Vasudhārādhāraṇī evaṃ mayā śrutam ekasamaye bhagavān kauśām b yāṃ viharati sma / kaṇṭakasaṃjñake mahāvanavare mahatā bhikṣusaṃghena sārdha ṃ paṃcamātrair bhikṣuśataiḥ saṃbahulaiś ca bodhisatvair mahāsatvaiḥ sarvabuddhadharmaguṇasamanvāgataiḥ tena khalu punaḥ samayena kauśām b yāṃ mahānagaryāṃ sucandro nāma gṛhapatiḥ prativasati sma / upaśāntendriyo upaśāntamānasaḥ bahuputro bahuduhitriko bahubhṛtyaparijanasaṃpannaḥ śrāddho mahāśrāddhaḥ sa yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantam anekaśatasahasrakṛtva ḥ pradakṣaṇīkṛtyaikānte nyaṣīdat* ekāntaniṣaṇṇaḥ sucandro gṛhapatir bhagavantam etad avocat* pṛccheyam ahaṃ bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ kaṃci t pra deśaṃ praṣṭuṃ / sacen me bhagavān avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya // evam ukte bhagavān sucandraṃ gṛhapatim etad avocat* pṛccha tvaṃ gṛhapate yad yad evākāṃkṣasy ahaṃ te yathā pṛ ṣṭena [GBM 1427(fol. 35v)1] cittam ārādhayiṣye / evam ukte sucandro gṛhapatir bhagavantam etad avocat* kathaṃ bhagavan kulaputro vā kuladuhitā vā daridro bhūtvā adaridro bhavati vyādhitaś ca bhūtvā avyādhito bhavati // atha khalu bhagavāṃ jānann eva sucandraṃ gṛhapatim etad avocat* kim iti tvaṃ gṛhapate adaridratāyā praśnaṃ pṛcchasi // evam ukte sucandro gṛhapatir bhagavantam etad avocat* daridro 'haṃ bhagavan bahupoṣyo bahuputro bahuduhitrikas tad deśayatu bhagavāṃs taṃ dharmaparyāyaṃ yena daridrā ḥ satvā adaridrā bhaveyuḥ bahudhanadhānyakośakoṣṭāgārasaṃpannāś ca bhaveyuḥ pṛyā manāpā manojñadarśanāś ca bhaveyuḥ dānapatayo mahādānapatayaḥ akṣīṇahiraṇyasuvarṇadhanadhānyaratnakośakoṣṭāgāramaṇimuktāvajraśaṃkhaśilāpravāḍajātarūparajatasamṛddhāś ca bhaveyuḥ supratiṣṭhitagṛhaputradārakuṭuṃbāś ca bhaveyuḥ evam ukte bhagavāṃ sucandraṃ gṛhapatim etad avocat* bhūtapūrvaṃ gṛhapate atīta GBM 1286(fol. (36)r)1 /// sama y e na bhagavāṃ vajradharasāgaranirghoṣo nāma tathāgato 'rhan samyaksaṃbu d dh o /// 2 /// myasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ tasya tathāgatasyāntikā .. /// 3 /// tā dhāritā vācitā paryavāptā anumoditā parebhyaś ca vistareṇa saṃprakā .. /// 4 /// .. ne mānuṣā na viheṭhayanti / amānuṣā na viheṭhayanti / yakṣā na vi h e /// 5 /// .. ṭhayanti / evaṃ kuṃbhāṇḍā austārakā pūtanā kaṭapūtanā yātudhānā na + + /// 6 /// hārā rasāhārā jātāhārā syandanikāhārā na viheṭhayanti / yasyetaṃ gṛha /// GBM 1287(fol. (36)v)1 /// .. śrutigatā / paryavāptā vācitā / dhāritā anumoditā parebhyaś ca vistareṇa saṃprakāśi 2 /// tāya sukhāya kṣemāya subhikṣāya / yogakṣemāya bhaviṣyati / yaś cainā ṃ vasudhā 3 /// ardharātre s tridhā vā caturvārān asya devatā āttamanaskā svayam āgamya dhānyavṛṣṭiṃ pāta 4 /// prītā saṃghaprajñaptyā prītā dharmabhāṇakasyāśayena // namo vajradharasāgaranirgho 5 /// + .. me acaphame acapame / udghātani / udbhedani / ucchedani / sasyavati dhānya 6 /// + + + + + surūpe amale ananaste vinanaste viśvakeśi / paṃkure saṃkure / [GBM 1428(fol. 37r)1] khakhare khakhame / dhudhume / tara tara tara / vajra vajra vajropame kaṭe kaṭe / ukke nukke varṣaṇī niṣpādani / vajradharasāgaranirghoṣaṃ tathāgatam anusmara / smara smara / sarvatathāgatasatyam anusmara / saṃghasatyam anusmara / taṭa taṭa / pūra pūra / pūraya pūraya / sarvāśā mama dāmasiṃghasya bhara