Pramāṇavārtikam prathamaḥ paricchedaḥ pramāṇasiddhiḥ vidhūtakalpanājālagambhīrodāramūrtaye / namaḥ samantabhadrāya samantaspharaṇatviṣe // Pramāṇav_1.1 // prāyaḥ prākṛtasaktirapratibalaprajño janaḥ kevalam / nānarthyeva subhāṣitaiḥ parigato vidveṣṭyapīrṣyāmalaiḥ / tenāyaṃ na paropakāra iti naścintāpi cetaściram sūktābhyāsavivardhitavyasanamityatrānubaddhaspṛham // Pramāṇav_1.2 // pramāṇamavisaṃvādi jñānamarthakriyāsthitiḥ / avisaṃvādanaṃ śābde 'pyabhiprāyanivedanāt // Pramāṇav_1.3 // vaktṛvyāapāraviṣayo yo 'rtho buddhau prakāśate / prāmāṇyaṃ tatra śabdasya nāthatattvanibandhanam // Pramāṇav_1.4 // gṛhītagrahaṇānneṣṭaṃ sāṃvṛtam dhīpramāṇatā / pravṛttestatpradhānatvāt heyopādeyavastuni // Pramāṇav_1.5 // viṣayākārabhedācca dhiyo 'dhigamabhedataḥ / bhāvādevāsya tadbhāve svarūpasya svato gatiḥ // Pramāṇav_1.6 // prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanirvatanam / ajñātārthaprakāśo vā svarūpādhigateḥ param // Pramāṇav_1.7 // prāptaṃ sāmānyavijñānamavijñāte svalakṣaṇe / yajjñānamityabhiprāyāt svalakṣaṇavicārataḥ // Pramāṇav_1.8 // tadvat pramāṇaṃ bhagavānabhūtavinivṛttaye / bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā // Pramāṇav_1.9 // nityaṃ pramāṇaṃ naivāsti prāmāṇyādvastusadgateḥ / jñeyānityatayā tasyā adhrauvyātkramajanmanām // Pramāṇav_1.10 // nityādutpattiviśleṣādapekṣāyā ayogataḥ / kathañcinnoparkāyatvāt anitye 'pyapramāṇatā // Pramāṇav_1.11 // sthitvāpravṛttiḥ saṃsthānaviśeṣārthakriyādiṣu / iṣṭasiddhirasiddhirvā dṛṣṭānte saṃśayo 'thavā // Pramāṇav_1.12 // siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat / sanniveśādi tadyuktaṃ tasmād yadanumīyate // Pramāṇav_1.13 // vastubhede prasiddhasya śabdasāmyādabhedinaḥ / na yuktānumitiḥ pāṇḍudravyādiva hutāśane // Pramāṇav_1.14 // anyathā kumbhakāreṇa mṛdvikārasya kasyacit / ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ // Pramāṇav_1.15 // sādhyenānugamāt kārye sāmānyenāpi sādhane / sambandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ // Pramāṇav_1.16 // jātyantare prasiddhasya śabdasāmānyadarśanāt / na yuktaṃ sādhanaṃ gotvād vāgādīnāṃ viṣāṇavat // Pramāṇav_1.17 // vivakṣāparatantratvānna śabdāḥ santi kutra vā / tadbhāvādarthasiddhau tu sarva sarvasya sidhyati // Pramāṇav_1.18 // etena kāpilādīnām acaitanyādi cintitam / anityādeśca caitanyaṃ maraṇāt tvagapohataḥ // Pramāṇav_1.19 // vastusvarūpe siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam / abādhakamasiddhāvapyākāśāśrayavad dhvaneḥ // Pramāṇav_1.20 // asiddhāvapi śabdasya śiddhe vastuni sidhyati / aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // Pramāṇav_1.21 // tasyaiva vyabhicārādau śabde 'pyavyabhicāriṇa / doṣavat sādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ // Pramāṇav_1.22 // yathā tatkāraṇaṃ vastu tathaiva tadakāraṇam / yadā tatkāraṇaṃ kena mataṃ neṣṭamakāraṇam // Pramāṇav_1.23 // śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe / asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate // Pramāṇav_1.24 // svabhāvabhedena vinā vyāpāro 'pi na yujyate / nityasyāvyatirekitvāt sāmarthya ca duranvayam // Pramāṇav_1.25 // yeṣu satsu bhavatyeva yattebhyo 'nyasya kalpane / taddhetutvena sarvatra hetunāmanavasthitiḥ // Pramāṇav_1.26 // svabhāvapariṇāmena heturaṅkurajanmani / bhūmyādistasya saṃskāre tadviśeṣasya darśanāt // Pramāṇav_1.27 // yathā viśeṣeṇa vinā viṣayendriyasaṃhatiḥ / buddherhetustathedaṃ cenna tatrāpi viśeṣataḥ // Pramāṇav_1.28 // pṛthak pṛthagaśaktānāṃ svabhāvātiśaye 'sati / saṃhatāvapyasāmarthya syāt siddho 'tiśayastataḥ // Pramāṇav_1.29 // tasmāt pṛthagaśakteṣu yeṣu sambhāvyate guṇaḥ / saṃhatau hetutā teṣāṃ neśvarāderabhedataḥ // Pramāṇav_1.30 // prāmāṇyañca parokṣārthajñānaṃ yatsādhanasya ca / abhāvān nāstyanuṣṭhānamiti kecit pracakṣate // Pramāṇav_1.31 // jñānavān mṛgyate kaścit taduktapratipattaye / ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ // Pramāṇav_1.32 // tasmādanuṣṭheyagataṃ jñānamasya vicāryatām / kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate // Pramāṇav_1.33 // heyopādeyatattvasya sābhyupāyasya vedakaḥ / yaḥ pramāṇamasāviṣṭo na tu savasya vedakaḥ // Pramāṇav_1.34 // dūraṃ paśyatu vā mā vā tattvamiṣṭaṃ tu paśyatu / pramāṇaṃ dūradarśī cedeta gṛdhrānupāsmahe // Pramāṇav_1.35 // sādhanaṃ karuṇābhyāsāt sā buddherdehasaṃśrayāt / asiddhi 'bhyāsa iti cennāśrayapratiṣedhataḥ // Pramāṇav_1.36 // prāṇāpānendriyadhiyāṃ dehādeva na kevalāt / sajātinirapekṣāṇāṃ janma janmaparigrahe // Pramāṇav_1.37 // atiprasaṅgātya ddṛṣṭaṃ pratisandhānaśaktimat / kimāsīt tasya yannāsti paśyād yena na sandhimat // Pramāṇav_1.38 // na sa kaścit pṛthivyāderaṃśo yatra na jantavaḥ / saṃsvedajādyā jāyante sarva bījātmakaṃ tataḥ // Pramāṇav_1.39 // tat sajātyanapekṣāṇāmakṣādīnāṃ samudbhave / pariṇamo yathaikasya syāt sarvasyāviśeṣataḥ // Pramāṇav_1.40 // pratyekamupaghāte 'pi nendriyāṇāṃ manomateḥ / upaghāto 'sti bhaṅge 'syāsteṣāṃ bhaṅgaśca dṛśyate // Pramāṇav_1.41 // tasmāt sthityāśrayo buddherbuddhimeva samāśritaḥ / kaścinnimittamakṣāṇāṃ tasmādakṣāṇi buddhitaḥ // Pramāṇav_1.42 // yādṛśyākṣepikā sāsīt paścādapyastu tādṛśī / tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ // Pramāṇav_1.43 // yadyapyakṣairvinā buddhirna tānyapi tayā vinā / tathāpyanyo 'nyahetutvaṃ tato 'pyanyo 'nyahetuke // Pramāṇav_1.44 // nākramāt kramiṇo bhāvo nāpyapekṣyāviśeṣiṇaḥ / kramād bhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati // Pramāṇav_1.45 // pratikṣaṇamapūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet / tasya heturato heturdṛṣṭa evāstu sarvadā // Pramāṇav_1.46 // cittāntarasya sandhāne ko virodho 'ntyacetasaḥ / tadvadapyarhataścittasandhānaṃ kuto matam // Pramāṇav_1.47 // asiddhārthaḥ pramāaṇena kiṃ siddhānto 'nugamyate / hetorvaikalyatastaccet kiṃ tadevātra noditam // Pramāṇav_1.48 // taddhīvad grahaṇaprāptermanojñānaṃ na sendriyāt / jñānotpādanasāmarthyabhedānna sakalādapi // Pramāṇav_1.49 // acetanatvānnānyasmād hetvabhedāt sahasthitiḥ / akṣavad rūparasavad arthadvāreṇa vikriyā // Pramāṇav_1.50 // sattopakāriṇī yasya nityaṃ tadanubandhataḥ / sa hetuḥ saptamī tasmādutpādāditi cocyate // Pramāṇav_1.51 // astūpakārako vāpi kadāciccittasantateḥ / vahnayādivad ghaṭādināṃ vinivṛttirna tāvatā // Pramāṇav_1.52 // anivṛttiprasaṅśca dehe tiṣṭhati cetasaḥ / tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat // Pramāṇav_1.53 // preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ / nirhrāsāatiśayāpattirnirhrāsātiśayāt tayoḥ // Pramāṇav_1.54 // tulyaḥ prasaṅgo 'pi tayoḥ na tulyaṃ cittakāraṇe / sthityāvedhakamanyacca yataḥ kāraṇamiṣyate // Pramāṇav_1.55 // na doṣairviguṇo deho heturvartyādivad yadi / mṛte śamīkṛte doṣe punarujjīvanaṃ bhavet // Pramāṇav_1.56 // nivṛtte 'pyanale kāṣṭhavikārāvinivṛttivat / tasyānivṛttiriti cenna cikitsāprayogataḥ // Pramāṇav_1.57 // apunarbhāvataḥ kiñcad vikārajananaṃ kvacit / ciñcid viparyayādagniryathā kāṣṭhasuvarṇayoḥ // Pramāṇav_1.58 // ādyasyālpo 'pyasaṃhāryaḥ pratyāneyastu yatkṛtaḥ / vikāraḥ syāt punarbhāvaḥ tasya hemnikharatvavat // Pramāṇav_1.59 // durlabhatvāt samādhāturasādhyaṃ kiñcidīritam / āyuḥkṣayād vā doṣe tu kevale nāstyasādhyatā // Pramāṇav_1.60 // mṛte viṣādisaṃhārāt taṃddaśacchedato 'pi vā / vikārahetorvigame sa nocchavasiti sa nocchvasiti kiṃ punaḥ // Pramāṇav_1.61 // upādānāvikāreṇa nopādeyasya vikriyā / kartu śakyāvikāreṇa mṛdaḥ kuṇḍādike yathā // Pramāṇav_1.62 // avikṛtya hi yad vastu yaḥ padārtho vikāryate / upādānaṃ na tat tasya yuktaṃ gogavayādivat // Pramāṇav_1.63 // cetaḥśarīrayorevam taddhetoḥ kāryajanmanaḥ / sahakārāt sahasthānamagnitāmradravatvavat // Pramāṇav_1.64 // anāśrayāt sadasatornāśrayaḥ sthitikāraṇam / sataścedāśrayo nāsyāḥ sthāturavyatirekataḥ // Pramāṇav_1.65 // vyatireke 'pi taddhetustena bhāvasya kiṃ kṛtam / abināśaprasaṅgaḥ sa nāśahetormato yadi // Pramāṇav_1.66 // tulyaḥ prasaṅgastatrāpi kiṃ punaḥ sthitihetunā / ā nāśakāgamāt sthānaṃ tataśced vastudharmatā // Pramāṇav_1.67 // nāśasya satyabādho 'sāviti ki sthitihetunā / yathā jalāderādhāra iti cet tulyamatra ca // Pramāṇav_1.68 // pratikṣaṇavināśe hi bhavānāṃ bhāvasantateḥ / tathotpatteḥ sahetutvādāśrayo 'yuktamanyathā // Pramāṇav_1.69 // syādādhāro jalādīnāṃ gamanapratibandhataḥ / agatīnāṃ kimādhārairguṇasāmānyakarmaṇām // Pramāṇav_1.70 // etena samavāyaśca samavāyi ca kāraṇam / vyavasthitatvaṃ jātyādernirastamanapāśrayāt // Pramāṇav_1.71 // parato bhāvānāśaścet tasya kiṃ sthitihetunā / sa vinaśyed vināpyanyairaśaktāḥ sthitihetavaḥ // Pramāṇav_1.72 // sthitimān nāśrayaḥ sarvaḥ sarvotpattai ca sāśrayaḥ / tasmāt sarvasya bhāvasya na vināśaḥ kadācana // Pramāṇav_1.73 // svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ / svayaṃ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ // Pramāṇav_1.74 // buddhivyāpārabhedena nirhrāsātiśayāvapi / prajñāderbhavato dehanirhrāsatiśayau vinā // Pramāṇav_1.75 // idaṃ dīpaprabhādīnāmāśritānāṃ na vidyate / syāt tato 'pi viśeṣo 'sya na citte 'nupakāriṇa // Pramāṇav_1.76 // rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā / tayośca dhātusāmyāderantararthasya sannidheḥ // Pramāṇav_1.77 // etena sannipātādeḥ smṛtibhraṃśādayo gatāḥ / vikārayati dhīreva hyantararthaviśeṣajā // Pramāṇav_1.78 // śārdū laśoṇitādīnāṃ santānātiśaye kvacit / mohādayaḥ sambhavanti śravaṇekṣaṇato yathā // Pramāṇav_1.79 // tasmāt svasyaiva saṃskāraṃ niyamenānuvartate / tannāntarīyakaṃ cittamataścittasamāśritam // Pramāṇav_1.80 // yathā śrutādisaṃskāraḥ kṛtaścetasi cetasi / kālena vyajyate 'bhedāt syād dehe 'pi tato guṇaḥ // Pramāṇav_1.81 // ananyasattvaneyasya hīnasthānaparigrahaḥ / ātmasnehavato duḥkhasukhatyāgāptivāñchayā // Pramāṇav_1.82 // duḥkhe viparyāsamatiḥ tṛṣṇā cābandhakāraṇam // janmino yasya te na sto na sa janmādhigacchati // Pramāṇav_1.83 // gatyāgatī na dṛṣṭe cedindriyāṇāmapāṭavāt / adṛṣṭirmandanetrasya tanudhūmāgatiryathā // Pramāṇav_1.84 // tanutvānmūrtamapi tu kiñcit kvacidaśaktimat / jalavat sūtavaddhemni nādṛṣṭenāsadeva vā // Pramāṇav_1.85 // pāṇyādikampe sarvasya kampaprāptervirodhinaḥ / ekasmin karmaṇo 'yogāt syāt pṛthak siddhiranyathā // Pramāṇav_1.86 // ekasya cāvṛtau sarvasyāvṛtiḥ syādanāvṛtau / dṛśyeta rakte caikasmin rāgo 'raktasya vāgatiḥ // Pramāṇav_1.87 // nāstyekasamudāyo 'smādanekatve 'pi pūrvavat / aviśeṣādaṇutvācca na gatiścenna sidhyati // Pramāṇav_1.88 // aviśeṣo viśiṣṭānāmaindriyatvamato 'naṇuḥ / etenāvaraṇādīnāmabhāvaśca nirākṛtaḥ // Pramāṇav_1.89 // kathaṃ vā sūtahemādimiśraṃ taptopalādi vā / dṛśyaṃ pṛthagaśaktānāmakṣādīnāṃ gatiḥ katham // Pramāṇav_1.90 // saṃyogāccet samāno 'tra prasaṅgo hemasūtayoḥ / dṛśyaḥ saṃyoga iti cet kuto 'dṛśyāśraye gatiḥ // Pramāṇav_1.91 // rasarūpādiyogaśca saṃyoga upacārataḥ / iṣṭaśced buddhibhedo 'stu paṃktirdirgheti vā katham // Pramāṇav_1.92 // saṃkhyāsaṃyogakarmāderapi tadvat svarūpataḥ / abhilāpācca bhedena rūpaṃ buddhau na bhāsate // Pramāṇav_1.93 // śabdajñāne vikalpena vastubhedānusāriṇā / guṇādiṣviva kalpyārthe naṣṭājāteṣu vā yathā // Pramāṇav_1.94 // mato yadyupacāro 'tra sa iṣṭo yannibandhanaḥ / sa eva sarvabhāveṣu hetuḥ ki neṣyate tayoḥ // Pramāṇav_1.95 // upacāro na sarvatra yadi bhinnaviśeṣaṇam / mukhyamityeva ca kuto 'bhinne bhinnārthateti cet // Pramāṇav_1.96 // anarthāntarahetutve 'pyaparyāyaḥ sitādiṣu / saṃkhyādiyoginaḥ śabdāstatrāpyarthāntaraṃ yadi // Pramāṇav_1.97 // guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ / syādanarthāntarārthatve 'pyakarmādravyaśabdavat // Pramāṇav_1.98 // vyatirekīva yaccāpi sūcyate bhāvavācibhiḥ / saṃkhyāditadvataḥ śabdaistaddharmāntarabhedakam // Pramāṇav_1.99 // śrutistanmātrajijñāsoranākṣiptākhilāparā / bhinnaṃ dharmamivācaṣṭe yogo 'ṅgulyā iti kvacit // Pramāṇav_1.100 // yuktāṅ gulīti sarveṣāmākṣepād dharmivācinī / khyātaikārthābhidhāne 'pi tathā bihitasaṃsthitiḥ // Pramāṇav_1.101 // rūpādiśaktibhedānāmanākṣepeṇa vartate / tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ // Pramāṇav_1.102 // ato na rūpaṃ ghaṭa ityekādhikararaṇa śrutiḥ / bhedo 'yamīdṛśo jātisamudāyābhidhāyinoḥ // Pramāṇav_1.103 // rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ / tacchaktibhedāḥ khyāpyante vācyo 'nyo 'pi diśānayā // Pramāṇav_1.104 // hetutve ca samastānāmekāṅgavikale 'pi na / pratyekamapi sāmarthye yugapad bahusambhavaḥ // Pramāṇav_1.105 // nānekatvasya tulyatvāt prāṇāpānau niyāmakau / ekatve 'pi bahuvyaktistaddhetornityasannidheḥ // Pramāṇav_1.106 // nānekaheturiti cennāviśeṣāt kramādapi / naikaprāṇe 'pyanekārthagrahaṇanniyamastataḥ // Pramāṇav_1.107 // ekayānekavijñāne buddhyāstu sakṛdeva tat / avirodhāt krameṇāpi mābhūt tadaviśeṣataḥ // Pramāṇav_1.108 // bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakālikāḥ / tādṛśāmeva cittānāṃ kalpyante yadi kāraṇam // Pramāṇav_1.109 // kramavantaḥ kathaṃ te syuḥ kramavaddhetunā vinā / pūrvasvajātihetutve na syādādyasya sambhavaḥ // Pramāṇav_1.110 // taddhetustādṛśo nāsti sati vānekatā dhruvam / prāṇānāṃ bhinnadeśatvāt sakṛjjanma dhiyāmataḥ // Pramāṇav_1.111 // yadyekakāliko 'neko 'pyekacaitanyakāraṇam / ekasyāpi va vaikalye syānmandaśvasitādiṣu // Pramāṇav_1.112 // atha heturyathābhāvaṃ jñāne 'pi syād viśiṣṭatā / na hi tat tasya kārya yad yasya bhedānnna bhidyate // Pramāṇav_1.113 // vijñānaṃ śaktiniyamādekamekasya kāraṇam / anyārthāsaktiviguṇe jñāne cārthāntarāgrahāt // Pramāṇav_1.114 // śarīrāt sakṛdutpannā dhīḥ svajātyā niyamyate / parataścet samarthasya dehasya viratiḥ kutaḥ // Pramāṇav_1.115 // anāśrayānnivṛtte syāccharīre cetasaḥ sthitiḥ / kevalasyeti ceccittasantānasthitikāraṇam // Pramāṇav_1.116 // taddhetuvṛttilābhāya nāṅgatāṃ yadi gacchati / heturdehāntarotpattau pañcāyatanamaihikam // Pramāṇav_1.117 // tadaṅgabhāvahetutvaniṣedhe 'nupalambhanam / aniścayakaraṃ proktaṃ indriyādyapi śeṣavat // Pramāṇav_1.118 // dṛṣṭā ca saktiḥ pūrveṣāmindriyāṇāṃ svajātiṣu / vikāradarśanāt siddhamaparāparajanma ca // Pramāṇav_1.119 // śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet / cittāccet tata evāstu janma dehāntarasya ca // Pramāṇav_1.120 // tasmānna hetuvaikalyāt sarveṣāmantyacetasām / asandhirīdṛśaṃ tena śeṣavat sādhanaṃ matam // Pramāṇav_1.121 // abhyāsena viśeṣe 'pi laṅghanodakatāpavat / svabhāvātikramo mā bhūditi ced āhitaḥ sa cet // Pramāṇav_1.122 // punaryatnamapekṣeta yadi syāccāsthitāśrayaḥ / viśeṣo naiva vardheta svabhāvaśca na tādṛśaḥ // Pramāṇav_1.123 // tatropayuktaśaktīnāṃ viśeṣānuttarān prati / sādhanānāmasāmārthyānnityaṃ cānāśrayasthiteḥ // Pramāṇav_1.124 // viśeṣasyāsvabhāvatvād vṛddhāvapyāhito yadā / nāpekṣeta punaryatnaṃ yatno 'nyaḥ syād viśeṣakṛt // Pramāṇav_1.125 // kāṣṭhapāradahemāderagnyāderiva cettasaḥ / abhyāsajāḥ pravarttante svarasena kṛpādayaḥ // Pramāṇav_1.126 // tasmāt sa teṣāmutpannaḥ svabhāvo jāyate guṇaḥ / taduttarottaro yatno viśeṣasya vidhāyakaḥ // Pramāṇav_1.127 // yasmācca tulyajātīyapūrvabījapravṛddhayaḥ / kṛpādibuddhayastāsāṃ satyabhyāse kutaḥ sthitiḥ // Pramāṇav_1.128 // na caivaṃ laṅghanādeva laṅghanaṃ balayatnayoḥ / taddhetvoḥ sthitaśaktitvāllaṅ ghanasya sthitātmatā // Pramāṇav_1.129 // tasyādau dehavaiguṇyāt paścādvadavilaṅghanam / śanairyatnena vaiguṇye niraste svabale sthitiḥ // Pramāṇav_1.130 // kṛpā svabījaprabhavā svabījaprabhavairna cet / vipakṣairbādhyate citte prayātyatyantasātmatām // Pramāṇav_1.131 // tathā hi mūlamabhyāsaḥ pūrvaḥ pūrvaḥ parasya tu / kṛpāvairāgyabodhādeścittadharmasya pāṭave // Pramāṇav_1.132 // kṛpātmakatvamabhyāsād ghṛṇāvairāgyarāgavṛt / niṣpannaḥ karuṇotkarṣaḥ paraduḥkhākṣameritaḥ // Pramāṇav_1.133 // dayāvān duḥkhahānārthamupāyeṣvabhiyujyate / parokṣopeyataddhetostadākhyānaṃ hi duṣkaram // Pramāṇav_1.134 // yuktyāgamābhyāṃ vimṛśan duḥkhahetu parīkṣate / tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ // Pramāṇav_1.135 // yatastathā sthite hetau nivṛttirne ti paśyati / phalasya hetorhānārtha tadvipakṣaṃ parīkṣate // Pramāṇav_1.136 // sādhyate tadvipakṣo 'po heto rūpāvabodhataḥ / ātmātmīyagrahakṛtaḥ snehaḥ saṃskāragocaraḥ // Pramāṇav_1.137 // heturvirodhi nairātmdarśanaṃ tasya bādhakam / bahuśo bahudhopāyaṃ kālena bahunāsya ca // Pramāṇav_1.138 // gacchantyabhyasyatastatra guṇadoṣāḥ prakāśatām / buddheśca pāṭavāddhetorvāsanātaḥ prahīyate // Pramāṇav_1.139 // parārthavṛttaiḥ khaḍgāderviśeṣo 'yaṃ mahāmuneḥ / upāyābhyāsa evāyaṃ tādarthyācchāsanaṃ matam // Pramāṇav_1.140 // niṣpatteḥ prathamaṃ bhāvāddheturuktamidaṃ dvayam / hetoḥ prahāṇaṃ triguṇaṃ sugatatvamaniḥśrayāt // Pramāṇav_1.149 // duḥkhasya śastaṃ nairātmyadṛṣṭeśca yuktito 'pi vā / punarāvṛttirityuktau janmadoṣasamudbhavau // Pramāṇav_1.142 // ātmadarśanabījasya hānādapunarāgamaḥ / tad bhūtabhinnātmatayā śeṣamakleśanirjvaram // Pramāṇav_1.143 // kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā / aśeṣahānamabhyāsād uktyāderdoṣasaṃkṣayaḥ // Pramāṇav_1.144 // netyeke vyatireko 'sya sandigdho vyabhicāryataḥ / akṣayitvaṃ ca doṣāṇāṃ nityatvādanupāyataḥ // Pramāṇav_1.145 // upāyasyāparijñānādapi vā parikalpayet / hetumattvād viruddhasya hetorabhyāsataḥ kṣayāt // Pramāṇav_1.146 // hetusvabhāvajñānena tajjñānamapi sādhyate / tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam // Pramāṇav_1.147 // dayālutvāt parārthañca sarvārambhābhiyogataḥ / tasmāt pramāṇam tāyo vā catuḥsatyaprakāśanam // Pramāṇav_1.148 // duḥkhaṃ saṃsāriṇaḥ skandhāḥ rāgādeḥ pāṭavekṣaṇāt / abhyāsānna yadṛcchāto 'hetorjanmavirodhataḥ // Pramāṇav_1.149 // vyabhicārānna vātādidhirmaḥ prakṛtisaṅkarāt / adoṣaścettadanyo 'pi dharmaḥ kiṃ tasya nekṣyate // Pramāṇav_1.150 // na sarvadharmaḥ sarveṣāṃ samarāgaprasaṅgatā / rūpādivadadoṣaścet tulyaṃ tatrāpi codanam // Pramāṇav_1.151 // ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām / viśeṣe 'pi ca doṣāṇāmaviśeṣād asiddhatā // Pramāṇav_1.152 // na vikārād vikāreṇa sarveṣām na ca sarvajāḥ / kāraṇe vardhamāne ca kāryahānirna yujyate // Pramāṇav_1.153 // tāpādiṣviva rāgādervikāro 'poi sukhādijaḥ / vaiṣamyajena duḥkhena rāgasyānudbhavo yadi // Pramāṇav_1.154 // vācyaṃ kenodbhavaḥ sāmyānmadavṛddhiḥ smarastataḥ / rāgī viṣamadoṣo 'pi dṛṣṭaḥ sāmye 'pi nāparaḥ // Pramāṇav_1.155 // kṣayādasṛksru to 'pyanye naikastrīniyato madaḥ / tenaikasyāṃ na tīvraḥ syād aṅga rūpādyapīti cet // Pramāṇav_1.156 // na sarveṣāmanekāntānna cāpyaniyato bhavet / aguṇagrāhiṇo 'pi syāt aṅgaṃ so 'pi guṇagrahaḥ // Pramāṇav_1.157 // yadi sarvo guṇagrāhī syād hetoraviśeṣataḥ / yadavastho mato rāgī na dveṣī syācca tādṛśaḥ // Pramāṇav_1.158 // tayorasamarūpatvānniyamaścātra nekṣyate / sajātivāsanābhedapratibaddhapravṛttayaḥ // Pramāṇav_1.159 // yasya rāgādayastasya naite doṣāḥ prasaṅginaḥ / etena bhūtadharmatvaṃ niṣiddham niḥśrayasya ca // Pramāṇav_1.160 // niṣedhānna pṛthivyādiniḥśritā dhavalādayaḥ / tadupādāyaśabdaśca hetvarthaḥ svāśrayeṇa ca // Pramāṇav_1.161 // avinirbhāgavartitvād rūpāderāśrayo 'pi vā / madādiśakteriva ced vinirbhāgaḥ na vastunaḥ // Pramāṇav_1.162 // śaktirarthāntaraṃ vastu naśyennāśritāmāśraye / tiṣṭhatyavikale yāti tattulyaṃ cenna bhedataḥ // Pramāṇav_1.163 // bhūtacetanayoḥ bhinnapratibhāsāvabodhataḥ / āvikārañca kāyasya tulyarūpaṃ bhavenmanaḥ // Pramāṇav_1.164 // rūpādivat vikalpasya kaivārthaparatantratā / anapekṣya yadā kāyaṃ vāsanābodhakāraṇam // Pramāṇav_1.165 // jñānaṃ syāt kasyacit kiñcit kutaścit tena kiñcina / avijñānasya vijñānānupādānācca sidhyati // Pramāṇav_1.166 // vijñānaśaktisambandhādiṣṭaṃ cet sarvavastunaḥ / etat sāṃkhyapaśoḥ ko 'nyaḥ salajjo vaktumīhate 167 // adṛṣṭapūrvamastīti tṛṇāgre kariṇāṃ śatam / yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate // Pramāṇav_1.168 // śatadhā viprakīrṇe 'pi hetau tad vidyate katham / rāgādyaniyamo 'pūrvaprādurbhāve prasajyate // Pramāṇav_1.169 // bhūtātmatānatikrāntaḥ sarvo rāgādimān yadi / sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet // Pramāṇav_1.170 // bhūtānāṃ prāṇatābhede 'pyayaṃ bhedo yadāśrayaḥ / tannirhrāsātiśayavat tadbhāvāt tāni hāpayet // Pramāṇav_1.171 // na ced bhede 'pi rāgādihetutulyātmatākṣayaḥ / sarvatra rāgaḥ sadṛśaḥ syāddhetossadṛśātmanaḥ // Pramāṇav_1.172 // na hi gopratyayasyāsti samānātmabhuvaḥ kvacit / tāratabhyaṃ pṛthivyādau prāṇitāderihāpi vā // Pramāṇav_1.173 // auṣṇyasya tāratamye 'pi nānuṣṇo 'gniḥ kadācana / tathehāpīti cennāgnerauṣṇyād bhedaniṣedhataḥ // Pramāṇav_1.174 // tāratamyānubhavino yasyānyasya sato guṇāḥ / te kvacit pratihanyante tadbhede dhavalādivat // Pramāṇav_1.175 // rūpādivanna niyamasteṣāṃ bhūtāvibhāgataḥ / tat tulyaṃ cenna rāgādeḥ sahotpattiprasaṅgataḥ // Pramāṇav_1.176 // vikalpyaviṣayatvācca viṣayā na niyāmakāḥ / sabhāgahetuvirahād rāgāderniyamo na vā // Pramāṇav_1.177 // sarvadā sarvabuddhīnāṃ janma vā hetusannidheḥ / kadācidupalambhāt tadadhru vaṃ doṣaniḥśrayāt // Pramāṇav_1.178 // duḥkhaṃ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam / nākāraṇamadhiṣṭhātā nityaṃ vā kāraṇaṃ katham // Pramāṇav_1.179 // tasmādanekamekasmādū bhinnakālaṃ na jāyate / kāryānutpādato 'nyeṣu saṅgateṣvapi hetuṣu // Pramāṇav_1.180 // hetvantarānumānaṃ syānnaitan nityeṣu vidyate / kādācitkatayā siddhā duḥkhasyāsya sahetutā // Pramāṇav_1.181 // nityaṃ sattvamasattvaṃ vā hetorbāhyānapekṣaṇāt / taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇṭakādiṣu // Pramāṇav_1.182 // tathā kāraṇametat syād iti kecit pracakṣate / satyeva yasmin yajjanma vikāre vāpi vikriyā // Pramāṇav_1.183 // tat tasya kāraṇaṃ prāhustat teṣāmapi vidyate / sparśasya rūpahetutvād darśane 'sti nimittatā // Pramāṇav_1.184 // nityānāṃ pratiṣedhena neśvarādeśca sambhavaḥ / asāmarthyādato heturbhavavāñchāparigrahaḥ // Pramāṇav_1.185 // yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām / sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ // Pramāṇav_1.186 // yato 'pi prāṇinaḥ kāmavibhavecche ca ta mate / sarvatra cātmasnehasya hetutvāt sampravartate // Pramāṇav_1.187 // asukhe sukhasaṃjñasya tasmāt tṛṣṇā bhavāśrayaḥ / viraktajanmādṛṣṭerityācāryāḥ sampracakṣate // Pramāṇav_1.188 // adeharāgādṛṣṭeśca dehād rāgasamudbhavaḥ / nimittopagamādiṣṭamupādānaṃ tu vāryate // Pramāṇav_1.189 // imāṃ tu yuktimanvicchan vādhate svamataṃ svayam / janmanā sahabhāvaścet jātānāṃ rāgadarśanāt // Pramāṇav_1.190 // sabhāgajāteḥ prāk siddhiḥ kāraṇatve 'pi noditam / ajñānam uktā tṛṣṇaiva santānapreraṇād bhave // Pramāṇav_1.191 // ānantaryācca karmāpi sati tasminnasambhavāt / tadanātyantikaṃ hetoḥ pratibandhādisambhavāt // Pramāṇav_1.192 // saṃsāritvādanirmokṣo neṣṭatvādaprasiddhitaḥ / yāvaccātmani na premṇo hāniḥ sa paritasyati // Pramāṇav_1.193 // tāvad duḥkhitamāropya na ca svastho 'vatiṣṭhate / mithyādhyāropahānārtha yatno 'satyapi moktari // Pramāṇav_1.194 // avasthā vītārāgāṇāṃ dayayā karmaṇāpi vā / ākṣipte 'vinivṛttīṣṭeḥ sahakārikṣayādalam // Pramāṇav_1.195 // nākṣeptumaparaṃ karma bhavatṛṣṇāvilaṅghinām / duḥkhajñāne 'viruddhasya pūrvasaṃskāravāhinī // Pramāṇav_1.196 // vastudharmo dayotpattirna sā satvānurodhinī / ātmāntarasamāropad rāgo dharme 'tadātmake // Pramāṇav_1.197 // duḥkhasantānasaṃsparśamātreṇaivaṃ dayodayaḥ / mohaśca mūlaṃ doṣāṇāṃ sa ca sattvagraho vinā // Pramāṇav_1.198 // tanādyahetau na dveṣo na doṣo 'taḥ kṛpā matā / nāmuktiḥ pūrvasaṃskārakṣaye 'nyāpratisandhitaḥ // Pramāṇav_1.199 // akṣīṇaśaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te 'naghāḥ / mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān // Pramāṇav_1.200 // tiṣṭhantyeva parādhīnā yeṣāṃ tu mahatī kṛpā / satkāyadṛṣṭervigamādādya evābhavo bhavet // Pramāṇav_1.201 // mārge cet sahajāhānerna hānau vā bhavaḥ kutaḥ / sukhī bhaveyaṃ duḥkhī vā mā bhūvamiti tṛṣyataḥ // Pramāṇav_1.202 // yaivāhamiti dhīḥ saiva sahajaṃ sattvadarśanam / na hyapaśyannahamiti kaścidātmani snihyati // Pramāṇav_1.203 // na cātmani vinā premṇā sukhakāmo 'bhidhāvati / duḥkhasyotpādahetutvaṃ bandho nityasya tat kutaḥ // Pramāṇav_1.204 // aduḥkhotpādahetutvaṃ mokṣo nityasya tat kutaḥ / anityatvena yo 'vācyaḥ sa heturna hi kasyacit // Pramāṇav_1.205 // bandhamokṣāvapyavācye na yujyete kathañcana / nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati // Pramāṇav_1.206 // tyaktvemāṃ hrepaṇīṃ dṛṣṭamato 'nityaḥ sa ucyatām / ukto mārgaḥ tadabhyāsādāśrayaḥ parivartate // Pramāṇav_1.207 // sātmye 'pi doṣabhāvaścenmārgavat nāvibhutvataḥ / viṣayagrahaṇaṃ dharmo vijñānasya yathāsti saḥ // Pramāṇav_1.208 // gṛhyate so 'sya janako vidyamānātmaneti ca / eṣā prakṛtirasyāstannimittāntarataḥ skhalat // Pramāṇav_1.209 // vyāvṛttau pratyayāpekṣamadṛḍhaṃ sarpabuddhivat / prabhāsvaramidaṃ cittaṃ prakṛtyāgantavo malāḥ // Pramāṇav_1.210 // tatprāgapyasamarthānāṃ paścācchaktiḥ kva tanmaye / nālaṃ praroḍhumatyantaṃ syandinyāmagnivad bhuvi // Pramāṇav_1.211 // bādhakotpattisāmarthyagarbhe śakto 'pi vastuni / nirupadravabhūtārthasvabhāvasya viparyayaiḥ // Pramāṇav_1.212 // na bādhā yatnavattve 'pi buddhestatpakṣapātataḥ / ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ // Pramāṇav_1.213 // rāgapratighayirbādhā bhede 'pi na parasparam / mohāvirodhānmaitryādernātyantaṃ doṣanigrahaḥ // Pramāṇav_1.214 // tanmūlāśca malāḥ sarve sa ca satkāyadarśanam / vidyāyāḥ pratipakṣatvāccaittatvenopalabdhitaḥ // Pramāṇav_1.215 // mithyopalabdhirajñānaṃ yukteścānyadayuktimat / vyākhyeyo 'tra virodho yaḥ tadvirodhācca tanmayaiḥ // Pramāṇav_1.216 // virodhaḥ śūnyatādṛṣṭeḥ satvadoṣaiḥ prasidhyati / nākṣayaḥ prāṇidharmatvād rūpādivadasiddhitaḥ // Pramāṇav_1.217 // sambandhe pratipakṣasya tyāgasyādarśanādapi / na kāṭhinyavadutpattiḥ punardoṣavirodhinaḥ / sātmatvenānapāyatvāt anekāntācca bhasmavat // Pramāṇav_1.218 // yaḥ paśyatyātmānaṃ tatrāsyāhamiti śāśvataḥ snehaḥ / snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃstiraskurute // Pramāṇav_1.219 // guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte / tenātmābhiniveśo yāvat tāvat sa saṃsāre // Pramāṇav_1.220 // ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau / anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante // Pramāṇav_1.221 // niyamenātmani snihyaṃstadīye na virajyate // Pramāṇav_1.222 // na cāstyātmani nirdoṣe snehāpagamakāraṇam / snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam // Pramāṇav_1.223 // adūṣite 'sya viṣaye na śakyaṃ tasya vajanam / prahāṇiticchadveṣāderguṇadoṣānubandhinaḥ // Pramāṇav_1.224 // tayoradṛṣṭirviṣaye na tu bāhyeṣu yaḥ kramaḥ / na hi snehaguṇāt snehaḥ kintvarthaguṇadarśanāt // Pramāṇav_1.225 // kāraṇe 'vikale tasmin kārya kena nirvāryate / kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ // Pramāṇav_1.226 // tathāpi na virāgo 'tra svatvadṛṣṭeryathātmani / na tairvinā duḥkhaheturātmā cet te 'pi tādṛśāḥ // Pramāṇav_1.227 // nirdoṣaṃ dvayamapyevaṃ vairāgyānna dvayostataḥ / duḥkhabhāvanayā syāccedahidaṣṭāṅgahānivat // Pramāṇav_1.228 // ātmīyabuddhīhānyātra tyāgo na tu viparyaye / upabhogāśrayatvena gṛhīteṣvandriyādiṣu // Pramāṇav_1.229 // svatvadhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ / pratyakṣameva sarvasya keśādiṣu kalevarāt // Pramāṇav_1.230 // cyuteṣu saghṛṇā buddhirjāyate 'nyeṣu saspṛhā / samavāyādisambandhajanitā tatra hi svadhīḥ // Pramāṇav_1.231 // sa tathaiveti sā doṣadṛṣṭāvapi na hīyate / samavāyādyabhāve 'pi sarvatrāstyupakāritā // Pramāṇav_1.232 // duḥkhopakārānna bhavedaṃgulyāmiva cet svadhīḥ / na h yekāntena tad duḥkhaṃ bhūyasā saviṣānnavat // Pramāṇav_1.233 // viśiṣṭasukhasaṅgāt syāt tadvirudve virāgitā / kiñcit parityajet saukhyaṃ viśiṣṭasukhatṛṣṇayā // Pramāṇav_1.234 // nairātmye tu yathālābhamātmasnehāt pravartate / alābhe mattakāsinyā dṛṣṭā tiryakṣu kāmitā // Pramāṇav_1.235 // yasyātmā vallabhastasya sa nāśaṃ kathamicchiti / nivṛttasarvānubhavavyavahāraguṇāśrayam // Pramāṇav_1.236 // icchet prema katham premṇaḥ prakṛtirna hi tādṛśī / sarvathātmagrahaḥ snehamātmani draḍhayatyalam // Pramāṇav_1.237 // ātmīyasnehabījaṃ tu tadavasthaṃ vyavasthitam / yatne 'pyātmīyavairāgyaṃ guṇaleśasamāśrayāt // Pramāṇav_1.238 // vṛttimān pratibadhnāti taddoṣān saṃvṛṇoti ca / ātmanyapi virāgaścedidānīṃ yo virajyate // Pramāṇav_1.239 // tyajatyasau yathātmānaṃ vyarthāto duḥkhabhāvanā / duḥkhabhāvanayāpyeṣa duḥkhameva vibhāvayet // Pramāṇav_1.240 // pratyakṣaṃ pūrvamapi tat tathāpi na virāgavān / yadyapyekatra doṣeṇa tatkṣaṇaṃ calitā matiḥ // Pramāṇav_1.241 // virakto naiva tatrāpi kāmīva vanitāntare / tyājyopādeyabhede hi saktiryaivaikabhāvinī // Pramāṇav_1.242 // sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave / nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca // Pramāṇav_1.243 // etāvadeva ca jagat kvedānīṃ sa virajyate / sadoṣatāpi cet tasya tatrātmanyapi sā samā // Pramāṇav_1.244 // tatrāviraktastaddoṣe kvedānīṃ sa virajyate / guṇadarśanasambhūtaṃ snehaṃ bādhitadoṣadṛk // Pramāṇav_1.245 // sa cendriyādau na tvevaṃ bālāderapi sambhavāt / doṣavatyapi sadbhāvāt abhāvād guṇavatyapi // Pramāṇav_1.246 // anyatrātmīyatāyāṃ vāpyatītādau vihānitaḥ / tata eva ca nātmīyabuddherapi guṇekṣaṇam // Pramāṇav_1.247 // kāraṇam hīyate sāpi tasmānnāguṇadarśanāt / api cāsadguṇāropaḥ snehāt tatra hi dṛśyate // Pramāṇav_1.248 // tasmāt tatkāraṇābādhī bidhistaṃ bādhate katham / parāparaprārthanāto vināśotpādabuddhitaḥ // Pramāṇav_1.249 // indriyādau pṛthagbhūtamātmānaṃ vetyayaṃ janaḥ / tasmānnaikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani // Pramāṇav_1.250 // upalambhāntaraṅ geṣu prakṛtyaivānurajyate / pratyutpannāt tu yo duḥkhānnirvedo dveṣa īdṛśaḥ // Pramāṇav_1.251 // na vairāgyam tadāpyasya sneho 'vasthāntareṣaṇāt / dveṣasya duḥkhayonitvāt sa tāvanmātrasaṃsthitiḥ // Pramāṇav_1.252 // tasmin nivṛtte prakṛtiṃ svāmeva bhajate punaḥ / audāsīnyaṃ tu sarvatra tyāgopādānahānitaḥ // Pramāṇav_1.253 // vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate / saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā // Pramāṇav_1.254 // sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ / muktistu śūnyatādṛṣṭestadarthāḥ śeṣabhāvanāḥ // Pramāṇav_1.255 // anityāt prāha tenaiva duḥkhaṃ duḥkhānnirātmatām / aviraktaśca tṛṣṇāvān sarvārambhasamāśritaḥ // Pramāṇav_1.256 // so 'muktaḥ kleśakarmabhyāṃ saṃsārī nāma tādṛśaḥ / ātmīyameva yo necched bhoktāpyasya na vidyate // Pramāṇav_1.257 // ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam / tasmādanādisantānatulyajātīyabījikām // Pramāṇav_1.258 // utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ / āgamasya tathābhāvanibandhanamapaśyatām // Pramāṇav_1.259 // muktimāgamamātreṇa vadanna paritoṣakṛt / nālaṃ vījādisaṃsiddho vidhiḥ puṃsāmajanmane // Pramāṇav_1.260 // tailābhyaṅgāgnidāhāderapi muktiprasaṅgataḥ / prāg gurorlāghavāt paścānna pāpaharaṇaṃ kṛtam // Pramāṇav_1.261 // mā bhūd gauravamevāsya na pāpaṃ gurvamūrttitaḥ / mithyājñānatadudbhūtatarṣasañcetanāvaśāt // Pramāṇav_1.262 // hīnasthānagatirjanma tatastacchinna jāyate / tayoreva hi sāmarthya jātau tanmātrabhāvataḥ // Pramāṇav_1.263 // te cetane svayaṃ karmetyakhaṇḍaṃ janmakāraṇaṃ / gatipratītyoḥ karaṇānyāśrayāstānyadṛṣṭataḥ // Pramāṇav_1.264 // adṛṣṭanāśādagatiḥ tatsaṃskāro na cetanā / sāmarthya karaṇotpatterbhāvābhāvānuvṛttitaḥ // Pramāṇav_1.265 // dṛṣṭaṃ buddherna cānyasya santi tāni nayanti kim / dhāraṇapreraṇakṣobhanirodhāścetanāvaśāḥ // Pramāṇav_1.266 // na syusteṣāmasāmarthye tasya dīkṣādyanantaram / atha buddhestadābhāvānna syuḥ sandhīyate malaiḥ // Pramāṇav_1.267 // buddhasteṣāmasāmarthye jīvato 'pi syurakṣamāḥ / nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ // Pramāṇav_1.268 // doṣāḥ svabījasantānā dīkṣite 'pyanivāritāḥ / nityasya nirapekṣatvāt kramotpattirvirudhyate // Pramāṇav_1.269 // kriyāyāmakriyāyāñca kriyayoḥ sadṛśātmanaḥ / aikyañca hetuphalayorvyatirekastatastayoḥ // Pramāṇav_1.270 // kṛrtṛ bhoktṛtvahāniḥ syāt sāmarthya ca na sidhyati / anyasmaraṇabhogādiprasaṅgāśca na bādhakāḥ // Pramāṇav_1.271 // asmṛteḥ kasyacit tena hyanubhūteḥ smṛtodbhavaḥ / sthiraṃ sukhaṃ mamāhaṃ cetyādisatyacatuṣṭaye // Pramāṇav_1.272 // abhūtān ṣoḍaśākārān āropya paritṛṣyati / tatraiva tadviruddhārthatattvākārānurodhinī // Pramāṇav_1.273 // hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā / trihetornodbhavaḥ karmadehayoḥ sthitayorapi // Pramāṇav_1.274 // ekābhāvād vinā bījaṃ nāṃkurasyeva sambhavaḥ / asambhavād vipakṣasya na hāniḥ karmadehayo // Pramāṇav_1.275 // aśakyatvācca tṛṣṇāyāṃ sthitāyāṃ punarudbhavāt / dvayakṣayārtha yatne ca vyarthaḥ karmakṣaye śramaḥ // Pramāṇav_1.276 // phalavaicitryadṛṣṭeśca śaktibhedo 'numīyate / karmaṇāṃ tāpasaṃkleśāt naikarūpāt tataḥ kṣayaḥ // Pramāṇav_1.277 // phalaṃ kathañcit tajjanyamalpaṃ syānna vijātimat / athāpi tapasaḥ śaktyā śaktisaṅkarasaṃkṣayaiḥ // Pramāṇav_1.278 // kleśāt kutaściddhīyetāśeṣamakleśaleśataḥ / yadīṣṭamaparaṃ kleśāt tat tapaḥ kleśa eva cet // Pramāṇav_1.279 // tat karmaphalamityasmānna śakteḥ saṅkarādikam / utpatsudoṣanirghātād ye 'pi doṣavirodhinaḥ // Pramāṇav_1.280 // tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṃ bhavet / doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt // Pramāṇav_1.281 // mithyāvikalpena vinā nābhilāṣaḥ sukhādapi / tāyat tatvasthirāśeṣaviśeṣajñābasādhanam // Pramāṇav_1.282 // bodhārthatvād gameḥ bāhyaśaikṣāśaikṣādhikastataḥ / parārthajñānaghaṭanaṃ tasmāt tacchāsanaṃ tataḥ // Pramāṇav_1.283 // dayāparārthatantratvam siddhārthasyāvirāmataḥ / dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam // Pramāṇav_1.284 // taccabhiyogavān vaktuṃ yatastasmāt pramāṇatā / upadeśatathābhāvastutistadupadeśataḥ // Pramāṇav_1.285 // pramāṇatattvasiddh yartham anumāne 'pyavāraṇāt / prayogadarśanād vāsya yat kiñcidudayātmakam // Pramāṇav_1.286 // nirodhadharmakaṃ sarva tad ityādāvanekadhā / anumānāśrayo liṅgamavinābhāvalakṣaṇam / vyāptipradarśanāddhetoḥ sādhyenoktañca tat sphuṭam // Pramāṇav_1.287 // dvitīyaḥ paricchedaḥ pratyakṣam mānaṃ dvividhaṃ viṣayadvai vidhyāt śaktyaśaktitaḥ / athaṃkriyāyām keśādirnārtho 'narthādhimokṣataḥ // Pramāṇav_2.1 // sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ / śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ // Pramāṇav_2.2 // arthakriyāsamartha yat tadatra paramārthasat / anyat saṃvṛtaisat proktam te svasāmānyalakṣaṇe // Pramāṇav_2.3 // aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu / dṛṣṭā śaktiḥ matā sā cet saṃvṛtyā astu yathā tathā // Pramāṇav_2.4 // sāsti sarvatra ced buddhernānvayavyatirekayoḥ / sāmānyalakṣaṇe 'dṛṣṭeḥ cakṣūrūpādibuddhivat // Pramāṇav_2.5 // etena samayābhogādyantaraṅgānurodhataḥ / ghaṭotkṣepaṇasamānyasaṃkhyādiṣu dhiyo gatāḥ // Pramāṇav_2.6 // keśādayo na sāmānyamanarthābhiniveśataḥ / jñeyatvena grahād doṣo nabhāveṣu prasajyate // Pramāṇav_2.7 // teṣāmapi tathābhāve 'pratiṣedhāt sfuṭābhatā / jñānarūpatayārthatvāt keśādīti matiḥ punaḥ // Pramāṇav_2.8 // sāmānyaviṣayā keśapratibhāsamanarthakam / jñānarūpatayārthatve sāmānye cet prasajyate // Pramāṇav_2.9 // tatheṣṭatvādadoṣaḥ artharūpatvena samānatā / sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt // Pramāṇav_2.10 // na tad vastvabhidyeyatvāt sāphalyādakṣasaṃhateḥ / nāmādivacane vastṛśrotṛvācyānubandhini // Pramāṇav_2.11 // asambandhini nāmādāvarthe syāsapravarttanam / sārūpyād bhrāntito vṛttirarthecet syānna sarvadā // Pramāṇav_2.12 // deśabhrāntiśca na jñāne tulyamutpattito dhiyaḥ / tathāvidhāyā anyatra tatrānupasamād dhiyaḥ // Pramāṇav_2.13 // bāhyārthapratibhāsāyā upāye vāpramāṇatā / vijñānavyatiriktasya vyatirekāprasiddhitaḥ // Pramāṇav_2.14 // sarvajñānārthavatvāccet svapnādāvanyathekṣaṇāt / ayuktam na ca saṃskārānnīlādipratibhāsataḥ // Pramāṇav_2.15 // nīlādyapratighātānna jñānaṃ tad yogyadeśakaiḥ / ajñātasya svayaṃ jñānāt nāmādyetena varṇitam // Pramāṇav_2.16 // saiveṣṭārthavatī kena cakṣurādimatiḥ smṛtā / arthasāmarthyadṛṣteścedanyat prāptamanarthakam // Pramāṇav_2.17 // pravṛttiḥ syādasambandhe 'pyarthasambandhavad yadi / atītānāgataṃ vācyaṃ na syādarthena tatkṣayāt // Pramāṇav_2.18 // sāmānyagrahaṇācchabdādaprasaṅgo mato yadi / tanna kevalasāmānyāgrahaṇād grahaṇe 'pi vā // Pramāṇav_2.19 // atatsamānatāvyaktī tena nityopalambhanam / nityatvācca yadi vyaktirvyakteḥ pratyakṣatāṃ prati // Pramāṇav_2.20 // ātmani jñānajanane yacchaktaṃ śaktameva tat / athāśaktaṃ kadāciccedaśaktaṃ sarvadaiva tat // Pramāṇav_2.21 // tasya śaktiraśaktirvā yā svabhāvena saṃsthitā / nityatvādapi kiṃ tasya kastāṃ kṣapayituṃ kṣamaḥ // Pramāṇav_2.22 // tacca sāmānyavijñānamanurundhan vibhāvyate / nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ // Pramāṇav_2.23 // pratyakṣapratyayārthatvānnākṣāṇāṃ vyarthateti cet / saivaikarūpācchabdāderbhinnābhāsā matiḥ kutaḥ // Pramāṇav_2.24 // na jātirjātimadvyaktirūpaṃ yenāparāśrayam / siddham pṛthak cet kāryatvaṃ hyapekṣetyabhidhīyate // Pramāṇav_2.25 // niṣpatteraparādhīnamapi kārya svahetutaḥ / sambadhyate kalpanayā kimakārya kathañcana // Pramāṇav_2.26 // anyatve tadasambaddhaṃ siddhāto niḥsvabhāvatā / jātiprasaṅgo 'bhāvasya na apekṣābhāvatastayoḥ // Pramāṇav_2.27 // tasmādarūpā rūpāṇāṃ nāśrayeṇopakalpitā / tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate // Pramāṇav_2.28 // tasyāṃ rūpāvabhāso yastattvenārthasya vā grahaḥ / bhrāntiḥ sānādikālīnadarśanābhyāsanirmitā // Pramāṇav_2.29 // arthānāṃ yacca sāmānyamanyavyāvṛttilakṣaṇam / yanniṣṭhāsta ime śabdā na rūpaṃ tasya kiñcana // Pramāṇav_2.30 // sāmānyabuddhau sāmānyenārūpāyāmavīkṣaṇāt / arthabhrāntirapīṣyeta sāmānyaṃ sāpi abhiplavāt // Pramāṇav_2.31 // artharūpatayā tattvenābhāvācca na rūpiṇī / niḥsvabhāvatayāvācyaṃ kutaścid vacanānmatam // Pramāṇav_2.32 // yadi vastuni vastūnāmavācyatvaṃ kathañcana / naiva vācyamupādānabhedād bhedopacārataḥ // Pramāṇav_2.33 // atītānāgate 'pyarthe sāmānyavinivandhanāḥ / śrutayo niviśante sadasaddharmaḥ kathaṃ bhavet // Pramāṇav_2.34 // upacārāt tadiṣṭaṃ ced varttamānaghaṭasya kā / pratyāsattirabhāvena yā paṭādau na vidyate // Pramāṇav_2.35 // buddheraskhalitā vṛttirmukhyāropitayoḥ sadā / siṃhe māṇavake tadvad ghoṣaṇāpyasti laukikī // Pramāṇav_2.36 // yatra rūḍhyāsadartho 'pi janaiḥ śabdo niveśitaḥ / sa mukhyastatra tatsāmyādū gauṇo 'nyatra skhaladgatiḥ // Pramāṇav_2.37 // yathā bhāve 'pyabhāvākhyāṃ yathākalpanameva vā / kuryādaśakte śakte vā pradhānādiśrutiṃ janaḥ // Pramāṇav_2.38 // śabdobhyo yādṛśī buddhirnaṣṭe 'naṣṭe 'pi dṛśyate / tādṛśyeva sadarthānāṃ naitacchrotrādicetasām // Pramāṇav_2.39 // sāmānyamātragrahaṇāt sāmānyaṃ cetasorddhayoḥ / tasyāpi kevalasya prāg grahaṇaṃ vinivāritam // Pramāṇav_2.40 // parasparaviśiṣṭānāmaviśiṣṭaṃ kathaṃ bhavet / tathā dvirūpatāyāṃ vā tad vastvekaṃ kathaṃ bhavet // Pramāṇav_2.41 // tābhyāṃ tadanyadeva syād yadi rūpaṃ samaṃ tayoḥ / tayoriti na sambandho vyāvṛttistu na duṣyati // Pramāṇav_2.42 // tasmāt samānataivāsmin sāmānte 'vastulakṣaṇam / kārya cet tadanekaṃ syānnaścaraṃ ca na tanmatam // Pramāṇav_2.43 // vastumātrānubandhitvād vināśasya na nityatā / asambandhaśca jātīnāmakāryatvādarūpatā // Pramāṇav_2.44 // yacca vastubalājjñānaṃ jāyate tasapekṣate / na saṃketa sa sāmānyabuddhuṣvetad vibhāvyate // Pramāṇav_2.45 // yāpyabhedānugā buddhiḥ kācid vastudvayekṣaṇe / saṃketena vinā sārthapratyāsattinibandhanā // Pramāṇav_2.46 // pratyasasattirvinā jātyā yatheṣtā cakṣurādiṣu / jñānakāryeṣu jātirvā yathānveti vibhāgataḥ // Pramāṇav_2.47 // karthāñcadapi vijñāne tadrupānavabhāsataḥ / yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ // Pramāṇav_2.48 // rūpavatvāt na jātīnāṃ kevalānāmadarśanāt / vyaktigrahe ca tacchabdarupādanyanna dṛśyate // Pramāṇav_2.49 // jñānamātrārthakaraṇe 'pyayogyamata eva tat / tadayogyatayārūpaṃ taddhyavastuṣu lakṣaṇam // Pramāṇav_2.50 // Pramāṇav_2.// yathoktaviparītaṃ yat tat svalakṣaṇamiṣyate / sāmānyaṃ trividham tacca bhāvābhāvobhayāśrayāt // Pramāṇav_2.51 // yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ / noktottaratvād dṛṣṭatvād atītādiṣu cānyathā // Pramāṇav_2.52 // bhāvadharmatvahāniścet bhāvagrahaṇapūrvakam / tajjñānamityadoṣo 'yam meyaṃ tvekaṃ svalakṣaraṇam // Pramāṇav_2.53 // tasmādarthakriyāsiddheḥ sadasattāvicāraṇāt / tasya svapararūpābhyāṃ gatermeyadvayaṃ matam // Pramāṇav_2.54 // ayathābhiniveśena dvitīyā bhrāntiriṣyate / gatiścet pararūpeṇa na ca bhrānteḥ pramāṇatā // Pramāṇav_2.55 // abhiprāyāvisaṃvādādapi bhrānteḥ pramāṇatā / gatirapyanyathā dṛṣṭā pakṣaścāyaṃ kṛtottaraḥ // Pramāṇav_2.56 // maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ / mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // Pramāṇav_2.57 // yathā tathāyathārthatve 'pyanumānatadābhayoḥ / arthakriyānurodhena pramāṇatvaṃ vyayasthitam // Pramāṇav_2.58 // buddhiryatrārthasāmarthyādanvayavyatirekiṇī / tasya svatabtraṃ grahaṇamato 'nyad vastvatīndriyam // Pramāṇav_2.59 // tasyādṛṣṭātmarūpasya gateranyo 'rtha āśrayaḥ / tadāśrayeṇa sambandhī yadi syād gamakastadā // Pramāṇav_2.60 // gamakānugasāmānyarūpeṇaiva tadā gatiḥ / tasmāt sarvaḥ parokṣo 'rtho viśeṣeṇa na gamyate // Pramāṇav_2.61 // yā ca sambandhino dharmād bhūtirdharmiṇi jñāyate / sānumānaṃ parokṣāṇāmekāntenaiva sādhanam // Pramāṇav_2.62 // na pratyakṣaraparikṣābhyāṃ meyasyānyasya sambhavaḥ / tasmāt prameyadvitvena pramāṇadvitvamiṣyate // Pramāṇav_2.63 // tryekasaṃkhyānirāso vā prameyadvayasarśanāt / ekamevāprameyatvādasataścenmataṃ ca naḥ // Pramāṇav_2.64 // anekānto 'prameyatve 'sadbhāvasya niścayaḥ / tanniścyapramāraṇaṃ vā dvitīyam nākṣajā matiḥ // Pramāṇav_2.65 // abhāve 'rthabalājjāterarthaśaktyanapekṣaṇe / vyavadhānādibhāve 'pi jāyetendriyajā matiḥ // Pramāṇav_2.66 // abhāve vinivṛttiścet pratyakṣasyaiva niścayaḥ / viruddhaṃ saiva vā liṅgamanvayavyatirekiṇī // Pramāṇav_2.67 // śiddhaṃ ca paracaitanyapratipatteḥ pramādvayam / vyavahārādau pravṛttaśca siddhastadbhāvaniścaḥ // Pramāṇav_2.68 // pramāṇamavisaṃvādāt tat kvacid vyabhicārataḥ / nāśvāsa iti celliṅgadurdṛṣṭiretadīdṛśam // Pramāṇav_2.69 // yataḥ kadācit siddhāsya pratītirvastunaḥ kvacit / tadvaśya tato jātaṃ tatsvabhāvo 'pi vā bhavet // Pramāṇav_2.70 // svanimittāt svabhāvād vā vinā nārthasya sambhavaḥ / yacca rūpaṃ tayordṛṣṭaṃ tadevānyatra lakṣaṇam // Pramāṇav_2.71 // svabhāve svanimitte vā dṛśye darśanahetuṣu / anyeṣu satsvadṛśye ca satta vā tadvataḥ katham // Pramāṇav_2.72 // aprāmāṇye ca sāmānyabuddhestallopa āgataḥ / pretyabhāvavad akṣaistat paryāyeṇa pratīyate // Pramāṇav_2.73 // tacca nendriyaśaktyādāvakṣabuddherasambhavāt / abhāvapratipattau syād buddherjanmānittikam // Pramāṇav_2.74 // svalakṣaṇe ca pratyakṣamavikalpatayā vinā / vikalpena na sāmānyagrahastasmistato 'numā // Pramāṇav_2.75 // prameyaniyame varṇānityatā na pratīyate / pramāṇamanyat tadbuddhurvinā liṅgena sambhavāt // Pramāṇav_2.76 // viśeṣadṛṣṭe liṅgasya sambandhasyāprasiddhitaḥ / tat pramāṇāntaraṃ meyabahutvād bahutāpi vā // Pramāṇav_2.77 // pramāṇānāmanekasya vṛtterekatra vā tathā / viśeṣadadṛṣṭerekatrisaṃkhyāpoho na vā bhavet // Pramāṇav_2.78 // viṣayāniyamādanyaprameyasya ca sambhavāt / yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate // Pramāṇav_2.79 // nāvasturūpaṃ tasyaiva tathā siddheḥ prasādhanāt / anyatra nānyasiddhiścenna tasyaiva prasiddhitaḥ // Pramāṇav_2.80 // yo hi bhāvo yathābhūto sa tadṛgliṅ gacetasaḥ / hetustajjā tathābhūte tasmād vastuni liṅigadhīḥ // Pramāṇav_2.81 // liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni / prativabdhāt tadābhāsaśūnyayorapyavañcanam // Pramāṇav_2.82 // tadrī pādhyavasāyācca tayostadrūpaśūnyayoḥ / tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // Pramāṇav_2.83 // tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ / nimittaṃ tatsvabhāvo vā kāraṇam tacca taddhiyaḥ // Pramāṇav_2.84 // pratiṣedhastu sarvatra sādhyate 'nupalambhataḥ / siddhiṃ pramāṇairvadatāmarthādeva viparyayāt // Pramāṇav_2.85 // dṛṣṭā viriddhadharmoktistasya tatkāraṇasya vā / niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā // Pramāṇav_2.86 // anyathaikasya dharmasya svabhāvoktyā parasya tat / nāstitvaṃ kena gamyeta virodhācced asāvapi // Pramāṇav_2.87 // siddhaḥ kenāsahasthānāditi cet tat kuto matam / dṛśyasya darśanābhāvāhiti cet sāpramāṇatā // Pramāṇav_2.88 // tasmāt svaśabdenoktāpi sābhāvasya prasādhikā / yasyāpramāṇaṃ sāvācyo niṣedhastena sarvathā // Pramāṇav_2.89 // etena tadviruddhārthakāryoktirupavarṇatā / prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate // Pramāṇav_2.90 // viruddhaṃ tacca sopāyamavidhāyāpidhāya ca / pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī // Pramāṇav_2.91 // uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat / atīndriyāṇāmarthānāṃ virodhasyāprasiddhitaḥ // Pramāṇav_2.92 // bādhyavādhakabhāvaḥ kaḥ syātāṃ yadyuktisaṃvidau / tādṛśo 'nupalabdheśced ucyatāṃ saiva sādhanam // Pramāṇav_2.93 // aniścakaraṃ proktamīdṛk cānupalambhanam / tannātyantaparokṣeṣu sadasattāviniścayau // Pramāṇav_2.94 // bhinno 'bhinno 'pi vā dharmaḥ sa viruddhaḥ prayujjate / yathāgnirahime sādhye sattā vā janmabādhanī // Pramāṇav_2.95 // yathā vastveva vastūnāṃ sādhane sādhanaṃ matam / tathā vastveva vastūnāṃ svanivṛttau nivarttakam // Pramāṇav_2.96 // etena kalpanānyasto yatra kvacana sambhavāt / dharmaḥ pakṣasapakṣānyataratvādirapoditaḥ // Pramāṇav_2.97 // tatrāpi vyāpako dharmo nivṛttergamako mataḥ / vyāpakasvanivṛttiścet paricchinnā kathañcana // Pramāṇav_2.98 // yadapramāṇatābhāve liṅgaṃ tasyaiva kathyate / tadatyantavimūḍhārtham āgopālamasaṃvṛteḥ // Pramāṇav_2.99 // etāvanniścayaphalamabhāve 'nupalambhanam / tacca hetau svabhāve vā dṛśye dṛśyatā mate // Pramāṇav_2.100 // anumānādanityādergrahaṇe 'yaṃ kramo mataḥ / prāmāṇyameva nānyatra gṛhītaghaṇānmatam // Pramāṇav_2.101 // nānyāsyānityatā bhāvāt pūrva siddhaḥ sa cenidriyāt / nānekarūpo vācyo 'sau vācyo dharmo vikalpajaḥ // Pramāṇav_2.102 // sāmānyāśrayasaṃsiddhau sāmānyaṃ siddhameva tat / tadasiddhau tathāsyaiva hyanumānaṃ pravartate // Pramāṇav_2.103 // kvacit tadaparijñānaṃ sadṛśāparasambhavāt / bhrānterapaśyato bhedaṃ māyāgolakabhedavat // Pramāṇav_2.104 // tathā hyaliṅgamābālamasaṃśliṣṭottarodayam / paśyan paricchinattyeva dīpādi nāśinaṃ janaḥ // Pramāṇav_2.105 // bhāvasvabhāvabhūtāyāmapi śaktau phale dṛśaḥ / anānantaryato moho viniśceturapāṭavāt // Pramāṇav_2.106 // tasyava vinivṛttyarthamanumānopavarṇanam / vyasyantīkṣaṇādeva sarvākārān mahādhiyaḥ // Pramāṇav_2.107 // vyāvṛtte sarvatastasmin vyāvṛttivinivbandhanāḥ / buddhayo 'rthe pravarttante bhinne bhinnāśrayā iva // Pramāṇav_2.108 // yathācodanamākhyāśca so 'sati bhrāntikāraṇe / pratibhāḥ pratisandhatte svānurūpāḥ svabhāvataḥ // Pramāṇav_2.109 // siddho 'trāpyathavā dhvaṃso liṅgādanupalambhanāt / prāgbhūtvā hyabhavan bhāvo 'nitya ityabhidhīyate // Pramāṇav_2.110 // yasyobhayāntavyavadhisattāsambandhavā cinī / anityatāśrutistena tāvantāviti kau smṛtau // Pramāṇav_2.111 // prākpaścādapyabhāvaścet sa evānityatā na kim / ṣaṣṭhayādyayogāditi cedū antayoḥ sa kathaṃ bhavet // Pramāṇav_2.112 // sattāsambandhayordhrauvyādantābhyāṃ na viśeṣaṇam / aviśeṣaṇameva syādantau cet kāryakāraṇe // Pramāṇav_2.113 // asambandhānna bhāvasya prāgabhāvaṃ sa vāñchati / tadupādhisamākhyāne te 'pyasya ca na sidhyataḥ // Pramāṇav_2.114 // sattā svakāraṇāśleṣakaraṇāt kāraṇaṃ kila / sā sattā sa ca sambandho nityau kāryamatheha kim // Pramāṇav_2.115 // yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān / sambandhānabhyupagamānnityaṃ viśvamidaṃ tataḥ // Pramāṇav_2.116 // tasmādanarthāskandinyo 'bhinnārthābhimateṣvapi / śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ // Pramāṇav_2.117 // viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ / na vā viśeṣaviṣayaṃ dṝṣṭasāmyena tadgrahāt // Pramāṇav_2.118 // nidarśanaṃ tadeveti sāmānyāgrahaṇaṃ yadi / nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ // Pramāṇav_2.119 // vismṛtatvādadoṣaścet tata evānidarśanam / dṛṣṭe tadbhāvasiddhiścet pramāṇād anyavastuni // Pramāṇav_2.120 // tattvārope viparyāsastatsiddherapramāṇatā / pratyakṣetarayoraikyādekasiddhirdvayorapi // Pramāṇav_2.121 // sandhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ / talliṅgāpekṣaṇānno cet smṛtirna vyabhicārataḥ // Pramāṇav_2.122 // pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati / pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ // Pramāṇav_2.123 // saṃhṛtya sarvatāścintāṃ stimitenāntarātmanā / sthito 'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ // Pramāṇav_2.124 // punarvikalpayan kiñcidāsīnme kalpanedṛśī / vetti ceti na pūrvoktāvasthāyāmindriyād gatau // Pramāṇav_2.125 // ekatra dṛṣṭau bhedo hi kvacinnānyatra dṛśyate / na tasmād bhinnamastyanyat sāmānyaṃ buddhyabhedataḥ // Pramāṇav_2.126 // tasmād viśeṣaviṣayā sarvai vendriyajā matiḥ / na viśeṣeṣu śabdānāṃ pravṛttāvasti sambhavaḥ // Pramāṇav_2.127 // ananvayād viśeṣāṇāṃ saṅketasyāpravṛttitaḥ / viṣayo yaśca śabdānāṃ saṃyojyeta sa eva taiḥ // Pramāṇav_2.128 // asyedamiti sambandhe yāvarthau pratibhāsinau / tayoreva hi sambandho na tadendriyagocaraḥ // Pramāṇav_2.129 // viśadapratibhāsasya tadārthasyāvibhāvanāt / vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ // Pramāṇav_2.130 // cakṣuṣārthāvabhāse 'pi yaṃ paro 'syeti śaṃsati / sa eva yojyate śabdairna khalvindriyagocaraḥ // Pramāṇav_2.131 // avyāpṛtendriyasyānyavāṅ mātreṇāvibhāvanāt / na cānuditasambandhaḥ svayaṃ jñānaprasaṅgataḥ // Pramāṇav_2.132 // manaso yugapadvṛtteḥ savikalpāvikalpayoḥ / vimūḍho laghuvṛttervā tayoraikyaṃ vyavasyati // Pramāṇav_2.133 // vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet / iti ced bhinnajātīyavikalpe 'nyasya vā katham // Pramāṇav_2.134 // alātadṛṣṭivad bhāvapakṣaśced balavān mataḥ / anyatrāpi samānaṃ tad varṇayorvā sakṛcchutiḥ // Pramāṇav_2.135 // sakṛt saṅgatasarvārtheṣvindriyeṣviha satsvapi / pañcabhirvyavadhāne 'pi bhātyavyavahiteva yā // Pramāṇav_2.136 // sā matirmāmaparyantakṣaṇikajñānamiśraṇāt / vicchinnābheti taccitraṃ tasmāt santu sakṛddhiyaḥ // Pramāṇav_2.137 // pratibhāsāviśeṣaśca sāntarānantare katham / śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet // Pramāṇav_2.138 // yo 'grahaḥ saṅgate 'pyarthe kvacidāsaktacetasaḥ / saktyānyotpattivaiguṇyāccodyaṃ vai tad dvayorapi // Pramāṇav_2.139 // śīghravṛtteralātāderanvayapratighātinī / cakrabhrāntiṃ dṛgādhatte na dṛśāṃ ghaṭanena sā // Pramāṇav_2.140 // kecidindriyajatvāderbāladhīvadakalpanām / āhurbālāvikalpe ca hetuṃ saṃketamandatām // Pramāṇav_2.141 // teṣāṃ pratyakṣameva syād bālānāmavikalpanāt / saṃketopāyavigamāt paścādapi bhavenna saḥ // Pramāṇav_2.142 // mano vyutpannasaṃketamasti tena sa cenmataḥ / evamindriyaje 'pi syād śeṣavaccedamīdṛśam // Pramāṇav_2.143 // yadeva sādhanaṃ bāle tadevātrāpi kathyatām / sāmyādakṣadhiyāmuktamanenānubhavādikam // Pramāṇav_2.144 // viśeṣaṇaṃ viśeṣyañca sambandhaṃ laukikīṃ sthitim / gṛhītvā saṅkalayayaitat tathā pratyeti nānyathā // Pramāṇav_2.145 // yathā daṇḍini jātyādervivekenānirūpaṇāt / tadvatā yojanā nāsti kalpanāpyatra nāstyataḥ // Pramāṇav_2.146 // yadapyanvayi vijñānaṃ śabdavyaktyavabhāsi tat / varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate // Pramāṇav_2.147 // samānatve 'pi tasyaiva neaṇaṃ netragocare / pratibhāsadvayābhāvāt buddherbhedaśca durlabhaḥ // Pramāṇav_2.148 // samavāyāgrahādakṣaiḥ sambandhādarśanaṃ sthitam / paṭastantuṣvihetyādiśabdāśceme svayaṃ kṛtāḥ // Pramāṇav_2.149 // śṛṅgaṃ gavīti loke syāt śṛṃge gaurityalaukikam / gavākhyapariśiṣṭāṅgavicchedānupalambhanāt // Pramāṇav_2.150 // taistantubhiriyaṃ śāṭītyuttaraṃ kāryamucyate / tantusaṃskārasambhūtaṃ naikakālaṃ kathañcana // Pramāṇav_2.151 // kāraṇāropataḥ kaścid ekāpoddhārāro 'pi vā / tantvākhyāṃ vartayet kārye darśayan nāśrayaṃ śruteḥ // Pramāṇav_2.152 // upakāryopakāritvaṃ vicchedād dṛṣṭireva vā / mukhyaṃ yadaskhalajjñānamādisaṃketagocaraḥ // Pramāṇav_2.153 // anumānaṃ ca jātyādau vastuno nāsti bhedini / sarvatra vyapadeśo hi daṇḍādernāpi sāṃvṛtāt // Pramāṇav_2.154 // vastuprāsādamālādiśabdāścānyānapekṣiṇaḥ / geho yadyapi saṃyogastanmālā kinnu tad bhavet // Pramāṇav_2.155 // jātiśced geha ekāpi māletyucyeta vṛkṣavat / mālābahutve tacchabdaḥ kathaṃ jāterajātitaḥ // Pramāṇav_2.156 // mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ / mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ // Pramāṇav_2.157 ananyahetutā tulyā sā mukhyābhimateṣvapi / padārthaśabdaḥ kaṃ hetumanyaṃ ṣaṭsu samīkṣate // Pramāṇav_2.158 // yo yathā rūḍhitaḥ siddhastatsāmyād yastathocyate / mukhyo gauṇaśca bhāveṣvapyabhāvasyopacārataḥ // Pramāṇav_2.159 // saṃketānvayinī rūḍhirvakturicchānvayī ca saḥ / kriyate vyavahārārtha chandaḥśabdāṃśanāmavat // Pramāṇav_2.160 // vastudharmatayaivārthāstādṛgvijñānakāraṇam / bhede 'pi yatra tajjñānaṃ tāṃstathā pratipadyate // Pramāṇav_2.161 // jñānānyapi tathā bhede bhedapratyavamarśane / ityatatkāryaviśleṣasyānbvayo naikavastunaḥ // Pramāṇav_2.162 // vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ / bahyaśaktivyavacchedaniṣṭhābhāve 'pi tacchrutiḥ // Pramāṇav_2.163 // vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate / tato 'nyāpohaniṣṭhatvāduktānyāpohakṛt śrutiḥ // Pramāṇav_2.164 // vyatirekīva yajjñāne bhātyarthapratibimbakam / śabdāt tadapi nārthātmā bhrāntiḥ sā vāsanodbhavā // Pramāṇav_2.165 // tasyābhidhāne śrutibhirarthe koṃ 'śo 'vagamyate / tasyāgato ca saṃketakriyā vyarthā tadarthikā // Pramāṇav_2.166 // śabdo 'rthāṃśaṃ kamāheti tatrānyāpoha ucyate / ākāraḥ sa ca nārthe 'sti taṃ vadannarthabhāk katham // Pramāṇav_2.167 // śabdasyānvayinaḥ kāryamarthenānvayinā sa ca / ananvayī dhiyo 'bhedād darśanābhyāsanirmitaḥ // Pramāṇav_2.168 // tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ / śabdārtho 'rthaḥ sa eveti vacane na virudhyate // Pramāṇav_2.169 // mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ / anuyāntīmamarthāśamiti cāpohakṛt śrutiḥ // Pramāṇav_2.170 // tasmāt saṃketakāle 'pi nirdiṣṭārthena saṃyutaḥ / svapratītiphalenānyāpohaḥ sambadhyate śrutau // Pramāṇav_2.171 // anyatrādṛṣṭyapekṣatvāt kvacittaddṛṣṭyapekṣaṇāt / śrutau sambadhyate 'poho naitad vastuni yujyate // Pramāṇav_2.172 // tasmād jātyāditadyogā nārthe teṣu ca na śrutiḥ / saṃyujyate 'nyavyāvṛttau śabdānāmeva yojanāt // Pramāṇav_2.173 // saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam / pūrvāparaparāmarśaśūnye taccākṣuṣe katham // Pramāṇav_2.174 // anyatragatacitto 'pi cakṣuṣā rūpamīkṣate / tatsaṃketāgrahastatra spaṣṭastajjā ca kalpanā // Pramāṇav_2.175 // jāyante kalpanāstatra yatra śabdo niveśitaḥ / tenecchātaḥ pravartteran nekṣeran bāhyāmakṣajāḥ // Pramāṇav_2.176 // rūpaṃ rūpamitīkṣeta taddhiyaṃ kimitīkṣate / asti cānubhavastasyāḥ so 'vikalpaḥ kathaṃ bhavet // Pramāṇav_2.177 // tayaivānubhave dṛṣṭaṃ na viukalpadvayaṃ sakṛt / etena tulyakālānyavijñānānubhavo gataḥ // Pramāṇav_2.178 // smṛtirbhavedatīte ca sāgṛhīte kathaṃ bhavet / syāccānyadhīparicchedābhinnarūpā svabuddhidhīḥ // Pramāṇav_2.179 // atītamapadṛṣṭābtamaliṅgañcārthavedanam / siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam // Pramāṇav_2.180 // tatsvarūpāvabhāsinyā buddhayānantarayā yadi / rūpādiriva gṛhyeta na syāt tatpūrvadhīgrahaḥ // Pramāṇav_2.181 // so 'vikalpaḥ svaviṣayo vijñānānubhavo yathā / aśakyasamayaṃ tadvadanyadapyavikalpakam // Pramāṇav_2.182 // sāmānyavācinaḥ śabdāstadekārthā ca kalpanā / abhāve nirvikalpasya viśeṣādhigamaḥ katham // Pramāṇav_2.183 // asti cennirvikalpaṃ ca kiñcit tattulyahetukam / sarva tathaiva hetorhi bhedād bhedaḥ phalātmanām // Pramāṇav_2.184 // anapekṣitabāhyārthā yojanā samayasmṛteḥ / tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ // Pramāṇav_2.185 // saṃketasmaraṇāpekṣaṃ rūpaṃ yadyakṣacetasi / anapekṣya na cecchaktaṃ syāt smṛtāveva liṃgavat // Pramāṇav_2.186 // tasyāstatsaṃgamotpatterakṣadhīḥ syāt smṛterna vā / tataḥ kālāntare 'pi syāt kvacid vyākṣepasambhavāt // Pramāṇav_2.187 // krameṇobhayahetuścet prāgeva syādabhedataḥ / anyo 'kṣabuddhihetuścet smṛtistatrāpyanarthikā // Pramāṇav_2.188 // yathāsamitāsiddhyarthamiṣyate samayasmṛtiḥ / bhedaścāsamito grāhyaḥ smṛtistatra kimarthikā // Pramāṇav_2.189 // sāmānyamātragrahaṇe bhedāpekṣā na yujyate / tasmāccakṣuśca rūpaṃ ca pratītyodeti netradhīḥ // Pramāṇav_2.190 // sākṣācca jñānajanane samartho viṣayo 'kṣavat / atha kasmād dvayādhīnajanma tat tena nocyate // Pramāṇav_2.191 // samīkṣya gamakatvaṃ hi vyapadeśo niyujyate / taccākṣavyapadeśe 'sti taddharmaśca niyojyatām // Pramāṇav_2.192 // tato liṃgasvabhāvo 'tra vyapadeśe niyojyatām / nivarttate vyāpakasya svabhāvasya nivṛttitaḥ // Pramāṇav_2.193 // sañcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ / sāmānyabuddhuścāvaśyaṃ vikalpenānubaddyate // Pramāṇav_2.194 // arthāntarābhisambandhājjāyante ye 'ṇavo 'pare / uktāste sañcitāste hi nimittaṃ jñānajanmanaḥ // Pramāṇav_2.195 // aṇū nāṃ sa viśeṣaśca nāntareṇāparanaṇīn / tadekāniyamajjñānamuktaṃ sāmānyagocaram // Pramāṇav_2.196 // athaikāyatanatve 'pi nānekaṃ dṛśyate sakṛt / sakṛdgrahāvabhāsaḥ ki viyukteṣu tilādiṣu // Pramāṇav_2.197 // prayuktaṃ lāghavañcātra teṣveva kramapātiṣu / kiṃ nākramagrahastulyakālāḥ sarvāśya buddhayaḥ // Pramāṇav_2.198 // kāścit tāsvakramābhāsāḥ kramavatyo 'parāśca kim / sarvārthagrahaṇe tasmāsakramo 'yaṃ prasajyate // Pramāṇav_2.199 // nai kaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham / citraṃ tadekāmiti cedidaṃ citrataraṃ tataḥ // Pramāṇav_2.200 // naikasvabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat / nīlādipratibhāsaśca tulyaścitrapaṭādiṣu // Pramāṇav_2.201 // tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā / nīlādīni nirasyānyaccitraṃ citraṃ yadīkṣase // Pramāṇav_2.202 // tulyārthākārakālatvenopalakṣitayardvayoḥ / nānārthā kramavatyekā kimekārthākramāparā // Pramāṇav_2.203 // vaiśvarūpyād dhiyāmeva bhāvānāṃ viśvarūpatā / taccedanaṅga keneyaṃ siddhā bhedavyavasthitiḥ // Pramāṇav_2.204 // vijātīnāmanārambhādālekhyādau na citradhīḥ / arūpatvānna saṃyogaścitro bhakteśca nāśrayaḥ // Pramāṇav_2.205 // pratyekamavicitratvād gṛhīteṣu krameṇa ca / na citradhīsaṅkalanamanekasyaikayāgrahāt // Pramāṇav_2.206 // nānārthaikā bhavet tasmāt siddhāto 'pyavikalpikā / vikalpayannekamartha yato 'nyadapi paśyati // Pramāṇav_2.207 // citrāvabhāseṣvathaṣu yadyekatvaṃ na yujyate / saiva tāvat kathaṃ buddhirekā citrāvabhāsinī // Pramāṇav_2.208 // idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ / yathā yathārthāścintyante viśīryante tathā tathā // Pramāṇav_2.209 // kiṃ syāt sā citrataikasyām na syāt tasyāṃ matāvapi / yadīdaṃ svayamarthānāṃ rocate tatra ke vayam // Pramāṇav_2.210 // tasmānnārtheṣu na jñāne sthūlābhāsastadātmanaḥ / ekatra pratiṣiddhitvād bahuṣvapi na sambhavaḥ // Pramāṇav_2.211 // paricchedo 'ntaranyo 'yaṃ bhāgo bahiriva sthitaḥ / jñānasyābhedinau bhinnau pratibhāso h yupaplavaḥ // Pramāṇav_2.212 // tatraikasyāpyabhāvena dvayamapyavahīyate / tasmāt tadeva tasyāpi tattvaṃ yā dvayaśūnyatā // Pramāṇav_2.213 // tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ / tadupalpavabhāve ca teṣāṃ bhedo 'pyupaplavaḥ // Pramāṇav_2.214 // na grāhyagrāhakākārabāhyamasti ca lakṣaṇam / ato lakṣaṇaśūnyatvānniḥsvabhāvāḥ prakāśitāḥ // Pramāṇav_2.215 // vyāpāropadhikaṃ sarva skandhādīnāṃ viśeṣataḥ / lakṣaṇaṃ sa ca tattvaṃ na tenāpyete vilakṣaṇāḥ // Pramāṇav_2.216 // yathāsvampratyayāpekṣādavidyopaplutātmanām / vijñaptirvitathākārā jāyate timiradivat // Pramāṇav_2.217 // asaṃviditatatvā ca sā sarvāparadarśanaiḥ / asambhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ // Pramāṇav_2.218 // tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam / kevalaṃ lokabuddhyaiva bāhyacintā pratanyate // Pramāṇav_2.219 // nīlādiścitravijñāne jñānopādhirananyabhāk / aśakyadarśanaḥ taṃ hi patatyarthe vivecayan // Pramāṇav_2.220 // yad yathā bhāsate jñānaṃ tat tathaiva prakāśate / iti nāmaikabhāvaḥ syāccitrākārasya cetasi // Pramāṇav_2.221 // paṭādirūpasyaikatve tathā syādavivekitā / vivekīni nirasyānyadā viveki ca nekṣate // Pramāṇav_2.222 // ko vā virodho bahavaḥ sañjātātiśayāḥ pṛthak / bhaveyuḥ kāraṇaṃ buddheryadi nātmendriyādivat // Pramāṇav_2.223 // hetubhāvād ṛte nānyā grāhyatā nāma kācana / tatra buddhiryadākārā tasyāstad grāhyamucyate // Pramāṇav_2.224 // kathaṃ vāvayavī grāhyā sakṛt svāvayavaiḥ saha / na hi gopratyayo dṛṣṭaḥ sāsnādīnāmadarśane // Pramāṇav_2.225 // guṇapradhānādhigamaḥ sahāpyabhimato yadi / sampūrṇāṅgo na gṛhyeta sakṛnnāpi guṇādimān // Pramāṇav_2.226 // vivakṣāparatantratvād viśeṣaṇaviśeṣayayoḥ / yadṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate // Pramāṇav_2.227 // svato vastvantarābhedād guṇāderbhedakasya ca / agrahādekabuddhiḥ syāt paśyato 'pi parāparam // Pramāṇav_2.228 // guṇādibhedagraṇānnānātvapratipad yadi / astu nāma tathāpyeṣāṃ bhavet sambandhisaṅkaraḥ // Pramāṇav_2.229 // śabdādīnāmanekatvāt siddho 'nekagrahaḥ sakṛt / sanniveśagrahāyogādagrahe sanniveśinām // Pramāṇav_2.230 // sarvato vinivṛttasya vinivṛttiryato yataḥ / tadbhedonnītabhedā sā dharmiṇo 'nekarūpatā // Pramāṇav_2.231 // te kalpitā rūpabhedād nirvikalpasya cetasaḥ / na vicitrasya citrābhāḥ kādācitkasya gocaraḥ // Pramāṇav_2.232 // yadyapyasti sitatvādi yādṛgindriyagocaraḥ / na so 'bhidhīyate śabdairjānayo rūpabhedataḥ // Pramāṇav_2.233 // ekārthatve 'pi buddhīnāṃ nānāśrayatayā sa cet / śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ // Pramāṇav_2.234 // jāto nāmāśrayonyo 'nyaḥ cetasāṃ tasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // Pramāṇav_2.235 // vṛtterdṛ śyaparāmarśenābhidhānavikalpayoḥ / darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam // Pramāṇav_2.236 // anvayāccānumānaṃ yadabhidhānavikalpayoḥ / dṛśye gavādau jātyādestadapyetena dūṣitam // Pramāṇav_2.237 // darśanānyeva bhinnānyapyekāṃ kurvanti kalpanām / pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam // Pramāṇav_2.238 // pūrvānubhūtagrahaṇe mānasasyāpramāṇatā / adṛṣṭagrahaṇe 'ndhāderapi syādarthadarśanam // Pramāṇav_2.239 // kṣaṇakatvādatītasya darśanasya na sambhavaḥ / vācyamakṣaṇikatve syāllakṣaṇaṃ saviśeṣaṇam // Pramāṇav_2.240 // niṣpāditakriye kañcid viśeṣamasamādadhat / karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate // Pramāṇav_2.241 // sakṛd bhāvaśca sarvāsāṃ dhiyāṃ tadbhāvajanmanām / anyairakāryabhedasya tadapekṣāvirodhataḥ // Pramāṇav_2.242 // tasmādindriyavijñānānantarapratyayodbhavam / mano 'nyameva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ // Pramāṇav_2.243 // svārthānvayārthāpekṣaiva heturindriyajā matiḥ / tato 'nyagrahaṇesya niyatagrāhyatā matā // Pramāṇav_2.244 // tadatulyakriyākālaḥ kathaṃ svajñānakālikaḥ / sahakārī bhavedartha iti cedakṣacetasaḥ // Pramāṇav_2.245 // asataḥ prāgasāmarthyāt paścāccānupayogataḥ / prāgbhāvaḥ sarvahetūnāṃ nāti 'rtha svadhiyā saha // Pramāṇav_2.246 // bhinnakālaṃ kathaṃ grāhyamiti ced grāhyātāṃ viduḥ / hetutvameva yuktijñā jñānākārārpaṇakṣamam // Pramāṇav_2.247 // kārya hyanekahetutve 'pyanukurvadudeti yat / tat tenāpyatra tadrūpaṃ gṛhītamiti cocyate // Pramāṇav_2.248 // aśakyasamayo hyātmā rāgādīnāmannanyabhāk / teṣāmataḥ svasaṃvittirnnābhijalpānuṣaṅgiṇī // Pramāṇav_2.249 // avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ / ekārthāśrayiṇā vedyā vijñāneneti kecana // Pramāṇav_2.250 // tadatadrū piṇo bhāvāstadatadrū pahetujāḥ / tatsukhādi kimajñānaṃ vijñānābhinnahetujam // Pramāṇav_2.251 // sārthe satīndriye yogye yathāsvamapi cetasi / dṛṣṭaṃ janma sukhādīnāṃ tat tulyaṃ manasāmapi // Pramāṇav_2.252 // asatsu satsu caiteṣu na janmājanma vā kvacit / dṛṣṭaṃ sukhāderbuddhervā tat tato nānyaśca te // Pramāṇav_2.253 // sukhaduḥkhādibhedaśca tesāmeva viśeṣataḥ / tasyā eva yathā buddhermāndyapāṭavasaṃśrayāḥ // Pramāṇav_2.254 // yasyārthasya nipātena te jātā dhīsukhādayaḥ / multvā taṃ pratipadyeta sukhādīneva sā kathan // Pramāṇav_2.255 // avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe / tallāghavāccet tattulyamityasaṃvedanaṃ na kim // Pramāṇav_2.256 // na caikayā dvayajñānaṃ niyamādakṣacetasaḥ / sukhādyabhāve 'pyarthācca jātestacchaktyasiddhitaḥ // Pramāṇav_2.257 // pṛthak pṛthak ca sāmarthye dvayornīlādivat sukham / gṛhyeta kevalaṃ tasya taddhetvarthamagṛhṇataḥ // Pramāṇav_2.258 // na hi saṃvedanaṃ yuktam arthenaiva saha grahe / kiṃ sāmarthya sukhādīnāṃ neṣṭā dhīryat tadudbhavā // Pramāṇav_2.259 // vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ / rūpādiḥ stryādibhedo 'kṣraṇā na gṛhyeta kadācana // Pramāṇav_2.260 // na hi satyantaraṅge 'rthe śakte dhīrbāhyadarśanī / arthagrahe sukhādīnāṃ tajjānāṃ syādavedanam // Pramāṇav_2.261 // dhiyoryu gapadutpattau tattadviṣayasambhavāt / sukhaduḥkhavidau syātāṃ sakṛdarthasya sambhave // Pramāṇav_2.262 // satyāntare 'pyupādāne jñāne duḥkhādisambhavaḥ / nopādānaṃ viruddhasya taccaikamiti cenmatam // Pramāṇav_2.263 // tadajñānasya vijñānaṃ kenopādānakāraṇam / ādhipatyaṃ tu kurvīta tadvirudve 'pi dṛśyate // Pramāṇav_2.264 // akṣraṇoryathaika āloko naktañcaratadanyayoḥ / rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt // Pramāṇav_2.265 // tasmāt sukhādayo 'rthānāṃ svasaṃkrāntāvabhāsinām / vedakāḥ svātmanaścaiṣāmarthebhyo janma kevalam // Pramāṇav_2.266 // arthātmā svātmabhūto hi teṣāṃ tairanubhūyate / tenārthānubhavakhyātirālambastu tadābhatā // Pramāṇav_2.267 // kaścid bahiḥsthitāneva sukhādīnapracetanān / grāhyānāha na tasyāpi sakṛd yukto dvayagrahaḥ // Pramāṇav_2.268 // sukhādyabhinnarūpatvānnīlādeścet sakṛd grahaḥ / bhinnāvabhāsinorgrāhyaṃ cetasostadabhedi kim // Pramāṇav_2.269 // tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ / tāratamyañca buddhau syānna prītiparitāpayoḥ // Pramāṇav_2.270 // sukhādyātmatayā buddherapi yadyavirodhitā / sa idānīṃ kathaṃ bāhyāḥ sukhādyātmeti gamyate // Pramāṇav_2.271 // agrāhyagrāhakatvācced bhinnajātīyayoḥ pumān / agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā // Pramāṇav_2.272 // kāryakāraṇatānena pratyuktākāryakāraṇe / grāhyagrāhakatābhāvād bhāve 'nyatrāpi sā bhavet // Pramāṇav_2.273 // tasmāt ta āntarā eva saṃvedyatvācca cetanāḥ / saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam // Pramāṇav_2.274 // atatsvabhāvo 'nubhavo baiddhāṃstān sannavaiti cet / muktvādhyakṣasmṛtākārāṃ saṃvitiṃ buddhiratra kā // Pramāṇav_2.275 // tāṃstānarthānupādāya sukhaduḥkhādivedanam / ekamāvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tvanyadantarā // Pramāṇav_2.276 // saṃsargādavibhāgaścedayogolakavah nivat / bhedābhedavyavasthaivamucchinnā sarvavastuṣu // Pramāṇav_2.277 // abhinnavedanasyaikyaṃ yannaivaṃ tad vibhedavat / sidhyedasādhanatve 'sya na siddhaṃ bhedasādhanam // Pramāṇav_2.278 // bhinnābhaḥ sitaduḥkhādirabhinno bhuddhivedane / abhinnābhe vibhinne ced bhedābhedau kimāśrayau // Pramāṇav_2.279 // tiraskṛtānāṃ paṭunāpyekadābhedadarśanāt / pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ // Pramāṇav_2.280 // prāguktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam / vidhūtakalpanājālaṃ spaṣṭamevāvabhāsate // Pramāṇav_2.281 // kāmaśokabhayonmādacaurasvapnādyupaplutāḥ / abhūtānapi paśyanti purato 'vasthitāniva // Pramāṇav_2.282 // na vikalpānubaddhasyāsti syuṭārthāvabhāsitā / svapne 'pi smaryate smārta na ca tat tādṛgarthavat // Pramāṇav_2.283 // aśubhā pṛthivīkṛtsnādyabhūtamapi varṇyate / spaṣṭābhaṃ nirvikalpañca bhāvānābalanirmitam // Pramāṇav_2.284 // tasmād bhūtamabhūtaṃ vā yad yadevātibhāvyate / bhāvanāpariniṣpattau tat sfuṭākalpadhīphalam // Pramāṇav_2.285 // tatra pramāṇaṃ saṃvādi yat prāṅ nirṇītavastuvat / tad bhāvānājaṃ pratyakṣamiṣṭam śeṣā upaplavāḥ // Pramāṇav_2.286 // śabdārthagrāhi yad yatra tajjñānaṃ tatra kalpanā / svarūpaṃ ca na śabdārthastatrādhyakṣamato 'khilam // Pramāṇav_2.287 // trividhaṃ kalpamājñānamāśrayopaplavodbhavam / avikalpalamekaṃ ca pratyakṣābhaṃ caturvidham // Pramāṇav_2.288 // anakṣajatvasiddhyarthamukte dve bhrāntidarśanāt / siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ // Pramāṇav_2.289 // saṃketasaṃśrayānyārthasamāropavikalpe / na pratyakṣānuvṛttitvāt kadācid bhrāntikāraṇam // Pramāṇav_2.290 // yathaiveyaṃ parokṣārthakalpanā smaraṇātmikā / samayāpekṣīṇī nārtha pratyakṣamadhyavasyapi // Pramāṇav_2.291 // tathānubhūtasmaraṇamantareṇa ghaṭādiṣu / na pratyayo 'nuyaṃstacca pratyakṣāt parihīyate // Pramāṇav_2.292 // apavādaścaturtho 'tra tenoktamupaghātajam / kevalaṃ tatra timiramupaghātopalakṣaṇam // Pramāṇav_2.293 // mānasaṃ tadapītyeke teṣāṃ grantho virudhyate / nīladvicandrādidhiyāṃ heturakṣāṇyapītyayam 294 // pāramparyeṇa hetuścedindriyajñānagocare / vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ // Pramāṇav_2.295 // ki vaindriyaṃ yadakṣāṇāṃ bhāvābhāvānurodhi cet / tat tulyaṃ vikriyāvaccet saiveyaṃ kiṃ niṣidhyate // Pramāṇav_2.296 // sarpādibhrāntivaccāsyāḥ syādakṣavikṛtāvapi / nivṛttirna nivarteta nivṛtte 'pyakṣaviplave // Pramāṇav_2.297 // kadācidanyasantāne tathaivārpyeta vācakaiḥ / dṛṣṭasmṛtimapekṣeta na bhāseta parisfuṭam // Pramāṇav_2.298 // suptasya jāgrato vāpi yaiva dhīḥ sphuṭabhāsinī / sā nirvikalpobhayathāpyanyathaiva vikalpikā // Pramāṇav_2.299 // tasmāt tasyāvikalpe 'pi prāmāṇyaṃ pratiṣidhyate / visaṃvādāt tadartha ca pratyakṣābhaṃ dvidhoditam // Pramāṇav_2.300 // kriyāsādhanamityeva sarva sarvasya karmaṇaḥ / sādhanaṃ na hi tasya sādhanaṃ yā kriyā yataḥ // Pramāṇav_2.301 // tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ / bhāvyaṃ tenātnamā yena pratikarma vibhajyate // Pramāṇav_2.302 // anātmabhūto bhedo 'sya vidyamāno 'pi hetuṣu / bhinne karmaṇyabhinnasya na bhedena niyāmakaḥ // Pramāṇav_2.303 // tasmād yato 'syātmabhedādasyādhigatirityayam / kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā // Pramāṇav_2.304 // arthena ghaṭayatyenāṃ na hi muktvārtharūpatām / anyaḥ svabhedājjñānasya bhedako 'pi kathañcana // Pramāṇav_2.305 // tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā / sādhane 'nyatra tatkarmasambandho na prasiddhayati // Pramāṇav_2.306 // sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam / dadhānaṃ tacca tāmātmanyarthādhigamanātmanā // Pramāṇav_2.307 // savyāpāramivābhāti vyāpāreṇa svakarmaṇi / tadvaśāt tadavyavasthānādakārakamapi svayam // Pramāṇav_2.308 // yathā phalasya hetūnāṃ sadṛśātmatayodbhavāt / heturūpagraho loke 'kriyāvattve 'pi kathyate // Pramāṇav_2.309 // ālocanākṣasambandhaviśeṣaṇadhiyāmataḥ / neṣṭaṃ prāmāṇyameteṣāṃ vyavadhānāt kriyāṃ prati // Pramāṇav_2.310 // sarveṣāmupayoge 'pi kārakāṇāṃ kriyāṃ prati / yadantyaṃ bhedakaṃ tasyāstat sādhakatamaṃ matam // Pramāṇav_2.311 // sarvasāmānyahetutvāsakṣāṇāmasti nedṛśam / tadbhede 'pi hyatadrūpasyāsyedamiti tat kutaḥ // Pramāṇav_2.312 // etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ / atādrū pye na bhedo 'pi tadvadanyadhiyo 'pi vā // Pramāṇav_2.313 // neṣṭo viṣayabhedo 'pi kriyāsādhanayordvayoḥ / ekārthatve dvayaṃ vyartha na ca syāt kramabhāvitā // Pramāṇav_2.314 // sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyoṃ 'śayoḥ / tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ // Pramāṇav_2.315 // sarvātmanāpi sambaddhaṃ kaiścidevāvagamyate / dharmeḥ sa niyamo na syāt sambandhasyāviśeṣataḥ // Pramāṇav_2.316 // tadabhede 'pi bhedo 'yaṃ yasmāt tasya pramāṇatā / saṃskārāccedatādrū pye na tasyāpyavyavasthiteḥ // Pramāṇav_2.317 // kriyākaraṇayoraikyavirodha iti ced asat / dharmabhedābhyupagamād vastvabhinnamitīṣyate // Pramāṇav_2.318 // evamprakārā sarvaiva kriyākārakasaṃsthitiḥ / bhāvasya bhinnānabhimateṣvapyāropeṇa vṛttitaḥ // Pramāṇav_2.319 // kārthasaṃvid yadevedaṃ pratyekṣaṃ prativedanam / tadarthavedanaṃ kena tādrū pyād vyabhicāri tat // Pramāṇav_2.320 // atha so 'nubhavaḥ kvāsya tadevedaṃ vicāryate / sarūpayanti tat kena sthūlābhāsaṃ ca te 'ṇavaḥ // Pramāṇav_2.321 // tannārtharūpatā tasya satyāṃ sā vyabhicāriṇī / tatsaṃvedanabhāvasya na samarthā prasādhane // Pramāṇav_2.322 // tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam / saṃvedya syāt samānārtha vijñānaṃ samanantaram // Pramāṇav_2.323 // idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ / na tasyānubhavaḥ saiva pratyāsattirvicāryate // Pramāṇav_2.324 // dṛśyadarśanayoryena tasya tad darśanaṃ matam / tayoḥ sambandhamāśritya draṣṭureṣa viniścayaḥ // Pramāṇav_2.325 // ātmā sa tasyānubhavaḥ s ca nānyasya kasyacit / pratyakṣaprativedyatvamapi tasya tadātmatā // Pramāṇav_2.326 // nānyo 'nubhāvyastenāsti tasya nānubhavo 'paraḥ / tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate // Pramāṇav_2.327 // nīlādirūpastasyāsau svabhāvo 'nubhavaśca saḥ / nīlādyanubhavāt khyātaḥ svarūpānubhavo 'pi san // Pramāṇav_2.328 // prakāśamānastādātmyāt svarūpasya prakāśakaḥ / yathā prakāśo 'bhimatastathā dhīrātmavedinī // Pramāṇav_2.329 // tasyāścārthāntare vedye durghaṭau vedyavedakau / avedyavedakākārā yathā bhrāntairnirīkṣyate // Pramāṇav_2.330 // vibhaktalakṣaṇagrāhyagrāhakākāraviplavā / tathā kṛtavyavastheyaṃ keśādijñānabhedavat // Pramāṇav_2.331 // yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā / tadānyasaṃvido 'bhāvāt svasaṃvit phalamiṣyate // Pramāṇav_2.332 // yadi bahyo 'nubhūyeta ko doṣo naiva kaścana / idameva kimuktaṃ syāt sa bāhyo 'rtho 'nubhūyate // Pramāṇav_2.333 // yadi buddhistadākārā sāstyākāraviśeṣiṇī / sā bāhyādanyato veti vicāramidamarhati // Pramāṇav_2.334 // darśanopādhirahitasyāgrahāta tadgrahe grahāt / darśanaṃ nīlanirbhāsaṃ nārtho bāhyo 'sti kevalam // Pramāṇav_2.335 // kasyacit kiñcidevāntarvāsanāyāḥ prabodhakam / tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā // Pramāṇav_2.336 // tasmād dvirūpamastyekaṃ yadevamanubhūyate / smaryate cobhayākārasyāsya saṃvedanaṃ phalam // Pramāṇav_2.337 // yadā nuṣpannatdbhāva iṣṭo 'niṣṭo 'pi vā paraḥ / vijñaptiheturviṣayastasyāścānubhavastathā // Pramāṇav_2.338 // yadā saviṣayaṃ jñānaṃ jñānāṃśe 'rthavyavasthiteḥ / tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ // Pramāṇav_2.339 // yadīṣṭākāra ātmā syādanyathā vānubhūyate / iṣṭo 'niṣṭo 'pi vā tena bhavatyarthaḥ praveditaḥ // Pramāṇav_2.340 // vidyamāne 'pi bāhye 'rthe yathānubhavameva saḥ / niścitātmā svarūpeṇa nānekātmatvadoṣataḥ // Pramāṇav_2.341 // yadi bāhyaṃ na vidyeta ksya saṃvedanaṃ bhavet / yadyagatyā svarūpasya bāhyasyaiva na kiṃ matam // Pramāṇav_2.342 // abhyupāye 'pi bhedena na syādanubhavo dvayoḥ / adṛṣṭāvaraṇāt syāt cenna nāmārthāvaśo gatiḥ // Pramāṇav_2.343 // tamanekātmakaṃ bhāvamekātmatvena darśayat / tadadṛṣṭaṃ kathaṃ nāma bhavedarthasya darśakam // Pramāṇav_2.344 // iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīryadi / aniṣṭādāvasandhānaṃ dṛṣṭaṃ tatrāpi cetasām // Pramāṇav_2.345 // tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ phalam / yataḥ svabhāvo 'sya yathā tathaivārthaviniścayaḥ // Pramāṇav_2.346 // tadarthābhāsataivāsya pramāṇaṃ na tu sannapi / grāhakātmāparārthatvād bāhyeṣvartheṣapekṣate // Pramāṇav_2.347 // yasmād yathā niviṣṭo 'sāvarthātmā pratyaye tathā / niścīyate niviṣṭo 'sāvevamityātmasaṃvidaḥ // Pramāṇav_2.348 // ityarthasaṃvit saiveṣṭā yato 'rthātmā na dṛśyate / tasmād buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā // Pramāṇav_2.349 // yathā niviśate so 'rtho yataḥ sā prathate tathā / arthasthitestadātmatvāt svavidapyarthavinmatā // Pramāṇav_2.350 // tasmād viṣayabhedo 'pi na svasaṃvedanaṃ phalam / uktaṃ svabhāvacintāyāṃ tādātmyādarthasaṃvidaḥ // Pramāṇav_2.351 // tathāvabhāsamānasya tādṛśo 'nyādṛśo 'pi vā / jñānasya heturartho 'pītyarthasyeṣṭā prameyatā // Pramāṇav_2.352 // yathākathañcit tasyārtharūpaṃ muktvāvabhāsinaḥ / arthagrahaḥ katham satyaṃ na jāne 'hamapīdṛśam // Pramāṇav_2.353 // avibhāgo 'pi buddh yātmaviparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // Pramāṇav_2.354 // mantrādyu paplutākṣāṇāṃ yathā mṛcchakalādayaḥ / anyathaivāvabhāsante tadrūparahitā api // Pramāṇav_2.355 // tathaiva darśanāt teṣāmanupaplutacakṣuṣā / dūre yathā vā maruṣu mahānalpo 'pi dṛśyate // Pramāṇav_2.356 // yathānudarhsanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate 'vidyamānāpi grāhyagrāhakasaṃvidām // Pramāṇav_2.357 // anyathaikasya bhāvasya nānārūpāvabhāsinaḥ / satyaṃ kathaṃ syurākārāstadekatvasya hānitaḥ // Pramāṇav_2.358 // anyasyānyatvahāneśca nābhedo rūpadarśanāt / rūpābhedaṃ ca paśyanto dhīrabhedaṃ vyavasyati // Pramāṇav_2.359 // bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ / yasmādekamanekaṃ ca rūpaṃ teṣāṃ na vidyate // Pramāṇav_2.360 // sādharmyadarśanālloke bhrāntirnāmopajāyate / atadātmani tādātmyavyavasāyena neha tat // Pramāṇav_2.361 // adarśanājjagatyasminnekasyāpi tadātmanaḥ / astīyamapi yā tvantarupaplavasamudbhavā // Pramāṇav_2.362 // doṣodbhavā prakṛtyā sā vitathapratibhāsinī / anapekṣitasādharmyadṛgādistaimirādivat // Pramāṇav_2.363 // tatra buddheḥ paricchedo grāhakākārasammataḥ / tādātmyādātmavit tasya sa tasya sādhanaṃ tataḥ // Pramāṇav_2.364 // tatrātmaviṣaye māne yathārāgādi vedanam / iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // Pramāṇav_2.365 // tatrāpyanubhavātmatvāt te yogyā svātmasaṃvidi / iti sā yogyatā mānamātmā meyaḥ phalaṃ svavit // Pramāṇav_2.366 // grāhakākārasaṃkhyātā paricchedātmatātmani / sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // Pramāṇav_2.367 // sarvameva hi vijñānaṃ viṣayebhyaḥ samudbhavad / tadanyāsyāpi hetutve kathañcid viṣayākṛti // Pramāṇav_2.368 // yathaivāhārakālāderhetutve 'patyajanmani / pitrostadekasyākāraṃ dhatte nānyasya kasyacit // Pramāṇav_2.369 // taddhetutvena tulye 'pi tadanyairviṣaye matam / viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet // Pramāṇav_2.370 // anarthākāraśaṅkā syādapyarthavati cetasi / atītārthagrahe siddhe dvirūpatvātmavedane // Pramāṇav_2.371 // nīlādyābhāsabheditvānnartho jātirādvatī / sā cānityā na jātiḥ syānnityā cā janikā katham // Pramāṇav_2.372 // nāmādikaṃ niṣiddhaṃ prāṅ nāyamarthavatāṃ kramaḥ / icchamātrānurodhitvādarthaśaktirna sidhyati // Pramāṇav_2.373 // smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ / sa cārthākārarahitaḥ sedānīṃ tadvatī katham // Pramāṇav_2.374 // nārthād bhāvastadābhāvāt syāttathānubhave 'pi saḥ / ākāraḥ sa ca nārthasya spaṣṭakāravivekataḥ // Pramāṇav_2.375 // vyatiriktaṃ tadākāraṃ pratīyādaparastadā / nityamātmani sambandhe pratīyāt kathitaṃ ca na // Pramāṇav_2.376 // ekaikenābhisambandhe pratisandhirna yujyate / ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ // Pramāṇav_2.377 // tadekavyavahāraścet sādṛśyādatadābhayoḥ / bhinnātmārtha kathaṃ grāhyastadā syāddhīranarthikā // Pramāṇav_2.378 // taccānubhavavijñānenobhayāṃśāvalambinā / ekākāraviśeṣeṇa tajjñānenānubadhyate // Pramāṇav_2.379 // anyathā hyatathārūpaṃ kathaṃ jñāne 'dhirohati / ekākārottaraṃ jñānaṃ tathā h yuktaramuktaram // Pramāṇav_2.380 // tasyārtharūpeṇākārāvātmākāraśca kaścana / dvitīyasya tṛtīyena jñānena hi vivicyate // Pramāṇav_2.381 // arthakāryatayā jñānasmṛtāvarthasmṛteryadi / bhrāntyā saṅkalanaṃ jyotirmanaskāre ca sā bhavet // Pramāṇav_2.382 // sarveṣāmapi kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ / kulālādivivekena na smaryeta ghaṭastataḥ // Pramāṇav_2.383 // yasmādatiśayāj jñānamarthasaṃsargabhājanam / sārūpyāttat kimanyat syād dṛṣṭeśca yamalādiṣu // Pramāṇav_2.384 // ādyānubhayarūpatve hye karūpe vyavasthitam / dvitīyaṃ vyatiricyet na parāmarśacetasā // Pramāṇav_2.385 // arthasaṃkalanāśleṣā ṃdhīrdvitīyāvalambate / nīlādirūpeṇa dhiyaṃ bhāsamānāṃ purastataḥ // Pramāṇav_2.386 // anyathā yādyamevaikaṃ saṃyojyetārthasambhavāt / jñānaṃ nadṛṣṭasambandhaṃ pūrvārthenottarottaram // Pramāṇav_2.387 // sakṛt saṃvedyamānasya niyamena dhiyā saha / viṣayasya tato 'nyatvaṃ kenākāreṇa sidhyati // Pramāṇav_2.388 // bhedaśca bhrāntavijñānairdṛ śyetendāvivādvaye / saṃvittiniyamo nāsti bhinnayornīlapītayoḥ // Pramāṇav_2.389 // nārthāsaṃvedanaḥ kaścidanartha vāpi vedanam / dṛṣṭaṃ saṃvedyamānaṃ tat tayornāsti vivekitā // Pramāṇav_2.390 // tasmādarthasya durvāraṃ jñānakālāvabhāsinaḥ / jñānadavyatirekitvam hetubhedānumā bhavet // Pramāṇav_2.391 // abhāvādkṣabuddhīnāṃ satsvapyanyeṣu hetuṣu / niyamaṃ yadi na bru yāt pratyayāt samanantarāt // Pramāṇav_2.392 // bījādaṅkurajanmāgnerdhūmāt siddhiritīdṛśī / bahyārthāśrayiṇī yapi kārakajñāpakasthitiḥ // Pramāṇav_2.393 // sāpi tadru panirbhāsā tathā niyatasaṅgamāḥ / buddhīrāśritya kalpyeta yadi kiṃ vā virudhyate // Pramāṇav_2.394 // anagnijanyo dhūmaḥ syāt tatkāryāt kāraṇe gatiḥ / na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ // Pramāṇav_2.395 // tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām / gamayedagninirbhāsāṃ dhiyameva na pāvakam // Pramāṇav_2.396 // tadyogyavāsanāgarbha eva dhūmāvabhāsinīm / vyanakti cittasantāni dhiyaṃ dhūmo 'nitastataḥ // Pramāṇav_2.397 // astyeṣa viduṣāṃ vādo bāhyāṃ tvāśritya varṇyate / dvairūpyaṃ sahasaṃvittiniyamāt tacca sidhyati // Pramāṇav_2.398 // jñānamindriyabhedena paṭumandāvilādikām / pratibhāsabhidāmarthe bibhradekatra dṛśyate // Pramāṇav_2.399 // arthasyābhinnarūpatvādekarūpaṃ bhavenmanaḥ / sarvai tadarthamarthāccet tasya nāsti tadābhatā // Pramāṇav_2.400 // arthāśrayeṇodbhavatastadrūpamanukurvataḥ / tasya kenacidaṃśena parato 'pi bhidā bhavet // Pramāṇav_2.401 // tathā hyāśritya pitaraṃ tadrūpo 'pi sutaḥ pituḥ / bhedaṃ kenacidaṃśena kutaścidavalambate // Pramāṇav_2.402 // mayūracandrakākāraṃ nīlalohitabhāsvaram / sampaśyanti pradīpādermaṇḍalaṃ mandacakṣuṣaḥ // Pramāṇav_2.403 // tasya tadbāhyārūpatve kā prasannekṣaṇe 'kṣamā / bhūtaṃ paśyaṃśca taddarśī kathaṃ copahatendriyaḥ // Pramāṇav_2.404 // śodhitaṃ timireṇāsya vyaktaṃ cakṣuratīndriyam / paśyato 'nyākṣadṛśye 'rthe tadavyaktaṃ kathaṃ punaḥ // Pramāṇav_2.405 // ālokākṣamanaskārādanyasyaikasya gamyate / śaktirhetustato nānyo 'hetuśca viṣayaḥ katham // Pramāṇav_2.406 // sa eva yadi dhīhetuḥ ki pradīpamapekṣate / dīpamātreṇa dhībhāvādubhayaṃ nāpi kāraṇam // Pramāṇav_2.407 // dūrāsannādibhedena vyaktāvyaktaṃ na yujyate / tat syādālokabhedāccet taptidhānāpidhānayoḥ // Pramāṇav_2.408 // tulyā dṛṣṭiradṛṣṭirvā sūkṣmoṃ 'śastasya kaścan / ālokana na mandena dṛśyate 'to bhidā yadi // Pramāṇav_2.409 // ekatve 'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ / anekatve 'ṇuśo bhinne dṛśyādṛśyābhidā kutaḥ // Pramāṇav_2.410 // māndyapāṭavabhedena bhāso buddhabhidā yadi / bhinne 'nyasminnabhinnasya kuto bhedena bhāsanam // Pramāṇav_2.411 // mandaṃ tadapi tejaḥ kimāvṛteriha sā na kim / tanutvaṃ tejaso 'pyetadastyanyatrāpyatānavam // Pramāṇav_2.412 // atyāsanne ca suvyaktaṃ tejastat syādtisfuṭam / tatrāpyadṛṣṭamāśritya bhaved rūpāntaraṃ yadi // Pramāṇav_2.413 // anyonyāvaraṇāt teṣāṃ syāt tejovihatistataḥ / tatraikameva dṛśyet tasyānāvaraṇe sakṛt // Pramāṇav_2.414 // paśyet sfuṭāsfuṭaṃ rūpameko 'dṛṣṭena vāraṇe / arthānarthau na yena stastadadṛṣṭaṃ karoti kim // Pramāṇav_2.415 // tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt / pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ // Pramāṇav_2.416 // jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā / janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ // Pramāṇav_2.417 // vyaktiḥ kuto 'satā jñānādanyasyānupakāriṇaḥ / vyaktau vyajyeta sarvo 'rthastaddhetorniyamo yadi // Pramāṇav_2.418 // naṣāpi kalpanā jñāne jñānaṃ tvarthāvabhāsataḥ / taṃ vyanaktīti kathyeta tadabhāve 'pi tatkṛtam // Pramāṇav_2.419 // nākārayati cānyo 'rtho 'nupakārāt sahoditaḥ / vyakto 'nākārayan jñānaṃ svākāreṇa kathaṃ bhavet // Pramāṇav_2.420 // vajropalādirapyarthaḥ sthiraḥ so 'nyānapekṣaṇāt / sakṛt sarvasya janayejjñānāni jagataḥ samam // Pramāṇav_2.421 // kramād bhavanti tānyasya sahakāryu pakāryataḥ / āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo 'trāpi pūrvavat // Pramāṇav_2.422 // saṃvedanasya tādātmye na vivādo 'sti kasyacit / tasyārtharūpatāsiddhā sāpi sidhyati saṃsmṛteḥ // Pramāṇav_2.423 // bhedenānanubhūte 'sminnavibhakte svagocaraiḥ / evametanna khalvevamiti sā syānna bhedinī // Pramāṇav_2.424 // na cānubhavamātreṇa kaścid bhedo vivecakaḥ / vivekinī na cāspaṣṭabhede dhīryamalādivat // Pramāṇav_2.425 // dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam / svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt // Pramāṇav_2.426 // dhiyātadrū payā jñāne niruddhe 'nubhavaḥ katham / svaṃ ca rūpaṃ na sā vettītyutsanno 'nubhavo 'khilaḥ // Pramāṇav_2.427 // bahirmu khaṃ ca tajjñānaṃ bhātyarthapratibhāsavat / buddheśca grāhikā vittirnityamantarmukhātmani // Pramāṇav_2.428 // yo yasya viṣayābhāsastaṃ vetti na tadipyapi / prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam / buddhiḥ sarūpā tadviccet nedānīṃ vit sarūpikā // Pramāṇav_2.430 // svayaṃ so 'nubhavastasyā na sa sārūpyakāraṇaḥ / kriyākarmavyavasthāyāstalloke syānnibandhanam // Pramāṇav_2.431 // svabhāvabhūtatadru pasaṃvidāropaviplavāt / nīladeranubhūtākhyā nānubhūteḥ parātmanaḥ // Pramāṇav_2.432 // dhiyo nīlādirūpatve bādyo 'rthaḥ kimpramāṇakaḥ / dhiyo 'nīlādirūpatve sa tasyānubhavaḥ katham // Pramāṇav_2.433 // yadā saṃvedanātmatvaṃ na sārūpyanibandhanam / siddhaṃ tat svat evāsya kimarthenopanīyate // Pramāṇav_2.434 // na ca sarvātmanā sāmyamajñānatvaprasaṅgataḥ / na ca kenacidaṃśena sarva sarvasya vedanam // Pramāṇav_2.435 // yathā nīlādirūpatvānnīlādyanubhavo mataḥ / tathānubhavarūpatvāt tasyāpyanubhavo bhavet // Pramāṇav_2.436 // nānubhūto 'nubhava ityarthavaddhi viniścayaḥ / tasmādadoṣa iti cet nārthe 'pyastyeṣa sarvadā // Pramāṇav_2.437 // kasmād vānubhave nāsti sati sattānibandhane / api cedaṃ yadābhāti dṛśyamāne sitādike // Pramāṇav_2.438 // puṃ saḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sfuṭam / tat ki sitādyabhivayakteḥ pararūpamathātmanaḥ // Pramāṇav_2.439 // pararūpe 'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam / jñānaṃ vyaktirna sā vyaktetyavyaktamakhilaṃ jagat // Pramāṇav_2.440 // vyaktervyaktyantaravyaktāvapi doṣaprasaṅgataḥ / dṛṣṭyā vājñātasambandhaṃ viśinaṣṭi tayā katham // Pramāṇav_2.441 // yasmād dvayorekagatau na dvitīyasya darśanam / dvayoḥ saṃsṛṣṭayordṛṣṭau syād dṛṣṭamiti niścayaḥ // Pramāṇav_2.442 // sarūpaṃ darśanaṃ yasya dṛśyate 'nyena cetasā / dṛṣṭākhyā tatra cet siddhaṃ sārūpyesya svavedanam // Pramāṇav_2.443 // athātmarūpaṃ no vetti pararūpasya vit katham / sārūpyād vedanākhyā ca prāgeva prativarṇitā // Pramāṇav_2.444 // dṛṣṭayoreva sārūpyagraho 'rtha ca na dṛṣṭavān / prāk kathaṃ darśanenāsya sārūpyaṃ so 'dhyavasyati // Pramāṇav_2.445 // sārūpyamapi necched yastasya nobhayadarśanam / tadārtho jñānamiti ca jñāte ceti gatā kathā // Pramāṇav_2.446 // atha svarūpam sā tarhi svayameva prakāśate / yat tasyāmaprakāśāyāmarthaḥ syādaprakāśitaḥ // Pramāṇav_2.447 // etenānātmavitpakṣe sarvārthādarśanena ye / apratyakṣāṃ dhiyaṃ prāhuste 'pi nirvarṇitottarāḥ // Pramāṇav_2.448 // āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ / sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ // Pramāṇav_2.449 // pratyakṣāḥ tadviviktaṃ ca nānyat kiñcidvibhāvyate / yattajjñānaṃ paro 'pyetān bhuñjītānyena vid yadi // Pramāṇav_2.450 // tajjā tatpratibhāsā va yadi dhīrvetti nāparā / ālambamānasyānyasyāpyastyavaśyamidaṃ dvayaṃ // Pramāṇav_2.451 // atha notpadyate tasmānna ca tatpratibhāsinī / sā dhīrnirviṣayā prāptā sāmānyaṃ ca tadagrahe // Pramāṇav_2.452 // na gṛhyat iti proktam na ca tadvastu kiñcana / tasmādarthāvabhāso 'sau nānyastasyā dhiyastataḥ // Pramāṇav_2.453 // siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ / nādhyakṣamiti cedeṣa kuto bhedaḥ samārthayoḥ // Pramāṇav_2.454 // adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi / sarvathānyo na gṛhṇīyāt saṃvidbhedo 'pyapoditaḥ // Pramāṇav_2.455 // yeṣāṃ ca yogino 'nyasya pratyakṣeṇa sukhādikam / vidanti tulyānubhavāstadvat te 'pi syurāturāḥ // Pramāṇav_2.456 // viṣayemdriyasampātābhāvāt teṣāṃ tadudbhavam / nodeti duḥkhamiti cet na vai duḥkhasamudbhavaḥ // Pramāṇav_2.457 // duḥkhasya vedanaṃ kintu duḥkhajñānasamudbhavaḥ / na hi duḥkhādyasaṃvedyaṃ pīḍānugrahakāraṇam // Pramāṇav_2.458 // bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā / na tadālambanaṃ jñānaṃ na tadaivaṃ prayujyate // Pramāṇav_2.459 // bhinne jñānasya sarvasya tenālambanavedane / arthasārūpyamālamba ātmā vittiḥ svayaṃ sfuṭā // Pramāṇav_2.460 // api cādhyakṣatābhāve dhiyaḥ syālliṅgato gatiḥ / taccākṣamartho dhīḥ pūrvo manaskāro 'pi vā bhavet // Pramāṇav_2.461 // kāryakāraṇasāmagr yāmasyāṃ sambandhi nāparam / sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ // Pramāṇav_2.462 // tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ / nāprasiddhasya liṅgatvaṃ vyaktirarthasya cinmatā // Pramāṇav_2.463 // liṅgaṃ saiva nanu jñānaṃ vyakto 'rtho 'nena varṇitaḥ / vyaktāvananubhūtāyāṃ tadvyaktatvāviniścayāt // Pramāṇav_2.464 // athārthasyaiva kaścit sa viśeṣo vyaktiriṣyate / nānutpādavyayavato viśeṣo 'rthasya kaścana // Pramāṇav_2.465 // tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate / sa ca jñāto 'tha vājñāto bhavejjñātasya liṅgatā // Pramāṇav_2.466 // yadi jñāne 'paricchinne jñāto 'sāviti tat kutaḥ / jñātatvenāparicchinnamapi tad gamakaṃ katham // Pramāṇav_2.467 // adṛṣṭadṛṣṭayo 'nyena draṣṭrā dṛṣṭā na hi kvacit / viśeṣaḥ so 'nyadṛṣṭāvapyastīti syāt svadhīgatiḥ // Pramāṇav_2.468 // tasmādanumitirbuddheḥ svadharmanirapekṣiṇaḥ / kevalānnārthadharmāt kaḥ svadharmaḥ svadhiyo 'paraḥ // Pramāṇav_2.469 // pratyakṣādhigato hetuḥ tulyāraṇajanmanaḥ / tasya bhedaḥ kuto buddhe rvyabhicāryanyajaśca saḥ // Pramāṇav_2.470 // rūpādīn pañca viṣayānindriyāṇyupalambhanam / muktvā na kāryamaparaṃ tasyāḥ samupalabhyate // Pramāṇav_2.471 // tatrātyakṣaṃ dvayaṃ pañcasvartheṣveko 'pi nekṣyate / rūpadarśanato jāto yo 'nyathā vyastasambhavaḥ // Pramāṇav_2.472 // yadevamapratītaṃ talliṅgamityatilaukikam / vidyamāne 'pi liṅge tāṃ tena sārdhamapaśyataḥ // Pramāṇav_2.473 // kathaṃ pratītirliṅgaṃ hi nādṛṣṭasya prakāśakam / tata evāsya liṅgāt prāk prasiddherupavarṇane // Pramāṇav_2.474 // dṛṣṭāntāntarasādhyatvaṃ tasyāpītyanavasthitiḥ / ityarthasya dhiyaḥ siddhiḥ nārthāt tasyāḥ kathañcana // Pramāṇav_2.475 // tadaprasiddhāvarthasya svayamevāprasiddhitaḥ / pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāśceṣṭābhidhādikam // Pramāṇav_2.476 // paracittānumānaṃ ca na syādātmanyadarśanāt / sambandhasy manobuddhavarthaliṅgāprasiddhitaḥ // Pramāṇav_2.477 // prakāśitā kathaṃ vā syāt buddhirbuddh yantareṇa vaḥ / aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ // Pramāṇav_2.478 // viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt / sa ca prakāśastadrūpaḥ svayameva prakāśate // Pramāṇav_2.479 // tathābhyupagame buddherbuddhau buddhiḥ svavedikā / siddhānyathā tulyadharmā viṣayo 'pi dhiyā saha // Pramāṇav_2.480 // iti prakāśarūpā naḥ svayaṃ dhīḥ samprakāśate / anyo 'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate // Pramāṇav_2.481 // sādṛśye 'pi hi dhīranyā prakāśyā na tayā matā / svayaṃ prakāśamānārthastadrū peṇa prakāśate // Pramāṇav_2.482 // yathā pradīpayordīpaghaṭayośca tadāśrayaḥ / vyaṅ gyavyañjakabhedena vyavahāraḥ pratanyate // Pramāṇav_2.483 // viṣayendriyamātreṇa na dṛṣṭamiti niścayaḥ / tasmād yato 'yaṃ tasyāpi vācyamanyasya daśanam // Pramāṇav_2.484 // smṛterapyātmavit siddhā jñānasyānyena vedane / dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ // Pramāṇav_2.485 // avasthitāvakramāyāṃ sakṛdābhāsanānmatau / varṇaḥ syādkramo 'dīrghaḥ kramavānakramāṃ katham // Pramāṇav_2.486 // upakuryādasaṃśliṣyan varṇabhāgaḥ parasparam / āntyaṃ pūrvasthitādūrdhva vardhamāno dhvanirbhavet // Pramāṇav_2.487 // akrameṇa grahādante kramavaddhīśca no bhavet / dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ // Pramāṇav_2.488 // sthāne svayaṃ na naśyet sā paścādapyaviśeṣataḥ / doṣo 'yaṃ sakṛdutpannākramavarṇasthitāvapi // Pramāṇav_2.489 // sakṛdyatnodbhavād vyarthaḥ syād yatnaścottarottaraḥ / vyaktāvapyeṣa varṇānāṃ doṣaḥ samanuṣajyate // Pramāṇav_2.490 // anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate / na dīrghagrāhikā sā ca tanna syād dīrghadhīsmṛtiḥ // Pramāṇav_2.491 // pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ / avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam // Pramāṇav_2.492 // vicchinnaṃ śṛṇvato 'pyasya yadyavicchinnavibhramaḥ / hrasvadvayoccāraṇe 'pi syādavicchinnavibhramaḥ // Pramāṇav_2.493 // vicchinne darśane cākṣādavicchinnādhiropaṇam / nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ // Pramāṇav_2.494 // sarvāntyo 'pi hi varṇātmā nimeṣatulitasthitiḥ / sa ca kramādanekāṇusambandhena nitiṣṭhati // Pramāṇav_2.495 // ekāṇvatyayakālaśca kālo 'lpīyān kṣaṇo mataḥ / buddhiśca kṣaṇikā tasmāt kramād varṇān prapadyate // Pramāṇav_2.496 // iti varṇe 'pi rupādāvavicchinnāvabhāsinī / vicchinnāpyanyathā buddhiḥ sarvā syād vitathārthikā // Pramāṇav_2.497 // ghaṭanaṃ yacca bhāvānāmanyatrendriyavibhramāt / bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam // Pramāṇav_2.498 // tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ / nākṣagrāhye 'sti śabdānāṃ yojaneti vivecitam // Pramāṇav_2.499 // vicchinnaṃ paśyato 'pyakṣairghaṭayed yadi kalpanā / arthasya tatsaṃvitteśca satataṃ bhāsamānayoḥ // Pramāṇav_2.500 // bādhake sati sannyāye vicchinna iti tat kutaḥ / buddhīnāṃ śaktiniyamāditi cet sa kuto bhataḥ // Pramāṇav_2.501 // yugapad buddhyadṛṣṭeścet tadevedaṃ vicāryate / tāsāṃ samānajātīye sāmarthyaniyamo bhavet // Pramāṇav_2.502 // tathā hi samyaglakṣyante vikalpāḥ kramabhāvinaḥ / etena yaḥ samakṣe 'rthe pratyabhiġyānakalpanām // Pramāṇav_2.503 // spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so 'pi vāritaḥ / keśagolakadīpādāvapi spaṣṭāvabhāsanāt // Pramāṇav_2.504 // pratītabhede 'pyadhyakṣā dhīḥ kathaṃ tādṛśī bhavet / tasmānna pratyabhijñānād varṇādyekatvaniścayaḥ // Pramāṇav_2.505 // pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā / sa evāyamiti jñānaṃ nāsti tacchakṣaje kutaḥ // Pramāṇav_2.506 // na cārthajñānasaṃvittyoryugapat sambhavo yataḥ / lakṣyete pratibhāso dau nārthārthajñānayoḥ pṛthak // Pramāṇav_2.507 // na hyarthābhāsi ca jñānamartho bāhyaśca kevalaḥ / ekākāramatigrāhye bhedabhāvaprasaṅgataḥ // Pramāṇav_2.508 // sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau / arthārthapratyayo paścāt smaryete tau pṛthak katham // Pramāṇav_2.509 // krameṇānubhavotpāde 'pyarthārthamanasorayam / pratibhāsasya nānātvacodyadoṣo duruddharaḥ // Pramāṇav_2.510 // arthasaṃvedanaṃ tāvat tato 'rthābhāsavedanam / na hi saṃvedanaṃ śuddhaṃ bhavedarthasya vedanam // Pramāṇav_2.511 // tathā hi nīlādyākāra eka ekaṃ ca vedanam / lakṣyate na tu nīlābhe vedane vedanaṃ param // Pramāṇav_2.512 // jñānāntareṇānubhavo bhavet tatrāpi hi smṛtiḥ / dṛṣṭā tadvedanaṃ kena tasyāpyanyena ced imām // Pramāṇav_2.513 // mālāṃ jñānavidāṃ ko 'yaṃ janayatyanubandhinīm / pūrvā dhīḥ saiva cenna syāt sañcāro viṣayāntare // Pramāṇav_2.514 // tāṃ grāhyalakṣaṇaprāptāmāsannāṃ janikāṃ dhiyam / agṛhītvottaraṃ jñānaṃ gṛhṇīyādaparaṃ katham // Pramāṇav_2.515 // ātmani jñānajanane svabhāve niyatāṃ ca tām / ko nāmānyo vibadhnīyād bahiraṃge 'ntaraṅgikām // Pramāṇav_2.516 // bāhyāḥ sannihito 'pyarthastāṃ vibadhnan hi na prabhuḥ / dhiyaṃ nānubhavet kaścidanyathārthasya sannidhau // Pramāṇav_2.517 // na cāsannihitārthāsti daśā kācidato dhiyaḥ / utkhātamūlā smṛtirapyutsannetyujjvalaṃ matam // Pramāṇav_2.518 // atītādivikalpānāṃ yeṣāṃ nārthasya sannidhiḥ / sañcārakaraṇābhāvād utsīdedathacintanam // Pramāṇav_2.519 // ātmavijñānajanane śaktisaṃkṣayataḥ śanaiḥ / viṣayāntarasañcāro yadi saivārthadhīḥ kutaḥ // Pramāṇav_2.520 // śaktikṣaye pūrvādhiyo na hi dhīḥ prāgdhiyā vinā / anyārthāsaktiviguṇe jñāne jñānodayāgateḥ // Pramāṇav_2.521 // sakṛdvijātīyajātāvapyekena paṭīyasā / cittenāhitavaiguṇyādālāyānnānyasambhavaḥ // Pramāṇav_2.522 // nāpekṣetānyathā sāmyaṃ manovṛttermano 'ntaram / manojñānakramotpattirapyapekṣā prasādhanī // Pramāṇav_2.523 // ekatvānmanaso 'nyammin saktasyānyāgateryadi / jñānāntarasyānudayo na kadācit sahodayāt // Pramāṇav_2.524 // samavṛttau ca tulyatvāt sarvadānyāgatirbhavet / janma vātmamanoyogamātrajānāṃ sakṛd bhavet // Pramāṇav_2.525 // ekaiva cet kriyaikaḥ syāt kiṃ dīpo 'nekadarśanaḥ / krameṇāpi na śaktaṃ syāt paścādapyaviśeṣataḥ // Pramāṇav_2.526 // anena dehapuruṣābuktau saṃskārato yadi / niyamaḥ sa kutaḥ paścāt buddheścedastu sammatam // Pramāṇav_2.527 // na grāhyatānyā jananājjananaṃ grāhyalakṣaṇam / agrāhyaṃ na hi tejo 'sti na ca saukṣamyādyanaṃśake // Pramāṇav_2.528 // grāhyatāśaktihāniī syāt nānyasya jananātmanaḥ / grāhyātāyā na khalvanyajjananaṃ grāhyalakṣaṇe // Pramāṇav_2.529 // sākṣānna hyanyathā buddhe rūpādirūpakārakaḥ / grāhyātālakṣanādanyastabhāvaniyamo 'sya kaḥ // Pramāṇav_2.530 // buddherapi tadastīti sāpi sattve vyavsthitā / grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam // Pramāṇav_2.531 // rūpādeścetasaścaivamviśuddhadhiyaṃ prati / grāhyalakṣaṇacinteyamacintyā yogināṃ gatiḥ // Pramāṇav_2.532 // tatra sūkṣmādibhāvena grāhyamagrāhyatāṃ vrajet / rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate // Pramāṇav_2.533 // sati svadhīgrahe tasmād yaivānantarahetutā / cetaso grāhyatā saiva tato nārthāntare gatiḥ // Pramāṇav_2.534 // nānekaśaktyabhāve 'pi bhāvo nānekakāryakṛt / prakṛtyaiveti gaditam nānekasmānna ced bhavet // Pramāṇav_2.535 // na kiñcidekasmāt sāmagrayāḥ sarvasambhavaḥ / ekaṃ syādapi sāmagryorityuktaṃ tadanekakṛt // Pramāṇav_2.536 // artha pūrvañca vijñānaṃ gṛhṇīyad yadi dhīḥ parā / abhilāpadvayaṃ nityaṃ syād dṛṣṭakramamakramam // Pramāṇav_2.537 // pūrvāparārthabhāsitvāccintādāvekacetasi / dvirdvirekaṃ ca bhāseta bhāsanādātmataddhiyoḥ // Pramāṇav_2.538 // viṣayāntarasañcāre yadyantyaṃ nānubhūyate / parānubhūtavat sarvānanubhūtiḥ prasajyate // Pramāṇav_2.539 // ātmānubhūta pratyakṣaṃ nānubhūtaṃ parairyadi / ātmānubhūtiḥ sā siddhā kuto yenaivamucyate // Pramāṇav_2.540 // vyaktihetvaprasiddhiḥ syāt na vyaktervyaktamicchataḥ / vyaktyasiddhavapi vyaktaṃ yadi vyaktamidaṃ jagat // Pramāṇav_2.541 // tṛtīyaḥ svārthānumānaparicchedaḥ svopajñavṛttisahitaḥ pakṣadharmastadaṃśena vyāpto hetustridhaiva saḥ / avinābhāvaniyamāddhetvābhāsāstato 'pare // Pramāṇav_3.1 // kārya svabhāvairyāvadbhiravinābhāvi kāraṇe / hetuḥ svabhāve bhāvo 'pi bhāvamātrānurodhini // Pramāṇav_3.2 // apravṛttiḥ pramāṇānām apravṛttiphalāsati / asajjñānaphalā kācid hetubhedavyapekṣayā // Pramāṇav_3.3 // viruddhakāryoḥ siddhirasiddhirhetubhāvayoḥ / dṛśyātmanorabhāvārthānupalabdhiścaturvidhā // Pramāṇav_3.4 // tadviruddhinimittasya yopalabdhiḥ prayujyate / nimittayorviruddhatvābhāve sā vyabhicāriṇī // Pramāṇav_3.5 // iṣṭaṃ viruddhakārye 'pi deśakālāadyapekṣaṇam / anyathā vyabhicāri syāt bhasmevāśītasādhane // Pramāṇav_3.6 // hetunā yaḥ samagreṇa kāyātpādo 'numīyate / arthāntarānapekṣatvāt sa svabhāvo 'nuvarnitaḥ // Pramāṇav_3.7 // sāmagrīphalaśaktīnāṃ pariṇāmānubandhini / anaikāntikatā kārye pratibandhasya sambhavāt // Pramāṇav_3.8 // ekasāmagryadhīnasya rūpāde rasato gatiḥ / hetudharmānumānena dhūmendhanavikāravat // Pramāṇav_3.9 // śaktipravṛttyā na vinā rasaḥ saivānyakāraṇam / ityatītaikakālānāṃ gatistastatkāryaliṅgajā // Pramāṇav_3.10 // hetunā yo 'samagreṇa kāryotpādo 'numīyate / taccheṣavadasāmarthyād dehād rāgānumānavat // Pramāṇav_3.11 // vipakṣe 'dṛṣṭimātreṇa kāryasāmānyadarśanāt / hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat // Pramāṇav_3.12 // na cādarśanamātreṇa vipakṣe 'vyabhicāritā / sambhāvyavyabhicāritvāt sthālītaṇḍulapākavat // Pramāṇav_3.13 // yasyādarśanamātreṇa vyatirekaḥ pradarśyate / tasya saṃśayahetutvāccheṣavat tadudāhṛtam // Pramāṇav_3.14 // hetostriṣvapi rūpeṣu niścayastena varṇitaḥ / asiddhaviparītārthavyabhicārivipakṣataḥ // Pramāṇav_3.15 // vyabhicārivipakṣeṇa vadharmyavacanaṃ ca yat / yadyadṛṣṭiphalaṃ tacca tadanukte 'pi gamyate // Pramāṇav_3.16 // na ca nāstīti vacanāt tannāstyeva yathā yadi / nāsti sa khyāpyate nyāyastadā nāstīti gamyate // Pramāṇav_3.17 // yadyadṛṣṭau nivṛttiḥ syāccheṣavad vyabhicāri kim / vyatirekyapi hetuḥ syānna vācyāasiddhiyojanā // Pramāṇav_3.18 // viśeṣasya vyavacchedahetutā syādadarśanāt / pramāṇāntarabādhā cennedānīṃ nāstitādṛśaḥ // Pramāṇav_3.19 // tathānyatrāpi sambhāvyaṃ pramāṇāntarabādhanam / dṛṣṭāyuktiradṛṣṭeśca syāt sparśasyavirodhinī // Pramāṇav_3.20 // deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ / tatraikadṛṣṭyā nānyatra yuktastadbhāvaniścayaḥ // Pramāṇav_3.21 // ātmamṛccetanādīnāṃ yo 'bhāvasyāprasādhakaḥ / sa evānupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ // Pramāṇav_3.22 // tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva vā / nirvatayet kāraṇaṃ vā kāyamavyabhicārataḥ // Pramāṇav_3.23 // anyathakanivṛttayānyavinivṛttiḥ kathaṃ bhavet / nāścavāniti martyena na bhāvyaṃ gomatāpi kim // Pramāṇav_3.24 // sannidhānāt tathaikasya kathamanyasya sannidhiḥ / gomānityeva martyena bhāvyamaśvavatāpi kim // Pramāṇav_3.25 // tasmād vaidharmyadṛṣṭānte neṣṭo 'vaśyamihāśrayaḥ / tadabhāve ca tanneti vacanādapi tadgatiḥ // Pramāṇav_3.26 // tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ / khyāpyete viduṣāṃ vācyo hetureva hi kevalaḥ // Pramāṇav_3.27 // tenaiva jñātasambandhe dvayoranyataroktitaḥ / arthāpattyā dvitīye 'pi smṛtiḥ samupajāyate // Pramāṇav_3.28 // hetusvabhāvābhāvo 'taḥ pratiṣedhe ca kasyacit / hetuḥ, yuktopalambhasya tasya cānupalambhanam // Pramāṇav_3.29 // itīyaṃ trividhokta 'pyanupalabdhiranekadhā / tattadviriddhādyagatibhedaprayogataḥ // Pramāṇav_3.30 // kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanānna na darśanāt // Pramāṇav_3.31 // avaśyaṃbhāvaniyamaḥ kaḥ parasyānyathā paraiḥ / arthāntaranimitte vā dharme vāsasi rāgavat // Pramāṇav_3.32 // arthāntaranimitto hi dharmaḥ syādanya eva saḥ / paśyād bhāvānna hetutvaṃ phale 'pyekāntatā kutaḥ // Pramāṇav_3.33 // kārya dhūmo hutabhujaḥ kāyadharmānuvṛttitaḥ / tasyābhāve tu sa bhavan hetumatāṃ vilaṅghayet // Pramāṇav_3.34 // nityaṃ sattvamasattvaṃ vāhetoranyānapekṣaṇāt / apekṣātaśca bhāvānāṃ kādācitkasya sambhavaḥ // Pramāṇav_3.35 // agnisvabhāvaḥ śakramya mūrdhā yadyagnireva saḥ / athānagnisvabhāvo 'sau dhūmastatra kathaṃ bhavet // Pramāṇav_3.36 // dhūmahetusvabhāvo hi vahnistacchaktibhedavān / adhūmahetordhūmasya bhāve sa syādahetukaḥ // Pramāṇav_3.37 // anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ / svabhāvastasya taddheturato bhinnānna sambhavaḥ // Pramāṇav_3.38 // svabhāve 'pyavinābhāvo bhāvamātrānurodhini / tadbhāve svayambhāvasyābhāvaḥ syādabhedataḥ // Pramāṇav_3.39 // sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ / svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // Pramāṇav_3.40 // tasmād yato yato 'rthānāṃ vyāvṛttistannibandhanāḥ / jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // Pramāṇav_3.41 // tasmād viśeṣo yo yena dharmeṇa sampratīyate / na da śakyastato 'nyena tena bhinnā vyavasthitiḥ // Pramāṇav_3.42 // ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam / ko 'nyo bhāgo na dṛṣṭaḥ syād yaḥ pramāṇaiḥ parīkṣyate // Pramāṇav_3.43 // no ced bhrāntinimittena saṃyojyeta guṇāntaram / śuktau vā rajatākāro rūpasādharmyadarśanāt // Pramāṇav_3.44 // tasmād dṛṣṭasya bhāvasya dṛṣṭa evākhilo guṇaḥ / bhrānterniścīyate neti sādhanaṃ sampravartate // Pramāṇav_3.45 // vastugrahe 'manumānācca dharmasyaikasya niścaye / sarvagraho hyapohe tu nāyaṃ doṣaḥ prasajyate // Pramāṇav_3.46 // tasmādapohaviṣayamiti liṅgaṃ prakīrtitam / anyathā dharmiṇaḥ siddhavasiddhaṃ kimataḥ param // Pramāṇav_3.47 // kvacit sāmānyaviṣayaṃ dṛṣṭe jñānamaliṅgajam / kathamanyopohaviṣayaṃ tanmātrāpohagocaram // Pramāṇav_3.48 // niścayāropamanasirbādhyabādhakabhāvataḥ / samāropaviveke 'sya pravṛttiriti gamyate // Pramāṇav_3.49 // yāvantoṃ 'śasamāropāstannirāse viniścayāḥ / tāvanta eva śabdāśca tena te bhinnagocarāḥ // Pramāṇav_3.50 // anyathaikena śabdena vyāpta ekatra vastuni / buddh yā vā nānyavisaya iti paryāyatā bhavet // Pramāṇav_3.51 // yasyāpi nānopādherdhīrgrāhikārthasya bhedinaḥ / nānopādhyupakārāṅgaśaktyabhinnātmano grahe // Pramāṇav_3.52 // sarvātmanopakāryasya ko bhedaḥ syādaniścitaḥ / tayorātmani sambandhādekajñāne dvayagrahaḥ // Pramāṇav_3.53 // dharmopakāraśaktīnāṃ bhede tāstasya kiṃ yadi / nopakārastatastāsāṃ tadā syādanavasthitiḥ // Pramāṇav_3.54 // ekopakārake grāhye nopakārāstato 'pare / dṛṣṭe tasminnadṛṣṭāśca tadgrahe sakalagrahaḥ // Pramāṇav_3.55 // yadi bhrāntinivṛttyartha gṛhīte 'pyanyadiṣyate / tadvyavacchedaviṣayaṃ siddhaṃ tadvat tato 'param // Pramāṇav_3.56 // asamāropaviṣaye vṛtte rapi ca niścayaiḥ / yanna niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham // Pramāṇav_3.57 // pratyakṣeṇa gṛhīte 'pi viśerṣe 'śavibarjite / yadviśeṣāvasāye 'sti pratyayaḥ sa pratīyate // Pramāṇav_3.58 // tatrāpi cānyavyāvṛttiranyavyāvṛtta ityapi / śabdāśca niścayāścaiva nimittamanurindhate // Pramāṇav_3.59 // dvayorekābhidhāne 'pi bibhaktirvyatirekiṇī / bhinnamarthamivānveti vācyaleśaviśeṣataḥ // Pramāṇav_3.60 // bhedāntarapratikṣe pāpratikṣepau tayordvayoḥ / padaṃ saṃketabhedasya jñātṛvāñchānuridhinaḥ // Pramāṇav_3.61 // bhedo 'yameva sarvatra dravyabhāvābhidhāyinoḥ / śabdayoorna tayorvācye viśeṣastena kaścana // Pramāṇav_3.62 // jijñāpayiṣurartha taṃ taddhitena taṃ taddhitena kṛtāpi vā / antena vā yadi brū yāt bhedo nāsti tataḥ paraḥ // Pramāṇav_3.63 // tenānyāpohaviṣaye tadvatpakṣopavarṇanam / pratyākhyātaṃ pṛthaktve hi syād doṣo jātitadvatoḥ // Pramāṇav_3.64 // yeṣāṃ vastuvaśā vāco na voivakṣāparāśrayāḥ / ṣaṣṭhīvacanabhedādi codyaṃ tān prati yuktimat // Pramāṇav_3.65 // yad yathā vācakatvena vaktṛbhirviniyamyate / anapekṣitavāhyārtha tat tathā vācakaṃ vacaḥ // Pramāṇav_3.66 // dārāḥ ṣaṇṇagarītyādau bhedābhedavyavasthiteḥ / khasya svabhāvaḥ khatvaṃ cetyatra vā kiṃ nibandhanam // Pramāṇav_3.67 // pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā / ekārthapratibhāsinyā bhāvānāśritya bhedinaḥ // Pramāṇav_3.68 // tayā saṃvṛtanānātvāḥ saṃvṛtyā bhedinaḥ svayam / abhedina ivābhānti bhāvā rūpeṇa kenacit // Pramāṇav_3.69 // tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam / tadasat paramārthena yathā saṅkalpitaṃ tayā // Pramāṇav_3.70 // vyaktayo nānuyantyanyasanuyāyi na bhāsate / jñānādavyatiriktaṃ vā kathamarthāntaraṃ vrajet // Pramāṇav_3.71 // tasmānmithyāvikalpo 'yamartheṣvekātmatāgrahaḥ / itaretarabhedo 'sya bījaṃ saṃjñā yadarthikā // Pramāṇav_3.72 // ekapratyavamarśārthajñānādye kāthasādhane / bhede 'pi niyatāḥ kecit svabhāvenendriyādivat // Pramāṇav_3.73 // jvarādiśamane kāścit saha pratyekameva vā / dṛṣṭā yathā vauṣadhayo nānātve 'pi na cāparāḥ // Pramāṇav_3.74 // aviśeṣānna sāmānyamaviśeṣaprasaṅgataḥ / tāsāṃ kṣetrādibhede 'pi dhrauvyāccānupakārataḥ // Pramāṇav_3.75 // tatsvabhāvagrahād yā dhīstadarthe vāpyanarthikā / vikalpikātatkāryārthabhedaniṣṭhā prajāyate // Pramāṇav_3.76 // tasyāṃ yadrū pamābhāti bāhyamekamivānyataḥ / vyāvṛttamiva nistattvaṃ parīkṣānaṅgabhāvataḥ // Pramāṇav_3.77 // arthā jñānaniviṣṭāsta evaṃ vyāvṛttarūpakāḥ / abhinnā iva cābhānti vyāvṛttāḥ punaranyataḥ // Pramāṇav_3.78 // ta eva teṣāṃ sāmānyasamānādhāragocaraiḥ / jñānābhidhānairmithyārtho vyavahāraḥ pratanyate // Pramāṇav_3.79 // sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ / tenānyāpohaviṣayo vastumābhasya cāśrayaḥ // Pramāṇav_3.80 // yatrāsti vastusambandho yathoktānumitau yathā / nānyatra bhrāntisāmye 'pi dīpatejo maṇau yathā // Pramāṇav_3.81 // tatraikakāryo 'neko 'pi tadakāryānyatāśrayaḥ / ekatvenābhidhājñānairvyavahāraḥ pratāryate // Pramāṇav_3.82 // tato 'nekakṛdeko 'pi tadbhāvaparidīpane / atatkāryārthabhedena nānādharmā pratīyate // Pramāṇav_3.83 // yathāpratīti kathitaḥ śabdārtho 'sāvasannapi / samānādhikaraṇyaṃ ca vastunyasya na sambhavaḥ // Pramāṇav_3.84 // dharmadharmivyasthānaṃ bhedo 'bhedaśca yādṛśaḥ / asamīkṣitatattvārtho yathā loke pratīyate // Pramāṇav_3.85 // taṃ tathaiva samāśritya sādhyasādhanaṃsaṃsthitiḥ / paramārthāvatārāya vidvadbhiravakalpyate // Pramāṇav_3.86 // saṃsṛjyante na bhidyante svato 'rthāḥ pāramārthikāḥ / rūpamekamanekaṃ ca teṣu buddherupaplavaḥ // Pramāṇav_3.87 // bhedastato 'yaṃ bauddhe 'rthe sāmānyaṃ bheda ityapi / tasyaiva cānyavyāvṛttyā dharmabhedaḥ prakalpyate // Pramāṇav_3.88 // sādhyasādhanasaṃkalpe vastudarśanahānitaḥ / bhedaḥ sāmānyasaṃsṛṣṭo grāhyo nātra svalakṣaṇam // Pramāṇav_3.89 // samānabhinnādyākārairna tad grāhyaṃ kathaṃcana / bhedānāṃ bahubhedānāṃ tatraikasminnayogataḥ // Pramāṇav_3.90 // tadrū paṃ sarvato bhinnaṃ tathā tatpratipādikā / na śrutiḥ kalpanā vāsti samānyenaiva vṛttitaḥ // Pramāṇav_3.91 // śabdāḥ saṃketitaṃ prāhurvyavahārāya sa smṛtaḥ / tadā svalakṣaṇaṃ nāsti saṃketastena tatra na // Pramāṇav_3.92 // api pravartteta pumān vijñāyārthakriyākṣamān / tatsādhanāyetyartheṣu saṃyojyante 'bhidhākriyāḥ // Pramāṇav_3.93 // tatrānarthakriyāyogyā jātistadvānalaṃ sa ca / sākṣānna yojyate kasmādānantyāccedidaṃ samam // Pramāṇav_3.94 // tatkāriṇāmatatkāribhedasāmye na kiṃ kṛtaḥ / tadvaddoṣasya sāmyāccedastu jātiralaṃ parā // Pramāṇav_3.95 // tadanyaparihāreṇa pravarteteti ca dhvaniḥ / ucyate tena tebhyo 'syāvyavacchede kathaṃ ca saḥ // Pramāṇav_3.96 // vyavacchedo 'sti cedasya nanvetāvat prayojanam / śabdānāmiti kiṃ tatra sāmānyenāpareṇa vaḥ // Pramāṇav_3.97 // jñānādyarthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede 'pi kuvataḥ / arthāṃ stadanyaviśleṣaviṣayairdhvanibhiḥ saha // Pramāṇav_3.98 // saṃyojya pratyabhijñānaṃ kuryādapyanyadarśane / parasyāpi na sā buddhiḥ sāmānyādeva kevalāt // Pramāṇav_3.99 // nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgataḥ / tadā kadācit sambaddhasyāgṛhītasya tadvataḥ // Pramāṇav_3.100 // tadvattāniścayo na syād vyavahārastataḥ katham / ekavastusahāyāśced vyaktayo jñānakāraṇam // Pramāṇav_3.101 // tadekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati / nānātvāccaikavijñānahetutā tāsu neṣyate // Pramāṇav_3.102 // anekamapi yadye kamapekṣyābhinnabuddhikṛt / tābhirvināpi pratyakaṃ kriyamāṇāṃ dhiyaṃ prati // Pramāṇav_3.103 // tenaikenāpi sāmarthya tāsāṃ netyagraho dhiyā / nīlādernetravijñāne pṛthak sāmarthyadarśanāt // Pramāṇav_3.104 // śaktisiddhiḥ samūhe 'pi naivaṃ vyakteḥ kathañcana / tāsāmanyatāmāpekṣyaṃ taccecchaktaṃ na kevalam // Pramāṇav_3.105 // tadekamupakuryustāḥ kathamekāṃ dhiyaṃ ca na / kārya ca tāsāṃ prāpto 'sau jananaṃ yadupakriyā // Pramāṇav_3.106 // abhinnapratibhāsā dhīrna bhinneṣviti cenmatam / pratibhāso dhiyā bhinnaḥ samānā iti tadgrahāt // Pramāṇav_3.107 // kathaṃ tā bhinnadhīgrāhyāḥ samāścedekakāryatā / sādṛśyaṃ nanu dhīḥ kārya tāsāṃ sā ca vibhidyate // Pramāṇav_3.108 // ekapratyavamarśasya hetutvād dhīrabhedinī / ekadhīhetubhāvena vyaktīnāmapyabhinnatā // Pramāṇav_3.109 // sā cātatkāryaviśleṣastadanyasyānuvartinaḥ / adṛṣṭeḥ pratiṣedhācca saṃketastadvidarthikaḥ // Pramāṇav_3.110 // atatkārivivekena pravṛttyarthatayā śrutiḥ / akāryakṛti tatkāritulyarūpāvabhāsinīm // Pramāṇav_3.111 // dhiyaṃ vastupṛthagbhāvamātrabījāmanarthikām / janayantyapyatatkāriparihārāṅgabhāvataḥ // Pramāṇav_3.112 // vastubhedāśrayāccārthe na visaṃvādikā matā / tato 'nyāpohaviṣayā tatkartrāśritabhāvataḥ // Pramāṇav_3.113 // avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam / anyonyāśrayamityekagrahābhāve dvayāgrahaḥ // Pramāṇav_3.114 // saṅketāsambhavastasmāditi kecit pracakṣate / teṣāmavṛkṣāḥ saṃṅkete vyavacchinnā na vā yadi // Pramāṇav_3.115 // vyavacchinnāḥ kathaṃ jñātāḥ prāgvṛkṣagrahaṇādṛte / anirākaraṇe teṣāṃ saṃkete vyavahāriṇām // Pramāṇav_3.116 // na syāt tatparihāreṇa pravṛttirvṛ kṣabhedavat / avidhāya niṣidhyānyat pradarśyaikaṃ puraḥ sthitam // Pramāṇav_3.117 // vṛkṣo 'yamiti saṃketaḥ kriyate tat prapadyate / vyavahāre 'pi tenāyamadoṣa iti cet taruḥ // Pramāṇav_3.118 // ayamapyayameveti prasaṅgo na nivartate / ekapratyavamarśākhye jñāne ekatra hi sthitaḥ // Pramāṇav_3.119 // prapattā tadataddhetūnarthān vibhajate svayam / tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ // Pramāṇav_3.120 // aheturūpavikalānekarūpāniva svayam / bhedena pratipadyetetyuktirbhede niyujyate // Pramāṇav_3.121 // taṃ tasyā pratiyatī dhīḥ bhrāntyaikaṃ vastvivekṣate / kvacinniveśanāyārthe vinivartya kutaścana // Pramāṇav_3.122 // buddheḥ prayujyate śabdastadarthasyāvadhāraṇāt / vyartho 'nyathā prayogaḥ syāt tajjñeyādipadeṣvapi // Pramāṇav_3.123 // vyavahāropanīteṣu vyavacchedyo 'sti kaścana / niveśanaṃ ca yo yasmād bhidyate vinivartya tam // Pramāṇav_3.124 // tadbhede bhidyamānānāṃ samānākārabhāsini / sa cāyamanyavyāvṛttyā gamyate tasya vastunaḥ // Pramāṇav_3.125 // kaścid bhāga iti prokto rūpaṃ nāsyāpi kiñcina / tadgatāveva śabdebhyo gamyate 'nyanivartanam // Pramāṇav_3.126 // na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ / na cāpi śabdo dvayakṛdanyonyābhāva ityasau // Pramāṇav_3.127 // arūpo rūpattvena darśanaṃ buddhiviplavaḥ / tenaivāparamārtho 'sāvanyathā na hi vastunaḥ // Pramāṇav_3.128 // vyāvṛttirvastu bhavati bhedo 'syāsmāditiraṇāt / ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ // Pramāṇav_3.129 // liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiñcana / yasyābhidhānato vastusāmarthyādakhile gatiḥ // Pramāṇav_3.130 // bhavennānāphalaḥ śabda ekādhāro bhavatyataḥ / vicchedaṃ sūcayannekamapratikṣipya vartate // Pramāṇav_3.131 // yadānyat tena sa vyāpta ekatvena ca bhāsate / sāmānadhikaraṇyaṃ syāt tadā buddhayanurodhataḥ // Pramāṇav_3.132 // vastudharmasya saṃsparśo vicchedakaraṇe dhvaneḥ / syāt satyaṃ sa hi tatreti naikavastvabhidhāyini // Pramāṇav_3.133 // buddhāvabhāsamānasya dṛśyasyābhāvaniścayāt / tenānyāpohaviṣayāḥ proktāḥ sāmānyāgocarāḥ // Pramāṇav_3.134 // śabdāśca buddhayaścaiva vastunyeṣāmasambhavāt / ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ // Pramāṇav_3.135 // anvayavyatirekau vā naikasyaikārthagocarau / abhedavyavahārāśca bhede syuranibandhanāḥ // Pramāṇav_3.136 // sarvatra bhāvad vyāvṛtternaite doṣāḥ prasaṅginaḥ / ekākāryeṣu bhāveṣu tatkāryaparicodane // Pramāṇav_3.137 // gauravāśaktivaiphalyād bhedākhyāyāḥ samā śrutiḥ / kṛtā bṛddhairatatkāryavyāvṛttivinibandhanā // Pramāṇav_3.138 // na bhāve sarvabhāvānāṃ svasvabhāvavyavasthiteḥ / yad rūpaṃ śābaleyasya bāhuleyasya nāsti tat // Pramāṇav_3.139 // atatkāryaparāvṛttirdvayorapi ca vidyate / arthābhedena ca vinā śabdābhedo na yujyate // Pramāṇav_3.140 // tasmāt tatkāryatāpīṣṭā tatkāryādeva bhinnatā / cakṣu rādau yathā rūpavijñānaikaphale kvacit // Pramāṇav_3.141 // aviśeṣereṇa tatkāryacodanasambhave sati / sakṛt sarvapratītyartha kaścit sāṃketikīṃ śrutim // Pramāṇav_3.142 // kuryādṛte 'pi tadrū pasāmānyād vyatirekiṇaḥ / ekavṛtteraneko 'pi yadyekaśrutimān bhavet // Pramāṇav_3.143 // vṛttirādheyatā vyaktiriti tasminna yujyate / nityasyānupakāryasvānnādhāraḥ pravisarpataḥ // Pramāṇav_3.144 // śaktistaddeśajananaṃ kuṇḍāderbadarādiṣu / na sambhavati sāpyatra tadabhāve 'pyavasthiteḥ // Pramāṇav_3.145 // na sthitiḥ sāpyayuktaiva bhedābhedavivecane / vijñānotpattiyogyatvāyātmanyanyānurodhi yat // Pramāṇav_3.146 // tad vyaṅgyaṃ yogyatāyāśca kāraṇaṃ kārakaṃ matam / prāgevāsya ca yogyatve tadapekṣā na yujyate // Pramāṇav_3.147 // sāmānyasyāvikāryasya tatsāmānyavataḥ kutaḥ / añjanāderiva vyakteḥ saṃskāro nendriyasya ca // Pramāṇav_3.148 // pratipatterabhinnatvāt tadbhāvābhāvakālayoḥ / vyañjakasya ca jātīnāṃ jātimattā yadīṣyate // Pramāṇav_3.149 // prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ / vyakteranyātha vānanyā yeṣāṃ jātistu vidyate // Pramāṇav_3.150 // teṣāṃ vyaktiṣvapūrvāsu kathaṃ sāmānyabuddhayaḥ / ekatra tatsato 'nyatra darśanāsambhavāt sataḥ // Pramāṇav_3.151 // ananyatve 'nvayābhāvādanyatve 'pyanapāśrayāt / na yāti na ca tatrāsīdasti paścānna cāṃśavat // Pramāṇav_3.152 // jahāti pūrva nādhāramaho vyasanasantatiḥ / anyatra varttamānasya tato 'nyasthānajanmani // Pramāṇav_3.153 // svasmādacalataḥ sthānād vṛttirityatiyuktimat / yatrāsau varttate bhāvastena sambadhyate 'pi na // Pramāṇav_3.154 // taddeśinañca vyāpnoti kimapyetanmahādbhutam / vyaktyaivaikatra sā vyaktāabhedāt sarvatragā yadi // Pramāṇav_3.155 // sarvatra dṛśyetābhedāt sāpi na vyaktapekṣiṇī / byañjakasyāpratītau na vyaṅgyaṃ samyak pratīyate // Pramāṇav_3.156 // viparyayaḥ punaḥ kasmādiṣṭaḥ sāmānyatadvatoḥ / pācakādiṣvabhinnena vināpyarthena vācakaḥ // Pramāṇav_3.157 // bhedānna hetuḥ karmāsya na jātiḥ karmasaṃśrayāt / śrutyantaranimittatvāt sthityabhāvāccakarmaṇaḥ // Pramāṇav_3.158 // asambandhānna sāmānyaṃ nāyuktaṃ śabdakāraṇāt / atiprasaṃgāt karmāpi nāsat jñānābhidhānayoḥ // Pramāṇav_3.159 // anaimittikatāpatteḥ na ca śaktirananvayāt / sāmānyaṃ pācakatvādi yadi prāgeva tad bhavet // Pramāṇav_3.160 // vyaktaṃ sattadivanno cenna paścādaviśeṣataḥ / kriyopakārāpekṣasya vyañjakatve 'vikāriṇaḥ // Pramāṇav_3.161 // nāpekṣātiśaye 'pyasya kṣaṇikatvāt kriyā kutaḥ / tulye bhede yayā jāti pratyāsattyā prasarpati // Pramāṇav_3.162 // kvacinnānyatra saivāstu śabdajñānanibandhanam / na nivṛttiṃ vihāyāsti yadi bhāvānvayo 'paraḥ // Pramāṇav_3.163 // ekasya kāryamanyasya na syādatyantabhedataḥ / yadyekātmatayānekaḥ kāryasyaikasya kārakaḥ // Pramāṇav_3.164 // ātmaikatrāpi vā so 'stīti vyarthāḥ syuḥ sahakāriṇaḥ / napaityabhinnaṃ tad rūpaṃ viśeṣāḥ khalvapāyinaḥ // Pramāṇav_3.165 // ekāpāye phalābhāvād viśeṣebhyastadudbhavaḥ / sa pāramārthiko bhāvo ya evārthakriyākṣamaḥ // Pramāṇav_3.166 // sa ca nānveti yonveti na tasmāt kāryasambhavaḥ / tenātmanāpi bhede hi hetuḥ kaścinna cāparaḥ // Pramāṇav_3.167 // svabhāvo 'yamabhede tu syātāṃ nośodbhavau sakṛt / bhedo 'pi tena naivaṃ cet ya ekasmin vinaśyati // Pramāṇav_3.168 // tiṣṭhatyātmā na tasyāto na syāt sāmānyabhedadhīḥ / nivṛtterniḥsvabhāvatvāt nāsthānasthānakalpanā // Pramāṇav_3.169 // upaplavaśca sāmānyadhiyastenāpyadūṣaṇā / yat tasya janakaṃ rūpaṃ tato 'nyo janakaḥ katham // Pramāṇav_3.170 // bhinnā viśeṣā janakāḥ astyabhedo 'pi teṣu cet / tena te 'janakāḥ proktāḥ pratibhāso 'pi bhedakaḥ // Pramāṇav_3.171 // ananyabhāk sa evārthastasya vyāvṛttayo 'pare / tat kāryakāraṇaṃ coktaṃ tat svalakṣaṇamiṣyate // Pramāṇav_3.172 // tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ / yathā bhedāviśeṣe 'pi na sarva sarvasādhanam // Pramāṇav_3.173 // tathā bhedāviśeṣe 'pi na sarva sarvasādhanam / bhede hi kārakaṃ kiñcid vastudharmatayā bhavet // Pramāṇav_3.174 // abhede tu virudhyate tasyaikasya kriyākriye / bhedo 'pyastyakriyātaśced na kuryuḥ sahakāriṇaḥ // Pramāṇav_3.175 // paryāyeṇātha kartṛtvaṃ sa kiṃ tasyaiva vastunaḥ / atyantabhedābhedau tu syātāṃ tadvati vastuni // Pramāṇav_3.176 // anyonyaṃ vā tayorbhedḥ sadṛśāsadṛśātmanoḥ / tayorapi bhaved bhedo yadi yenātmanā tayoḥ // Pramāṇav_3.177 // bhedaḥ sāmānyamityetad yadi bhedastadātmanā / bheda eva tathā ca syānniḥsāmānyaviśeṣatā // Pramāṇav_3.178 // bhedasāmānyayoryadvad ghaṭādīnāṃ parasparam / yamātmānaṃ puraskṛtya puruṣo 'yaṃ pravartate // Pramāṇav_3.179 // tatsādhyaphalavāñchāvān bhedābhedau tadāśrayau / cintyete svātmanā bhedo vyāvṛttyā ca samānatā // Pramāṇav_3.180 // astyeva vastu nānveti pravṛttyādiprasaṅgataḥ / etenaiva yadahrīkāḥ kimapyaślīlamākulam // Pramāṇav_3.181 // pralapanti pratikṣiptaṃ tadapyekāntasambhavāt / sarvasyobhayarūpatve tadviśeṣanirākṛteḥ // Pramāṇav_3.182 // codito dadhi khādeti kimuṣṭraṃ nābhidhāvati / athāstyatiśayaḥ kaścid yena bhedena varttate // Pramāṇav_3.183 // sa eva dadhi so 'nyatra nāstītyanubhayaṃ param / sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhīdhvanī // Pramāṇav_3.184 // bhedasaṃhāravādasya tadabhedādasambhavaḥ / rūpābhāvādabhāvasya śabdā rūpābhidhāyinaḥ // Pramāṇav_3.185 // nāśaṃkyā eva siddhāste 'to vyavacchedavācakāḥ / upādhibhedāpekṣo vā svabhāvaḥ kevalo 'tha vā // Pramāṇav_3.186 // ucyate sādhyasiddh yartha nāśe kāryatvasattvavat / sattāsvabhāvo hetuścet sā sattā sādhyate katham // Pramāṇav_3.187 // ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥḥ / bhāvopādānamātre tu sādhye sāmānyadharmiṇi // Pramāṇav_3.188 // na kaścidarthaḥ siddhaḥ syādaniṣiddhaṃ ca tādṛśam / upāttabhede sādhye 'smin bhaveddheturananvayaḥ // Pramāṇav_3.189 // sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet / aparāmṛṣṭatadbhede vastumātre tu sādhane // Pramāṇav_3.190 // tanmātravyāpinaḥ sādhyasyānvayo na vihanyate / nāsiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ // Pramāṇav_3.191 // dharmo viruddho 'bhāvasya sā sattā sādhyate katham / siddhaḥ svabhāvo gamako vyāpakastasya niścitaḥ // Pramāṇav_3.192 // gamyaḥ svabhāvastasyāyaṃ nivṛttau vā nivartakaḥ / anityatve yathā kāryamakārya vāvināśini // Pramāṇav_3.193 // ahetutvād vināśasya svabhāvādanubandhitā / sāpekṣāṇāṃ hi bhāvānāṃ nāvaśyambhāvitekṣyate // Pramāṇav_3.194 // bāhulye 'pi hi taddhetorbhavet kvacidasambhavaḥ / etena vyabhicāritvamuktaṃ kāryāvyavasthiteḥ // Pramāṇav_3.195 // sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām / asāmarthyācca taddhetorbhavatyeva svabhāvataḥ // Pramāṇav_3.196 // yatra nāma bhavatyasmādanyatrāpi svabhāvataḥ / yā kācid bhāvaviṣayānumitirdvividhaiva sā // Pramāṇav_3.197 // svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayoḥ / pravṛtterbuddhipūrvatvāt tadbhāvānupalambhane // Pramāṇav_3.198 // pravarttitavyaṃ netyuktānupalabdheḥ pramāṇatā / śāstrādhikāre 'sambaddhā bahavo 'rthā atīndriyāḥ // Pramāṇav_3.199 // aliṅgāśca kathaṃ teṣāmabhāvo 'nupalabdhitaḥ / sadasanniścayaphalā neti syād vāpramāṇatā // Pramāṇav_3.200 // pramāṇamapi kācit syād liṅgātiśayabhāvinī / svabhāvajñāpakājñānasyāyaṃ nyāya udāhṛtaḥ // Pramāṇav_3.201 // kārye tu kārakājñānambhāvasyaiva sādhakam / svabhāvānupalambhaśca svabhāve 'rthasya liṅgini // Pramāṇav_3.202 // tadabhāvaḥ pratīyeta hetunā yadi kenacit / dṛśyasya darśanābhāvakāraṇāsambhave sati // Pramāṇav_3.203 // bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate / viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt // Pramāṇav_3.204 // tadviruddhopalabdhau syādasattāyā viniścayaḥ / anādivāsanodbhūtavikalpapariniṣṭhitaḥ // Pramāṇav_3.205 // śabdārthastrividho dharmī bhāvābhāvobhayāśrayaḥ / tasmin bhāvānupādāne sādhye 'syānupalambhanam // Pramāṇav_3.206 // tathā heturna tasyavābhāvaḥ śabdaprayogataḥ / paramārthaikatānatve śabdānāmanibandhanā // Pramāṇav_3.207 // na syāt pravṛttirartheṣu darśanāntarabhediṣu / atītājātayorvāpi na ca syādanṛtārthatā // Pramāṇav_3.208 // vācaḥ kasyāścidityeṣā baiddhārthaviṣayā matā / śabdārthāpahnave sādhye dharmādhāranirākṛteḥ // Pramāṇav_3.209 // na sādhyaḥ samudāyaḥ syāt siddhau dharmaśca kevalaḥ / sadasatpakṣabhedena śabdārthānapavādibhiḥ // Pramāṇav_3.210 // vastveva cityate h yatra pratibaddhaḥ phalodayaḥ / arthakriyāsamarthasya vicāraiḥ kiṃ parīkṣayā // Pramāṇav_3.211 // ṣaṇḍhasya rūpe vairūpye kāminyāḥ kiṃ parīkṣayā / śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ // Pramāṇav_3.212 // dharmo vastvāśrayāsiddhirasyokto nyāyavādinā / nāntarīyakatābhāvācchabdānāṃ vastubhissaha // Pramāṇav_3.213 // nārthasiddhistataste hi vaktrabhiprāyasūcakāḥ / āptavādāvisaṃvādasāmānyādanumānatā // Pramāṇav_3.214 // sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam / parīkṣādhikṛtaṃ vākyamato 'nadhikṛtaṃ param // Pramāṇav_3.215 // pratakṣeṇānumānena dvividhenāpyabādhanam / dṛṣṭādṛṣṭāthairorasyāvisaṃvādastadarthayoḥ // Pramāṇav_3.216 // āptavādāvisaṃvādasāmānyādanumānatā / buddheragatyābhihitā niṣiddhāpyasya gocare // Pramāṇav_3.217 // heyopādeyatattvasya sopāyasya prasiddhitaḥ / pradhānārthāvisaṃvādādanumānaṃ paratra vā // Pramāṇav_3.218 // puruṣātiśayāpekṣaṃ yathārthamapare biduḥ / iṣṭo 'yamarthaḥ pratyetuṃ śakyaḥ so 'tiśayo yadi // Pramāṇav_3.219 // ayamevaṃ na vetyanyadoṣā nirdoṣatāpi vā / durlabhatvāt pramāṇānāṃ durbodhetyapare viduḥ // Pramāṇav_3.220 // sarveṣāṃ savipakṣatvānnirhrāsātiśayaśritām / sātmībhāvāt tadabhyāsād dīyerannāsravāḥ kvacit // Pramāṇav_3.221 // nirupadravabhūtāthasvabhāvasya viparyayaiḥ / na bādhā yatnavapve 'pi buddhestaspakṣapātataḥ // Pramāṇav_3.222 // sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt / sāvidyā tatra tatsnehastasmād dveṣādisambhavaḥ // Pramāṇav_3.223 // moho nidānaṃ doṣāṇāmata evābhidhīyate / satkāyadṛṣṭiranyatra tatprahāṇe prahāṇataḥ // Pramāṇav_3.224 // girāṃ mithyātvahetūnāṃ doṣāṇāṃ puruṣāśrayāt / apauruṣeyaṃ satyārthamiti kecit pracakṣate // Pramāṇav_3.225 // girāṃ satyatvahetūnāṃ guṇānāṃ puruṣāśrayāt / apauruṣeyaṃ mithyārtha kiṃ netyanye pracakṣate // Pramāṇav_3.226 // arthajñānapanaheturhi saṃketaḥ puruṣāśrayaḥ / girāmapauruṣeyatve 'pyato mithyātvasambhavaḥ // Pramāṇav_3.227 // sambandhāpauruṣeyatve syāt pratītirasaṃvidaḥ / saṃketāt tadabhivyaktāvasamarthānyakalpanā // Pramāṇav_3.228 // girāmekārthaniyame na syādarthāntare gatiḥ / anekārthābhisambandhe viruddhavyaktisambhavaḥ // Pramāṇav_3.229 // apauruṣeyatāyāśca vyarthā syāt parikalpanā / vācyaśca heturbhinnānāṃ sambandhasya vyavasthiteḥ // Pramāṇav_3.230 // asaṃskāryatayā pumbhiḥ sarvathā syānnirarthatā / saṃskāropagame mukhyaṃ gajasnānamidaṃ bhavet // Pramāṇav_3.231 // sambandhināmanityatvānna sambandhe 'sti nityatā / nityasyānupakāryatvādakurvāṇaśca nāśrayaḥ // Pramāṇav_3.232 // artherataḥ sa śabdānāṃ saṃskāryaḥ puruṣairdhiyā / arthaireva sahotpāde na svabhāvaviparyayaḥ // Pramāṇav_3.233 // śabdeṣu yuktaḥ sambandhe nāyaṃ doṣo vikalpite / nityatvādāśrayāpāye 'pyanāśo yadi jātivat // Pramāṇav_3.234 // nityeṣvāśrayasāmathrya kiṃ yeneṣṭaḥ sa cāśrayaḥ / jñānotpādanahetūnāṃ sambandhāt sahakāriṇām // Pramāṇav_3.235 // tadutpādanayogyatvenotpattirvyaktiriṣyate / ghaṭādiṣvapi yuktijñaiḥ aviśeṣe 'vikāriṇām // Pramāṇav_3.236 // vyañjakaiḥ svaiḥ kṛtaḥ ko 'rtho vyaktāstaiste yato matāḥ / sambandhasya ca vastutve syād bhedād buddhicitratā // Pramāṇav_3.237 // tābhyāmabhede tāveva nāto 'nyā vastuno gatiḥ / bhinnātvād vasturūpasya sabandhaḥ kalpanākṛtaḥ // Pramāṇav_3.238 // sad dravyaṃ syāt parādhīnaṃ sambandho 'nyasya vā katham / varṇā nirarthakāḥ santaḥ padādi parikalpitam // Pramāṇav_3.239 // avastuni kathaṃ vṛttiḥ sambandhasyāsya vastunaḥ / apauruṣeyatāpīṣṭā kartṛṇāmasmṛteḥ kila // Pramāṇav_3.240 // santyasyāpyanuvaktāra iti dhig vyāpakaṃ tamaḥ / yathāyamanyato 'śrutvā nemaṃ varṇapadakramam // Pramāṇav_3.241 // vastuṃ samarthaḥ puruṣastathānyo 'pīti kaścana / anyo vā racito granthaḥ sampradāyād ṛte paraiḥ // Pramāṇav_3.242 // dṛṣṭaḥ ko 'bhihito yena so 'pyevaṃ nānumīyate / yajjātīyo yataḥ siddhaḥ so 'viśiṣṭo 'gnikāṣṭhavat // Pramāṇav_3.243 // adṛṣṭaheturapyanyastadbhavaḥ sampratīyate / tatrāpradarśya ye bhedaṃ kāryasāmānyadarśanāt // Pramāṇav_3.244 // hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ / sarvathānāditā sidhyedevaṃ nāpuruṣāśrayaḥ // Pramāṇav_3.245 // tasmādapauruṣeyatve syādanyo 'pyanarāśrayaḥ / mlecchadivyavahārāṇāṃ nāstikyavacasāmapi // Pramāṇav_3.246 // anāditvād tathābhāvaḥ pūrvasaṃskārasantateḥ / tādṛśe 'pauruṣeyatve kaḥ siddhe 'pi guṇo bhavet // Pramāṇav_3.247 // arthasaṃskārabhedānāṃ darśanāt saṃśayaḥ punaḥ / anyāviśeṣād varṇānāṃ sādhane ki phalaṃ bhavet // Pramāṇav_3.248 // vākyaṃ bhinnaṃ na varṇebhyo vidyate 'nupalambhataḥ / anekāvayavātmatve pṛthak teṣāṃ nirarthatā // Pramāṇav_3.249 // atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat / pratyekaṃ sārthakatve 'pi mithyānekatvakalpanā // Pramāṇav_3.250 // ekāvayavagatyā ca vākyārthapratipad bhavet / sakṛcchrutau ca sarveṣā kālabhedo na yujyate // Pramāṇav_3.251 // ekatve 'pi hyabhinnasya kramaśo gatyasambhavāt / anityaṃ yatnasambhūtaṃ pauruṣeyaṃ kathaṃ na tat // Pramāṇav_3.252 // nityopalabdhirnityatve 'pyanāvaraṇasambhavāt / aśrutirvikalatvāccet kasyacit sahakāriṇaḥ // Pramāṇav_3.253 // kāmamanyapratīkṣāstu niyamastu virudhyate / sarvatrānupalambhaḥ syāt teṣāmavyāpitā yadi // Pramāṇav_3.254 // sarveṣāmupalambhaḥ syāt yugapad vyāpitā yadi / saṃskṛtasyopalambhe ca kaḥ saṃskarttāvikāriṇaḥ // Pramāṇav_3.255 // indriyasya syāt saṃskāraḥ śrṛṇuyānnikhilaṃ ca tat / saṃskārabhedabhinnatvādekārthaniyamo yadi // Pramāṇav_3.256 // anekaśabdasaṃdhāte śrutiḥ kalakale katham / dhvanathaḥ kevalaṃ tatra śrū yante cenna vācakāḥ // Pramāṇav_3.257 // dhvanibhyo bhinnamastīti śraddheyamatibahvidam / sthiteṣvanyeṣu śabdeṣu śrūyate vācakaḥ katham // Pramāṇav_3.258 // kathaṃ vā śaktiniyamād bhinnadhvanigatirbhavet / dhvanayaḥ sammatā yaiste doṣaiḥ kairapyavācakāḥ // Pramāṇav_3.259 // dhvanibhirvyajyamāne 'smin vācake 'pi kathaṃ na te / varṇānupūrvī vākyaṃ cenna varṇānāmabhedataḥ // Pramāṇav_3.260 // teṣāṃ ca na vyavasthānaṃ kramāntaravirodhataḥ / deśakālakramābhāvo vyāptinityatvavarṇanāt // Pramāṇav_3.261 // anityāvyāpitāyāṃ ca doṣaḥ prāgeva kīrtitaḥ / vyaktikramo 'pi vākyaṃ na nityavyaktinirākṛteḥ // Pramāṇav_3.262 // vyāpāradeva tatsiddhe kāraṇānāṃ ca kāryatā / svajñānenānyadhīhetuḥ siddhe 'rthe vyañjako mataḥ // Pramāṇav_3.263 // yathā dīpo 'nyathā vāpi ko viśeṣo 'sya kārakāt / karaṇānāṃ samagrāṇāṃ vyāpārādupalabdhitaḥ // Pramāṇav_3.264 // niyamena ca kāryatvaṃ vyañjake tadasambhavāt / tadrū pāvaraṇānāṃ ca vyaktiste vigamo yadi // Pramāṇav_3.265 // abhāve karaṇagrāmasāmarthya kiṃ nu tadbhavet / śabdaviśeṣādanyeṣāmapi vyaktiḥ prasajyate // Pramāṇav_3.266 // tathāmyupagame sarvakāraṇānāṃ nirarthatā / sādhanaṃ pratyabhijñānaṃ satprayogādi yanmatam // Pramāṇav_3.267 // anudāharaṇaṃ sarvabhāvānāṃ kṣaṇabhaṅgataḥ / dūṣyaḥ kuheturanyo 'pi buddherapuruṣāśraye // Pramāṇav_3.268 // bādhābhyupetapratyakṣapratītānumitaiḥ samam / ānupūrvyāśca varṇebhyo bhedaḥ sfoṭena cintitaḥ // Pramāṇav_3.269 // kalpanāropitā sā syāt kathaṃ vāpuruṣāśrayā / sattāmātrānubandhitvāt nāśasyānityatā dhvaneḥ // Pramāṇav_3.270 // agnerarthāntarotpattau bhavet kāṣṭhasya darśanam / avināśāt sa evāsya vināśa iti cet katham // Pramāṇav_3.271 // anyo 'nyasya vināśo 'stu kāṣṭhaṃ kasmānna dṛśyate / tatparigrahataścenna tenānāvaraṇaṃ yataḥ // Pramāṇav_3.272 // vināśasya vināśitvam syādutpattestataḥ punaḥ / kāṣṭhasya darśanam hantṛghāte caitrāpunarbhavaḥ // Pramāṇav_3.273 // yathātrāpyevamiti cet hanturnāmaraṇatvataḥ / ananyatve vināśasya syānnāśaḥ kāṣṭhameva tu // Pramāṇav_3.274 // tasya tattvādahetutvaṃ nāto 'nyā vidyate gatiḥ / ahetutve 'pi nāśasya nityatvād bhāvanāśayoḥ // Pramāṇav_3.275 // sahabhāvaprasaṅgaścedasato nityatā kutaḥ / asattve 'bhāvanāśitvaprasaṅgo 'pi na yujyate // Pramāṇav_3.276 // nāśena yasmād bhāvasya na vināśanamiṣyate / naśyan bhāvo 'parāpekṣa iti tajjñāpanāya sā // Pramāṇav_3.277 // avasthā heturuktāsyā bhedamāropya cetasā / svato 'pi bhāve 'bhāvasya vikalpaścedayaṃ samaḥ // Pramāṇav_3.278 // na tasya kiñcid bhavati na bhavatyeva kevalam / bhāve hyeṣa vikalpaḥ syād vidyervastvanuridhataḥ // Pramāṇav_3.279 // na bhāvo bhavatītyuktamabhāvo bhavatīti na / apekṣyeta paraḥ kārya yadi vidyeta kiñcana // Pramāṇav_3.280 // yadakiñcitkaraṃ vastu kiṃ kenacidapekṣyate / etenāhetukatve 'pi hyabhūtvā nāśabhāvataḥ // Pramāṇav_3.281 // sattānāaśitvadoṣasya pratyākhyātaṃ prasañjanam / yathā keṣāñcideveṣṭaḥ pratigho janmināṃ yathā // Pramāṇav_3.282 // nāśaḥ svabhāvo bhāvānāṃ nānutpattimatāṃ yadi / svabhāvaniyamāddhetoḥ svabhāvaniyamaḥ phale // Pramāṇav_3.283 // nānitye rūpabhedo 'sti bhedakānāmabhāvataḥ / pratyākhyeyāta evaiṣāṃ sambandhasyāpi nityatā // Pramāṇav_3.284 // sambandhadoṣaiḥ prāguktaiḥ śabdaśaktiśca dūṣitā / nāpauruṣeyamityeva yathārthajñānasādhanam // Pramāṇav_3.285 // dṛṣṭo 'nyathāpi vahnyādiraduṣṭaḥ puruṣāgasā / na jñānahetutaiva syāt tasminnakṛtake mate // Pramāṇav_3.286 // nityebhyo vastusāmarthyāt na hi janmāsti kasyacit / vikalpavāsanodbhūtāḥ samāropitagocarāḥ // Pramāṇav_3.287 // jāyante buddhayastatra kevalaṃ nārthagocarāḥ / mithyātvaṃ kṛtakeṣveva dṛṣṭamityakṛtaṃ vacaḥ // Pramāṇav_3.288 // satyārtha vyatirekasya virodhivyāpanād yadi / hetāvasambhave 'nukte bhāvastasyāpi śaṅkyate // Pramāṇav_3.289 // viruddhānāṃ padārthānāmapi vyāpakadarśanāt / nāsattāsiddhirityuktaṃ sarvato 'nupalambhanāt // Pramāṇav_3.290 // asiddhāyāmasattāyāṃ sandigdhā vyatirekitā / anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi // Pramāṇav_3.291 // tanniścayaphalairjānaiḥ siddhyanti yadi sādhanam / yatra sādhyavipakṣasya varṇyate vyatirekitā // Pramāṇav_3.292 // sa evāsya sapakṣaḥ syāt sarvo heturatonvayī / samayatve hi mantrāṇāṃ kasyacit kāryasādhanam // Pramāṇav_3.293 // athāpi bhāvaśaktiḥ syādanyathāpyaviśeṣataḥ / kramasyārthāntaratvaṃ ca pūrvameva nirākṛtam // Pramāṇav_3.294 // nityaṃ tadarthasiddhiḥ syādasāmarthyamapekṣaṇe / sarvasya sādhanaṃ te syurbhāvaśaktiryadīdṛśī // Pramāṇav_3.295 // prayoktṛbhedāpekṣā ca nāsaṃskāryasya yujyate / saṃskāryasyāpi bhāvasya vastubhedo hi bhedakaḥ // Pramāṇav_3.296 // prayoktṛbhedānniyamaḥ śaktau na samaye bhavet / anādheyaviśeṣāṇāṃ ki kurvāṇaḥ prayojakaḥ // Pramāṇav_3.297 // prayogo yadyabhivyaktiḥ sā prāgeva nirākṛtā / vyaktiśca buddhiḥ sā yasmāt sa phalairyadi yujjate // Pramāṇav_3.298 // syācchrotuḥ phalasambandho vaktā hi vyaktikāraṇam / anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam // Pramāṇav_3.299 // manojapo vā vyarthaḥ syācchabdo hi śrotragocaraḥ / pāramparyeṇa tajjatvāt tadv yaktiḥ sāpi cenmatiḥ // Pramāṇav_3.300 // te 'pi tathā syustadarthā cedasiddhaṃ kalpanānvayāt / svasāmānyasvabhāvānāmekabhāvavivakṣayā // Pramāṇav_3.301 // ukteḥ samayakārāṇāmavirodho na vastuni / ānupūrvyāmasatyāṃ syāt saro rasa iti śruto // Pramāṇav_3.302 // na kāryabheda iti ced asti sā puruṣāśrayā / yo yadvarṇasamutthānajñānajājjñānato dhvaniḥ // Pramāṇav_3.303 // jāyate tadupādhiḥ sa śru tyā samavasīyate / tajjñānajanitajñānaḥ sa śru tāvapaṭuśrutiḥ // Pramāṇav_3.304 // apekṣya tasmṛtiṃ paścāt smṛtimādhatta ātmani / ityeṣā pauruṣeyyeva taddhetugrāhicetasām // Pramāṇav_3.305 // kāryakāraṇatā varṇeṣvānupūrvīti kathyate / anyadeva tato rūpaṃ tadvarṇānāṃ pade pade // Pramāṇav_3.306 // kartṛ saṃskārato bhinnaṃ sahitaṃ kāryabhedakṛt / sā cānupūrvī varṇānāṃ pravṛttā racanākṛtaḥ // Pramāṇav_3.307 // icchāviruddhasiddhīnāṃ sthitakramavirodhataḥ / kāryakāraṇatāsiddheḥ pumbhyo varṇakramasya ca // Pramāṇav_3.308 // sarvo varṇakramaḥ pubhyo dahanendhanayuktivat / asādhāraṇatā siddhā mantrākhyakramakāriṇām // Pramāṇav_3.309 // puṃsāṃ jñānaprabhāvābhyāmanyeṣāṃ tadabhāvataḥ / ye 'pi tantravidaḥ kecid mantrān kāṃścana kuvaṃte // Pramāṇav_3.310 // prabhoḥ prabhāvasteṣāṃ sa taduktanyāyavṛttitaḥ / kṛtakāḥ pauruṣeyāśca mantrā vācyāḥ phalepsunā // Pramāṇav_3.311 // aśaktisādhanaṃ puṃsāmanenaiva nirākṛtam / buddhīndriyoktipuṃ stvādisādhanaṃ yattu varṇyate // Pramāṇav_3.312 // pramāṇābhaṃ yathārthāsti na hi śeṣavato gatiḥ / artho 'yaṃ nāyamartho na iti śabdā vadanti na // Pramāṇav_3.313 // kalpyo 'yamarthaḥ puruṣaiste ca rāgādisaṃyutāḥ / tatraikastattvavinnānya iti bhedaśca kiṃkṛtaḥ // Pramāṇav_3.314 // tadvt puṃstve kathamapi jñānī kaścit katha na vaḥ / yasya pramāṇamavisaṃvādi vacanaṃ so 'rthavid yadi // Pramāṇav_3.315 // na hyatyantaparokṣeṣu prāmāṇasyāsti sambhavaḥ / yasya prāmāṇasaṃvādi vacanaṃ tatkṛtaṃ vacaḥ // Pramāṇav_3.316 // sa āgam iti prāptaṃ nirarthāpauruṣeyatā / yadyatyantaparokṣe 'rthe 'nāgamajñānasambhavaḥ // Pramāṇav_3.317 // atīndriyārthavit kaścidastītyabhimataṃ bhavet / svayaṃ rāgādimānnārtha vetti vedasya nānyataḥ // Pramāṇav_3.318 // na vedayati vado 'pi vedārthasya kuto gatiḥ / tenāgnihotraṃ juhuyāt svargakāma iti śrutau // Pramāṇav_3.319 // khādet śvamāṃsamityeṣa nārtha ityatra kā pramā / prasiddho lokavādaścet tatra ko 'tīndriyārthadṛk // Pramāṇav_3.320 // anekārtheṣu śabdeṣu yenārtho 'yaṃ vivecitaḥ / svargorvaśyādiśabdaśca dṛṣṭo 'rūḍhārthavācakaḥ // Pramāṇav_3.321 // śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā / prasiddhiśca nṛṇāṃ vādaḥ pramāṇaṃ sa ca neṣyate // Pramāṇav_3.322 // tataśca bhūyo 'rthagatiḥ kimetad dviṣṭhakāmitam / atha prasiddhimullaṃdhya kalpane na nibandhanam // Pramāṇav_3.323 // prasiddherapramāṇatvāt tadgrahe kiṃ nibandhanam / utpāditā prasiddhyaiva śaṃkā śabdārthaniścaye // Pramāṇav_3.324 // yasmānnānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate / anyathāsambhavābhavāt nānāśakteḥ svayaṃ dhvaneḥ // Pramāṇav_3.325 // avaśyaṃ śaṃkayā bhāvyaṃ niyāmakamapaśyatām / eṣa sthāṇurayaṃ mārga iti vaktīti kaścana // Pramāṇav_3.326 // anyaḥ svayaṃ bravīmīti tayorbhedaḥ parīkṣyatām / sarvatra yogyasyaikārthadyotane niyamaḥ kutaḥ // Pramāṇav_3.327 // jñātā vātīndriyāḥ kena vivakṣāvacanād ṛte / vivakṣāniyame hetuḥ saṃketastatprakāśanaḥ // Pramāṇav_3.328 // apauruṣeyai sā nāsti tasya saikārthatā kutaḥ / svabhāvaniyame 'nyatra na yojyeta tayā punaḥ // Pramāṇav_3.329 // saṃketaśca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ / yatra svātantryamicchāyā niyamo nāma tatra kaḥ // Pramāṇav_3.330 // dyotayet tena saṃketo neṣṭāmevāsya yogyatām / yasmāt kiledṛśaṃ satyaṃ yathāgniḥ śītanodanaḥ // Pramāṇav_3.331 // vākyaṃ vedaikadeśatvādanyadapyaparo bravīt / rasavat tulyarūpatvādekabhāṇḍe ca pākavat // Pramāṇav_3.332 // śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidedṛśam / nityasya puṃsaḥ kartṛtvaṃ nityān bhāvānatīndriyān // Pramāṇav_3.333 // ebnriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim / nivṛttiṃ ca pramāṇābhyāmanyad vā vyastagocaram // Pramāṇav_3.334 // viruddhamāgamāpekṣeṇānumānena vā vadat / virodhamasamādhāya śāstrārtha cāpradarśya saḥ // Pramāṇav_3.335 // satyārtha pratijānāno jayed dhārṣṭyena bandhakīm / sidhyet pramāṇaṃ yadyevam apramāṇamatheha kim // Pramāṇav_3.336 // na hyokaṃ nāsti satyārtha puruṣe bahubhāṣīṇi / nāyaṃ svabhāvaḥ kārya vā vastūnāṃ vaktari dhvaniḥ // Pramāṇav_3.337 // na ca tadvyatiriktasya vidyate 'vyabhicāritā / pravṛttirvācakānāṃ ca vācyadṛṣṭikṛteti cet // Pramāṇav_3.338 // parasparaviruddhārthā kathamekatra sā bhavet / vastubhirnāgamāstena karthāñcānnāntarīyakāḥ // Pramāṇav_3.339 // pratipatturna sidhyanti kutastebhyo 'rthaniścayaḥ / tasmānna tannivṛttyāpi bhāvābhāvaḥ prasidhyati // Pramāṇav_3.340 // tenāsanniścayaphalānupalabdhirnasidhyati / parārthānumānanāmā caturthaḥ paricchedaḥ parasya pratipādyatvāt adṛṣṭo 'pi svayaṃ paraiḥ / dṛṣṭasādhanamityeke tatkṣepāyātmadṛgvacaḥ // Pramāṇav_4.1 // anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt / vācaḥ prāmāṇyamasmin hi nānumānaṃ pravartate // Pramāṇav_4.2 // bādhanāyāgamasyokteḥ sādhanasya paraṃ prati / so 'pramāṇaṃ tadāsiddhaṃ tatsiddhamakhilaṃ tataḥ // Pramāṇav_4.3 // tadāgamavataḥ siddhaṃ yadi kasya ka āgamaḥ / bādhyamānaḥ pramāṇena sa siddhaḥ kathāmāgamaḥ // Pramāṇav_4.4 // tadviruddhābhyupagamastenaiva ca kathaṃ bhavet / tadanyopagame tasya tyāgāṃsyāpramāṇātā // Pramāṇav_4.5 // tat kasmāt sādhanaṃ noktaṃ svapratītiryadudbhavā / yuktyā yayāgamo grāhyaḥ parasyāpi ca sā na kim // Pramāṇav_4.6 // prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasambhavo / sādhanaiḥ sādhanānyarthasaktijñāne 'sya tānyalam // Pramāṇav_4.7 // vicchinnānugamā ye 'pi sāmānyenāpyagocarāḥ / sādhyasādhanacintāsti na teṣvartheṣu kācana // Pramāṇav_4.8 // puṃsāmabhiprāyavaśāt tattvātattvavyavasthitau / luptau hetutadābhāsau tasya vastvasamāśrayāt // Pramāṇav_4.9 // sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ / sato 'pi vastvasaṃśliṣṭāsaṃgatyā sadṛśī gatiḥ // Pramāṇav_4.10 // liṅgaṃ svabhāvaḥ kārya vā dṛśyādarśanameva vā / sambaddhaṃ vastutassiddhaṃ tadasiddhaṃ kimātmanaḥ // Pramāṇav_4.11 // pareṇāpyanyato gantumayuktam parakalpitaiḥ / prasaṅgo dvayasambandhādekāpāye 'nyahānaye // Pramāṇav_4.12 // tadarthagrahaṇaṃ śabdakalpanāropitātmanām / aliṅgatvaprasiddhayarthamarthādarthasya siddhitaḥ // Pramāṇav_4.13 // kalpanāgamayoḥ kartu ricchamātrānuvṛttitaḥ / vastunaścānyathābhāvāt tatkṛtā vyabhicāriṇaḥ // Pramāṇav_4.14 // arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ / nārthe tena tayornāsti svataḥ sādhanasaṃsthitiḥ // Pramāṇav_4.15 // tat pakṣavacanaṃ vakturabhiprāyanivedane / pramāṇaṃ saṃśayotpattestataḥ sākṣānna sādhanam // Pramāṇav_4.16 // sādhyasyaivābhidhānena pāramparyeṇa nāpyalam / śaktasya sūcakaṃ hetuvaco 'śaktamapi svayam // Pramāṇav_4.17 // hetvarthaviṣayatvena tadaśaktoktirīritā / śaktistasyāpi ceddhetuvacanasya pravarttanāt // Pramāṇav_4.18 // tatsaṃśayena jijñāsorbhavet prakaraṇāśrayaḥ / vipakṣopagame 'yetat tulyamityanavasthiniḥ // Pramāṇav_4.19 // antaraṅgaṃ tu sāmarthya triṣu rūpeṣu saṃsthitam / tatra smṛtisamādhānaṃ tadeacasyeva saṃsthitam // Pramāṇav_4.20 // akhyāpite hi viṣaye hetuvṛtterasambhavāt / viṣayakhyāpanādeva siddhau cet tasya śaktatā // Pramāṇav_4.21 // uktamatra vināpyasmāt kṛtakaḥ śabda īdṛśāḥ / sarve 'nityā it prokte 'pyarthāt tannāśadhīrbhavet // Pramāṇav_4.22 // anuktāvapi pakṣasya siddhepratibandhataḥ / triṣvanyatamarūpasyaivānuktirnyū natoditā // Pramāṇav_4.23 // sādhyoktiṃ vā pratijñāṃ sa vadan doṣairna yujyate / sādhanādhikṛtereva hetvābhāsāprasaṅgataḥ // Pramāṇav_4.24 // aviśeṣoktirapyekajātīye saṃśayāvahā / anyathā sarvasādhyokteḥ pratijñātvaṃ prasajyate // Pramāṇav_4.25 // siddhokteḥ sādhanatvācca parasyāpi na duṣyati / idānīṃ sādhyanirdeśaḥ sādhanāvayavaḥ katham // Pramāṇav_4.26 // sābhāsoktyādyupakṣepaparihāraviḍambanā / asambaddhā tathā hyeṣa na nyāyya iti varṇitam // Pramāṇav_4.27 // gamyārthatve 'pi sādhyokterasammohāya lakṣaṇam / taccuturlakṣaṇaṃ rūpanipāteṣu svayaṃpadaiḥ // Pramāṇav_4.28 // asiddhāsādhanārthoktavādyabhyupagatagrahaḥ / anukto 'pīcchayā vyāptaḥ sādhya ātmārthavanmataḥ // Pramāṇav_4.29 // sarvānyeṣṭanivṛttāvapyāśaṅkāsthānavāraṇam / vṛtto svayaṃśrutenāha kṛtā caiṣā tadarthikā // Pramāṇav_4.30 // viśeṣastadvyapekṣatvāt kathito dharmadharmiṇoḥ / anuktāvapi vāñchāyā bhavet prakaraṇād gatiḥ // Pramāṇav_4.31 // ananvayo 'pi dṛṣṭānte doṣastasya yathoditam / ātmā paraścet so 'siddhaḥ iti tatreṣṭaghātakṛt // Pramāṇav_4.32 // sādhanaṃ yadvivāde na nyastaṃ taccenna sādhyate / kiṃ sādhyamanyathāniṣṭaṃ bhaved vaiphalyameva vā // Pramāṇav_4.33 // sadvitīyaprayogeṣu niranvayaviruddhate / etena kathite sādhyaṃ sāmānyenātha sammatam // Pramāṇav_4.34 // tadevārthāntarābhāvād dehānāptau na sidhyati / vācyaśūnyaṃ pralapatāṃ tadetajjāḍyavarṇitam // Pramāṇav_4.35 // tulyaṃ nāśe 'pi cecchabdaghaṭabhedena kalpane / na siddhena vināśena tadvataḥ sādhanād dhvaneḥ // Pramāṇav_4.36 // tathārthāntarabhāve syāt tadvān kumbho 'pyanityatā / viśiṣṭā dhvaninānveti no cennāyogavāraṇāt // Pramāṇav_4.37 // dvividho hi vyavacchedo viyogāparayogayoḥ / vyavchedādayoge tu vārye nānanvayāgamaḥ // Pramāṇav_4.38 // sāmānyameva tatsādhyaṃ na ca siddhaprasādhanam / viśiṣṭaṃ dharmiṇā tacca na niranvayadoṣavat // Pramāṇav_4.39 // etena dharmidharmābhyāṃ viśiṣṭau dharmadharmiṇau / pratyākhyāto nirākurvan dharmiṇyevamasādhanāt // Pramāṇav_4.40 // samudāyāpavāho hi na dharmiṇi virudhyate / sādhyaṃ yatastathā neṣṭaṃ sādhyo dharmo 'tra kevalaḥ // Pramāṇav_4.41 // ekasya dharmiṇaḥ śāstre nānādharmasthitāvapi / sādhyaḥ syādātmanaiveṣṭa ityupāttā svayaṃśrutiḥ // Pramāṇav_4.42 // śāstrābhyupagamādeva sarvādānāt prabādhane / tatraikasyāpi doṣaḥ syād yadi hetupratijñyoḥ // Pramāṇav_4.43 // śabdānāśe prasādhye syād gandhabhūguṇatākṣateḥ / heturviriddho 'prakṛterno cedanyatra sā samā // Pramāṇav_4.44 // athātra dharmī prakṛtastatra śāstrārthabādhanam / atha vādīṣṭatāṃ bruyād dharmidharmādisādhanaiḥ // Pramāṇav_4.45 // kaiścit prakaraṇairiccha bhavet sā gamyate ca taiḥ / valāt taveccheyamiti vyaktamīśvaraceṣṭitam // Pramāṇav_4.46 // vadannakāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate / anāntarīyake cārthe bādhite 'nyasya kā kṣati // Pramāṇav_4.47 // uktaṃ ca nāgamāpekṣamanumānaṃ svagocare / siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate // Pramāṇav_4.48 // vādatyāgastadā syāccenna tadānabhyupāyataḥ / upāyo hyabhyupāye 'yamanaṅgaṃ sa tadāpi san // Pramāṇav_4.49 // tadā viśuddhe viṣayadvaye śāstraparigraham / cikirṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam // Pramāṇav_4.50 // tadvirodhena cintāyāstatsiddhartheṣvayogataḥ / tṛtīyasthānasaṃkrāntau nyāyyaḥ śāstraparigrahaḥ // Pramāṇav_4.51 // tatrāpi sādhyadharmasya nāntarīkabādhanam / parihārya na cānyeṣāmanavasthāprasaṅgataḥ // Pramāṇav_4.52 // keneyaṃ sarvacintāṣu śāstraṃ grāhyamiti sthitiḥ / kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ // Pramāṇav_4.53 // riktasya jantorjjātasya guṇadoṣamapaśyataḥ / vilabdhā vata kenemo siddhāntaviṣamagrhāḥ // Pramāṇav_4.54 // yadi sādhana ekatra sarvaśāstraṃ nidarśane / darśayet sādhanaṃ syādityeṣā lokottarā sthitiḥ // Pramāṇav_4.55 // asambaddhasya dharmasya kimasiddho na sidhyati / hetustatsādhanāyoktaḥ kiṃ duṣṭastatra sidhyati // Pramāṇav_4.56 // dharmananupanīyaiva dṛṣṭānte dharmiṇo 'khilān / vāgdhūmādejaṃno 'nveti caitanyadahanādikam // Pramāṇav_4.57 // svabhāvaṃ kāraṇaṃ cārtho vyabhicāreṇa sādhayan / kasyacid vādabādhāyāṃ svabhāvānna nivartate // Pramāṇav_4.58 // prapadyamānaścānyastaṃ nāntarīyakamīpsitaiḥ / sādhyārthairhetunā tena kathamapratipāditaḥ // Pramāṇav_4.59 // ukto 'nukto 'pi tena kathamapratipāditaḥ // Pramāṇav_4.59 // ukto 'nukto 'pi vā heturviroddhā vādino 'tra kim / na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ // Pramāṇav_4.60 // bādhakasyābhidhānācced doṣo yadi vadenna saḥ / kinna bādheta so 'kurvannayuktaṃ kena duṣyati // Pramāṇav_4.61 // anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt / duṣyed vyarthābhidhānena nātra tasya prasādhanāt // Pramāṇav_4.62 // yadi kiñcit kvacicchastrena yuktaṃ pratiṣidhyate / bruvāṇo yuktamapyanyaditi rājakulasthitiḥ // Pramāṇav_4.63 // sarvānarthān samīkṛtya vaktuṃ śakyaṃ na sādhanam / sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthitiḥ // Pramāṇav_4.64 // viruddhayorekadharmiṇyayogādastu bādhanam / viruddhaikāntike nātra tadvadasti virodhitā // Pramāṇav_4.65 // abādhyabādhakatve 'pi tayoḥ śāstrārthaviplavāt / asabhbadde 'pi bādhā cet syāt sarva sarvabādhanam // Pramāṇav_4.66 // sambandhastena tatraiva bādhanādasti cedasat / hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ // Pramāṇav_4.67 // nāntarīyakatā sādhye sambandhaḥ seha nekṣyate / kevalaṃ śāstrapīḍeti doṣaḥ sānyakṛte samā // Pramāṇav_4.68 // śāstrābhyupagamāt sādhyaḥ sāstradṛṣṭo 'khilo yadi / pratijñā siddhadṛṣṭāntahetuvādḥ prasajyate // Pramāṇav_4.69 // uktayoḥ sādhanatvena no cedīpsitavādataḥ / nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivarttate // Pramāṇav_4.70 // anīpsitamasādhyaṃ ced vādinānyo 'pyanīpsitaḥ / dharmo 'sādhyastadāsādhyaṃ bādhamānaṃ virodhi kim // Pramāṇav_4.71 // pakṣalakṣaṇabāhyārthaḥ svayaṃśabdo 'pyanarthakaḥ / śāstre ṣvicchapravṛttyartho yadi śaṅkākutonviyam // Pramāṇav_4.72 // so 'niṣiddhaḥ pramāṇena gṛhṇān kena nivāryate / niṣiddhaścet pramāṇena vācā kena pravartyate // Pramāṇav_4.73 // pūrvamapyeṣa siddhantaṃ svecchayaiva gṛhītavān / kiñcidanyaṃ satu punargrahītuṃ labhate na kim // Pramāṇav_4.74 // dṛṣṭervipratipattīnāmatrākārṣīt svayaṃśrutim / iṣṭākṣatimasādhyatvamanavasthāṃ ca darśayan // Pramāṇav_4.75 // samayāhitabhedasya parihāreṇa dharmiṇaḥ / prasiddhasya gṛhītyarthā jagādanyaḥ svayaṃśrutim // Pramāṇav_4.76 // vicāraprastutereva prasiddhaḥ siddha āśrayaḥ / svecchākalpitabhedeṣu padārtheṣvavivādataḥ // Pramāṇav_4.77 // asādhyatāmatha prāha siddhadeśena dharmiṇaḥ / svarūpeṇaiva nirdeśya ityanenaiva tad gatam // Pramāṇav_4.78 // siddhasādhanarūpeṇa nirdeśasya hi sambhave / sādhyatvenaiva nirdeśya itīdaṃ phalavad bhavet // Pramāṇav_4.79 // anumānasya sāmānyaviṣayatvaṃ ca varṇītam / ihaivaṃ na hyanukte 'pi kiñcit pakṣe virudhyate // Pramāṇav_4.80 // kuryācced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tanna śaktyate / kasmāddhetvanvayābhāvānna ca doṣastayorapi // Pramāṇav_4.81 // uktarāvayavāpekṣo na doṣaḥ pakṣa iṣyate / tathā hetvādidoṣo 'pi pakṣadoṣaḥ prasajyate // Pramāṇav_4.82 // sarvaiḥ pakṣasya bādhātastasmāt tanmātrasaṅginaḥ / pakṣadoṣā matā nānye pratyakṣādivirodhavat // Pramāṇav_4.83 // hetvādilakṣaṇairvādhyaṃ muktvā pakṣasya lakṣaṇam / ucyate parihārārthamavyāptivyatirekayoḥ // Pramāṇav_4.84 // svayannipātarūpākhyā vyatirekasya bādhikāḥ / sahānirākṛteneṣṭaśrutiravyāptibādhanī // Pramāṇav_4.85 // sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣvapakṣatā / nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // Pramāṇav_4.86 // svayamiṣṭābhidhānena gatārthe 'pyavadhāraṇe / kṛtyāntenābhisambandhāduktaṃ kālāntaracchide // Pramāṇav_4.87 // ihānaṅgamiṣerniṣṭhā tenepsitapade punaḥ / aṅgameva tayāsiddhahetvādi pratiṣidhyate // Pramāṇav_4.88 // avācakatvāccāyuktaṃ teneṣṭaṃ svayamātmanā / anapekṣyākhilaṃ śāstraṃ tadvādīṣṭasya sādhyatā // Pramāṇav_4.89 // tenānabhīṣṭasaṃsṛṣṭasyesyāpi hi bādhane / yathāsādhyamabādhātaḥ pakṣahetū na duṣyataḥ // Pramāṇav_4.90 // aniṣiddhaḥ pramāṇābhyāṃ sa copagama iṣyate / sandigdhe hetuvacanād vyasto hetoranāśrayaḥ // Pramāṇav_4.91 // anumānasya bhedena sā bādhoktā caturvidhā / tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagatsthitiḥ // Pramāṇav_4.92 // ātmāparodhābhimato bhūtaniścayayuktavāk / āptaḥ svavacanaṃ śastraṃ caikamuktaṃ samatvataḥ // Pramāṇav_4.93 // yathātmano 'pramāṇatve vacanaṃ na pravarttate / śāstrasiddhe tathā nārthe vicārastadanāśraye // Pramāṇav_4.94 // tatprastāvāśrayatve hi śāstraṃ bādhakamityamum / vaktumartha svavācāsya sahoktiḥ sāmyadṛṣṭaye // Pramāṇav_4.95 // udāharaṇamapyatra sadṛśaṃ tena varṇitam / pramāṇānāmabhāve hi śāstravācorayogataḥ // Pramāṇav_4.96 // svavāgvirodhe vispaṣṭamudāharaṇamāgame / diṅmātradarśanam tatra pretyadharmo 'sukhapradaḥ // Pramāṇav_4.97 // śāstriṇo 'pyatadālambe viruddhoktau tu vastuni / na bādhā pratibandhaḥ syāt tulyakakṣatayā tayoḥ // Pramāṇav_4.98 // yathā svavāci taccāsya tadā svavacanātmakam / tayoḥ pramāṇaṃ yasyāsti tat syādanyasya bādhakam // Pramāṇav_4.99 // pratijñāmanumānaṃ vā pratijñāpetayuktikā / yathārtha vā bādheta kathamanyathā // Pramāṇav_4.100 // prāmāṇyamāgamānāṃ ca prāgeva vinivāritam / abhyupāyavicāreṣu tasmād doṣo 'yamiṣyate // Pramāṇav_4.101 // tasmād viṣayabhedasya darśanārtha pṛthak kṛtaḥ / anumānābahirbhūto 'pyabhyupāyaḥ prabādhanāt // Pramāṇav_4.102 // anyathātiprasaṅgaḥ syād vyarthatā