Yogāvatāraḥ namastārāyai śrutvā śāstramudāraṃ niścitya pāramārthikaṃ tattvam / mṛdvāsanopaviṣṭaḥ saśraddho yogamārabhed [yogī] // 1 // grāhyagrāhakamubhayaṃ nobhayamahameva nirvṛtirmagna iti / bahuvidhavikalpajālaṃ pravijñāya manaḥsamāpattiḥ // 2 // jñeyaṃ vilokya sakalaṃ mā yogameva nirbhāsam / pravivācye dehe yat tattathatājñānavajreṇa // 3 // sarvākāravivarjitamādyantavibhāgarahitamavikalpam / nimarlasahasradīdhitinirbhinnameti sarvaṃ gaganamiva // 4 // svākāramātraśeṣaṃ paśyati cittaṃ svamādyanutpannam / yenāpi paśyatīdaṃ tadapi tathaivāvalokayati // 5 // so 'nupalambho 'cittaṃ tathatājñānaṃ tatkoṭiñca / evaṃ tamaso 'bhyāsāt prajñāveditanirodhamāpnoti // 6 // tābhiryukto yogī sattvārthamanekadhā kurute / asmin pariniṣpanne tiṣṭhati yogī sadāryamadhvānam // 7 // ............danaghavāyau niṣkampyaṃ kleśamārādyaiḥ / prajñāpāramitāṃ vāsmin sarvadā pravṛttasya // 8 // siddhyantyanye bahavaḥ samādhiyogadānarāgādyāḥ // 9 // // yogāvatāraḥ samāptaḥ // // kṛtiriyamāryadig nāgapādānāmiti //