Cittaviśuddhiprakaraṇa (Cvp) [anādinidhanaṃ śāntaṃ bhāvābhāvavivarjitam / nirvikalpaṃ nirālambamanavasthitamadvayam // Cvp_1 // adṛṣṭāntamanākhyānamacintyamanidarśanam / anāśrayāpratiṣṭhānaṃ nirvikāramasaṃskṛtam // Cvp_2 // sarveṣāmāśrayaṃ buddhaṃ karuṇāmayavigraham / nānādhimuktasattvānāṃ nānopāyapradarśakam // Cvp_3 // mahārāgaṃ namaskṛtya padmanarteśvaraṃ prabhum / iha stokaṃ pravakṣyāmi svacittapratyavekṣaṇāt // Cvp_4 // yogācārasya nayataḥ sarvameva suniścitam / tatsarvamiha vaktavyaṃ tasmādevatsamācaret] // Cvp_5 // yena yena hi bandhyante jantavo raudrakarmaṇā / sopāyena tu tenaiva mucyante bhavabandhanāt // Cvp_6 // [viśuddhereva sattvasya viśuddhaṃ jāyate phalam] / mahāyāne suvispaṣṭamuktametatsuvistaram // Cvp_7 // dharmapudgalanairātmyaṃ cittamātraṃ jagau muniḥ / tato 'pi sarvamutpannamāgamātyanukūlakam // Cvp_8 // bhāvagrāhagrahāveśagṛhītānpraticoditaḥ / āgame 'pi hi suvyakto vistaraḥ karuṇātmanā // Cvp_9 // manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ / manasā hi prasannena bhāṣate vā karoti vā // Cvp_10 // svapitā bhikṣuṇā vṛddhaḥ śīghraṃ gaccheti preritaḥ / patanācca mṛte tasminnānantaryeṇa yujyate // Cvp_11 // sumlānenārhatādioṣṭo maṅgalaṃ paripīḍaya / upasthāyakabhikṣuḥ sa mṛte tasminna doṣabhāk // Cvp_12 // andhasaṃjñayā nāndhāṃstu mārayandoṣamaśrute / ityuktaṃ vinaye vyaktaṃ na doṣo 'duṣṭacetasām // Cvp_13 // na stūpakhanane doṣastatsaṃskāradhiyā yataḥ / kevalaṃ puṇyarāśiḥ syādupānantaryakāraṇāt // Cvp_14 // upānadyugalaṃ dattvā munermūrdhni śubhāśayāt / apanīya tathā cāndho rājyaṃ phalamavāpnutaḥ // Cvp_15 // tasmādāśayamūlā hi pāpapuṇyavyavasthitiḥ / ityuktamāgame yasmānnāpattiḥ śubhacetasām // Cvp_16 // svādhidaivatayogātmā jagadarthakvatodyamaḥ / bhuñjāno viṣayān yogī mucyate na ca lipyate // Cvp_17 // yathaiva viṣatattvajño viṣamālokya bhakṣayan / kevalaṃ muhyate nāsau rogamuktaśca jāyate // Cvp_18 // māyāmarīcigandharvanagarasvaprasannibham / jagatsarvaṃ samālokya kiṃ kathaṃ kena bhujyate // Cvp_19 // bālā rajyanti rūpeṣu vairāgyaṃ yānti madhyamāḥ / svabhāvajñā vimucyante rūpasyottamabuddhayaḥ // Cvp_20 // vicintya samayaṃ sarvaṃ devatāpūjanāvidhim / śuddhamālokya niḥśaṅkaṃ bhoktavyaṃ mantracoditam // Cvp_21 // śodhyaṃ bodhyaṃ tathā dīpyamakṣaratrayayogataḥ / aṅguṣṭhānāmikāgrābhyāṃ prīṇayecca tathāgatān // Cvp_22 // yatsatyamiti bālānāṃ tanmithyā khalu yoginām / gacchannantamanenaiva na baddho na ca mucyate // Cvp_23 // saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ / na saṃsāraṃ na nirvāṇaṃ manyante 'tattvadarśinaḥ // Cvp_24 // vikalpo hi mahāgrāhaḥ saṃsārodadhipātakaḥ / avikalpā mahātmāno mucyante bhavabandhanāt // Cvp_25 // śaṅkāviṣeṇa bādhyante viṣeṇeva pṛthagjanāḥ / tāmevotkhātya nirmūlaṃ vicaretkaruṇātmakaḥ // Cvp_26 // yathaiva sphaṭikaḥ svacchaḥ pararāgeṇa rajyate / tathaiva cittaratnaṃ tu kalpanārāgarañjitam // Cvp_27 // prakṛtyā kalpanārāgairviviktaṃ cittaratnakam / ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam // Cvp_28 // tattadyatnena kartavyaṃ yadyadbālairvigarhitam / svādhidaivatayogena cittanirmalakāraṇāt // Cvp_29 // rāgāgniviṣasaṃmugdhā yogināṃ śubhacetasā / kāmitāḥ khalu kāminyaḥ kāmamokṣaphalāvahāḥ // Cvp_30 // yathā svagarūḍaṃ dhyātvā viṣamākṛṣya saṃpiban / karoti nirviṣaṃ sādhyaṃ na viṣeṇābhibhūyate // Cvp_31 // dvādaśayojanavyāsaṃ cakraṃ vai śirasi bhramat / bodhicittaṃ samutpādya apanītamiti śrutiḥ // Cvp_32 // bodhicittaṃ samutpādya sambodhau kṛtacetasā / tatrāsti yanna kartavyaṃ jagadudvaraṇāśayā // Cvp_33 // ādiśuddhamanutpannaṃ niḥsvabhāvamanāvilam / jagadbhāvena sampaśyanna baddho na ca mucyate // Cvp_34 // vicintya vidhivadyogī devatāguṇavistaram / rajyate rāgacittena rāgabhogeṇa mucyate // Cvp_35 // kiṃ kurmaḥ kutra vai labhyā vicitrā bhāvaśaktayaḥ / viṣākrānto yathā kaścidviṣeṇaiva tu nirviṣaḥ // Cvp_36 // karṇājjalaṃ jalenaiva kaṇṭakenaiva kaṇṭakam / rāgeṇaiva tathārāgamudvaranti maṇīṣiṇaḥ // Cvp_37 // yathaiva rajako vastraṃ malenaiva tu nirmalam / kuryādvijñastathātmānaṃ malenaiva tu nirmalam // Cvp_38 // yathā bhavati saṃśuddho rajonirghṛṣṭadarpaṇaḥ / sevitastu tathā vijñairdoṣo doṣavināśanaḥ // Cvp_39 // lohapiṇḍo jale kṣipto majjatyeva tu kevalam / pātrīkṛto sa evāndhaṃ tārayettarati svayam // Cvp_40 // tavdatpātrīkṛtaṃ cittaṃ prajñopāyavidhānataḥ / bhuñjāno mucyate kāmo mocayatyaparānapi // Cvp_41 // durvijñaiḥ sevitaḥ kāmaḥ kāmo bhavati bandhanam / sa eva sevito vijñaiḥ kāmo mokṣaprasādhakaḥ // Cvp_42 // prasiddhaṃ sakale loke kṣīraṃ viṣavināśanam / tadeva phaṇibhiḥ pītaṃ sutarāṃ viṣavardhanam // Cvp_43 // jale kṣīraṃ yathāviṣṭaṃ haṃso pibati paṇḍitaḥ / saviṣān viṣāyāṃstadvad bhuktvā muktaśca paṇḍitaḥ // Cvp_44 // yathaiva vidhivadbhuktaṃ viṣamapyamṛtāyate / durbhuktaṃ ghṛtapūrādi bālānāntu viṣāyate // Cvp_45 // idameva hi yaccittaṃ śodhitaṃ hetubhiḥ śubhaiḥ / nirvikalpaṃ nirālambaṃ bhāti prakṛtinirmalam // Cvp_46 // yathā vahniḥ kṛśopyeṣa tailavartyādisaṃskṛtaḥ / dīpo nirmalaniṣkampaḥ sthirastimiranāśanaḥ // Cvp_47 // vaṭabījaṃ yathā sūkṣmaṃ sahakārasamanvitam / śākhāmūlaphalopetaṃ mahāvṛkṣavidhāyakam // Cvp_48 // haridrācūrṇasaṃyogādvarṇāntaramiti smṛtam / prajñopāyasamāyogāddharmadhātuṃ tathā viduḥ // Cvp_49 // ghṛtaṃ ca madhusaṃyuktaṃ samāṃśaṃ viṣatāṃ vrajet / tadeva vidhivadbhuiktamutkṛṣṭaṃ tu rasāyanam // Cvp_50 // rasaghṛṣṭaṃ yathā tāmraṃ nirdoṣaṃ kāñcanaṃ bhavet / jñānaśuddhyā tathā kleśāḥ samyak kalyāṇakārakāḥ // Cvp_51 // hīnayānābhirūḍhānāṃ mṛtyuśaṅkā pade pade / saṃgrāmajayacittastu dūra eva vyavasthitaḥ // Cvp_52 // mahāyānābhirūḍhastu karuṇādharmavarmitaḥ / prajñātantudhanurbāṇo jagaduḍvaraṇāśayaḥ // Cvp_53 // mahāsattvo mahopāyaḥ sthirabudviratandritaḥ / jitvā dustarasaṅgrāmaṃ tārayedaparānapi // Cvp_54 // paśavo 'pi hi kliśyante svārthamātraparāyaṇāḥ / jagadarthavidhātāro dhanyāste viralā janāḥ // Cvp_55 // śītavātādiduḥkhāni sahante svārthalampaṭāḥ / jagadarthapravṛttāste na sahante kathaṃ nu te // Cvp_56 // nārakāṇyapi duḥkhāni soḍhavyāni kṛpālubhiḥ / śītavātādiduḥkhāni kastānyapi vicārayet // Cvp_57 // na kaṣṭakalpanāṃ kuryānnopavāsena ca kriyām / snānaṃ śaucaṃ na caivātra grāmadharmaṃ vivarjayet // Cvp_58 // nakhadantāsthimajjānaḥ pituḥ śukravikārajāḥ / māṃsaśoṇitakeśādi mātṛśoṇitasambhavam // Cvp_59 // itthamaśucisambhūtaḥ piṇḍo yo 'śucipūritaḥ / kathaṃ saṃstādṛśaḥ kāyo gaṅgāsnānena śudhyati // Cvp_60 // na hyaśucirghaṭastoyaiḥ kṣālito 'pi punaḥ punaḥ / tadvadaśucisampūrṇaḥ piṇḍo 'pi na viśudhyati // Cvp_61 // pratarannapi gaṅgāyāṃ naiva śvā śuddhimarhati / taddadvarmadhiyāṃ puṃsāṃ tīrthasnānaṃ tu niṣphalam // Cvp_62 // dharmo yadi bhavetsnānātkaivartānāṃ kṛtārthatā / naktandivaṃ jalasthānāṃ matsyādīnāṃ tu kā kathā // Cvp_63 // pāpakṣayo 'pi snānena naiva syāditi niścayaḥ / yato rāgādivṛddhistu dṛśyate tīrthasevinām // Cvp_64 // rāgo dveṣaśca mohaśca īrṣyā tṛṣṇā ca sarvadā / pāpānāṃ mūlamākhyātaṃ naiṣāṃ snānena śodhanam // Cvp_65 // ātmātmīyagrahādete sambhavantīha janminaḥ / avidyāhetukaḥ so 'pi sāvidyā bhrāntiriṣyate // Cvp_66 // raupyabuddhiryathā śuktau śuktidṛṣṭau nivartate / nairātmyadarśanātsāpi nirmūlamavasīdati // Cvp_67 // sarpabuddhiryathā rajjau rajjudṛṣṭau