Garbhasaṅgrahaḥ / (Gs) namo mahākāruṇikāya / trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ / kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ // Gs_1 // rāgadveṣāditastāni jātāni kleśahetutaḥ / teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā // Gs_2 // dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ / nityavibhvaikatādyāśca samastotpādahetavaḥ // Gs_3 // bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ / pratītyādisuyuktīnām abhyāsairvinivārayet // Gs_4 // bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān / sarvalakṣaṇahīnena cākāśena samaṃ bhajet // Gs_5 // vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat / duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam // Gs_6 // svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet / bodhicaryāmahāvīciṣaṭpāramitādikam // Gs_7 // dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet / dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca // Gs_8 // trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam / nabhovacchūnyatāyāścānābhogakaruṇāmbudāt // Gs_9 // dvikāyāmṛtadhārābhirātridhātu sadārdrayan / bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet // Gs_10 // hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam / kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā // Gs_11 // durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ / padānucchedaśakyatvāt sanmitraṃ hi samāśrayet // Gs_12 // atyantavīryacittena prapātaṃ smaratā bhṛśam / saṅgṛhīto 'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā // Gs_13 // snehainaitatkṛtātpuṇyāt sattvāḥ sarve 'pi durbhagāḥ / bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā // Gs_14 // garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ //