Mahādaṇḍadhāraṇīśītavatī [0] [siddham] namaḥ sarvabuddhabodhisattvebhyaḥ | [1] evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma | śītavane mahāśmaśāne iṅghikāyatanapratyuddeśe | tatrāyuṣmān rāhulo 'tīva viheṭhyate devagrahair nāgagrahair yakṣagrahai rākṣasagrahaiḥ kinnaragrahair garuḍagrahair mahoragagrahair manuṣyagrahair amanuṣyagrahaiḥ pretagrahair bhūtagrahaiḥ piśācagrahaiḥ kumbhāṇḍagrahair dvīpibhiḥ kākair ulūkaiḥ kīṭaiḥ sarīsṛpaiṛ anyaiś ca manuṣyāmanuṣyaiḥ sattvaiḥ | [2] athāyuṣmān rāhulo yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasābhivanditvā bhagavantaṃ tripradakṣiṇīkṛtya bhagavataḥ purato rudann aśrūṇi pravartayati sma | [3] atha bhagavān jānann eva rāhulam āmantrayate sma | kiṃ tvaṃ rāhula mama purataḥ sthitvā aśrūṇi pravartayasi | evam ukte āyuṣmān rāhulo bhagavantam etad avocat | ihāhaṃ bhagavan rājagṛhe viharāmi | śītavane mahāśmaśāne iṅghikāyatanapratyuddeśe | so 'haṃ bhagavaṃs tatra viheṭhye devagrahair nāgagrahair yakṣagrahai rākṣasagrahaiḥ kinnaragrahair garuḍagrahair mahoragagrahair manuṣyagrahair amanuṣyagrahaiḥ pretagrahair bhūtagrahaiḥ piśācagrahaiḥ kumbhāṇḍagrahair dvīpibhiḥ kākair ulūkaiḥ kīṭaiḥ sarīsṛpair anyaiś ca manuṣyāmanuṣyaiḥ sattvair iti | [4] atha khalu bhagavān āyuṣmantaṃ rāhulam āmantrayate sma | udgṛhṇa tvaṃ rāhula imāṃ mahādaṇḍadhāraṇīṃ vidyām | catasṛṇāṃ parṣadāṃ rakṣāvaraṇaguptaye bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ ca dīrgharātram arthāya hitāya sukhāya bhaviṣyati | [5] tadyathā | aṅgā | vaṅgā | bhaṅgā | varaṅgā | saṃsārataraṅgā | sāsadaṅgā | bhaṅgā | jesurā | ekatarā | ara vīrā | tara vīrā | kara vīrā | kara kara vīrā | indrā | indrakisarā | haṃsā | haṃsakisarā | picimalā | mahākiccā | viheṭhikā | kālucchikā | aṅgodarā | jayā | jayālikā | velā | elā | cintāli | cili cili | hili hili | sumati | vasumati | culu naṭṭe | culu culu naṭṭe | culu nāḍi | kunāḍi | hārīṭaki | kārīṭaki | gauri | gandhāri | caṇḍāli | mātaṅgi | dharaṇi dhāraṇi | uṣṭrapālike | kaca kārike | cala nāṭike | kākalike | lalamati | rakṣamati | varākule | manmate utpale | kara vīre | tara vīre | tara tara vīre | kuru vīre | kuru kuru vīre | curu vīre | curu curu vīre | mahāvīre | iramati | varamati | rakṣamati | sarvārthasādhani | paramārthasādhani | apratihate | indro rājā | yamo rājā | varuṇo rājā | kubero rājā | manasvī rājā | vāsukī rājā | daṇḍāgnī rājā | brahmā sahasrādhipatī rājā | buddho bhagavān dharmasvāmī rājā | anuttaro lokānukampakaḥ | mama sarvasattvānāṃ ca rakṣāṃ kurvantu | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu | jīvatu varṣaśataṃ paśyatu śaradāṃ śatam | [6] tadyathā | balavati | varamati | talamati | lakṣamati | rakṣamati | huru huru | phuru phuru | cara cara | khara khara | khuru khuru | mati mati | bhūmicaṇḍe | kālikeṭi | akisalā | pīne | sāmalate | hūle sthūle | sthūlaśikhare | jaya sthūle | jaya naṭṭe | cala nāsi | culu nāsi | vāgbandhani | virohaṇi | solohite | aṇḍare | paṇḍare | karāle | kinnare | keyūre | ketumati | bhūtaṃgame | bhūtamati | dhanye | maṅgalye | mahābalalohitamūle | acalacaṇḍe | dhuraṃdharā | jayālike | jayā | gorohaṇi | curu curu | rundha rundha | dhuru dhuru | khuru khuru | khurumati | bandhumati | dhuraṃdhare | dhare dhare | vidhare vimati | viṣkambhaṇi | nāśani vināśani | bandhani | mokṣaṇi | mocani | mohani | bhāvani | śodhani | saṃśodhani viśodhani | saṃkhiraṇi | saṃchindani | sādhu turumāṇe | hara hara bandhumati | hiri hiri | khiri khiri | kharali | huru huru | piṅgale | namo 'stu buddhānāṃ bhagavatāṃ svāhā | [7] asyāṃ khalu rāhula mahādaṇḍadhāraṇyāṃ vidyāyām antaśo 'ṣṭottaraśatapadānāṃ sūtraṃ granthiṃ baddhāyāṃ hastena dhāryamāṇāyāṃ kaṇṭhena dhāryamāṇāyāṃ samantād yojanaśatasya rakṣā kṛtā bhaviṣyati | gandhair vā puṣpair vā mudrābhir vā naiva manuṣyo vāmanuṣyo vābhibhaviṣyati | na viṣaṃ na śastraṃ na rogo na jvaro na prajvaro na vidyāmantro na vetāḍaḥ | na vyādhau nāgnau na viṣodakena kālaṃ kariṣyati | vidyāmantraprayogānāṃ ca sarveṣāṃ sādhuprayuktānāṃ ca bandhanī | parabandhānāṃ ca pramocanī | sarvarogaśokavighnavināśanakarī | kalikaluṣapraśamanakarī | sarvagrahavimocanakarī | yo graho na muñcet saptadhāsya sphuṭen mūrdhā arjakasyeva mañjarī | vajrapāṇiś cāsya mahāyakṣasenāpatir vajreṇādīptena samprajvālitena ekajvālībhūtena dhyāyitvā mūrdhānaṃ sphoṭayet | catvāraś ca mahārājāno 'yomayena cakreṇa kṣuradhārāprahāreṇa vināśayeyuḥ | tasmād yakṣalokāc cyavanaṃ bhavet | aḍakavatyāṃ rājadhānyāṃ na labhate vāsam | [8] asyāṃ khalu rāhula mahādaṇḍadhāraṇyāṃ vidyāyāṃ sakṛtparivartitāyāṃ rājacaurodakāgniviṣaśastrāṭavīkāntāraparvatadurgamadhyagataḥ sarvabhayebhyaḥ pratimucyate | iyaṃ khalu mahādaṇḍadhāraṇīvidyā ekanavatigaṅgānadīvālikāsamair buddhair bhāṣitā bhāṣyate bhāṣiṣyate ca siddhā paramasiddhā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragābhir vanditā sarvajanagaṇaparivṛtā | sarvabhayopadraveṣu mama sarvasattvānāṃ ca śivam ārogyaṃ bhavatu | [9] idam avocad bhagavān āttamanā āyuṣmān rāhulo bhagavato bhāṣitam abhyanandann iti | [10] āryamahādaṇḍadhāraṇīśītavatī samāptā |