Mārīcīnāmadhāraṇī oṃ namo bhagavatyai āryamārīcīdevatāyai / evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma / jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhatrayodaśabhikṣuśataiḥ saṃbahulaiś ca mahāśrāvakabodhisatvamahāsatvaiḥ / tatra khalu bhagavān bhikṣūn āmantrayate sma / asti bhikṣavo mārīcī nāma devatā sā sūryacandramāsoḥ purato 'nūpagacchati / sā na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / yo 'pi tasya bhikṣavo mārīcīnāmadevatāyā nāma jānāti so 'pi na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / so 'haṃ bhikṣavo mārīcīnāmadevatāyā nāma jānāmi / aham api @ayam api@@ na dṛśyate na badhyate na nirudhyate na virudhyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / imāni mantrapadāni bhavanti / tadyathā ḥ oṃ padākramasi parākramasi udayamasi nairamasi arkamasi markamasi urmasi vanamasi gulmamasi cīvaramasi mahācīvaramasi antardhānamasi svāhā / oṃ mārīcīdevatā pathe māṃ gopaya / utpathe māṃ gopaya / puruṣabhayato māṃ gopaya / rājabhayato māṃ gopaya / hastibhayato māṃ gopaya / caurabhayato māṃ gopaya / nāgabhayato māṃ gopaya / siṃhabhayato māṃ gopaya / vyāghrabhayato māṃ gopaya / aśvabhayato māṃ gopaya / ( Mādh 158 ) agnibhayato māṃ gopaya / udakabhayato māṃ gopaya / sarpabhayato māṃ gopaya / viṣabhayato māṃ gopaya / sarvapratyarthikapratyamitrabhayato māṃ gopaya / ākuleṣu māṃ gopaya / anākuleṣu māṃ gopaya / mūrcchiteṣu māṃ gopaya / amūrcchiteṣu māṃ gopaya / nāgato me rakṣa / caṇḍamṛgato me rakṣa / rakṣa 2 mama sarvasatvānāṃ ca sarvaduṣṭapraduṣṭebhyaḥ / tadyathā ḥ namo ratnatrayāya oṃ ālo tālo kālo sacchalo satvamudrati rakṣa rakṣa māṃ saparivārasya sarvasatvānāṃ ca sarvabhayopadravebhyaḥ svāhā / namo ratnatrayāya / namo bhagavatyai āryamārīcīdevatāyai / tasyā hṛdayam āvartayiṣyāmi / tadyathā ḥ oṃ vattālī vadālī varālī varāhamukhī / sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha / bandha mukhaṃ jambhaya stambhaya mohaya svāhā / oṃ mārīcyai svāhā / oṃ varālī vadālī vattālī varāhamukhī sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha jambhaya jambhaya stambhaya stambhaya mohaya mohaya bhañjaya bhañjaya tarjaya tarjaya hrīṃ hrīṃ hūṃ hūṃ phaṭ* svāhā / oṃ mārīcyai sara sara muhya muhya vimuhya vimuhya apakrāmya apakrāmya sarvaduṣṭasatvān pathe utpathe sarvavidhnavināyakā apasarantu mā tiṣṭhantu triratnasatyena svāhā / oṃ caṇḍa paramacaṇḍa svāhā / oṃ agali pagali pañcagali sarvaduṣṭapraduṣṭānāṃ kāyavākcittaṃ mukhaṃ cakṣuṣi bandha bandha hūṃ hūṃ hūṃ phaṭ* phaṭ* phaṭ* svāhā / idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti / // āryamārīcī nāma dhāraṇī samāptā //