Āryabuddhabalādhānaprātihāryavikurvāṇanirdeśanāma Mahāyānasūtram evaṃ mayā śrutam / ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣaṇṇaḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamañjuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṃ subhūti śāriputramaudgalyāyanapurvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ / bhagavān bhaktakṛtyaṃ kṛtvā maṇḍalamālāyāṃ sanniṣaṇṇo dharmapratisaṃyuktayā kathayā etān santoṣayati sañcodayati samuttejayati saṃharṣayati / maṇḍalamālāyāstathāgato maharddhinagarīṃ vārāṇasīṃ gatvā tasyāmāmrapālīvane niṣīdati sma / atha tasmin samaye mahāpṛthivī saṅkampitā sampravedhitā / sthitaṃ tatra mahāsiṃhāsanamekaṃ nānāratnamayaṃ saptakarmakṛtaṃ yojanamātramuccamardhayojanamātravistṛtaṃ sukhacitamatiharṣaṇīyaṃ manojñaṃ divyabhaktasaṃstṛtaṃ nānādivyapuṣpaphalapralambitaṃ divyagandhavarṇayuktam / tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho 'bhūt / atha bhagavān siṃhāsanasthito buddhāvataṃsakanāma samādhiṃ pratileme / atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṃ vajrapāṇiṃ cedamavocat / avalokiteśvara tvaṃ mahālokadhātuṃ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṃ kaṣāyayuktānām aśrāddhānāṃ pāpacaritānāṃ kleśāvṛtānām amātṛjñānāmapitṛjñānām aśrāmaṇyānām abrāhmaṇyānāṃ triratnānabhiśrāddhānāṃ teṣāṃ sarveṣāṃ tvaṃ ca vajrapāṇiśca dvau maharddhiṃ samādhibalaṃ pratipadya asyāṃ maṇḍalamālāyāmabhisaṅkṣipya saṅgrahaṃ kurutam / athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṃ śrutvā sarvasattvānavalokya samuttejanaṃ nāma samādhiṃ samāpede / tena samādhibalena mahāpṛthivī ṣaḍvikāraṃ kampitā prakampitā samprakampitā / trisāhasramahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo 'bhūt / atha tadavabhāsata imāḥ sañcodanā gāthā niścaranti sma / atha tadā kāyāvabhāsaniścaritagāthāvasāne ekaikaṃ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejivāḥ / te sarve sattvā mithyādṛṣṭiṃ parityajya samyagadṛṣṭiyuktā abhūvan / ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan / ye kāmarāgānucaritāḥ pramattāste prāṇātipātādattādānakāmeṣu mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ / sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṃ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan / devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāgataḥ pūjitaḥ / atha sarve te yena mahānagaryayāṃ vārāṇasyām āmrapālīvanaṃ tenopasaṅkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavargamabhiprāvarṣan / atha tadā bhagavān jambudvīpe āmrapālīvanaṃ samantataḥ niyutaśatasahasrayojanavistīrṇamadhyatiṣṭhat ( BuBal 177.18 ) samaṃ pāṇitalamiva ca divyaṃ manoramaṃ varṇopetam / divyapuṣpavṛkṣagandhavṛkṣaphalavṛkṣamahāratnavṛkṣakalpavṛkṣavastravṛkṣādibhiralaṅkataṃ divyasaṃhāsanopetaṃ ratnapaṭṭādāmābhiprabhaṃ pītaṃ divyakiṅkiṇīdāmaśabdopaśobhitaṃ tad yathā sukhāvatīlokadhātuḥ / tathā manojñaṃ prahlādanīyaṃ premaṇīyam abhinandanīyaṃ ( BuBal 178 ) sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣagandharvāsuragaruḍakinnaramahorago pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat / athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṃstenopasaṅkrāntaḥ / upasaṅkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat / asti bhagavan tathāgatānāmupāyakauśalyaṃ sattvaparipākāya / bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsuragaruḍakinnaramahoragarājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ sannipatitāstathāgatatejasā ṛddhyanubhāvena / sādhu sādhu kulaputrāḥ / evameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṃ sattvaparipākāya yathāśayānāṃ yathā vainayikakuśalamūlādhigatānāṃ nānādhimuktānāṃ sattvānāṃ cariṃ jñātvā dharmaṃ deśayanti / kecit sattvā bodhisattvavaineyāḥ kecicchrāvakavaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakravaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit samādhivaineyāḥ kecid dharmaśravaṇavaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit caityakaraṇapraveśavihāracaṅkramodyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhyasuvarṇarajataraityapratibimbakārāpaṇakuśalamūlotasukavaineyāḥ kecid bhikṣusaṅghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit ( BuBal 179 ) sūtrapṛcchanalikhanapaṭhanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṅkaraṇotsukā bhavanti / na paramārthakuśalamūladharmopetā na nirvāṇadharmopetāḥ / dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṃ kiñcidajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā / āgataṃ vā jānāti / anāgataṃ vā jānāti / alpaṃ vā jānāti / bahuṃ vā jānāti / atītaṃ jānāti / pratyutpannaṃ jānāti / sarvasattvānāmīryāpathaṃ jānāti / cariṃ jānāti / dhātuṃ jānāti / utpādaṃ jānāti / upapattiṃ jānāti / tadyathā bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ sattvānāṃ nānāvyādhiśarīraparipīḍitānāṃ dhātuṃ jānāti / balaṃ jānāti / velaṃ jānāti / auṣadhaṃ jānāti / vātikaṃ paittikaṃ ślaiṣmikaṃ sānnipātikaṃ rudhiram āmajaṃ gulmikaṃ jalodaraṃ hṛdarogaṃ kuṣṭhaṃ kaṇḍūṃ dadruṃ piṭakādīn viṣavaisarpādīn jānāti / sa sarvaṃ jñātvā nānāvidhāni dravyauṣadhāni prayojya vamanavirecanacūrṇayoganastukarmasīrābandhanadhṛtatailabālacūrṇayogena pācanavanamaprayogopāyaiḥ sarvasattvānāṃ tān savavyādhīnupaśamayati / nānāvyādhitaḥ parimokṣyante nānāvyādhibhayebhyaśca / evameva bho jinaputrāstathāgato nānāsamādhiṛddhipādabalavaiśāradyadivyacakṣuḥśrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamohavyādhikleśopakleśavyādhipīḍītānāṃ ( BuBal 180 ) sattvānāṃ mānamadamattatā vṛtānāṃ kāmaśokabhayakrodhāvṛtānāṃ narakatiryagyoniyamalokabhūmiparimokṣaṇārthaṃ nānopāyakauśalyairnānāprakārayogaiḥ nānāsamādhiṛddhivikrīḍitaiḥ sattvān parimocayati / yāvadanuttarāyāṃ samyakambodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇadhātau parinirvāpayati / akuśalairdhamaiḥ parimokṣyate / āryāṣṭāṅge mārge pratiṣṭhāpayati / tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya samanvāgataṃ yathādhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṃ darśayati / ardhacandrākṛtimaṇḍalamupadarśayati / kṛṣṇapakṣaśuklapakṣāṇyupadarśayati / paripūrṇacandramaṇḍalamupadarśayati / sarvatamo 'ndhakāraṃ vidhamayati / sarvatṛṇavanagulmauṣadhiphalādīn prahlādayati / evameva bho jinaputrāḥ tathāgatānāṃ nānāduḥkhāvṛtānāṃ sattvānāṃ nānādhātuvaineyānāṃ sattvānāṃ mārgacaryākauśalyaṃ parinirvāṇaṃ darśayati / jātiṃ darśayati / cakravartirājyaṃ darśayati / krīḍāratistrīhāsyalāsyagandhamālyaratikrīḍāṃ darśayati / gṛhatyāgapravrajyāduṣkaracaryāṃ darśayati / mārabaladamanadharma cakrapravartanaṃ darśayati / yāvanmahādharmameghavṛṣṭayā sarvasattvānāṃ santoṣaṇamupadarśayati / parinirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapratibimbakārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṅghasatkāravinayadharmalikhanavācanapaṭhanādeva sarvasattvān mokṣayanti / śikṣādhāraṇavrataniyamopavāsasaṃvaragrahaṇopāyakuśalaiḥ sarvasattvān mokṣayanti / ( BuBal 181 ) sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat prahlādayanti / dharmaśravaṇena anuttarāyāṃ samyaksambodhau sthāpayanti / atha tasmin samaye keṣāñcidalpabuddhīnāṃ devaputrāṇām etadabhavat / kimayaṃ tathāgataḥ kṣiprameva parinirvāṇadhātau praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan / ...dyamityarthaṃ parinirvāṇaṃ varṇayati sūcayati / mahāparṣat sannipātya nānāṛddhivikurvāṇaprātihāryaṃ darśayati / tadyathā pūrvakaiḥ tathāgatairarhadbhiḥ samyaksambuddhaistathāgatakṛtyaṃ kṛtaṃ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhicyutiśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṃ nādyāpi kṛtam / tasmāt śokavyatikramaṇaṃ saṃvarṇayatīti cintayitvā te tūṣṇīmabhūvan / atha mañjuśrīḥ kumārabhūtasteṣāṃ devaputrāṇāṃ cetasaiva cittamājñāya tān devaputrānetadavocat / devaputrā mā evaṃ cintayata mā pravyāharata / mā dinamanaso bhavata / bahūnitathāgatānāmupāyakuśalanānopāyaprajñāsamādhyādikuśalamūlabalapraṇidhānāni nānāśayānāṃ sattvānāṃ dharmaṃ deśayanti / yathā mayā devaputrāḥ tathāgatānāṃ pūrvakāṇāṃ tathāgatopāyakauśalyam ṛddhivikurvāṇaprātihāryaṃ dṛṣṭaṃ tathāhaṃ jānāmi / mā hi eva tathāgato buddhabalādhānaprātihāryaṃ nāma mahāsūtrarājaṃ prakāśayitukāmo 'tireka kartukāmaḥ / api ca devaputrā na tathāgatāḥ parinirvānti / na tathāgatānāṃ parinirvāṇaṃ saṃvidyate / na āyuḥkṣayo bhavati / ( BuBal 182 ) aprameyakalpakoṭīm anabhilāpyākalpāstathāgatāḥ tiṣṭhanti / api ca upāyakauśalyena sattvānāṃ parinirvāṇaṃ darśayanti / na cākrāntirna saṅkrāntiḥ tathāgatānāṃ saṃvidyate / saddharmāntardhānaṃ darśayanti / yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaṣāyikajātīyaḥ tathāgate aśraddadhānatām aguruśuśrūṣitāṃ gacchati tathā tathāgataḥ parinirvāṇaṃ darśayati na cākrāntirna saṅkrāntistathāgatānāṃ saṃvidyate / sarvasattvāḥ paripakvakuśalamūlā bhavanti / tathāgate darśanābhikāṅkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ / candramaṇḍalaṃ yathā rocate tathā tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya / yāvaddevānāṃ ca munuṣyāṇāṃ ca triratnoddayotanāya sphuṭanāya na ca tathāgatānāṃ jātiḥ saṃvidyate / tad yathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante dṛśyaṃ na saṃvidyate na tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ / tad yathāpi nāma kulaputrā māyakāraḥsuśikṣitaḥ nānānagaratoraṇodyānāṃ nānārathāṃ cakravartirūpāṃ nānāratikrīḍāṃ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate na āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṃ draṣṭavyam / api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭīparinirvṛtā api sattvānāṃ pūjanasatkaraṇadhātustūpakārāpaṇapratibimbakārāpaṇanāmadheyagrahaṇasaddharmadhāraṇapūjanā ( BuBal 183 ) nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokākṣaṇadurgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṃ samyaksambodhimabhisambudhyate / kaḥ punarvādo ye tathāgatān pratyakṣapūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ / ye ca devaputrāḥ kecit sattvā varṣaśatasahasrakalpakoṭīparinirvṛtān prāñjalibhūtān ekavārān nāmadheyaṃ grahīṣyanti 'namo buddhāyeti ' kṛtvā puṣpamākāśe kṣepasyanti te sarve duḥkhasyāntaṃ kariṣyanti / tiṣṭhatvākāśe puṣpaṃ ye kecit sattvāḥ anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṃ tathāgatapūjanacintābhiyuktāḥ sarvaduḥkhasyāntaṃ kṛtvānupūrveṇānuttarāṃ samyaksambodhimabhisambodhiṣyanti / ye ca tathāgatapūjāyāṃ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍanakameva kārayiṣyanti sarve te duḥkhasyāntaṃ kṛtvānuttarāṃ samyaksambodhimabhisambodhiṣyanti kaḥ punarvādo ye dhātustūpaṃ dhātupratimāṃ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti ' anuttarāyāṃ samyaksambodhau cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti tejātijarāmaraṇaduḥkhopāyāsebhyaḥ parimokṣyante /