śrīkulaśekharanṛpativiracitā mukundamālā vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam / indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum // KMuk_1 // jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ / jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ // KMuk_2 // mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham / avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt // KMuk_3 // śrīmukundapadāmbhojamadhunaḥ paramādbhutam / yatpāyino na muhyanti muhyanti yadapāyinaḥ // KMuk_4 // nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum / ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam // KMuk_5 // nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam / etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu // KMuk_6 // divi vā bhuvi vā mamāstu vāso narake vā narakāntake prakāmam / avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi // KMuk_7 // sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum / sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam // KMuk_8 // mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ / ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ // KMuk_9 // bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam / sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam // KMuk_10 // tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca / saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda // KMuk_11 // pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ / kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ // KMuk_12 // āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani / tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ // KMuk_13 // ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti / vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe // KMuk_14 // kṣīrasāgarataraṅgaśīkarāsāratārakitacārumūrtaye / bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ // KMuk_15 // vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt / sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ // KMuk_16 // nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati / yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam // KMuk_17 // bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ / antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam // KMuk_18 // baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā / nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādināmasmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam // KMuk_19 // tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni / āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi // KMuk_20 // idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram / kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // KMuk_21 // śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi / hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham // KMuk_22 // mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam / mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi // KMuk_23 // madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni / haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ // KMuk_24 // dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ / muktirmadhye jagadavikalaṃ tāvake devakī te mātā mittraṃ balaripusutastattvato 'nyanna jāne // KMuk_25 // jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śruṇu / kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ murdhannamādhokṣajam // KMuk_26 // yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate / sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam // KMuk_27 // bhaktadveṣibhujaṃgagāruḍamaṇistrailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ / śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhāmṇirdiśatu no gopālacūḍāmaṇiḥ // KMuk_28 // śatrucchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram / sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram // KMuk_29 // vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham / bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham // KMuk_30 // āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti / nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti // KMuk_31 // lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate / govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati // KMuk_32 // ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me / astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam // KMuk_33 // yasya priyau śrutadharau kavilokagītau mittre dvijanmaparivāraśivāvabhūtām / tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa // KMuk_34 // iti śrīkulaśekharanṛpativiracitā mukundamālā samāptā /