bharaṇe / sumaṃgale śāntamati / mahāmati maṃgalamati / subhadramati / āgaccha samayam anusmara svāhā // ācaraṇam anusmara svāhā // ādhāraṇam anusmara svāhā // prabhāvam anusmara svāhā // dhṛtim anusmara svāhā // vijayam anusmara svāhā // sarvasatvavijayam anusmara svāhā // iyaṃ sā gṛhapate vasudhārā nāma dhāraṇī asyā dhāraṇyānubhāvena rogadurbhikṣamarakāntārādayo na prabhavanti yas tu gṛhapate imāni vasudhārādhāraṇīmantrapadāni tathāgatānām arhatānāṃ samyaksaṃbuddhānāṃ pūjāṃ kṛtvā ekarātram āvartaye tasya mahāpuruṣamātrayā dhārayā gṛha m [GBM 1429(fol.37v)1] abhiparipūraye / sarvadhānyai ḥ sarvopakaraṇaiḥ sarvopadravāṃś ca nāśayati tena hi tvaṃ gṛhapate udgṛhṇīṣvemāṃ vasudhārādhāraṇī ṃ dhāraya vācaya deśaya / parebhyaś ca vistareṇa saṃprakāśaya / tat te bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti sādhu bhagavann iti / sucandro gṛhapatir bhagavato 'ntikād imā ṃ vasudhārādhāraṇī ṃ śrutvā hṛṣṭas tuṣṭa udagra āttamanā pramuditaḥ prītisaumanasyajāto bhagavataś caraṇayor nipatya bhagavantam etad avocat* udgṛhītā me vasudhārādhāraṇī prahvīkṛtā dhāritā vācitā paryavāptā idānī ṃ parebhyo vistareṇa saṃprakāśayiṣyāmi / atha khalu sucandro gṛhapati r bhagavantam anekaśatasahasrakṛtva ḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavanta ṃ punar anavalokya bhagavato 'ntikāt prakrāntaḥ atha khalu bhagavān āyuṣmantam ānandam āmantrayate sma / gaccha tvam ānanda sucandragṛhapater niveśanaṃ gatvā cākāraṃ paśya paripūrṇaṃ dhanadhānyasamṛddhaṃ ratnasamṛddhaṃ ca / [GBM 1430(fol. 38)r1] sarvopakaraṇaiś ca mahākośakoṣṭāgārāṇi paripūrṇāni / athāyuṣmān ānandaḥ sucandrasya gṛhapater niveśanaṃ dṛṣṭvā vismitaḥ prītisaumanasyajāto bhagavantam etad avocat* ko bhagavan hetuḥ kaḥ pratyayo yena sucandro gṛhapatir mahādhano mahābhogo mahākośakoṣṭāgārasamṛddhaḥ saṃvṛttaḥ / bhagavān āha / śrāddhaḥ ānanda sucandro gṛhapatiḥ paramaśrāddhaḥ kalyāṇāśayo dhāritā cānena vasudhārādhāraṇī pravartitā udgṛhītā vācitā / paryavāptā parebhyaś ca vistareṇa saṃprakāśitā / tena hy ānanda tvam udgṛhṇīṣvemāṃ vasudhārādhāraṇīṃ dhāraya grāhaya / vācaya / paryavāpnuhi / parebhyaś ca vistareṇa saṃprakāśaya / tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyair mahato janakāyasyārthāya hitāya sukhāya devamanuṣyāṇāṃ / nāham ānanda samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyā ṃ prajā yā ṃ / [GBM 1431(fol. 38)v1] sadevamānuṣāsurāyā ṃ imāṃ dhāraṇīm anyathā kariṣyati / atikramiṣyati vā naitat sthānaṃ vidyate / tat kasya hetoḥ abhedyā hy ete ānanda dhāraṇīmantrapadāni na caiṣā kṣīṇakuśalamūlānāṃ satvānāṃ śrutipatham apy āgamiṣyati kaḥ punar vādo pustagatā vā hṛdaya gatā dhāritā vā / tat kasya hetoḥ sarvatathāgatānām eṣā vākyaṃ sarvatathāgatair eṣā dhāraṇī bhāṣitā adhiṣṭhitā / dharmamudrayā mudritā anumoditā prakāśitā prabhāvitā praśastā saṃvarṇitārocitā vivṛtottānīkṛtā ākhyātā sarvasatvānāṃ daridrāṇā ṃ vyādhiparipīḍitānā ṃ sarvabhayopadrutānā ṃ satvānām arthāyeti / āha / udgṛhītā me bhagavaṃn iyaṃ vasudhārādhāraṇī dhāritā vācitā / paryavāptā manasā ca suparicitā / ity athāyuṣmān ānanda utthāyāsanā t tasyāṃ velāyā ṃ kṛtakarapuṭo evam udānam udānayati sma // acintyo bhagavaṃ buddhā buddhadharmāpy acintiyā / acintiye 'bhiprasannānāṃ vipāko 'cintiyasmṛtaḥ (End of manuscript missing!)