prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam // ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ // prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpam dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśam // madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyam śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi // brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃstham bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi // tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ vijñeyamavyayamacintyamabhāvanīyam unmanyatītaviṣayaṃ satataṃ smarāmi // kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyā tattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham // āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam // ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye // hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ // prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ // candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ // yathāvadātmāśrayavastumantra svāyattaliṅgādiṣu śodhiteṣu siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato 'stu // dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam // pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtram granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca // vāmādiśaktigatakesarakarṇikāḍhyam arkādibimbasahitaṃ varayogapīṭham tatra sthitaṃ hṛdayamantragatātmamantra mūrtiṃ ca bindugatamīśamahaṃ namāmi // tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro 'bjaṃ ca tallakṣakam / mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ // yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ // dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ // yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchā dṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram // śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam // īśānena viyanmayena dhavalaprakhyena sarvaprabhor vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ // īśatatpuruṣāghora vāmājavadanaṃ śivam bālayauvanavṛddhastrī narākāraṃ namāmyaham // triśūlakhaṭvāṅgadharaḥ saśaktir varābjahasto 'bhayapāṇirīśaḥ sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago 'kṣasūtrī // bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ // īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām / brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi // tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam / rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande // atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram / this half-line appears to be unmetrical āryā sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande // vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam / balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande // sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam / this half-line appears to be unmetrical āryā atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam // this half-line appears to be unmetrical āryā śrīmanmūlamanūtthanādaśikhayā brahmādisādāśiva sthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ // candrayugmaguṇārthamātratadardhataddalaṣoḍaśa dvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam // ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛg bhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ // niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumad rodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam // cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ / pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa // āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya / sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ // namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye / namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ // namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline / namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ // svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ / arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat // snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam // śucīśaraktapānilendramṛtyukendusaṃsthitān payodharārkavātavahnisannibhāninekṣaṇān The Lokapālas. ina=sūrya :: inekṣaṇān = dvādaśākṣān ! yugānanānvarābhayatriśūlaśaktiyukkarān namaḥ śivāṅgasambhavānhṛdādimantravigrahān // bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manas tṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam // pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ // arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ // bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ // aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti // viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitram siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca //