ācārya nāgārjunapādaviracitam āryadharmadhātugarbhavivaraṇam bhāratīyabhāṣāyām- āryadharmadhātugarbhavivaraṇam| bhoṭabhāṣāyām- phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā| namo ratnatrayāya ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat | teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ityuktam | atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ | tadyathā- vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇamiti | ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam | ke te pañca hetavaḥ? avidyā tṛṣṇā upādānaṃ saṃskārā bhavaśceti | saptavidhānāṃ dharmāṇāṃ pañcaprakārāṇāṃ ca teṣāṃ hetūnāṃ nirodhastāvad 'hetuṃ teṣāṃ ca yo nirodhaḥ' ityādinābhihitaḥ | sa evopaśamaḥ mokṣo nirvāṇamiti | sa ca kenoktaḥ? 'tathāgato hyavadat | iti | tenopadiṣṭa ityabhiprāyeṇa tathā kathitam | arthānāṃ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate | vastūnāṃ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ' | evaṃvidho yo deśakaḥ, yaścaivaṃ svayaṃ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṃvādī' (mahāśramaṇaḥ) ityuktaḥ | 'mahān'-śabdaḥ pradhāna-adbhutaparamapravaraparyāyaḥ | yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti | (sa) aśeṣajñātavyānāṃ jñānād 'vidvān' | aśeṣakleśānāṃ damane samarthatvād 'vīraḥ' | śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ' | yasya śiraḥ kapālaṃ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṃ sākṣātkāritvād 'adbhutakarmakārī' iti | etādṛśa eva 'mahān' ityucyate | śramaṇaḥ iti pāpānāṃ kleśānāṃ copaśamād 'śramaṇaḥ' | sarvapāpānāṃ prakṣālanād 'brāhmaṇaḥ' | kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti | ityevaṃvidhairguṇaiḥ samanvāgata iti | bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ | evameva duḥkhasamudayanirodhamārgasatyeṣvapi yogaḥ karaṇīyaḥ | avidyāhetoḥ saṃskārāḥ, ityārabhya jarāmaraṇaparyantaṃ (svabhāvataḥ siddhaṃ) kartāramanapekṣya samutpādastāvad 'anulomaḥ' | avidyādihetūnāṃ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ | avidyānivṛtteḥ saṃskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti | || ācāryanāgārjunapādaviracitaṃ 'āryadharmadhātugarbhavivaraṇam' samāptam || bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṃśodhya ca sunirṇītam | || bhavatu sarvamaṅgalam ||