 śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam / samadṛṣṭyāvalokyaṃ ca bahiryojitapāṇikam // 57 eṣaiva śaktimudrā cedadhodhāvitapāṇikā / daśānāmaṅgulīnāṃ tu muṣṭibandhādanantaram // 58 drākkṣepātkhecarī devī pañcakuṇḍalinī matā / saṃhāramudrā caiṣaiva yadyūrdhvaṃ kṣipyate kila // 59 utkrāmaṇī jhagityeva paśūnāṃ pāśakartarī / śvabhre sudūre jhaṭiti svātmānaṃ pātayanniva // 60 sāhasānupraveśena kuñcitaṃ hastayugmakam / adhovīkṣaṇaśīlaṃ ca samyagdṛṣṭisamanvitam // 61 vīrabhairavasaṃjñeyaṃ khecarī bodhavardhinī / aṣṭadhetthaṃ varṇitā śrībhargāṣṭakaśikhākule // 62 evaṃ nānāvidhānbhedānāśrityaikaiva yā sthitā / śrīkhecarī tayāviṣṭaḥ paraṃ bījaṃ prapadyate // 63 ekaṃ sṛṣṭimayaṃ bījaṃ yadvīryaṃ sarvamantragam / ekā mudrā khecarī ca mudraughaḥ prāṇito yayā // 64 tadevaṃ khecarīcakrarūḍhau yadrūpamullaset / tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā // 65 yāgādau tanmadhye tadavasitau jñānayogaparimarśe / vighnapraśame pāśacchede mudrāvidheḥ samayaḥ // 66 bodhāveśaḥ sannidhiraikyena visarjanaṃ svarūpagatiḥ / śaṅkādalanaṃ cakrodayadīptiriti kramātkṛtyam // 67 iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ / :C33 atha śrītantrāloke trayastriṃśamāhnikam athāvasarasaṃprāpta ekīkāro nigadyate / 0b yaduktaṃ cakrabhedena sārdhaṃ pūjyamiti trikam / tatraiṣa cakrabhedānāmekīkāro diśānayā // 1 viśvā tadīśā hāraudrī vīranetryambikā tathā / gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ // 2 māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā / cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo@thavā // 3 agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ / nandā bhadrā jayā kālī karālī vikṛtānanā // 4 kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā / gambhīrā ghoṣaṇī ceti caturviṃśatyare vidhiḥ // 5 siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ / dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ // 6 suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ / baliśca balinandaśca daśagrīvo haro hayaḥ // 7 mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ / dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau // 8 śakuniḥ sumatirnando gopālaśca pitāmahaḥ / śrīkaṇṭho@nantasūkṣmau ca trimūrtiḥ śaṃbareśvaraḥ // 9 arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā / jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ // 10 dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ / oghormisyandanāṅgāśca vapurudgāravaktrakāḥ // 11 tanusecanamūrtīśāḥ sarvāmṛtadharo@paraḥ / śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ // 12 saṃvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ / dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi // 13 devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ / jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ // 14 tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ / tadvāndātā ceśo nandanasamabhadratanmūrtiḥ // 15 śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca / ceto@nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ // 16 śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ / juṃkāro@thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ // 17 dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt / halastaddviguṇe@ṣṭāre yādyaṃ hāntaṃ tu tattrike // 18 dvātriṃśadarake sāntaṃ binduḥ sarveṣu mūrdhani / evamanyānbahūṃścakrabhedānasmātprakalpayet // 19 eka eva cidātmaiṣa viśvāmarśanasārakaḥ / śaktistadvānato mātā śabdarāśiḥ prakīrtitau // 20 tayoreva vibhāge tu śaktitadvatprakalpane / śabdarāśirmālinī ca kṣobhātma vapurīdṛśam // 21 tathāntaḥsthaparāmarśabhedane vastutastrikam / anuttarecchonmeṣākhyaṃ yato viśvaṃ vimarśanam // 22 ānandeśormiyoge tu tatṣaṭkaṃ samudāhṛtam / antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam // 23 tadāmṛtacatuṣkonabhāve dvādaśakaṃ bhavet / tadyoge ṣoḍaśākhyaṃ syādevaṃ yāvadasaṃkhyatā // 24 viśvamekaparāmarśasahatvātprabhṛti sphuṭam / aṃśāṃśikāparāmarśān paryante sahate yataḥ // 25 ataḥ pañcāśadaikātmyaṃ svaravyaktivirūpatā / vargāṣṭakaṃ varṇabheda ekāśītikalodayaḥ // 26 iti pradarśitaṃ pūrvam ardhamātrāsahatvataḥ / svarārdhamapyasti yataḥ svaritasyārdhamātrakam // 27 tasyādita udāttaṃ tatkathitaṃ padavedinā / itthaṃ saṃvidiyaṃ yājyasvarūpāmarśarūpiṇī // 28 abhinnaṃ saṃvidaścaitaccakrāṇāṃ cakravālakam / svāmyāvaraṇabhedena bahudhā tatprayojayet // 29 parāparā parā cānyā sṛṣṭisthititirodhayaḥ / mātṛsadbhāvarūpā tu turyā viśrāntirucyate // 30 tacca prakāśaṃ vaktrasthaṃ sūcitaṃ tu pade pade / turye viśrāntirādheyā mātṛsadbhāvasāriṇi // 31 tathāsya viśvamābhāti svātmatanmayatāṃ gatam / ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ // 32 :C34 atha śrītantrāloke catustriṃśamāhnikam ucyate@tha svasvarūpapraveśaḥ kramasaṅgataḥ / 0b yadetadbahudhā proktamāṇavaṃ śivatāptaye / tatrāntarantarāviśya viśrāmyetsavidhe pade // 1 tato@pyāṇavasaṃtyāgācchāktīṃ bhūmimupāśrayet / tato@pi śāmbhavīmevaṃ tāratamyakramātsphuṭam // 2 itthaṃ kramoditavibodhamahāmarīcisaṃpūritaprasarabhairavabhāvabhāgī / ante@bhyupāyanirapekṣatayaiva nityaṃ svātmānamāviśati garbhitaviśvarūpam // 3 kathito@yaṃ svasvarūpapraveśaḥ parameṣṭhinā / :C35 atha śrītantrāloke pañcatriṃśamāhnikam athocyate samastānāṃ śāstrāṇāmiha melanam / iha tāvatsama sto@yaṃ vyavahāraḥ purātanaḥ // 1 prasiddhimanusandhāya saiva cāgama ucyate / anvayavyatirekau hi prasiddherupajīvakau // 2 svāyattatve tayorvyaktipūge kiṃ syāttayorgatiḥ / pratyakṣamapi netrātmadīpārthādiviśeṣajam // 3 apekṣate tatra mūle prasiddhiṃ tāṃ tathātmikām / abhitaḥsaṃvṛte jāta ekākī kṣudhitaḥ śiśuḥ // 4 kiṃ karotu kimādattāṃ kena paśyatu kiṃ vrajet / nanu vastuśatākīrṇe sthāne@pyasya yadeva hi // 5 paśyato jighrato vāpi spṛśataḥ saṃprasīdati / cetastadevādāya drāk so@nvayavyatirekabhāk // 6 hanta cetaḥprasādo@pi yo@sāvarthaviśeṣagaḥ / so@pi prāgvāsanārūpavimarśaparikalpitaḥ // 7 na pratyakṣānumānādibāhyamānaprasādajaḥ / prāgvāsanopajīvyetat pratibhāmātrameva na // 8 na mṛdabhyavahārecchā puṃso bālasya jāyate / prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā // 9 prācyā cedāgatā seyaṃ prasiddhiḥ paurvakālikī / naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ // 10 mūlaṃ prasiddhistanmānaṃ sarvatraiveti gṛhyatām / pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam // 11 sarvajñarūpe hyekasminniḥśaṅkaṃ bhāsata purā / vyavahāro hi naikatra samastaḥ ko@pi mātari // 12 tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati / bahusarvajñapūrvatve na mānaṃ cāsti kiṃcana // 13 bhogāpavargataddhetuprasiddhiśataśobhitaḥ / tadvimarśasvabhāvo@sau bhairavaḥ parameśvaraḥ // 14 tataścāṃśāṃśikāyogātsā prasiddhiḥ paramparām / śāstraṃ vāśritya vitatā lokānsaṃvyavahārayet // 15 tayaivāśaiśavātsarve vyavahāradharājuṣaḥ / santaḥ samupajīvanti śaivamevādyamāgamam // 16 apūrṇāstu pare tena na mokṣaphalabhāginaḥ / upajīvanti yāvattu tāvattatphalabhāginaḥ // 17 bālyāpāye@pi yadbhoktumannameṣa pravartate / tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt // 18 naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ / prasiddhiścāvigānotthā pratītiḥ śabdanātmikā // 19 mātuḥ svabhāvo yattasyāṃ śaṅkate naiṣa jātucit / svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ // 20 yāvattu śivatā nāsya tāvatsvātmānusāriṇīm / tāvatīmeva tāmeṣa prasiddhiṃ nābhiśaṅkate // 21 anyasyāmabhiśaṅkī syādbhūyastāṃ bahu manyate / evaṃ bhāviśivatvo@mūṃ prasiddhiṃ manyate dhruvam // 22 eka evāgamaścāyaṃ vibhunā sarvadarśinā / darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ // 23 dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ / vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ // 24 tasminviṣayavaiviktyādvicitraphaladāyini / citropāyopadeśo@pi na virodhāvaho bhavet // 25 laukikaṃ vaidikaṃ sāṅkhyaṃ yogādi pāñcarātrakam / bauddhārhatanyāyaśāstraṃ padārthakramatantraṇam // 26 siddhāntatantraśāktādi sarvaṃ brahmodbhavaṃ yataḥ / śrīsvacchandādiṣu proktaṃ sadyojātādibhedataḥ // 27 yathaikatrāpi vedādau tattadāśramagāminaḥ / saṃskārāntaramatrāpi tathā liṅgoddhṛtādikam // 28 yathāca tatra pūrvasminnāśrame nottarāśramāt / phalameti tathā pāñcarātrādau na śivātmatām // 29 eka evāgamastasmāttatra laukikaśāstrataḥ / prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṃ hi niṣṭhitam // 30 tasya yattat paraṃ prāpyaṃ dhāma tat trikaśabditam / sarvāvibhedānucchedāt tadeva kulamucyate // 31 yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu / ekaṃ prāṇitamevaṃ syāt trikaṃ sarveṣu śāstrataḥ // 32 śrīmatkālīkule coktaṃ pañcasrotovivarjitam / daśāṣṭādaśabhedasya sārametatprakīrtitam // 33 puṣpe gandhastile tailaṃ dehe jīvo jale@mṛtam / yathā tathaiva śāstrāṇāṃ kulamantaḥ pratiṣṭhitam // 34 tadeka evāgamo@yaṃ citraścitre@dhikāriṇi / tathaiva sā prasiddhirhi svayūthyaparayūthyagā // 35 sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet / yataḥ śivodbhavāḥ sarva iti svacchandaśāsane // 36 ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ / loke syurāgamāstaiśca jano bhrāmyati mohitaḥ // 37 anekāgamapakṣe@pi vācyā viṣayabheditā / avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye // 38 anyathā naiva kasyāpi prāmāṇyaṃ siddhyati dhruvam / nityatvamavisaṃvāda iti no mānakāraṇam // 39 asminnaṃśe@pyamuṣyaiva prāmāṇyaṃ syāttathoditeḥ / anyathāvyākṛtau kḷptāvasatyatve prarocane // 40 atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ / avaśyopetya ityasminmāna āgamanāmani // 41 avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam / pradhāne@ṅge kṛto yatnaḥ phalavānvastuto yataḥ // 42 ato@smin yatnavān ko@pi bhavecchaṃbhupracoditaḥ / tatra tatra ca śāstreṣu nyarūpyata maheśinā // 43 etāvatyadhikārī yaḥ sa durlabha iti sphuṭam / itthaṃ śrīśambhunāthena