vā pṛthakkṛteḥ / bhedo vāṅmātravacane pratibandhaḥ svavācyapi // Pramāṇav_4.103 // tenābhyupagamācchāstra pramāṇaṃ sarvavastuṣu / bādhakam yadi necchet sa bādhakaṃ kiṃ punarbhavet // Pramāṇav_4.104 // svavāgvirodheabhedaḥ syāt svavākśāstravirodhayoḥ / puruṣecchākṛtā cāsya paripūrṇā pramāṇatā // Pramāṇav_4.105 // tasmāt prasiddheṣvartheṣu śāstratyāge 'pi na kṣatiḥ / paroikṣeṣvāgamāniṣṭo na cintaiva pravarttate // Pramāṇav_4.106 // virodhodbhāvanaprāyā parīkṣāpyatra tadyathā / adharmamūlaṃ rāgādi snānaṃ cādharmanāśanām // Pramāṇav_4.107 // śāstraṃ yatsiddhayā yuktyā svavācā ca na bādhyate / dṛṣṭe 'dṛṣṭe 'pi tadgrāhyamiti cintā pravartyate // Pramāṇav_4.108 // artheṣvapratiṣiddhatvāt puruṣecchānurodhinaḥ / iṣṭaśabdābhidheyasyāpto 'trākṣatavāg janaḥ // Pramāṇav_4.109 // uktaḥ prasiddhaśabdena dharmastadvyavahārajaḥ / pratyakṣādimitā mānaśrutyāropeṇa sucitāḥ // Pramāṇav_4.110 // tadāśrayabhuvāmicchānurodhādaniṣedhinām / kṛtānāmakṛtānāṃ ca yogyaṃ viśvaṃ svabhāvataḥ // Pramāṇav_4.111 // arthamātrānurodhinyā bhāvinyā bhūtayāpi vā / bādhyate pratirundhānaḥ śabdayogyatayātayā // Pramāṇav_4.112 // tadyogyatābalādeva vastuto ghaṭito dhvaniḥ / sarvo 'syāmapratīte 'pi tasmiṃstatsiddhatā tataḥ // Pramāṇav_4.113 // asādharaṇatā na syāt bādhāhetorihānyathā / tanniṣedho 'numānāt syācchabdārthe 'nakṣavṛttitaḥ // Pramāṇav_4.114 // asādhāraṇatā tatra hetūnāṃ yatra nānvayi / sattvamityapyudāhāro hetorevaṃ kuto mataḥ // Pramāṇav_4.115 // saṃketasaṃśrayāḥ śabdāḥ sa cecchāmātrasaṃśrayaḥ / nāsiddhiḥ śabdasiddhanāmiti śābdaprasiddhivāk // Pramāṇav_4.116 // anumānaprasiddheṣu viruddhāvyabhicāriṇaḥ / abhāvaṃ darśayatyevaṃ pratīreranumātvataḥ // Pramāṇav_4.117 // atha vā bru vato lokasyānumābhāva ucyate / kiṃ tena bhinnaviṣayā pratītiranumānataḥ // Pramāṇav_4.118 // tenānumānād vastūnāṃ sadasatānurodhinaḥ / bhinnasyātadvaśā vṛttistadicchājeti sūcitam // Pramāṇav_4.119 // candratāṃ śaśino 'nicchan kāṃ pratītiṃ sa vāñchati / iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam // Pramāṇav_4.120 // nodāharaṇamevekamadhikṛtyedamucyate / lakṣaṇatvāt tathā vṛkṣo dhātrītyuktau ca bādhanāt // Pramāṇav_4.121 // atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu / samayād vartamānasya kāsādhāraṇatāpi vā // Pramāṇav_4.122 // yadi tasya kvacit sidhyet siddhaṃ vastubalena tat / pratītisiddhopagame 'śaśinyapyanivāraṇam // Pramāṇav_4.123 // tasya bastuni siddhasya śaśinyapyanivāraṇam / tadvastvabhāve śaśini vāraṇe 'pi na duṣyati // Pramāṇav_4.124 // tasmādavastuniyatasaṃketabalabhāvinām / yogyāḥ padārthā dharmāṇāmicchāyā aniridhanāt // Pramāṇav_4.125 // tāṃ yogyatāṃ virundhānaṃ saṃketāpratiṣedhajā / pratihanti pratītyākhyā yogyatāviṣaye 'numā // Pramāṇav_4.126 // śabdānāmarthamiyamaḥ saṃketānuvidhāyinām / netyanenoktamatraiṣāṃ pratiṣedho virudhyate // Pramāṇav_4.127 // naimittikyāḥ śruterarthamartha vā pāramārthikam / śabdānāṃ pratirundhāno 'bādhanārho hi varṇitaḥ // Pramāṇav_4.128 // tasmād viṣayabhedasya darśānāya pṛthakkṛtā / anumānābahirbhū tā pratītirapi pūrvavat // Pramāṇav_4.129 // siddhayoḥ pṛthagākhyāne darśayaṃśca prayojanam / ete sahetuke prāha nānumādhyakṣabādhane // Pramāṇav_4.130 // atrāpyadhyakṣabādhāyāṃ nānārūpatayā dhvanau / prasiddhasya śrutau rūpaṃ yadeva pratibhāsate // Pramāṇav_4.131 // advayaṃ śabalābhāsasyādṛṣterbuddhijanmanaḥ / tadarthārthoktirasyeva kṣepe 'dhyakṣeṇa bādhanam // Pramāṇav_4.132 // tadeva rūpaṃ tatrārthaḥ śeṣa vyāvṛttilakṣaṇam / avastubhūtaṃ sāmānyamatastannākṣagocaraḥ // Pramāṇav_4.133 // tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ / pratikṣepe 'pyabādheti śrāvaṇoktyā prakāśitam // Pramāṇav_4.134 // sarvathāvācyarūpatvāt siddhyā tasya samāśrayāt / bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ // Pramāṇav_4.135 // sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ / taddharmavati bādhā syānnānyadharmeṇa dharmiṇi // Pramāṇav_4.136 // anyathāsyoparodhaḥ ko bādhite 'nyatra dharmiṇi / gatārthe lakṣaṇenāsmin svadharmivacanaṃ punaḥ // Pramāṇav_4.137 // bādhāyāṃ dharmiṇo 'pi syād bādhetyasya prasiddhaye / āśrayasya virodhana tadāśritāvirodhanāt // Pramāṇav_4.138 // anyathaivaṃvidho dharmaḥ sādhya ityabhidhānataḥ / tadbādhāmeva manyeta svadharmigrahaṇaṃ tataḥ // Pramāṇav_4.139 // nanvetadapyarthaśiddhaṃ satyaṃ kecittu dharmiṇaḥ / kevalasyoparodhe 'pi doṣavattamupāgatāḥ // Pramāṇav_4.140 // yathā parairanutpādyāpūrvarūpaṃ na khādikam / sakṛcchabdādyahetutvādityukte prāha dūṣakaḥ // Pramāṇav_4.141 // tadvad vastusvabhāvo 'san dharmī vyomādirityapi / naivamiṣṭasya sādhyasya bādhā kācana vidyate // Pramāṇav_4.142 // dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat / bādhanaṃ dharmiṇāstatra bādhetyetena varṇitam // Pramāṇav_4.143 // tathaiva dharmiṇo 'pyatra sādhyatvāt kevalasya na / yadyevamatra bādhā syāt nānyānutpādyaśaktikaḥ // Pramāṇav_4.144 // sakṛcchabdādyahetutvāt sukhādiriti pūrvavat / virodhitā bhavedatra heturaikāntiko yadi // Pramāṇav_4.145 // kramakrīyanityatayoravirodhād vipakṣataḥ / vyāvṛtteḥ saṃśayānnāyaṃ śeṣavad bheda iṣyate // Pramāṇav_4.146 // svayamiṣṭo yato dharmaḥ sādhyastasmāt tadāśrayaḥ / bādhyo na kevalo nānyasaṃśrayo veti sūcitam // Pramāṇav_4.147 // svayaṃ śrutyānyadharmāṇāṃ bādhā bādheti kathyate / tathā svadharmiṇānyastadharmiṇo 'pīti kathyate // Pramāṇav_4.148 // sarvasādhanadoṣeṇa pakṣa evoparodhyate / tathāpi pakṣadoṣatvaṃ pratijñāmātrabhāvinaḥ // Pramāṇav_4.149 // uttarāvayāpekṣo yo doṣaḥ so 'nubadhyate / tenetyuktamato pakṣadoṣo 'siddhāśrayādikaḥ // Pramāṇav_4.150 // dharmidharmaviśeṣāṇāṃ svarūpasya ca dharmiṇaḥ / bādhā sādhyāṅgabhūtānāmanenaivopadarśitā // Pramāṇav_4.151 // tatrodāhṛtidiṅmātramucyate 'rthasya dṛṣṭaye / dravyalakṣaṇayukto 'nyaḥ saṃyoge 'rtho 'sti dṛṣṭibhāk // Pramāṇav_4.152 // adṛśyasya viśiṣṭasya pratijñā niṣprayojanā / iṣṭo hyavayavī kārya dṛṣṭvādṛśyeṣvasambhavi // Pramāṇav_4.153 // aviśiṣṭasya cānyasya sādhane siddhasādhanam // gurutvādhogatī syātāṃ yadyasya syāt tulānatiḥ // Pramāṇav_4.154 // tannirguṇakriyastasmāt samavāyi na kāraṇam / tata eva na dṛśyo 'sāvadṛṣṭeḥ kāryarūpayoḥ // Pramāṇav_4.155 // tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ / āsūkṣmād dravyamālāyāstolyatvādaṃśupātavat // Pramāṇav_4.156 // dravyāntaragurutvasya gatirnetyaparo 'bravīt / tasya krameṇaṃ saṃyukte pāṃśurāśau sakṛd yute // Pramāṇav_4.157 // bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite / suvarnamāṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate // Pramāṇav_4.158 // sarṣapādā mahārāśeruttarottaravṛddhimat / gauravaṃ kāryamālāyā yadi naivopalabhyate // Pramāṇav_4.159 // ā sarṣapād gauravaṃ tu durlakṣitamanalpakam / tolyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt // Pramāṇav_4.160 // nanvadṛṣṭoṃ 'śuvat so 'rtho na ca tatkāryamīkṣyate / gurutvāgativat sarvatadguṇānupalakṣaṇāt // Pramāṇav_4.161 // māṣakāderanādhikyam anatiḥ sopalakṣaṇam / yathāsvamakṣeṇādṛṣṭe rūpādāvadhikādhike // Pramāṇav_4.162 // abhyupāyaḥ svavāgādyabādhāyāḥ sambhavena tu / udāharaṇamapyanyadiśā gamyaṃ yathoktyā // Pramāṇav_4.163 // trikālaviṣayatvāt tu kṛtyānāmatathātmakam / tathā paraṃ prati nyastaṃ sādhyaṃ neṣṭaṃ tadāpi tat // Pramāṇav_4.164 // pratyayanādhikāre tu sarvāsiddhavarodhinī / yasmāt sādhyaśrutirneṣṭaṃ viśeṣamavalambate // Pramāṇav_4.165 // tenāprasiddhadṛṣṭāntahetudāharaṇaṃ kṛtam / anyathā śaśaśrṛṅgādau sarvāsiddhe 'pi sādhyatā // Pramāṇav_4.166 // sarvasya cāprasiddhatvāt kathañcit tena na kṣamāḥ / karmādibhedopakṣepaparihāravivecane // Pramāṇav_4.167 // prāgasiddhasvabhāvatvāt sādhyo 'vayava ityasat / tulyā siddhāntatā te hi yenopagamalakṣaṇāḥ // Pramāṇav_4.168 // samudāyasya sādhyatve 'pyanyonyasya viśeṣaṇam / sādhyaṃ dvayaṃ tadāsiddhaṃ hetudṛṣṭāntalakṣaṇam // Pramāṇav_4.169 // asambhavāt sādhyaśabdo dharmivṛttiryadīṣyate / śāstreṇālaṃ yathāyogaṃ loka eva pravarttatām // Pramāṇav_4.170 // sādhanākhyānasāmarthyāt tadarthe sādhyatā matā / hetvādivacanairvyāpteranāśaṃkyaṃ ca sādhanam // Pramāṇav_4.171 // pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā / byarthā vyaptiphalā soktiḥ sāmarthyād gamyate tataḥ // Pramāṇav_4.172 // viruddhateṣṭāsambandho 'nupakārasahāsthitī / evaṃ sarvāṅgadoṣāṇāṃ pratijñādoṣatā bhavet // Pramāṇav_4.173 // pakṣadoṣaḥ parāpekṣo neti ca pratipāditam / iṣṭāsambhavyasiddhaśca sa eva syānnirākṛtaḥ // Pramāṇav_4.174 // anityatvasahetutve śabda evaṃ prakīrttayet / daṣṭāntākhyānato 'nyat kimastyatrārthānudarśanam // Pramāṇav_4.175 // viśeṣabhinnāmākhyāya sāmānyasyānuvartane / na tadvyāptiḥ phalaṃ vā kiṃ sāmānyenānuvartane // Pramāṇav_4.176 // syānnirākaraṇaṃ śabde sthitenaivetyato 'bravīt / viruddhaviṣaye 'nyasmin vadannāhānyatāṃ śruteḥ // Pramāṇav_4.177 // sa ca bhedāpratikṣepāt sāmānyānāṃ na vidyate / vṛkṣo na śiṃśapaiveti yathā prakaraṇe kvacit // Pramāṇav_4.178 // sarvaśruterekavṛttiniṣedhaḥ syānna ceyatā / so 'savaḥ sarvabhedānāmatattve tadasambhavāt // Pramāṇav_4.179 // jñāpyajñāpakayorbhedāt dharmiṇo hetubhāvinaḥ / asiddherjāpakatvasya dharmyasiddhaḥ svasādhane // Pramāṇav_4.180 // dharmadharmivivekasya sarvabhāveṣvasiddhitaḥ / sarvatra doṣastulyaścenna saṃvṛttyā viśeṣataḥ // Pramāṇav_4.181 // paramārthavicāreṣu tathābhūtāprasiddhitaḥ / tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate // Pramāṇav_4.182 // anumānānumeyārthavyahārasthitistviyam / bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate // Pramāṇav_4.183 // yathāsvaṃ bhedaniṣṭheṣū pratyayeṣū vivekinaḥ / dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ // Pramāṇav_4.184 // vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ / sādhyaḥ sādhanatāṃ nītastenāsiddhaḥ prakāśitaḥ // Pramāṇav_4.185 // bhedasāmānyayordharmabhedādaṃgāṃgitā tataḥ / yathānityaḥ prayatnotthaḥ pratyatnotthatayā dhvaniḥ // Pramāṇav_4.186 // pakṣāṅgatve 'pyabādhatvānnāsiddhirbhinnadharmiṇi / yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān // Pramāṇav_4.187 // sādhyakālāṅgatā vā na nivṛtterupalakṣya tat / viśeṣo 'pi pratijñārtho dharmabhedānna yujyate // Pramāṇav_4.188 // pakṣadharmaprabhedena sukhagrahaṇasiddhaye / hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate // Pramāṇav_4.189 // ayogaṃ yogamaparairatyantāyogameva ca / vyavacchinatti dharmasya nipāto vyatirecakaḥ // Pramāṇav_4.190 // viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ / vivakṣāto 'prayoge 'pi sarvo 'rtho 'yaṃ pratīyate // Pramāṇav_4.191 // vyavacchedaphalaṃ vākyaṃ yataścaitro dhanurdharaḥ / pārtho dhanurdharo nīlaṃ sarojamiti vā yathā // Pramāṇav_4.192 // pratiyogivyacchedastatrāpyartheṣu gamyate / tathā prasiddheḥ samārthyās vivakṣānugamād dhvaneḥ // Pramāṇav_4.193 // tadayogavyavacchedād dharmī dharmaviśeṣaṇam / tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // Pramāṇav_4.194 // svabhāvakāryasiddhyartha dvau dvau hetuviparyayau / vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ // Pramāṇav_4.195 // na hi svabhāvādanyena vyāptirgamyasya kāraṇe / sambhavād vyabhicārasya dvidhāvṛtiphalaṃ tataḥ // Pramāṇav_4.196 // prayatnānantaraṃ jñānaṃ prāk sato niyamena na / tasyāvṛtyakṣaśabdeṣu sarvathānupayogataḥ // Pramāṇav_4.197 // kadācintirapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśam // Pramāṇav_4.198 // etāvataiva siddhe 'pi svabhāvasya pṛthak kṛtiḥ / kāryeṇa saha nirdeśe mā jñāsīt sarvamīdṛśam // Pramāṇav_4.199 // vyutpattyarthā ca hetūktiruktārthānumitau kṛtā / atra prabheda ākhyātaḥ lakṣaṇaṃ tu na bhidyate // Pramāṇav_4.200 // tenātra kāryaliṅgena svabhāvo 'pyekadeśabhāk / sadṛśodāhṛtiścātaḥ pratyatnād vyaktijanmanaḥ // Pramāṇav_4.201 // yannāntarīkā sattā yo vātmanyavibhāgavān / sa tenāvyabhicārī syādityartha tatprabhedanam // Pramāṇav_4.202 // saṃyogyādiṣu yeṣvasti pratoibandho na tādṛśaḥ / na te hetava ityuktaṃ vyabhicārasya sambhavāt // Pramāṇav_4.203 // sati vā pratibandhe 'stu sa eva gatisādhanaḥ / niyamo hyavinābhāvo niyataśca na sādhanam // Pramāṇav_4.204 // ekāntikatvaṃ vyāvṛtteravinābhāva ucyate / tacca nāpratibaddheṣu tata evānvayasthitiḥ // Pramāṇav_4.205 // svātmatve hetubhāve vā siddhe hi vyatirekitā / sidhyedato 'viśeṣe na vyatirekā na vānvayaḥ // Pramāṇav_4.206 // adṛṣṭimātramādāya kevalaṃ vyatirekitā / ukto 'naikāntikastasmādanyathā gamako bhaveta // Pramāṇav_4.207 // prāṇādyabhāvo nairātmyavyāpīti vinivarttane / ātmano vinivartteta prāṇādiryadi tacca na // Pramāṇav_4.208 // anyasya vinivṛttyānyavinivṛtterayogataḥ / tadātmā tatprasūtiścet natad ātmopalambhane // Pramāṇav_4.209 // tasyopalabdhāvagatāvagatau ca prasidhyati / te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ // Pramāṇav_4.210 // anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ / ajñātavyatirekasya vyāvṛttervyāpitā kutaḥ // Pramāṇav_4.211 // prāṇādeśca kvacid dṛṣṭyā sattvāsattvaṃ pratīyate / tathātmā yadi dṛśyeta sattvāsattvaṃ pratīyate // Pramāṇav_4.212 // yasya hetorabhāvena ghaṭe prāṇo dṛśyate / dehe 'pi yadyasau na syād yukto dehe na sambhavaḥ // Pramāṇav_4.213 // bhinne 'pi kiñcit sādharmyād yadi tattvaṃ pratīyate / prameyatvād ghaṭādīnāṃ sātmatvaṃ kinna mīyate // Pramāṇav_4.214 // aniṣṭeścet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam / bhāvābhāvavyavasthāṃ kaḥ kartu tena vinā prabhuḥ // Pramāṇav_4.215 // smṛtīcchāyatnajaḥ prāṇanimeṣādistadudbhavaḥ / viṣayendriyacittebhyaḥ tāḥ svajātisamudbhavāḥ // Pramāṇav_4.216 // anyonyapratyayāpekṣā anvayavyatirekabhāk / etāvatyābhāvo 'yamanavasthānyakalpane // Pramāṇav_4.217 // śrāvaṇatvena tat tulyaṃ prāṇādi vyabhicārataḥ / na tasya vyabhicāritvād vyatireke 'pi cet katham // Pramāṇav_4.218 // nāsādhyādeva viśleṣastasya nanvevamucyate / sādhye 'nuvṛttyabhāvo 'rthāt tasyānyatrāpyasau samaḥ // Pramāṇav_4.219 // asādhyādeva viccheda iti sādhye 'stitocyate / arthāpattyāta evoktamekenobhayadarśanam // Pramāṇav_4.220 // īdṛgavyabhicāro 'to 'nanvayiṣu na sidhyati / pratiṣedhaniṣedhaśca vidhānāt kīdṛśo 'paraḥ // Pramāṇav_4.221 // nivṛttirnāsataḥ sādhyādasādhyeṣveva no tataḥ / neti saiva nivṛttiḥ kiṃ nivṛtterasato matā // Pramāṇav_4.222 // nivṛttyabhāvastu bidhirvastubhāvo 'sato 'pi san / vastvabhāvastu nāstīti paśya bāndhyavijṛmbhitam // Pramāṇav_4.223 // nivṛttiryadi tasminna hetorvṛttiḥ kimiṣyate / sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // Pramāṇav_4.224 // vidhānaṃ pratiṣedhaṃ ca muktvā śābdo 'sti nāparaḥ / vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // Pramāṇav_4.225 // satāṃ ca na niṣedho 'sti so 'satsu ca na vidyate / jagatyanena nyāyena nañarthaḥ pralayaṃ gataḥ // Pramāṇav_4.226 // deśakālaniṣedhaśced yathāsti sa niṣidhyate / na thā na yathā so 'sti tathāpi na niṣidhyate // Pramāṇav_4.227 // tasmādāśritya śabdārtha bhāvābhāvasamāśram / abāhyāśrayamatreṣṭaṃ sarva vidhiniṣedhanam // Pramāṇav_4.228 // tābhyāṃ sa dharmi sambaddhaḥ khyātyabhavo 'pi tādṛśaḥ / śabdapravṛtterastīti so 'pīṣṭo vyavahārabhāk // Pramāṇav_4.229 // anyathā syāt padārthānāṃ vidhānapratiṣedhane / ekadharmasya sarvātmavidhānaprariṣedhanam // Pramāṇav_4.230 // anānātmatayā bhede nānāvidhiniṣedhavat / ekadharmiṇyasaṃhāro vidhānapratiṣedhayoḥ // Pramāṇav_4.231 // ekadharmiṇamuddiśya nānādharmasamāśrayam / vidhāvekasya tadbhājāmivānyeṣāmupekṣakam // Pramāṇav_4.232 // niṣedhe tadviviktaṃ ca tadanyeṣāmapekṣakam / vyavahāramasatyārtha prakalpayati dhīryathā // Pramāṇav_4.233 // taṃ tathaivāvikalpārthabhedāśrayamupāgatāḥ / anādivāsanodbhūtaṃ bādhante 'rtha na laukikam // Pramāṇav_4.234 // tatphalo 'tatphalaścārthe bhinna ekastatastataḥ / taistairupaplavairnītaḥ sañcayāpacayairiva // Pramāṇav_4.235 // atadvānapi sambandhāt kutaścidupanīyate / dṛṣṭiṃ bhedāśrayaiste 'pi tasmādajñātaviplavāḥ // Pramāṇav_4.236 // sattāsādhanavṛtteśca sandigdhaḥ syādasanna saḥ / asatvaṃ cābhyupagamādapramānaṃ na yujyate // Pramāṇav_4.237 // asato vyatireke 'pi sapakṣād vinivarttanam / sandigghaṃ tasya sandehād vipakṣād vinivarttanam // Pramāṇav_4.238 // ekatra niyame siddhe sidhyatyanyanivarttanam / dvairāśye sati dṛṣṭeṣu syāddṛṣṭe 'pi saṃśayaḥ // Pramāṇav_4.239 // avyaktivyāpino 'pyarthāḥ santi tajjātibhāvinaḥ / kvacinna niyamo 'dṛṣṭyā pārthivālohalekhyavat // Pramāṇav_4.240 // bhāve virodhasyādṛṣṭe kaḥ sandehaṃ nivārayet / kvacid viniyamāt ko 'nyastatkāryātmatayā sa ca // Pramāṇav_4.241 // narātmyādapi tenāsya sandigdhaṃ vinivartanam / astu nāma tathāpyātmā nānairātmyāt prasidhyati // Pramāṇav_4.242 // yenāsau vyatirekasya nābhāvaṃ bhāvamicchati / yathā nāvyatireke 'pi prāṇādirna sapakṣataḥ // Pramāṇav_4.243 // sapakṣāvyatirekī ceddheturheturatonvayī / nānvyyavyatirekī cedanairātmyaṃ na sātmakam // Pramāṇav_4.244 // yannāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu / nivarttakaḥ sa evātaḥ pravṛttau ca pravartakaḥ // Pramāṇav_4.245 // nāntarīyakatā sā ca sādhanaṃ sadhapekṣate / kāryedṛṣṭiradṛṣṭiśca kāryakāraṇatā hi sā // Pramāṇav_4.246 // arthāntarasya tadbhāve bhāvāniyamato 'gatiḥ / abhāvāsambhavāt teṣāmabhāve nityabhāvinaḥ // Pramāṇav_4.247 // kāryasvabhāvabhedānāṃ kāraṇebhyaḥ samudbhavāt / tairvinā bhavato 'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet // Pramāṇav_4.248 // sāmagrīśaktibhedāddhi vastūnāṃ viśvarūpatā / sā cenna bhedikā prāptamekarūpamidaṃ jagat // Pramāṇav_4.249 // bhedakābhedakatve syād vyāhatā bhinnarūpatā / ekasya nānārūpatve dve rūpe pāvaketarau // Pramāṇav_4.250 // tat tasyā jananaṃ rūpamanyasya yadi saiva sā / na tasyā jananaṃ rūpaṃ tadasyāḥ sambhavet katham // Pramāṇav_4.251 // tataḥ svabhāvau niyatāvanyonyaṃ hetukāryayoḥ / tasmāt svadṛṣṭāviva tad dṛṣṭe kārye 'pi gamyate // Pramāṇav_4.252 // ekaṃ kathamanekasmāt kledavad dugdhavāriṇaḥ / dravaśakteḥ yataḥ kledaḥ sā tvekaiva dvayorapi // Pramāṇav_4.253 // bhinnābhinnaḥ kimasyātmā bhinno 'tha dravatā katham / abhinnetyucyate buddhestadrūpāyā abhedataḥ // Pramāṇav_4.254 // tadvad bhede 'pi dahano dahanapratyayāśrayaḥ / yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gatiḥ // Pramāṇav_4.255 // dahanapratyayāṅgādevānyāpekṣāt samudbhavāt / dhūmo 'tadvyabhicārīti tadvat kārya tathāparam // Pramāṇav_4.256 // dhūmendhanavikārāṅgatāpade dahanasthiteḥ / anagnicedadhūmo 'sau sa dhūmaścet sa pāvakaḥ // Pramāṇav_4.257 // nāntarīyakatā jñeyā yathāsvaṃ hetvapekṣayā / svabhāvasya yathoktaṃ prāg vināśakṛtakatvayoḥ // Pramāṇav_4.258 // ahetutvagatinyāyaḥ sarvo 'yaṃ vyatirekiṇaḥ / abhyūhyaḥ śrāvaṇātvokteḥ kṛtāyāḥ sāmyadṛṣṭaye // Pramāṇav_4.259 // hetusvabhāvanuvṛtyaivārthanivṛttivarṇanāt / sandehahetutākhyātyā dṛśye 'rthe seti sūcitam // Pramāṇav_4.261 // anaṅgīkṛtavastvaṃśo niṣedhaḥ sādhyate 'nayā / vastunyapi tu pūrvābhyāṃ paryudāso vidhānataḥ // Pramāṇav_4.262 // tatropalabhyeṣvastitvamupalabdherna cāparam / ityajñjñāpanāyaikānupākhyodāhṛtirmatā // Pramāṇav_4.263 // viṣayāsattvatastra viṣayi pratiṣidhyate / jñānābhidhānasandehaṃ yathā dāhādapāvakaḥ // Pramāṇav_4.264 // tathānyā nopalabhyeṣu nāstitānupalambhabhanāt / tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ // Pramāṇav_4.265 // siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāvasanniti / tasyāḥ siddhāvasandigdhau tatkāyatve 'pi dhīdhvanī // Pramāṇav_4.266 // vidyamāne 'pi viṣaye mohādatrānanubruvan / kevalaṃ siddhasādharmyāt smāryate samayaṃ paraḥ // Pramāṇav_4.267 // kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ / kāryādiśabdā hi tayorvyavahārāya kalpitāḥ // Pramāṇav_4.268 // kāraṇāt kāryasaṃsiddhiḥ svabhāvāntargamādiyam / hetuprebhedākhyāne na darśitodāhṛtiḥ pṛthak // Pramāṇav_4.269 // ekopalambhānubhavādidaṃ nopalabhe iti / buddherupalabhe veti kalpikāyāḥ samudbhavaḥ // Pramāṇav_4.270 // viśeṣo gamyate 'rthānāṃ viśiṣṭādeva vedanāt / stathābhūtātmasampattirbhedadhīheturasya ca // Pramāṇav_4.271 // tasmāt svato dhiyorbhedasiddhistābhyāṃ tadarthayoḥ / anyathā hyanavasthāto bhedaḥ sighyenna kasyacit // Pramāṇav_4.272 // viśiṣṭarūpānubhavādanyathānyanirākriyā / tadviśiṣṭopalambho 'taḥ tasyāpyanupalambhanam // Pramāṇav_4.273 // tasmādanupalambho 'yaṃ svayaṃ pratyakṣato gataḥ / svamātravṛttergamakastabhāvavyavasthiteḥ // Pramāṇav_4.274 // anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ / upalambhasya nāstitvamanyenetyanabasthitiḥ // Pramāṇav_4.275 // adṛśye niścayāyogāt sthitiranyatra bādhyate / yathāliṅgo 'nyasattveṣu vikalpādirna sidhyati // Pramāṇav_4.276 // aniścayaphalā hyeṣā nālaṃ vyāvṛttisādhane / ādyādhikriyate hetorniścitenaiva sādhane // Pramāṇav_4.277 // tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate / arthabādhanarūpaṃ vā bhāve bhāvādabhāvataḥ // Pramāṇav_4.278 // anyonyabhedasiddhervā dhrū vabhāvabimāśavat / pramāṇāntarabādhād vā sāpekṣadhru vabhāvavat // Pramāṇav_4.279 // hetvantarasamutthasya sannidhau niyataḥ kutaḥ / bhāvahetubhavatve kiṃ pāramparyapariśramaiḥ // Pramāṇav_4.280 // nāśanaṃ janayitvānyaṃ sa hetustasya nāśakaḥ / tameva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet // Pramāṇav_4.281 // ātmopakārakaḥ kaḥ syāt tasya siddhatmanaḥ sataḥ / nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate // Pramāṇav_4.282 // anapekṣaśca kiṃ bhāvo 'tathābhūtaḥ kadācana / yathā na kṣepabhāgiṣṭaḥ sa evodbhūtanāśakaḥ // Pramāṇav_4.283 // kṣaṇamapyanapekṣatve bhāvo bhāvasya neti cet / bhāvo hi sa tathā bhūto 'bhāva bhāvastathā katham // Pramāṇav_4.284 // ye 'parāpekṣatadbhāvāstadbhāvaniyatā hi te / asambhavadvibandhā ca samagrī kāryakarmaṇi // Pramāṇav_4.285 //