nivartate / sarpabuddhiḥ punastatra naiva syādiha janmani // Cvp_68 // sattvabuddhistathātrāpi vajrajñānānnivartate / na bhāvaḥ sambhavettatra dagdhabīja ivāṅkuraḥ // Cvp_69 // nairātmyaśucisaṅgātaḥ piṇḍaḥ prakṛtinirmalaḥ / tasya santāpane dharmaḥ kaṣṭaṃ bālairvikalpitaḥ // Cvp_70 // candrodayavyayañjāpi apekṣya tithikalpanā / sūryodayavyayenāpi divārātrivyavasthitiḥ // Cvp_71 // pūrvādivyavahāro 'pi kalpanāpekṣayā kṛtaḥ / grahanakṣatrarāśyādi sarvalokairvikalpitam // Cvp_72 // śītoṣṇavarṣaṇāpekṣā tathaiva ṛtukalpanā / svakarmaphalabhogo 'yaṃ śubhāśubhagrahoditaḥ // Cvp_73 // avidyākardamāliptaṃ cittacintāmaṇiṃ pumān / pravṛttaḥ kṣālituṃ vidvān ko 'vidyāṃ vṛṃhayetpunaḥ // Cvp_74 // na grahatithinakṣatradeśakālādyapekṣaṇam / viharennirvikalpastu nirnimittamaśaṅkitaḥ // Cvp_75 // yadyadindriyamārgatvaṃ yāyāttattatsvabhāvataḥ / susamāhitayogena sarvaṃ buddhamayaṃ vadet // Cvp_76 // cakṣurvairocano buddhaḥ śravaṇaṃ vajrasūryakaḥ / ghrāṇaṃ ca paramāśvastu padmanarteśvaro mukham // Cvp_77 // kāyaḥ śrīheruko rājā vajrasattvaśca mānasam / evaṃ samyak sadā yogī vicaretkaruṇātmakaḥ // Cvp_78 // siddhāntī nirvikalpo 'sau sthirakalpastu dhīdhanaḥ / yatheṣṭaceṣṭāvyāpāraḥ sarvabhuk sarvakṛttathā // Cvp_79 // sarvakāmakriyākārī yathārucitaceṣṭitaḥ / utthito vā niṣaṇo vā caṅkramanvā svapaṃstathā // Cvp_80 // amaṇḍalapraviṣṭo vā sarvāvaraṇavānapi / svādhidaivatayogātmā mandapuṇyo 'pi sidhyati // Cvp_81 // anena sarvasauritvaṃ sarvabuddhatvameva vā / janmanīhaiva tattvajñaḥ samprāpnoti na saṃśayaḥ // Cvp_82 // yathā prākṛtalokena yogiloko na bādhyate / bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ // Cvp_83 // mahāprajñāmahopāyamahākṛpādhimokṣataḥ / mahāyānasamuddiṣṭaṃ mahāsattvasya gocaram // Cvp_84 // yatkalpānāmasaṃkhyeyairna prāptaṃ bahubhirmatam / janmanyatraiva buddhatvaṃ prāpyate nātra saṃśayaḥ // Cvp_85 // mahāyānasya māhātmyaṃ puṇyajñānena sambhṛtam / sarvajñatvaṃ padaṃ ramyaṃ sadyo janmani labhyate // Cvp_86 // āgamaśruticintā tu mahāyāne na gṛhyate / āśayānuśayābhedād yānābhedaḥ prakāśyate // Cvp_87 // anya evādhimokṣo 'yaṃ tathānyā bodhicārikā / anyā cittaviśuddhiśca phalamandhadihocyate // Cvp_88 // samīpe nirmalādarśe rūpaṃ nirmalacakṣuṣaḥ / yathā bhāti suvispaṣṭaṃ svacchaprakṛtinirmalam // Cvp_89 // vidhūtakalpanājālaviṣpraṣṭaśuddhacetasāṃ / yogināñca tathā jñānaṃ prajñānirmaladarpaṇaiḥ // Cvp_90 // sūryakāntisamāśliṣṭasūryakāntamaṇau yathā / sahasā prajvalatyagniḥ samathaḥ svārthasādhane // Cvp_91 // apāstakalpanājālaṃ sūryakāntanibhaṃ manaḥ / prajñāsūryāṃ śusaṃśliṣṭaṃ tadvajjvalati yoginām // Cvp_92 // kāṣṭhadvayanigharṣeṇa yathā jvalati pāvakaḥ / ādimadhyāntasaṃśuddhaḥ sarvavastuprakāśakaḥ / prajñopāyasamāyogādyogijñānaṃ tathā viduḥ // Cvp_93 // yathaivaikaḥ pradīpo 'yaṃ varttyantarasamāśritaḥ / yathāsvārthaṃ yathāsthānaṃ karotyuccaiḥ prakāśanam // Cvp_94 // sphuraṇānantamūrtistu prajñopāyavibhāvanaiḥ / nānādhimuktasattvānāṃ yathākṛtyamanuṣṭhayet // Cvp_95 // vidhi jñohi yathā kaścitkṣīrādamṛtamuddharet / nirdoṣaṃ śītalaṃ hṛdyaṃ sarvavyādhivināśanam // Cvp_96 // prajñākṣīramahopāyādvidhivanmathanotthitaḥ / viśuddhadharmadhātuḥ sa sukhāsukhavināśanaḥ // Cvp_97 // yathā latā samudbhūtā phalapuṣpasamanvitā / tathaikakṣaṇasambodhiḥ sambhāradvayasaṃyutā // Cvp_98 // [vaśadveṣagatistambha] varṣaṇākarṣaṇādikam / madyamāṃsarato yogī kurvannāpyupalipyate // Cvp_99 // [hastakaṅkaṇabimbāya ki]mādarśaḥ samīkṣyate / mahāyāne yato 'dyāpi mantrasāmarthyadarśanam // Cvp_100 // mātṛduhitṛsambandha[stattvato 'tra na kalpyate / bhagnāyodhūpavarttīva] jagadāha tathāgataḥ // Cvp_101 // pañcabhūtātmakaṃ śukraṃ śoṇitañcāpi tādṛśam / tanmayaḥ khalu piṇḍo 'yaṃ ko vipraḥ kaśca vāntyajaḥ // Cvp_102 // [pañcaskandhātmakaṃ sarvaṃ]śarīraṃ khalu bhikṣavaḥ / anityaṃ duḥkhaśūnyañca na jātirna ca jātimān // Cvp_103 // kaivarttīgarbhambhūtaḥ kaściñcā[ṇḍālajātimān / tapasā brāhmaṇo jātastasmājjātirakāraṇam // Cvp_104 // svasāraṃ mātaraṃ śvaśrūṃ svaputrīṃ bhāgineyikām / brāhmaṇīṃ kṣatriyāṃ vaiśyāṃ vidhijñānena śūdrikām] // Cvp_105 // ekāṅgavikalāṃ hīnāṃ garhītāmantyajāmapi / yoṣitaṃ pūjayennityaṃ jñānavajraprabhāvanaiḥ // Cvp_106 // [sarvadā smitavakreṇa mantravistṛtacakṣuṣā / sambodhau cittamutpādyasvādhidaivatabhāvataḥ // Cvp_107 // paśyeddṛśyaṃ kṣaṇaṃkiñcicchotavyaṃ śṛṇuyāttathā / satyāsatyaviyuktaṃ tuvadedvākyamatandritaḥ] // Cvp_108 // snānābhyañjanavastrādikhānapānādiyantataḥ / svādhidaivatayogenacintayetpūjanāvidhim // Cvp_109 // [gītaṃvādyaṃ tathā nṛtyaṃ sopāyena vratī bhajet / akurvanniha bhāveṣusarveṣvabhiniveśanam // Cvp_110 // svātmabhāvaprahāṇenatāpayenna tapasyayā] / sukhādyathā sukhaṃdhyāyetsambuddho 'yamanāgataḥ // Cvp_111 // sarvakāmopabhogaistu ramathamuktito 'bhayāt / mā bhaiṣṭa nāsti vaḥ pāpaṃsamayo duratikramaḥ // Cvp_112 // mantrasaṃskṛtakāṣṭhādidevatvamadhigacchati / kiṃ punaḥ jñānavān kāyaḥkaṣṭaṃ mohaviceṣṭitam // Cvp_113 // prākṛtatvamahaṅkāraṃparityajya samāhitaḥ / prajñopāyavidhānenakriyāmimāṃ samācaret // Cvp_114 // paṅkajātaṃ yathā padmaṃpaṅkadoṣairna lipyate / vikalpavāsanādoṣaistathāyogī na lipyate // Cvp_115 // [vikalpovimbasaṅkāśo dṛṣṭidoṣairna lipyate / anbhasā lipyate naivayadvadudakacandramāḥ] // Cvp_116 // anādivāsanāpaṅkairviliptaṃcittaratnakam / prajñopāyajalenaiva[kṣālitaṃsamprakāśate] // Cvp_117 // svādhidevatayogasyasthiracittasya dhīmataḥ / muktaḥ kudṛṣṭimeghaiścabhāsate cittabhāskaraḥ // Cvp_118 // [prajñālakṣmaparicchedebhūtārthasya viniścayāt / dharmadhāturupādeyo 'vidyāvyatyayavarjanāt // Cvp_119 // prajñāmudgaravidhvaste]sahasā kalpanāghaṭe / prakṛtyā nirmalaḥ svacchojñānadīpaḥ prakāśate // Cvp_120 // suprasiddhāni bhūtānikṣityagnijalavāyavaḥ / kriyante hyanyathāvijñairmantrasāmarthyayogataḥ // Cvp_121 // sarvavādaṃ parityajyamantravādaṃ samācaret / yasya mantrasyasāmarthyātsaukhyabhāvo 'pi sidhyati // Cvp_122 // triratnaṃ na parityājyaṃbodhicittaṃ tathā guruḥ / na vadhyāḥ prāṇinaḥ ke 'pisamayānyapyadhiṣṭhayet // Cvp_123 // madhu raktaṃ sakarpūraṃraktacandanayojitam / munivajrodakaṃ caivapañcaitānyapyadhiṣṭhayet // Cvp_124 // anyaiścasamayairdivyaiścittasyotkarṣakārakaiḥ / mārutakṣobhaśāntyarthaṃprīṇayeccittavajrakam // Cvp_125 // [nāśucibhāvaāśaṅkyo 'vikalpyayogalīlayā / samāyuktena cittena mantrīsarvaṃ samācaret] // Cvp_126 // makṣikāpadamātreṇaviṣeṇāpyabhibhūyate / aṇumātrā ghṛṇā śaṅkāmṛtyukaṣṭena saṃyutā // Cvp_127 // suyuddhaṃ vācaredvijñaḥsupalāyanameva vā / āntarālikabhāvastu vyarthovai patanaṃ bhavet // Cvp_128 // gurorājñāñca mudrāñcachāyāmapi na laṅghayet / guṇāstasya paraṃ grāhyā doṣānaiva kadācana // Cvp_129 // ācāryaḥ paramo devaḥpūjanīyaḥ prayatnataḥ / svayaṃ vajradharo rājāsākṣādrūpeṇa saṃsthitaḥ // Cvp_130 // yathodakamaṇiḥ śuddhaḥkaluṣodakaśodhakaḥ / śraddhāmaṇistathāproktaścittaratnaviśodhakaḥ // Cvp_131 // śraddhāvānmuhyate ko 'piprajñācakṣurvivarjitaḥ / utpādayedataḥprajñāmāgamādhigamātmikām // Cvp_132 // śrāddho bahuśrutaḥ prājñaḥprakṛtyā karuṇātmakaḥ / jagadduḥkhavināśāyasukhopāyaṃ sa vindati // Cvp_133 // cittaviśuddhimādhāyayanmayopārjitaṃ sukham / cittaviśuddhimādhāya tenāstusukhito janaḥ // Cvp_134 // // kṛtiriyamāryadevapādānāmiti //