folios 1-4 are missing I. pāpikāṃ dṛṣṭiṃ grā hayeyaṃ // atha tena kṣaṇena māraḥ pāpīmāñ chīghram eva svabhavanād antarhāyāyuṣmato 'śvajito veṣaliṃgeryāpathena tayoḥ satpuruṣayoḥ purato 'ntarmā rge sthitvaivam āha // uktaṃ pūrva m idaṃ mayā hi vitathaṃ hetūpamaṃ kāraṇaṃ yuvayor eva manaḥpracāraniyamaṃ vijñāyatuṃ kiṃ yuvāṃ / sarvaṃ caitad apārthakaṃ hi kathitaṃ nāsty atra hetuḥ punaḥ kṛṣṇasyāsya śubhasya karmaṇa iha prā ptiḥ phalaṃ vā kutaḥ // RKP_1.9 Kurumiya 2 kṣipraṃ kāmaguṇeṣv atīva carataṃ krīḍāṃ yuvāṃ vindataṃ mṛtyur nāsti na janma nārtijarase lokaḥ paro nāsti vā / puṇyāpuṇyaphalaṃ ca karmajanitaṃ nāsty atra hetukri yā lābhāye vada tīha śākyatanayo mā śraddhayā gacchathaḥ // RKP_1.10 athopatiṣyakaulitayor etad abhūt / māro vatāyaṃ pāpīmān upa sa ṃkrānta āvayoḥ prav r ajyāvicchandanārthaṃ / athopatiṣyaḥ parāṅmu khaḥ svapa riṣadam āhūyaivam āha / śruṇata yūyaṃ māṇavakāḥ smarata saṃsāradoṣān / jarayā pīḍito loko mṛtyunā parivāritaḥ / ubhayos tatprahāṇāya pravrajyā ṃ sādhu gṛhṇatha // RKP_1.11 atha kaulito māraṃ provāca // ājñātaḥ pravaraḥ satāṃ matidharo dharmas triduḥkhāntakṛt kaścin nāsti yadāvayor matim imāṃ vyuccālayet sarvathā / tṛṣṇāyāḥ praśamāya dhīramanasāv āvāṃ sadā vyutthitau mā siṃhākṛtinā sṛgālavacanair āvāṃ mater bhrāmaya // RKP_1.12 yāś ca devatā dṛṣṭasatyās tā gaganasthitās tābhyāṃ satpuruṣābhyāṃ sādhukāra ṃ ( Kurumiya 3 ) pradaduḥ / sādhu sādhu satpuruṣau sarvalokaviśi ṣṭa eṣa mārgo yad uta pravrajyāniṣkramaḥ / sarvaduḥkhopaśānta eṣa mārgaḥ / sarvatathāgatagocarāvatāra eṣa mārgaḥ / sarvabuddhair bhaga va dbhir va r ṇitaḥ praśasta eṣa mārgo yad uta pra vrajyāni ṣkrama iti / atha khalu māra ḥ pāpīmān duḥkhito durmanā vipratisārī tatraivāntardhānaṃ jagamā // atha khalūpatiṣyakaulitau parivrājakau svapariṣadam avalokayaivaiva m ūca tuḥ / yat khalu māṇavakā yūyaṃ jānīdhvam āvāṃ jarāmaraṇasāgarapāraṃgamāya tathāgatam uddiśya pravrajyāṃ saṃprasthitau / yaḥ punar yuṣmākaṃ necchati bha gavataḥ śāsane pravrajitum ihaiva nivartatāṃ / sarvāṇi ca tāni paṃcamāṇavakā nā ṃ śatāny evam āhuḥ / yat kiṃcid vayaṃ jānīmas tat sarvaṃ yuvayor anubhāvena / nūnaṃ yuvām udārasthāne pravra jitau / yam uddiśya pravrajitau yuvāṃ tam u ddiśya vayam api pravrajiṣyāmaḥ // athopatiṣyakaulitau parivrājakau paṃcaśataparivārau bhagavaṃtam uddiśya pravrajyā ṃ saṃprasthitau viditvātha māraḥ pāpīmān bahi rājagṛhasya mahāna garasya mahāprapātam abhinirmitavān yojanaśatam adhastād ( Kurumiya 4 ) yathā tau na śakṣyataḥ śravaṇasya gautamasyāntikam upasaṃkramitum iti / bhagavā ṃ ś ca punaḥ tādṛśam ṛddhya bhisaṃskāram abhisaṃścakāra yathā tāv upatiṣyakaulitau parivrājakau taṃ mahāprapātaṃ na dadṛśatuḥ / ṛjunā mārgeṇa gacchataḥ / punar api māraḥ pāpīmāṃs tayoḥ purataḥ parvatam abhinirmimīte dṛ ..... suṣiraṃ yojanasahasram uccatvena sahasraṃ ca siṃhānām abhinirmimīte caṇḍānāṃ duṣṭānāṃ ghorāṇāṃ / tau ca satpuruṣau bhagavatas tejasār d dhyanubhāvena ca taṃ parvatam api na da dṛśatuḥ na ca si ṃ hā n na ca si ṃ han ā dañ chuśruvatuḥ / ṛjunā ca mārgeṇa yena bhagavāṃs tenopasaṃkrāmatuḥ / bhagavāṃś cānekaśatasahasrayā pariṣadā parivṛtaḥ pu raskṛto dha rmaṃ deśayati sma // atha khalu bhagavān bhikṣūn āmantrayate sma / paśyata yūyaṃ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau / āhu ḥ / paśyāmo vayaṃ bhagavan // bha gavān āha / etau dvau satpuruṣau saparivārau mamāntike pravrajitvā eko mama sarvaśrāvakāṇāṃ prajñāvatām agro ( Kurumiya 5 ) bhaviṣyati dvitīyo ṛddhi ma tām // athānyataro bhikṣus tasyā ṃ velāyām imā gāthā abhāṣata // etau ca vijñapuruṣau parivāra va ntau yau v y ākṛtau hitakareṇa narottamena / samanvitāv ṛddhidhiyā viśāradāv upemy ahaṃ gauravajāta etau // RKP_1.13 atha khalu sa bhikṣur utthāyāsanād bahubhir bhikṣubhiḥ sārdhaṃ bahubhiś ca gṛhasthapravrajitair abhyudgamya tau satpuruṣau paryupāsate sma / atha tau sat puruṣau yena bhagavāṃs tenopajagmatu ḥ / upetya bhagavataḥ pādau śirasā bhi vandya tṛpradakṣi ṇa ṃ kṛtvā bhagavataḥ purataḥ sthitvā bhagavaṃtam etad ūcu ḥ / labhevahy āvāṃ vā bhagavato 'nti ke pravrajyo pasaṃpadbhikṣubhāvam / careyam āvāṃ bhagavato 'ntike brahmacaryaṃ // bhagavān āha / ki ṃ nāma yuvāṃ kulaputrau / upatiṣya āha / tiṣyasya brāhmaṇasyāhaṃ putra upatiṣyo nāma / mā tā me śārikā nāma / tato me janma / tena me śāriputra iti nāmadheyaṃ kṛtaṃ / abhyanujñāto 'haṃ ( Kurumiya 6 ) pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // kolita āha / pitā me kau ṇḍiṇyo nāma / tena me kaulito nāma / mātā me mudgalā nāma / tena me maudgalyāyana iti sāmānyaṃ nāmadheyaṃ kṛtaṃ / kaści n me jano kaulita-m-iti saṃjānāti / kaś c in m aud ga l y ā yana iti // abhyanujñāto 'haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // bhagavān āha / caratāṃ śāriputramaudgalyāyanau saparivārau mamāntike brahmacaryam iti / saiva tayoḥ pravrajy ā upasaṃpad bhikṣubhāva ś ca / acirapravrajitau ca śāriputramaudgalyāyanau saparivārau // atha māraḥ pāpīmān maheśvararūpeṇa bhagavataḥ purata ḥ sthitvaivam āha // ye śāstrārthapa ricariyāsu nipuṇā vidyāsu pāraṃgatāḥ te sarve praṇamaṃti matsucaraṇau teṣām ahaṃ nāyakaḥ / kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gacchādya bho gautama sphītaṃ nirvṛti + + + + + taṃ vakṣyāmi mārgaṃ tava // RKP_1.14 bhagavān āha / Kurumiya 7 tvanmārgo jagato 'sya durgativaho duḥkhārṇavaprāpako mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ / kiṃ bhūyo lapasi pra galbhamukharo dhṛṣṭaṃ sṛgālasvaraḥ vyābhagno 'si na mārakarma iha me śakto 'si kartuṃ punaḥ // RKP_1.15 atha māraḥ pāpīmān maheśva ra rūpam aṃtardhāya brahmaveṣeṇa punar bhagava taḥ purataḥ sthitvaivam āha // karmakleśabhavāṃkurapramathana ṃ yat te kṛtaṃ prajñayā duḥkhāny utsahasīha kiṃ punar itas sa t tvārtham evaṃ mune / nāsty asmiṃ jagati prabho kvacid api tvatpātrabhūto janaḥ kasmā t tvaṃ vigatāmayo na tva ritaṃ nirvāsi kālo hy aya m // RKP_1.16 bhagavān āha / gaṃgāvālukasannibhān asadṛśā n sa t tvān prapaśyāmy ahaṃ ye me vainayikāḥ sthitā ḥ karuṇayā te saṃpra mo kṣyā mayā / Kurumiya 8 madhyotkṛṣṭajaghanyatām upagato nirmokṣya niṣṭhā jagat nirvāsyāmi tato nimantrayasi māṃ śāṭhyena kiṃ durmate // RKP_1.17 atha punar api māraḥ pāpīmān duḥkhito durmanā vipratisārī tatrai vāntardhāya svabhavanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ / tatkṣaṇam eva ca sarvamārabhavananivāsinaś ca sa t tvā ḥ parasparaṃ pṛcchaṃti sma / ko hetur yad ayam asmākaṃ ma hārājaḥ śokā gāraṃ praviśya niṣaṇṇo na ca kaścij jānīte // atha paṃca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñair vastrābha raṇair ātmānam a laṃkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayaṃtyaḥ paramamanojñasvareṇa nṛtyaṃtyo gāya ṃ tyo vādayaṃtyo mahatā divyena paṃcāṃgikena tūryeṇa ratikrīḍāyu ktena mārasya pāpīmataḥ purata ḥ sthitāḥ / sa ca māraḥ pāpīmān bāhūn pragṛhya prakrośitum ārabdhaḥ / mā śabda ṃ kuruta mā śabdaṃ kuruteti / evam uktāś c a m u h ū r taṃ tā apsarasas tūṣṇīṃ tasthuḥ / punar api pragāyaṃtyas tūryāṇi parājaghnuḥ / māraś ca pāpīmān punar api bāhudvayam utkṣipya prakrośitum ārabdho yāvat saptakṛtvas tā apsarasas tāṃ ratinibad d ha n ṛttavā .......... punar māraḥ pāpīmān ta thaiva ( Kurumiya 9 ) bāhudvayam unnām y otkrośaṃ ca kāra / mā śabdaṃ kṛdhvaṃ mā śabdaṃ kṛdhvam iti / evam uktāś ca tā apsarasas tūṣṇī ṃ tasthuḥ // atha khalu vidyudvalgusvarā nāmāpsarā y ena māraḥ pāpīmāṃ s tenāṃjaliṃ praṇāmyaivam āha / kiṃ te vibho cyutinimittam ihādya dṛṣṭaṃ kiṃ vā jagad dhutavahākulam adya jātaṃ / śatrus tavādhikabalaḥ kim ihāsti kaś cit + + + + + + sa māśrayase saśokaḥ // RKP_1.18 māra ḥ prāha // śatrur mamāsti balavā n nigṛhītacetā māyāsu śikṣita mati r bhuvi śākyaputraḥ / tatp r akṣayo yadi na cāsti ka thaṃ cid evaṃ śūnyaṃ kariṣya ti mameha sa kāmadhātu m // RKP_1.19 sā apsarā provāca / svāminn upāyabalavīryaparākramaiḥ kaiḥ kartuṃ kṣayaṃ para m a śeṣam ihādya tasya / Kurumiya 10 ka ḥ śaknuyāt tribhava bandha nadīrghatīraṃ tṛṣṇārṇavaṃ kṣapayituṃ valasā + yuktaḥ // RKP_1.20 māra ḥ prāha / dānavratāśayadayāpraṇidhānapāśaḥ śūnyānimittaparamāstragṛhītacāpaḥ / niḥśeṣato bhava ni vṛ t tyupadeśakartā saṃsārani ḥ sṛtapathapraśamānukūlaḥ // RKP_1.21 śūnyeṣu grāmanagareṣu vanāntareṣu girikandareṣv api vasaṃti tasya śiṣyāḥ / dhyānābhiyuktamanasaḥ praviviktacārā doṣakṣayāya satataṃ vidhivat prayuktāḥ // RKP_1.22 ṛddhyā balaiḥ karuṇayā ca sahāyavantāv upatiṣyakaulitav anau muninā vinītau / trailokyasarvavidhinā suvinītadharmā śūnyaṃ kariṣyati sa me kila kāmadhātuṃ // RKP_1.23 atha tai ḥ paṃcabhir mārakanyāśatair mārasya pāpīmato 'ntikād bhagavato guṇavarṇa ṃ śrutvā sarvair ākāravigatavidyun nāma bodhisa t tvasamādhiḥ pratila bdhā / atha tāni paṃca mārakanyāśatāni divyāni tūryāṇi tāṃś ca ( Kurumiya 11 ) divyapuṣpagandhamālyavilepanābharaṇavibhūṣaṇā laṃ kārān yena bhagavāṃs tenākṣipan bhagavataḥ pūjākarmaṇe / tāni ca divyāni tūryāṇi te ca yāvad alaṃkārā bhagava ta ṛd dhyanubhāvena veṇuvane vavarṣuḥ / tāś ca mārakanyā ḥ svayam adrākṣuḥ saparivāraḥ / dṛṣtvā ca puna r api tāḥ prasāda pramodya jātā babhūvur ya d veṇuvane evaṃrūpaṃ puṣpavarṣaṃ pravṛṣṭam iti // te ca bhikṣavaḥ saṃśayajātā bhagavantaṃ papracchuḥ / yad bhagavann a na yoḥ śāriputramaudga lyā ya noḥ saparivārayor idam evaṃrūpaṃ mahāścaryādbhutādṛṣṭāśrutapūrvaṃ varṣaṃ pravṛṣṭam / ko nv atra bhagavan hetuḥ / kaḥ pratyayaḥ / bhagavān āha / nānay oḥ kulaputrayor anubhāvaḥ / māra sya tu pāpīmataḥ paṃcamātraiḥ paricārikāśatais tato mārabhavanād idam eva ṃ rūpaṃ mahāpuṣpavarṣaṃ yāvad alaṃkāravarṣam utsṛṣṭaṃ mama pūjākarmaṇe / a cirā t tā atrāgatā ma māntikād vyākaraṇaṃ pratilapsyante 'nuttarāyāṃ samyaksaṃbodhau // Kurumiya 12 atha tāni paṃcamātrāṇi mārakanyāśatāni svayam eva bhagavato vā k śrutaghoṣavyāhāram a bh i śrutya bhūyasya mā trayā ca bhagavato 'ntike prasādajātās tās tena prasādapramodyena bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilebhire // atha khalu tā mārakanyā s tatra mārabha vane ekāṃsaṃ cīvara ṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāṃjaliṃ kṛtvā yasyāṃ diśi bhagavān viharati tāṃ diśaṃ nirīkṣamāṇā evam ūcuḥ // tṛṣṇāsarinnikhilaśoṣaka sarvalokam ālokya netravikalaṃ jagad ekacakṣuḥ / tvaṃ tārako 'dya jagataḥ sanarāmarasya buddhā vayaṃ katham ihāśu mune bhavema // RKP_1.24 naradevapū j ya bhagavan paramārthavādin strītvaṃ jugupsitam apohya vayaṃ samagrāḥ / ṛddhyā tavo tta mamate tvaritaṃ samīpe gatvā munīndravacanaṃ śruṇuyāma evaṃ // RKP_1.25 nairātmyavādi bhagavan paramārthadarśin bodhyaṃgaratnadhara nirmalavākpradīpa / ākramya mārabalam apratima tvam asmān Kurumiya 13 bodhāya śīghram adhunā sama ṃ vyākuruṣva // RKP_1.26 atha khalu māraka nyā utthāyāsanād ekakaṇṭhena māraṃ pāpīmantam etad ūcu ḥ // tvaṃ nāma duṣkṛtamate bhagava t sakāśe duṣṭaḥ kathaṃ śṛyam avāpya calām asārām / jātyādidu ḥkhasa mupadrutasarvamūrtiḥ ghorāṃ daśām upagato 'si madāvaliptaḥ // RKP_1.27 śraddhāṃ jine kuru tathā vyapanīya roṣaṃ saṃsāradoṣamadapaṃkasamuddhṛtātmā / eṣa s vayaṃ vidita sarvajagasvabhāva āgaccha kāruṇikam āśu gatiṃ prayāmaḥ // RKP_1.28 atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etad abhūt / ya n nv aha ṃ tādṛśaṃ m ārabalaviṣayavegaṃ sama nusmareyaṃ yad etāni paṃca paricārikāśatāni paṃcapāśabandhanabaddhām ātmāna saṃpaśyeyur ihaiva nivarteran na punar gantu ṃ śak nu y u ḥ / sa ca māras tāni banddhuṃ na śaktaḥ / tat kutas tathā hi tāni paṃca paricārikāśatāni tathāgatādhiṣṭhānāni // atha khalu tāḥ paṃcaśataparicārikā mārasya pāpīmato 'ntikāt pracakramuḥ / ( Kurumiya 14 ) atha māraḥ pāpīmān bhūyasyā mātra yā r uṣṭaḥ / tasyaitad abhavat / ya n nv ahaṃ punar api tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yat sarvam idam ākāśavairaṃbhasaṃghātair mahākālameghair mahākālavāy ubhiś cāvṛtaṃ yathā tā eva paricārikāḥ sarvā digvidikṣu saṃbhrāntāḥ śramaṇaṃ gautamaṃ na paśyeyuḥ / punar eva me bhavanam āgaccheyuḥ / tathāpi buddhādhiṣṭānabalena kiya ntam api vāyuṃ na śaknoty utpādayituṃ yo 'ntato bālāgram api kaṃpayet prāg eva bahutaram / atha māraḥ pāpīmān bhūyasya mātrayā duṣṭaduḥkhito durmanā vipratisā rī rudan mahā svareṇa svaputragaṇapāriṣadyān vikrośan sarvaṃ mārabhavanaṃ śabdena pūrayām āsa / āgacchatha priyasutā gaṇapāriṣadyā bhraṣṭā vayaṃ svaviṣayāt svabalāc ca riddhe ḥ / jāto 'tra eṣa viṣavṛkṣa ivāntarātmā māyāśaṭho madhuravāg iha śākyaputraḥ // RKP_1.29 atha tena śabdena sarvās tā mārakanyāḥ māraduhitarāś ca sarve ca māraputrā ( Kurumiya 15 ) gaṇapārṣadyā ś ca tvaritamānarūpāḥ śīghram upagamya mārasya pāpīmataḥ puratas tasthuḥ / tasyāṃ ca pariṣadi jayamatir nāma māraputraḥ / sa prāṃjalir bhūtvaivam āha / kiṃ durmanā ḥ paramakopaviduṣṭacetā no kalpadāha iha na cyutir adya te 'smāt / śatrur na cāsti tava kaścid iha pravṛddho mohaṃ gato 'si kim ivānyamati r va kasmāt // RKP_1.30 māra ḥ prāha / na tvaṃ paśyasi śākyaputraviṣa lañ chā yāniṣa ṇ ṇaṃ drume yad vākyaṃ vadasīha nāsti balavāñ chatrus tavety agrataḥ / sarve tena śaṭhena caikabalinā saṃbhrāmitā naikaśo a ṅgāreṇa vayaṃ sutāś ca camavaḥ yadvad vidahyāmahe // RKP_1.31 vidvāṃso bahuśāstrakāvyaracanāvyagrāḥ samagrā drutam / etaṃ śākyasutaṃ gatā dya śa ramaṃ dha rmāṅkuśenoddhṛtā tatv eṣa priyavigrahaḥ śaṭhamatiḥ śatrur mamātyuddhataḥ // RKP_1.32 Kurumiya 16 etā vai paricārikā ḥ priyatamāḥ protsṛjya māṃ niṣkṛpā ḥ bho bhos taṃ śramaṇaṃ gatā dya śaraṇaṃ kṛ tvāpi māṃ sākṣiṇam / kuryāt kṛtsnam idaṃ bhavatrayam ataḥ śūnyaṃ śaṭho māyayā bhasmīkurma ihādya yady atibalaṃ nāśu prayatnād vayaṃ // RKP_1.33 atha te sarve māraputrāḥ sa gaṇapārṣadyāḥ prāñjalayo bhūtvaivam āhuḥ / evam astu yad asmākam ṛddhibalaviṣayānubhāvavikurvitaṃ sarvaṃ darśayiṣyāmaḥ / yadi śakṣyāma etaṃ śākyaputraṃ bhasmīkartum ity eva ṃ ku śalam / yady evaṃ na śakṣyāmas taṃ śaraṇaṃ gamiṣyāmaḥ / svayam eva tāta pratyakṣo 'si yad vayaṃ mahāsainyaparivṛtāḥ prāg eva ekākinādvitīy en ānena śākyaputreṇarddhibalena parājitāḥ kiṃ punar etarhy anekapari vāraparivṛtena / māraḥ pāpīmān evam āha / gacchata tāvad bhadramukhā ḥ / yadi śaknutainaṃ śramaṇa ṃ gautamaṃ ghātayituṃ punar āgacchata // atha na śaktās tathāpy āgacchata / sva bhavanaṃ punaḥ pa ripālayiṣyāma ḥ // atha māraparṣaddvādaśa b iṃbarāṇi tato 'tikramya ita ūrdh v aṃ yāva c ( Kurumiya 17 ) caturāśītiṃ yojanasahasrāṇi spharitvā tādṛśaṃ mārabalariddhivegaṃ darśayā m āsuḥ / sa rvacāturdvīpikāyām ākāśaṃ mahākālameghair āpūrayā m ā suḥ / mahākālavāyubhiś colkāpātaiś ca sumeruṃ parva ta rājānaṃ pāṇibhiḥ parājaghnuḥ / sarvaṃ cāturdvī pikāṃ prakampayā m ā suḥ / paramabhairavāṃś ca śabdān samutsasarjuḥ / yato nāgā mahānāgāḥ yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyāḥ sagiriśailaparvatāyāḥ sumeroś ca parva tarājñaḥ kaṃpaṃ viditvā sarasāṃ mahāsarasāṃ nadīkunadīmahānadīnāṃ mahāsamudrāṇāṃ ca saṃkṣobhaṃ jñātvā gaganatale tasthuḥ / sā ca māraparṣat sumerumūrdhani sthitvā yojanapramāṇāṃ vṛṣṭim abhinirmimīyāṃgamagadheṣu samutsasarja / mahāntaṃ cāsimusalapā ṣā ṇatomarabhiṇḍipālanārācakṣu ra prakṣuramukhakṣurakalpavāsimukhavāsi dhā rakarālacakravikarālacakradṛḍhakharaparuṣarūkṣavarṣaṃ nirmāyotsasarja // atha bhagavāṃś tasmin samaye māramaṇḍalavidhvaṃsanaṃ nāma samā dhiṃ samāpade / yat sa rvāṃ śilāpraharaṇavṛṣṭiṃ divyotpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravapuṣpavṛṣṭim adhyatiṣṭhat / ( Kurumiya 18 ) tāṃś ca śabdān nānā vā dyān adhyatiṣṭhat / yad uta buddhaśabdaṃ dharmaśa bdaṃ saṃghaśabdaṃ pāramitāśabdaṃ abhijñāśabdaṃ avaivartikaśabdaṃ abhiṣekaśabdaṃ caturmāraparājayaśabdaṃ bodhimaṇḍopasaṃkramaṇaśabdaṃ yāvat sopādā nanirupādānaśabdā n adhyatiṣṭhat // sarvā rajondhakāravāyavaḥ praśemuḥ / ye kecid iha cāturdvīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatās tān sarvān sa p taratna mayā n adhyatiṣṭhat // anava lokyamūrdhno bhagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayām āsa / ekaikasmāc ca lakṣaṇād bhagavatas tādṛśī prabhā niścacāra yayā prabhayā t ṛ sāhasramahāsāhasrī lokadhātur u dāreṇāvabhāsena sphuṭo 'bhūt / ye cāsyāṃ trisāhasramahāsāhasryāṃ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācaku mbhāṇḍamanuṣyāmanuṣyā nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavaṃtam adrākṣuḥ / bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣp ai r a vakīrya pra dakṣiṇaṃ cakruḥ stuvaṃto namaś cakruḥ / bahūni ca nairayikatairyagyonikayāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṃ pratilebhire / pūrvāvaropitakuśala mūlam anusmṛtya namo buddhāyeti kṛtvā tebhyo ( Kurumiya 19 ) 'pāyebhyaś cavitvā deveṣūpapannāḥ // tataś ca mārasainyā dvāviṃśatimāraputraśatasahasrāṇi sa gaṇa pārṣadyāni bhagavata e vaṃrūpaṃ prātihāryaṃ dṛṣṭvā bhagavato 'ntike 'tīva prasādaṃ pratilabdhvā yena bhagavāṃs tenopajagmuḥ / upetya sārdhaṃ taiḥ paṃcabhir mārakanyāśatair bhagavataḥ pādau śirasābhivandyāṃjalīn pragṛhyābhir gāthābhir adhibhāṣaṃte sma // viśuddhamūrte paramābhirūpa jñānodadhe kāṃcanamerutulya / vitatya lokaṃ yaśasā vibhāsi tvām eva nāthaṃ śaraṇaṃ vrajāmaḥ // RKP_1.34 praṇaṣṭamārge vinimīlitākṣe ulkāyase tvaṃ jagatīva sūryaḥ / aparājitaprāṇabhṛd ekabandho tvāṃ sārthavāhaṃ śaraṇaṃ vrajāmaḥ // RKP_1.35 susaṃbhṛtajñānasamṛddhakośa nabhaḥsvabhāvādivimuktacitta / karuṇāśaya snigdhamanojñavākya sarvārthasiddhaṃ śaraṇaṃ vrajāmaḥ // RKP_1.36 saṃsārakāntāravimokṣaks tvaṃ sāmagrito hetu phala pradarśakaḥ / Kurumiya 20 m aitrāvihārī paramavidhijña karuṇāvihārīṃś charaṇam vrajāmaḥ // RKP_1.37 māyāmarīcidagacandrasannibhe bhave 'prasaktāviṣayāśrayeṇa / ajñānarugnāśaka lokanātha tvāṃ vaidyarājaṃ śaraṇaṃ vrajāmaḥ // RKP_1.38 tvaṃ setubhūtaś caturaughamadhyād uttārakaḥ saptadhanāryavṛttaiḥ / sanmārgasandarśaka lokabandho kṛpānvitaṃ tvām iha pūjayā maḥ // RKP_1.39 kṣamyāmahe tvāṃ va yam agrabudddhim āsaṃ praduṣṭās tvayi yad vayaṃ tu / tam atyayaṃ vīra gṛhāṇa nātha tvam ekabandhur jagati pradhānaḥ // RKP_1.40 vayaṃ samutsṛjya hi mārapak ṣa m utpādayāmo varabodhicittam nimaṃtrayāmaḥ kila sarvasa t tvān ( Kurumiya 21 ) bodhi ṃ labhemo vayam uttamātu // RKP_1.41 nidarśa yā smākam udāracaryāṃ yathā vayaṃ pāramitāś carema / ananyavādaiḥ katibhis tu dharmaiḥ samanvitā bodhim avāpnuvaṃti // RKP_1.42 puṣpāṇi yat te 'bhimukhaṃ kṣipāma ś chatrāṇi tāny eva tu sarvadikṣu / tiṣṭhaṃtu mūrdhni dvipadottamānāṃ kṣetreṣu sarvartusukhākareṣu // RKP_1.43 atha khalu te sarve māraputrā māra kanyāḥ sagaṇapārṣadyā bhagavantaṃ muktakusumair abhyavākiran / tāni ca muktakusumāni bhagavata riddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṃgānadīvā lukādhikāni puṣpacchatrāṇi saṃtiṣṭhaṃte sma / tāni puṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṃ tiṣṭhatāṃ yāpayatāṃ mūrdhasandhāv upary antarīkṣe tasthuḥ / svayaṃ ca tā mārakanyāḥ sagaṇapārṣadyāḥ adrākṣuḥ / daśasu dikṣu sarvabuddhakṣetreṣv asaṃkhyeyeṣv ( Kurumiya 22 ) aprameyeṣu buddhānāṃ bhagavatāṃ tiṣṭha tāṃ yāpayatāṃ dharmaṃ deśayatāṃ pariṣadā parivṛtānāṃ bhāṣatāṃ tapatā ṃ virocatāṃ sanniṣa ṇ ṇānāṃ tāni puṣpacchatrāṇy upary antarīkṣe mūrdhasandhau saṃsthitāni / te ca buddhā bhagavantaḥ samavarṇāḥ samaliṃgāḥ samarūpāḥ samadarśanāḥ / kevalaṃ teṣāṃ buddhānāṃ bhagavatāṃ siṃhāsananānātvaṃ pariṣadānānātvaṃ buddhakṣetraguṇavyūhanānātvaṃ dadṛśuḥ / te ca teṣāṃ buddhānāṃ bhagavatāṃ svaramaṇḍalapādavyāhāram aśrauṣuḥ / sā ca māraparṣad bhagavato 'nubhāvenaivaṃrūpaṃ prātihāryaṃ dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhir vanditvā purato niṣaṇṇā dharmaśravaṇāya // atha khalu teṣāṃ māraputrāṇāṃ sagaṇapārṣadyānāṃ daśa b iṃbarāṇi pratinivartya mārabhavane evaṃ vṛttāntaṃ mārāya pāpīmate vistareṇāvo cann i ti / ekaromakūpam api vayaṃ tasya śravaṇasya gautamasya na śaktā vidhvaṃsayitum iti // bhūyaś ca viṃśatisahasrāṇi tam eva śaraṇaṃ jagmuḥ tasyaiva cā g ra to niṣaṇṇā dharmaśravaṇāya // a tha khalu māra ḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanā vipratisāry evam āha // lakṣmī gatā mama punar na paraiti tāvad yā va t kṛ t o 'sya na + śākyasuta sya nāśaḥ Kurumiya 23 tūṣṇī ṃ sthitā vayam ananyamanaḥpratarkāḥ śākyātmajaṃ kathaṃ im'; adya tu ghātayema // RKP_1.44 atha māraḥ pāpīmān durmanaska eva śokā gāre niṣaṇṇaḥ // mahāyānasūtrād ratnaketumārajihmīkaraṇaparivarto nāma prathamaḥ // // Kurumiya 24 II. atha tā mārakanyā māraputrāś ca sagaṇapāriṣadyā bhaga vantam evam āhuḥ / a rthikā vayaṃ bhagavann anenaivaṃrūpeṇa yānena ca jñānena ca riddhyā kṛpayopāyena pratibhānena ca āścaryaṃ bhagavan yāvad upāya jñāna samanvāgatas tathāga taḥ / katamair bha gavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate // bhagavān āha / caturbhir dharmaiḥ samanvāgata ḥ kulapu trā ihaikatyapuruṣapudgalo na pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate / katamaiś caturbhiḥ / iha bhadramukhā ḥ kulaputraḥ sarvadharmān na parāmārṣṭi / na ca kvacid dharmam udgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yad uta dānapāramitāyāṃ caran na dānaphalaṃ ri ñ cati nodgṛhṇāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyām api caran yāvan na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputro na sa t tvavādī bhavati na jīvavādī na poṣavādī ( Kurumiya 25 ) na pudgalavādī na sa t tvadhātu ṃ manasā parāmārṣṭi yāva n na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvan na kalpayati na vikalpayati // punar aparaṃ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṃ hetupratyālaṃbanaphalavipākasamutthānāśrayotpādān na parāmārṣ ṭ i yāvan na kalpayati na vikalpayati // tat kutaḥ / sarvajñajñānaṃ sarvacaryādhiṣṭhāna viṣayakalpavikalparahitam anupalambhayogena ca kartavyaṃ // abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvad aghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṃgā nupa laṃbhanādarśanā viviktā nirātmā alakṣaṇāpagatākṣaṇavyupaśāntā atamānālokāsthānāviṣayā nīśvarā pakṣāp r atipakṣā acintyānāhārāmatsarāprapañcārajā viraja niravayavā niṣkiṃcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ sa rvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmārśayogenākalpāvikalpayogena ( Kurumiya 26 ) cartavyāḥ // ebhir bhadramukhāś caturbhir dharmaiḥ sa manvāgataḥ puruṣapu dgalo na pāpamitrahastaṃ gacchati / kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate // yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṃgasamucchraya la kṣaṇādhiṣṭhāna vyavacāreṇa sarvajñajñānaṃ paryeṣa te sa dvayasakto bhavati / dvayasaktamanaḥsaṃkalpo visaṃvādayati sarvajñatāḥ / tatra katamad dvayam / ya t skandhadhātvāyatanāni lakṣaṇavyavacāreṇā dhiti ṣṭhati parāmārṣṭi dvaya m etad visaṃvādayati sarvajñatāḥ / caryādhiṣṭhānaphalakalpanā dvayam etat / jātibhavopādānasa t tvādhiṣṭhānakalpanā dvayam etat / deśanāprakāśanāprajñāpanavākpatharutavyā hārā dhiṣṭhānakalpanā dvayam etat / ucchedaśāśvatavyavalokanajñānajñeyādhi ṣṭhā nakalpanā dvayam etat / sa t tvajīvapoṣapuruṣapudgalakārakakārāpakasaṃjñādhiṣṭhānakalpanā dvayam etat / yo 'pi pārāpārohāpohān adhitiṣṭhati kalpayati dvayam etat / yaḥ kaścid bhadramukhāḥ sarvajñajñāna ṃ paryeṣate puruṣapudgalaḥ sa tryadhvāha ṃ kāramamakārasamudayanirodhavyavacāram adhitiṣṭhati kalpayati vikalpayati parāmārṣṭi tasya dvayam etat sarvajñajñāne // tadyathā kaścit puruṣaḥ ( Kurumiya 27 ) agnyarthiko bhūtalaṃ parāmṛśet pānārthiko 'gniṃ bhojanārthikaḥ pāṣāṇaṃ puṣpārthikaś cīvara ṃ gandhārthiko manuṣyakuṇapaṃ vastrārthiko 'śmānaṃ vilepanārthika ākāśaṃ parāmṛśet / evam eva bhadramukhāḥ yaś caryādhiṣṭhānasaṃgavyavacārasamucchrayadvayādhiṣṭhānena sarvajñajñānaṃ paryeṣate niṣphalas tasya vyāyāmaḥ // atha khalu tasyām eva pariṣadi dhāraṇamatir nāma bodhisa t tvaḥ sannipatito 'bhūt sanniṣaṇṇaḥ / sa yena bhagavāṃs tenāṃjaliṃ praṇāmyaivam āha / yad anabhilapyaṃ tac chakyam abhisaṃboddhum // bhagavān āha / eṣa evābhisaṃbodho yad anabhilapyaṃ jānīte / te na hi kulaputra tvām eva pravakṣyāmi / yathā te kṣamaṃ tathā vyākuru / asti dravyalakṣaṇabhāvo yaḥ sarvajñatānāma labhate / āha yady astīti vakṣyāmi śāśvato bhaviṣyati / atha nāstīti vakṣyāmy ucchedo bhaviṣyati / madhyamā ca pratipan nopalabhyate // nāsāv asti nāpi nāstīti / yad eṣv asaṃgānutpādāvyayāpramāṇāsaṃkhyātamānālokeṣu jñānam eṣa evābhisaṃbodhaḥ // vidyunmatir bodhisa t tva āha / yatra bhagavan nāgatir na gatir ity eva ṃ jñānāvatārakauśalam eṣa evābhisaṃbodhaḥ // vairocano bodhisa t tva āha / yatra bhagavan na prāptilakṣaṇaṃ nāprāptilakṣaṇaṃ nābhisamayo na sākṣātkṛyā na śamo na praśamo na tryadhvaṃ na ( Kurumiya 28 ) triyānaṃ na praṇidhisāmīcīmanyanā eṣa evābhisaṃbodhaḥ // dhāraṇamatir bodhisa t tva āha / yo bhagavan na traidhātukaṃ na trīṇi saṃyojanāni na traividyatāṃ na tṛyānatāṃ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṃ na vṛddhiṃ na sāmīcīkaroty eṣa evābhisaṃbodhaḥ // vajramatir bodhisa t tva āha / yaḥ pṛthagjanadharmān āryadharmāñ chaikṣadharmān aśaikṣadharmāñ ca śrāvakadharmāñ ca pratyekabuddhadharmān na kalpayati na vikalpayati na sāmīcīkaroty eṣa evābhisaṃbodhaḥ // dṛḍhamatir bodhisa t t va āha / yo vivekanaye na tathatāṃ vyavacārayati eṣa evābhisaṃbodhaḥ // ratnapāṇir bodhisa t tva āha / yo 'nutpādalakṣanaṃ sarvadharmāṇāṃ ca prāptaye cābhisamayāya na kalpayaty eṣa evābhisaṃbodhaḥ // acintyamatir bodhisa t tva āha / ya s traidhātukavyavacāraḥ cittam eva citte praveśayaty ubhe citte cittena vyavacārya nopalabhate eṣa evābhisaṃbodhaḥ // arivijayo bodhisa t tva āha / yaḥ sarvadharmeṣu na sajyate nānunīyate ( Kurumiya 29 ) nopekṣate na pratihanyate na spṛhayate na muhyate na gṛhṇāti na mucyaty eṣa evābhisaṃbodhaḥ // padmagarbho bodhisa t tva āha / yaḥ puṇyapāpayo r na sajjate gaṃbhīrakṣāṃtinayāvatār eṇ āhaṃkāramamakārān na kalpayaty eṣa evābhisaṃbodhaḥ // candraprabhaḥ kumārabhūta āha / yo dagacandrasamān sarvadharmān na prajānīte na ca dharmāṇāṃ svabhāvam ācayaṃ cāpacayaṃ vā paśyaty eṣa evābhisaṃbodhaḥ // khagamatiḥ kumārabhūta āha / yasya sarvatamālokotpādavyayotkarṣā pacaya ś cittacaitasikeṣu na pravartaṃta eṣa evābhisaṃbodhaḥ // maitreyo bodhisattva āha / ..... eṣa evābhisaṃbodhaḥ // akṣayamatir bodhisa t tva āha / yas tri maṇḍala pariśuddhyā pāramitāsv abhyāsaṃ karoty anupalaṃbhayogena na rajyate na viraj y ata eṣa evābhisaṃbodhaḥ // maṃjuśrīḥ kumārabhūta āha / yo bhagava n sarva dharmeṣu na rajyate na virajyate gaṃbhīradharmanayaṃ ca prajānāti / yac ca prajānāti tan nāyūhati na niryūhati nākarṣati na vikarṣati na ca kasyacid dharmasy opacayaṃ ( Kurumiya 30 ) v āpacayaṃ vā vidyā ṃ vā vimuktiṃ votpādayati vyayaṃ vā hāniṃ vā vṛddhiṃ vā vastuṣu na saṃkliṣyate 'vikalpanataḥ eṣa evābhisaṃbodhaḥ // anenaikanayena sarva jñajñānā bhisaṃbodhaḥ // atha kautūhaliko bodhisa t tva āha / kiṃ maṃjuśrīr āyogaprayogena prayojanaṃ yad anenaikanayatathathāpraveśenaivaṃ gaṃbhīra śūnyatā bhāvanānayena sarvajñañānaparijñānaṃ // maṃjuśrīr āha / viṣamadṛṣṭirahitaḥ samyagdṛṣṭyasamāropaḥ / aśāṭhyarijukatāsamāropaḥ / pāparahito gurugauravāsamāropaḥ / suvacanāsamāropaḥ / samyagājīvāsamāropaḥ / sarvasaṃyojanarahitāsamāropaḥ / samākrośasarvasa t tvakṛpāsamāropaḥ / tṛsa ṃ varāsamāropaḥ / avisaṃvādanakuśaladharmāsamāropaḥ / avyupaśāntāsamāropaḥ / saddharmārakṣāsamāropaḥ / sarvasa t tvāparityāgāsamāropaḥ / sarvavastuparityāgāsamāropaḥ / durbalasa t tvabalapratiṣṭhāpanāsamāropaḥ / bhītaśaraṇābhayāsamāropaḥ / kumārgasaṃprasthitānāṃ pratipattiniyojanāsamāropaḥ / kṣāntisauratyāsamāropaḥ / sarvagrāhasaṃgalakṣaṇāsamāropaḥ / sarvarajastamaskandhavarjanāsamāropaḥ / ( Kurumiya 31 ) sarvapariṇāmanāphalavipākavarjanāsamāropaḥ / ime kulaputra viṃśatiḥ prayogāḥ sarvajñajñānasya / sarvākṣararutaghoṣa vāgvyāhāra padaprabhedatathatājñānapraveśena sarvajñajñānasya prayogāḥ / sarvatathāgatavacanānyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyaprajñāpāramitāprayogatatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatṛvimokṣāśrayahetukarmadharma tathatā praveśena ca jñātvā sarvajñajñānasya prayogāvabodho bhavati // kautūhaliko bodhisa t tva āha / evam etan maṃjuśrīr yadā imaṃ gaṃbhīraṃ dharmanayam avabudhyate tadā na kaṃcid dharmaṃ samanupaśyati yo dharmo deśyeta yasmai deśyeta yai r vārthapadavyaṃjanair deśyeta prakāśyeta / yaṃ vā puna ḥ prajahyād yaṃ vā bhāvayed yaṃ vā parijānīyāt / sarvadharmānabhilāpyayogena tathatāṃ praviśati yaḥ sarvajñajñānam avabudhyate // bhagavān āha / sādhu sādhu kulaputra subhāṣitas te 'yam ekanayena sarvajñajñānapratilābhaḥ / tat kutaḥ sarvadharmā hy asamāropāḥ anutpādāvināśakoṭīkāḥ / avidyānirvāṇānutpādabhūtakoṭīkā ākāśanirvāṇakoṭīkāḥ / anabhilāpyakoṭīkāḥ sarvadharmāḥ / evaṃ sarvasa t tvāḥ / ( Kurumiya 32 ) sarvadharmanidravyakoṭīkāḥ sarvasaṃgavastutaḥ parikīrtitāḥ / sarvatryadhvatraidhātukaskandhaniṣki ṃ canakoṭīkāḥ / tṛsaṃskāraśūnyatākoṭīkāḥ / dharmaskandhavipākaskandhā pa cayopacayaskandhanidravyakoṭīkāḥ / śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisa t tvo mahāsa t tvaḥ sarvajñajñānam avatarati // asmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṃśatibhir mārakanyāmāraputragaṇapārṣadyasahasrair anutpattikeṣu dharmeṣu kṣānti ḥ pratilābdhā / audārikaṃ ca kāya ṃ vijahya manamayaṃ kāyaṃ pratilebhire / apareṣām apy aṣ ṭ āviṃśatīnām anutpattikadharmakṣāntipratilābho 'bhūt / dvinavatīnāṃ ca devamanuṣyabiṃbarāṇāṃ vicitravicitrāṇāṃ ca bodhisa t tvakṣānti samādhi dhāraṇīnāṃ pratilābho 'bhūt // atha tāni viṃśatisahasrāṇy anutpattikadharmakṣāṃtipratilabdhānāṃ bodhisa t tvānāṃ mahāsa t tvānāṃ bhagavantaṃ divyai ḥ puṣpair abhyavakiraṃty abhiprakiraṃti sma / bhagavataś ca pādau śirobhir abhivandyaivam āhuḥ / paśya bhagavan n a kalyāṇamitrasaṃsargavaśena sa t tvānāṃ sarvapuṇyopacayakuśalamūlāny ( Kurumiya 33 ) amanasikārāṇi bhavanti / bhagavān āha / karmapratyaya eṣa draṣṭavyaḥ / kautūhalaprāptānāṃ ca sa t tvānāṃ bhagavān saṃśayachittyartham imaṃ pūrvayogam udājahāra // // bhūtapūrvaṃ kulaputrātite 'dhvany aparimāṇeṣu mahākalpeṣv atikrānteṣv asyām eva cāturdvīpikāyāṃ lokadhātau yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭāṣaṣṭivarṣasahasrāyuṣkāyāṃ prajāyā ṃ tena ca kālena tena samayena jyoti ḥ somyagandhāvabhāsaśrīr nāma tathāgato 'bhūt vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān / kliṣṭe paṃcakaṣāye loke vartamāne catasṛṇāṃ parṣadāṃ triyānapratisaṃyuktaṃ dharmaṃ deśayati sma / Kurumiya 34 tena khalu punaḥ samayena rājābhūd utpalavaktro nāma caturdvīpeśvaraḥ cakravartī / atha rājā utpalavaktro 'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena jyoti ḥ somyagandhāvabhāsaśrīs tathāgatas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ nānāpuṣpair abhyavakiraṭ / nānāvādyair nānāgandhair nānādhūpaiś ca pūjāṃ kṛtvā tripradakṣiṇīkṛtvā bhagavataḥ bhikṣusaṃghasya pādau śirasābhivandyābhyāṃ gāthābhyām abhyaṣṭāvit // // bhujagāmarādibhir atīva guṇaiḥ samabhiṣṭutaḥ pracuradoṣaharaḥ / dhanasaptakena hita kṛ j jagato vada kena sūkṣmamatimān bhavati // RKP_2.1 Kurumiya 35 jagatas tamoghna śamadīpakara cyutijanmaruṅmaraṇaśokadama / jagatas tv apāyapathavārayitā vada kena mucyat'; iha mārapathā // RKP_2.2 atha khalu kulaputra sa jyotiḥsomyagandhāvabhāsaśrīs tathāgato rājānam utpalavaktram etad avocat // tṛbhiḥ satpuruṣa dharmaiḥ samanvāgato bodhisa t tvaḥ sūkṣmamatir bhavati / katamais tribhiḥ / adhyāśayena sarvasa t tveṣu karuṇāyate / sarvasa t tvānāṃ duḥkhapraśamāyodyukto bhavati mātṛvat / sarvadharmān nirjīvaniṣpoṣaniṣpudgalān anānākaraṇasamān vyupapa rī kṣate / ebhis tribhir dharmaiḥ samanvāgataḥ satpuruṣa bodhisa t tvaḥ sūkṣmamatir bhavati / aparais tribhir mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu sa sajjate / katamais tribhir yad uta sarvasa t tveṣu ( Kurumiya 36 ) akrodhano bhavati / anavatāraprekṣī / sarvasa t tvasamadakṣiṇīyasa ṃ jño bhavati / sarvadharmān ekanayena vyupaparīkṣate / yadutākāśasamān sarvadharmān niṣp r atikārānānātvān ajātānutpannān aniruddhān / sarvān ākāśavad dravyalakṣaṇavigatān anupalaṃbhayogena pratyavekṣate / ebhir mahārāja tribhir dharmaiḥ samanvāgataḥ sat puruṣo mārapāśeṣu na sajyate mārapathāc ca nirmucyate // atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturāśītibhiḥ strisahasraiḥ parivṛtā puraskṛtā yena jyotiḥsomyagandhāvabhāsaśrīs tathāgatas tenopajagāmopetya taṃ bhagavaṃtaṃ jyotiḥsomyagandhāvabhāsaśriyaṃ tathāgataṃ nānāpuṣpair abhyavakīryābhir gāthābhir adhyabhāṣata // asadṛśaguṇadhara vitimirakaraṇa cyutihara vada katham ihā yuvati / bhavat'; iha puruṣo vyapagatakugati laghu vinaya manaḥ pravarahitakara // RKP_2.3 paramagatigata sugata praśamaratikara Kurumiya 37 bhagavan tyajati yuvati tāṃ katham iha puruṣa / vada laghu suvinaya parahitakara śāmaya matitimiraṃ mama gaganāt // RKP_2.4 asamasama jagati śramaṇa parama prathitaguṇagaṇasmṛtivinayadhara / mama yadi pun'; iha bhavati hi naratā laghu vada vitimira sugatipatham amṛtaṃ // RKP_2.5 evam ukte kulaputra sa jyotiḥsomyagandhāvabhāsaśrīs tathāgatas tāṃ surasundarīm agramahiṣīm etad avocat // asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṃ laghv eva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghv aśeṣaṃ kṣīyate na ca bhūyo mātṛgrāmeṣūpapattiṃ pratigṛhṇāti yāvad anuttaraparinirvāṇād anyatra sva praṇidhānāt / tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṃ ca mātṛgrāmabhāvaṃ laghv aśeṣaṃ kṣapayati / iha bhaginīyaṃ ratnaketur nāma dhāraṇī mahārthikā mahānuśaṃsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavākcittaduḥkhavipākadauṣṭhulyaṃ niravaśeṣaṃ kṣapayati / asyāś ca ratnaketudhāraṇyāḥ sahaśravaṇena mātṛgrāmasya mātṛgrāmabhavo niravaśeṣo gacchati / strīndriyaṃ antardhāya puruṣendriyaṃ prādurbhavati / puruṣaś cāpi rūpa vān sarv āṃgaparipūrṇo ( Kurumiya 38 ) bhavati / ṛjuḥ sūkṣmajñānakuśalo bhavati / kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśatrunirjetā bhavati / yaś cāsya dṛṣṭadharmasāṃparāyikaḥ kāya vāṅma noduḥkhapratisaṃvedanīyo duṣkṛtānā ṃ karmaṇāṃ phalavipākaḥ sa parikṣayaṃ gacchati sthāpyānantaryakāriṇaṃ saddharmapratikṣepakam āryāpavādakaṃ ca / teṣāṃ punas tenai vāt mabhāvena parikṣayaṃ gachati / pariśeṣaḥ s t rībhāvaḥ kāya vā ṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvabījanirvartako duḥkhavipākapratisaṃvedanīyaḥ karmāvaraṇabījaniṣyando niravaśeṣaḥ parikṣayaṃ gacchati / tat kutaḥ / yathā nāmeyaṃ ratnaketudhāraṇī sarvair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitā cādhiṣṭhitānyonyam anumoditā stutābhiṣṭutā varṇitā praśastā sa t tvānā m duḥkhavipākakarmaparikṣayāya ( Kurumiya 39 ) kuśalamūlavivṛddhitāyai / ye 'pi kecid etarhi daśasu dikṣu pratyutpannās tathāgatā a rhantaḥ samyaksaṃbuddhās tiṣṭha n ti yāpayanti svakasvakeṣu buddhakṣetreṣu sarve te buddhā bhagavaṃtaḥ imāṃ ratnaketudhāraṇīṃ bhāṣaṃte yāvat praśaṃsanti sa t tvānāṃ karmaparikṣayāya kuśalamūlavivṛddhaye / ye 'pi te bhaviṣyaṃty anāgate 'dhvani daśasu dikṣv anyonyeṣu tathāgatā arha n taḥ samyaksaṃbuddhās te 'pīmāṃ ratnaketudhāraṇīṃ bhāṣiṣyaṃti yāvat praśaṃsiṣyaṃti sa t tvānāṃ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye / aham apy etarhi ratnaketudhāraṇīṃ bhāṣiṣyāmi / anumoditya ca daśasu dikṣu pratyutpannānāṃ tathāgatānā ṃ bhāṣamāṇā nām a ham i māṃ ra t naketudhāraṇī ṃ va r ṇayiṣyāmi praśaṃsiṣyāmi / yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāpta imāṃ ratnaketudhāraṇīṃ pustake likhitvā dhārayiṣyati tasya rājñaḥ kṣatriyasya daśasu dikṣūdāraḥ kīrtiśabdaśloko 'bhyudgamiṣyati yāvad sarvaṃ rūpadhātum udāraiḥ kīrtiśabdair āpūrayiṣyati / anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya rājñaḥ kṣatriyasya pṛṣṭhataḥ samanubaddhā rākṣānuguptaye sthāsyaṃti / sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ ( Kurumiya 40 ) praśamaṃ yāsyaṃti / sarve ca duṣṭayakṣarākṣasasiṃhamahiṣagajavṛkā anavarādhino bhaviṣyaṃti / sarve viṣatiktakaṭukarūkṣavirasaparuṣaduḥkhasaṃsparśavedanīyā doṣāḥ praśamaṃ yāsyaṃti / sarvāṇi cāsya dhanadhānyauṣadhivanaspatyaḥ phalapuṣpāṇi prarohiṣya n ti vivardhiṣyaṃti snigdhāni surasāni ca bhaviṣyaṃti / saced rājā kṣatriyo mūrdhābhiṣiktaḥ saṃgrāme pratyupasthite imaṃ ratnaketudhāraṇīpustakaṃ dhvajāgrāvaropitaṃ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṃ parājeṣyati / saced ubhayo rājñoḥ kṣatriyayor mūrdhābhiṣiktayoḥ sa ṃ grāmābhirūḍha yor ayaṃ ratnaketudhāraṇīpustako dhvajāgrāvaropito bhaviṣyati tau parasparaṃ prītisāmagrīṃ kariṣya taḥ / ity evaṃ bahuguṇānuśa ṃ seyaṃ ratnaketudhāraṇī / yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṃ vāmanuṣyāṇāṃ catuṣpadānāṃ vyādhitā-m-akālamaraṇaṃ viheṭhā vā syāt tatrāyaṃ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ / praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṃhāsane 'bhiruhya tatrāyaṃ ratnaketudhāraṇīpustako vācayitavyaḥ / sarve tatra vyādhayo 'kālamaraṇāni ca praśamaṃ yāsyaṃti / sarvāṇi ( Kurumiya 41 ) ca tatra bhayaromaharṣadurnimittāny aṃtardhāsyaṃti / ya ḥ kaścin mātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvara ṃ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanair imaṃ pustakam arcayitvā svayaṃ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane 'bhiruhyeyaṃ ratnaketudhāraṇī vācayitavyā / putrapratilābhī bhaviṣyati / eṣa eva pa ś c imo mātṛgrāmabhāvo yāvad anuttaraparinirvāṇād anyatra svapraṇidhānāt sa t tvaparipācanahetoḥ @folio 20 is missing; text according to Dutt:@@ tasmin kāle tathāgato jyotiprabhaśrīr imāṃ ratnaketudhāraṇim udāharat / jaloke jaloke / moke jali / jala jalimi / jalavrate jahile / varapuruṣalakṣaṇasamāruhya / amame vamame vamame / navame mahāse / jahame jahame jahame jahame / varame varame / vavave / vavave / vahave / vaṃgave / vajave / vāra vāraśe / jalamekha / parakha / alajahili / jana tule / jana tubhukhe / vahara vahara / siṃha vrate / nana tilā / nana tina dālā / sūryavihaga / candravihaga / cakṣu rajyati śavihaga / sarvakṣayastritvasuravihaga / jakhaga jakhaga / surakhagha / vahama / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha amrikha / mrikha mrikha mrikha / vyavadeta karma / dune dune / upata vyavaccheda jñānakṛta / anuda padākhaga / neruka / aṅgule bhaṅgule vibhaṅgule / kulaha / indraparivibhaha / vyavaccheda karabha / vavrati / vavrati / ca prati / ca prati / amoha daraśane / parivarta bhaṣyu / khasama / krimajyotikhaga / jahi jahi jyoti / niṣka bhirasa / bhirasa / bhiraja / matikrama / bhivakriva / mahākriva / hi le hihile / aruṇavarte / sama ya niṣke / damadānadhyāna aparāmṛśe / phalakuṇḍalalakhe ( Kurumiya 42 ) nivarta istribhāva karmakṣaya prādurbhava puruṣatvam / asamasama / samaya vidi jña tathāgata svāhā // samanantarabhāṣitāyāṃ śākyamuninā tathāgatenāsyāṃ ratnaketudhāraṇyāṃ punar api mahāpṛthivī ca kaṃpe / tāsām api pañcaśatamārakanyānāṃ sahaśrava ṇenāsyā ratnaketudhāraṇyāḥ strīvyaṃjanam antardhāya puruṣavyaṃjanaṃ prādurabhavat / aprameyāsaṃkhyeyānāṃ devanāgayakṣaga ndharvāsuragaruḍakinnaramahoragapretapiśāca kuṃbhāṇḍakanyānāṃ sahaśravaṇenāsyā ratnaketudhāraṇyāḥ strīvya ñ janāny aṃtardhāya puruṣavya ñ janāni prādurbhūtāni / tāś ca sarvā avaivartyā abhūvann anuttarāyāṃ samyaksaṃbodhau / sarvāsā ṃ cānāgatastrībhāvapratilābhasaṃvartanīyaṃ karmāvaraṇam aśeṣaṃ nirodhaṃ ca / tāḥ striyaḥ prā ñ jaliyo vanditvā taṃ śākyamuniṃ tathāgatam evaṃ maghāgho ṣair āhu ḥ // namo namaḥ āścaryakārakāya ( Kurumiya 43 ) śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya // brūhi mahākā ruṇika vistareṇemaṃ pūrvayogaṃ katham asmākaṃ strībhāvam antarhita ṃ sarvākāraparipūrṇaṃ ca puruṣabhāvaṃ saṃprāptam / tenāścaryaprātihāryasaṃvegena vayam anuttarāyāṃ samyaksaṃbodhau cittaṃ janayama / brūhi bhagavann imaṃ pū r va yo ga m / ta tsākṣiṇo bhaviṣyaty a p ram eyasya devama nuṣya sya // a tha khalu bhagavāṃ chākyamunis tathāga ta imaṃ pūrvayogaṃ deśayati / bhadramukhāḥ jyo tiḥsomyagandhāvabhāsaśriyas tathāgatasyāntikād rājña utpalavaktrasyāgramahiṣyā surasundaryā devyā sārdhaṃ ca turāśītibhiḥ strīsahasrair iyaṃ ratnaketudhāraṇī śrutā sahaśravaṇāc ca tasyāḥ surasundaryā ( Kurumiya 44 ) agramahiṣyāḥ teṣāṃ caturāśītīnāṃ strīsahasrāṇāṃ strīvyaṃjananāny antardhāya puruṣavya ñjanāni prādurabhavan / tadaivam aprameyāsaṃkhyeyānāṃ de vakanyānāṃ yāvan manuṣyāmanuṣyakanyānāṃ sahaśravaṇād evāsyā ratnaketudhāraṇyā ḥ strīndriyam antarhitaṃ puru ṣendriyaṃ prādurbhūtaṃ / sarvāsāṃ tāsāṃ strī ṇām anāgatastrībhāvapratilābhasaṃvartanīyaṃ karmāvaraṇam aśeṣaṃ saṃnirodha m // yadā ca rājñaḥ utpalavaktrasyāgramahi ṣyāḥ surasundaryāḥ sāntaḥpuraparivārāyāḥ pu ruṣa tvan saṃvṛttaṃ tadā sa rājā utpalavaktraś caturdvīpeśvaraś cakravartī jyeṣṭhakumāraṃ rājābhiṣekenābhiṣiṃcya sārdham ekonena putrasaha sreṇa mahāpuruṣeṇa ca surasundareṇa sā rdhaṃ ca caturāśītibhiḥ surasundaro mahāpuruṣasahasraiḥ sārdhaṃ cā parair dvinavatibhiḥ prāṇa saha srair abhiniṣkramya tasya jyotiḥsomyagandhāvabhāsaśriyas ( Kurumiya 45 ) tathāgatasyāntike keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇi paridhāya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ / pravrajitvā svādhyāyābhirato yoniśamanasikārābhiyukto 'bhūt // atha tatra bahūnāṃ prāṇakoṭīnām etad abhavat / kasmād rājā cakravartī pravrajitaḥ / te parasparā evam āhuḥ / mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktam imaṃ dharman deśayati / keṣāṃcit strīvyaṃjanam apanāyayati / keṣāṃcit puruṣavyaṃjanaṃ / keṣāṃcit keśaśmaśrūṇy avatārayati / keṣāṃcid raktāni vāsāṃsi prayacchati keṣāṃcit pāṇḍarāṇi / keṣāṃcid devopapattaye dharman deśayati / keṣāṃcin manuṣyopapattaye keṣāṃcit tiryagyonyupapattaye keṣāṃcid acyutyupapa tta ye dharman deśayati / mārakarmapathābhiyukta ḥ strīkaraṇamāyayā samanvāgataḥ sa śravaṇo jyotiḥsomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṃvādakaḥ / yan nūna vayam itaḥ prakramema / na cāsya rūpaliṃgagrahaṇaṃ paśyema / na cāsya kiṃcid vacanaṃ śṛṇuyāma // atha tatraiva kumārabhṛto nāma bhaṭaḥ / sa evam āha / yā mama bhāryāntaḥpurikā duhitaraś cābhūvan sarvāsām anena śramaṇakoraṇḍakena ( Kurumiya 46 ) strīvyaṃjanāny apanīya puruṣendriyāṇy abhinirmitāni / sarvāsā ṃ śirāṃsi nirmuṇḍāni kṛtvā raktāni vāsāṃsy anupradattāni / ahaṃ caikākī śokārto muktaḥ / ete sarve vayaṃ sama g rā bhūtvā viṣamaṃ mahāgahanaparvata ṃ praviśāmaḥ / yatra vayam asya māra pā śābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣam api na śṛṇuyāmaḥ prāg eva paśyāma iti / te sarve tuṣṭā evam āhuḥ / evam astv iti // atha kumārabhṛto bhaṭaḥ tair vicikitsāprāptair bahubhiḥ prāṇakoṭībhiḥ sārdhaṃ tataḥ prākrāma t pratyantime janapade viṣamaparvatagahaneṣu riṣiveṣeṇa caryāṃ cacāra / tebhyaś ca sa t tvebhya evaṃ dharman deśayām āsa / nāsti saṃsārān mokṣo nāsti sukṛ ta duṣkṛtānāṃ karmaṇā ṃ phalavipākaḥ / ucchedavādy adya śramaṇa utpanno mārakarmābhiyukto visaṃvādakaḥ / ye ca taṃ darśanāyopasaṃkramaṃti ye ca tam abhivādayaṃti ye cāsya dharmaṃ śṛṇvaṃti te vikṣiptacittā bhava n ti / śirāṃsi caiṣāṃ muṇḍayati / gṛhān nirvāpayati / raktāni vāsāṃsi prayacchati / śmaśānacaryāṃ cārayati / bhaikṣacaryāsu niveśayati / ekāhāriṇaḥ karoti / viṣamadṛṣṭimanaso nityodvignān vivekavāsābhiratāl layanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇamaithunadharmasurāmadyapānarahitān ( Kurumiya 47 ) alpabhāṣyāṅ karoti / evaṃrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sa t tvānāṃ śatrubhūta utpannaḥ / adṛṣṭāśrutapūrvam