mamoktaṃ śāstramelanam // 44 :C36 atha śrītantrāloke ṣaṭtriṃśamāhnikam āyātiratha śāstrasya kathyate@vasarāgatā /0b śrīsiddhādivinirdiṣṭā gurubhiśca nirūpitā / bhairavo bhairavī devī svacchando lākulo@ṇurāṭ // 1 gahaneśo@bjajaḥ śakro guruḥ koṭyapakarṣataḥ / navabhiḥ kramaśo@dhītaṃ navakoṭipravistaram // 2 etaistato guruḥ koṭimātrāt pādaṃ vitīrṇavān / dakṣādibhya ubhau pādau saṃvartādibhya eva ca // 3 pādaṃ ca vāmanādibhyaḥ pādārdhaṃ bhārgavāya ca / pādapādaṃ tu balaye pādapādastu yo@paraḥ // 4 siṃhāyārdhaṃ tataḥ śiṣṭāddvau bhāgau vinatābhuve / pādaṃ vāsukināgāya khaṇḍāḥ saptadaśa tvamī // 5 svargādardhaṃ rāvaṇo@tha jahre rāmo@rdhamapyataḥ / vibhīṣaṇamukhādāpa guruśiṣyavidhikramāt // 6 khaṇḍairekānnaviṃśatyā vibhaktaṃ tadabhūttataḥ / khaṇḍaṃ khaṇḍaṃ cāṣṭakhaṇḍaṃ proktapādādibhedataḥ // 7 pādo mūloddhārāvuttaravṛhaduttare tathā kalpaḥ / sāṃhitakalpaskandāvanuttaraṃ vyāpakaṃ tridhā tisraḥ // 8 devyo@tra nirūpyante kramaśo vistāriṇaiva rūpeṇa / navame pade tu gaṇanā na kāciduktā vyavacchidāhīne // 9 rāmācca lakṣmaṇastasmāt siddhāstebhyo@pi dānavāḥ / guhyakāśca tatastebhyo yogino nṛvarāstataḥ // 10 teṣāṃ krameṇa tanmadhye bhraṣṭaṃ kālāntarādyadā / tadā śrīkaṇṭhanāthājñāvaśāt siddhā avātaram // 11 tryambakāmardakābhikhyaśrīnāthā advaye dvaye / dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane // 12 ādyasya cānvayo jajñe dvitīyo duhitṛkramāt / sa cārdhatryambakābhikhyaḥ saṃtānaḥ supratiṣṭhitaḥ // 13 ataścārdhacatasro@tra maṭhikāḥ saṃtatikramāt / śiṣyapraśiṣyairvistīrṇāḥ śataśākhaṃ vyavasthitaiḥ // 14 adhyuṣṭasaṃtatisrotaḥsārabhūtarasāhṛtim / vidhāya tantrāloko@yaṃ syandate sakalānrasān // 15 uktāyātirupādeyabhāvo nirṇīyate@dhunā / :C37 atha śrītantrāloke saptatriṃśamāhnikam uktanītyaiva sarvatra vyavahāre pravartite / prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ // 1 yathā laukikadṛṣṭyānyaphalabhāk tatprasiddhitaḥ / samyagvyavaharaṃstadvacchivabhāk tatprasiddhitaḥ // 2 tadavaśyagrahītavye śāstre svāṃśopadeśini / manākphale@bhyupādeyatamaṃ tadviparītakam // 3 yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet / kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ // 4 yadārṣe pātahetūktaṃ tadasminvāmaśāsane / āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam // 5 tacca yatsarvasarvajñadṛṣṭaṃ taccāpi kiṃ bhavet / yadaśeṣopadeśena sūyate@nuttaraṃ phalam // 6 yathādharādharaproktavastutattvānuvādataḥ / uttaraṃ kathitaṃ saṃvitsiddhaṃ taddhi tathā bhavet // 7 yaduktādhikasaṃvittisiddhavastunirūpaṇāt / apūrṇasarvavitproktirjñāyate@dharaśāsane // 8 ūrdhvaśāsanavastvaṃśe dṛṣṭvāpica samujjhite / adhaḥ śāstreṣu māyātvaṃ lakṣyate sargarakṣaṇāt // 9 śrīmadānandaśāstrādau proktaṃ ca parameśinā / ṛṣivākyaṃ bahukleśamadhruvālpaphalaṃ mitam // 10 naiva pramāṇayedvidvān śaivamevāgamaṃ śrayet / tadārṣe pātahetūktaṃ tadasmin vāmaśāsane // 11 āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam / yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet // 12 kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ / ajñatvānupadeṣṭṛtvasaṃdaṣṭe@dharaśāsane // 13 etadviparyayādgrāhyamavaśyaṃ śivaśāsanam / dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau // 14 dvipravāhamidaṃ śāstraṃ mamyaṅniḥśreyasapradam / prācyasya tu yathābhīṣṭabhogadatvamapi sthitam // 15 tacca pañcavidhaṃ proktaṃ śaktivaicitryacitritam / pañcasrota iti proktaṃ śrīmacchrīkaṇṭhaśāsanam // 16 daśāṣṭādaśadhā srotaḥpañcakaṃ yattato@pyalam / utkṛṣṭaṃ bhairavābhikhyaṃ catuḥṣaṣṭivibheditam // 17 śrīmadānandaśāstrādau proktaṃ bhagavatā kila / samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ // 18 mantro vidyeti tasmācca mudrāmaṇḍalagaṃ dvayam / mananatrāṇadaṃ yattu mantrākhyaṃ tatra vidyayā // 19 upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī / mantrapratikṛtirmudrā tadāpyāyanakārakam // 20 maṇḍalaṃ sāramuktaṃ hi maṇḍaśrutyā śivāhvayam / evamanyonyasaṃbhedavṛtti pīṭhacatuṣṭayam // 21 yatastasmādbhavetsarvaṃ pīṭhe pīṭhe@pi vastutaḥ / pradhānatvāttasya tasya vastuno bhinnatā punaḥ // 22 kathitā sādhakendrāṇāṃ tattadvastuprasiddhaye / pratyekaṃ taccaturdhaivaṃ maṇḍalaṃ mudrikā tathā // 23 mantro vidyeti ca pīṭhamutkṛṣṭaṃ cottarottam / vidyāpīṭhapradhānaṃ ca siddhayogīśvarīmatam // 24 tasyāpi paramaṃ sāraṃ mālinīvijayottaram / uktaṃ śrīratnamālāyāmetacca parameśinā // 25 aśeṣatantrasāraṃ tu vāmadakṣiṇamāśritam / ekatra militaṃ kaulaṃ śrīṣaḍardhakaśāsane // 26 siddhānte karma bahulaṃ malamāyādirūṣitam / dakṣiṇaṃ raudrakarmāḍhyaṃ vāmaṃ siddhisamākulam // 27 svalpapuṇyaṃ bahukleśaṃ svapratītivivarjitam / mokṣavidyāvihīnaṃ ca vinayaṃ tyaja dūrataḥ // 28 yasminkāle ca guruṇā nirvikalpaṃ prakāśitam / muktastenaiva kālena yantraṃ tiṣṭhati kevalam // 29 mayaitatsrotasāṃ rūpamanuttarapadāddhruvāt / ārabhya vistareṇoktaṃ mālinīślokavārtike // 30 jijñāsustata evedamavadhārayituṃ kṣamaḥ / vayaṃ tūktānuvacanamaphalaṃ nādriyāmahe // 31 itthaṃ dadadanāyāsājjīvanmuktimahāphalam / yathepsitamahābhogadātṛtvena vyavasthitam // 32 ṣaḍardhasāraṃ sacchāstramupādeyamidaṃ sphuṭam / ṣaṭtriṃśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam / brahmāṇḍamatyantamanoharaṃ tu vaicitryavarjaṃ nahi ramyabhāvaḥ // 33 bhūrādisaptapurapūrṇatame@pi tasmin manye dvitīyabhuvanaṃ bhavanaṃ sukhasya / kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā // 34 tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam / yatrādharādharapadātparamaṃ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā // 35 prākkarmabhogipaśutocitabhogabhājā kiṃ janmanā nanu sukhaikapade@pi dhāmni / sarvo hi bhāvini paraṃ paritoṣameti saṃbhāvite natu nimeṣiṇi vartamāne // 36 kanyāhvaye@pi bhuvane@tra paraṃ mahīyān deśaḥ sa yatra kila śāstravarāṇi cakṣuḥ / jātyandhasadmani na janma na ko@bhinindedbhinnāñjanāyitaravipramukhaprakāśe // 37 niḥśeṣaśāstrasadanaṃ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā / ko@pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ // 38 tamatha lalitādityo rājā nijaṃ puramānayat praṇayarabhasāt kaśmīrākhyaṃ himālayamūrdhagam / adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṃ bhogāsāraṃ rasāt paricarcitum // 39 sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṃ sa svayaṃ candracūḍaḥ / tanmanye@haṃ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṃ pūrṇavṛtterna tuṣṭyai // 40 yatra svayaṃ śāradacandraśubhrā śrīśāradeti prathitā janeṣu / śāṇḍilyasevārasasuprasannā sarvaṃ janaṃ svairvibhavairyunakti // 41 nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham / kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṃ yasmiñśakticatuṣṭayojjvalamalaṃ madyaṃ mahābhairavam // 42 trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate / kathamitarathā rāgaṃ mohaṃ madaṃ madanajvaraṃ vidadhadaniśaṃ kāmātaṅkairvaśīkurute jagat // 43 yatkāntānāṃ praṇayavacasi prauḍhimānaṃ vidatte yannirvighnaṃ nidhuvanavidhau sādhvasaṃ saṃdhunoti / yasmin viśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṃ sapadi tanute yatra bhogāpabargau // 44 udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ / ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti // 45 sarvo lokaḥ kaviratha budho yatra śūro@pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra / yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṃ ca vargaḥ // 46 śrīmatparaṃ pravaranāma puraṃ ca tatra yannirmame pravarasena iti kṣitīśaḥ / yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām // 47 āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṃ prathayāṃbabhūva / sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṃ dhvananti // 48 saṃpūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ / proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṃ dadatī smarasya // 49 rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyaṃbhuvārcanavilepanagandhapuṣpaiḥ / āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā // 50 bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṃ surasiddhasindhum / nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṃ taṭinī vitastā // 51 tasmin kuverapuracārisiṃtāṃśumaulisāṃmukhyadarśanavirūḍhapavitrabhāve / vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisaṃpat // 52 tasyānvaye mahati ko@pi varāhaguptanāmā babhūva bhagavān svayamantakāle / gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarot paramanugrahamāgraheṇa // 53 tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ / yaṃ sarvaśāstrarasamajjanaśubhracittaṃ māheśvarī paramalaṃkurute sma bhaktiḥ // 54 tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṃ haṭhena / yo bhaktirohaṇamavāpya maheśacintāratnairalaṃ dalayati sma bhavāpadastāḥ // 55 tasyātmajo@bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ / mātā vyayūyujadamuṃ kila bālya eva daivaṃ hi bhāviparikarmaṇi saṃskaroti // 56 mātā paraṃ bandhuriti pravādaḥ snoho@tigāḍhīkurute hi pāśān / tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ // 57 pitrā sa śabdagahane kṛtasaṃpraveśastarkārṇavormipṛṣatāmalapūtacittaḥ / sāhityasāndrarasabhogaparo maheśabhaktyā svayaṃgrahaṇadurmadayā gṛhītaḥ // 58 sa tanmayībhūya na lokavartanīmajīgaṇat kāmapi kevalaṃ punaḥ / tadīyasaṃbhogavivṛddhaye purā karoti dāsyaṃ guruveśmasu svayam // 59 ānandasaṃtatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ / śrīnāthasaṃtatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ // 60 traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ / turyākhyasaṃtatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śaṃbhunāthaḥ // 61 śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ / anye@pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ // 62 ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṃ svādhikāraṃ kilāsmai / yat saṃprāduryadapi ca