namaḥ paramadevāya traiguṇyāvijitātmane sarvato yogarūpāya saṃsārābhāvahetave // sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe ṣaḍviṃśāya pradhānāya mahādevāya dhīmate // prajāpatermahākṣetre gaṅgākālindisaṃgame prayāge parame puṇye brahmaṇo lokavartmani // munayaḥ saṃśitātmānas tapasā kṣīṇakalmaṣāḥ tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ // paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam snātvā tasminmahātīrthe praṇāmārthamupāgatam // dṛṣṭvā te sūtamāyāntam ṛṣayo hṛṣṭamānasāḥ āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan // sa praṇamya ca tānsarvān sūtastānmunipuṃgavān pradattamāsanaṃ bheje sarvadharmasamanvitaḥ // tamāsīnamapṛcchanta munayastapasaidhitāḥ brahmasattre purā sādho naimiśāraṇyavāsinām // kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ // sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi // bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ // ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ skandasaṃbhavaśuśrūṣā saṃjātautsukyamānasāḥ // evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ provācedaṃ munīnsarvān vaco bhūtārthavācakam // śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam // mumukṣayā paraṃ sthānaṃ yāte śukamahātmani sutaśokābhisaṃtapto vyāsastryambakamaikṣata // dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ vicaransa tadā lokān muniḥ satyavatīsutaḥ // meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam // vimāne ravisaṃkāśe tiṣṭhantamanalaprabham munibhiryogasaṃsiddhais tapoyuktairmahātmabhiḥ // vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ sakalāvāptavidyaistu caturvaktramivāvṛtam // dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam vavande parayā bhaktyā sākṣādiva pitāmaham // brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam pariṣvajya paraṃ premṇā provāca vacanaṃ śubham // diṣṭyā tvamasi dharmajña prasādātpārameśvarāt apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham // śrutvātha vacanaṃ sūnor brahmaṇo munipuṃgavaḥ idamāha vaco viprāś ciraṃ yaddhṛdaye sthitam // kumārasya kathaṃ janma kārttikeyasya dhīmataḥ kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum // kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ // kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ bhūtasaṃmohanaṃ hyetat kathayasva yathātatham // evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ // iti skandapurāṇe prathamo 'dhyāyaḥ Skandapurana 2 prapadye devamīśānaṃ sarvajñamaparājitam mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim // śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate // tasmai devāya somāya praṇamya prayataḥ śuciḥ purāṇākhyānajijñāsor vakṣye skandodbhavaṃ śubham // dehāvatāro devasya rudrasya paramātmanaḥ prājāpatyābhiṣekaśca haraṇaṃ śirasastathā // darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam naimiśasyodbhavaścaiva sattrasya ca samāpanam // brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ // satyā vivādaśca tathā dakṣaśāpastathaiva ca menāyāṃ ca yathotpattir yathā devyāḥ svayaṃvaram // devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ parāśarasya cotpattir vyāsasya ca mahātmanaḥ // vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam // rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ // kālīvyāharaṇaṃ caiva tapaścaraṇameva ca somanandisamākhyānaṃ varadānaṃ tathaiva ca // gaurītvaṃ putralambhaśca devyā utpattireva ca kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā // gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ // nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā abhiṣekaśca kauśikyā varadānamathāpi ca // andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā // balisaṃyamanaṃ caiva devyāḥ samaya eva ca devānāṃ gamanaṃ caiva agnerdūtatvameva ca // devānāṃ varadānaṃ ca śukrasya ca visarjanam sutasya ca tathotpattir devyāścāndhakadarśanam // śailādidaityasaṃmardo devyāśca śatarūpatā āryāvarapradānaṃ ca śailādistava eva ca // devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca // ākhyānaṃ pañcacūḍāyās tejasaścāpyadhṛṣyatā dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam // andhakāsurasaṃvādo mandarāgamanaṃ tathā gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā // nigrahaścāndhakasyātha yuddhena mahatā tathā śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ // bhasmasomodbhavaścaiva śmaśānavasatistathā rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam // utpattiryakṣarājasya kuberasya ca dhīmataḥ nigraho bhujagendrāṇāṃ śikharasya ca pātanam // trailokyasya saśakrasya vaśīkaraṇameva ca devasenāpradānaṃ ca senāpatyābhiṣecanam // nāradasyāgamaścaiva tārakapreṣitasya ha vadhaśca tārakasyogro yātrā bhadravaṭasya ca // mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ // devāsurabhayotpattis traipuraṃ yuddhameva ca prahlādavigrahaścaiva kṛtaghnākhyānameva ca mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate // etajjñātvā yathāvaddhi kumārānucaro bhavet balavānmatisampannaḥ putraṃ cāpnoti saṃmatam // iti skandapurāṇe dvitīyo 'dhyāyaḥ Skandapurana 3 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām yāṃ śrutvā pāpakarmāpi gacchecca paramāṃ gatim // na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana imāṃ kathāmanubrūyāt tathā cāsūyake nare // idaṃ putrāya śiṣyāya dhārmikāyānasūyave kathanīyaṃ mahābrahman devabhaktāya vā bhavet kumārabhaktāya tathā śraddadhānāya caiva hi // purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ // ahameka iti jñātvā sarvāṃl lokānavaikṣata na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ // putra putreti cāpyukto brahmā śarveṇa dhīmatā praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ // sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam vibhutvaṃ caiva lokānām antardhe parameśvaraḥ // tadeṣopaniṣatproktā mayā vyāsa sanātanā yāṃ śrutvā yogino dhyānāt prapadyante maheśvaram // brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai tamātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam putrakāmaḥ prajāhetos tapastīvraṃ cakāra ha // mahatā yogatapasā yuktasya sumahātmanaḥ acireṇaiva kālena pitā sampratutoṣa ha // darśanaṃ cāgamattasya varado 'smītyuvāca ha sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim // namaḥ paramadevāya devānāmapi vedhase sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ // ekasmai śaktiyuktāya aśaktirahitāya ca anantāyāprameyāya indriyāviṣayāya ca // vyāpine vyāptapūrvāya adhiṣṭhātre pracodine kṛtapracetanāyaiva tattvavinyāsakāriṇe // pradhānacodakāyaiva guṇināṃ śāntidāya ca dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca // viṣayagrāhiṇe caiva niyamasya ca kāriṇe manasaḥ karaṇānāṃ ca tatraiva niyamasya ca // bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca kartre hyaṇḍasya mahyaṃ ca acintyāyāgrajāya ca aprameya pitarnityaṃ prīto no diśa śakvarīm // tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā // yasmātte viditaṃ vatsa sūkṣmametanmahādyute tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi // yasmāccāhaṃ pitetyuktas tvayā buddhimatāṃ vara tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati // prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram tasmātprajāpatitvaṃ te dadāni prayatātmane // evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha bhāvāśca sarve te devam upatasthuḥ svarūpiṇaḥ // tānuvāca tato devaḥ patiryuktaḥ svatejasā etamadyābhiṣekeṇa sampādayata mā ciram // tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam abhiṣikto babhūveti prajāpatiratidyutiḥ // tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā purāṇaṃ yogatattvajñā gāyanti triguṇānvitam // rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho asmābhiśca bhavānsārdhaṃ jagataḥ sampravartakaḥ // sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat // yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagadidamādarādyuyoja devānāṃ paramamanantayogayuktaṃ māyābhistribhuvanamandhamaprasādam // sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam // iti skandapurāṇe tṛtīyo 'dhyāyaḥ Skandapurana 4 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha // sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame // sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ tejasā jagadāviśya ājagāma tadantikam sraṣṭā tasya jagannātho 'darśayatsvatanau jagat // svayamāgatya deveśo mahābhūtapatirharaḥ vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham // taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ mūḍho 'yamiti saṃcintya provāca varadaḥ svayam // āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase manmūrtistanayastasmād bhaviṣyati mamājñayā // sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati // sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā // mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca // kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā saṃvartakāśaniścaiva cakraṃ ca pratisargikam evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati // evamuktvā gate tasminn antardhānaṃ mahātmani brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ // sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ samidyuktena hastena lalāṭaṃ pramamārja ha // samitsaṃyogajastasya svedabindurlalāṭajaḥ papāta jvalane tasmin dviguṇaṃ tasya tejasā // taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam preritaṃ devadevena nipapāta havirbhuji // kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam preṣito gaṇapo rudraḥ sadya evābhavattadā // tacca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam bhūtvā lohitamāśveva punarnīlamabhūttadā // nīlalohita ityeva tenāsāvabhavatprabhuḥ tryakṣo daśabhujaḥ śrīmān brahmāṇaṃ chādayanniva // śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam // jñātvā sarvasṛjaṃ paścān mahābhūtapratiṣṭhitam asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ // so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ lokānsarvānsamāviśya dhārayāmāsa sarvadā // brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ // atha kālena mahatā kalpe 'tīte punaḥ punaḥ prajā dhārayato yogād asminkalpa upasthite // pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane prajāsu ca vivṛddhāsu prayāge yajataśca ha // brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā // bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ ūcurbrahmāṇamabhyetya sahitāḥ karmaṇo 'ntare // bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ khinnā vivadamānāśca na ca paśyāma yatparam // etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ // kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ // kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ // kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ kathaṃ paśyema taṃ caiva etannaḥ śaṃsa sarvaśaḥ // evamuktastato brahmā sarveṣāmeva saṃnidhau devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām // yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ // sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat // tataste sarvalokeśā namaścakrurmahātmane // kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ tanno vadasva deveśa varadaṃ cābhidhatsva naḥ // sattraṃ mahatsamāsadhvaṃ vāṅmanodoṣavarjitāḥ deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha // tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha kṣiptametanmayā cakram anuvrajata mā ciram // yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ tato mumoca taccakraṃ te ca tatsamanuvrajan // tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca // vipraiśca dāntaiḥ śamayogayuktais tīrthaiśca sarvairapi cāvanīdhraiḥ gandharvavidyādharacāraṇaiśca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca // iti skandapurāṇe caturtho 'dhyāyaḥ Skandapurana 5 tannaimiśaṃ samāsādya ṛṣayo dīptatejasaḥ divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam // ekāgramanasaḥ sarve nirmamā hyanahaṃkṛtāḥ dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ // tanniṣṭhāstatparāḥ sarve tadyuktāstadapāśrayāḥ sarvakriyāḥ prakurvāṇās tameva manasā gatāḥ // teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ sarvaprāṇicaraḥ śrīmān sarvabhūtapravartakaḥ dadau sa rūpī bhagavān darśanaṃ sattriṇāṃ śubhaḥ // taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā // sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca // aṣṭānāṃ devayonīnām utpattiṃ pralayaṃ tathā pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca // candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam // etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ divyaṃ varṣasahasraṃ ca teṣāṃ tadabhiyāttathā // atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī // nyāyaśrotrā niruktatva gṛkpādapadagāminī kālabāhūrvarṣakarā divasāṅgulidhāriṇī // kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā kalpasādhāraṇā divyā śikṣāvidyonnatastanī // chandovicitimadhyā ca mīmāṃsānābhireva ca purāṇavistīrṇakaṭir dharmaśāstramanorathā // āśramorūrvarṇajānur yajñagulphā phalāṅguliḥ lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ // śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā // tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ tāmapṛcchanta kā nveṣā vāyuṃ devaṃ mahādhiyam // uvāca sa mahātejā ṛṣīndharmānubhāvitān śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ // yasmādiyaṃ nadī puṇyā brahmalokādihāgatā iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā // prathamaṃ martyaloke 'smin yuṣmatsiddhyarthamāgatā nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate // kathameṣā mahāpuṇyā pravṛttā brahmalokagā kāraṇaṃ kiṃ ca tatrāsīd etadicchāma veditum // atra vo vartayiṣyāmi itihāsaṃ purātanam brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha // yajñairiṣṭvā purā devo brahmā dīptena tejasā asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ // devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ amanyata na me 'nyo 'sti samo loke na cādhikaḥ // yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ devamānuṣatiryakṣu grasāmi visṛjāmi ca // ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate niyantā lokakartā ca na mayāsti samaḥ kvacit // tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate ayaṃ hi tava saṃmoho vināśāya bhaviṣyati // na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram // ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca karomi na ca saṃmohaṃ yathā tvaṃ deva katthase // tamuvāca tadā brahmā na tvaṃ dhārayitā vibho ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase // athāgāttatra saṃvigno vedaḥ paramadīptimān uvāca caiva tau vedo naitadevamiti prabhuḥ // ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha // parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ // yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit // tamevaṃvādinaṃ devo brahmā vedamabhāṣata ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca // matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ // evamukte tadā tena mahāñchabdo babhūva ha ādityamaṇḍalākāram adṛśyata ca maṇḍalam mahacchabdena mahatā upariṣṭādviyatsthitam // sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ himavatkuñjamāsādya nānāvihaganāditam vyomagaśca ciraṃ bhūtvā bhūmigaḥ sambabhūva ha // tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ caturbhirna viyatsthaṃ tam apaśyatsa pitāmahaḥ // sa mukhaṃ pañcamaṃ dīptam asṛjanmūrdhni saṃsthitam tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham ādityamaṇḍalākāraṃ śabdavadghoradarśanam // taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata // vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham dīptimacchabdavaccaiva devo 'sau dīptamaṇḍalaḥ // hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ // dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ papāta mūḍhacetā vai yogadharmavivarjitaḥ // tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ maṇḍalasthaṃ mahādevam astauṣīddīnayā girā // namaḥ sahasranetrāya śatanetrāya vai namaḥ namo vivṛtavaktrāya śatavaktrāya vai namaḥ // namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ namaḥ sahasrapādāya sarvapādāya vai namaḥ // sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ // ādityavarṇāya namaḥ śirasaśchedanāya ca sṛṣṭipralayakartre ca sthitikartre tathā namaḥ // namaḥ sahasraliṅgāya sahasracaraṇāya ca saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ // antaścarāya sarvāya prakṛteḥ preraṇāya ca vyāpine sarvasattvānāṃ puruṣaprerakāya ca // indriyārthaviśeṣāya tathā niyamakāriṇe bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca // tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho śaraṇāgatāya dāntāya prasādaṃ kartumarhasi // tasyaivaṃ stuvataḥ samyag bhāvena parameṇa ha sa tasmai devadeveśo divyaṃ cakṣuradāttadā // cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ vimāne sūryasaṃkāśe tejorāśimapaśyata // tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata gambhīrāṃ madhurāṃ yuktām atha sampannalakṣaṇām viśadāṃ putra putreti pūrvaṃ devena coditām // saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ yacca pūrvaṃ mayā proktas tvaṃ tadā sutamārgaṇe // madīyo gaṇapo yaste manmūrtiśca bhaviṣyati sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati // tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava mayaiva kāritā tena nirvṛtaścādhunā bhava // tasya caivotpathasthasya yajñasya tu mahāmate śiraśchetsyatyasāveva kasmiṃścitkāraṇāntare stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha // tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram // bhagavannaiva me duḥkhaṃ darśanātte prabādhate icchāmi śiraso hyasya dhāraṇaṃ sarvadā tvayā nanu smareyametacca śirasaśchedanaṃ vibho // bhūyaścādharmakāryebhyas tvayaivecche nivāraṇam tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham // vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ śiraśchetsyati yajñasya bibhartsyati śiraśca te // ityuktvā devadeveśas tatraivāntaradhīyata gate tasminmahādeve brahmā lokapitāmahaḥ sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata // ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet // yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ sa sarvapāpanirmukto rudraloke mahīyate // nāputraśiṣyayogibhya idamākhyānamaiśvaram ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine // idaṃ mahaddivyamadharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham // iti skandapurāṇe pañcamo 'dhyāyaḥ Skandapurana 6 tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ // tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha // sa devaveśmani tadā bhikṣārthamagamaddvijāḥ na cāsya kaścittāṃ bhikṣām anurūpāmadādvibhoḥ // abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām // sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā śirāṃ lalāṭātsambhidya raktadhārāmapātayat papāta sā ca vistīrṇā yojanārdhaśataṃ tadā // tayā patantyā viprendrā bahūnyabdāni dhārayā pitāmahakapālasya nārdhamapyabhipūritam tamuvāca tato devaḥ prahasya vacanaṃ śubham // sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate sakṛdrājāno bruvate sakṛdbhikṣā pradīyate // tuṣṭo 'smi tava dānena yuktenānena mānada varaṃ varaya bhadraṃ te varado 'smi tavādya vai // eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam paśyāmi śaṃkaraṃ devam ugraṃ śarvaṃ kapardinam // devaśchāyāṃ tato vīkṣya kapālasthe tadā rase sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam // tamāhāthākṣayaścāsi ajarāmara eva ca yuddheṣu cāpratidvandvī sakhā viṣṇoranuttamaḥ devakāryakaraḥ śrīmān sahānena carasva ca // nārāsu janma yasmātte viṣṇudehodbhavāsu ca narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi // taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ agamadbrahmasadanaṃ tau cāviviśaturgṛham // ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā sa kīrtyā parayā yukto viṣṇuloke mahīyate // iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ Skandapurana 7 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ bhaikṣyaṃ bhaikṣyamiti procya dvāre samavatiṣṭhata // taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram // tasya tuṣṭastadā devo varado 'smītyabhāṣata vṛṇīṣva varamavyagro yaste manasi vartate // icchāmi devadeveśa tvayā cihnamidaṃ kṛtam yena cihnena loko 'yaṃ cihnitaḥ syājjagatpate // tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ sarvaśrutimayaṃ brahma omiti vyājahāra ha // śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī niḥsṛtā vadanāddevī prahvā samavatiṣṭhata // tāmuvāca tadā devo vācā saṃjīvayanniva yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā sarvavidyādhidevī tvaṃ tasmāddevi bhaviṣyasi // yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā tasmātsarasvatītyeva loke khyātiṃ gamiṣyasi // imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ // yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ // tataḥ sā samanujñātā śaṃkareṇa vibhāvinī cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam // toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat // taṃ gṛhītvā mahādevaḥ kapālamamitaujasam imaṃ lokamanuprāpya deśe śreṣṭhe 'vatiṣṭhata // tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ // tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ anadansumahānādaṃ nādayanto diśo daśa kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata // tena śabdena ghoreṇa asuro devakaṇṭakaḥ hālāhala iti khyātas taṃ deśaṃ so 'bhyagacchata // amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ mahiṣaśchannarūpāṇām asurāṇāṃ śatairvṛtaḥ // tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ // daityo 'yaṃ gaṇapā duṣṭas trailokyasurakaṇṭakaḥ āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha // tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire // hate tasmiṃstadā devo diśaḥ sarvā avaikṣata tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat // sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire // bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ kapālamātaraḥ proktās tasmāddevena dhīmatā // kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā mahākapālaṃ tattasmāt triṣu lokeṣu gadyate // sthāpitasya kapālasya yathoktamabhavattadā khyātaṃ śivataḍāgaṃ tat sarvapāpapramocanam // āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata // ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ // śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam guhyaṃ devātidevasya paraṃ priyamanuttamam // evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati trirātropoṣitaścaiva arcayitvā vṛṣadhvajam rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati // yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ sa guhyagaṇadevānāṃ samatāṃ samavāpsyati // tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham // tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ // yatra cāpi śirastasya ciccheda bhuvaneśvaraḥ kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā // tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ paśyatāṃ sarvadevānām antardhānamagātprabhuḥ // gate ca devanāthe 'tha kapālasthānamavyayam sarvatīrthābhiṣekasya phalena samayojayat // tadadyāpi mahaddivyaṃ sarastatra pradṛśyate mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ // idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam // tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ // iti skandapurāṇe saptamo 'dhyāyaḥ Skandapurana 8 evameṣā bhagavatī brahmalokānusāriṇī yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata // evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike pravṛttāyāṃ sarasvatyām agāttatra pitāmahaḥ // bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ // vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram yogaṃ prāpya mahadyuktās tato drakṣyatha śaṃkaram // tathetyuktvā gate tasmin sattrāṇyājahrire tadā bahūni vividhākārāṇy abhiyuktā mahāvratāḥ // niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ rājānaṃ somamānāyya abhiṣektumiyeṣire // atha so 'pi kṛtātithyaḥ adṛśyena durātmanā svarbhānunā hṛtaḥ somas tataste duḥkhitābhavan // te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ purūravasamānīya rājānaṃ te 'bhyaṣecayan // ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho kenāpi tadbhavānkṣipram ihānayatu mā ciram // sa evamukto mṛgayan natamāsādayatprabhuḥ uvāca sa tadā viprān praṇamya bhayapīḍitaḥ // paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ // tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim // bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ na ca nastadbhayaṃ śakto vināśayitumāśvapi // viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi // vayameva hi rājānam ānayiṣyāma durvidam tapasā svena rājendra paśya no balamuttamam // tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ astuvanvāgbhiriṣṭābhir gāyatrīṃ vedabhāvinīm // stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī rūpiṇī darśanaṃ prādād uvācedaṃ ca tāndvijān // tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ // somo no 'pahṛto devi kenāpi sudurātmanā tamānaya namaste 'stu eṣa no vara uttamaḥ // sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā śyenībhūtā jagāmāśu svarbhānumasuraṃ prati // vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām // te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ // tatastatra svayaṃ brahmā saha devoragādibhiḥ āgatya tānṛṣīnprāha tapaḥ kuruta mā ciram // te saha brahmaṇā gatvā mainākaṃ parvatottamam sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ // teṣāṃ kālena mahatā tapasā bhāvitātmanām yogapravṛttirabhavat sūkṣmayuktāstatastu te // te yuktā brahmaṇā sārdham ṛṣayaḥ saha devataiḥ maheśvare manaḥ sthāpya niścalopalavatsthitāḥ // atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ abhyagacchata taṃ deśaṃ vimānenārkatejasā // tadbhāvabhāvitāñ{}jñātvā sadbhāvena pareṇa ha uvāca meghanirhrādaḥ śatadundubhinisvanaḥ // bho bho sabrahmakā devāḥ saviṣṇuṛṣicāraṇāḥ divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam // apaśyanta tataḥ sarve sūryāyutasamaprabham vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitaṃ // tasya madhye 'gnikūṭaṃ ca sumahaddīptimāsthitam jvālāmālāparikṣiptam arcibhirupaśobhitam // daṃṣṭrākarālavadanaṃ pradīptānalalocanam tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam // mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam // asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ candrādityagrahaiścaiva kṛtasragupabhūṣaṇam // tamapaśyanta te sarve devā divyena cakṣuṣā yaṃ dṛṣṭvā na bhavenmṛtyur martyasyāpi kadācana // tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ // prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ // iti skandapurāṇe aṣṭamo 'dhyāyaḥ Skandapurana 9 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam // namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe namaḥ śūlāgrahastāya kamaṇḍaludharāya ca // daṇḍine nīlakaṇṭhāya karāladaśanāya ca tretāgnidīptanetrāya trinetrāya harāya ca // namaḥ pinākine caiva namo 'stvaśanidhāriṇe vyālayajñopavītāya kuṇḍalābharaṇāya ca // namaścakradharāyaiva vyāghracarmadharāya ca kṛṣṇājinottarīyāya sarpamekhaline tathā // varadātre ca rudrāya sarasvatīsṛje tathā somasūryarkṣamālāya akṣasūtrakarāya ca // jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ namaḥ parvatavāsāya śirohartre ca me purā // hālāhalavināśāya kapālavaradhāriṇe vimānavaravāhāya janakāya mamaiva ca varadāya variṣṭhāya śmaśānarataye namaḥ // namo narasya kartre ca sthitikartre namaḥ sadā utpattipralayānāṃ ca kartre sarvasahāya ca // ṛṣidaivatanāthāya sarvabhūtādhipāya ca śivaḥ saumyaśca deveśa bhava no bhaktavatsala // brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ uvāca tuṣṭastāndevān ṛṣīṃśca tapasaidhitān // tuṣṭo 'smyanena vaḥ samyak tapasā ṛṣidevatāḥ varaṃ brūta pradāsyāmi suniścintya sa ucyatām // atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān darśanenaiva viprendra brahmā vacanamabravīt // yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ // sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ // saha devyā sasūnuśca saha devagaṇairapi eṣa no dīyatāṃ deva varo varasahasrada // evamuktaḥ sa bhagavān brahmaṇā devasattamaḥ svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit // ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha tāmāha bhava nārīti bhagavānviśvarūpadhṛk // sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā upatasthe ca deveśaṃ dīpyamānā yathā taḍit // tāmāha prahasandevo devīṃ kamalalocanām brahmāṇaṃ devi varadam ārādhaya śucismite // sā tatheti pratijñāya tapastaptuṃ pracakrame rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ // amarā jarayā tyaktā arogā janmavarjitāḥ madbhaktāstapasā yuktā ihaiva ca nivatsyatha // ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ // maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tatsmṛtam // svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ // devagandharvacaritam apsarogaṇasevitam siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam anekavihagākīrṇaṃ latāvṛkṣakṣupākulam // brahmacārī niyamavāñ jitakrodho jitendriyaḥ upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati // yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam gosahasraphalaṃ so 'pi matprasādādavāpsyati niyamena mṛtaścātra mayā saha cariṣyati // yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ tāvatsaha mayā devā matprasādāccariṣyatha // evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ // jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī // madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ satatamabhidadhānaścekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ // iti skandapurāṇe navamo 'dhyāyaḥ Skandapurana 10 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ nirāhārā kadācicca ekaparṇāśanā punaḥ vāyvāhārā punaścāpi abbhakṣā bhūya eva ca // tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te // sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava // na hi yena śarīreṇa kriyate paramaṃ tapaḥ tenaiva parameśo 'sau patiḥ śambhuravāpyate // tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi // tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī dakṣasya duhitā jajñe satī nāmātiyoginī // tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān // ātmatulyabalāndīptāñ jarāmaraṇavarjitān anekāni sahasrāṇi rudrāṇāmamitaujasām // tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat mā srākṣīrdevadeveśa prajā mṛtyuvivarjitāḥ // anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ // na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ // ye tvime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ // atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt anyānāhūya jāmātṝn sadārānarcayadgṛhe // satīṃ saha tryambakena nājuhāva ruṣānvitaḥ satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt // ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata māṃ hitvā nārhase hyetāḥ saha bhartṛbhirarcitum // krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ nirīkṣya prābravīddakṣaś cakṣuṣā nirdahanniva // māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ na tvaṃ tathā pūjayase saha bhartrā mahāvrate // gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham // tasmādyatte karomyadya śubhaṃ vā yadi vāśubham pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate // tataḥ sā krodhadīptāsyā na jagrāhātikopitā pūjāmasaṃmatāṃ hīnām idaṃ covāca taṃ śubhā // yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ // tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha // tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ // yatrāhamupapadyeyaṃ punardehe svayecchayā evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī dadāha vai svakaṃ dehaṃ svasamutthena vahninā // tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ // yasmātte ninditaścāhaṃ praśastāścetare pṛthak jāmātaraḥ sapatnīkās tasmādvaivasvate 'ntare utpatsyante punaryajñe tava jāmātarastvime // tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ // tamuvāca tadā dakṣo dūyatā hṛdayena vai mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā // yasmāttvaṃ māmabhyaśapas tasmāttvamapi śaṃkara bhūrloke vatsyase nityaṃ na svarloke kadācana // bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ apaḥ sprakṣyanti sarvatra mahādeva mahādyute // tataḥ sa devaḥ prahasaṃs tamuvāca trilocanaḥ sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate // tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ tasmāttiṣṭhāmyahaṃ nityam ihaiva na tavājñayā // bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye // yathā hi devanirmālyaṃ śucayo dhārayantyuta aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca // devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ bhāgānapaḥ spṛśanti sma tatra kā paridevanā // tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ virarāma mahātejā jagāma ca yathāgatam // candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam govṛṣavāhamameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ // ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām śṛṇuyādvātha viprānvā śrāvayīta yatavrataḥ sarvapāpavinirmukto rudralokamavāpnuyāt // iti skandapurāṇe daśamo 'dhyāyaḥ Skandapurana 11 kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim // kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me // apatyena mahābāho sarvametadavāpyate mama khyātirapatyena brahmaṇo ṛṣibhiśca ha // kiṃ na paśyasi śailendra yato māṃ paripṛcchasi vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala // vārāṇasīmahaṃ gacchann apaśyaṃ saṃsthitaṃ divi vimānaṃ svanavaddivyam anaupamyamaninditam // tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ // athāgāttatra śailendra vipro niyamavāñchuciḥ tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ // atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara // gartāyāṃ vīraṇastambe lambamānāṃstadā munīn apaśyadārto duḥkhārtān apṛcchattāṃśca sa dvijaḥ // ke yūyaṃ vīraṇastambe lambamānā hyadhomukhāḥ duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ // vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ prapitāmahāśca kliśyāmas tava duṣṭena karmaṇā // narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam // yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ // yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram utpādayasi tenāsmān mucyema vayamekaśaḥ // nānyena tapasā putra na tīrthānāṃ phalena ca tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt // sa tatheti pratijñāya ārādhya ca vṛṣadhvajam pitṝngartātsamuddhṛtya gaṇapānpracakāra ha // svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat // tasmātkṛtvā tapo ghoram apatyaṃ guṇavattaram utpādayasva śailendra tataḥ kīrtimavāpsyasi // sa evamukto ṛṣiṇā śailendro niyame sthitaḥ tapaścakāra vipulaṃ yena brahmā tutoṣa ha // tamāgatya tadā brahmā varado 'smītyabhāṣata brūhi tuṣṭo 'smi te śaila tapasānena suvrata // bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho // kanyā bhavitrī śailendra sutā te varavarṇinī yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām // arcitaḥ sarvadevānāṃ tīrthakoṭīsamāvṛtaḥ pāvanaścaiva puṇyaśca devānāmapi sarvataḥ jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe // evamuktvā tato brahmā tatraivāntaradhīyata so 'pi kālena śailendro menāyāmupapādayat aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām // nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā āśrite dve aparṇā tu aniketā tapo 'carat śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ // āhāramekaparṇena saikaparṇā samācarat pāṭalena tathaikena vidadhātyekapāṭalā // pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata niṣedhayantī hyu meti mātṛsnehena duḥkhitā // sā tathoktā tadā mātrā devī duścaracāriṇī tenaiva nāmnā lokeṣu vikhyātā surapūjitā // etattattrikumārīṇāṃ jagatsthāvarajaṅgamam etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati // tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ // tā lokamātaraścaiva brahmacāriṇya eva ca anugṛhṇanti lokāṃśca tapasā svena sarvadā // umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī mahāyogabalopetā mahādevamupasthitā // dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ asitasyaikaparṇā tu devalaṃ suṣuve sutam // yā tu tāsāṃ kumārīṇāṃ tṛtīyā hyekapāṭalā putraṃ śataśalākasya jaigīṣavyamupasthitā tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau // umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī atha tasyāstapoyogāt trailokyamakhilaṃ tadā pradhūpitaṃ samālakṣya brahmā vacanamabravīt // devi kiṃ tapasā lokāṃs tāpayasyatiśobhane tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya // tvaṃ hi dhārayase lokān imānsarvānsvatejasā brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ // yadarthaṃ tapaso hyasya caraṇaṃ me pitāmaha jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ // yadarthaṃ devi tapasā śrāmyase lokabhāvani sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati // sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ // sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam udārarūpo vikṛtābhirūpavān samānarūpo na hi yasya kasyacit // maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram // iti skandapurāṇe ekādaśo 'dhyāyaḥ Skandapurana 12 tataḥ sa bhagavāndevo brahmā tāmāha susvaram devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ // tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha // sā devī yuktamityevam uktvā svasyāśramasya ha dvāri jātamaśokaṃ vai samupāśritya saṃsthitā // athāgāccandratilakas tridaśārtiharo haraḥ vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca // vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham // athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā // tamuvācārghyamānāyya madhuparkeṇa caiva hi sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā // bhagavannasvatantrāsmi pitā me 'styaraṇī tathā tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava // gatvā yācasva pitaraṃ mama śailendramavyayam sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama // tataḥ sa bhagavāndevas tathaiva vikṛtaḥ prabhuḥ uvāca śailarājaṃ tam umāṃ me yaccha śailarāṭ // sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam bhītaḥ śāpācca vimanā idaṃ vacanamabravīt // bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ // svayaṃvaro me duhitur bhavitā viprapūjitaḥ varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti // tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ devyāḥ samīpamāgatya idamāha mahāmanāḥ // devi pitrā tavājñaptaḥ svayaṃvara iti śrutam tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe // tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham // tenoktā sā tadā tatra bhāvayantī tadīritam bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā // samprāpyovāca deveśaṃ mā te bhūdbuddhiranyathā ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana // atha vā te 'sti saṃdeho mayi vipra kathaṃcana ihaiva tvāṃ mahābhāga varayāmi manoratham // gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam skandhe śambhoḥ samādāya devī prāha vṛto 'si me // tataḥ sa bhagavāndevas tathā devyā vṛtastadā uvāca tamaśokaṃ vai vācā saṃjīvayanniva // yasmāttava supuṣpeṇa stabakena vṛto hyaham tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi // kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ // sarvānnabhakṣadaścaiva amṛtasrava eva ca sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ // āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati // yaścātra niyamairyuktaḥ prāṇānsamyakparityajet sa devyāstapasā yukto mahāgaṇapatirbhavet // evamuktvā tadā deva āpṛcchya himavatsutām antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // sāpi devī gate tasmin bhagavatyamitātmani tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha // unmukhī sā gate tasmin maheṣvāse prajāpatau niśeva candrarahitā sā babhau vimanāstadā // atha śuśrāva sā śabdaṃ bālasyārtasya śailajā sarasyudakasampūrṇe samīpe cāśramasya ha // sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā // yogamāyāmathāsthāya prapañcodbhavakāraṇam tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata trātu māṃ kaścidetyeha grāheṇa hṛtacetasam // dhikkaṣṭaṃ bāla evāham aprāptārthamanorathaḥ yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ // śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm // māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau priyaputrāvekaputrau prāṇānnūnaṃ vihāsyataḥ // śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ // sāpaśyadinduvadanā bālakaṃ cārurūpiṇam grāheṇa grasyamānaṃ taṃ vepamānamavasthitam // so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīmupāgatām taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha // sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā // grāharāja mahāsattva bālakaṃ hyekaputrakam visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām sa āhāro mama purā vihito lokakartṛbhiḥ // so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana // yanmayā himavacchṛṅge caritaṃ tapa uttamam tena bālamimaṃ muñca grāharāja namo 'stu te // mā vyayaṃ tapaso devi kārṣīḥ śailendranandane nainaṃ mocayituṃ śakto devarājo 'pi sa svayam // mahyamīśena tuṣṭena śarveṇogreṇa śūlinā amaratvamavadhyatvam akṣayaṃ balameva ca // svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati // atha vā te kṛpā devi bhṛśaṃ bāle śubhānane bravīmi yatkuru tathā tato mokṣamavāpsyati // grāhādhipa vadasvāśu yatsatāmavigarhitam tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham // yatkṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpamantaśaḥ tatsarvaṃ me prayacchasva tato mokṣamavāpsyati // janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ // prajajvāla tato grāhas tapasā tena bṛṃhitaḥ āditya iva madhyāhne durnirīkṣyastadābhavat // uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm devi kiṃ kṛtametatte aniścitya mahāvrate tapaso hyarjanaṃ duḥkhaṃ tasya tyāgo na śasyate // gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te // sā tvevamuktā grāheṇa uvācedaṃ mahāvratā suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te na hi kaścinnaro grāha pradattaṃ punarāharet // dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ tvayyeva ramatāmetad bālaścāyaṃ vimucyatām // tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca devīmādityasadbhāsaṃ tatraivāntaradhīyata // bālo 'pi sarasastīre mukto grāheṇa vai tadā svapnalabdha ivārthaughas tatraivāntaradhīyata // tapaso 'tha vyayaṃ matvā devī himagirīndrajā bhūya eva tapaḥ kartum ārebhe yatnamāsthitā // kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam provāca vacanaṃ vyāsa mā kṛthāstapa ityuta // mahyametattapo devi tvayā dattaṃ mahāvrate tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam svayaṃvaramudīkṣantī tasthau prītimudāyutā // idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ // iti skandapurāṇe dvādaśamo 'dhyāyaḥ Skandapurana 13 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ // atha parvatarājo 'sau himavāndhyānakovidaḥ duhiturdevadevena jñātvā tadabhimantritam // jānannapi mahāśailaḥ samācārakriyepsayā svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat // devadānavasiddhānāṃ sarvalokanivāsinām vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā // tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat // athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ // praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma // akṣṇāṃ sahasraṃ surarāṭ sa bibhrad divyāṅgahārasragudāttarūpaḥ airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham āruhya sarvāmararāṭ sa vajraṃ bibhratsamāgātpurataḥ surāṇām // tejaḥpratāpādhikadivyarūpaḥ prodbhāsayansarvadiśo vivasvān haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena // maṇipradīptojjvalakuṇḍalaśca vahnyarkatejaḥpratime vimāne samabhyagātkaśyapaviprasūnur āditya āgādbhaganāmadhārī // pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ daṇḍaṃ samādāya kṛtānta āgād āruhya bhīmaṃ mahiṣaṃ javena // mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi // saṃtāpayansarvasurāsureśāṃs tejodhikastejasi saṃniviśya vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī // nānāmaṇiprajvalitāṅgayaṣṭir jagaccarandivyavimānamagryam āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca // āpyāyayansarvasurāsureśān kāntyā ca veṣeṇa ca cārurūpaḥ jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt // śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ // tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya manoharāvujjvalacāruveṣāv ājagmaturdevasadaḥ suvīrau // śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca // diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām // gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma // anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca // śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra // hetustrilokasya jagatprasūter mātā ca teṣāṃ sasurāsurāṇām patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī // evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa varārthamājagmurato vimūḍhā īśena yasmādvṛḍitāḥ kṛtāste // tataḥ pranṛttābhirathāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ // vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe // mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ // devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam jñātvā yogasamādhānāj jahṛṣe prītisaṃyutā // atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu // tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam ko 'yamatreti saṃmantrya cukrudhurbhṛśamārditāḥ // vajramākārayattasya bāhumutkṣipya vṛtrahā sa bāhurutthitastasya tathaiva samatiṣṭhata // stambhitaḥ śiśurūpeṇa devadevena śambhunā vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca // bhago nāma tato deva ādityaḥ kāśyapo balī utkṣipya muśalaṃ dīptaṃ kṣeptumaicchadvimohitaḥ tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā // śiraḥ prakampayanviṣṇuḥ sakrodhastamavaikṣata tasyāpi śiraso devaḥ khālityaṃ pracakāra ha // pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā // yamasya stambhito daṇḍas tejo vahneḥ śaśeḥ prabhā balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ // atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu brahmā paramasaṃvigno dhyānamāsthāya sādaram bubudhe devadeveśam umotsaṅgasamāsthitam // sa buddhvā parameśānaṃ śīghramutthāya sādaram vavande caraṇau śambhor astuvacca pitāmahaḥ paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyairguhyanāmabhiḥ // ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam // amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ // iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam patnīrūpaṃ samāsthāya jagatkāraṇamāgatā // namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ prasādāttava deveśa niyogācca mayā prajāḥ // devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime // tata evaṃ tadā brahmā vijñāpya parameśvaram stambhitānsarvadevāṃstān idamāha mahādyutiḥ // mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram devadevamihāyātaṃ mamaivotpattikāraṇam // ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān ugra īśāna ātmā ca ajaḥ śaṃkara eva ca // devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam // gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam // tataste stambhitāḥ sarve tathaiva tridivaukasaḥ praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā // atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā // tata evaṃ pravṛtte tu sarvadevanivāraṇe vapuścakāra deveśas tryakṣaṃ paramamadbhutam tejasā yasya devāste cakṣuraprārthayanvibhum // tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat prādātparamadeveśaḥ apaśyaṃste tadā prabhum // te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ // tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām pādayoḥ sthāpayāmāsa sragmālāmamitadyuteḥ // sādhu sādhviti samprocya devatāste punarvibhum saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ // athāsminnantare vyāsa brahmā lokapitāmahaḥ himavantaṃ mahāśailam idamāha mahādyutiḥ // ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param // tataḥ praṇamya himavāṃs taṃ devaṃ pratyabhāṣata tvameva kāraṇaṃ deva yena śarvādayaṃ mama // prasādaḥ sahasotpanno hetuścāpi tvameva hi udvāhaṃ tu yathā yādṛk tadvidhatsva pitāmaha // tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ udvāhaḥ kriyatāṃ deva iti devamuvāca ha tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ // tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram udvāhārthaṃ maheśasya nānāratnopaśobhitam // ratnāni maṇayaścitrā hema mauktikameva ca mūrtimanta upāgamya alaṃcakruḥ purottamam // citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā bhāsvatsphaṭikabhittībhir muktāhārapralambitā // tasmiñchivapure ramye udvāhārthaṃ vinirmite śuśubhe devadevasya maheśasya mahātmanaḥ // somādityau samaṃ tatra bhāsayantau mahāmaṇī saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan // samudrāstatra catvāraḥ śakrādyāśca surottamāḥ devanadyo mahānadyaḥ siddhā munaya eva ca // gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ // tumbururnārado hāhā hūhū caiva tu sāmagāḥ ratnānyādāya vādyāṃśca tatrājagmustadā puram // ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ puṇyānvaivāhikānmantrāñ jepuḥ saṃhṛṣṭamānasāḥ // jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ // ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // nīlajīmūtasaṃghātam andradhvānapraharṣitaiḥ kekāyamānaiḥ śikhibhir nṛtyamānaiśca sarvaśaḥ // vilolapiṅgalaspaṣṭa vidyullekhāvabhāsitā kumudāpītaśuklābhir balākābhiśca śobhitā // pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā śubhāmbudhārāpraṇayaprabodhitair madālasairbhekagaṇaiśca nāditā // priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī // tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā // vicitrapuṣpasparśātsugandhibhir ghanāmbusamparkatayā suśītalaiḥ vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ // garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā nirīkṣitā sādaramutsukābhir niśvāsadhūmraṃ pathikāṅganābhiḥ // haṃsanūpuraśabdāḍhyā samunnatapayodharā caladvidyullatākāñcī spaṣṭapadmavilocanā // asitajaladavṛndadh vānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā surabhikusumareṇukḷptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai // meghakañcukanirmuktā padmakośodgatastanī haṃsanūpuranirhrādā sarvaramyadigantarā // vistīrṇapulinaśroṇī kūjatsārasamekhalā praphullendīvarābhoga vilocanamanoharā // pakvabimbādharapuṭā kundadantaprahāsinī navaśyāmālatāśyāma romarājīpariṣkṛtā // candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // samadālikulodgīta madhurasvarabhāṣiṇī calatkumudasaṃghāta cārukuṇḍalaśobhinī // raktāśokāgraśākhottha pallavāṅgulidhāriṇī tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā // raktotpalāgracaraṇā jātīpuṣpanakhāvalī kadalīstambhacārūruḥ śaśāṅkavadanā tathā // padmakiñjalkasampṛkta pavanāgrakaraiḥ surān premṇā spṛśantī kānteva śaradāgānmanoramā // nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat // atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ ṛtū śiśirahemantāv ājagmaturatidyutī // tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau // tena prāleyavarṣeṇa ghanena sa himācalaḥ agādhena tadā reje kṣīroda iva sāgaraḥ // himasthāneṣu himavān nāśayāmāsa pādapān sādhūpacārānsahasā kṛtārtha iva durjanaḥ // prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ chatrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // pāṇḍarāṇi viśālāni śrīmanti subhagāni ca tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire // tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ // bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ vavuramaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ // nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ vasantakālaśca tamadriputrī sevārthamāgāddhimavantamāśu // tasminnṛtāvadrisutāvivāha siṣevayā taṃ girimabhyupete prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ // vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ // svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ // ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ cetobhirāmaṃ tridaśāṅganānāṃ puṃskokilāścātikalaṃ vineduḥ // nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ // priyaṅgūścūtataravaś cūtāṃścāpi priyaṅgavaḥ tarjayanta ivānyonyaṃ mañjarībhiścakāśire // himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ // phullāśokalatāstatra rejire śālasaṃśritāḥ kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ // samadālikulodgīta latākusumasaṃcayāḥ parasparaṃ hi mālatyo bhāṣantya iva rejire // nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapatraiḥ // haimāni vistīrṇajaleṣu keṣucin nirantaraṃ mārakatāni keṣucit vaidūryanālāni saraḥsu keṣucit prajajñire padmavanāni sarvataḥ // vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ // śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ samucchritānyaviralair haimānīva babhurmune // īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ sambabhūvurdiśaḥ sarvāḥ pavanākampimūrtibhiḥ // kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ girau vavṛdhire phullāḥ spardhayeva parasparam // cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca parvatasya nitambeṣu sarveṣvevābhijajñire // tamālagulmaistasyāsīc chobhā himavatastadā nīlajīmūtasaṃghātair nilīnairiva sandhiṣu // nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca pramattapuṃskokilasampralāpair himācalo 'tīva tadā rarāja // śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ // paṭusūryātapaścāpi prāyaḥ soṣṇajalāśayaḥ devīvivāhasevārthaṃ grīṣma āgāddhimācalam // sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ // tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ vavuḥ pāṭalavistīrṇa kadambārjunagandhinaḥ // vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ abhavaṃstaṭasaṃghuṣṭa kalahaṃsakadambakāḥ // tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ // bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ utsasarjurmanojñāni kusumāni samantataḥ // iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra // tata evaṃ pravṛtte tu sarvabhūtasamāgame nānāvādyaśatākīrṇe brahmā mama pitā svayam // śailaputrīmalaṃkṛtya yogyābharaṇasampadā puraṃ praveśayāmāsa svayamādāya lokadhṛk // tatastu punareveśaṃ brahmā vyajñāpayadvibhum havirjuhomi vahnau tu upādhyāyapade sthitaḥ dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ // tamāha śaṃkaro devaṃ devadevo jagatpatiḥ yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho // tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ hastaṃ devasya devyāśca yogabandhe yuyoja ha // jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitaṃ śrutigītairmahāmantrair mūrtimadbhirupasthitaiḥ // yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam // muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam // yogenaiva tayorvyāsa tadomāparameśayoḥ udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit // iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham udvāhaścaiva devasya śṛṇvataḥ paramādbhutam // iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ Skandapurana 14 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram // namaḥ parvataliṅgāya parvateśāya vai namaḥ namaḥ pavanavegāya virūpāyājitāya ca // namaḥ kleśavināśāya dātre ca śubhasampadām namo nīlaśikhaṇḍāya ambikāpataye namaḥ // namaḥ pavanarūpāya śatarūpāya vai namaḥ namo bhairavarūpāya virūpanayanāya ca // namaḥ sahasranetrāya sahasracaraṇāya ca namo vedarahasyāya vedāṅgāya namo namaḥ // viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca carācarādhipataye śamanāya namo namaḥ // salileśayaliṅgāya yugāntāyataliṅgine namaḥ kapālamālāya kapālasragmiṇe namaḥ // namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ namastrailokyavāhāya saptalokarathāya ca // namaḥ khaṭvāṅgahastāya pramathārtiharāya ca namo yajñaśirohartre kṛṣṇakeśāpahāriṇe // bhaganetranipātāya pūṣṇo dantaharāya ca namaḥ pinākaśūlāsi khaḍgamudgaradhāriṇe // namo 'stu kālakālāya tṛtīyanayanāya ca antakāntakṛte caiva namaḥ parvatavāsine // suvarṇaretase caiva sarpakuṇḍaladhāriṇe vāḍvaleryoganāśāya yogināṃ gurave namaḥ // śaśāṅkādityanetrāya lalāṭanayanāya ca namaḥ śmaśānarataye śmaśānavaradāya ca // namo daivatanāthāya tryambakāya namo namaḥ aśanīśatahāsāya brahmaṇyāyājitāya ca // gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // salile tapyamānāya yogaiśvaryapradāya ca namaḥ śāntāya dāntāya pralayotpattikāriṇe // namo 'nugrahakartre ca sthitikartre namo namaḥ namo rudrāya vasave ādityāyāśvine namaḥ // namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ namaḥ śarvāya sarvāya ugrāya varadāya ca // namo bhīmāya senānye paśūnāṃ pataye namaḥ śucaye rerihāṇāya sadyojātāya vai namaḥ // mahādevāya citrāya namaścitrarathāya ca pradhānāya prameyāya kāryāya karaṇāya ca // puruṣāya namaste 'stu puruṣecchākarāya ca namaḥ puruṣasaṃyoga pradhānaguṇakāriṇe // pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ kṛtākṛtasya saṃvettre phalasaṃyogadāya ca // kālajñāya ca sarvatra namo niyamakāriṇe namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // namaste devadeveśa namaste bhūtabhāvana śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho // evaṃ sa bhagavāndevo jagatpatirumāpatiḥ stūyamānaḥ suraiḥ sarvair amarānidamabravīt // draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ // tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam // evamastviti tānuktvā visṛjya ca surānharaḥ lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ // yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt // pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā sa svargalokago devaiḥ pūjyate 'mararāḍiva // iti skandapurāṇe caturdaśamo 'dhyāyaḥ Skandapurana 15 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat // tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam lokānsarvāṃstāpayānaṃ sarveṣvakaruṇātmakam // ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha cakrāhvayasya rūpeṇa ratyā saha tamāgatam // athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram nayanena tṛtīyena sāvajñaṃ tamavaikṣata // tato 'sya netrajo vahnir jvālāmālāsahasravān saṃvṛtya ratibhartāram adahatsaparicchadam // sa dahyamānaḥ karuṇam ārto 'krośata visvaram prasādayaṃśca taṃ devaṃ papāta sa mahītale // āśu so 'gniparītāṅgo manmatho lokatāpanaḥ papāta bhasmasāccaiva kṣaṇena samapadyata // patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā devaṃ devīṃ ca duḥkhārtā ayācatkaruṇāyatī // tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau ūcatustāṃ samālokya samāśvāsya ca duḥkhitām // dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati // yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe tadā tasya suto 'yaṃ syāt patiste sa bhaviṣyati // tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam provāca himavatputrīṃ bhaktyā munivarasya ha // vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate tasyāhaṃ varadānāya prayāsyāmi mahāvrate // evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ jagāma tapyato 'bhyāśaṃ vasiṣṭhasya munervibhuḥ // tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ // pūrṇe varṣasahasre tu jvalamānamivānalam uvāca bhagavāngatvā brūhi kiṃ te dadāni te dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija // dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ // namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ // namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ // namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ // namo rahasyaliṅgāya saptadvīpordhvaliṅgine namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine // namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ // nama indriyaliṅgāya namastanmātraliṅgine namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ // namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ // namo gaganaliṅgāya tejoliṅgāya vai namaḥ namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ // namo ṛkstutaliṅgāya yajurliṅgāya vai namaḥ namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ // namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ namaste 'nantaliṅgāya devānugataliṅgine // diśa naḥ paramaṃ yogam apatyaṃ matsamaṃ tathā brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām // evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt // tuṣṭaste 'haṃ dadānyetat tava sarvaṃ manogatam yogaṃ ca paramaṃ sūkṣmam akṣayaṃ sarvakāmikam // pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te // damaḥ śamastathā kīrtis tuṣṭirakrodha eva ca nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ // avadhyatvamasahyatvam akṣayatvaṃ ca sarvadā vaṃśasya cākṣatirvipra dharme ca ratiravyayā brūhi cānyānapi varān dadāmi ṛṣisattama // bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama na syāddhi tattathā deva yathā vā manyase prabho // bhaviṣyaṃ nānyathā kuryād iti me niścitā matiḥ ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā // tathā tannātra saṃdeho vihitaṃ yadyathā mayā tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ // evamuktvā tato devaḥ kapardī nīlalohitaḥ paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata // iti skandapurāṇe pañcadaśamo 'dhyāyaḥ Skandapurana 16 varānsa labdhvā bhagavān vasiṣṭho 'smatpitāmahaḥ kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim // tenāsau varadānena devadevasya śūlinaḥ arundhatyāmajanayat tapoyogabalānvitam brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam // tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ pareṇa cetasā bhaktir abhavadgovṛṣadhvaje // sa kadācidapatyārtham ārādhayadumāpatim tasya tuṣṭo mahādevo varado 'smītyabhāṣata // atha dṛṣṭvā tamīśānam idamāhānatānanaḥ kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ sarvāndhārayase lokān ātmanā samayādvibho // tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā utpādakastathotpādya utpattiścaiva sarvaśaḥ // ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ // tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ uvāca vacasā vyāsa diśaḥ sarvā vinādayan // tvayāhaṃ yācitaḥ śakte sa ca te saṃbhaviṣyati tvatsamaḥ sarvavedajñas tvadīyo munipuṃgava // bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā bījātmanā na bhavati pariṇāmāntaraṃ gataḥ // evaṃ sa ātmanātmā vaḥ saṃbhūto 'patyasaṃjñitaḥ svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ // evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca jagāma sahasā yogī adṛśyatvamatidyutiḥ // tasmingate mahādeve śaktistava pitāmahaḥ vacastatpariniścintya evamevetyamanyata // atha kāle 'timahati samatīte śubhavrate tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam // tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ // iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ Skandapurana 17 kasmātsa rājā tamṛṣiṃ cakhāda tapasānvitam rakṣasā sa kimarthaṃ ca hṛtacetābhavannṛpaḥ // vasiṣṭhayājyo rājāsīn nāmnā mitrasahaḥ prabhuḥ sudāsaputro balavān indracandrasamadyutiḥ // tamāgamyocivāñchaktiś cariṣye dīkṣito vratam tatra me niśi rājendra sadaiva piśitāśanam // ihāgatasya yacchasva śuci sarvaguṇānvitam apratīkārasaṃyuktam ekadaikānta eva ca // evamastviti tenokto jagāma sa mahāmanāḥ athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā nājñāpayattadā sūdaṃ tasyārthe munisattama // gate 'tha divase tāta saṃsmṛtya prayatātmavān sūdamāhūya covāca ārtavatsa narādhipaḥ // mayāmṛtavaso prātar guruputrasya dhīmataḥ piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam tatkuruṣva tathā kṣipraṃ kālo no nātyagādyathā // sa evamuktaḥ provāca sūdo 'mṛtavasustadā rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam // piśitasyaiva cālpatvād bahūnāṃ caiva tadbhujām amitasya pradānācca na kiṃcidavaśiṣyate // jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase // evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ piśitaṃ mṛgayansamyaṅ nāpyavindata karhicit // yadā na labdhavānmāṃsaṃ tadovāca narādhipam gatvā niśi mahārājam idaṃ vacanamarthavat // rājanna piśitaṃ tvasti pure 'smiñchuci karhicit mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te // sa evamuktaḥ sūdena tasminkāle narādhipaḥ novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha // tadantaramabhiprekṣya viśvāmitrasamīritaḥ rākṣaso rudhiro nāma saṃviveśa narādhipam // rakṣasā sa tadāviṣṭo rudhireṇa durātmanā uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ // gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi // kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam rasavadgandhavaccaiva kṣiprameva samācara // sa evamuktastenātha mānuṣaṃ māṃsamādade rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit // athārdharātrasamaye bhāskarākāravarcasam śatānalasamaprakhyam apaśyanmunisattamam // sa tamarghyeṇa pādyena āsanāgryavareṇa ca samarcayitvā vidhivad annamasyopapādayat // sa tadannaṃ samānītaṃ samālabhya mahātapāḥ cukopa kupitaścāha pārthivaṃ pradahanniva // pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam na dīyate vidhijñena tvaṃ tu māmavamanyase // yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi // evamuktastu tejasvī rājā saṃcintya tattadā uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ // puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija // bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam // iti skandapurāṇe saptadaśamo 'dhyāyaḥ Skandapurana 18 tataḥ sa rājā svaṃ rājyam utsṛjya saha bhāryayā vanaṃ viveśa tatrābhūt puruṣādo mahābalaḥ // so 'bhakṣayata tatrāgre śaktimeva mahāmunim tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ // tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati putraśokena mahatā bhṛśamevānvakīryata // sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ nadyāmātmānamutsṛjya śatadhā sādravadbhayāt śatadrūriti tāṃ prāhur munayaḥ saṃśitavratāḥ // punaḥ pāśairdṛḍhairbaddhvā anyasyāmasṛjadvaśī tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ // tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan // atha śuśrāva vedānāṃ dhvanimekasya susvaram adhīyānasya tatrāśu dhyānamevānvapadyata // athainaṃ cārusarvāṅgī pīnonnatapayodharā upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā // tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ sovāca dīnayā vācā rudatī śvaśuraṃ tadā // yadaiva sutaduḥkhena nirgato 'syāśramādguro tadāprabhṛtyevādṛśyā bhagavantamanuvratā // adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho udarasthasya te sūnor mā duḥkhe tvaṃ manaḥ kṛthāḥ // idānīmasti me vatse jīvitāśeti so 'bravīt kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāvāśramaṃ muniḥ // tadāśramapadaṃ gacchan pathi rājānamaikṣata vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam // abhidravantaṃ vegena mantrairastambhayanmuniḥ tato 'sya nirgataḥ kāyād rakṣaḥ paramadāruṇaḥ // uvāca cainaṃ duṣṭātman daheyaṃ tvāṃ sabāndhavam dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate // tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt praṇamya śirasā bhīto jagāma kuśikāntikam // gate niśācare rājā praṇamya śirasā munim prasādayāmāsa tadā sa covācedamarthavat // na doṣastava rājendra rakṣasādhiṣṭhitasya vai kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ // praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava // icchāmi bhagavanputraṃ tvayotpāditamacyuta devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam // evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ // taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ jagāma vanamevāśu sabhāryastapasi sthitaḥ // vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān adṛśyantyāṃ samabhavat putro nāmnā parāśaraḥ // vasiṣṭhaṃ tu tadā dhīmāṃs tātamevābhyamanyata tāta tāteti ca muhur vyājahāra piturgurum // tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim pitaraṃ tapasā mantrair īje rakṣaḥkratau tadā // tatra koṭīḥ sa pañcāśad rakṣasāṃ krūrakarmaṇām juhāvāgnau mahātejās tato brahmābhyagāddrutam // sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ ṛṣibhirdaivataiścaiva idamāha parāśaram // devatāste patanti sma yajñairmantrapuraskṛtaiḥ aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam // saha devairahaṃ sarvāṃl lokāndhakṣyāmi pāvakaiḥ dagdhvānyānprathayiṣyāmi tatra lokānna saṃśayaḥ // tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ // kṛtametanna saṃdeho yathā brūṣe mahāmate kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā // yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ // tasya saṃkalpasaṃtapto manyumūlamudāharat vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka // devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim ṛṣayaścaiva te sarve vāgbhistuṣṭuvire tadā // tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat viśvāmitrasya miṣata idaṃ provāca susvaram // ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati // tamapyatrāpi saṃkruddhas tapoyogabalānvitaḥ vihatya tapaso yogād dhoṣye dīpte vibhāvasau // tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan // huteṣu ca tatasteṣu rākṣaseṣu durātmasu saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā // ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān śrāvayīta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ // parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam // iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ Skandapurana 19 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat samāpayitvā ca punas tapastepe ca bhāsvaram // tamāgatya vasiṣṭhastu tapasā bhāskaradyutim uvāca prītisampannam idamarthavadavyayaḥ // pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram putramutpādayanti sma tapojñānasamanvitam // ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ kariṣyati gatiṃ caiva iti vedavido viduḥ // sa tvaṃ taponvitaścaiva jñānavānyaśasānvitaḥ putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho // tasmātpitṝṇāmānṛṇyaṃ gaccha vratavatāṃ vara sutamutpādaya kṣipram adhikaṃ samameva vā // sa evamuktastejasvī vasiṣṭhenāmitātmanā mainākaṃ parvataṃ prāpya tapastepe suduścaram // tasya kālena mahatā tapasā bhāvitasya tu umāpatirvaraṃ prādāt sa ca vavre sutaṃ śubham // sa labdhavara āgamya yayāce putrakāraṇāt kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet // sambhramandāśarājasya duhitṛtvamupāgatām pitṛkanyāṃ tataḥ kālīm apaśyaddivyarūpiṇīm // matsīgarbhasamutpannāṃ vasorbījāśanātpurā adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām // tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam // tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ tasya putrāśca catvāraḥ kanyā caikā sumadhyamā // kathaṃ vairaṃ samabhavad viśvāmitravasiṣṭhayoḥ kathaṃ cāpagataṃ bhūya etadicchāmi veditum // parāśare tu garbhasthe vipratvaṃ gādhije gate sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ // tatra vairamanusmṛtya viśvāmitreṇa dhīmatā miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā // munirapyāha tatrāsau viśvāmitraḥ pratāpavān sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage srotasā mahatākṣipya snāyamānamihānaya // saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā yaduktavāṃstu gādheyaḥ sa covāca mahānadīm // evaṃ kuru mahābhāge māṃ nayasva yathepsitam mā te krūraḥ sa gādheyaḥ śāpaṃ dadyātsudustaram // gādheyasya tataḥ sā tu juhvato 'gniṃ divākare madhyaṃ prāpte 'nayadvegād vasiṣṭhaṃ srotasā śubhā // taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam uvāca cchadmanā yasmād vegenāpahṛtastvayā tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi // viśvāmitreṇa sā śaptā nadī lokasukhapradā avahadrudhiraṃ caiva māṃsamedastathaiva ca // atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ anugrahaḥ kṛtastasyā yena svacchajalābhavat // mahatastapasaḥ śaktyā kālena mahatā tadā vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ // viśvāmitro mahātejā vasiṣṭhe vairamatyajat evaṃ tau vairamanyonyaṃ jahaturmunisattamau // ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñchrāvayīta vā sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ // hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ bhavecca sarvāmararājatulyas tripiṣṭape krīḍati cecchayā svayam // evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca // iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ Skandapurana 20 umāharau tu deveśau cakraturyacca saṃgatau tanme sarvamaśeṣeṇa kathayasva mahāmune // umāharau tu saṃgamya parasparamaninditau śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha // sa cāpyayonijaḥ putra ārādhya parameśvaram rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau // kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram samānatvamagācchambhoḥ pratīhāratvameva ca // abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān tasyābhūcchilakairvṛttiḥ śilādastena so 'bhavat // apaśyallambamānāṃstu gartāyāṃ sa pitṝndvijaḥ vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ // tairukto 'patyakāmaistu devaṃ lokeśamavyayam ārādhaya mahādevaṃ sutārthaṃ dvijasattama // tasya varṣasahasreṇa tapyamānasya śūladhṛk śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ harṣagadgadayā vācā tuṣṭāva vibudheśvaram // namaḥ paramadevāya maheśāya mahātmane sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ // namaḥ kāmāṅganāśāya yogasambhavahetave namaḥ parvatavāsāya dhyānagamyāya vedhase // ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ vedānāṃ pataye caiva yogināṃ pataye namaḥ // pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe varadāya ca bhaktānāṃ namaḥ sarvagatāya ca // tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha sraṣṭre ca pataye caiva namaśca prabhaviṣṇave // jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā prakṛteḥ pataye nityaṃ puruṣātparagāmine // īśvarāya namo nityaṃ yogagamyāya raṃhase saṃsārotpattināśāya sarvakāmapradāya ca // śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe namaste 'yograhastāya tejasāṃ pataye namaḥ // sūryānilahutāśāmbu candrākāśadharāya ca sthitāya sarvadā nityaṃ namastrailokavedhase // stotavyasya kuto deva viśrāmastava vidyate yadā hetustvamevāsya jagataḥ sthitināśayoḥ // aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ prasādaṃ paramālambya varado bhava viśvakṛt // yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca // tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā uvāca varado 'smīti brūhi yatte manogatam // tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā uvāca cedaṃ deveśaṃ sa vācā sajjamānayā // bhagavanyadi tuṣṭo 'si yadi deyo varaśca me icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam // evamuktastato devaḥ prīyamāṇastrilocanaḥ evamastviti taṃ procya tatraivāntaradhīyata // gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ // taiḥ praśastastataścaiva kālena munisattama yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām // tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata // sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam rākṣaso 'yamiti jñātvā bhayānnopasasāra tam // kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam upāsarpata dīnātmā tāta tāteti cābravīt // sa tātetyucyamāno 'pi yadā taṃ nābhyanandata tato vāyustamākāśe śilādaṃ prāha susvaram // śālaṅkāyana putraste yo 'sau devena śambhunā ayonijaḥ purā dattaḥ sa eṣa pratinandaya // yasmānnandīkaraste 'yaṃ sadaiva dvijasattama tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava // tataḥ sa vāyuvacanān nandinaṃ pariṣasvaje gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam cūḍopanayanādīni karmāṇyasya cakāra saḥ // kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam // hastināṃ caritaṃ yacca naranāryośca lakṣaṇam śilpāni caiva sarvāṇi nimittajñānameva ca // bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam abdairadhītavānsarvaṃ vyāsa pañcabhireva ca // dakṣaḥ śuciradīnātmā priyavāganasūyakaḥ sarvalokapriyo nityaṃ manonayananandanaḥ // tasyātha saptame varṣe ṛṣī divyau tapodhanau āśramaṃ samanuprāptau śilādasya mahaujasau // tāvabhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ sukhāsīnau samālakṣya āsane paramārcitau // mitrāvaruṇanāmānau tapoyogabalānvitau abhijñau sarvabhūtānāṃ trailokye sacarācare // tābhyāmanujñātaścaiva niṣasāda varāsane upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat // tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ svādhyāyaniyataḥ kaccit kacciddharmasya saṃtatiḥ // kaccinna vṛddhānbālo na gurūnvāpyavamanyate kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām // sa evamuktastejasvī śilādaḥ putravatsalaḥ uvāca guṇavānsamyak kulavaṃśavivardhanaḥ // tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam tayoḥ pādeṣu śirasā apātayata nandinam // tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān // śilādastāmathālakṣya āśiṣaṃ devayostadā visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau // bhagavantāvṛṣī satyau gatijñau sarvadehinām kimarthaṃ mama putrasya dīrghamāyurubhāvapi prayuktavantau samyaktu nāśiṣaṃ munisattamau // tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati // tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca // tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ nandyāgāttamathāpaśyat pitaraṃ duḥkhitaṃ bhṛśam // kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ // putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi ūcatustāvṛṣītyevaṃ tato māṃ kṛcchramāviśat // satyaṃ devaṛṣī tāta na tāvanṛtamūcatuḥ tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ // kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām // na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā // drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ // mayā varṣasahasreṇa tapastaptvā suduścaram mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ // bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ kathaṃ draṣṭā mahādevam etadicchāmi veditum // na tāta tapasā devo dṛśyate na ca vidyayā śuddhena manasā bhaktyā dṛśyate parameśvaraḥ // tvayā visṛṣṭo gatvāham acireṇa trilocanam draṣṭā tāta na saṃdeho visṛjāśu tatastu mām // tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam na hiṃsati tathā tasmād itastāta vrajāmyaham // tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā na pratīkṣati vai mṛtyur iti buddhvā śamaṃ vraja // avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram // japataścāpi yuktasya rudrabhāvārpitasya ca na mṛtyukālā bahavaḥ kariṣyanti mama vyathām // tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā vyasarjayadadīnātmā kṛcchrātputraṃ mahātapāḥ // abhivandya pituḥ pādau śirasā sa mahāyaśāḥ pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ // abhivādya ṛṣīnsarvān sa didṛkṣurudāradhīḥ muniḥ sa devamagamat praṇatārtiharaṃ haram // iti skandapurāṇe viṃśatitamo 'dhyāyaḥ Skandapurana 21 nirgato 'tha tato nandī jagāma saritāṃ varām bhuvanāmiti vikhyātāṃ sarvalokasukhāvahām // tāṃ praviśya tato dhīmān ekāgro hradamāsthitaḥ sa jajāpa tadā rudrān mṛtyorbhītaḥ samāhitaḥ // japatā tena tatraiva tatpareṇa tadāśiṣā koṭirekā yadā japtā tadā devastutoṣa ha // tamāgatyāha bhagavāñ charva ugraḥ kapardimān nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam // uvāca praṇato bhūtvā praṇatārtiharaṃ haram dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho evamastviti devo 'pi procyāgacchadyathāgatam // so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha jajāpa koṭimanyāṃ tu rudramevānucintayan // dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ abhyājagāma taṃ caiva varado 'smītyabhāṣata // sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan japtumicchāmi deveśa tvatprasādādahaṃ vibho // evamastviti bhūyo 'pi bhagavānpratyuvāca ha uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ // tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha yugāntādityasaṃkāśas tataḥ samabhavaddvijaḥ // tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ somaḥ saha gaṇairdevas taṃ deśamupacakrame // sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha saṃmṛjāno 'grahastena nandinaṃ kālahābravīt // śailāde varado 'haṃ te tapasānena toṣitaḥ sādhu japtaṃ tvayā dhīman brūhi yatte manogatam // japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho // kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tatpradadāni te // brahmatvamatha viṣṇutvam indratvamatha vāyutām ādityo bhava rudro vā brūhi kiṃ vā dadāni te // sa evamukto devena śirasā pādayornataḥ tuṣṭāva purakāmāṅga kratuparvatanāśanam // namo devātidevāya mahādevāya vai namaḥ namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ // namastuṣitanāśāya trailokyadahanāya ca namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ // namo nīlaśikhaṇḍāya sahasraśirase namaḥ sahasrapāṇaye caiva sahasracaraṇāya ca // sarvataḥpāṇipādāya sarvatokṣimukhāya ca sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate // namaste rukmavarṇāya tathaivātīndriyāya ca namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ // namaścandrārkavarṇāya yogeśāyājitāya ca pinākapāṇaye caiva śūlamudgarapāṇaye // gadine khaḍgine caiva paraśvadhadharāya ca rathine varmiṇe caiva maheṣvāsāya vai namaḥ // namastriśūlahastāya ugradaṇḍadharāya ca namo gaṇādhipataye rudrāṇāṃ pataye namaḥ // namaḥ sahasranetrāya śatanetrāya vai namaḥ ādityānāṃ ca pataye vasūnāṃ pataye namaḥ // namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ namaḥ svarlokapataye umāyāḥ pataye namaḥ // namo yogādhipataye sarvayogapradāya ca dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca // mṛtyave kāladaṇḍāya yamāya ca mahātmane devādhipataye caiva divyasaṃhananāya ca // yajñāya vasudānāya svargāyājanmadāya ca savitre sarvadevānāṃ dharmāyānekarūpiṇe // amṛtāya vareṇyāya sarvadevastutāya ca brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ // tripuraghnāya cogrāya sarvāśubhaharāya ca umādehārdharūpāya lalāṭanayanāya ca // mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine brahmaṇo gurave caiva brahmaṇo janakāya ca // kumāragurave caiva kumāravaradāya ca haline muṣalaghnāya mahāhāsāya vai namaḥ // mṛtyupāśograhastāya takṣakabrahmasūtriṇe savidyudghanavāhāya tathaiva vṛṣayāyine // himavadvindhyavāsāya meruparvatavāsine kailāsavāsine caiva dhaneśvarasakhāya ca // viṣṇordehārdhadattāya tasyaiva varadāya ca sarvabhūtāsamajñāya sarvabhūtānukampine // antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca manase manyamānāya atimānāya caiva hi // budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ namaste sparśayitre ca tathaiva sparśanāya ca // namaste rasayitre ca tathaiva rasanāya ca namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi hastine caiva hastāya tathā pādāya pādine // namo 'stvānandakartre ca ānandāya ca vai namaḥ vāce 'tha vāgmine caiva tanmātrāya mahātmane // sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ namaśca tamase nityaṃ kṣetrajñāyājitāya ca // viṣṇave lokatantrāya prajānāṃ pataye namaḥ manave saptaṛṣaye tapyamānāya tāpine // brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ śilpine śilpanāthāya viduṣe viśvakarmaṇe // atraye bhṛgave caiva tathaivāṅgirase namaḥ pulahāya pulastyāya kratudakṣānalāya ca // dharmāya rucaye caiva vasiṣṭhāya namo 'stu te bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ // tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca avaśyāyāpyavadhyāya ajarāyāmarāya ca // akṣayāyāvyayāyaiva tathāpratihatāya ca anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe // sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane namaste bhagavaṃstryakṣa namaste bhagavañchiva namaste sarvalokeśa namaste lokabhāvana // na me devādhipatyena brahmatvenāthavā punaḥ na viṣṇutvena deveśa nāpīndratvena bhūtapa icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam // nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ // tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit // tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham // anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ // ya imaṃ prātarutthāya paṭhedavimanā naraḥ sa dehabhedamāsādya nandīśvarasamo bhavet // yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // śrutvā sakṛdapi hyetaṃ stavaṃ pāpapraṇāśanam yatra tatra mṛto vyāsa na durgatimavāpnuyāt // yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā kiṃ tasya yajñairvividhaiśca dānais tīrthaiḥ sutaptaiśca tathā tapobhiḥ // iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ Skandapurana 22 tatastu devadeveśo bhaktyā paramayā yutam aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam // karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā utthāpya nayane somaḥ aśrupūrṇe mamārja ha // uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva nirīkṣya gaṇapānsarvān devyā saha tadā prabhuḥ // jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha tasya sarvasya śailāde udarkaṃ saṃniśāmaya // amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ // mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ iṣṭo mama sadā caiva mama pārśvagataḥ sadā madrūpaścaiva bhavitā mahāyogabalānvitaḥ // ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā // kuśeśayamayīṃ mālām avamucyātmanastataḥ ābabandha mahātejā nandine divyarūpiṇīm // sa tayā mālayā nandī babhau kaṇṭhāvasaktayā tryakṣo daśabhujaḥ śrīmān dvitīya iva śaṃkaraḥ // tatastaṃ vai samādāya hastena bhagavānharaḥ uvāca brūhi kiṃ te 'dya dadāni varamuttamam // āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ japyeśvara iti khyāto mama guhyo bhaviṣyati // samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam siddhacāraṇasaṃkīrṇam apsarogaṇasevitam siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ // karmaṇā manasā vācā yatkiṃcitkurute naraḥ śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham // jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati yatra tatra mṛtā martyā yāsyanti tava lokatām // tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam uktvā nadī bhavasveti visasarja mahātapāḥ // sā tato divyatoyā ca puṇyā maṇijalā śubhā haṃsakāraṇḍavākīrṇā cakravākopaśobhitā padmotpalavanopetā prāvartata mahānadī // strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā padmotpaladalābhākṣī mahādevamupasthitā // tāmuvāca tato devo nadīṃ svayamupasthitām yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane tasmājjaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā // tvayi snānaṃ tu yaḥ kuryāc chuciḥ prayatamānasaḥ so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // tato devyā mahādevo nandīśvaramatiprabham putraste 'yamiti procya pādayostaṃ vyanāmayat // sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajaistribhiḥ payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī // tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ // trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ nanarda nādāttasmācca saridanyā tato 'bhavat // yasmādvṛṣabhanādena pravṛttā sā mahānadī tasmāḍḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ // jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave // taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ // tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam yasmātsuvarṇānniḥsṛtya nadyekā sampravartata svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata // jāmbūnadamayādyasmād dvitīyā mukuṭācchubhāt prāvartata nadī puṇyā ūcurjambūnadīti tām // etatpañcanadaṃ nāma japyeśvarasamīpagam vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā // tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam trirātropoṣito gatvā snātvābhyarcya ca śūlinam // nandīśvarasyānucaraḥ kṣīrodanilayo bhavet // yastu japyeśvare prāṇān parityajati dustyajān niyamenānyathā vāpi sa me gaṇapatirbhavet // nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ mama pārśvādanapagaḥ priyaḥ saṃmata eva ca // japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham sa me sadā syādgaṇapo variṣṭhas tvayā samaḥ kāntivapuśca nityam // iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ Skandapurana 23 bhagavāndevadeveśaḥ sarvabhūtapatirharaḥ devīmuvāca vāgīśa umāṃ girivarātmajām // devi nandīśvaraṃ devam abhiṣekṣyāmi bhūtapam gaṇānāvāhayiṣyāmi kiṃ vā tvaṃ manyase 'vyaye // saptalokādhipatyaṃ ca gaṇeśānāṃ tathaiva ca sarvamarhati deveśa nandī putro mamāgrajaḥ // tataḥ sa bhagavāndevaḥ suraśatruniṣūdanaḥ prāṅmukhaḥ sa gaṇeśānām āhvānamakarottadā // tataḥ sahasraśastatra gaṇādhyakṣā mudā yutāḥ samprāptāḥ sarvalokeśās tacchṛṇuṣva mahāmune // tataḥ karāladaśano bhṛkuṭībhūṣitānanaḥ śaṅkhahārāmbugauraśca daṃṣṭrī sragmī trilocanaḥ // jaṭāsahasrordhvaśirā jvālākeśo mahāhanuḥ agnyaṅgārakanetraśca bhujagābaddhamekhalaḥ // vidyujjihvo mahākāyas tathā caivordhvamehanaḥ sarpayajñopavītī ca paraśvadhadharastathā // bhujagābaddhamauñjiśca bhujagaireva kaṅkaṇaiḥ aṭṭahāsānsṛjānaśca aśanīpātasaṃnibhān diṇḍirityeva vikhyāto gaṇapaḥ samadṛśyata // ātmanaḥ sadṛśānāṃ ca koṭībhirdaśabhirvṛtaḥ gaṇapānāṃ sureśānāṃ yogināṃ dīptatejasām // tato 'paro mahākeśo mahākāyordhvamehanaḥ tryakṣo 'nalaśataprakhyaḥ aśanīpātanardanaḥ // nṛtyangāyaṃśca citrāṇi kurvannāṭyānyanekaśaḥ jvaladaṃṣṭro mahāhāso bṛhatskandhaḥ pinākadhṛk // koṭībhirdaśabhiḥ sārdhaṃ dviguṇābhirmahātmanām gaṇānāṃ citrarūpāṇāṃ yugapatsampradṛśyata // siṃhāsyagajakokāsyair dvīpiśārdūlakānanaiḥ so 'ṣāḍhirnāma gaṇapo vyāsa tatra samāgataḥ // athānyo vyāsa samprāpto yugāntādityasaprabhaḥ śatayojanabāhuśca digvāsāścordhvamehanaḥ // atidīrgho 'timeḍhraśca lambabhrūḥ sthūlanāsikaḥ vṛttāsyaśca mahākṣaśca bhṛkuṭīsaṃhatānanaḥ // pañcayojanavistīrṇo dīrgho vai tāvadeva ca daṃṣṭrāścatasro vaktreṇa bibhracchaṅkhendupāṇḍarāḥ // pañcajihvordhvakarṇaśca pāśahasto manojavaḥ vṛtaḥ koṭīśatenaiva sadṛśānāmadṛśyata // bhārabhūtīti vikhyāto mahāyogabalānvitaḥ gaṇapo devadevasya samīpaṃ so 'bhyagacchata // tataḥ kundenduśaṅkhābhaṃ himarāśyambusaṃnibham mṛṇālasphaṭikābhaṃ ca bhasmakakṣāvalambanam // gṛhītvā cāśanīhāsaṃ tripādaṃ cīravāsasam śatodaraṃ triśirasaṃ trinetraṃ cordhvamūrdhajam // jvālāmālāgrakeśaṃ ca vyāghracarmājināmbaram vāyuvegaṃ mahāhāsaṃ bhujagābaddhamekhalam // mahoragakṛtāpīḍaṃ śaṅkukarṇordhvamehanam bhasmapraharaṇaṃ caiva mahādaṃṣṭraṃ mahāhanum // mahāgaṇapatiṃ vīraṃ jvara ityeva viśrutam koṭīśatavṛtaṃ taṃ ca gaṇapaṃ so 'nvapaśyata // tato 'paraḥ saumyarūpo bhasmadigdhāṅga eva ca triśūlapāṇirdigvāsā mahāyogabalānvitaḥ // bahuveṣadharaścaiva dhyānayogaparāyaṇaḥ somavarṇa iti khyātaḥ koṭīśatavṛtaḥ prabhuḥ tādṛśānāṃ gaṇādhyakṣo devenāhūta āgataḥ // athāparo mahākāyaḥ śūlapāṇirmahābalaḥ yugāntānalasaṃkāśaḥ sthiraḥ sthirayaśobalaḥ // candramaulirmahākeśaś caturbāhurvilohitaḥ ekapādairmahākāyais tryakṣaistaiḥ śūlapāṇibhiḥ // vṛtaḥ koṭīśatenaiva sthāṇustatrābhyavartata samahāpārṣado rudraḥ sarvāsuranibarhaṇaḥ // tato 'paraḥ paṭṭisena hrasvapādodaraḥ śuciḥ sahasrabāhucaraṇaḥ sahasrākṣaḥ pratāpavān // karāladaśanaścaiva kṛṣṇasarpāmbaracchadaḥ tryakṣaścandrakṛtāpīḍaḥ kaṇṭhamālāvibhūṣitaḥ // ugrasena iti khyātaḥ koṭīśatavṛtaḥ sa ca āgātsamīpaṃ devasya āhūtaḥ svayamīśvaraḥ // tato 'paraḥ samāpede devaṃ candrārdhadhāriṇam caturvaktro mahātejāś caturviṃśekṣaṇaḥ prabhuḥ // sahasrabāhurjvālāsyo mahānetrordhvamehanaḥ karāladaśanaścaiva śaṅkukarṇo mahānakhaḥ // asipāṇirmahātejāḥ śatapādaḥ śatodaraḥ vidyutkeśo 'tihāsaśca tathaivobhayatogatiḥ // ajaikapāditi khyāto vṛtaḥ koṭīśatena saḥ kāñcanopalavṛkṣāḍhyaḥ samegha iva parvataḥ // āgāttato 'paro vyāsa gaṇapaḥ sumahābalaḥ sarvatovadanaḥ śrīmān sarvataḥpāṇipādadhṛk // hrasvabāhūrupādaśca aśaniṃ dhārayañchubham śatairvṛtaśca koṭīnām aṣṭābhistvātmanaḥ samaiḥ nikumbha iti vikhyātaḥ śatapādodarānanaḥ // āgāttato 'paraścāpi vidyutkeśo mahābalaḥ candramālādharo ghoraḥ prahasanpravicālayan // daṇḍadhārī mahāvaktraḥ śaṅkhakundendusaprabhaḥ gaṇakoṭīśatavṛtaḥ paramaṃ paratāpanaḥ // tato 'paraḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ sūryamālāsrajaṃ bibhrad ājagāma mahātapāḥ // sa sūryāpyāyano nāma devasya paramapriyaḥ dhanuṣpāṇirmahātejā viśrutaḥ samahādyutiḥ // tathānyaḥ sarpamālaśca cakrābharaṇa eva ca cakrāyudho mahātejā hrasvapādakaṭīkaraḥ // sa nāmnā viśruto loke grahāpyāyana ityuta gaṇakoṭiśataiḥ ṣaḍbhir vṛtaḥ samanudhāvata // śaṅkukarṇo 'bhyayāccaiva gaṇakoṭyā mahābalaḥ nandikaścāpi daśabhiḥ piṅgākṣo 'ṣṭābhireva ca vināyakaścatuḥṣaṣṭyā kuṣmāṇḍo nāma viśrutaḥ // hiraṇyavarṇaḥ ṣaḍbhiśca ekapādastathaiva ca dhūmrakeśo dvādaśabhiḥ patākī daśabhistathā // sahasraghaṇṭo 'ṣṭādaśabhis tapaḥ pañcabhireva ca sahasraśīrṣaḥ ṣaḍbhiśca bhavaḥ koṭiśatāvṛtaḥ // varo daśabhirabhyāgāt kumbhakarṇastathāṣṭabhiḥ viṣvaksenaḥ sahasreṇa annadastu śatena vai // āveśanī tathāṣṭābhiḥ saptabhiśca pravartanaḥ mahāravaḥ sahasreṇa koṭīnāṃ gaṇapo vṛtaḥ // caturmukho dvādaśabhis tathā bāhūpahārakaḥ mahākālaḥ śatenaiva tathāgniśikharo gaṇaḥ // ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ saṃnāmaśca śatenaiva kukkuṭo 'ṣṭābhireva ca // kundaśca pañcadaśabhis tathā saṃkoṭako 'paraḥ amoghabhūtiḥ koṭyā ca tathā dvau meghabhūtikau // ekapādo 'paraḥ ṣaṣṭyā tathā saptaśirā gaṇaḥ mahābalaśca navabhir apasmāraśca viśrutaḥ // nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca nirṛtiścaiva saptatyā koṭīnāmabhyagātsaha // koṭīkoṭīsahasrāṇāṃ śatairviṃśatibhirvṛtāḥ ītayastatra cājagmur mahāyogabalānvitāḥ // bhūtāḥ koṭisahasreṇa pramathāḥ koṭibhistribhiḥ vīrabhadraścatuḥṣaṣṭyā vṛṣabhaśca mahābalaḥ // meghaḥ saudāmanīmālo navatyā saṃvṛto 'bhyagāt prabhākaraśca viṃśatyā viṭpatiśca mahābalaḥ // giriko meghanādaśca udaro maṇireva ca kāṣṭhakarṇaśca divyātmā bilvarūpaśca viśrutaḥ // śatamanyustathā caiva pañcākṣaścaiva vīryavān tālaketuśca ṣaṇḍaśca kāpālī gajanāśanaḥ // saṃvartakastathā caitras trailokyadahanastathā lokāntakaśca dīptātmā hemakuṇḍala eva ca // mṛtyuścaiva yamaścaiva kālo viṣaharastathā śatamāyo mahāmāyaḥ sarvatrāśaraṇastathā ekaśṛṅgī ca vikhyātas tathā bhṛṅgiriṭiśca yaḥ // ete cānye ca gaṇapā guhyā ye ca mahābalāḥ tatrājagmurmudā yuktāḥ sarve