etasya śramaṇagautamasya kri yā ma yopalakṣiteti tena bahūni prāṇakoṭīnayutaśatasahasrāṇy evaṃrūpām imāṃ pāpikāṃ dṛṣṭiṃ grāhitāny abhūvan // yāvāpareṇa samayenotpalavaktro mahāśramaṇo 'śrauṣīt kasmiṃścit parvatagahane kecit svayaṃ kumārgasaṃprasthitāḥ parān apy etāṇ viṣamāṃ dṛṣṭiṃ grāhayantaḥ trayāṇāṃ ratnānām avarṇaṃ cārayantīti śrutvā cāsyaitad abhavat / yady ahaṃ tāvat sa t tvā ṃ s tataḥ pāpakād dṛṣ ṭ igatā n na parimokṣayeyaṃ na ca samyagdṛṣṭau pratiṣṭhāpaye yaṃ nirarthakaṃ me śrāmaṇyaṃ bhavet / kathaṃ cāham anāgate 'dhvany andhabhūte loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ kathaṃ ca vyasanagatāṃś caturmārapāśabandhanabaddhān sa t tvāñ chakṣyāmi parimocayitum iti // athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikas taṃ jyotiḥsomyagandhāvabhāsaśriyaṃ tathāgatam avalokyānekaprāṇaśatasahasraparivṛtaḥ puraskṛtaḥ teṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṃ caraṃs tatra tatra tebhyaḥ sa t tvebhyo dharman deśayām āsa / tān sa t tvān pāpakā d dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayām āsa / kāṃścid aparān pratyekabuddhayānapraṇidhāne kāṃścic chrāvakayāne kā ṃ ścit phale pratiṣṭhāpayām āsa / kāṃścit pravrajayām āsa / kāṃścid upāsakasaṃvare kāṃścid upavāse kāṃści t tṛśaraṇagamane pratiṣṭhāpayām āsa / strībhyaś ( Kurumiya 48 ) cemāṃ ratnaketudhāraṇīn deśayām āsa / strībhāvān nivartayitvā pratiṣṭhāpayām āsa puruṣatve / yāś ca tā bahvaḥ prāṇa k oṭyas tathāgatasyāntike vicikitsāprāptā abhūvaṃs tā n sarvāṃs tataḥ pāpakā d dṛṣṭigatān nivāryātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayām āsa / tasyaiva ca jyotiḥsomyagandhāvabhāsaśriyas tathāgatasyāntikam upanīya pravrājayām āsa sthāpya kumārabhṛtaṃ bhaṭaṃ / tena caivaṃ praṇidhānaṃ kṛtam abhūt / yathā mamānenotpalavaktreṇa śramaṇena parṣad vilopya nītā tathāham apy asyānuttarāṃ samyaksaṃbodhim abhiprasthitasya tatra buddhakṣetre māratvaṃ kārayeyaṃ yad uta garbhasthānā t prabhṛty enaṃ viheṭhayeyaṃ / tataḥ paścā j jātamātraṃ kumārakrīḍāpanaṃ śilpakarmapaṭhanasthaṃ ratikrīḍāntaḥpuragataṃ yāvad bodhimaṇḍaniṣaṇṇaṃ saṃtrāsayeyaṃ vighnāni ca kuryāṃ bodhiprāptasya ca śāsanavipralopaṃ kuryām // atha sa utpalavaktro mahāśramaṇas taṃ kumārabhṛtaṃ bhaṭam evaṃ praṇidhikṛtavyavasāyaṃ mahatā kṛcchrodyogaparākramaiḥ prasādayitvā ( Kurumiya 49 ) tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṃ pratideśāpayitvānuttarāyāṃ samyaksaṃbodhau cittam utpādayati sma // atha kumārabhṛto bhaṭo vinītaprasāda idaṃ praṇidhānaṃ cakāra / yadā tvaṃ mahākāruṇikānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavet tadā bodhiprāpto māṃ vyākuryād anuttarāyāṃ samyaksaṃbodhau // syāt khalu punar bhadramukhā yuṣmākaṃ kāṃkṣā vā vimatir vānyaḥ sa tena kālena tena samayenāsīd utpalavaktro nāma yena tasya jyotiḥsomyagandhāvabhāsaśriyas tathāgatasya saparivārasyānekavidhaṃ pūjopasthāna ṃ kṛtam anekaiś ca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśatasahasrāṇi tataḥ pā pakād dṛṣṭi gatā n nivārayitvā tṛṣu yāneṣ u ni veśitāny aprameyāḥ sa t tvāḥ phaleṣu pratiṣṭhāpitā apramāṇāś ca strīkoṭīnayutaśatasahasrāṇāṃ puruṣapratilābha ḥ kṛta iti / na khalu yuṣmābhir evaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena rājābhūc caturdvīpeśva ra ś cakravartī utpalavaktro nāma / mayā sa eva ṃ rūpaḥ puruṣādhi kāraḥ kṛtaḥ / syāt khalu punar yuṣmākaṃ bhadramukhāḥ kāṃkṣā vā vimatir vā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāma ṇ yam avāptam / maitr e yaḥ sa bodhisa t tvo mahāsa t tvas tena kālena tena samayenābhūt / syāt khalu bhadramukhā yuṣmākaṃ kāṃkṣā vā vimatir vānya ḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhū t sārdhaṃ prāṇakoṭībhi ḥ / ( Kurumiya 50 ) na khalu punar yuṣmābhir evaṃ draṣṭavyam / ayaṃ sa māraḥ pāpīmāṃs tena kālena tena samayena kumārabhṛto nāma bhaṭo 'bhūt / yan mayā tatkālam tasya pariṣad pravrajitā tena mayi pradoṣam utpādyaivaṃ praṇidhānaṃ kṛtam / yadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syā t tadā tvaṃ māṃ vyākuryād anuttarāyāṃ samyaksaṃbodhau // tasyaiva yūyaṃ kulaputrā jyotiḥsomyagandhāvabhāsaśriyas tathāgatasyāntike 'prasādaṃ kṛtvā asaṃvṛtavāgbhāṣitaṃ pāpakaṃ dṛṣṭigataṃ parigṛhya mayaiva yūya ṃ tata ḥ pāpadṛṣṭigatā t parim ocya pravrajitāḥ / tato 'rvāg yuṣmābhir bahūni buddhasahasrāṇi paryupāsitāni / teṣāṃ ca pūjopasthānaṃ kṛtaṃ / tebhyaś ca dharmaṃ śrutvā praṇidhānaṃ kṛtaṃ ṣaṭsu pāramitā s u cari ta ṃ iti // tena yūyaṃ kāyavāṅmanoduścaritena karmaṇā pūrvaṃ tṛṣv apāyeṣv aneke kalpāḥ duḥkhāny anubhūtavantaḥ / tenaiva karmāvaraṇenaitarhi mārasya pāpīmato bhavane upapannā iti // asmiṃ khalu punā ratnaketudhāraṇīpūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṃ paṃcānā ṃ mārakanyāśatānā ṃ strībhāvam antardhāya puruṣabhāvaḥ saṃvṛtto 'nutpattikadharmakṣāntipratilaṃbhāś cābhūvan / apramāṇānām asaṃkhyeyānāṃ sa t tvakoṭīnayutaśatasahasrāṇāṃ sadevamānuṣāyāḥ ( Kurumiya 51 ) prajāyā anuttarāyāṃ samyaksaṃbodhau cittāny utpannāny avaivartyāś cābhūvann anuttarāyāṃ samyaksaṃbodhau / evam aprameyāsaṃkhyeyāni sa t tvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne 'vaivartya abhūvan / aprameyāsaṃkhyeyānāṃ devamānuṣyakanyānāṃ mātṛgrāmabhāvo vinivṛttaḥ puruṣabhāvāśrayapratilābhaś cābhūt // // ratnaketuparivartād dvitīyaḥ pūrvayogaparivartaḥ samāpta ḥ // // Kurumiya 52 III. atha khalv asyāṃ ratnaketudhāraṇyāṃ bhāṣyamāṇāyāṃ śākyamuninā tathāgatenaitarhi sarvāvatīyaṃ sahālokadhātur udāreṇāvabhāsena sphuṭābhūt / yac ceha buddhakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayaṃti / te buddhānubhāvena saṃvignā imāṃ cāturdvīpikāṃ vyavalokayaṃti sma / kuto 'yam avabhāsa utpannaḥ / nūnaṃ pāpīmān nāma māro yas tatra cāturdvīpikāyāṃ prativasati tasyaiṣa prabhāvaḥ so 'smatto balavattara īśvarataro mahaujaskataraś ca / atha khalu te mārā vyavalokayanto 'drākṣuḥ taṃ māraṃ pāpīmantaṃ śokāgāre niṣaṇṇaṃ paramadurmanasthaṃ // atha tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato bhavanaṃ tenopajagāmopetya māraṃ pāpīmantam evam āha / kiṃ bho kāmeśvara sarvāvatīyaṃ lokadhātur avabhāsitā tva ṃ ca śokāgāraṃ praviśya niṣaṇṇaḥ // Kurumiya 53 atha kāmeśvaro māras teṣāṃ mārakoṭīśatānāṃ vistareṇārocayati sma / yat khalu mārṣā jānīyur iha bho śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭhaḥ māyāvī / tenotpannamātreṇa sarvāvatīyaṃ sahālokadhātur avabhāsitā prakaṃpitā kṣobhitā / ye kecid iha kṛtsnalokadhātuvidvāṃso brahmendrā vā nāgendra vā yakṣendrā vāsurendrā vā mahora g endrā vā garuḍendrā vā kinnarendrā vā yāvad anye 'pi kecin manuṣyā manuṣyā vidvāṃsas te sarve tam upāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇy ekākyadvitīyā niṣadyālakṣaṇāṃ māyaṃ sādhitavān / ahaṃ ca svabalasa ṃ darśanaṃ cikīrṣur evaṃ ṣaṭtriṃśatkoṭīsainyaparivāra upasaṃkramya samaṃtato 'nuparivārya sarvamārabalavikurvaṇar d dhivīryaparākramaṃ saṃdarśitavān ekaromakūpam apy aham aśakto 'sya saṃtrāsayituṃ vā bhīṣayituṃ vā kim aṃga punas tasmād āsanāt kaṃpayituṃ kiṃ vā punar anyaṃ vighātaṃ kartum ity atha cet tena vṛṣalena tādṛśī mā yā pradarśitā pṛthivīkaṃpaś ca kṛtaḥ / yat sasainyo 'haṃ parājitaḥ chinnavṛkṣa iva dharaṇītale nipatitaḥ / tena ca tatraiva ( Kurumiya 54 ) niṣaṇṇena tādṛśī alakṣaṇā māyā sā dhitā yat sarvamāraviṣayam a bh i bhūya sādhitavidyas tasmād utthāya sa t tvebhyaḥ saṃprakāśayām āsa / ye ca kecid iha cāturdvīpikāyāṃ lokadhātau paṇḍitā vijñāḥ sa t tvās tathā mā yayāvarjitā yathā ci ttam apy ahaṃ teṣāṃ na prajānāmi gatyupapattiṃ vā ṣaṭsu gatiṣu / ye ca taccharaṇagatās teṣām ekaromakūpam api na śaknomi saṃtrāsayituṃ vā saṃkṣobhayi tuṃ vā kim aṃga punas tasmād visaṃvādayituṃ vā kaṃpayituṃ vā śaknuyām / adyaiva ca me paṃca paricārikāśatāni viṃśatiś ca putrasahasrāṇi sagaṇapārṣadyāni vṛṣalaṃ gautamaṃ taṃ śramaṇaṃ śaraṇaṃ gatās tasya purato niṣaṇṇāḥ / na cāhaṃ bhūyas tāni śaktas tasmād vivecayituṃ / tena hi yūyaṃ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ suhṛdo bhavata / taṃ śākyaputraṃ vṛṣalaṃ jīvitād vyavaropayiṣyāmaḥ / ye ca sa t tvās taccharaṇagatās tāṃ sarvāṃ vidhvaṃsayiṣyāmaḥ / ( Kurumiya 55 ) kṛṣṇaṃ māyāśaṭhaṃ śramaṇapakṣaṃ parā jeṣyāmaḥ / śuklaṃ mārapa kṣam uddyotayiṣyāmaḥ / tataḥ paścāt sukhaṃ phāṣaṃ vihariṣyāmaḥ // atha jyotiṣprabho māraḥ imaṃ jaṃbudvīpaṃ vyavalokayām āsa yatra tathāgato niṣaṇṇo dharmaṃ deśayati / atha jyotiṣprabho māro bhagavataḥ kāyam adrākṣīt / svaraghoṣayuktāṃ dharmadeśanām aśrauṣīt / atha tāvad eva tasya roma ha rṣaṇaḥ saṃtrāsa utpannaḥ / atha sa māraṃ pāpīmantam evam āha // kṛtsne kṣetre hy eṣa viśiṣṭo vararūpaḥ puṇyajñānair āśraya śuddhaś c i rakālaṃ / kleśān mukto mā r gasuyu k ta ś cirarātraṃ kṣīṇāḥ sarve tasya bhavā śokavimuktaḥ // RKP_3.1 mā tvaṃ bhūyaḥ krodhavaśaṃ gaccha na yuktam agro hy eṣa śreṣṭha śaraṇyas tribhavesmiṃ / yasyāsmi vi dveṣalavo 'pi pratibhāti vyāmūḍho 'sau saukhyavinaṣṭo bhavatīha // RKP_3.2 Kurumiya 56 athāparo māraḥ sannimiko nāma taṃ māraṃ pāpīmantam evam āha / mahar d dhiko 'sau varapuṇyalakṣaṇo hy anāśṛtaḥ sarvagatipramuktaḥ / aśeṣaduḥkhakṣayamārgadeśako vihiṃsituṃ māraśatair na śakyam // RKP_3.3 pāpīmān āha / vaśaṃ madīyā janatā kṛtā hi yuṣmajjanas tasya vaśānugo 'yaṃ / na cirāt sa śūnyaṃ viṣayaṃ kariṣyati asmadgatiḥ kutra puna r bhaviṣyati // RKP_3.4 atha navarajo nāma māraḥ sa māraṃ pāpīmantam evam āha / yadā tavāsīt paramā samṛddhis tadā tvayā darśitam ātmaśauryaṃ / balapranaṣṭo 'sy adhunā nirāśaḥ kiṃ spardhase sarvavidā sahādya // RKP_3.5 khaḍgasomo māraḥ prāha / kvacin na tasyāsti manaḥ pradoṣaṃ bhāve na śuddh o hi n irāśray o 'sau / traidhātukān muktagatipracāro nāsau parai r ghātayituṃ hi śakyam // RKP_3.6 Kurumiya 57 pāpīmān āha / ye santisa t tvā iha kāmadhātau kāmaprasaktā madamānamūrcchitāḥ / sadānuvṛttā mama kiṃkarās te kathaṃ na śakyaṃ hani tuṃ samagrai ḥ // RKP_3.7 kṣititoyo nāma māraḥ sa evam āha / māyāmarīcipratimān asārān bhāvān parijñāya vinītatṛṣṇaḥ / bhaveṣv asakto gaganasvabhāvaḥ śakyaṃ vighātaḥ katham asya kartum // RKP_3.8 pāpīmān āha / ihaiva tasyāsti vaśo triloke mṛṣṭānnapānāsanavastrasevitaḥ / tṛvedanā cāsya matau pratiṣṭhitā kṣayaṃ praṇetuṃ sa kathaṃ na śakyam // RKP_3.9 Kurumiya 58 tṛṣṇājaho nāma māraḥ sa evam āha / yā ṛddhir asmadviṣaye 'sti kāci t pāpīmatāṃ caiva mahoragāṇāṃ / siddhārtha-ṛddher na kalā ṃ spṛśaṃti kṣayaṃ praṇetuṃ sa kathaṃ hi śakyam // RKP_3.10 pāpīmān āha / bhaktacchedo mayāsmai hi kāritas tacchilā punaḥ / kṣiptā dattās tathākrośā āśramāt kaṃpito 'pi na // RKP_3.11 bodhākṣo nāma māraḥ sa evam āha / yadā tvayā tasya kṛto vighātaḥ kaścit pradoṣaḥ kupitena tena / saṃdarśitas te bhṛkuṭī mukhe vā kiṃ tasya sākṣād avacaḥ śrutaṃ te // RKP_3.12 pāpīyān āha / pratisaṃkhyayā so kṣamate ca nityaṃ prahīṇarāgo gatadoṣamohaḥ / Kurumiya 59 sarveṣu sa t tveṣu sa maitracittaḥ saṃsargacaryā punar asya nityam // RKP_3.13 durdharṣo nāma māraḥ sa evam āha / ye ca trisaṃyoja na pāśabaddhās teṣāṃ vighātāya vayaṃ yatema / sa tu prahīṇāmayamohapāśaḥ kṣayaṃ praṇetuṃ sa kathaṃ hi śakyam // RKP_3.14 pāpīmān āha / yūyaṃ mama prāptabalā ḥ sahāyāḥ sadyo bhavanto bhavathāpramattāḥ / apo 'dhitiṣṭhāmi mahīm aśeṣāṃ sarvā diśaḥ parvatamālinī ca // RKP_3.15 gaganāt pracaṇḍaṃ ghanaśailavarṣaṃ samutsṛjāmy āyasacūrṇarāśim / nārācaśaktikṣuratomarāṃś ca kṣipāmi kāye 'sya vicūrṇanārthaṃ // RKP_3.16 ebhiḥ prayogair abhighātadīptais taṃ śākyasiṃhaṃ prakaromi bhasma // RKP_3.17 peyālam / yāvan mārakoṭībhir gāthākoṭī bhāṣitā iti / atha sarve mārā ekakaṇṭhenaivam āhuḥ / evam astu / gamiṣyāmaḥ / svakasvakebhyo bhavanebhyaḥ sannāhaṃ baddhvā sasainyaparivārā āgamiṣyāmo ( Kurumiya 60 ) yad asmākam ṛddhibalaviṣayaṃ tat sarvam ādarśayiṣyāmaḥ / atha tvaṃ svayam eva jñāsyase yādṛśaṃ śauryaṃ sa śramaṇo gautamas tatkṣaṇe pradarśayi ṣya ti / atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṃ kṛtvā ekaiko māraḥ koṭīsahasraparivāro vividhāni varmāṇi prāvṛtya te nānāpraharaṇayuktā vividhasannāhasannaddhāḥ / tasyām eva rātryā m a tyayenemaṃ jaṃbudvīpam anuprāptaḥ aṅgamagadhasandhau gagane ta sthuḥ yāvad ye cāsmiṃś cāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍā bhagavato 'ntike aprasannacittā alabdhagauravamanaskārā dharme saṃghe cāprasannacittās te sarve māreṇa pāpīmatā bhagavato 'ntike vadhāyodyojitāḥ / te 'pi nānāpraharaṇavarmaprāvṛtāḥ tatraiva tasthuḥ / māro 'pi pāpīmān anuhimavataḥ pārśvaṃ gatvā yatra jyotīraso ṛṣiḥ prativasati maheśvarabhaktiko aṣṭādaśasu vidyāsthāne ṣv ṛddhiviṣayapāramiprāptaḥ paṃcaśataparivāraḥ tasya maheśvararūpeṇa purata ḥ sthitvaivam āha / nityaṃ gautamagotrajo ṛṣivaro vijñān'; abhijñāśrito magadhe saṃvasatīha so 'dya carate piṇḍāya rājñogṛham / Kurumiya 61 tena tvaṃ saha saṃlapasva viśadaṃ nānākathābhi ḥ sthiraḥ tatraive tvam atīva paṃca niyataṃ prāpsyasy abhijñāvaśim // RKP_3.18 atha māra ḥ pāpīmān imāṃ gāthāṃ bhāṣitvā tatraivāntarhitaḥ / svabhavanaṃ ca gatvā svapārṣadyānā ṃ mārāṇām ārocayati sma // matto bho śṛṇutādya yādṛg atulā buddhir mayā cintitā svairaṃ śākyasutaṃ samālapata ye-d-ṛddhiprabhāvānvitāḥ / tā ṃ māyāṃ na vidarśayet svaviṣayīṃ mārorudarpāpahāṃ nityaṃ snigdhavacāḥ sa śiṣyanirato māteva putreṣv iva // RKP_3.19 śiṣyās tasya hi ye prahīṇamad an āś caryāṃ caraṃti dhruvaṃ pūrvāhṇe nagaraṃ krameṇa nibhṛtāḥ svaireṇa tāvad vayaṃ / gṛhṇīmo druta nṛtyagītamadhuraprādhānyabhāvair yathā śrutvaitāṃ prakṛti ṃ manovirasatāṃ yāyāt sa śākyarṣabhaḥ // RKP_3.20 aparo māra evam āha / siṃhavyāghragajoṣṭracaṇḍamahoṣīṅ kṣipraṃ purasyāsya hi prāvṛṅmeghaninādinaḥ khararavān nirmāya naikāṃ bahi ḥ / Kurumiya 62 tiṣṭhemo vayam āyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān bhrānto ṛddhim apāsya yāsyati tato nānādiśo vismṛtaḥ // RKP_3.21 aparo māra ḥ prāha / vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpair mukhair nānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ / ākāśād ghanarāvasupraharaṇair meghāsaniṃ muṃcata kṣipraṃ sa pralayaṃ prayāsyati tato bhūkaṃpabhīto 'vaśa ḥ // RKP_3.22 vistareṇa yathāsau mārāṇāṃ mārabalaviṣayavikurvāṃ tāṃ sarvāṃ tathaiva cakruḥ // bhagavāṃś ca punaḥ sarvāvatīm imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ vajramayīm adhyatiṣṭhat / na ca punar bhūyo mārāḥ rāvāṃ ś cakrur na caturdiśam agniparvatās tasthuḥ na kṛṣṇābhrā nākālavāyavo na ca kaścin nāgo 'bhipravarṣati smāntaśaḥ ekabindur api buddhabalādhiṣṭhānena // tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ mahānagaraṃ piṇḍāya praviviśuḥ / āyuṣmāñ chāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya praviveśa / ( Kurumiya 63 ) tatra ca nagare paṃcāśan mārakumārakāḥ paramayauvanasurūpā mahātmaputraveśasadṛśā nṛtyaṃto gāyantaḥ saṃceruḥ / ta āyuṣmantaṃ śāriputram ubhābhyāṃ pāṇibhyāṃ gṛhītvā vīthyāṃ dhāva n ti sma / nṛtyanto gāyantaḥ śāriputram evam āhuḥ / nartasva śramaṇa gāyasva śramaṇa / śāriputra āha / śṛṇuta yūyaṃ mārṣāḥ svayam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / te ca sarve mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivam āhu ḥ / alam eva hi āyatanehi vaṃcite ā vayam āyatanehi / āghatanāni hi āyatanāni antu karomy ahu āyatanānām // RKP_3.23 alam eva hi skandhakṛtehi vaṃcite ā vaya skandhakṛtehi / āghatanāni hi skandhakṛtāni antu karomy ahu skandhakṛtānām // RKP_3.24 tadyathā bahara 2 bahara 3 bhāra 4 baha 5 marīcibaha 6 satyabaha 7 āmabaha 8 svāhā 9 // sthavira ḥ śāriputro dhāvan gītasvareṇeme gāthe imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhuḥ / Kurumiya 64 kṣamāpayāmo vayam adya nāthaṃ tvām eva bandhuṃ jagataḥ sudeśakaṃ / skandhā yathā te sabhayā ḥ pradiṣṭhās tathā vayaṃ sākṣiṇa eṇu nityam // RKP_3.25 sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato nyaṣedur dharmaśravaṇāya // atha khalv āyuṣmān mahāmaudgalyāyana ḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat / tathāpi paṃcāśan mārakumārakāḥ yāvad gītasvareṇaivam āhuḥ / alam eva hi dhātumayehi vaṃcite ā vaya dhātumayehi / āghatanāni hi dhātumayāni antu karomy ahu dhātumayānām // RKP_3.26 alam eva hi vedayitebhi va ṃ cite ā vaya vedayitebhi / āghatanāni hi vedayitāni antu karomy ahu vedayitānām // RKP_3.27 alam eva hi cetayitehi vaṃcite ā vaya cetayitehi / āghatanāni hi cetayitāni antu karomy ahu cetayitānām // RKP_3.28 alam eva hi saṃjñakṛtehi vaṃcite yā vaya saṃjñakṛtehi / āghatanāni hi saṃjñakṛtāni antu karomy ahu saṃjñakṛtānām // RKP_3.29 Kurumiya 65 alam eva hi saṃsaritehi vaṃci te yā vaya saṃsaritehi / āghatanāni hi saṃsaritāni antu karomy ahu saṃsaritānām // RKP_3.30 tadyathā āmava 2 āmava 3 āmava 4 āmava 5 / āraja 6 ranajaha 7 / śamyatha 8 śamyatha 9 śamyatha 10 / gaganavama 11 svāhā 12 // dhāvan gītasvareṇāyuṣmān mahāmaudgalyāyano māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma / a tha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhuḥ / ṛ d dhyānvitāryapathagupta munīndrasūno saṃsāradoṣasamadarśaka dharmadīpa / pāpaṃ prahāya vayam ādarabhaktijātā buddhaṃ gatā dya śaraṇaṃ varadharmasaṃghaṃ // RKP_3.31 sarve te paṃcāśan mārakumārakā vīthīmadhye āyuṣmato maudalyāyanasya pādau śirasābhivandya tasyaiva purato nyaṣedur dharmaśravaṇāya // athāyuṣmān pūrṇo maitrāyaṇiputra uttareṇa nagaradvāreṇa piṇḍāya ( Kurumiya 66 ) prāviśat / yāvad gītasvareṇaivam āhuḥ / alam eva hi sparśakṛtehi vaṃcite yā vaya sparśakṛtehi / āghatanāni hi sparśakṛtāni antu karomy ahu sparśakṛtānām // RKP_3.32 alam eva hi ādhipatehi vaṃcite yā vayam ādhipatehi / āghatanāni hi ādhipatīni antu karomy ahu ādhipatīnām // RKP_3.33 alam eva hi saṃsaritehi vaṃcite yā vaya saṃsaritehi / āghatanāni hi saṃsaritāni antu karomy ahu saṃsaritānām // RKP_3.34 alam eva hi sarvabhavehi vaṃcite yā vaya sarvabhavehi / āghatanāni hi sarvabhavāni antu karomy ahu sarvabhavānām // RKP_3.35 laghu gacchati āyu mārṣā ḥ salilā śīghrajavena veginī / na ca jānati bāliśo jano abudho rūpamadena mattakaḥ // RKP_3.36 peyālam / abudhaḥ śabdamadena mattakaḥ // RKP_3.37 abudho gandhamadena mattakaḥ // RKP_3.38 abudho rasamadena mattakaḥ // RKP_3.39 abudhaḥ sparśamadena mattakaḥ // RKP_3.40 Kurumiya 67 laghu gacchati āyu mārṣā ḥ salilā śīghrajavena veginī / na ca paśyati bāliśo jano abudho dharmamadena mattakaḥ // RKP_3.41 abudha ḥ skandhamadena mattakaḥ // RKP_3.42 abudho dhātumadena mattakaḥ // RKP_3.43 abudho bhogamadena mattakaḥ // RKP_3.44 abudhaḥ saukhyamadena mattakaḥ // RKP_3.45 abudho jātimadena mattakaḥ // RKP_3.46 abudhaḥ kāmamadena mattakaḥ // RKP_3.47 laghu gacchati āyu mārṣā ḥ salilā śīghrajavena veginī / na ca jānati bāliśo jano abudhaḥ sarvamadena mattakaḥ // RKP_3.48 tadyathā khargava 2 khargava 3 khargava 4 mujñini 5 / āvarta 6 vivarta 7 / khavarta 8 bramārtha 9 jyotivarta 10 / svāhā 11 // athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evam āhu ḥ / tvayopadiṣṭaḥ khalu śāntimārgo māyāmarīcipratimāś ca dhātavaḥ / saṃkalpamātrajanito vata jīvaloko ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāma ḥ // RKP_3.49 Kurumiya 68 sarve te paṃcāśan mārakumārakāḥ āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya // tena ca samayenāyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāviśat / tatra ca nagaradvāre paṃcāśan mārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyaṃto gāyanto viceruḥ / ta āyuṣmantaṃ subhūtim ubhābhyāṃ pāṇibhyāṃ gṛhya vīthyāṃ dhāvanta āyuṣmantaṃ subhūtim evam āhuḥ / nartasva śramaṇa gāyasva śramaṇa / subhūtir āha / śṛṇuta mārṣā yūyam aśrutapū rvāṃ gītikāṃ śrāvayiṣyāmi / sarve cālpaśabdā abhūvan / dhāvan gītasvareṇāyuṣmān subhūtir evam āhuḥ / anitya sarvabhāva māyabudbudopama anityam asti saṃskṛte kvacic calātmake / yathā marīci dṛṣṭanaṣṭa nāsti tatra śāśvataṃ laghuvyayā hi sarvadharma buddhimān prajānate // RKP_3.50 Kurumiya 69 sarvasparśa duḥkhabhāra vedanā nirātmikā yatra prasakta sarvabāla duḥkhadharmapīḍitā / mitraṃ na kaścid asti sarvaduḥkhamocaka yathā hi śraddha bodhimārga bhāvanā ca sevitā // RKP_3.51 ekalakṣa sarvadharma saṃjñavarjitāḥ śubhā nirātmayoga sarvacarya 'dravyalakṣaṇātmikā / na jīvapoṣa pudgalo 'pi kārako na vidyate tyajitva māraśāṭhya bodhi citta nāmaye // RKP_3.52 vijñānu vartate 'ndriyeṣu vidyutā yathā nabhe anātmakāś ca sarvasparśavedanā pi cetanā / yoniśo nirīkṣa kiṃcid asti naiva dravyataḥ saṃmohito hi bālavargu yaṃtravat pravartate // RKP_3.53 skandha sarve yoniśo vibhāvya kārako na labhyate bhūtakoṭi śānta śūnya sarva-antavarjitā / Kurumiya 70 amohadharmataiṣa ukta bodhimārgacārikā nayāhi nāyakena bodhi prāpta tāyina // RKP_3.54 tadyathā / sumunde 2 vimunde 3 munda 4 jahi 5 / sili 6 sili 7 sili 8 / avasili 9 tathātvasili 11 bhūtakoṭisili 12 svāhā 13 // athāyuṣmān subhūtir dhāvan gītasvareṇemā gāthā imāni ca mantrapadāni bhāṣate sma / atha te paṃcāśan mārakumārakāḥ paramahṛṣṭāḥ prasannamanasaḥ evam āhuḥ / aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ / yat kṛtaṃ pāpakaṃ karmamohāvidyānvitendriyaiḥ // RKP_3.55 pratideśya tad adyaiva vayaṃ sākṣā j jinātmajā / praṇidhānaṃ śubhaṃ kurmo buddhatvāya jagaddhitāḥ // RKP_3.56 sarve te paṃcāśan mārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā bhivandya tasyaiva purato vīthīmadhye nyaṣīdur dharmaśravaṇāya // tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṃ saṃdṛśyate sma / tatra ca vīthī madhye sthavira ḥ śāriputra uttarāmukho ( Kurumiya 71 ) niṣaṇṇaḥ / mahāmaudgalyāyanaḥ paścāmukho niṣaṇṇaḥ / pūrṇo dakṣiṇāmukhaḥ / subhūtiḥ pūrvāmukhaḥ / parasparam ardhayojanapramāṇena tasthuḥ / teṣāṃ ca caturṇā ṃ mahāśrāvakāṇāṃ madhye pṛthivīpradeśasya padmaṃ prādur abhavat paṃcāśad dhastavistāraṃ jāṃbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ partaiḥ śrīgarbhamayena kesareṇa muktāmayyā karṇikayā / tataś ca padmān mahān avabhāso 'bhavat / tasyāṃ ca vīthyāṃ tat padmaṃ tṛpauruṣam uccatvena saṃdṛśyate sma yāvac caturmahārājakāyikeṣu deveṣu tat padmaṃ divyāni paṃcāśa d yojanāny uccatvena saṃdṛśyate sma / trayastriṃśatsu tat padmaṃ yojanaśatam uccatvena saṃdṛśyate sma yāvad akaniṣṭheṣu deveṣu tat padmam ardhayojanam uccatvena saṃdṛśyate sma / tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ / ye sa t tvā iha bhūmau sthitās tā imāṃ chlokāñ chuśruvu ḥ // Kurumiya 72 ekapudgala utpanno buddhakṣetra ihānaghaḥ / nihato māra ekena sasainyabalavāhanaḥ // RKP_3.57 ekena buddhavīryeṇa dharmacakraṃ pravartitaṃ / ekākīha jagaddhetor āyāsyati na saṃśayaḥ // RKP_3.58 vidvāṃsau bahunītiśāstrakuśalau dharmārthamokṣārthikau nītijñāv upatiṣyakaulitavarau śāstrā vinītāv iha / vidvāṃ sarvajagaddhitārthakuśalaḥ saddharmavādī mahān neṣyaty adya sa sarvalokamahito vādipradhāno muniḥ // RKP_3.59 tryadhvajñānasudeśakaḥ śramaṇarāṭ chikṣātrayodbhāvakas trātā vai sanarāmarasya jagato dharmāprameyārthavit / lokasyārthahitapracārakuśalo jñānapradīpo mahān sadvādī tṛmalaprahīṇa iha so a dyaiva saṃgāsyati // RKP_3.60 lokārtham aśrāntamatiś cacāra duḥkhārditaṃ sarvajagad vimocayan / avidyayā nīvṛtalocanānāṃ saddharmacakṣuḥ pradadau yathāvat // RKP_3.61 Kurumiya 73 sarvāvatīyaṃ pariṣat samāgatā na cirād ihāyāsyati vādisiṃhaḥ / paramārthadarśī paramaṃ surūpo balair upeto hi parāparajñaḥ // RKP_3.62 dṛṣṭvā jagad duḥkhamahārṇavastham āhaṃtum āyāsyati dharma dundubhi m / ṣaḍindriyair uttamasaṃvarasthaḥ ṣaḍ āśrayaś ca ṣaḍabhijñakovidaḥ // RKP_3.63 ṣaṭsāradharmottamadeśanāyai ṣaḍbīja āyāsyati vādisiṃhaḥ / ṣaḍindriyagr āmaviheṭanāya ṣaḍuttamārthasmṛtisārathīndraḥ // RKP_3.64 yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmād imā gāthā niśceruḥ / yūyaṃ samagrā ratim adya bhuṃjatha pramattacittāḥ madatṛṣṇasaṃvṛtāḥ / sadā vimūḍhā ratipānamattā na pūjayadhvaṃ sugata ṃ pramādāt // RKP_3.65 Kurumiya 74 kāmā anityā dagacandrasannibhāḥ saṃsārapāśo 'tidṛḍhaḥ prajāyāḥ / aniḥsṛtānāṃ ratiṣu pramādināṃ na nirvṛtir jātu punar bhaviṣyati // RKP_3.66 sadā pramattā na śamāya yuktā na paśyata prāksukṛtaṃ śubhāśubhaṃ / jarārujāmṛtyubhayai ḥ parītā apāyabhūmiprasṛtāś ca yūyaṃ // RKP_3.67 dānaṃ damaṃ saṃyamam apramādaṃ niṣevata prāksukṛtaṃ ca rakṣata / utsṛjya kāmān aśucīn durantān upasa ṃ kramadhvaṃ sugata ṃ śaraṇyaṃ // RKP_3.68 gatvā ca tasmād vacanaṃ śṛṇudhvaṃ subhāṣitaṃ tad dhi mahārthikaṃ ca / prajñāvimuktipraśamāya hetuḥ saddharmayuktaṃ śravaṇe mahārthaṃ // RKP_3.69 yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṃrūpā gāthā niśceru ḥ // Kurumiya 75 dharmaṃ prayatnena vibhāvayadhvaṃ samāhitadhyānaratā anaṅganāḥ / abhrāntacittāś ca vimokṣakāṃkṣiṇo dveṣa prahāṇā ya matiṃ ca kṛdhvaṃ // RKP_3.70 trayodaśākāranimittadīpikāṃ vibhāvayadhvaṃ paraṃāṃ hi kṣāntim / tayaiva cātyantavimokṣam āśu saṃprāpsyatha vyādhijarāviyuktam // RKP_3.71 śraddhās tu ye rūpavikalpasaṃcaye nityaṃ dhruvātmasthirabhāvadṛṣṭayaḥ / teṣāṃ na janmapra vahasya hānir apāyabhūmipravaṇā hi te vai // RKP_3.72 traidhātukaṃ vīkṣya sadā nirātmam nir dravyam asvaṃvaśikaṃ nirīhaṃ / kṣānti ṃ vibhāventi ya ānulomikī ṃ bhavaṃti te sarvi gatipramuktā ḥ // RKP_3.73 teṣāṃ na mṛtyur na jarā na rogo na durgatir nāpriyasaṃprayogaḥ / Kurumiya 76 ākāśatulyān iha sarvadharmān ye bhāvayaṃte vyayabhāvayuktān // RKP_3.74 atyantaśuddho hi varaḥ sa mārgo yeṣām asaṃgaṃ mana indriyeṣu / mārān vidhunvanti catuṣprakārān yathā hy ayaṃ saṃprati śākyasimḥa ḥ // RKP_3.75 ekaṃ nayaṃ ye tu vibhāvayaṃti niṣkiṃcanaṃ sarvanimittavarjitaṃ / dvayaprahāṇāya vinītaceṣṭās teṣām ayaṃ mārgavaraḥ praṇīta ḥ // RKP_3.76 vibhāvya śūnyān iha sarvadharmān asvāmikāṅ kārakajātivṛttān / spṛśaṃti bodhiṃ gaganasvabhāvān niruttamāṃ prārthanayā vivarjitām // RKP_3.77 ebhir evaṃrūpair arthapadadharmaśabdair niścaradbhir ya iha lokadhātau manuṣyāmanuṣyās te samāgamya vīthīmadhye samantatas tasya padmasya nyaṣeduḥ / yāvad aprameyāsaṃkhyeyā akaniṣṭhā devā akaniṣṭhabhavanād avatīrya ta sya padmasya samantato nyaṣīdan dharmaśravaṇāya / a śrauṣīn māraḥ pāpīmān etañ chlokān / samantataṃ ca vyavalokyādrākṣīt rājagṛhe mahānagare vīthīmadhye padmaṃ / tataś ceme ślokā niśceruḥ / ( Kurumiya 77 ) tadā padmaṃ parivārya aprameyāsaṃkhyeyāni manuṣyakoṭīnayutaśatashasrāṇi sanniṣaṇṇāni dharmaśravaṇāya / atha khalu māraḥ pāpīmān ūrdhvaṃ vyavalokitavān adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tat padmaṃ / tad eva cānuparivāryāprameyāsaṃkhyeyāni devakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya / atha bhūyasyā matrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṃhṛṣṭaromakūpaḥ prasvinnagātraḥ saṃprakaṃpitaśarīro gagane pradhāvan mahatā svareṇāparān mārān prakrośann evam āha / śṛṇu girim asamāṃ samavahitamanā na me vaśo svaviṣaye na ca balam iha me / idam iha munibalam atiguṇaviśadaṃ prasarati jagati sthirajanakaraṇam // RKP_3.78 kamalam iha punar udayati nar'amaru dayitum upagata nikhilato sujanata niyatā / paritṛṣitasugatasuvacananiratā vrajati śamathapatham atiguṇaparamā // RKP_3.79 Kurumiya 78 māyeyaṃ śramaṇena vartita iha trailokyasaṃmohanī sarve 'nanyamanā narāmaragaṇāḥ padma ṃ vitanya sthitāḥ / kṣipraṃ muṃcatha śailavṛṣṭim abhunā bhīṣmasvaraṃ rāviṇo gacchen nāśam ayaṃ yathādya nihato mārograsainyāyudhai ḥ // RKP_3.80 athāparo māraḥ pāpīmaṃtam evam āha / śṛṇv asmākam idaṃ vaco hitakaraṃ vijñātadharmo 'si kiṃ yat paśyann api mārasainyavilayaṃ nāyāsi śāntiṃ tataḥ / bhrāntāḥ sma ḥ prasamīkṣya saugatam idaṃ tejovapuḥ śrīdhanaṃ rūpaṃ nānyad ihottamaṃ suśaraṇaṃ buddhād ṛte nāyakāt // RKP_3.81 athāparo māraḥ prarudan paramakrodhāviṣṭavadano māra ṃ pāpīmantam eva āha / kumārgasaṃprasthita mārgahīna prajānase na svabalaṃ na śaktiṃ / na lajjase 'patrapase na caiva yat tvaṃ saha spardhasi nāyakena // RKP_3.82 asmadbalaṃ yad vilayaṃ prayātaṃ buddhasya śaktyā tu jagat samagram / upāgamat padmasamīpam āśu dharmaśravāpyāyitaśuddhadehaṃ // RKP_3.83 vayaṃ tu bībhatsatarāḥ prayātā durgandhakāyā balavīryanaṣṭāḥ / Kurumiya 79 yāvan na yātā vilayaṃ kṣaṇena tāvad vrajāmaḥ śaraṇaṃ munīndram // RKP_3.84 athāpare mārāḥ kṛtāṃjalayaḥ evam āhuḥ / pāpīmaṃs tvam apetadharmacaraṇaḥ pāpakriyāyāṃ rato nātho hy eṣa jagaddhitārthakuśalo buddhaḥ satām agraṇī / āyāmo nagaraṃ drutaṃ vayam iha prītiprasannekṣaṇāḥ gacchāmaḥ śaraṇaṃ trilokamahitaṃ sarvauṣadhaṃ prāṇināṃ // RKP_3.85 atha tatraiva gagane ghoṣavatir nāma māraḥ sa uccasvareṇaivam āha / sarve yūyaṃ samagrāḥ śṛṇuta mama vaco bhaktit aḥ prītiyuktāḥ pāpād dṛṣṭiṃ nivārya praṇatatanu manovāksamācāraceṣṭāḥ / tyaktakrodhāḥ prahṛṣṭā munivaravacane sphītabhaktiprasādā gatvā buddhaṃ samakṣaṃ śaraṇam asulabhaṃ pūjayāmo 'dya bhaktyā // RKP_3.86 atha tatkṣaṇam eva sarve mārā gaganatalād avatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ / kecin mārā ś cakravartirājaveṣam ātmānam abhinirmīya bhagavataḥ pūjāparā s tasthuḥ / kecid brāhmaṇaveṣaṃ / kecid vaśavartiveṣaṃ / kecin maheśvaraveṣaṃ / kecin nārāyaṇaveṣaṃ / kecit tuṣitaveṣaṃ ( Kurumiya 80 ) kecid yāmaveṣaṃ / kecic chakraveṣaṃ / keci t trayastriṃśaveṣaṃ / kecit kumāraveṣaṃ / kecid vaiśravaṇaveṣaṃ / kecid virūḍhaveṣaṃ / kecid virūpākṣaveṣaṃ / keci d dhṛtarāṣṭraveṣaṃ / kecit prākṛtacaturmahārājaveṣaṃ / kecit sūryaveṣaṃ / kecic candraveṣaṃ / kecit tārakaveṣaṃ / kecid asuraveṣaṃ / kecid garuḍaveṣaṃ / kecit kinnaraveṣaṃ / kecin mahoragaveṣaṃ / kecid ratnaparvataveṣaṃ / kecin niṣkaveṣaṃ / kecin nānāratnaveṣaṃ / kecid ratnavṛkṣaveṣaṃ / kecit kṣatriyaveṣaṃ / kecid anyatīrthikaveṣaṃ / kecic cakraratnaveṣaṃ / kecin maṇiratnaveṣaṃ / kecid airāvaṇaveṣaṃ / kecid bālāhāśvarājaveṣaṃ / kecit strīratnaveṣaṃ / kecic chreṣṭhi veṣaṃ / kecid rājāmātya veṣaṃ ātmānam abhinirmīya tasthur bhagavataḥ pūjākarmaṇe / kecin nīlā nīlavarṇāḥ śvetālaṃkārālaṃkṛtam ātmānam abhinirmīya bhagavataḥ pūjākarmaṇe lohitāṃ chatradhvajapatākāmuktāhārān dhārayantas tālapramāṇamātram uccatvena gaganatale tasthuḥ / kecid avadātā avadātavarṇābharaṇā maṃjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītāṃ chatradvajapatākān ( Kurumiya 81 ) dhārayantas tasthuḥ / kecin maṃjiṣṭhā maṃjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlā ñ chatradhvajapatākān dhārayanta s tasthuḥ / kecil lohitā lohitavarṇāḥ śvetamuktavarṣa ṃ vavarṣuḥ / kecic chvetāḥ śvetavarṇāḥ lohitamuktavarṣa ṃ vavarṣuḥ / kecid devarṣivarṇam ātmānam abhinirmīya gaganāt puṣpavarṣam abhipra va varṣuḥ / kecid bhagavataḥ śrāvakaveṣaṃ ātmānam abhinirmīya nānādivyagandhavarṣa ṃ gaganād vavarṣuḥ / kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ / kecid amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṃ dhārayaṃtaḥ pṛthivī ṃ siṃciṣu ḥ / kecit kācakṛṣṇavarṇā nānā gandhān pradhūpayām āsuḥ / kecid devaputraveṣeṇa nṛtyagītasvarān mumucuḥ / kecin nānāvarṇā yena bhagavāṃs tena prāñjalayo bhagavantaṃ tuṣṭuvuḥ / kecin mārā mārapārṣadyā api yasyān diśi bhagavā ṃ s tad abhimukhā nānādyāni maṇiratnāni dadhrire bhagavataḥ pūjākarmaṇe / kecid vīthīgṛhaśaraṇagavākṣatoraṇaharmyacatvaraśṛṅgāṭakakūṭāgāradvāravṛkṣavimāneṣu sthitvā prāṃjalayo nyaṣedur bhagavataḥ pūjākarmaṇe / a tha sa māro yadādrākṣīt sarvāṃs tā n mārān saparivārāṃ chramaṇa ṃ gautamaṃ śaraṇam gatān tadā bhūyasyā mātrayā kṣubdhas trasto bhrāntaḥ prarudann evam āha / Kurumiya 82 na bhūyo me sahāyo 'sti naṣṭā śrī r me 'dya sarvataḥ / bhraṣṭo 'smi māraviṣayāt kuryāṃ vīryaṃ hi paścimam // RKP_3.87 mūlāc chindyām ahaṃ padmaṃ sa t tvā yena diśo 'vrajan / chedā t padmasya saṃbhrāntā etat syāt paścimaṃ balaṃ // RKP_3.88 iti saṃcintya māraḥ pāpīmāṃ vāyuvad avatīrya gaganād yena tat padmaṃ vīthīgataṃ tena prasṛtya tat padmam ā daṇḍād icchaty uddhartuṃ spraṣṭum api na śaśāka / patrāṇi cchetum icchati na ca tāni dadarśa / padmakarṇikām api pāṇinā parāhaṃtum icchati tām api naivopalebhe // tadyathā vidyud dṛśyate na copalabhyate / tadyathā vā cchāyā dṛśyate na copalabhyate / evam eva tat padmaṃ dṛśyate na copalabhyate / yadā ca māraḥ pāpīmāṃs tat padmaṃ dadarśa na copalebhe na pasparśa / atha punaḥ sarvaparṣatsaṃtrāsanārtham uccair mahābhairavaṃ svaraṃ moktum icchati tadāpi na śaśāka / sa punar mahābalavegenobhābhyāṃ pāṇibhyām icchati mahāpṛthivīṃ parāhaṃtuṃ kaṃpayituṃ tām api spraṣṭum api na śaśāka naivopalebhe / tadyathāpi nāma kaścid ākāśam icchet parāma r ṣṭu ṃ na copalebhe / evam eva māraḥ pāpīmāṃ dadarśa pṛthivīṃ na ca pasparśa nopalebhe / tasyaitad abhavat / yan nv ahaṃ yathā sannipatitānāṃ sa t tvānāṃ prahārāṃ dadyāṃ cittavikṣepaṃ vā kuryām iti dadarśa tān sa t tvān na caikasa t tvam apy upalebhe na pasparśa / atha bhūyasyā mātrayā māraḥ pāpīmān ruroda / buddhānubhāvena cāsya sarvaṃ śarīraṃ vṛkṣavac ( Kurumiya 83 ) cakaṃpe / sāśrumukhaś caturdiśaṃ ca vyavalokayann evam āha / māyaiṣā śramaṇena sarvajagato 'dyāvarjanārthaṃ kṛtā yenāhaṃ purato vimohita iva bhrāntiṃ gato 'smi kṣaṇāt / bhraṣṭo 'haṃ viṣayā t svapuṇyabalataḥ kṣīṇaṃ ca me jīvitaṃ śīghraṃ yāmi nirākṛtaḥ svabhavanaṃ yāvan na yāmi kṣayam // RKP_3.89 svabhavanam api gaṃtum icchati na tatrāpi śaśāka gantuṃ / sa bhūyasyā mātrayā trasto ruroda / evaṃ cāsyodapādi / parikṣīṇo 'ham ṛddhibalāt / mā haivāhaṃ śramaṇasya gautamasya vaśam āgaccheyaṃ / mā vā me 'sya śatror agrato jīvitakṣayaḥ syād yan nv aham ato 'ntardhāyeyaṃ / sahabuddhakṣetrasya bahirdhā kālaṃ kuryāṃ / yathaikasa t tvo 'pi me sahabuddhakṣetre vā kālaṃ kurvantaṃ na paśyet / tathāpi na śaknoty antardhātuṃ na digvidikṣu palāyituṃ vā / tatraiva kaṇṭhe paṃcabandhanabaddham ātmānaṃ dadarśa / bhūyasyā mātrayā kupitas trasta uccasvareṇa prarudan n evam āha / hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti // atha ghoṣavatir nāma māraś cakravartiveṣeṇa niṣaṇṇabhūto māraṃ pāpīmantam evam āha / Kurumiya 84 kiṃ bho śokamanā s tvam adya rudiṣi vyāk r ośavaktrasvaraḥ kṣipraṃ sarvajagadvaraṃ munivaraṃ nirbhī śaraṇyaṃ vraja / trāṇaṃ lokagatiś ca dīpaśaraṇaṃ nāthas triduḥkhāpaho nanv etaṃ samupāsyasi ḥḥ ḥ ḥḥ śamaṃ saukhyaṃ ca saṃprāpsyasi // RKP_3.90 atha mārasya pāpīmata etad abhavat / ya n nv ahaṃ santoṣavacanena śramaṇa ṃ gautamaṃ śaraṇaṃ vrajeyaṃ yad aham ebhyo bandhanebhyaḥ parimucyeyam // atha māra ḥ pāpīmān yasyāṃ diśi bhagavāṃ vijahāra tenāṃjaliṃ praṇāmyaivam āha / namas tasmai varapudgalāya jarāvyādhimaraṇaparimocakāya / eṣo 'haṃ taṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi / evam cāha / asmān nātha mahābhayāt suviṣamāt kṣipraṃ muner bandhanān mucyeyaṃ śaraṇagato 'smi sugatasyādya prabhrtyāgraṇī / mohāndhena mayā tvayi prakupitenoccaiḥ pradośaḥ kṛtaḥ tat sarva ṃ pratideśayāmi puratas tvāṃ sākṣiṇaṃ sthāpya tu // RKP_3.91 yadā ca māraḥ pāpīmān saṃtoṣavacanena buddha ṃ bhagavantaṃ śaraṇaṃ gatas tadā muktam ātmānaṃ saṃjānīte / yadā punar asyaivaṃ bhavati / prakrameyam itaḥ parṣada iti / punar eva kaṇṭhe paṃcabandhanabaddham ( Kurumiya 85 ) ātmānaṃ saṃjānīte / yadā punar na kvacid gantuṃ śaśāka tadā bhagavato 'ntike trāṇaśaraṇacittam utpādayām āsa / punar muktam ātmānaṃ saṃjānīte yāvat saptakṛtvo baddhamuktam ātmānaṃ saṃjānīte sma / tatraiva niṣaṇṇa iti // // mahāsannipātād ratnaketusūtrā t tṛtīyo māradamanaparivartaḥ smāpta ḥ // // Kurumiya 86 IV. yāvat pūrvoktaṃ te catvāro mahāśrāvakās tad rājagṛhaṃ mahānagaraṃ piṇḍāya praviśantas tair mārakumārakair anācāreṇādhiṣṭhāḥ / nartasva śramaṇa gāyasva śramaṇeti / taiś ca mahāśrāvakair vīthīmadhye pradhāvadbhir nirvāṇamārgapadapratisaṃyuktena gītasvareṇa yadā gāthā bhāṣitā tadā mahāpṛthivī pracakaṃpe / tatkṣaṇaṃ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāsrumukhāny evam āhu ḥ // tiṣṭhaty aśoke varadharmasārathir eṣā hy avasthā jinavaraśāsanasya / tacchrāvakānāṃ janatā dya dṛṣṭvā viḍambitaṃ kena manaḥ prasādayet // RKP_4.1 atha tāni bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi sāsrumukhāni yena bhagavāṃs tenopajagmuḥ / upetya bhagavataḥ purata ḥ sthitvaivam āhuḥ / avasthāṃ śāsanasyāsya bhagavan vīkṣya sāṃprataṃ / mopekṣāṃ kuru sarvajña śāsanācāraguptaye // RKP_4.2 Kurumiya 87 bhagavān āha / evaṃ gatvā svayaṃ tatra māraṃ jitvā savāhanam / karomi janatāṃ sarvā ṃ nirvāṇapuragāminīm // RKP_4.3 atha te sarve evaikakaṇṭhenaivam āhuḥ / mā bhagavaṃ gaccha // nanūktaṃ bhagavatā / acintyo buddhānāṃ bhagavatāṃ buddhaviṣayo 'cintyo māraviṣayaḥ acintyo nāgaviṣayo 'cintyaḥ karmaṇāṃ karmaviṣayaḥ iti / sarvaviṣayāṇāṃ buddhaviṣaya eṣa viśiṣṭataraḥ / śakto bhagavān ihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṃ dharmaskandhakoṭīnayutāni prakāśayituṃ kleśasāgaram ucchoṣayituṃ dṛṣṭijālaṃ samuddhartuṃ sa t tvakoṭīnayutāni jñānasāgareṇāvatārayituṃ / nādya bhagavato gamanakālo yuktaḥ / bhagavān āha / yāva n taḥ sa t tvadhātau sa t tvās te sarve mārā bhaveyur yāvaṃti ca pṛthivīparamāṇurajāṃsi tāva n ty ekaikasya mārabalādhiṣṭhānāni bhaveyuḥ / te sarve mama vadhāya parākrameyur eka roma kūpasyāpi me na śaktā vighātayituṃ / śaktaś cāham ihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṃ sthāpyainaṃ saparivāraṃ māraṃ / gamiṣyāmi punar ahaṃ yan mama pūjākarmaṇa ebhir māraiḥ sarvaṃ rājagrhaṃ mahānagaraṃ mārabalar d dhivikurvaṇādhiṣṭhānavyūhair alaṃkṛtaṃ tad anukaṃpāyai paribhokṣye yat te mārāḥ paramaprītiprasādajātā ḥ kuśalamūlabījam avaropayiṣyaṃty anuttarāyāṃ samyaksaṃbodhau // Kurumiya 88 yadā ca bhagavān āsanād utthātukāmo 'tha tāvad eva prabhāvaśobhanā nāma veṇuvanaparipālikā devatā sā bhagavataḥ purato 'srumukhī sthitvaivam āha / naivādya kālo bhagavan praveṣtuṃ puraṃ samaṃtād iha mārapūrṇaṃ / ekaika evaṃ paramapracaṇḍaḥ koṭīvṛtas tiṣṭhati vadisi ṃ haḥ // RKP_4.4 dveṣapradīptā niśitāstradhāriṇo vadhāya te vyākulacetasaḥ sthitāḥ / mā sarvathādya praviśasva nātha mā saṃkṣyaṃ yāsyasi lokabandho // RKP_4.5 yadā ca bhagavān āsanād abhyutthitas tadā dyutimatir nāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivam āha / pāpīmmatāṃ sahasrāṇi paṃca tiṣṭha n ti sāyudhāḥ / tvāṃ pratīkṣaṃti nistriṃśā vraja mādya mahāmune // RKP_4.6 yadā bhagavāṃ vihārād viniścakrāma tadā siddhimatir nāmauṣadhidevatā sā bhagavataḥ pādau śirasābhivandyaivam āha / hā kaṣṭaṃ naśyate mārgo dharmanetrī pralujyate / dharmanaur yāti saṃbhedaṃ lokadīpe kṣayaṃ gate // RKP_4.7 dharmarasa udāro hīyate sarvaloke jagad idam atipūrṇaṃ kleśadhūrtaiḥ pracaṇḍaiḥ / nanu mama bhuvi śaktiḥ kācid asti pralopaṃ Kurumiya 89 sugatasutavarāṇāṃ saṃpradhartuṇ kathaṃcit // RKP_4.8 atibahava ihāsmiṃ tvadvināśāya raudrā niśitaparaśukhaḍgāḥ saṃsthitāḥ pāpadharmāḥ / kuru sugata mamājñāṃ lokasaṃrakṣaṇārthaṃ praviśa daśabalādre mā puraṃ siddhayātra // RKP_4.9 atha bhagavān vihārāṃganād abhipratasthe / dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṃ rudaṃtī bhagavataḥ pādau śirasābhivandyaivam āha / sarvan nātha bhaviṣyati tribhuvanaṃ naṣṭekṣaṇaṃ sā m prataṃ nāśaṃ pūrṇamanorathe tvayi gate sarvārthasiddhe munau / etasmi n gagane bhujaṃgarasanās tīkṣṇāsivāṇāyudhās tvannāśāya caranti vahnivadanā mā gaccha tatrādhunā // RKP_4.10 yadā ca bhagavāṃ dvārakoṣṭhake-m-avatatārātha jyotivaruṇā nāma dvārakoṣṭhakadevatā sā uccasvareṇa rudaṃtī bhagavataḥ pādau śirasābhivandyaivam āha / ete brāhmaṇasaṃjñināṃ puravare viṃśa t sahasrāṇy atho dīptāsikṣurasāyakapraharaṇāḥ prekṣaṃti te nirdayāḥ / anyonyāpy atiraudranirdayavatāṃ viṃśatasahasrāṇy atas tiṣṭhantīha vināśanāya tava he mā gaccha śuddhānana // RKP_4.11 atha bhagavāṃ dvāraśālāṃ praviveśa / tatra ca tamālasārā nāma rājagṛhanagaraparipālikā ( Kurumiya 90 ) devatā sā nabhasy uccasvareṇa rudaṃtī bhagavataḥ sakāśaṃ tvarayopajagāmopetya bhagavataḥ pādau śirasābhivandyaivam āha / mārgo 'yaṃ bhagavaṃ puna ḥ parivṛtaḥ siṃhoṣṭramattadvipair bhikṣūṇāṃ ca viheṭhanāya bahudhā mārair vighātaḥ kṛtaḥ / udyuktās tava cānyatīrthacaraṇā ḥ śāstur vadhārthaṃ bhuvi tvaṃ meghasvara devanāgakṛpayā mā gaccha dīptaprabha // RKP_4.12 dṛṣṭvā narāmarabhujaṃgamakinnarendrās tvacchāsanasya vilayaṃ vyathitāḥ sametya / bhītā dravaṃti bhagavaṃ jitamāra mārān māyākṛtān ativirūpamukhāṃś ca bhūya ḥ // RKP_4.13 saddharmasya vilopanāṃ ca mahatī ṃ lokasya copaplavaṃ nakṣatradyutināśitaṃ ca gagana ṃ candrārkayor vibhramaṃ / saṃpaśyan vata sajjano 'dya virasaḥ proccaiḥ śiras tāḍito hā kaṣṭaṃ kathayaty atīva sugatabhraṃśaṃ samāśaṃkayan // RKP_4.14 naśyate dṛṣṭisūryo 'yaṃ dharmolkā yāti saṃkṣayam / mṛdnāti mṛtyu saṃbuddha ṃ dharmatoyaṃ viśuṣyate // RKP_4.15 saddharmacāriṇāṃ loke vināśe pratyupasthite / prādurbhāvo 'satām eva mārāṇāṃ bhavatīha tam // RKP_4.16 Kurumiya 91 atha sā devatā bhagavataḥ pratinivartanam adṛṣṭvā sāsrumukhī bhūya evam āha / lokan nirīkṣasva mune samagraṃ mā gaccha vādipravarādya saṃkṣayaṃ / mā matpure nāśam upāgate tvayi trilokanindyā satataṃ bhaveyaṃ // RKP_4.17 śṛṇu me vaco nāyaka sa t tvasāra mā ma t pure gaccha vināśam adya / sa t tvānukaṃpārtham iha pratīkṣa sa t tvāṃś ca janmārtibhayād vimokṣaya // RKP_4.18 smara pratijñāṃ hi purā tahāgata prāpyottamaṃ tārayitā bhavetaṃ / sa t tvān anekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṃ variṣṭha // RKP_4.19 tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ / tacchāntaye deśaya dharmamārgaṃ svabhāvaśūnyāyatanendriyārtham // RKP_4.20 tato bhagavāṃ dvāraśālāyām avatatāra / atha tāva d devatā dṛḍhā nāma pṛthivīdevatā daśabhiḥ mahaujaskamahaujaskābhi r devatāsahasraiḥ sārdham asrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāṃjali ḥ sthitvaivam ( Kurumiya 92 ) āha / smara pradānaṃ rudhiraprapūrṇā yat te pradattāś caturāḥ samudrāḥ / śirāṃsi cāsthīni ca cakravāḍavan netrāṇi gaṅgāsikatāsamāni // RKP_4.21 ratnāni caivaṃ vividhāni pūrvaṃ putrāś ca dārā dviradās tathāśvāḥ / āvāsavastraśayanānnapānaṃ bhaiṣajyam iṣṭaṃ ca tathāturāṇām // RKP_4.22 kṛtā ca pūjā pravarā svayaṃbhuvāṃ śīlaṃ tvayā rakṣitam apramādinā / kṣāntiśrutaṃ sevitam eva nityaṃ mātṛjñatā caiva pitṛjñatā ca // RKP_4.23 cīrṇāny anaṃtāni ca duṣkarāṇi sa t tvā hy anekavyasanāt pramokṣitāḥ / yat pūrvam ādau praṇidhiḥ kṛtas te buddho bhaveyaṃ paramārthadeśakaḥ // RKP_4.24 uttārayeyaṃ janatā ṃ mahaughāl lokāya dharmaṃ vata deśayeyaṃ / tṛṣṇāvimūlāni mahābhayāni duḥkhāny aśeṣāṇi ca śoṣayeyam // RKP_4.25 abhaye pure sa t tvagaṇa ṃ praveśaye niveśya tān vai varabodhimārge / Kurumiya 93 vimocayeyaṃ bahuduḥkhapīḍitān tāṃ sa t tvadhātuṃ paripūrṇa kuryā m // RKP_4.26 mārgacyutānām iha pāpacāriṇāṃ kṣamasva nātha śrutaśīlanāśināṃ / nistārayaitāṃ smaraya pratijñāṃ vadasva dharmaṃ bahukalpakoṭyaḥ // RKP_4.27 oghāt samuttāraya nātha lokaṃ saṃsnāpayāṣṭāṃgajalena cainaṃ / nehāsti sa t tvaḥ sadṛśas triloke tvayā hi nātha pravaro na kaścit // RKP_4.28 muktaḥ svayaṃ lokam imaṃ ca mocaya pratāraya sva tribhavārṇavāj jagat / tvam eva buddho jagadekabāndhavo tiṣṭhasva nityaṃ vibhajasva dharmam // RKP_4.29 atha bahagavāṃ dvāraśālāyām avatatāra / tatkṣaṇād eva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāsrumukhāny evam āhuḥ / asmābhir ādau sugatā hi dṛṣṭāḥ praśāntakāle suvinītaśiṣyāḥ / dharmopadeśaṃ vipulaṃ ca kurvatas teṣāṃ vighāto na sa īdṛśo 'bhūt // RKP_4.30 Kurumiya 94 eṣo hi śāstātinihīnakāle prāptaḥ svayaṃbhūtvam udārabuddhiḥ / kleś āvṛte dharmam uvāca loke paripācanārthaṃ jagatāṃ munīndraḥ // RKP_4.31 asmiṃ punas tiṣṭhati vādisiṃhe pāpīmatāṃ naikasahasrakoṭyaḥ / kuruvaṃti dharmasya vināśam evaṃ mā buddhavīrādya pure viśasva // RKP_4.32 athāparā devataivam āha / cakra ṃ jinai r vartitam ekadeśe taiḥ pūrvakair lokahitaprayuktaiḥ / ayaṃ punar gaccha ti yatra tatra mā khalv