janānnaikṣatākṣetrabhūtān svātmārāmastadayamaniśaṃ tattvasevāraso@bhūt // 63 so@nugrahītumatha śāṃbhavabhaktibhājaṃ svaṃ bhrātaramakhilaśāstravimarśapūrṇam / yāvanmanaḥ praṇidadhāti manorathākhyaṃ tāvajjanaḥ katipayastamupāsasāda // 64 śrīśaurisaṃjñatanayaḥ kila karṇanāmā yo yauvane viditaśāṃbhavatattvasāraḥ / dehaṃ tyajan prathayati sma janasya satyaṃ yogacyutaṃ prati mahāmunikṛṣṇavākyam // 65 tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ / lakṣmīsarasvati samaṃ yamalaṃcakāra sāpatnakaṃ tirayate subhagaprabhāvaḥ // 66 anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ / ye saṃpadaṃ tṛṇamamaṃsata śaṃbhusevāsaṃpūritaṃ svahṛdayaṃ hṛdi bhāvayantaḥ // 67 ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi / sa rāmagupto guruśaṃbhuśāstrasevāvidhivyagrasamagramārgaḥ // 68 anyo@pi kaścana janaḥ śivaśaktipātasaṃpreraṇāparavaśasvakaśaktisārthaḥ / abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṃ kṛta eṣa vargaḥ // 69 ācāryamabhyarthayate sma gāḍhaṃ saṃpūrṇatantrādhigamāya samyak / jāyeta daivānugṛhītabuddheḥ saṃpatprabandhaikarasaiva saṃpat // 70 so@pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato@vatīrṇam / so@nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa // 71 vikṣiptabhāvaparihāramatho cikīrṣan mandraḥ svake puravare sthitimasya vavre / ābālagopamapi yatra maheśvarasya dāsyaṃ janaścarati pīṭhanivāsakalpe // 72 tasyābhavat kila pitṛvyavadhūrvidhātrā yā nirmame galitasaṃsṛticitracintā / śītāṃśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā // 73 mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ / vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī // 74 bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṃ pāvitacittavṛttiḥ / sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam // 75 tasya snuṣā karṇavadhūrvidhūtasaṃsāravṛttiḥ sutamekameva / yāsūta yogeśvaridattasaṃjñaṃ nāmānurūpasphuradarthatattvam // 76 yāmagrage vayasi bhartṛviyogadīnāmanvagrahīt trinayanaḥ svayameva bhaktyā / bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṃ samākṛṣati so@rthaparamparāṇām // 77 bhaktyullasatpulakatāṃ sphuṭamaṅgabhūṣāṃ śrīśaṃbhunāthanatimeva lalāṭikāṃ ca / śaivaśrutiṃ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ // 78 ambābhidhānā kila sā guruṃ taṃ svaṃ bhrātaraṃ śaṃbhudṛśābhyapaśyat / bhāviprabhāvojjvalabhavyabuddhiḥ sato@vajānāti na bandhubuddhyā // 79 bhrātā tadīyo@bhinavaśca nāmnā na kevalaṃ saccaritairapi svaiḥ / pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam // 80 so@nyaśca śāṃbhavamarīcicayapraṇaśyatsaṃkocahārdanalinīghaṭitojjvalaśrīḥ / taṃ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam // 81 itthaṃ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṃ bahūni / pūrvaśrutānyākalayan svabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram // 82 sa tannibandhaṃ vidadhe mahārthaṃ yuktyāgamodīritatantratattvam / ālokamāsādya yadīyameṣa lokaḥ sukhaṃ saṃcaritā kriyāsu // 83 santo@nugṛhṇīta kṛtiṃ tadīyāṃ hṛhṇīta pūrvaṃ vidhireṣa tāvat / tato@pi gṛhṇātu bhavanmatiṃ sā sadyo@nugṛhṇātu ca tattvadṛṣṭyā // 84 idamabhinavaguptaprombhitaṃ śāstrasāraṃ śiva niśamaya tāvat sarvataḥśrotratantraḥ / tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva // 85