avasthāṃ samavāpsyate 'dya // RKP_4.33 athāparāpi devataivam āha / kāruṇyahetor iha sārthavāhaś cacāra sa t tvārtham atīva kurvan / sa kevalaṃ tv adya pure 'tra mā vai nāśaṃ prayāyād iti me vitarkaḥ // RKP_4.34 tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāsrudurdinavadanāni gaganatalapathād avatīrya bhagavataḥ purata ḥ sthitvānekaprakārān ātmano viprakārāṃś cakruḥ / kecit keśān vilu m panti sma / kecid ābharaṇāni mumucuḥ / kecic ( Kurumiya 95 ) chatradhvajapatākān prapā ta yām āsuḥ / kecit svaśarīreṇa bhūmau nipetuḥ / kecid bhagavataś caraṇau jagṛhuḥ / kecid atikaṣṭaṃ ruruvuḥ / kecid urāṃsi pāṇibhiḥ parājaghnuḥ / kecid bhagavataḥ pādamūle sthitvā madguva t parāvarta n te sma / kecid bhagavataḥ purataḥ prāṃjalayo bhūtvā stutinamaskārāṃ ś cakruḥ / kecid bhagavantaṃ puṣpadhūpagandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhāraduṣyair avakiraṃti sma / athāparā bahvyo devakoṭya uccair ekaṇṭhenaivam āhuḥ / tvayā pracīrṇāni hi duṣkarāṇi atīva lokārtham ito bahūni / kṣīṇe tvam utpanna ihādya kāle upekṣakas tiṣṭha ca mā tyajasva // RKP_4.35 alpaṃ kṛtaṃ te 'nagha buddhakāryaṃ sākṣīkṛtāś cālpatarā nṛdevā ḥ / tvaṃ tiṣṭha dharmān suciraṃ prakāśayan uttārayāsmat tribhavārṇavāj jagat // RKP_4.36 sa t tvā hy aneke śubhakarmacāriṇaḥ paripakvabījā amṛtasya bhājanāḥ / karuṇāṃ janasva pratidarśayārtham oghebhya uttāraya lokam ārtam // RKP_4.37 gatyāṭavīmadhyagatā bhramaṃti saṃsārakāntāravinaṣṭamārgāḥ / Kurumiya 96 teṣāṃ sumārgaṃ pratidarśayasva pramokṣayāryottamadharmavāgbhiḥ // RKP_4.38 etat tavāścaryataraṃ kṛpādbhutaṃ pravartitaṃ yad varadharmacakraṃ / ciraṃ hi tiṣṭha tvam udārabuddhe mā khalv anāthā janatā bhaveta // RKP_4.39 athāparāpi devataivam āha / nāśaṃ prayāsyaty atha ya d v ināyako lokas tathāndho nikhilo bhaviṣyati / aṣṭāṃgamārgas trivimokṣahetuḥ sarveṇa sarvaṃ na bhaviṣyatīha // RKP_4.40 asmābhir asmiṃ chubhabījam uptaṃ vākkāyacetodbhavam apramatttaiḥ / tato vayaṃ sarvasukhaiḥ samanvitāḥ puṇyākarasyāsya hi mā bhavet kṣayaḥ // RKP_4.41 tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitāny abhūvan // tāny apy evam āhuḥ / mā bhaiṣṭa yūyaṃ na muner avasthā bhaviṣyate kācid udārabuddheḥ / pratyakṣapūrvā vayam asya sādhor upāgatā yad bhuvi mārakoṭya ḥ // RKP_4.42 ṣaṭtriṃśadyojanāni drutarabhasaparā yat samantād vitatya prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā / saṃprāptā bodhimaṇḍe vilayam upagatā tatkṣaṇād eva bhītā prāptārthasyādya kiṃ svit prasṛtayaśaso vighnam eṣa prakuryāt // RKP_4.43 Kurumiya 97 athāparā devatā prarudantī evam āha / mārasyaikasya sā senā prāg āsin na mahābalā / mārakoṭīsahasrāṇām iyaṃ senā mahābalā // RKP_4.44 niḥsaṃśayam iha prāpto nāśaṃ lokavināyakaḥ / yadvināśād ayaṃ loko nirāloko bhramiṣyati // RKP_4.45 atha khalu te śakrabrahmalokapālā bhagavataḥ pādayo ḥ pariṣvajyaivam āhuḥ / tiṣṭheha sādho kuru mandadhīnām asmadvacaḥ kāruṇikapradhāna / bahudevakoṭyo ghanaśokataptās tā ḥ sāmprataṃ dharmarasena siṃca // RKP_4.46 atha khalu bhagavāṃs tāṃ sarvāvatīṃ parṣadaṃ maitrāviśālābhyā ṃ nayanābhyām avalokya brāhmeṇa svareṇa tāṃ samāśvāsayan n evam āha / mā bhaiṣṭa yūyaṃ bhavathādya nirbhayā ḥ sarve 'pi mārā yugapat savāhanāḥ / śaktā na me bhīṣayituṃ samagrā romāpy athaikaṃ kim u sarvadeham // RKP_4.47 āśvāsayāmy a dya tu sarvalokaṃ dharmaṃ sadāhaṃ bhuvi deśayiṣye / mārgacyutānām aham eva samyaṅ mārgopadeśaṃ viśada ṃ kariṣye // RKP_4.48 Kurumiya 98 kṛtāni pūrvaṃ bahuduṣkarāṇi mayānnapānaṃ vipulaṃ pradattaṃ / āvāsabhaiṣajyam analpakaṃ ca kartuṃ vighātaṃ mama ko 'dya śakya ḥ // RKP_4.49 tyaktā mayā hy aśvarathā gajāś ca vibhūṣaṇāny ābharaṇāni caiva m / dāsāś ca dāsyo nigamāś ca rāṣṭrāḥ kartuṃ vighātaṃ mama kaḥ samarthaḥ // RKP_4.50 bhāryāsutāduhitṛkaḍatravargam aiśvaryam iṣṭaṃ bhuvi rājavaṃśaḥ / datto mayā sa t tvahitāya kasmāc charīranāśo 'dya bhaviṣyati me // RKP_4.51 śiraś ca netre ubhe karṇanāse hastau ca pādau tanucarmalohitaṃ / svajīvitaṃ tyaktam apīha dehināṃ kartuṃ vihiṃsā ṃ mama kaḥ samartha ḥ // RKP_4.52 bahvyo mayātīva hi buddhakoṭyaḥ saṃpūjitā bhaktimatā svahastaṃ / śīlaśrutikṣāntiratena nityaṃ kartuṃ vilopaṃ mama kaḥ samartha ḥ // RKP_4.53 pūrva ṃ mayā vai bahuduṣkarāṇi kṛtāni me 'tīva samāhitena / saṃchinnagātreṇa na roṣitaṃ manaḥ kartuṃ vihiṃsāṃ mama ko 'dya śaktaḥ // RKP_4.54 Kurumiya 99 kleśā jitā me niyato 'smi buddhaḥ sarveṣu sa t tveṣu ca maitracittaḥ / īrṣyā ca me nāsti khilaṃ ca roṣo na me samarthaḥ purato 'dya kaścit // RKP_4.55 jitaṃ mayā mārabalaṃ samagraṃ parājitā me bahumārakoṭyaḥ / yuṣmadvimokṣaṃ niyataṃ kariṣye mā bhaiṣṭa kasmān na puraṃ pravekṣye // RKP_4.56 ye keci diśāsu daśasv apīha buddhā hi tiṣṭhaṃti tu sa t tvahetoḥ / tāṃ sarvabuddhān iha yojayiṣye mahar d dhikāṃś cāpy atha bodhisa t tvān // RKP_4.57 kṣetraṃ prapūrṇaṃ sakalaṃ kariṣye jñānena puṇyena ca vāsayiṣye / tair eva buddhaiḥ saha netri saṃsthitā kariṣya buddhānumataṃ ca kāryam // RKP_4.58 tena khalu punaḥ samayenāprameyāsaṃkhyeyāni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragamanuṣyāmanuṣyakoṭīnayutaśatasahasrāṇi bhagavate sādhukāraṃ pradaduḥ / evaṃ cāhuḥ / nama āścaryādbhutāsaṃkhyeyavīryasamanvāgatāya / namo namo mahāścaryā dbhutāsaṃkhyeyavīrya samanvāgatāya buddhāya bhagavate / āśvāsito bhagavatā sadevako lokaḥ / parājito bhagavatā mārapakṣaḥ / vidhūtaṃ sa t tvānāṃ sandhikleśakāluṣyaṃ / ( Kurumiya 100 ) prabhinnaḥ sa t tvānā ṃ mānaparvataḥ / chinno janmavṛkṣaḥ / vicūrṇito mṛtyusūryaḥ / vidhūto 'vidyāndhakāraḥ / prasāditā anyatīrthyāḥ / saṃśoṣitāś catvāra oghāḥ / prajvālitā dharmolkā ḥ / nidarśito bodhimārgaḥ / niyojitāḥ kṣāṇtisoratye / krīḍāpitā dhyānasaukhye / avabodhitāni catvāry āryasatyāni / samuttārito bhagavatā mahākāruṇikena śāst r ā janmasamudrāt sadevako lokaḥ / praveśitās sa t tvā 'bhayapuraṃ // atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṅkāravibhūṣaṇair bhagavantam abhyarcayitvā bhagavato 'rthāya te mārgaṃ śobhayām āsuḥ / divyavastrapuṣpaduṣyaiś ca bhagavantaṃ saṃchādaya n ti sma / divyaiś ca māndāravamahāmāndāravapāruṣakamahāpāruṣakamaṃjuṣakamahāmaṃjuṣakarocamahārocotpalakumudapuṇḍarīkaiḥ saṃchādayām āsuḥ / yatra bhagavāṃs tau caraṇau niścikṣepa tasmiṃś ca mārge ubhayoḥ pārśvayo r divyāṃ saptaratnamayān vṛkṣān abhinirmimīya divyavastraduṣyahastakarṇaśīrṣābharaṇair alaṃcakruḥ / teṣu ca vṛkṣāntareṣu divyāḥ puṣkiriṇī r māpayaṃti sma / śītāḥ svādūdakā viprasannā anāvilāḥ / aṣṭāṃgopetavāriparipūrṇāḥ samantāt saptaratnālaṃkārālaṃkṛtāḥ / antarikṣe ca saptaratnamayāni cchatrāṇi dadhrire / dhvajapatākāsuvarṇasūtramuktāhārāṃś ca suvarṇacūrṇavarṣāṃ ś ca vavarṣu ḥ / rūpyavaiḍūryacūrṇāgarutagaracandanakālānusāritamālapatravarṣāṇi ( Kurumiya 101 ) samutsasarjuḥ / gośīrṣoragasāracandanacūrṇañ ca tasmin mārge vavarṣuḥ / suvarṇasūtramuktāhāramaṇimuktibhiś ca sarvaṃ gaganatalaṃ nānādivyālaṅkārair alañcakruḥ / nagarasya ca bahirdhā devamanuṣyāḥ bhagavataḥ pūjākarmaṇe mārgaśobhāñ cakrire / antarnagarañ ca mārā mārapārṣadyāś ca śobhāvyūhair vyūhayām āsur bhagavataḥ pūjākarmaṇe // atha khalu bhagavāṃs tasmiṃ samaye śūraṃgaman nāma samādhiṃ samāpede / tena ca samādhinā yathā samāpanna eva mārgaṃ jagāma / tena khalu punas samayena nānādyaiḥ kāyarūpaliṅgeryāpathair bhagavāṃs taṃ mārgam abhipratasthe / tatra ye sa t tvā brahmabhaktikā brahmavainayikās te brahmarūpeṇa bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye caturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye ku māravainayikā ye strīvainayikā ye siṃhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikā ḥ śaśavainayikā ḥ śaśarūpaliṃgeryāpathena bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / ye sa t tvā buddhavainayikās te buddharūpaliṃgeryāpathenaiva bhagavantaṃ mārgaṃ vrajantam adrākṣuḥ / sarve ca te sa t tvāḥ prāṃjalayo bhūtvā samabhiṣṭuvaṃto namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā jagmuḥ // tena khalu puna ḥ samayena yo 'sāv anuhimavannivāsī jyotīsaro nāmarṣir ( Kurumiya 102 ) māreṇa pāpīmatā udyojitaḥ sa paṃcaśataparivāro rājagṛhasya mahānagaradvārasamīpe ............................. @folios 44 to 46 are missing; text according to Dutt:@@ .............................. pratīkṣya bhagavato rūpaliṅgeryāpatham apaśyat tathā mārge cāsaṃkhyeyā vṛkṣadevatā pūjākarmaṇe udyuktāḥ / dṛṣṭvedaṃ tasyaitad abhavat / satyavādī maharṣir ayaṃ mahānubhāvaḥ pūjārhaḥ / ........................ @folios 47 to 64 are very fragmentary@@ atha jyotīraso ṛṣiḥ saparivāraḥ buddharūpaliṃgeryāpathas thi taṃ bhagavantaṃ dṛṣṭvā ............ si ratnaketu ṃ nāma bodhisa t tvasamādhi ṃ pratilebhe / yasya samādheḥ samāpra ............. bhavaty asaṃhāryaḥ sarvasamāpattibhiḥ // atha jyotīraso maharṣir bhagavataḥ prā ṃjalibhūtaḥ puṣpaṃ dattvā stutvā ca abhyastā vīt // Kurumiya 103 anantavarṇa lokanātha satyavādi suṣṭhita prabhāsitaṃ te sarva + + + + + + + + + / + + + + + + + + + + + + + + + + + + + + + dya sa t tvasāra kṣīṇasaṃga nāyaka // RKP_4.108 suvarṇavarṇa kāṃcanābhāśītalā .i + + + / + + + + + + + + + + + + + + + + + + + + + + + + + + bhi nnakleśaparvatā paścimā + caryaniṣṭhitādya bodhijñānakāraṇaṃ // RKP_4.109 mahābhi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / chindyām ahaṃ tu tṛṣṇajālu tīrṇa tāraye jagat kiyaccireṇa buddho bheṣye + + + + + + + + // RKP_4.110 + + + + + + + + + + + + + + + + + + + + + + + mārge sthāpaye nirāsrave / daśaddiśāsu ye 'pi buddha sāgaropamā guṇe + + + + + + + + + + + + + + + + + // RKP_4.111 Kurumiya 104 + + + + + + + + + + + + + karkaśais tri-y-adhvikaṃ ca puṇyam adya kāyavāṅmanasaṃ me / bhavec ca tena du + + + + + + + + + + + + + + + + + + + + + + + // RKP_4.112 .yaṃtu sarvasa t tvavyādhi kleśatoyu śuṣyatu labhaṃtu jñānam indriyāṇi sāravaṃti .... / ............... ........ hya puṇyatejasā // RKP_4.113 ekaiku sa t tvo sarve sāgare guṇāṃ labhe prajñaiva puṇya .......... / .............. jā tismarāś ca sarve saṃtu sa t tva dharmacāriṇaḥ // RKP_4.114 pāraṃ bhavārṇavasya te taraṃtu sarve ........ ................... / .......... meyā n dharmavṛṣṭi varṣayan snāpayaṃtu sarvasa t tva dharmameghavāriṇā // RKP_4.115 Kurumiya 105 kāye .............. ......... tva gauravāt / māhaṃ ca bhūyu pāpaṃ duṣṭakarmam ācaret acintyān sadāgrapud ............. // RKP_4.116 ............... punaḥ sarve caryā ḥ sa t tvahetu sarvaduḥkham utsahe / niyojayeya sarvasa t tva b o dhimā ............ kalpakṣetram ................. // RKP_4.117 .. ṇeya yatra bodhisparśaye bhaved viśuddha sa rva sa t tva kṣāntibhūmisusthitāḥ prāpnuyām / abhijñapaṃca vādisiṃ ............... ............... yaka // RKP_4.118 saced bhaviṣye buddho loke sarvadharmasārathe kṣipeya muktapuṣpa cchatra aṃbare sthiheyu te / bhavaṃtu ............ ......... date śireṇa kaṃpatā vasundharā // RKP_4.119 Kurumiya 106 atha khalu jyotīraso ṛṣis tāni puṣpāṇi yena bhagavāṃs tenopari pra kṣiptāni / ................ ndhau ekacchatraṃ tasthau / yaṃ dṛṣṭvā jyotīraso ṛṣi r bhūyasyā mātraya nirāmiṣeṇa prītisaumanasyenodvilya ............. bhagavataḥ pādayor nipapāta / samanantaranipatitaś ca jyotīraso ṛṣi r bhagavataś caraṇayor atha tāvad e ................. dhātuḥ ṣaḍvikāraṃ pracakaṃpe / yāni ca tatrāprameyāsaṃkhyeyāni sa t tvakoṭīnay u taśatasahasrā ṇi ........... prāptāny abhūvan / ye ca gajavainayikāḥ sa t tvās te gajarūpeṇa sugataṃ dṛṣṭvā .......... saṃsthitāni / taṃ ca pṛthivīkaṃpa ṃ dṛṣṭvā bhūyasyā mātrayāścaryaprāptā bhagavataś caraṇayor nipetu ḥ / ye 'pi b ............ dṛṣṭvā sarve āścaryaprāptā abhūvan // atha bhagavāṃ chūraṃgamāt samādher vyu da tiṣṭhat / tasmāc ca samādher vyutthitaṃ ........... prītiprāmodyajātā bhagavanta ṃ yathālabbdhai ḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṅkārair abhyavakiran / ............ gāthā abhāṣata // Kurumiya 107 uttiṣṭha śīghraṃ śṛṇu vyākariṣye maharṣe bodhaye nāyako 'bravīt / dharā cakaṃpe kusu + + + + + + + + + + + + + + + + + // RKP_4.120 + + + si tvan dvipadapradhāno buddho vibhur lokahitāya śāstā / anantapuṇyo gaganapramāṇas trailokyasāro jagata ḥ p r adīpaḥ // RKP_4.121 atha khalu jyotīraso bodhisattvo mahāsat tvo bhagavantam etad avocat / kīdṛśaṃ bhagavan tad buddhakṣetraṃ bhaviṣyati yatrāhan dharmacak r aṃ pravartiṣye / bhagavān āha / ........................... Kurumiya 108 V. ................................................ atha tasmin samaye buddhakṣe tre koṭīśataṃ mārāṇāṃ te saparivārā yena bhagavāṃ chākyamu nis ..... atha māraḥ pāpīmān ye na bhagavāṃs tenāṃjaliṃ praṇāmyaivam āha // bhagavaṃ charaṇam yāmi vipras annena cetasā / śīghraṃ mocaya bandhān māṃ dharmacaryāṃ ca saṃdiśa // RKP_5.6 bhagavān āha / nāhaṃ kasya ni vāremi gacchantaṃ vāgataṃ punaḥ / mārgaṃ tvaṃ yat prajānīṣe yena ya thecchasi // RKP_5.7 pāpīmān āha / yadāhaṃ gantum icchāmi sānandaṃ viṣayaṃ svakam / + + + + + m ātmānaṃ baddhaṃ paśyāmi gautama // RKP_5.8 bhagavān āha / Kurumiya 109 sarvakalpaprahī ṇā me mukto 'ham iha bandhanāt / hiṃsā caiva mayā tyaktā sattvān bandhāc ca mocaye // RKP_5.9 atha khalu bhagavān buddha cakṣuṣā sarvam idaṃ buddhakṣetraṃ kṣitigaganasthaiḥ sa t tvaiḥ paripūrṇam ava lokyemā gāthā abhāṣata / śṛṇu hi vacanaṃ me 'dya sarvaṃ tvaṃ susamāhitaḥ / prahāya saṃśayān sarvāṃs tūṣṇībhūtas tadaṃtaraṃ // RKP_5.10 durlabho loke saṃbuddho dharmasaṃghaḥ sudurlabhaḥ / durlabhā śraddhādhimuktir bodhicaryā sudurlabhā // RKP_5.11 durlabhaṃ lokanāthāsyād dharmasya śravaṇaṃ ta thā / durlabhaḥ samayo hy eka ḥ kṣāntir yatra niṣevyate // RKP_5.12 durlabhaṃ cittadama naṃ durlabhā śūnyabhāvanā / loke hi durlabhaṃ pāpasaṃkalpasya prahāṇakam // RKP_5.13 durlabhā bodhi caryā vai yathā cīrṇā mayā purā / deśayiṣyāmi yuṣmākaṃ puṣpamātram i daṃ tataḥ // RKP_5.14 + + + + + + + + + + + + + + + + / yuṣmākaṃ bhāṣayiṣyāmi yena bo dhiḥ samṛdhyate // RKP_5.15 Kurumiya 110 kumalāṃs trīn prahāyeha śāstu ḥ śṛṇuta bhāṣitaṃ / ta + + + + + + + + + + + + + + + // RKP_5.16 trivimokṣe ca saṃsthāya trisaṃvarasthito bhava / trai dhātukāś ca ye kleśās tān aśeṣān vidhunvata // RKP_5.17 triratnavaṃśapūjārthaṃ yūyaṃ + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.18 + + + + + + + + prahāsyati viśeṣataḥ / traidhātukavinirmuktāṃ kṣā ntiṃ lapsyati śāmikīm // RKP_5.19 catur diśi + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.20 cakṣurūpaprasaṃgena kāyavākcetanāvrtaiḥ / caturdhyānavihīnaiś ca + + + + + + + + // RKP_5.21 + + + + + + + + + + + + + + + + / + + + + + + + + viparyāsacatuṣṭayāt // RKP_5.22 mocayaṃte ca te sa t tvāṃś caturoghebhya īśva rāḥ / + + + + + + + + + + + + + + + + // RKP_5.23 + + + + + + + + bodhisattvavi śāradāḥ / samyagjñānena cchindaṃti sa t tvānāṃ bhavabandhanam // RKP_5.24 Kurumiya 111 paṃcaskandhāḥ pari jñāna + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.25 pāpān deśayata kṣipraṃ buddhānāṃ yūyam agrataḥ / prahāya pāpaṃ niḥśeṣaṃ pāraṃ yā syakutobhayam // RKP_5.26 + + + + + + + + + + + + + + + + / + + + + + + + + + + + + vaśena hi // RKP_5.27 pāpamitraprahīṇās tu pāpadṛṣṭivivarjitāḥ / smṛtvā saṃsā raduḥkhaṃ + + + + + + + + + // RKP_5.28 + + + + + + + + + + + + + + + + / paramārthe na bhā vo 'sti na dravyaṃ nāpi lakṣaṇaṃ // RKP_5.29 ṣaḍindriyaṃ yathā śūnyaṃ kārako 'tra na vidyate / + + + + + + + + + + + + + + + + // RKP_5.30 + + + + + + + + + + + + + + + + / ṣaṭ sparśāyatanāny evaṃ śūnyāny api vijānatha // RKP_5.31 bhāvam ekaṃ nirīkṣadhvaṃ ya + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.32 + + + + + + + + + + + + nirīha kāḥ / yair jñātā nirjvarās te vai eṣa mārgo hy anuttara ḥ // RKP_5.33 trayodaśāka + + + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.34 ...................... bhaga vanta apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda ( Kurumiya 112 ) ........................ khyeyākṣobhyagaṃgānadīvālukopamāsu śūnyāśūnyāsu paṃcakaṣ āyeṣu ........................ a prameyāsaṃkhyeyāni sa t tvakoṭīnayutaśatasahasrāṇi atīva nir ........................ vi citrāḥ samādhikṣāntidhāraṇīḥ pratilebhire / iha buddhakṣetrasannipatitā .............................. pratilābho 'bhū t / tribhir yānair aprameyāsaṃkhyeyāḥ sa t tvā niryāṇam avā ......... .......... sopā naṃ puṣpasaṃchannam abhinirmīya tasya padm āsan asyārohaṇārthaṃ yena bhaga vāṃs tena ........ + + + + + + + + + + + + + + + + / samīkṣya dharmasetuṃ sṛjasva sacarācare loke // RKP_5.35 kṣetraṃ samīkṣya pūrṇam kṛta ............ / + + + + + + + + + + + + + + + + // RKP_5.36 Kurumiya 113 kle śahatānāṃ prajñopāyau pravidarśayāpratima / padme 'bhiruhya nātha pra .......... // RKP_5.37 @folios 55 and 56 are missing@@ ......................................................................................................................... pūrvapraṇidhān e nānuttarā ṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayati sma / sa ca tathāgata etarhi sarvamāraviṣaya ya ................... viṣa yocchrepaṇāṃ sarvabuddhaśāsanavaṃśatṛratnapradīpacirasthāpayitrī ṃ sarvakuśalamūlavivṛddhivīryādhiṣṭhānaba .................... kautukāmaṃgalavivādaduḥsvapnadurnimittadurbhikṣobhayacakrakalikalahabandhanavigrahavivadānāvṛṣṭyakālaśi ........... sa rvadevanāgayakṣamanuṣyāmanuṣyāvarjanīṃ sarvakṣatriyāvarjanakarīṃ sarvacāturvarṇyadhamārthaniyojanīṃ prajñolkā ................ sarvagṛhagrāma nagaranigamarāṣṭrarājadhānyāvarjanīṃ sarvanakṣatragraharātridivasamāsārdhamāsasaṃvatsarasamāvāhanīṃ sarvasa .............. sarvaśilpa karmāntasthānādhiṣṭhānakāryasaṃpādayitrīṃ sarvakāyavāṅmanodoṣapraśamanakarīṃ ( Kurumiya 114 ) yuktismṛtimatidhṛtiśauryakati ...................... bodhanī ṃ caturāryavaṃśadharmanetryadhiṣṭhānacarīṃ mahāyānodyotanī ṃ bodhisa t tvavivardhanīṃ mahāsa t tvānām āśvāsanī ṃ ................ samavasaraṇakarīṃ anutpattikadharmakṣāntyavabodhanīṃ abhiṣekadharmabodhipratiṣṭhāpanīṃ vaineyasa t tvānugrāhikāṃ ................. dikāṃ pāramitāniyojanīṃ anuttaramārgasaṃsthāpikāṃ dharmavṛṣṭipravarṣaṇī ṃ dharmarasena sa t tvānāṃ santarpaṇakarīṃ sakala ................. rṇī ṃ anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpanīṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ nāma dhā raṇīmudrāpadaprabhedapraveśavyākaraṇīṃ ... bhāṣituṃ / sarvaiś cātītais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsa ṇīṃ nāma dhāraṇīmudrāpadaprabhedapraveśavyākara ṇīṃ bhāṣitā adhiṣṭhitā 'nyonyam anumoditāḥ / ye 'py etarhi daśasu dikṣu buddhā bhagavantaḥ tiṣhaṃti dhṛyaṃti yāpayaṃti dha rmaṃ deśayanti te sarve 'pi vajradharma samatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ nāma dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ bhāṣaṃte 'dhi tiṣṭhanty anyonyam anumodante / ye 'nāgate 'dhvani da śasu dikṣu anyonyāsu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti te 'pīmāṃ vajradharmasamatāpratītya dharmahṛdayasamucchrayavidhvaṃsanīṃ ( Kurumiya 115 ) nāma dhāraṇīmu drāpadaprabhedapraveśavyākaraṇ īṃ bhāṣiṣyaṃte adhiṣṭhāsyanty anyonyaṃ cānumodiṣyaṃti // atha khalu teṣu buddhakṣetreṣu ye bo dhisattvā mahāsattvās te tān pratipratibuddhān bhagavataḥ pariprākṣu ḥ / katamāsau bhagavann asmābhir aśrutapūrvā vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanī dhāraṇīmudrā padaprabhedapraveśavyākaraṇī yam evaṃ bahuguṇ ākārī / evam acintyadharma guṇa samanvāgatā sarvadharmānāvaraṇālokakarī yāvad upaśamakarī / deśayatu bhagavāṃs tāṃ vajra dharmasamatāpratītyadharmahṛdayasamucchrayavi dhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇī ṃ sarvamārabala viṣaya pramardanakarīṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvāpaṇīṃ bahujanahitāya bahujanasukhā ya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // atha khalu te buddhā bhagavantas tān bodhisattvān evam āhuḥ / vayam api ku laputrā s tāṃ sahā ṃ lokadhātuṃ gamiṣyāmo yatra sa śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / ye 'pi daśasu di kṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyanti yāpa yaṃty anyonyāsu lokadhātuṣu te sarve bodhisa t tvagaṇaparivṛtāḥ śrāvakasaṃghapuraskṛtāḥ tāṃ sahāṃ lokadhātuṃ ga miṣyanti yatra śākyamunis tathāgato viharaty a rhā n samyaksaṃbuddhas tena ( Kurumiya 116 ) śākyamuninā tathāgatena sārdham imāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃ sanīṃ dhāraṇīmudrāpadaprabhedapraveśavyā karaṇī ṃ bhāṣiṣyaṃte 'dhiṣṭhāsyaṃty anyonyaṃ cānumodiṣyaṃti sarvasa t tvā nāṃ hitāya duścaritakarmanivāraṇāya bhadracaryāpra pūraṇāyānuttarajñānaparipūraṇāya / te sarve buddhā bha gavanto 'dya tāṃ sahāṃ lokadhātuṃ sannipatya bodhisa t tvagaṇaparivṛtāḥ śrāvakasaṃghapuraskṛtā imāṃ vajradharmasama tāṃ pratītyadharmahṛadayasamucchrayavidhvaṃsanīṃ dhā raṇīmudrāpadaprabhedapraveśavyākaraṇī ṃ bhāṣiṣyanti / tad yo yuṣmākam icchati tāṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ śrotuṃ tāṃś cāprameyāsaṃkhyeyā ṃ gaṃgānadīvālukopamān ekakalpaika buddhakṣetre buddhān bhagavataḥ tiṣṭhatah pūjayituṃ tāṃś ca dha rmāṃ śrotuṃ tāṃś ca sarvabuddhabodhisa t tvadevaviṣaya sarvamāraviṣaya buddhakṣetrālaṃkāravyūhān draṣṭuṃ tāṃś ca bahubuddhā n sannipa titān adṛṣṭāśrutapūrvān draṣṭuṃ ta etarhy asmābhiḥ sārdhaṃ gacchatu tāṃ sa hāṃ lokadhātuṃ yatra śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ // atha te bodhisa t tvā mahāsa t tvās tāṃ buddhā n bhagavanta e vam āhuḥ / evaṃ bhadanta bhagavaṅ gacchāmo vayaṃ tathā gatena sārdhaṃ tāṃ sahāṃ lokadhātuṃ yatra sa śākyamunis tathāgato viharaty arhāṃ samyaksaṃbuddhas tām aśrutapūrvāṃ vajra dharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ ( Kurumiya 117 ) dhāraṇīmudrāpadaprabhedapraveśavyākaraṇīṃ śravaṇāya / tatra vayam ekakāle ekasamayaikabuddhakṣetre-n-a p ra meyāsaṃkhyeyān buddhān bhagavataḥ tiṣṭhato dhriyato yāpayato pūjayiṣyāmaḥ tebhyo dharmam api śroṣyāmaḥ / tatra ca vayaṃ caturbhī ṛddhi viṣayavyūhais tāṃ sahāṃ lokadhātuṃ samalaṃkṛtāṃ drakṣyāmaḥ / tāṃś ca mahāsannipātavyū hān drakṣyāmaḥ / saced vayaṃ tatra buddhakṣetre tasyāṃ dhāṛaṇyāṃ bhāṣyamāṇāyāṃ sthānaṃ lapsyāmahe tāṃś ca buddhāṃ bhagavato vandituṃ śakṣyāmaḥ paryupāsituṃ pūjayituṃ dharmaṃ ca śrotuṃ tāṃś ca yathāsannipatitān b o dhisa t tvā n mahāsa t tvān i ti // atha te buddhā bhagavantaḥ pratipratibuddhakṣetre tān svān bodhisa t tvāṃ mahāsa t tvā ṃ s tāṃś ca mahāśrāvakān evam āhuḥ / mā yūyaṃ kulaputrā evaṅ kā ṅ kṣata maivaṃ vicikitsadhvaṃ cātra lo kadhātau praveśasthānāvakāśaṃ prati / tat kasya hetoḥ / ana nto buddhānāṃ bhagavatāṃ buddhaviṣayāvatārasamatājñānakauśalyasa t tvaparipākaḥ / vistīrṇāvakāśaḥ sa kulaputrā śā kyamunis tathāgato mahopāyakauśalyena samanvāga taḥ / ye kecit kulaputrāḥ sa t tvāḥ sa t tvadhātusaṃgrahasaṃgṛhītāḥ dhātvāyatanasaṃniśṛtās ( Kurumiya 118 ) teṣāṃ sa t tvānāṃ saced ekaikasya su merupramāṇa ātmabhāvo bhavet parikalpam upādā ya śaktaḥ sa śākyamunis tathāgatas tān sarvasa t tvān evaṃrūpātmabhāvān ekasmin sarṣapaphale praveśayituṃ / ekaikaś ca sattvo vistīrṇaviṣayāvakāśaḥ syān na ca parasparaṃ te cakṣuṣa ābhāsam āgaccheran / na caikasyaikasya sarṣapaphalasya sarvasa t tvamahātmabhāvapraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāye ta / evaṃrūpeṇa kulaputrā upāyakauśalyena sa manvāgataḥ sa śākyamunis tathāgata iti // punar aparaṃ kulaputrā yāvat karkaśatvaṃ tat sarva ṃ pṛthivīdhātu / śaktaḥ sa śākyamunis tathāgatas taṃ sarvapṛthivīdhātum eka rajāgre praveśayituṃ / na ca tasyaikarajāgrasya sarvapṛthivīdhātupraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta / evaṃrūpeṇo pāyakauśalyena samanvāgataḥ sa śākyamunis tathā gataḥ // punar aparaṃ kulaputrā yat kiṃcid ārdratvaṃ vā prajñāyate tat sarvaṃ abdhātu / śaktaḥ sa śākyamunis tathāgatas taṃ sarvam abdhātum ekavālāgre praveśayituṃ / na ca tasyaikasya vālāgrasya sarvābdhātupraveśenonatvaṃ vā pūrṇatvaṃ vā prajñāyeta // punar aparaṃ kulaputrā yaḥ kaści d vāyudhātuḥ prajñāyate śaktaḥ sa śākyamunis tathāgata s taṃ sarvaṃ vāyudhātum ekasmin romakūpe prakṣeptuṃ / tatra ca sarvo vāyudhātus tas m in e kar o makūpe ( Kurumiya 119 ) praveśito 'pi vistīrṇāvakāśaḥ svaviṣayavat saṃcaret // punar aparaṃ kulaputrā yāvad uṣṇatvaṃ prajñāyate tat sarvaṃ tejodhātu / ut ............... gataḥ / sa ca sarvas tejodhātus tasmin paramāṇurajasi vistīrṇāvakāśaḥ svaviṣayavat saṃcaret // punar aparaṃ kula putrā yāni kānicid daśasu dikṣu buddhakṣetrāṇi tāni sa rvāṇi sārdhaṃ taiḥ sarvasa t tvais taiś catubhir mahābhūtaiḥ śaktaḥ sa śākyamunis tathāgata ekarajāgre praveśayituṃ / śaktas tasmiṃś ca paramāṇurajasi te sarvasattvāḥ saha tai r mahābhūtaiḥ svaviṣayakarmāntacāriṇo vistīrṇāvakāśā vicareyuḥ / na ca parasparaṃ viheṭhā bhaven na ca tasyaikarajā grasyonatvaṃ vā pūrṇatvaṃ vā prajñāyeta / evaṃrūpe ṇopāyakauśalyena samanvāgataḥ sa śākyamunis tathāgataḥ / punar aparaṃ kulaputrā yāvanti sarvatryadhvānu gatānāṃ sattvānāṃ ṣaḍāyatanacaryopādānapraṇi dhānādhiṣṭhānavākpatharutākṣaravāgvyāhāratṛsaṃskārakarmāntakṛyāskandhavicāropacaya nā nopacaraṇāni yā ca sarva ................. krāntā yāvantaś ca sarvasa t tvānāṃ tryadhvānugatā upabhogaparibhogāḥ sukhaduḥkhapratisaṃvedanīyāḥ tān sarvān e kakṣaṇe sa śākyamunis tathāgataḥ prajānā ti / evaṃrūpeṇa lakṣaṇavikurvājñāne na sa ( Kurumiya 120 ) śākyamunis tathāgato 'kalpo nirvikalpo 'nābhogaḥ tryadhvakoṭīparijñātāvī / evaṃ rūpeṇa kulaputrā aprameyena buddhaviṣayāvatā rajñānakauśalyasamatāsa t tvaparipākopāyaiḥ samanvāgataḥ sa śākyamunis tathāgata iti // asmiṃ khalu punar lakṣaṇāni ............... tathāgatā nāṃ pratipratiparṣado 'prameyāsaṃkhyeyāni bodhisa t tvaśatasahasrāṇi praṇidhānar d dhiviṣayajñānapāraṃgatāny a bhavan // // mahāsannipātān mahāyānasūtrād ratnaketupa rivartāt paṃcamo lakṣaṇaparivartaḥ samāptaḥ // Kurumiya 121 VI. tena khalu punaḥ samayena pūrvadigbhāgād abhiratyā ḥ lokadhātor akṣobhyo nāma tathāgato 'prameyāsaṃkhyeyair bodhisattvai r mahāsa t tvaiḥ sārdhaṃ buddhaviṣayavikurvaṇādhiṣṭhānabalena saṃprasthita ekakṣaṇamātreṇedaṃ buddhakṣetram anuprā pto madhyamāṃ cāturdvīpikāṃ lokadhātuṃ yatra śā kyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / āgatya ca yathāprādurbhūte padmāsane 'sthāt / te 'pi bodhisa t tvā mahā sattvāḥ svarddhibalena yathāprādurbhūteṣu padmāsaneṣu tasthuḥ / evaṃpramukhāprameyāsaṃkhyeyā buddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ tiṣṭhaṃto dhriyanto yāpayanta s tena kṣaṇalavamuhūrtenedaṃ buddhakṣe traṃ madhyamāṃ cāturdvīpikāṃ lokadhātuṃ saṃprāptā ekaikas tathāgato 'prameyāsaṃkhyeyair bodhisa t tvamahā sattvaiḥ śrāvakakoṭīnayutaśata sahasraiś ca sārdhaṃ yatra sa śākyamunis tathāgato viharaty arhān samyaksaṃbuddhaḥ / āgatāgatāś ca yathāprādurbhūteṣu padmāsaneṣu nyaṣeduḥ / tena khalu punaḥ samaye na dakṣiṇadigbhāgād ratnadhvajo nāma tathāgata āgatya yāvad vistareṇa padmakesare nyaṣīdat / evam uttaradigbhāgā d ( Kurumiya 122 ) dundubhisvaro nāma tathāgata āgatya padmakesare nya ṣīdat / tena khalu punaḥ samayena paścima digbhāgād amitāyur nāma tathāgata āgatya yāvat padmakesare nyaṣīdat / yāvad adhastād vairocano nāma tathāgata āgatya yāvat padmakesare nyaṣīdat / agradigbhā gāñ jñānaraśmirājā nāma tathāgato 'prameyāsaṃkhyeyair gaṃgānadīvālukopamabuddhakṣetraparamāṇurajaḥs amair bodhisattvair mahāsattvaiḥ koṭīnaytutaśatasaha sraiḥ sārdhaṃ buddhaviṣayavikurvitādhiṣṭhānena tataḥ saṃprasthita ekacittakṣaṇenedaṃ buddhakṣetraṃ saṃprāpto ma dhyamāṃ cāturdvīpikāṃ lokadhātuṃ yatra śākyamunis tathā gato viharaty arhān samyaksaṃbuddaḥ / āgatya yathāprādurbhūte padmasiṃhāsane nyaṣīdat / te 'pi bodhisa t tvā mahā sattvā yathaikaikapuṇyarddhibalādhiṣṭhānena nirmiteṣu padmāsaneṣu nyaṣeduḥ / te ca daśadiksaṃnipatitā bodhisa t tvā ḥ kecij jāmbūnadasuvarṇavṛṣṭiṃ vavarṣuḥ buddhānāṃ bhagavatāṃ pūjākarmaṇe / ............. ḥ kṛtsnaṃ buddhakṣetraṃ pradakṣiṇaṃ cakruḥ / kecid dharmaśravaṇatṛṣitā buddhānāṃ bhagavatāṃ purataḥ prāñjalayas tasthuḥ / keci t ............. uḥ // tena khalu punaḥ samayena subhūtiḥ kumārabhūtaḥ prāṃjalir bhūtvā sva rd dhyanubhāvena buddhānāṃ bhagavatāṃ balādhāne na cemaṃ buddhakṣetram aśeṣaṃ gītena pūrayann eva m āha / Kurumiya 123 sarvasaṃśayacchettāro municandrāḥ samāgatā / adṛṣṭāśrutapūrveyaṃ saṃghasaṃpat pradṛśyate // RKP_6.1 + + + + + + + + + + + + + + + + / caityabhūtam idaṃ kṣetraṃ sarvakṣetranamaskṛtaṃ // RKP_6.2 nāhetur adya saṃbuddhā āgatā munibhāskarāḥ / paṃcakaṣāya + + + + + + + + + + + // RKP_6.3 + + + a dya mārāṇāṃ kṛṣṇapakṣaprapātanaṃ / saṃgrahaḥ śubhacaryāṇām ity arthaṃ hi samāgatā ḥ // RKP_6.4 śṛṇudhvaṃ dharmatāṃ śā ntim + + + + + + + + / + + + + + + + bhūtvā saṃbuddhā hi bhaviṣyata // RKP_6.5 mārgacaryaṃ mahāyānaṃ jñāsyata kṣāntivarmitāḥ / sarvakleśakṣayārthaṃ śroṣyathā dya dhāraṇīm imām // RKP_6.6 + + + + + + + + + + + + + + + kān / āsaneṣu niṣaṇṇā hi rakṣāṃ vai deśayantv imām // RKP_6.7 saṃgrahaḥ sarvadharmāṇā ṃ dhāraṇīm aparājitāṃ / + + + + + + + + + + + + + + + + // RKP_6.8 atha khalu tāvad evāprameyāsaṃkhyeyā kṣāntipratilabdhā bodhisa t tvā mahāsa t tvā ekakaṇṭhenaivam āhuḥ / niṣī dantu buddhā bhagavanta eṣu padmāsaneṣu de śayantv adya mahākāruṇikā uttara mahā maitrīkṣāntiparibhāvitāṃ vaiśāradyaniṣyandapraṇītāṃ sarvadharmasaṃgraha ṇīṃ bhaya ............... kara ṇīn māradhvajaprapātanīṃ dharmadhvajocchrepaṇīṃ sarvak l eśāvamardanīṃ ( Kurumiya 124 ) sarvaśatrunigrahaṇīṃ sarvasaṃśayacchedanī ṃ ............... sarvarakṣām anuttarāṃ sarvabodhisa t tvānāṃ sarvadharmasmṛtimatigatidhṛtyasaṃpramoṣasarvacaryopāyakauśalyajñā nadarśanīṃ sarvasukhasaṃpannāyatanādhi ṣṭhānasamādhidhāraṇīṃ kṣāntyavatārālokajñānakauśalyāvatāraṇī ṃ yāvat saptatriṃśadbodhipakṣyadharmahṛdayadhāraṇīṃ ................ yai yaśaḥsukhatāyai phāṣavihāratāyai pratibhānasmṛtivivardhanatāyai śrutādhāraṇāsaṃpramoṣatāyai ................ śikṣādhāraṇatāyai smṛtibhājanatāyai caryābhiniṣpattaye bodhisaṃprāptaye / buddhā bhagavaṃta ihāsmākam etarhīmāṃ dhāra ṇīṃ deśayantu dharmanetryanugrahacirasthitikatāyai ra tnatrayavaṃśasya cāvipraṇāśāya sakalānuttarabodhimārgasaṃdarśanāya bhūtakoṭyākāśatathatāsaṃbhedatāyai sa .................. lpasa t tvajīvapoṣapudgalāsaṃbhedatāyai ajātyanutpādānirodhasarvadharmasamatālakṣaṇā bhāva bhūtakoṭyasaṃbhedatāyai pṛthivyaptejovāvyākāśavijñānadhātvasaṃbhedatāyai / sarve buddhā bhagavanta ihāsmākaṃ sarvadharmanayamaṇḍalapraṇītān dhāraṇīṃ bhāṣa n tāṃ yad iha sahaśravaṇenāprameyāṇi ( Kurumiya 125 ) sattvakoṭīnayutaśatasahasrāṇi triratne ṣu sākṣiṇo bhaveyuḥ / parasparaṃ ca sa t tvāḥ kalyāṇamitrahitakāriṇo bhaveyuḥ / aprameyāsaṃkhyeyāś ca sa t tvā anuttarāyāṃ samyaksaṃbodhau cittāny utpādayeyur a vaivartikāś ca bhaveyur vyākaraṇāni ca pratilabheran / sarve ca te buddhā bhagavanto dharmaṃ deśanāyai samadhiṣṭhās tūṣṇī ṃbhūtāḥ ............ teṣu padmakesareṣu / tādṛśaṃ ca buddhaviṣayapra ṇi dhānasamatāvatāraṃ samādhiṃ samāpedire / yathā sarvabuddhakṣetrāntargatānāṃ ............... ca buddhānā ṃ bhagavatāṃ sahadarśanenaiveha buddhakṣetrāntargat ā n āṃ ...................... ś cittacaitteṣu praśemuḥ / ekaikaś ca sa t tvaḥ evaṃ saṃjānīte / ................. c. t. māmacaikas tathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanaṃ dharmaṃ deśa ................ // te n a khalu punaḥ samayena ye 'smiṃ kṛtsne buddhakṣetre 'ntargatāḥ ( Kurumiya 126 ) sarvasa t tvāḥ sarvendriyopastabdhāḥ prāñjalayas ta ekakaṇṭhenaivam āhuḥ / deśa yantv asmākaṃ buddhā bhagavanto dharmaṃ / deśayaṃtv asmākaṃ bhadantāḥ sugāta dharmaṃ / vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipa ttyā ............... // tena khalu punaḥ samayena sa śākyamunis tathāgato gandhavyūhātikrāntena paramottamaviśiṣṭenodāreṇa gandhena sarvam idaṃ buddhakṣetraṃ sphuṭam a dhyatiṣṭhad apareṣāṃ buddhānāṃ bhagavatāṃ pūjā karmaṇe / sarvabuddhakṣetrāntargatāṃś ca sarvasa t tvā n nānāratnapuṣpamālyavilepanair nānācchatradhvajapatākālaṃkāra v i bhūṣaṇaiḥ pūrṇahastān adhiṣṭhāyāvaśiṣṭānāṃ bu ddhānāṃ bhagavatāṃ pūjāka r ma ṇe / evam āha / samanvāharaṃtu buddhā bhagavanto ye kecid etarhi daśasu dik ṣv .......... / a haṃ pūrvapraṇidhānenaivaṃ pratikṛṣṭe paṃcakaṣāye loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho naṣṭāśayānāṃ ( Kurumiya 127 ) pranaṣṭamā r g āṇām avidyāndhakāratimirapaṭalakleśāndhakārapra kṣiptānāṃ tryapāyasaṃprasthitānām akuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatpariva rjitānām ānantaryakāriṇāṃ saddharmaparikṣepakānām ā ryāpavādakānām akṛpāśayānāṃ sa t tvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśa manāya ........ / grāmanagaranigamajanapadarājadhā nī ṃ padbhyām upasaṃkramāmi / sa t tvahitārthaṃ cālparūkṣavirasaparamajugupsitaṃ pratikūlam āhā raṃ bhunajmi / ............ karpāsa.ṃgacīvarapāṃsukūlāni prāvṛṇomi / parvatagirikandaravanaṣaṇḍa ....... r ś aṃ śayyāsanaṃ paribhunajmi / upāyakauśalyamahākaruṇā vīryasaṃnāhasaṃnaddho 'haṃ sattvebhyo nānādyāṃ kathāṃ ka thayāmi / kṣatṛyebhyo rājaiśvaryakathāṃ kathayām i / brāhmaṇebhyo vedanakṣatrakathāṃ kathayāmi / amātyebhyo ( Kurumiya 128 ) janapadakarmāntaka thāṃ vaidyebhyo dhātvauṣadhisādhanakathāṃ vaṇigbhyaḥ krayavikrayakathāṃ kuṭuṃbibhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṃkāraputraiśvaryāsapatnakathāṃ śramaṇebhyaḥ kṣāntisauratyatrikarmābhiyuktāṃ ka thāṃ kathayāmi / sa t tvaparipākāyāprāptasya prāptaye niyunajmi / anadhigatasyādhigamāya / asākṣātkṛtasya sākṣātkri yāyai / amuktānāṃ pramocanā ya nānādyāni duḥkhāny utsahāmi / sa t tvaparipākāya janapadacaryāṃ carāmi // atha ca punar ime sa t tvās tatra mām ākrośaṃti paribhāṣa nti ............ dharmeṇābhūtenābhyākhyānti / kuhanalapanamāyāśāṭhyamṛṣāvādapāruṣyai ḥ strīvacanair abhyākhyānti / pāṃsubhir mām avakiraṃti / śastraviṣāgni cakratomaraśarakhaḍgaśakti paraśvadhaśilāyudhavṛṣṭibhir mama vadhāya parākramaṃti / hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnā ṃ ś ca madvadhāyotsṛja nti / mamāvāsavihārakūṭāgārān āśu cinā durgandhenāpūrayanti / macchrāvakāṇāṃ cānta r nagaram ( Kurumiya 129 ) anupraviṣṭānām ime anāryāḥ sa t tvā anācāreṇa nṛtyagīt en ānuvicāri naḥ / anekaiḥ śatasaha sropāyair madvadhāyodyuktā ḥ / śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanauprabhedā ya maddharmayajñāvakira ṇāyodyuktāḥ // tat khalv etarhi sarve buddhā bhagavantaḥ teṣāṃ buddhānāṃ bhagavatāṃ dharma netrī ṃ vyavalokayanti / yathā tair buddhair bhagavadbhir asmiṃ kliṣṭe paṃca kaṣāye buddhakṣetre mah āsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanā rthaṃ triratnavaṃśasthityanupacchedārthaṃ sa t tvānāṃ kuśala mūlavardhanārthaṃ sarvāmitra parapravādisahadharmanigrahārthaṃ sa t tvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭi vāyukāyavāṅmanodoṣakudṛ ṣ ṭ ipraśamanārthaṃ sarvadevanāgayakṣamanuṣyāmanuṣyāvarjanārthaṃ sarvagṛhagrāma nigama rāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣakā khordamohanaduḥsvapnadurnimittavin āśanārthaṃ ( Kurumiya 130 ) sarvadhānyauṣadhiphalapuṣparasasa t tvopajīvyārthaṃ kṣatriyabrāhmaṇaviṭchūdrakuśalacaryāniyojanārthaṃ bodhi cittotpādanārthaṃ pāramitāvatāraṇā rthaṃ bodhisa t tvānāṃ mahāsa t tvānām upāyajñānakauśalyasmṛtimatigatiśauryapratibhānavivṛddhyartham abhiṣekabhūmisamāśvāsāvatārajñānapāraṃgamārthaṃ tai ḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito 'dhiṣṭhito 'nyonyam anumoditaḥ / te sādhv evam evaitarhi ye daśasu dikṣu buddhā bhagavantas tiṣṭhaṃto dhriyanto yāpayaṃta iha mama buddhakṣetre paṃcakaṣāye pṛcchāsamāgatāḥ sanniṣaṇṇāḥ sannipatitās te sarve 'sya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣadhvam adhitiṣṭhatānyonyaṃ bhāṣitam anumodadhvaṃ sa d dharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvad anāvaraṇajñānapāraṃgamārtham anukaṃpāyai mamādhyeṣaṇāya yad iha buddhakṣetre saddharmanetrī cira ṃ tiṣṭhed anatikramaṇī sarvaparapravādibhir avipralopadharmiṇī syā t / triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasa t tvopajīvyaḥ ( Kurumiya 131 ) syāt / atha te buddhā bhagavaṃta evam āhuḥ / evam etad avaśyam evāsmābhir buddhakāryaṃ karaṇīyam / iha buddhakṣetre dharmanetrīm adhiṣṭhāsyāmaś cirasthitaye sarvamāraviṣayabalapramardanāya yāvad anāvaraṇajñānapāraṃgamāya yad imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāya ṃ bhāṣiṣyāmaḥ / śṛṇvantu sarvasa t tvā ye kecid iha buddhakṣetre 'ntargatā ḥ // tadyathā / aṅkara aṅgara / bhaṅkara prabhaṅkara / bhayam iha / mitraṃ bhase / akhe akhamaṃbare / dome domante kevaṭṭe keyūre / samavahane / samantabhadre / dharme dharme / dharmake / japhale / mitrānuphale / phalavate / gaṇe gaṇabaraṃte / hili hili / hilā hilake / jaṃbhavate ṭakase ṭakaṃte / ṭakavarānte / gaṇavahante / hirinte / śirinte / vinduvate / govāhe jure mitrajure / juse agre / abame satya tathatāṃ / ( Kurumiya 132 ) hulu / hile / candre / sama dharme / dharme / kucuru / mucuru / aciṭṭa cili cili / cicavaha / culu culu / mitravaha kulu kulu / sara sara / kuṭu kuṭu / mahāsara / tuṭu tuṭu / mahāsatya hṛdaya / puṣpe supuṣpe dhūmaparihāre abhaye rucire / karakṣe / abhayam astu vivāha / titile / mamale / paśvakha / śiśira lokavināyaka / vajre vajre dhare / vajravate / vajradade / cakravajre cakre / cavate dhare dhare / bhare bhare pūre ṭare / huhure / bhaṃgavivare / śarīśa / cili curu / mūle maṇḍale / maṇḍane / gagaraṇe / mūḍake sarvamūḍake / dhidhirayani / makhiśvaralayani / ( Kurumiya 133 ) riṣijani / dharavaci caṇḍālasame sarvasasyādhiṣṭhānācchidyantu vāhanā / mamini / phalarati ojāgre / vicini / vanaraha / bubure guru guru muru muru / hili hili / hara hara / kākaṇḍavaha hihitāṃ / āyuhana / kuṇḍa jvāla bhase / gardane / ādahani / mārgābhirohaṇi / phalasatye / ārohavati / hili hili / yathā vajaya / svāgra yathāparaṃ ca hṛdayab ā hasatya / paribhāva / mārgābhirohaṇe / acala / buddhi / dada pracala pacaya / piṇḍahṛdaya candracaraha / acale / śodhane / prakṛtimārge il i ilile prabhe sāraprate sarvatra tathatā satyānugate / ( Kurumiya 134 ) anāvaraṇabrate / alata / aṃgure śāmini / vibrahmavayo hi ahita / avāhi / niravayava / ac i ramārga / lana laghusare / triratnavaṃśe dharmakāya / jvalacandre samudravati / mahādbhūtavyaya samudra vegava / dhāraṇīmudreṇa makhimudra surapratisaṃvid amudra / āvartani / saṃmoha skāra vidyutarasena / kṣiti mudrito si / ye keci prathivī vāha / baha baha baha kīṭakabaṭa śaila pratītya hṛdayena mudṛtā dhāraṇī dhara dhara dhara / dantilā dantindālā / huska sarvahṛdaya mudrito si / jaḍa javaṭṭa jakhavaṭa / sumati mati / mahādbhūta mudritā / ye keci ṣaḍāyatananiśṛtā bhūtā ini mine sacane / ghoṣasacane / mudritā caryādhiṣṭhāna / vākpathānanyathā mahāpuṇyasamuccayāvatāra mahākaruṇayā mudritā / sarvasamyakpratipat ( Kurumiya 135 ) cirarātraṃ jvalatu dha rmanetrī sarve munivṛṣabhā mahākaruṇāsamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā // atha tāvad eva sarvabuddhakṣetrāntargatāḥ sarvasa t tvās triṣkṛtvaivam āhuḥ / namaḥ sarvabuddhebhyaḥ / namo namaḥ sarvabuddhebhya iti / evam cāhuḥ / aho mahāścaryo munisannipātaḥ / aho mahāścaryo bodhisa t tvānāṃ mahāsa t tvānāṃ mahāśrāvakāṇāṃ ca sannipātaḥ / aho vata mahāścaryādbhutāśrutapūrvo 'yaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāya ḥ sarvaśāstṛśāsanadharmanetrītṛratnavaṃśādhiṣṭhānanirdeśo māraviṣayabalavidhvaṃ sa no mārapāśasaṃchedanaḥ sarvaśatrunigraho dharmadhvajocchrepaṇaḥ dharmapakṣārakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham etarhi sarvabuddhair bhagavadbhir ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ sarvasa t tvahṛdayamudrāsarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasa t tvānām anuttaraparinirvāṇapratilābhāya / asmiṃ khalu punar dhāraṇīvyākaraṇe bhāṣyamāṇe tṛṃśadgaṃgānadivālukasamānāṃ ( Kurumiya 136 ) bodhisa t tvānāṃ mahāsa t tvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho 'bhūt // tena khalu punas samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prā ñjali r bhūtvā samantato 'valokya budhādhiṣṭhānena svar d dhibalānubhāvena sarvam idaṃ buddhakṣetraṃ svareṇāpūryaivam āha / durlabhā jinacandrāṇām īdṛśī par i ṣat punaḥ / vidvāṃso durlabhāś ceme bodhisa t tvā mahāvratā ḥ // RKP_6.19 īdṛśāyāś ca mudrāyā ḥ śravaṇaṃ paramadurlabham / yeyaṃ kāruṇikair nāthair dharmanetrī svadhiṣṭhitā // RKP_6.20 sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ / ratnatrayānupacchedaḥ saṃbuddhaiḥ samadhiṣṭhitaḥ // RKP_6.21 sarvāvaraṇanāśāya kṣāntisauratyavardhanī / sa t tvānām āvarjanī ceha rājyarāṣṭrasya pālanī // RKP_6.22 vāraṇī duṣkṛtasyeha kudṛṣṭipratiṣedhanī / āśvāso bodhisa t tvānā ṃ bodhimārgapradarśanī // RKP_6.23 pāramitāvardhanī caiva bhadracaryāprapūraṇī / upāyajñānapratibhānavṛddhaye sva dhiṣṭhitā // RKP_6.24 saṃgrahaḥ śuklapakṣasya dhāraṇī svaparājitā / nirañjānā bodhimārgasya jvālanī dharmasākṣiṇām // RKP_6.25 sarvāṃ vinīya vimatin dhāraṇīm adhimucyate / eṣa vai sakalo mārgo yena bodhi ḥ pravartate // RKP_6.26 Kurumiya 137 vayaṃ bhūyaḥ pravakṣyāmo dhāraṇīm aparājitān / dharmabhāṇakarakṣāyai śrotrīṇām abhivṛddhaye // RKP_6.27 chandaṃ dadāti ko nv atra bodhisa t tvo mahāyaśāḥ / anāvaraṇabhāvāya sa t tvānāṃ hitavṛddhaye // RKP_6.28 tena khalu punaḥ samayena gaṃgānadīvalukāsamāḥ kumārabhūtā bodhisa t tvā mahāsa t tvā ekakaṇṭhenaivam āhuḥ / vayam apy asyān dhāraṇyā ṃ chandaṃ dadāmo 'dhiṣṭhāmaḥ / yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṃchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṃsthite cchatradhvajapatākocchrepite svalaṃkṛte maṇḍalamāḍe mṛdusukhasaṃsparśe siṃhāsane 'bhiruhyemān dhāraṇīṃ saṃprakāśaye t / na cāsya kaści c cittasaṃkṣobhaṃ dhātusaṃkṣobhaṃ kāyasaṃkṣobhaṃ manaḥsaṃkṣobhaṃ vā kariṣyati / na cāsya kaścit kāye śvāsaṃ mokṣyati / śīrṣarogaṃ ca kartu ṃ śakṣyati / nedaṃ sthānaṃ vidyate / na kāyarogaṃ vā na jihvārogaṃ na dantarogaṃ nāsthirogaṃ na grīvārogaṃ na bāhurogaṃ na pṛṣṭhirogaṃ nāntrarogaṃ nodararogaṃ na śroṇīrogaṃ norurogaṃ na jaṃghārogaṃ kaścit kartu ṃ śakṣyati / na cāsya svarasaṃkṣobho bhaviṣyati yaś ( Kurumiya 138 ) ca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṃkṣobhaḥ svarasaṃkṣobho vā syāt tasyemān dhāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati / karmaparikṣayāt svastir bhaviṣyati / ye 'pi tatra dhārmaśrāvaṇikāḥ sannipatiṣyaṃti teṣām api na kaścid dhātusaṃkṣobhaṃ kariṣyati svarasaṃkṣobhaṃ vā / ye ca tatremān dhāraṇīṃ śroṣyaṃti teṣā ṃ yad aśubhena karmaṇā dīrghagailānyaṃ dhātusaṃkṣobho vā svarasaṃkṣobho vā syā t tat sarvaṃ parikṣayaṃ yāsyati // atha khalu candraprabha ḥ kumārabhūtaḥ yena te buddhā bhagavanto gaṃgānadīvālukāsamā bodhisa t tvaparivārās tenāṃjaliṃ praṇamyaivam āha / samanvāharantu me buddhā bhagavanto 'syāṃ dhāraṇyāṃ chandaṃ dadantu // tadyathā / kṣante asamārope / metre somavate / ehi navakuṃjave navakuṃjave navakuṃjave / mūlaśodhane / vaḍhaka vaḍhaka / māra va tathatā pariccheda baḍhase baḍhase / amūla acale dada pracalā / vidhile ekanayapariccheda / caṇḍatṛṇe bo sa re bosaratṛṇe / khagasuratṛṇe snavasuratṛṇe bhūtakoṭī ( Kurumiya 139 ) pariccheda / jalakha / jalakha / vaye jalakha / namakṣakha / kakakha / ha ha ha ha / phu phu phu phu / sparśavedanapariccheda / amama / nyamama khyamama samudra mudrabakha saṃskārāṇāṃ pariccheda bodhisa kṣitivima / mahāvima bhūtakoṭi ākāśaśvāsaparicchede svāhā // tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisa t tvā mahāsa t tvās te ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā s te ca mahaujaskamahaujaskāḥ sa t tvāḥ sarve sādhukāraṃ pradaduḥ / te ca buddhā bhagavanta evam āhuḥ / mahābalavega va tī sarvaśatrunivāraṇī bateyaṃ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimi t tamokṣaṇī yāvad anāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandeyaṃ dhāraṇī bhāṣitā // tena khalu punaḥ samayena bhūteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato 'mitāyu ṣaḥ purato niṣasāda / paramavarṇapuṣkalatayā samanvāgataḥ divyātikrāntaiḥ paramodārair vastrālaṃkāraiḥ puṣpagandhamālyavilepanaiś cābhyālaṃkṛtaḥ / atha bhūteśvaro mahābrahmā utthāyāsanād aṃjaliṃ praṇāmyaivam āha / adhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ yad aham idaṃ kṛtsnaṃ buddhakṣetraṃ svareṇābhivijñapayeyaṃ / na ca me 'tra kaścid vighno ( Kurumiya 140 ) bhavet / yāvad aham etarhi dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ cārthe tādṛśī ṃ mantrapadarakṣāṃ bhāṣeta / yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo va nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado nāgapārṣadi vā nāgapotako vā nāgapotikā vā vistareṇa kartavyam / yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado piśācapārṣadi vā piśācapotako vā piśācapotikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṃkrametāṃtaśo dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā ekaromakūpam api viheṭhayed vihiṃsayed vipralopayed ojo vāharec chvāsaṃ vā kāye prakṣipe d duṣṭacitto vā prekṣetāntaśaḥ ekakṣaṇam api teṣām ahaṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ pratiṣedhaṃ daṇḍaparigrahaṃ vā kuryāṃ jambhanaṃ mohanaṃ śapathaṃ dadyā ṃ / adhitiṣṭhaṃtu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṃ yad aham idaṃ kṛ tsna ṃ buddhakṣetraṃ svareṇāpūrayeyaṃ / kaś cātra me sāhayo bhaviṣyatīti // atha khalu te buddhā bhagavantas tūṣṇīṃbhāvenādhivāsayām āsuḥ / tatra ( Kurumiya 141 ) ca śikhindharo nāma śakraḥ jāṃbūnadamayena niṣkāvabhāsenālaṃkṛtakāyo nātidūre niṣaṇṇaḥ / atha śikhindharaś śakro bhūteśvaraṃ brahmāṇam evam āha / mā bhaginy amitāyuṣas tathāgatasya purato niṣīdasva / mā bhaginy atra pramadyasva / mā bhagavantaṃ viheṭhaya / tat kasya hetoḥ / prapaṃcābhiratā bālā niṣprapaṃcās tathāgatāḥ / saṃskāraṃ darśayante cotpādavyavalakṣaṇam // RKP_6.29 sarvarūpākṣarapadaprabhedatathatānayaprāptas tathāgataḥ / na bhagini tathāgata s tathatāṃ virodhayaty ekasamatayā tathatayā / yadutākāśasamatayā / ākāśam apy asamāropatṛsaṃskāravyayalakṣaṇaṃ / yathākāśam akalpam avikalpaṃ saṃskāreṣu / evam eva tathāgataḥ kāmaguṇā n na prapaṃcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati / evaṃ na jīvaṃ na jantuṃ na poṣaṃ na pudgalaṃ na skandhadhātvāyatanāni prapaṃcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati / kathaṃ nāma tvaṃ bhagini tathāgatakāyaṃ prapaṃcayasi / amitāyus tathāgata āha / samīkṣya devānām indra vācaṃ bhāṣasva / mā te syād dīrgharātram aniṣṭaṃ phalaṃ / mahāsatpuruṣo hy eṣa bahubuddhakṛtādhikāro 'varopitakuśalamūlo buddhānāṃ bhagavatām antike / anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṃkṛtastrīrūpam abhinirmitaṃ / mā tvam enaṃ strīvādena samudācare / atha śikhindharaḥ śakro bhūteśvaraṃ brahmāṇam evam āha / kṣamasva kulaputra mamānukaṃpām upādāya / mā cāham asyābhibhāṣitasyāniṣṭaṃ ( Kurumiya 142 ) phalaṃ prāpnuyām iti // atha kautūhaliko bodhisa t tva āha / yadi bhagavañ chakreṇedaṃ vacanam apratideśitam abhaviṣyat kiyāṃś tasya phalvipākaḥ / amitāyuṣas tathāgata āha / yadi kulaputrānena na pratideśitam abhaviṣyac caturaśītir janmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhīta ḥ syāt / tasmāt tarhi rakṣitavya ṃ vākkarma / pratibhātu te kulaputrādhiṣṭhitas tathāgataiḥ tava svaramaṇḍalavāgvyāhāraḥ // atha bhūteśvaro brahmā buddhādhiṣṭhānena prāṃjalir daśadiśo vyavalokyaivam āha / samanvāharaṃtu māṃ buddhā bhagavanto bodhisa t tvāś ca mahāsa t tvā mahāśrāvakāś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cātra cchandaṃ dadantu yasyāyam abhiprāyaḥ syād iyaṃ dharmanetrī cirasthitikā bhaved dharmabhāṇakānāṃ dhārmaśrāvaṇikānāṃ ca pratipattiyuktānāṃ mā viheṭhā bhaved iti / sa ca me cchandaṃ dadātu yat paścime kāle na mārā yāvan manuṣyāmanuṣyās teṣāṃ viheṭhāṃ kuryuḥ / atha sa bhūteśvaro brahmā teṣāṃ duṣṭacittānāṃ pratiṣedhanāya ..... .āya ca svaraśabdaṃ mumoca / tena ca śabdena sarvām imāṃ lokadhātum āpūrayām āsa // tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivam āhuḥ / ( Kurumiya 143 ) vayam api asyāṃ dhāraṇyāṃ chandaṃ dadāmaḥ / svayaṃ ca paścime kāle imān dhāraṇī ṃ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṃ rakṣiṣyāmas tā ṃ ś ca dharmabhāṇākān dhārmaśrāvaṇikāṃś ca pratipattiyuktān rakṣiṣyāmaḥ / vada tvaṃ satpuruṣa / vayaṃ buddhānāṃ bhagavatāṃ bodhisa t tvānāṃ mahāsa t tvānāṃ ca mahāśrāvakānām ca purato 'syān dhāraṇyāṃ chanda ṃ dadāma ḥ // atha khalu bhūteśvaro brahmā evam āha / adhitiṣṭhaṃtu me buddhā bhagavaṃto bodhisa t tvā mahāsa t tvā mahāśrāvakāś ca // tadyathā / amale vimale gaṇaṣaṇḍe / hāre caṇḍe mahācaṇḍe came mahācame some sthāme / abaha vibaha / aṃgajā netrakhave mūlaparicchede yakṣacaṇḍe piśācacaṇḍe āvartani saṃvartani saṃkāraṇi jaṃbhani mohani / ucchāṭani hamaha / maha maha maha ākuṃcane / khagaśava / amala / mūla mūlaparivartate asārakhava svāhā // Kurumiya 144 ya imān atikrame n mantrān na cared gaṇasaṃnidhiṃ / akṣi muṣyet sphalet śīrṣam aṃgabhedo bhaved api // RKP_6.30 tadyathā / acca avaha cacacu krakṣa cacaṭa ka cacā nakhaga caca / caca caca / na ca hamūla caca / camūla cacaha / amūla caca / hamūla / mū baḍabahā svāhā // atha tāvad eva sarve brahmendrā yāvat pi śā cendrāḥ sādhukāraṃ daduḥ / evaṃ cāhuḥ / atīva mahāsahasrabalavegapramardanāny etāni mantrapadāni / pāśo 'yaṃ saktaḥ sarvāhitaiṣiṇāṃ bhūtānāṃ kuta ḥ punas teṣāṃ jīvitaṃ / bhūteśvaro brahmā evam āha / ye duṣṭāśayā akṛpā akṛtajñā bhūtāḥ sa t tvānāṃ viheṭhakāmā vā mārapārṣadyā vā avatāraprekṣiṇo buddhaśāsanābhiprasannānāṃ rājñā ṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ avatāraprekṣiṇa upasaṃkrameyur agramahiṣīṇāṃ putraduhitṝṇā ṃ cāntaḥpurikāṇāṃ vāmātyabhaṭabalāgrapārṣadyānām anyeṣāṃ vā buddhaśāsanābhiprasannānāṃ strīpuruṣadārakadārikāṇām upāsakopasikānāṃ vā dharmabhāṇākānāṃ dhārmaśrāvaṇikānāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ vā dhyānasvādhyāyābhiyuktānāṃ ( Kurumiya 145 ) vaiyāpatyābhiyuktānāṃ vā avatāraprekṣiṇa upasaṃkrameyuḥ antaśa ekac i ttakṣaṇaṃ teṣām ekaromakūpam api viheṭhayeyur vihiṃseyur vipral o pa ye yur ojo vāpahareyuḥ śvāsaṃ vā kāye prakṣiperan duṣṭacittā vā prekṣe r aṅ kli n nadurgandhakāyānāṃ teṣā ṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ saptadhā mūrdhaṃ sphaled akṣīṇi caiṣāṃ viparivarteran hṛdayāny ucchuṣyerañ chvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīṇā bhūmiś ca teṣāṃ vivaram anuprayacchet / vāyavaś ca tāṃś caturdiśaṃ vikṣipeyuḥ / pāṃsubhir avakīrṇās tatraiva vikṣiptacittāḥ paryaṭeyuḥ / ye bhūmicarās te pṛthivīvivaram anupraviśeyuḥ caturaśītir yojanasahasrāṇy adhas tatraiva teṣām āyuḥparikṣayaḥ syāt / ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannā ḥ syu rājñā ṃ kṣatriyāṇāṃ buddhaśāsanābhiprasannānāṃ yāvad vaiyāpatyābhiyuktānāṃ bhikṣūṇāṃ viheṭhāṃ kuryus teṣām api tathaiva saptadhā mūrdhaṃ sphalet / yāvat tatraiva teṣām āyuḥparikṣayaḥ syād ya imān mantrān atikrameyuḥ / api ca yasmiṃ viṣaye 'yaṃ māramaṇḍalāparājito dhāraṇīmudrādharmaparyāyaḥ pracariṣyati tatra vaya ṃ rakṣāvaraṇaguptaye ( Kurumiya 146 ) autsukyam āpatsyāmaḥ / sarvā ṃ ś ca tatra dharmakāmān sa t tvān paripālayiṣyāmaḥ / sarvāṃ ............................. @folio 72 to 87 are missing including chapters VII to IX@@ Kurumiya 147 X. ...................................................................................................................................................... sarvo 'bdhātuḥ sarvas tejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhatur adhiṣṭhitaḥ saddharmanetrīcirasthityarthaṃ triratnavaṃśānupacchedārthaṃ sarvasa t tvaparipākārthaṃ yāvat saṃsārapāraṃgamanārthaṃ // atha khalu sarve te buddhā bhagavaṃto ye tadbuddhakṣetranivāsino bodhisa t tvā mahāsa t tvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sa t tvā ye ca cāturdvīpikāyāṃ lokadhātau nevāsikās tā n sarvān āma n tryaivam āha / yuṣmākaṃ mārṣā haste bhūyiṣṭhataram imāṃ saddharmanetrīm adhiṣṭhāya parindāmaḥ sarvasa t tvaparipākārthaṃ / tathā yuṣmābhir iyaṃ saddharmanetrī manasikartavyā u j jvālayitavyā rakṣitavyā yathā na kṣipram ihāyaṃ saddharmaḥ pralujyeta nāntardhāyeta / ye ca śraddhāḥ kulaputrāḥ kuladuhitaraś ca imāṃ mahāsannipātadharmaparyāyaṃ dhārayiṣyaṃti yāval likhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ ( Kurumiya 148 ) saddharmadhārakā ḥ pudgalās tān sarvān yuṣmākaṃ haste nyāyataḥ parindāmaḥ ārakṣaparipālanatāyai / dharmabhāṇakāḥ pudgalā dharmakāmā dhyānābhiratā dharmaśravaṇikāḥ saddharmadhārakāḥ yuṣmābhi rakṣitavyāḥ yāvat paripālayitavyāḥ / tat kasya hetoḥ / yeha te bhūtās tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvais tais tathāgataiḥ kliṣṭe paṃcakaṣāye buddhakṣetre sannipatya sarveṣāṃ śakrabrahmalokapālānāṃ haste iyaṃ dharmanetrī parīttārakṣāyai anantardhānāya saddharmadhārakapudgalārakṣāyai yāvat sarvasa t tvaparipākāya / evam eva ye bhaviṣyanty anāgate 'dhvani daśasu dikṣu buddhā bhagavantaḥ te 'pi sarve kliṣṭeṣu paṃcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sa t tvahitārtham etāni dhāraṇīmantrapadāni bhāṣiṣyaṃte / imāṃ ca dharmanetrīm adhiṣṭhāsyaṃte / sarveṣāṃ śakrabrahmalokapālānāṃ haste imāṃ dharmanetrīm anuparindīṣyaṃti rakṣāparipālanārthaṃ / tathā vayam apy etarhi yuṣmākam iha buddhakṣetranivāsināṃ cāturdvīpikānivāsināṃ ca śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāṇāṃ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sa t tvaparipākārthaṃ / tathā yuṣmābhir iyaṃ saddharmanetrī ( Kurumiya 149 ) manasikartavyā pro j jvālayitavyā yathā na kṣipram eva pralujyeta nāntardhāyeta / ye ca śraddhāḥ kulaputrāḥ kuladuhitaraś ca saddharmadhārakāś ca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ya imaṃ mahāsannipātaṃ dharmaparyāyaṃ dhārayaṃti yāvat pustakalikhitam api kṛtvā dhārayan ti dharmabhāṇakā dhārmaśravaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhis te rakṣitavyāḥ pūjayitavyāḥ / tat kasya hetoḥ / sarvabuddhādhiṣṭhito 'yaṃ dharmaparyāyaḥ / yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṃ dharmaparyāyaḥ pracaret prakāśyetoddiśyeta paryavāpyeta vāntaśaḥ pustakalikhitam api kṛtvā dhāryeta tena dharmarasena pṛthivīrasasa t tvaujāṃsi vivardhiṣyanti / tena yūyam ojovantas tejobalavīryaparākramavanto bhaviṣyaṃti / parivāravimānavṛddhiś ca yuṣmākaṃ bhaviṣyati / manuṣyarājā apy ārakṣitā bhaviṣyaṃti / rājaiśvaryeṇa te vivardhiṣyanti / sarvarāṣṭraṃ ca teṣām ārakṣitaṃ bhaviṣyati / tena ca dharmarasena santarpitā jaṃbudvīparājānaḥ parasparahitacittā bhaviṣyaṃti / karmavipākaṃ śraddadhāsyaṃti kuśalacittā bhaviṣyanty amatsaracittā hitavastucittā sarvasa t tvadayācittāḥ yāvat samyagdṛṣṭikā rājāno bhaviṣya nti / prati pratisvaviṣaye 'bhira ṃ syante / ( Kurumiya 150 ) ayaṃ ca jaṃbudvīpa ḥ sphīta udārajanākīrṇo bhaviṣyati subhikṣataro ramaṇī ya taraś ca bhaviṣyati / bahujanamanuṣyākīrṇā ojovati ca pṛthivī bhaviṣyati snigdhatarāṇi ca mṛṣṭataraphalāni ca patrauṣadhidhanadhānyasamṛddhatarā cārogyasukhasparśavihārasaṃjananī ca bhaviṣyati / sarvakalikalahadurbhikṣarogaparacakradaṃśamaśakaśalabhāśīviṣaduṣṭayakṣarākṣasamṛgapakṣivṛkākālavātavṛṣṭayaḥ praśamiṣyanti / samyaṅnakṣatrarātridiva samā sārdhamāsartusaṃvatsarāṇi pravahiṣyaṃti / sa t tvāś ca prāyo daśakuśalakarmapathacāriṇo bhaviṣyaṃti / itaś cyutāḥ sugatisvargagāmino bhaviṣyaṃti / te 'pi yuṣmatparivāro bhaviṣyati / evaṃ bahuguṇamahānuśaṃso 'yaṃ dhāraṇīdharmaparyāyaḥ / sarvabuddhādhiṣṭhito mahāsannipātaḥ sa t tvānāṃ saṃskārapāraṃgamāya yaśovivṛddhipāripūryai bhaviṣyati niravaśeṣamātṛgrāmabhāvaparikṣayāyopapattivedanīyo 'paraparyāyavedanīyaḥ saṃkṣepād ( Kurumiya 151 ) dṛṣṭadharmavedanīyo 'pi so mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṃ yāsyati sthāpyānantaryakāriṇaṃ saddharmapratikṣepakaṃ vāryāpavādakaṃ vā / yad anyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṃ tat sarvaṃ parikṣayaṃ yāsyati / ya imaṃ dharmaparyāyam antaśaḥ pustakalikhitam api kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśāvaraṇāni parikṣaya ṃ yāsyaṃti / sarvakuśalamūlāraṃbaṇāni ca vivṛddhiṃ pāripūriṃ yāsyaṃti / sarvāṃgapāripūriḥ sarvābhiprāyasaṃpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni vivardhiṣyaṃti / sarvakudṛṣṭiprahāṇaṃ sarvaśatrusahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati / asya sarvabuddhādhiṣṭhitasya mahāsannipātadhāraṇīdharmaparyāyasya prabhāvena // yatra ca viṣaye punar ayaṃ dhāraṇī dharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati / ojovatī mṛṣṭaphalarasā bhaviṣyati / tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati / puṣpaphalasamṛddhatarā dhanadhānyakośakoṣṭhāgārakuṃbhakalaśavṛddhir bhaviṣyati / vastrānnapānauṣadhopakaraṇabhūyiṣṭhatarāḥ ye ca tatrānnapānopajīvinaḥ sa t tvās te 'rogatarā bhaviṣyaṃti varṇavanto balavantaḥ smṛtivantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitā ḥ / te tataś cyavitvā yuṣmākaṃ sahabhāvyatayopapatsyaṃte / ( Kurumiya 152 ) tayā yūyaṃ parivāravṛddhyā balavanto 'pratihatacakrā dharmabalena cāturvarṇyaṃ janakāyaṃ paripālayiṣyata / sa t tvān dharmārtheṣu niyokṣyata / evaṃ yuṣmābhiḥ sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati // atha khalu māndāravagandharocas tathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnam idaṃ buddhakṣetram āpūrya sarve ca bodhisa t tvā mahāsa t tvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṃ cāturdvīpikāyāṃ nivāsinaḥ sarvabuddhānāṃ bhagavatāṃ vacanena cāsya mahā sannipātasūtrasya dharmanetryā dhāraṇāya prakāśanā ya rakṣaṇāyotsāhayām āsa // tena khalu punaḥ samayena maitreyapūrvaṃgamāṇāṃ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṃ bodhisattvānāṃ mahāsa t tvānām iha buddhakṣetre nivāsīni tāni sarvāṇy ekakaṇṭhenaivam āhuḥ / vayam api sarvabuddhānāṃ bhagavatāṃ vacanena sarvanetryadhvānugatānāṃ tathāgatānāṃ pūjārtham imaṃ dharmaparyāyaṃ nyāyataḥ śāstṛsaṃmataṃ gurugauraveṇa pratigṛhṇīmaḥ / kāruṇyena sa t tvaparipākārthaṃ yāvad anuttare mārge pratiṣṭhāpanārthaṃ vayam imaṃ dharmaparyāyaṃ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇo d dyotayiṣyāmaḥ / sa t tvāṃś ca paripācayiṣyāmaḥ saddharmacirasthityarthaṃ / tena khalu punaḥ samayena sarve buddhā bhagavantas tadbuddhakṣetrāntargatā ḥ sādhukāraṃ pradaduḥ / sādhu sādhu satpuruṣā evaṃ yuṣmābhiḥ karaṇīyam // Kurumiya 153 atha khalu sarve śakrabrahmamahoragendrā ye caiha buddhakṣetre 'parāṇi catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṃ sa t tvānāṃ te sarve ekakaṇṭhenaivam āhuḥ / vayam apīmaṃ mahāsannipātaṃ dharmaparyāyam udgṛhīṣyāmo yāvad vistareṇa saṃprakāśayiṣyāmaḥ samu d dyotayiṣyāmaḥ sa t tvāṃś ca paripācayiṣyāmaḥ saddharmacirasthityarthaṃ / saddharmadhārakān dhārmaśravaṇikāṃś ca rakṣiṣyāmaḥ paripālayiṣyāmaḥ / yatra cāyaṃ dharmaparyāyaḥ pracariṣyati tatra vayaṃ sarvabuddhānāṃ bhagavatāṃ vacanena sarvakalikalahavigrahavivādadurbhikṣarogaparacakrākālavātavṛṣṭiśītoṣṇāni duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ / kṣemaramaṇīyatāṃ subhikṣasāmagrī ṃ saṃpādayiṣyāmaḥ / saddharmanetrīcirasthityartham udyogam āpatsyāmaḥ / bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ / dhyānābhiratāṃś ca sa t tvān rakṣiṣyāmaḥ / atha sarve te buddhā bhagavantaḥ sādhukāraṃ pradaduḥ / sādhu sādhu bhadramukhā evaṃ yuṣmābhiḥ karaṇīyaṃ / ātmobhayaparārtham udyogam āpattavyaṃ / evaṃ ca yuṣmābhis tryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyati / yatra hi nāma yūyaṃ sa t tvaparipākārthaṃ saddharmanetryujjvālanārthaṃ saddharmacirasthityartham udyuktā na cireṇa yūyaṃ kṣipram anuttarāṃ samyaksaṃodhim abhisaṃbhotsyata // atha khalu ye 'syāṃ madhyamāyāṃ cāturdvīpikāyāṃ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahaujaskamahaujaskāḥ sa t tvās te sarve ( Kurumiya 154 ) utthāyāsanā t prāṃjalayaḥ sthitvaivam āhuḥ / vayam api sarvabuddhānāṃ bhagavatāṃ vacanenemāṃ saddharmanetrīm u d dyotayiṣyāmaḥ rakṣiṣyāmaḥ / imaṃ ca mahāsannipātaṃ sarvabuddhādhiṣṭhitaṃ dhāraṇīmudrādharpaparyāyaṃ nyāyataḥ pratigrahīṣyāmaḥ yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa samprakāśayiṣyāmaḥ / saddharmadhārakāṃś ca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ / ye ca dharmapratipattisthitā dharmabhāṇakā dhārmaśravaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śraddhāḥ kulaputrā ḥ kuladuhitarāś ca imaṃ dharmaparyāyam udgrahīṣyaṃti yāvat pustakalikhitam api kṛtvā dhārayiṣyaṃti dhyānābhiyuktāḥ tāṃ vayaṃ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanair yāva t sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ / asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṃ svayam upasaṃkramiṣyāmaḥ śravaṇāya / śāstṛsaṃjñayā vayam imaṃ dharmaparyāyaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ chatradhvajapatākābhiḥ / tat kasya hetoḥ / asmin vayaṃ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasenaujovanto bhaviṣyāmaḥ / balavanto vīryavanta ḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ / evaṃ ( Kurumiya 155 ) vayaṃ sarvaviṣaye sarvāṃ kalikalaha vigraha vivādadurbhikṣarogaparacakrākālavātavṛṣṭiśītoṣṇānāvrṣṭidu ḥ svapnadurnimittaduṣṭarūkṣaparuṣatiktakaṭukavirasākuśalapakṣakarān bhāvān praśamayiṣyāmaḥ / bhūyasyā mātrayā kṣemas u bhikṣānnaramaṇīyārogyasāmagrīṃ saṃpādayiṣyāmaḥ / kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ / samyag rātridivasamāsārdhamāsartusaṃvatsarān ā vā hayiṣyāmaḥ / samya g grahanakṣatrasūryacandramasa āvāhyiṣāmaḥ / nadyutsasarastaḍākapuṣkariṇīḥ prapūrayiṣyāmaḥ / yatra sa t tvānām udakaughena pīḍā bhaviṣyati tad vayaṃ pratinivārayiṣyāmaḥ / bhūyasyā mātrayā vayaṃ teṣu grāmanagaranigamajanapadeṣu sa t tvahitārthaṃ pattraśākhāpuṣpaphalakandadhānyauṣadhasasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ / dhanadhānyauṣadhavastrābharaṇaiḥ sa t tvānām avaikalyaṃ saṃpādayiṣyāmaḥ / teṣāṃ ca sa t tvānāṃ kuśalaparyeṣṭi .... yeṣu gṛhanagaranigamajanapadarājadhānīṣv ayaṃ sarvabuddhādhiṣṭhi to dhāraṇīmudrādharmaparyāyaḥ prakāśyetāntaśaḥ pustakalikhitam ( Kurumiya 156 ) api kṛtvā dhāryeta vācyeta vā pūjāsatkāreṇa vā dhāryeta / teṣu ye rājāno bhaviṣyaṃti tān vayaṃ kṣatriyāṃ mūrdhābhiṣiktān rakṣiṣyāmaḥ paripālayiṣyāmo 'hitaṃ caiṣām apanayiṣyāmo hitaṃ caiṣām upasaṃhariṣyāmaḥ / sarvakautukāmaṅgalakudṛṣṭikukāryakvadhiṣṭhānakupraṇidhakuśaraṇakuhanalapanamāyāśāṭhyamṛṣāvāderṣyāroṣamātsaryāṇi praśamayiṣyāmaḥ / samyagdṛṣṭimārge ṛjuke śraddhādamasaṃyamahrī-r-avatrāpyeṣu sanniyokṣyāmaḥ / evam agramahiṣīṇām antaḥpurak ā ṇām amātyagaṇa ka mahāmātranaigamapauruṣajānapadānāṃ caturṇāṃ varṇānāṃ strīpuruaṣadārakadārikāṇām api rakṣāṃ kariṣyāmaḥ paripālanaṃ yāvad dhrī-r-avatrāpye sanniyokṣyāmaḥ / antaśaś catuṣpadān api teṣu viṣayeṣu rakṣiṣyāmaḥ / eṣv asya dharmaparyāyasya prakāśanaṃ bhaviṣyati yāval likhitam api pustake sthāsyati / evaṃrūpair vayaṃ mahadbhir udyogaparākramaiḥ tāṃ sa t tvān paripālayiṣyāmaḥ / dharmanetrīsamuddyotārtham anantardhānāyodyogam āpatsyāmaḥ // atha te sarve buddhā bhagavantas tebhyaḥ satpuruṣebhyaḥ sādhukāra ṃ pradaduḥ / sādhu sādhu bhadramukhāḥ / evaṃ yuṣmābhiḥ karaṇīyaṃ yad yūyaṃ dharmanetryās triratnavaṃśasya cānaṃtardhānāyodyuktā evaṃ yuṣmābhiḥ ( Kurumiya 157 ) sarvatryadhvānugatānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhaviṣyatīti // // ratnaketusūtrād daśamaḥ ārakṣāparivartas samāpta ḥ // // Kurumiya 158 XI. atha khalu bhagavāñ chākyamunis tathāgataḥ śakrabrahmavirūḍhakavirūpākṣadhṛtarāṣṭrakuverān āmantrayati sma / ahaṃ bhadramukhā iha k l iṣ ṭ e paṃcakaṣāye buddhakṣetre sa t tvā nāṃ kāruṇyapraṇidhānenānuttarāṃ samyaksaṃbodhim abhisaṃbuddho dharma durbh i kṣ e 'vidyāndhakāraprakṣiptānā ṃ kleśataskaradhūrt o padru tānāṃ sattvānāṃ kleśapraśamanārtham / mārapakṣ o me parājitaḥ saddharmadhvajocchrepito 'pramāṇāḥ sa t tvā du ḥkhāc ca parimokṣitāḥ saddharmavṛṣṭir utsṛṣṭāḥ mārakoṭyo me parājitā / ........ bhadramu khā yuṣmākaṃ haste 'nuparindāmi / yad ebhir apramāṇair gaṇanāsamatikrāntair buddhair bhagavadbhir bodhisa t tvair mahāsa t tvaiś ca daśadi gbhyo lokadhātubhyaḥ ( Kurumiya 159 ) sannipatitair ayaṃ vajradharmasamatāpratītyadharmahṛdayasarvasamucchrayavidhvaṃsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dha rmaparyāyo 'dhiṣṭhito buddhakṣetrapṛ thivīrasasa t tvasaṃvāsadoṣāṇāṃ praśamāya sa t tvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṃ triratnavaṃ śacirasthityarthaṃ yāvat sakala buddhak āryapariniṣpa t tyarthaṃ tathā yuṣmābhir apy adhiṣṭhāya rakṣitavya iti // yaś ca me sa ddharmanetrīsaṃrakṣākuśalamūlapuṇyā bhisaṃskārāṇi ..... ya ś ca ......... sma raṇoccāraṇaparadeśanatṛśaraṇagamanopāsakasaṃvarabrahmacaryavāsebhyaḥ kuśalamūlapuṇyā bhi saṃ skāra ......... yaś ca prathamamadhy ānabhāvanā ......... yāvat saṃjñāvedayitanirodhabhāvanāyāḥ yaś ca śrotāpattiphalasākṣākṛ ta yāvad aparāṇi kuśalamūlapuṇyābhisaṃskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālanapuṇyābhisaṃskārāṇi sarvam etad yuṣmākaṃ haste parindāmi ............... Kurumiya 160 @folios 94 to 97 are missing@@ dharma bhāṇakam pudgalaṃ saṃcodayiṣyāmaḥ asya dharmaparyāya s ya p rakāśa ṇasya / dharmabhāṇakadharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasaṃpadvivṛddhīṃ niṣ dayiṣyāmaḥ / avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ / atha khalu sarve te buddhā bhagavantaḥ teṣāṃ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ ......... // atha kautūhaliko bodhisa t tvo mahāsa t tvaḥ taṃ śākyamuniṃ tathāgataṃ pa praccha / kiṃ bhagavan mārakoṭyaḥ saparivārāḥ samāga tāḥ / bhagavān āha / sarve saparivārāḥ / kautūhaliko bodhisa t tva ā ha / kiṃ saparivārā mārā triratne labdhaprasādāḥ / bhagavān āha / na ku laputra ayaṃ khalu māraḥ pāpīmāṃ sahasraparivāro 'labdhaprasā daḥ kupito 'nāttamanā vartamāne 'nāgatakāle 'pi yāvat saddharmanetry ujjvala ti tāvad eṣo 'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārtham ( Kurumiya 161 ) antardhānārthaṃ prayatate ... / .............. e kaviṃśatiparivāre ete alabdhaprasādāḥ kupitā anāttamana so vartamāno 'nāgatakāle 'pi yāvat saddharma netrīpravistāras tāvad ete mama śāsane avatāraprekṣiṇo avatāragaveṣi ṇaḥ saddharmanetrīvipralopārtham antardhanārthaṃ prayatante / tat kasya hetoḥ / pūrva vairādhiṣṭhitatvād anavaropitakuśalamūlatvād akalyāṇamitraparigṛhī tatvāt ..... nirvāṇasukhe alabdhaprasādatvāt praṇidhānāparigatatvāt ....... na cittena cittaṃ saṃdadhati na prasīdaṃti na saṃtiṣṭhaṃti na vipram ocaya ṃ ti / īdṛśāṃ mahāsannipātaṃ buddhaṃ dṛṣṭvā īdṛśāṃ ca gambhīrāṃ dhāraṇīṃ śru tvānenaiva hetunā paścāc chraddhāṃ pratilapsyate 'nuttarāyāṃ samyaksaṃbo dhau / kautūhaliko bodhisattva āha / ........... māyaṃ dharmaparyāyo 'navaruptakuśalamūlānām ( Kurumiya 162 ) api sa t tvānāṃ sace t ............ śravaṇapathagata ..... anuttarāyāṃ samyaksaṃbo dhau // tena khalu punaḥ samayenāgasti nāma māraḥ pūrvaji neṣu kṛtādhikāraḥ ............. a nuttarāyāṃ samyaksaṃbodhau / sa maharṣiveṣeṇa śāk y amu n e s ta thā gatasya ........................................ @folio 99 is missing@@ hāṇyā cittasaṃkṣobho 'sya bhavet / ṣaḍindriyāṇi cāsya gocarāsamarthā syu ḥ // tadyathā / amale / ahaṃ male / ahaṃ male / ajavava / ajavava / mūlasare vyākhasale / jamasale / haha haha haha ghorasaṭṭa / jatakhaga jñeyakhaga / vijñevāsakhaga / amūkṣara / kṣakṣakṣa kṣakṣa kṣa / mūlabaha / khagasvakajña / svaparivartamūra / ajñajña / vāyujñajña / candrasūryaujñajña nāvahajñajña / khurakṣajñajña / babajñajña / bhūtakoṭitathatājñajña / sarvajñebhir ( Kurumiya 163 ) adhiṣṭhajñajña vakrama / trigatakṣava kṣamamakṣamajña kṣitāmāraviṣaya svāhā // sarvajñānām adhiṣṭhānena kṣaṇikā māraviṣayā avakrāntā niṣphalīgatāḥ / evam eva ye kecid ahitakāmā ḥ / atra tāvad eva sarve buddhā bhagavantaḥ sādhukāraṃ pradaduḥ / sarve ca bodhisa t tvā mahāsa t tvāḥ manuṣyāmanuṣyā devāś ca sādhukāraṃ pradaduḥ / atha tāvad eva tasyāṃ velāyām akaṃpad vasumatī cakṣubhur jaladharāḥ cakaṃpire śailarājanaḥ / cakṣobha tatra sa māraḥ saparivāraḥ sthāpya devakaṭapūtanāṃ bodhisa t tvāṃś ca kṣāntipratilabdhān // atha khalu māraḥ pāpīmāṃ dṛḍhamatiṃ bodhisa t tvam āmantrayati sma / kulaputra kuto 'syāga stino mārasya balaṃ / kutaḥ prabhāvaḥ / yad anenākṛpeṇa sarvaḥ svapakṣo mama ca viṣayabalaparākramaḥ sarvo vidhū ta ........ nā ... pamocchedavādinaḥ śramaṇasya gautamasya pakṣaḥ samucchrepitaḥ / ahaṃ ca sahaśravaṇād evāsyā dhāraṇyā durgandhaklinnakāyo 'karmaṇyaḥ saṃvṛttaḥ / sarvadiśo me 'ndhīkṛtāḥ adarśanābhāsā / mahāparidāghena ca dahyāmi / dṛḍhamatir bodhisa t tva āha / sarvabuddhānāṃ bhagavatām adhiṣṭhānena pāpīmaṃ sarvamanuṣyāmanuṣyāṇāṃ ca balādhānenāgastī māraḥ imaṃ sarvamārabalaviṣayaparākramaṃ vidhvaṃsayati / imāni cānenāparājitāni ( Kurumiya 164 ) mantrapadāni bhāṣitāni / prasādaya tvaṃ pāpīmaṃs tathāgatānām antike cittam utpādayasva cānuttarāyāṃ samyaksa ṃ bodhau cittaṃ yathā tvam ebhyaḥ kāyavāṅmānasebhyo duḥkhebhyaḥ parimokṣyasi / māraḥ pāpīmān āha / utsahāmy aham aparāntakoṭyo 'saṃkhyeyāḥ ataḥ pāpiṣṭatarāṇi kāyavāṅmanoduḥkhāni na tv evāha m a n u t ta rāyāṃ samyaksaṃbodhau cittam utpādayāmi // mahāsannipā tā n ma hāyānasūtrād ratnaketuparivartād ekadaśamaḥ saddharmanetryārakṣaṇaparivartaḥ samāptā ḥ // // Kurumiya 165 XII. athāṭavako mahāyakṣasenāpatir bhīṣaṇakayakṣarūpeṇa saṃjñiko mṛgarūpeṇa jñān o lko markaṭarūpeṇa tṛṣṇājahaś chagalarūpeṇa cchinnasroto hastirūpeṇa ete paṃcamahāsa t tvāḥ śākyamunes tathāgatasya nātidūre kauṇḍinyārciṣas tathāgatasya purataḥ punar niṣaṇṇā abhūvan / sarvakāyā c caiṣāṃ viśuddhā saugandhikā prabhā niścacāra / atha te paṃcamahāsa t tvā ubhābhyāṃ pāṇibhyāṃ jyotiṣprabhaṃ nāma mahāmaṇiratnaṃ bhagavataḥ pūjākarmāya dadhrire // atha kautūhaliko bodhisa t tvo mahāsa t tvaḥ yoniśas teṣām āśayaviśuddhim avekṣya bodhisa t tvā hy ete mahāsa t tvā iti tam āṭavakaṃ mahāyakṣasenāpatim āmaṃtryovāca / kiṃ bho satpuruṣā arthavaśaṃ saṃpaśyamānā yūyam evaṃrūpair īryāpathair buddhānāṃ bhagavatāṃ pūjākarmāyodyuktā ḥ / āṭavaka āha / bhūtapūrvaṃ kulaputrātīte 'dhvany ekanavatime kalpe yad iha buddhakṣetre vipaśyir nāma tathāgato 'rhaṃ samyaksaṃbuddho 'bhūt / tena khalu punaḥ samayena vayaṃ paṃca bhrātaraḥ sahodarā abhūvan / tathāsmābhir anuttarāyāṃ samyaksaṃbodhau cittam u tpādya sa t tvaparipākāyod y ogaḥ kṛtaḥ / tato .eṇa śikhinas tathāgatasyaivaṃ viśvabhuvaḥ yāvad eva sahapraviṣṭe bhadrake mahākalpe kakutsundas ta thāga to loka udapādi ( Kurumiya 166 ) tatra vayaṃ tathaiva pūrvapraṇi dhānena sahodarā eva bhrātaro 'bhūt / tasya cāsmābhis tathāgatasya bahuvidhaṃ pū j o pasthā naṃ kṛtam abhūt / atha tatra saṃjñiko mahāsa t tva upāsako dh y ānābhira tas tatredam evaṃrūpaṃ mahāpraṇidhānaṃ cakāra / aham iha nityaṃ bhadrake mahāka lp e mah āyakṣa senāpatir bhaveyaṃ / ye tatrāṭavikāntāranivāsino duṣṭā akṛpā adayāpannāḥ sa t tveṣu nānāvikṛtarūpā yakṣā yāvat kaṭapūta nā s tebhyo 'haṃ tādṛśīṃ dharmadeśanāṃ kuryām / yat prasādapratilabdhā ṅ kṛtvā śikṣāgrahaṇe niveśya śive mārge pratiṣṭhāpayeyaṃ yāvat tatra tiryagyonigatebhyo 'pi mṛgahariṇasūkarādibhyo dharmaṃ deśa ye yaṃ yāvad gaṃgānadīvalukāsamān duṣṭayakṣān yāvat tiryagyonigatān apy anavaropitakuśalamūlān dharmadeśanayā paripācya triṣu yāneṣu pratiṣṭhāpayeyaṃ tataḥ paścād ahaṃ vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabheya / evaṃ jñānolko yakṣo markaṭarūpeṇa markaṭaparipākāya praṇidhānaṃ cakāra / tṛṣṇājahaś chagalarūpeṇākṣaṇasaṃkaṭaprāptānāṃ sa t tvānāṃ paripākāya praṇidhānaṃ cakāra / chinnaśroto gajarūpeṇa gajaparipākāya praṇidhānaṃ cakāra / evaṃ dvādaśabhi r mahar d dhikayakṣasahasraiś cāturdvīpikānivāsibhiḥ sa t tvaparipākāya nānāvidhāni praṇidhānāni kṛtāny abhūvan anuttarāṃ samyaksaṃbodhiṃ paryeṣamānaiḥ / tasyaiva cāhaṃ kakutsundasya tathāgatasya ( Kurumiya 167 ) purato 'nuttarāṃ samyaksaṃbodhiṃ paryeṣamāṇo duṣṭayakṣaparipākāya praṇidhānaṃ kṛtavān iha kṛtsne bhadrake mahākalpe / haṃta duṣṭayakṣān akṛpān akṛtajñā n viṣamacārāṃ pāpecchānn adayāpannān yāvat kaṭapūtanā n sa t tvaviheṭhakān ojoharāñ cittavikṣobhakān akuśalacittakārakāṃ prāṇātipātikān yāvan mithyādṛṣṭikāṃ kṣatriyabrāhmaṇaviṭchūdracittasaṃkṣobhakān rāṣṭragrāmanagaranigamajanapadasaṃkṣobhakā ṅ grahanakṣatracandrasūryarātridivasamāsārdhamāsartusaṃvatsarasaṃkṣobhakāṅ kalikalahadurbhikṣarogaparacakrākālavātavṛṣṭyatiśītoṣṇaniyojakān bījauṣadhipatrapuṣpaphalarasavināśakān sa t tvasukhasaumanasyārogyasāmagrīk u śaladharmacchandapṛthivīrasaujārthadharmarasavimuktirasān antardhāpakāñ śikṣāgrahaṇe niyojyāvaivartikatve sthāpayeyaṃ tataḥ paścād aham anuttarāyāṃ samyaksaṃb o dhau vyākaraṇaṃ pratilabheyaṃ // tataś cāhaṃ prabhṛti nitya ṃ yakṣasenāpatiṣūpapadya pāpayakṣān yāva t pāpakaṭapūtanān triṣu yāneṣu paripācyāvaivartikatve pratiṣṭhāpayāmi / tataḥ prabhṛti hīnamadhyotkṛṣṭabhūtāṃ dṛṣṭvā nābhijānāmi paribhavituṃ / yadrūpāṃś ca paśyāmi tenaiva rūpeṇa tān aham ālapāmi saṃlapāmi samuttejayāmi saṃpraharṣayāmi pāpāt pratinivārayāmi maitrakaruṇācittatāyāṃ pratiṣṭhāpayāmi / yathābhiprāyeṇa triṣu ratneṣv avaivartikāṃ pratiṣṭhāpayāmi / yāṃ yām eva yakṣaparṣadam upasaṃkramāmi tatra te māṃ yakṣa āṭavaka-m-iti svāgatavācā āmantrayaṃti / tena me āṭavaka-m-iti nāma samājñā udapādi / ye caitarhi manuṣyāḥ purāṇadharmarahitā asaṃvarasthā ekāntakṛṣṇakarmasamācarās te kālaṃ kṛtvā tṛṣv apāyeṣūpapadyaṃte parittā manuṣyeṣu / ye vyāmiśrakarmasamācārās tṛṣu ratneṣu acalaprasādās te kālaṃ kṛtvā yadbhūyasā pāpa yakṣeṣu pāpakaṭapūtaneṣūpapadyaṃte / tad etarhi bhūyiṣṭhataraṃ pāpayakṣeṣu yāvat pāpakaṭapūtaneṣūpapadyaṃte / tenaitarhi pāpaya k ṣāṇāṃ yāvat ( Kurumiya 168 ) pāpakaṭapūtanānāṃ loke vṛddhiḥ / sarve ca te śuklapakṣasyāntardhānāyodyuktāḥ / tenaitarhy atīva kaliyuge pravartate na cāhaṃ bhagavaṃ chaktaḥ sarvakālaṃ tān duṣṭayakṣān yāva d duṣṭakaṭapūtanān mārdavaśukladharmeṣu vivardhayituṃ / na cāhaṃ śakto bhūyaḥ sarvakṣatriyabrāhmaṇaviṭchūdraśramaṇastrīpuruṣadārakadārikāsaṃkṣobhaṃ praśamayituṃ / na ca gṛamanagaranigamajanapadarāṣṭrasaṃkṣobhaṃ praśamayitum / na ca bhūyo 'haṃ śakto bhūtānāṃ cittacaitasikeṣu vimuktirasaṃ pratiṣṭhāpayituṃ / parijñātā mayā kulaputra sarvabuddhatejasā sarvayakṣakaṭapūtanānāṃ hṛdayaśāṭhyaprayogāvakramaṇajñānatā // asti kulaputra vajrakhavasarī nāma bhūtānāṃ hṛdayaṃ mahācaṇḍadāruṇavidyāmantradhāraṇī yair maṃtrapadaiḥ prayuktair na bhūyaś kaścid yakṣo vā yakṣiṇī vā yakṣamahallako vā yakṣamahallikā vā yakṣadārako vā yakṣadārikā vā yakṣapārṣado yakṣapārṣadi vā rākṣaso vā rākṣasī vā yāvan nāgo vā nā gī vā ku ṃbhāṇḍo vā kuṃ bhāṇḍ ī vā ekāhiko vā yāvac caturthako vā pūtano vā kaṭapūtano vā kaṭapūtanā vā kaṭapūtanamahallako vā kaṭapūtanamahallikā vā kaṭapūtan apotako vā kaṭapūtana potīkā vā kaṭapūtanapārṣado vā kaṭapūtanapā r ṣad ī vā śaktā ḥ kṣatriyasaṃkṣobhaṃ yāvaj janapadasaṃkṣobhaṃ vā kartum // yatra punaḥ kulaputra gṛame vā nagare vā nigame vā yāvat kuṭumbikagṛhe vā asyā vajrakhavasaryā ḥ sarvabhūtahṛdayāyāḥ mahācaṇḍadāruṇavidyāyāḥ mantrapadānāṃ prakāśanaṃ syāt tatra te duṣṭayakṣakaṭapūtanāḥ tāṃ pūrvavairānubaddhām ( Kurumiya 169 ) akuśalakarmakṛyāṃ prajahuḥ / maitrīkaruṇāmṛducittāḥ sarvabhūtadayāpannāḥ hitacittā bhaveyuḥ / tāṃś ca sarvān rāṣṭrakuṭuṃbadevanāgayakṣakaṭapūtanasaṃkṣobhāṃ sarvacandrasūryagrahanakṣatradaṇḍaviṣaśastrakākhordasaṃkṣobhāṃ chārirāṃś ca vātapittaśleṣmasannipātajvaraikāhikadvaitīyakatraitīyakacāturthakakuṣṭhamarjakaṇḍukāsavīsarpodaraśūlāṃgapratyaṃgavyādhisaṃkṣobhāṃ praśameyuḥ / tatra ca manuṣyāmanuṣyān mṛgapakṣiṇaḥ śuklakarmāntābhiyuktāṃ sarvabhayaprahīṇān sarvasu khasau khyasamanvitān rātriṃdivasātināmanakuśalāṃ dānadamasamyamābhiratān aklāntakāyacittāṃ bodhimārgaparyeṣaṇābhiyuktāṃ kuryu ḥ // atha āṭavako mahāyakṣasenāpatir evam āha / sacet me kulaputrāḥ sarve buddhā bhagavanta eṣu ma n trapadeṣu karmasiddhin dadyur adhiṣṭhiteṣur anumodeyu r yad aham etāni sarvasaṃkṣobhapraśamanakarāṇi sarvaprasādakarāṇi sarvākuśalapakṣanivārakāṇi sarvakuśalapakṣavivardhanāni sarvabhūtakhavasarīmaṃtrapadāni bhāṣitā / adhitiṣṭha tu me śākyamunis tathāgataḥ svaramaṇḍalavāgvyāhāraṃ yad ahaṃ kṛtsnam idaṃ buddhakṣetraṃ svaramaṇḍalavāgvyāhārākṣararutenāpūrayitvā etāṃ yathāsann ipā tāṃ parṣa daṃ s varamaṇḍal avāgvyāhār ārthapadavyaṃjanaiḥ paritoṣayeyam // Kurumiya 170 atha khalu śakyamunis tathāgata āṭavakaṃ mahāyakṣasenāpatim āmantrayaivam āha / adhiṣṭhitas te kulaputrair buddhair bhagavadbhiḥ svaramaṇḍalavāgvyāhāraḥ asyā vajrakhavasaryāḥ sarvabhūtahṛdayāyā maṃtradhāraṇyāḥ kṛṣṇapakṣavidrāpaṇāya śuklapakṣajvālanāya / utsaha tvaṃ satpuruṣa vadasvemāni saṃkṣobhapraśamanakāryā vajrakhavasaryāḥ sarvabhūtahṛdayamantradhāraṇyāḥ sarvaduṣṭanivāraṇāni mant r apadāni // athāṭavako mahāyakṣasenāpatir utthāyā san ād yena śākyamunis tathāgatas tenāṃjali ṃ praṇāmya kṛtsnam idaṃ buddhakṣetraṃ svareṇābhivijñapaya ti sma / imān i ca mantrapadāni bhāṣate sma // tadyathā / dhuma dhuma / dhama dhama / dhūma dhūma / nili na nala nola / milā kuṭanī kuṭane / mahākuṭane / ṭaṭa ṭaṭo mahāṭaṭo / abhaṣa abhi abhi / riṇi riṇi / mahāriṇi riṇi / rimi rimi / rimi rimi / dārimi riṣe / mahāriṣe / śulu śulu / mahāśulu śulu / śulutha mahāśulu śulu / uguma / guma gumana / rimi rimi / hiri hiri hiri hiri / hiri hiri hiri hiri hiri hiri / nimi nimi / nihi nihi / muni muni / buddhi li pravarā sṛṣṭhaloka caryājine jine / jinarṣabha jinā jina jinarṣabha svāhā // yatra yatraiva bhagavan grāme vā nagare vā yāvat kuṭuṃbikagṛhe vā asyāṃ sarvabhūtahṛdaya vajra khavasaryāṃ mahāmantrapadavidyāyāṃ bhāṣyamāṇāyāṃ ye tatra duṣṭayakṣ ā yāvad duṣṭ akaṭapūtanāḥ na cittaṃ prasādayiṣyaṃti na ca kāyavāṅmanobhiḥ śikṣāsaṃvaraṃ pratigrahīṣyaṃti na ca teṣāṃ sa t tvānāṃ ( Kurumiya 171 ) antike maitracittam upas th āpayiṣyaṃti teṣām arthāyāhaṃ bhūyo dāruṇatarāṇi mantrapadāni bhāṣiṣye // tadyathā // acche acche / mune mune / agne hu hu / mune mune / manārṣabha hu hu / akradaṇḍe / atadaṇḍe / ata ati / aṭa hini hini / hiri hir i hiri hiri hiri hiri / traguma / gu ma guma guma / hili hili / nili nili / mahānili samudramekha / haṭa haṭa haṭa dharaṇamekha / kṣabhakha kṣabhakha / pṛthivī apa tejo vāyv ākāśa / ṭha ṭha ṭha guṃbhe / bhagumbhe / akṣi kumbhe / jihvāgugumbhe / sarvāguṃbhe / rajagumbhe / sabhāstugumbhe svāhā // samanantarabhāṣitā cāṭavakena mahāyakṣasenāpatinā imāni mantrapadāny atha tāvad eva sarve devanāgayakṣakaṭapūtanāḥ kṣubdhās trastā iha sakale buddhakṣetre kṣitigaganasthāḥ pracakaṃpire / atha tatkṣaṇād eva sarveṣāṃ buddhānāṃ bhagavatāṃ purataḥ prāṃjalayas triṣkṛtvā evam āhuḥ / namaḥ sarvabuddhebhyo namo namaḥ sarvabuddhebhyaḥ / paramadāruṇāny etāni anenātavakena mahāyakṣasenāpatinā sarvabhūtahṛdayāvakrāntimaṃtrapadāni bhāṣitāni // // mahāsannipātān mahāyānasūtrād ratnaketuparivartā d dvādaśama āṭavakaparivartaḥ samāptā ḥ // // Kurumiya 172 XIII. atha khalu te sarve buddhā bhagavantaḥ sveṣu sveṣu buddhakṣetreṣu gagananimittāni pradarśayām āsuḥ pratyutthānanimittāni ca / atha tāvad eva sarvāvatīyaṃ parṣā kṣitigaganasthāś ca sa t tvāḥ pracakaṃpire / sarvāvatī ceyaṃ bhūś cakaṃpe / nabhasi puṣpavṛṣṭi r va varṣa / antarīkṣāc ca tūryakoṭyaḥ parājaghnuḥ / sarvagandhadhūpāṃ pramumucuḥ / sarvaṃ cedaṃ buddhakṣetram avabhāsena sphuṭam abhūt / prāṃjaliḥ sarvā parṣat tasthau // atha khalu brahmā sahāṃpatir mahācandanagandhaṃ tathāgataṃ papraccha / kiyatā bhagavaṃ kuśalamūlena te samanvāgatā bhaviṣyaṃti katibhir vā dharmair adhiṣṭhitās te sa t tvā bhaviṣyaṃti buddhair bhaga va dbhir ye 'nāgate 'dhvanīmaṃ dharmaparyāyam udgrahīṣyaṃti dhārayiṣyaṃti // evam ukte bhagavāṃ sa mahācandanagandhas tathāgatas taṃ brāhmaṇa ṃ sahāṃpatim etad avocat / yathaiva brahmaṃ ṣaḍdhātavaḥ sarvabuddhair adhiṣṭhitā mārapakṣavigrahārthaṃ sarvakaliyugapraśamārthaṃ sarvasa t tvaparipākārthaṃ saddharmanetryā ś cirasthityarthaṃ mārgaviśuddhyartham / evaṃ sarvabuddhabodhisa t tvair daśabhir dharmais te sa t tvā adhiṣṭhitā ye 'nāgate 'dhvanīmaṃ dharmaparyāyam udgrahīṣyaṃti yāval likhitvā dhārayiṣyaṃti / katamair daśabhir ( Kurumiya 173 ) yad uteha brahmaṃs te sa t tvāḥ sarvabuddhabodhisa t tvaiḥ sarveṣāṃ devanāgayakṣagandharvarākṣasakuṃbhāṇḍānāṃ nyāyataḥ parittā nityakālaṃ yuṣmābhi rakṣitavyāḥ / anarthāt pratinivārayitavyāḥ kuśale kāyavāṅmanaskarmaṇi niyojayitavyā udārānnapānopabhogaparibhogārogyakauśalyenātmajīvitaparityāgenāpi te sa t tvāḥ sandhārayitavyā nirdoṣāṇi ca teṣāṃ smṛtimatigatipratibhānakauśalyāni bhaviṣyaṃti / na ca taiḥ kāmaguṇasaṃsaktair manaḥsaṃkalpair vihariṣyaṃti / śūnyatāvihāriṇaś ca te bhaviṣyaṃti / dharaṇisamacittāḥ gambhīrakṣāntisamanvāgatāḥ saṃgrahavastūdyuktāś ca te bhaviṣyaṃti / kuśaladharmāvasthitāḥ sa t tvāḥ pariṣat kāyādattasārāḥ trivastupariśuddhā bodhicaryām uttariṣyaṃti / ratnadhvajaṃ samādhiṃ pratilapsyante yena samādhinā sarvasamādhiṣu vyavacārajñānakuśalā bhaviṣyaṃti / maraṇakālasamaye ca te sa t tvā ḥ purastād aprameyāsaṃkhyeyā n buddhā n bhagavataḥ bhikṣugaṇaparivṛtāṃ bodhisa t tvagaṇapuraskṛtāṃ tiṣṭhato yāpayato dharman deśayamānā n drakṣyaṃti / teṣāṃ ca buddhānāṃ bhagavatām antikā t tādṛśam arthapadavyaṃjanopetaṃ dharman deśyamānaṃ śroṣyaṃti / yat sarvaviśiṣṭam āryaṃ nirāmiṣaprītiprāmodyaṃ pratilabdhā ḥ sarvaṃ tat karmāvaraṇam akuśalaṃ ( Kurumiya 174 ) carimavijñāne samaś. teṣāṃ sahadharmeṇā nirotsyaṃti / sarvābhiprāyeṇa ca pariśuddheṣu buddhakṣetreṣv aupapādika upapatsyaṃte / yeṣu buddhakṣetreṣu buddhā bhagavantas tiṣṭhanto yāpayantaḥ śuddhāṃ mahāyānakathāṃ deśaṃti teṣu buddhakṣetreṣu te sa t tvās tair mahāyānasaṃprasthitair anāvaraṇajñānasamanvāgatair gaganasamacittaiḥ sārdha ṃ saṃvasiṣyaṃti / na cireṇaiva tair guṇaiḥ samanvāgatā bhaviṣyaṃti / na ca te sa t tvā bhūyaḥ kliṣṭe paṃcakaṣāye buddhakṣetre upapatsyaṃte 'nyatra svapraṇidhānena kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyaṃte / ebhir daśabhir dharmair adhiṣṭhitās te sa t tvā buddhair bhagavadbhir bhaviṣyaṃti ya etarhi 'nāgate 'py adhvanīmāṃ saddharmanetrīm u j jvālayiṣyaṃti imaṃ ca dhāraṇīmudrādharmaparyāyam udgrahīṣyaṃti yāvat pustakalikhitam api kṛtvā dhārayiṣyaṃti / sarvabuddhabodhisa t tvādhiṣṭhitās te sarvopakleśavinirmuktā bodhisa t tvā mahāsa t tvā bhaviṣya n tīti // atha bhagavāṃ chākyamunis tathāgataḥ śakrabrahmalokapālān āmantrayati sma / ye kecid iha mārṣā buddhā bhagavanto daśabhyo digbhyaḥ samāgatāḥ sarvai r yuṣmatkāruṇyārtham iha lokadhātau bāhyabhāvaviśodhanārthaṃ sa t tvaparipākāya bodhicaryāpradarśanārthaṃ mārapakṣaparājayāya dharmadhvajocchrepaṇāya sakalabuddhakāryopadarśanāya triratnavaṃśānupacchedāya sarvavyādhipraśamanāya sarvaduṣṭanivāraṇāya sarvabhayārakṣāyai sarvakudṛṣṭiprahāṇāya ( Kurumiya 175 ) bodhimārgāvatāradaśatathāgatabalapāripūryai sarvakarmakleśakṣayāya-m evaṃrūpa āścaryādbhuto 'śrutapūrvo gaṃbhīradhāraṇīpadapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ yena gṛhagrāmanagaraviṣayārakṣā yāvac cāturdvīpikārakṣā devanāgayakṣamanuṣyāmanuṣyārakṣā dhānyauṣadhapatrapuṣpaphalasasyārakṣā dharmabhāṇakānāṃ dharmaśrāvaṇikānāṃ cārakṣā bhavaty asaṃga dhā raṇīpratilābhāya ākāśasamajñānāvatārāya ekanayasarvajñajñānapratilābhāya / asmiṃ khalu puna r mārṣā dharmaparyāye ebhir buddhair bhagavadbhir iha buddhakṣetre ekaiko bhāvo mahākaruṇāvatārajñānaniṣyandair daśabhiḥ prakārair adhiṣṭhitaḥ / sarvabuddhabodhisa t tvair idaṃ mārṣā buddhakṣetram akhilaṃ paribhuktaṃ sarvakuśaladharmādhiṣṭhānāya / sarvabuddhakṣetropapannānām idaṃ buddhakṣetraṃ caityabhūtaṃ gurusthānīyaṃ śāstṛsaṃmataṃ namaskaraṇīyaṃ saṃvṛttaṃ yatra hi nāmeha paṃcānantaryakāriṇām apy akuśaladharmasamanvāgatānāṃ tat karmāvaraṇam aniṣṭhaphalaṃ niravaśeṣaṃ parikṣayaṃ gacchati / sarve ca te prahīṇakarmāvaraṇāḥ kuśaleṣu dharmeṣu pratiṣṭhante / mahāpuruṣakāro 'yaṃ mārṣā buddhānāṃ bhagavatām / iha buddhakṣetre satkṛtya mārṣā yuṣmābhir ayaṃ dharmaḥ parigṛhītavyo rakṣitavyaḥ / saddharmadhārakāś ca gṛhasthapravrajitāḥ pudgalāḥ dharmapratipannāś ca rakṣitavyāḥ / evaṃ yuṣmākaṃ hitāya sukhāya bhaviṣyati // Kurumiya 176 atha khalu kusumadhvajas tathāgatas tasyāṃ velāyām asya dharmaparyāyasya guṇānuśaṃsaprarūpaṇārtham evam āha / sarvakṣetra saṃprapūrya kāṃcanena tāyiṣu prapūjanāya nāyakeṣu saṃsṛjed ya eva tad / idaṃ tu yaḥ pradhānasūtram uttamaṃ hi dhārayet sa puṇyam aprameyam evam āpnuyād viśārada ḥ // RKP_13.1 atha khalu ratnacchatraśrīs tathāgato 'py evam āha / datvā svarṇaniṣkāṃ gaṃgāna dī sikatopamāṃ munivṛṣabhebhyaḥ prāpnoti puṇyam evaṃ yathā samuddiśya sūtram idam // atha khalu girikūṭas tathāgato 'py evam āha / ākāśaṃ chādayitvā varakusumacayacchatrasaṃghātameghair buddhebhyaḥ saṃpradadyāt pramuditasumanāḥ pūjanārthaṃ hi kaścit / yaḥ paścāt kṣīṇakāle pratibhayarabhase dhārayet sūtram etat puṇyasyāsya pramāṇaṃ na khalu kathayituṃ sarvasa t tvo 'pi śakta ḥ // RKP_13.2 atha khalu bhagavān api śākyamunis tathāgata evam āha / vartiṃ merupramāṇāṃ purata iha mune gandhatailāvasiktāṃ dīpasyo j jvālya bhaktyā vikasitavadano dhārayet kalpakoṭyaḥ / yaḥ kaścit puṇyakāmo nivaraṇatanutāṃ prārthayan yas tv ihānyaḥ sūtraṃ prakṣīṇakāleṣu sadasi kathayet puṇyam asmād viśiṣṭam // RKP_13.3 atha khalv akṣobhyas tathāgato 'py evam āha / kṣānti ṃ yaś ca vibhāvayet matidharo vīryaṃ sadā cārabhe n nityaṃ dhyānaparaḥ samāhitatanuḥ prajñāṃ ca visphārayet / Kurumiya 177 kṣīṇe yas tv iha dhārayet kaliyuge saddharmamudrām imām eṣā kṣāntir idaṃ ca vīryam asamaṃ prajñā ca tasyātulā // RKP_13.4 atha khalu virajabalavikrāmī tathāgato 'py evam āha / etat sūtraṃ prakāśyeha dhārayitvābhilikhya ca / grāhayitvā parān yuktyā vācayitvā punaḥ sadā // RKP_13.5 pūjayitvātha dhūpaiś ca puṣpamālyāgracīvaraiḥ / yat puṇyaṃ samavāpnoti na tac chakyaṃ prakīrtitum // RKP_13.6 iti // atha khalu te 'prameyāsaṃkhyeyā buddhā bhagavanto 'sya sūtrasyāprameyāṃ varṇaguṇānuśaṃsān udīrayitvā śakrabrahmalokapālān āhūyaivam ū c uḥ // udgṛhṇīdhvaṃ mārṣā imaṃ dharmaparyāyaṃ sarvakarmāvaraṇakleśakṣayaṃkaraṃ yasya paścātkāle śravaṇamātreṇ āpi sat tv ā nāṃ sarvakarmāvaraṇakleśakṣayo bhaviṣyati // idam avocad bhagavān / āttamanā sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandat // // mahāsannipātān mahāyānasūtrād ratnaketuniṣṭhāgamaparivartas trayodaśamaḥ samāptāḥ // // Kurumiya 178 [Colophon] saṃskṛtvā ratnaketuṃ pracurabhayaharān dhāraṇīṃ yan mayāgryaṃ puṇyaṃ kiṃcit prasūtaṃ pramuditamanasā sarvabhaktyādṛtena / sarvo 'yaṃ tena loko munivacanakathālaṃkṛtāṃ ratnaketuṃ hy etām eva sphuṭārthām atiguṇaviśadāṃ prāpnuyāt sadya eva : // // saddharmasaṃgraho śrīpaṭolaṣāhi vikramādityanandasy śrīmahādevyāṃ surendramālāyāṃ tathā sārdhaṃ uvakhī śrīmahādevyāṃ dilnitapuṇyāṃ // tathā sārdhaṃ pustakalikhāpitam idaṃ mahādānapatim etalagor nikṣiṇasya tathā sārdhaṃ bhāryā āśṇāti kasumo.valtāyāṃ tathā sārdhaṃ mātā aspinaśūlāyāṃ //