citrāstrayodhinaḥ // gāyantaśca dravantaśca nṛtyantaśca mahābalāḥ mukhāḍambaravādyāni nādayantastathaiva ca // rathairnāgairhayaiścaiva vāyumarkaṭavāhanāḥ vyāghrasiṃhabiḍālaiśca sarpaiḥ pakṣibhireva ca // śvāpadaiśca tathānekair anyaiśca vividhaiḥ śubhaiḥ vimāneṣu tathārūḍhā manuṣyeṣu tathāpare // bherīśaṅkhamṛdaṅgaiśca paṇavānakagomukhaiḥ vāditrairvividhaiścaiva paṭahairekapuṣkaraiḥ // bherījharjharasaṃnādair āḍambarakaḍiṇḍimaiḥ maḍḍukairveṇuvīṇābhir vivṛṣaistuṇavairapi // darduraistālaghātaiśca kacchapaiḥ paṇavairapi vādyamānairmahāyogā ājagmurdevasaṃsadam // te viśvakarmāṇamamitrasāhā viśveśamekākṣaramavyayaṃ ca sahasranetrapratimātibhāsvarāḥ praṇemuruccairapi cābhineduḥ // iti skandapurāṇe trayoviṃśatimo 'dhyāyaḥ Skandapurana 24 te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan // bhagavandevatārighna devadevāmbikāpate kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat // kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ hanmo mṛtyumutāmṛtyur na bhavatvadya padmajaḥ // baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ // kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā kasya vādyotsavaṃ deva sarvakāmasamṛddhimat // tāṃstathāvādinaḥ sarvān namato bhaktavatsalaḥ uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ // śṛṇudhvaṃ yatkṛte yūyam ihāhūtā jagaddhitāḥ śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ // nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ priyo 'granāyakaścaiva senānīrvaḥ samāhitaḥ // tamimaṃ mama saṃdeśād yūyaṃ sarve 'bhisaṃmatāḥ senānyamabhiṣiñcadhvaṃ mahāyogapatiṃ patim // adyaprabhṛti yuṣmākam ayaṃ nandīśvaraḥ śubhaḥ priyo gauravayuktaśca senānīramaraḥ prabhuḥ // evamukte bhagavatā gaṇapāḥ sarva eva te evamastviti saṃmantrya sambhārānāharaṃstataḥ // tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham āsanaṃ merusaṃkāśaṃ manoramamathāharan // śātakumbhamayaṃ cāpi cārucāmīkaraprabham muktādāmāvalambaṃ ca maṇiratnāvabhāsitam // stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham // tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau sampūrṇau paramāmbhobhir aravindāvṛtānanau // agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe // chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam // vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām // āninyustatra gaṇapā nandyāvartāṃśca kāñcanān punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau // svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam kīcakā veṇavaścaiva kanyā caivābhipūjitā // airāvataṃ supratīkaṃ gajāvetau ca pūjitau dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam // kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca // tāmrāṇāmatha divyānāṃ sahasramanalatviṣām vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca // mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā kuṇḍale cāmale divye vajraṃ caiva varāyudham // paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca // hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā {}nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇimeva ca{} // darbhāṃśca divyāṃ samidham ājyaṃ dhūpamathāpi ca samantānninyuravyagrā gaṇapā devasaṃmatāḥ // tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha // tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ // gandharvāpsarasaścaiva nāradaḥ parvatastathā pṛthivī ca samudrāśca varṣāṇi girayastathā // vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ // lokasya mātaraścaiva pṛthivī svarga eva ca bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ // tīrthāni caiva sarvāṇi dānāni vividhāni ca ṛco yajūṃṣi sāmāni atharvāṅgirasāvapi // yajñāśca kratavaścaiva iṣṭayo niyamāstathā chandāṃsi caiva sarvāṇi piśācā devayonayaḥ brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā // teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ sarvakāryavidhiṃ kartum ādideśa pitāmaham // ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam // jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām // kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi ādityavarcasaṃ caiva amṛtāṃ śrīniketanām // tathā kumudvatīṃ caiva prākṣipaṃsteṣvathauṣadhīḥ pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ // sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat // rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān // audumbareṣu sarveṣu saritaḥ sāgarāṃstathā tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat // ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ // sa jagrāha tadā brahmā ekaṃ kalaśamātmanā viṣṇave ca dadāvekam ekamindrāya dhīmate gaṇapebhyastathā cānyān ṛṣibhyaśca pitāmahaḥ // tatastamāsane tasminn upaveśya mahāmanāḥ arcayitvā tato brahmā svayamevābhyaṣiñcata // tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ gaṇādhipāśca sarve te abhyaṣiñcanta nandinam // vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca keyūre kuṇḍale caiva mukuṭaṃ hārameva ca paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam // chattraṃ jagrāha devendro vāyurvyajanameva ca ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ // namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca śālaṅkāyanapautrāya halamārgotthitāya ca // śilādasya ca putrāya rudrajapyakarāya ca rudrabhaktāya devāya namo 'ntarjalaśāyine // gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ umāputrāya devāya paṭṭisāyudhadhāriṇe // namo daṃṣṭrākarālāya lalāṭanayanāya ca pramathāya vareṇyāya īśānāyārpitāya ca // dvārādhyakṣāya śūrāya suyaśāpataye namaḥ namaḥ pravaramālāya kṣīrodanilayāya ca // mahāgaṇādhipataye mahāyogeśvarāya ca diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca // akṣayāyāmṛtāyaiva ajarāyāmarāya ca paśūnāṃ pataye caiva jetre mṛtyostathaiva ca // namaḥ pavanavegāya sarvajñāyājitāya ca anekaśirase caiva anekacaraṇāya ca // kirīṭine kuṇḍaline mahāparighabāhave sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te // evaṃ stutvā tato devas tasmai vyāsa mahātmane prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha // tato gaṇā jayetyūcus tato devāstato 'surāḥ tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca // tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā vaṃśāṃśca paṇavāṃścaiva kṛkavāngoviṣāṇikān // diṇḍimānveṇukāṃścaiva mardalāṃścaiva sarvaśaḥ avādayanta gaṇapā harṣayanto mudā yutāḥ // nandīśvarasya ya imaṃ stavaṃ devābhinirmitam paṭheta satataṃ martyaḥ sa gacchenmama lokatām // namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit // yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā // nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti // iti skandapurāṇe caturviṃśatimo 'dhyāyaḥ Skandapurana 25 tatastatrāgatāndevān devatādhipatirbhavaḥ marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ // maruto ye mahāvegā mahāsattvā mahaujasaḥ āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ // yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ // tvamasmākaṃ ca tasyāśca sarvasya jagatastathā prabhaviṣṇustrilokeśa na tu yācitumarhasi // tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā mā naḥ parāniveśāna yācanena vibhāvaya // pitā naḥ kaśyapaḥ śrīmān marīciśca pitāmahaḥ pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi // sa evamukto deveśo marudbhirdevasattamaiḥ suyaśāṃ marutāṃ kanyām ānayāmāsa tatkṣaṇāt // svayaṃ hotāsya tatrāsīd brahmā lokapitāmahaḥ kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau atharvāṅgirasau devau brahmatvamapi cakratuḥ // nāradaḥ parvataścaiva citrasenaśca gāyanaḥ viśvāvasū ruciścaiva hāhā hūhū tathaiva ca // tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ // urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ anṛtyanta mahābhāgā nṛttaṃ suramanoharam // sa evamabhavadvyāsa vivāhastasya dhīmataḥ nandino gaṇamukhyasya anaupamyo hyaninditaḥ // tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ pādānvavande devasya devyā brahmaṇa eva ca śilādasya ca lokeśaḥ śriyā paramayā yutaḥ // varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā varaṃ dadāmi te vatsa anayā sahamīpsitam // bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ // pitaraṃ caiva me deva utpādakamimaṃ prabho anugraheṇa yuktena yoktumarhasi kāmada // sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ // sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ mahāyogī maheṣvāso mahābalaparākramaḥ // ajayyaścaiva jetā ca pūjyejyaśca sadā bhava ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham // ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama // parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam tenāyaṃ sarvalokeṣu cariṣyati yathepsitam // sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam bhṛgau tasmiṃśca yaḥ prāṇāṃs tyakṣyate vai sudhārmikaḥ sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati // tato devī mahābhāgā śailāderadadadvaram so 'bravīttvayi bhaktirme sadaivānapagā bhavet // tato marutsutā caiva ubhābhyāmapi coditā varaṃ vṛṇu yatheṣṭaṃ vai tāvidaṃ pratyuvāca ha // yuvayorastu bhaktirme tathā bhartari caiva hi nityaṃ cānapagā syānme dharme ca matiruttamā etadicchāmi deveśau varaṃ varasahasradau // tatastāvevametatte bhaviteti śucismite ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm // gaṇāścāsya tato 'bhyetya sarve devapriyepsayā varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ // yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca // bhavānmantānumantā ca gatirāgatireva ca asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ // kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca // mahābalo mahāyogī senānīstvaṃ hi no mataḥ tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ // grahāṇāmadhipaścaiva ugradaṇḍadharastathā tvamagrayodhī śatrughnas tvaṃ vīrastvaṃ divaspatiḥ // mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha japyeśvaraniketaśca japyeśvaravibhāvitaḥ // bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ asmākaṃ varadaścaiva bhava bhūteśvara prabho // sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ uvāca praṇataḥ sarvān brūta kiṃ karavāṇi vaḥ // ta evamuktā gaṇapāḥ sarva eva mahābalāḥ ūcustaṃ divyabhāvajñā devadevasya saṃnidhau // tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ // sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi kṣamāśaucadamopeto bhava naḥ priyakṛtsadā // evamuktastadā sarvān praṇamya bahumānataḥ śirasyañjalimādhāya gaṇapānastuvattadā // namo vaḥ sarvabhūtebhyo namo yogibhya eva ca namaścāpyaniketebhyo yogīśebhyo namastathā // namaḥ kāmacarebhyaśca nama ugrebhya eva ca mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ // namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca namo vo vadhakebhyaśca avadhyebhyastathaiva ca // namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca // namo valkalavāsebhyaḥ kṛttivāsebhya eva ca namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ // dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ // namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca // namo mārjārarūpebhyaḥ kākakokebhya eva ca namo daivatarūpebhyaḥ pavanebhyastathaiva ca // namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca // namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca namo vāmanarūpebhyo vāmarūpebhya eva ca // devāsuramanuṣyāṇām āpyāyibhyo namo namaḥ namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ // grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ // iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge // tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā // imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ so 'śvamedhāvabhṛthavat sarvapāpaiḥ pramucyate // sandhyāyāmaparasyāṃ tu japanpāpaṃ divākṛtam pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan // tataste gaṇapāḥ sarve saṃstutāstena dhīmatā nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam // devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ īpsitaṃ saha devyā vai jagāma sthānamavyayam // ya imaṃ nandino janma varadānaṃ tathaiva ca abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām // yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt // iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ evaṃ nandīśvaro vyāsa utpanno 'nucaraśca ha abhavaddevadevasya senāpatye 'bhiṣecitaḥ // devyā sahātha bhagavān āsīnastatra kāmadaḥ akarotkiṃ mahādeva etadicchāmi veditum // bhagavānhimavacchṛṅge śarvo devyāḥ priyepsayā gaṇeśairvividhākārair hāsaṃ saṃjanayanmuhuḥ // devīṃ bālendutilako rāmayacca rarāma ca mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ // atha devyāsasādaikā mātaraṃ parameśvarī āsīnāṃ kāñcane śubhre āsane paramārcite // atha dṛṣṭvā satīṃ devīm āgatāṃ tu surūpiṇīm āsanena mahārheṇa sampādayadaninditām // āsīnāṃ tāṃ ca sovāca menā himavataḥ priyā cirasyāgamanaṃ hyadya tava putri śubhekṣaṇe daridrakrīḍanaistvaṃ hi bhartrā krīḍasi saṃgatā // ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ ume ta evaṃ krīḍanti yathā tava patiḥ śubhe // saivamuktā tu mātrātha nātihṛṣṭamanābhavat mahatyākṣamayā yuktā na kiṃcittāmuvāca ha // visṛṣṭā sā tadā mātrā gatvā devamuvāca ha bhagavandevadeveśa neha vatsyāmi bhūdhare anyaṃ vṛṇu mamāvāsaṃ bhuvaneśa mahādyute // sadā tvamucyamānā vai mayā vāsārthamīśvari anyatra rocitavatī nāvāsaṃ devi karhicit // idānīṃ svayameva tvaṃ vāsamanyatra śobhane kasmānmṛgayase devi brūhi tanme śucismite // gṛhaṃ gatāhaṃ deveśa pituradya mahātmanaḥ dṛṣṭvā ca me tatra mātā vijane lokabhāvanī // āsanādibhirabhyarcya sā māmevamabhāṣata ume tava sadā bhartā daridrakrīḍanaiḥ śubhe krīḍate na hi devānāṃ krīḍā bhavati tādṛśī // yatkila tvaṃ mahādeva gaṇeśairvividhaiḥ śubhaiḥ ramase tadaniṣṭaṃ hi mama māturvṛṣadhvaja // tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ evametanna saṃdehaḥ kasmānmanyurabhūttava // kṛttivāsā hyavāsā vā śmaśānanilayaśca ha aniketo hyaraṇyeṣu parvatānāṃ guhāsu ca vicarāmi gaṇairnagnair vṛto 'mbhojavilocane // mā krudho devi mātustvaṃ tathyaṃ mātāvadattava na hi mātṛsamo bandhur jantūnāmasti śobhane // na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara tathā kuru mahādeva yathānyatra vasāmahe // sa evamukto deveśo devyā deveśvaraḥ prabhuḥ pārśvasthaṃ gaṇapaṃ prāha nikumbhaṃ nāma viśrutam // gaṇeśvara nikumbha tvaṃ gatvā vārāṇasīṃ śubhām śūnyāṃ kuru mahābāho upāyenaiva mā balāt // tatra rājā nivasati divodāsaḥ pratāpavān dhārmiko mama bhaktaśca mahāyogī mahābalaḥ // sa tvaṃ tathā gataḥ kuryā yathāsmai nāparādhyase tasyaiva cāparādhena śūnyāṃ vārāṇasīṃ kuru // sa evamuktastejasvī nikumbho gaṇasattamaḥ uvāca devaṃ praṇataḥ prāñjalirhṛṣitānanaḥ // tathā kariṣye deveśa yathā sa hi narādhipaḥ bhaviṣyatyaparādhīśa tvaṃ ca tuṣṭo bhaviṣyasi śūnyā vārāṇasī caiva bhaviṣyati na saṃśayaḥ // evamuktvā nikumbho 'sau praṇamya śirasā haram jagāma puṇyāṃ lokeṣu purīṃ vārāṇasīṃ prabhuḥ // tatrāsau darśanaṃ svapne nāpitāya dadau gaṇaḥ maṇḍūkākṣāya rūpaṃ ca svaṃ tasyādarśayattadā // maṇḍūkākṣa nikumbho 'haṃ gaṇapaḥ śokanāśanaḥ tavānugrahakṛtprāpto yadbravīmi kuruṣva tat // divodāsagṛhadvāri kuruṣva tvaṃ mamālayam sthāpayasva ca tatrārcāṃ madrūpasadṛśīṃ śubhām // vittaṃ ca te pradāsyāmi putrānsaubhāgyameva ca priyatvaṃ caiva sarvatra gatiṃ cānuttamāṃ punaḥ // evamukto nikumbhena nāpito nṛpatiṃ tadā gatvāvadaddivodāsam indravaivasvatopamam // svāmiṃstava gṛhadvāri kariṣye gaṇapālayam sthāpayiṣye gaṇeśaṃ ca tanme 'nujñātumarhasi // tatheti so 'pyanujñātaś cakre tatra tadālayam pratyasthāpayadarcāṃ ca yādṛśīṃ dṛṣṭavānasau // tasya pūjāṃ ca mahatīṃ prāvartayata śobhanām gaṇeśasya mahāsattvaḥ sa ca tāṃ pratyagṛhṇata // sa tasmai karmaṇā tena vittaṃ yadyatsamīhitam paśūṃścaiva hi putrāṃśca saubhāgyaṃ cādadatprabhuḥ // tasya tāṃ vṛddhimatulāṃ nāpitasyābhivīkṣya tu ārirādhayiṣurlokast asya pūjāṃ cakāra ha // cakruryātrāstathā kecid upavāsāṃstathāpare homaṃ japyaṃ tathaivānye pūjāṃ cānye varārthinaḥ upahārāṃstathaivānye gītanṛttaṃ tathāpare // tebhyastathābhyupetebhyo nikumbhaḥ sa mahāyaśāḥ dadau sarvānabhiprāyān ye ye teṣāmabhīpsitāḥ // evaṃ taṃ kāmadaṃ jñātvā divodāso nṛpastadā uvāca mahiṣīṃ vyāsa kadācitputralipsayā // devi sarvānabhiprāyāñ janebhyo 'yaṃ prayacchati gaṇeśvaraṃ tvamapyenam apatyārthaṃ prasādaya // saivamuktā tadā gatvā gaṇeśaṃ prāpya śobhanā uvāca bhagavandeva anapatyāhamīśvara // upavāsaṃ kariṣyāmi tava devābhirādhane tāvanna bhokṣye yāvanme varo 'dattastvayā prabho // jāte ca putre dāsyāmi śatānāṃ daśatīrdaśa tvāmuddiśya dvijātibhyo godhenūnāṃ gaṇeśvara // tathā ghaṭasahasreṇa dadhnaścaiva ghṛtasya ca kṣīrasya pañcagavyasya kariṣye snapanaṃ ca te // brāhmaṇānāṃ sahasrāṇāṃ śataṃ cāpi supūjitam purastādbhojayiṣye te putre jāte na saṃśayaḥ // bahūndāsyati rājā ca grāmāndāsyastathaiva ca sadā sattraṃ ca pūjāṃ ca kariṣyati tava prabho // sā tamuktvā tathā vyāsa tasthau niyamamāsthitā sopavāsā tadā pūjāṃ mahatīṃ tasya kurvatī // tāṃ tathā tiṣṭhatīṃ devaḥ provāca sa gaṇeśvaraḥ uttiṣṭha nāsti te putro mā khedaṃ tvaṃ vṛthā kṛthāḥ // evaṃ tena gaṇeśena nikumbhena mahātmanā asakṛtprocyamānā sā niyamādvirarāma ha // tato narādhipaṃ devī provāca vimanā tadā āryaputra na me putraṃ gaṇapo 'sau prayacchati bravīti nāsti te putro mā vṛthā niyamaṃ kṛthāḥ // evaṃ mahiṣyā sa proktaḥ svayameva narādhipaḥ sadā saniyamastasthau gaṇeśasyāgrato nṛpaḥ // tamapyuvāca nṛpatiṃ nikumbho niyamasthitam mā sthā vṛtheha nṛpate na te putraṃ dadāmyaham // evamuktaḥ sa rājendro nikumbhena mahābalaḥ krodharaktekṣaṇaḥ prāha tamutthāya gaṇeśvaram // gaṇo vā tvaṃ piśāco vā bhūto vā rākṣaso 'pi vā kṛtaghnastvaṃ na saṃdeho na tvaṃ pūjāmihārhasi // mama caiva gṛhadvāri pauraiścaiva samarcitaḥ viṣaye mama vāsī ca na ca putraṃ prayacchasi // pūjārho na bhavāṃstasmān matto daṇḍaṃ tvamarhasi nṛśaṃsaścāvaliptaśca niṣṭhuro matsarānvitaḥ // tato 'sya bhedayāmāsa nilayaṃ gajayūthapaiḥ sthaṇḍilaṃ ca babhañjāśu dadāhārcāṃ ca suprabhām // nikumbho 'pi kṛtārthaḥ sann ākāśe saṃsthitaḥ prabhuḥ uvāca taṃ divodāsaṃ pradahanniva tejasā // yatheṣṭaṃ samprayacchanti devā varamabhīpsitam na datto yadyasau kopaḥ kastatra bhavato 'bhavat // yasmānmamālayo bhagnas tvayā nirapakāriṇaḥ tasmādvarṣasahasraṃ te purī śūnyā bhaviṣyati // sa evamuktvā rājānaṃ nikumbhaḥ paramātmavān deveśāya nivedyaivaṃ tasthau pārśvagataḥ prabhoḥ // rājāpi tasya vākyena tathyenārthena caiva hi vrīḍāṃ parāṃ samāsādya gṛhānabhyāgamattadā // atha sā tena śāpena purī vārāṇasī tadā śūnyā samabhavatkṣipraṃ viśuddhā mṛgasevitā // tāṃ tu śūnyāṃ sa vijñāya devyā saha pinākadhṛk sagaṇo nandinā sārdham ājagāma mahādyutiḥ // sa tatra mānasaṃ divyaṃ vimānaṃ sūryavarcasam anaupamyaguṇaṃ devo manasaivābhinirmime // na me prabhavati prajñā kṛtsnaśastannirūpaṇe etāvacchakyate vaktum anaupamyaguṇaṃ hi tat // devodyānāni ramyāṇi nandanādyāni yāni tu tebhyaḥ śreṣṭhatamaṃ śrīmad udyānamasṛjatprabhuḥ // tasminvimāne girirājaputrī sarvarddhiyukte vacasāmagamye reme navendīvaraphullanetrā devī na sasmāra vacaśca mātuḥ // iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ atha tasminsukhāsīnau śailajāvṛṣabhadhvajau āsane kāñcane divye nānāratnopaśobhite // athācalasutā devī sukhāsīnā vibhāvarī sarvalokapatiṃ prāha girīndratanayā patim // bhagavandevatārighna candrāvayavabhūṣaṇa kathayaitanmama vibho yattvāṃ pṛcchāmi mānada // kiṃ phalaṃ tava deveśa labhante bhaktavatsala bhaktā ye phalamuddiśya kurvate tava kiṃcana // sa evamumayā proktaḥ śūlapāṇirvṛṣadhvajaḥ avocatsarvamavyagro devadevaḥ śubhāśubham // kiṃ tatsa bhagavāndevaḥ prīyamāṇo mahātapāḥ praṇayātsa tadā devyā pṛṣṭo 'kathayadavyayaḥ // mayāpyetatpurā vyāsa pṛṣṭo nandīśvaraḥ prabhuḥ yathoktavānmayi brahmaṃs tathā tatkathayāmi te // gaṇeśānaṃ mahābhāgaṃ sūryāyutasamaprabham apṛcchamahamavyagro nandīśvaraṃ mahādyutim // īśena yatpurā devyāḥ kathitaṃ gaṇasattama tanme brūhi yathātattvaṃ paraṃ kautūhalaṃ hi me // śrūyatāmabhidhāsyāmi pṛcchataste mahāmune devadevena pārvatyā yatpurā kathitaṃ hitam // śrūyatāmabhidhāsyāmi yanmāṃ pṛcchasi suvrate hitāya devi bhaktānāṃ pṛṣṭaste kathayāmi te // prāsādaṃ yastu me devi śubhraṃ kuryādanindite vidadhāmyarjunaṃ tasya gṛhaṃ śivapure 'kṣayam // vidhānena yathoktena liṅgaṃ me sthāpayecca yaḥ carate sa mayā sārdhaṃ nityamaṣṭaguṇānvitaḥ // kāñcanaṃ tuṭimātraṃ vā yo dadyādbahu vā mama tasya haimavate śṛṅge dadāni gṛhamuttamam // yo me gāstu hiraṇyaṃ vā dadyādavimanāḥ priye lokāndadānyahaṃ tasmai sarvakāmasamanvitān // vṛṣabhaṃ yaḥ prayaccheta śvetaṃ nīlamathāpi vā sa kulānāmubhayatas tārayedekaviṃśatim // gocarmadvayasāṃ vāpi yo me dadyādvasundharām sa me puraṃ samāsādya gaṇeśaiḥ saha modate // yo me puṇyaphalaṃ dadyād ātmanā pūrvamārjitam so 'nantaphalamāpnoti modate ca triviṣṭape // yo 'nuyānaṃ caturdaśyāṃ kṛṣṇasya kurute mama rathena vṛṣayuktena mama loke sa modate // mahimānopacāraiśca yo māṃ japyaiśca pūjayet dadāni brahmaṇo loke vāsaṃ tasya supūjitam // manasā cintayedyaśca pūjayeyamahaṃ haram aśakto nāsti ca dravyaṃ yasya nityaṃ sumadhyame // sa tayā śraddhayā pūto vimuktaḥ sarvapātakaiḥ mama lokamavāpnoti bhinne dehe na saṃśayaḥ // snātvā yaḥ pūrvasaṃdhyāyāṃ sadā māmupagacchati sa mitraṃ yakṣarājasya yakṣo bhavati vīryavān // saṃmārjanaṃ pañcaśataṃ sahasramupalepanam gandhāśca daśasāhasrā ānantyaṃ cārcanaṃ smṛtam // abhyaṅgo 'ṣṭaśataṃ caiva snapanaṃ triśataṃ bhavet gandhodakaṃ pañcaśataṃ pañcagavyaṃ tathaiva ca // kṣīraṃ pañcaguṇaṃ devi tasmādbhūyaśca kāpilam tasmācca sarpiṣā snānaṃ bhūyaḥ pañcaguṇaṃ tathā // kṣamāmi devi cāsyeha aparādhānbahūnapi bhasmābhiṣekamānantyaṃ guhyaṃ caitanmamepsitam // agaruṃ daśasāhasraṃ ṣaṭsahasraṃ tu candanam caturdaśasahasrāṇi dhūpaḥ kālāgaruḥ smṛtaḥ // akṣatāstaṇḍulayavāḥ śālayo dviśatāḥ smṛtāḥ ānantyo gugguluścaiva sahājyena sudhūpitaḥ // dve sahasre palānāṃ tu mahiṣākṣasya yo dahet devi saṃvatsaraṃ pūrṇaṃ sa me nandisamo bhavet // dakṣiṇāyāṃ tu yo mūrtau pāyasaṃ saghṛtaṃ śubhe nivedayedvarṣamekaṃ sa ca nandisamo bhavet // caravo daśasāhasrā yāvakaśca caturguṇaḥ śeṣāśca caravaḥ sarve yāvakārdhena saṃmitāḥ // ghṛtapātramasaṃkhyeyam iha pretya ca śāśvatam prīṇāti ca pitṝnsarvān vimāne caiva modate chattraṃ dadyācca yaḥ so 'pi dīpyate tejasā divi // ubhe pakṣe trayodaśyām aṣṭamyāṃ copavāsikaḥ upatiṣṭheta māṃ bhaktyā sopahāramanindite dadānyasya svakaṃ lokaṃ tuṣṭo 'haṃ devi śāśvatam // raktapītakavāsobhiḥ puṣpaiśca vividhairapi pūjito 'haṃ sadā bhaktyā putratve kalpayāmi tam // ekarātraṃ ca yo martyo dīpaṃ dhārayati sthitaḥ sarvayajñaphalaṃ tasya dadāni śriyameva ca // mayaiva mohitāḥ sarve lokāḥ sajaḍapaṇḍitāḥ na māṃ paśyanti rāgāndhās tamasā bahulīkṛtāḥ // dhyānino nityayuktā ye satyadharmaparāyaṇāḥ ekāgramanaso dāntās te māṃ paśyanti nityadā // ye me bhaktāḥ sadā caiva sāṃkhyayogaviśāradāḥ sarvaṃ paśyanti ca mayi māṃ ca sarvatra yogataḥ // trīṃllokānsamatikramya brahmalokaṃ tathaiva ca gacchanti mama te lokaṃ tamo bhittvā sudurbhidam // na śakyo 'smi tapoyuktair draṣṭuṃ munigaṇairapi dhyānino nityayuktāśca devi paśyanti māṃ budhāḥ // yāni lokeṣu tīrthāni devatāyatanāni ca pādayostāni suśroṇi sadā saṃnihitāni me // mayyarpitamanā nityaṃ tathā madbhāvabhāvitaḥ mamaiva sa prabhāvena sarvapāpaiḥ pramucyate // sarvathā vartamāno 'pi devi yo māṃ sadā smaret kalmaṣeṇa na yujyeta naraḥ kartā kadācana // sarvāvastho 'pi pāpātmā jñānaniṣṭhena cetasā yo 'bhyarcayati māṃ nityaṃ sa mamātmasamo bhavet // ṣaḍaṅgena ca yogena yo māmarcayate sadā praviśeta sa māṃ kṣipram atra nāsti vicāraṇā // yo 'pyasajjanarato viyonijaḥ pātakairapi samanvitaḥ sadā so 'pi madgatamanā madarpaṇo yāti devi gatimapratarkitām // iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ tato vyāsa punardevī patiṃ vratapatiṃ śubhā apṛcchadvratasambaddhaṃ phalaṃ phalaśatārcitā // vratānāṃ phalamalpaṃ vā mahadvā yattrilokapa vrataṃ bhavati yādṛgvā tatprabrūhi maheśvara // mahāphalaṃ yadbhavati yaccāpyalpaphalaṃ śubhe vrataṃ yādṛkca yatproktaṃ tacchṛṇuṣva-m-anindite // caturdaśyāṃ tathāṣṭamyām ubhayoḥ pakṣayoḥ śuciḥ saṃvatsaramabhuñjānaḥ śānto dānto jitendriyaḥ // sattrayājiphalaṃ yacca satyavāgṛtugāminām taccaiva phalamāpnoti yamaṃ caiva na paśyati // śayyāsanasthaḥ strīmadhye ratiraktaḥ sukhe rataḥ sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ // madbhaktastapasā yukto māmeva pratipadyate lokāstasyākṣayā devi yadyapi syātsupāpakṛt // pṛthivībhājane bhuṅkte nityaṃ parvasu yo naraḥ sa trirātraphalaṃ devi ahorātreṇa vindati // saṃvatsaraṃ tu yo bhuṅkte nityameva hyatandritaḥ nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet // navamī aṣṭamī caiva paurṇamāsī trayodaśī yo bhuṅkte devi naiteṣu saṃyatastu naraḥ samām // gāṇapatyaṃ sa labhate niḥsapatnamanindite bhūtānāṃ dayitaścaiva divyaṃ rūpaṃ bibharti ca // śrīvatsaṃ yaśca piṣṭena dadyāddhemaphalaṃ śubham kiretkṛṣṇatilāṃścātra taṇḍulākṣatameva ca phalaiśca vividhākārair yathālabdhai rasānvitaiḥ // sa vai varṣasahasrāṇi dviṣaṣṭiṃ divi modate divyarūpadharaḥ śrīmān devataiḥ saha nityaśaḥ // hariberamayīṃ yo me dadyātpratikṛtiṃ svakām sarvagandharasairyuktāṃ niryāsaiśca susaṃskṛtām // bhakṣyabhojyaiśca vividhaiḥ kṛṣṇapakṣe caturdaśīm pūrvadakṣiṇayoścātra paścimottarayostathā // pārśveṣu haritālaṃ ca kṛṣṇāgarumanaḥśilām candanaṃ caiva dadyādvai yathāsaṃkhyena pūjitam // tasya puṇyaphalaṃ devi śṛṇu yanmattakāśini sarvavyādhivinirmuktas tathā niṣkalmaṣaśca ha // varṣakoṭiśatānyaṣṭau divi bhuktvā mahatsukham iha loke sukhī jāto māmeva pratipadyate // ratnāvaliṃ tu yo dadyād brāhmaṇaḥ kṣatriyo 'tha viṭ śūdraḥ strī vā sa me loke matsaukhyaṃ prāpnute param // siddhārthakairathārghārthe daive pitrye 'thavā punaḥ triṃśadvarṣasahasrāṇi tarpayetsa pitṝnapi // ṛṣīṃśca sarvadevāṃśca rūpaṃ cāpnoti puṣkalam manvantaraṃ ca goloke gokanyābhiḥ sa pūjyate // sarve devāstathā viṣṇur brahmā ṛṣaya eva ca kurvantyarghe hi sāṃnidhyaṃ tebhyastadviddhi niḥsṛtam // guhyametatparaṃ devi yo vetti sa mahātapāḥ tasya prabhāvājjāyeta dhanavānpriyadarśanaḥ prajñārūpaguṇairyuktaḥ saṃvatsaraśatāyutam // kṣīreṇa yo māṃ satataṃ snāpayeta trirudyataḥ aparādhasahasraṃ tu kṣame tasyāhamantaśaḥ // yaśca tatsnapanaṃ paśyet sarvapāpaiḥ pramucyate mānasasya ca jāpyasya sahasrasya phalaṃ labhet // saṃvatsaraṃ tu yaḥ kuryāt kṣīreṇa snapanaṃ śuciḥ gāṇapatyaṃ sa labhate vallabhatvaṃ ca nityaśaḥ // sarpiṣā yo mamābhyaṅgaṃ karotyavimanā naraḥ dvisāhasrasya jāpyasya mānasasya phalaṃ labhet // abhigamyaśca devānāṃ sa bhaveta narottamaḥ niṣkāṇāṃ ca suvarṇasya sahasrasya phalaṃ labhet // saṃmārjanaṃ ca yaḥ kuryāt saṃvatsaramanuvrataḥ vitarāmi śubhaṃ lokaṃ nityaṃ tasya dhruvaṃ śivam sarvalokakṣaye tasya na kṣayo bhavatīśvari // liṅgapūjāṃ tu yaḥ kuryān mama devi dṛḍhavrataḥ śataṃ varṣasahasrāṇi divyāni divi modate // caturṇāṃ puṣpajātīnāṃ gandhamāghrāti śaṃkaraḥ arkasya karavīrasya bilvasya ca bukasya ca suvarṇaniṣkaṃ puṣpe tu sarvasminneva kathyate // sahasre tvarkapuṣpāṇāṃ datte yatkathyate phalam ekasminkaravīrasya datte puṣpe hi tatphalam // karavīrasahasrasya bhaveddattasya yatphalam tadekasya tu padmasya dattasya phalamucyate // padmānāṃ tu sahasrasya mama dattasya yatphalam tatphalaṃ labhate pattre datte bilvasya śobhane // bilvapattrasahasre tu datte me yatphalaṃ smṛtam bukapuṣpe tadekasmin mama datte labhetphalam // bukapuṣpasahasrasya mama dattasya yatphalam puṣpe datte tadekasmiṃl labheddhuttūrakasya tu // nirmālyaṃ yo hi me nityaṃ śirasā dhārayiṣyati aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ // svairī caiva tathāyukto niyamaiśca bahiṣkṛtaḥ narake sa patedghore tiryagyonau ca sambhavet // brahmacārī śucirbhūtvā nirmālyaṃ yastu dhārayet tasya pāpamahaṃ śīghraṃ nāśayāmi mahāvrate // dīpamālāṃ tu yaḥ kuryāt kārttike māsi vai mama avasāne ca dīpānāṃ brāhmaṇāṃstarpayecchuciḥ gāṇapatyaṃ sa labhate dīpyate ca raviryathā // dadyātkṛṣṇatilāṃścaiva saha siddhārthakāṃśca ha yo me devi sadā mūrdhni sa me nandisamo bhavet // ye hi siddhārthakāḥ proktās tathā kṛṣṇatilāśca ye sarve te tvanmayā devi guhyametanmayeritam // citro nāma gaṇo mahyaṃ tena sārdhaṃ sa modate sarvasampralaye caiva prāpte trailokyasaṃkṣaye tyaktvā sarvāṇi duḥkhāni māmeva pratipadyate // na tuṣyāmyarcito 'rcāyāṃ tathā devi nagātmaje liṅge 'rcite yathātyarthaṃ parituṣyāmi pārvati // sarvendriyaprasakto vā yukto vā sarvapātakaiḥ sa prayāti divaṃ devi liṅgaṃ yo 'rcayatīha me // tyaktvā sarvāṇi pāpāni nirdvandvo dagdhakilbiṣaḥ madāśīrmannamaskāro māmeva pratipadyate // tato bhagavatī bhūyaḥ patiṃ sarvajagatpatim apṛcchatpuṣpyamāṇāsyā kena tvaṃ deva tuṣyasi // tataḥ prahasamānāsyaḥ sarvalokeśvareśvaraḥ vacaḥ provāca bhagavāṃl lokānāṃ hitakāmyayā // śṛṇu devi yathātattvaṃ yena yānti śubhāṃ gatim trailokye jantavaḥ sarve madbhaktā ye śubhānane // yattatparataraṃ guhyaṃ tatsarvaṃ tvayi tiṣṭhati yo hi tattvena tadveda saṃsārādvipramucyate // na ca prakāśayedguhyaṃ nāma te kīrtayennaraḥ sadā sarvasahetyevaṃ prātaḥ prāñjalirutthitaḥ // tasmācca kīrtanātpāpaṃ sarvameva vinirdahet yaśaḥ kīrtiṃ ca samprāpya rudraloke mahīyate // sarvamālyāni yo dadyāt sarvamūrtiṣu nityaśaḥ mantreṇa vidhivaccaiva tasya puṇyaphalaṃ mahat // mantraḥ sarvagāya sureśāya sarvadevamayāya ca namo bhagavate caiva guhyāguhyāya vai sadā // somāya bhūtanāthāya bhāvanāya bhavāya ca sarvaguhyāya vai svāhā devaguhyamayāya ca // sarvaguhyamayo mantraḥ svāhā somāya caiva ha kaṭaṃkaṭāya vai svāhā svāhā devāya śuṣmiṇe // puṣpāṇyetena mantreṇa yo me nityaṃ nivedayet sahasraṃ tena jāpyasya mānasasya kṛtaṃ bhavet // athāñjalimamāvāsyāṃ susampūrṇāṃ samāhitaḥ tilānāṃ caiva kṛṣṇānāṃ sarṣapāṇāṃ ca pārvati arcayitvā yathānyāyaṃ yathālābhaṃ prayacchati // idaṃ ca vacanaṃ brūyāt sūryeti ca mameti ca sarvapāpavinirmuktaḥ svargalokaṃ vrajennaraḥ // arcayitvā ca māṃ devi yo me nāmāni kīrtayet caturdaśyāmathāṣṭamyāṃ pakṣayorubhayorapi so 'pi devi prapaśyenmāṃ viyoniṃ na sa gacchati // vāmadeva sudeveti hara gupteti vā punaḥ umāpate nīlakaṇṭha śānta śrīkaṇṭha gopate // śarva bhīma paśupate śaṃkarogra bhaveti ca mahādeveti cāpyanyan nāma guhyaṃ prakīrtayet sarvapāpaiḥ pramucyeta divi devaiśca pūjyate // eteṣāmekamapi yaḥ kathayedvā paṭheta vā sa dehapaddhatiṃ bhittvā māmeva pratipadyate evaṃ sarvapraṇāmena yanmayā parikīrtitam // amāvāsyāṃ tu yo nityaṃ saghṛtaṃ gugguluṃ dahet kṣīreṇa caiva saṃmiśraṃ guhyametanmama priye so 'cyutaṃ sthānamāpnoti matprasādānna saṃśayaḥ // idaṃ ca paramaṃ guhyaṃ yo me devi nivedayet arkaparṇapuṭaṃ pūrṇaṃ ghṛtasya madhunā saha nivedya vidhivadbhaktyā sarvapāpaiḥ pramucyate // imāni ca mahābhāge yo me nāmāni kīrtayet śmaśānanilayo nagno bhasmaśāyī yatavrataḥ // vāmadevaḥ praśāntaśca stabdhaśephastrilocanaḥ avasavyapriyaḥ savyo bahurūpo 'ntakāntakṛt // purāṇaḥ puruhūtaśca mṛtyormṛtyurjitendriyaḥ anindriyo 'tīndriyaśca sarvabhūtahṛdi sthitaḥ // saṃsāracakrī yogātmā kāpālī diṇḍireva ca mahādevo mahādevo mahādeveti caiva hi // japedetanniyamavān śṛṇuyādvāpi nityaśaḥ sa dehabhedamāsādya yogātmā gaṇapo bhavet // nāśubhāya na pāpāya nānṛtāya kadācana śrāvayedbhaktimānpuṇyaṃ nāvratāya kadācana // dhanyaṃ yaśasyamāyuṣyaṃ śāntivṛddhikaraṃ śubham pūtaṃ pavitraṃ paramaṃ maṅgalānāṃ ca maṅgalam śrotavyaṃ na ca sarveṇa tathā deyaṃ na kasyacit // iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ evaṃ kālena samprāpya vārāṇasyāṃ niketanam jagataḥ pitarau devau cakratuḥ kimataḥ param // tataḥ sa bhagavāndevo devīṃ himavataḥ sutām uvāca devi paśyāma udyānaṃ yadi rocate // evaṃ bhavatu deveśa yathāttha tvaṃ vṛṣadhvaja na hi me 'nyatra gantavyam udyānātparato hara // saha devyā tato vyāsa vārāṇasyāṃ vṛṣadhvajaḥ devodyānadidṛkṣārthaṃ vicacāra samantataḥ // pūrvasminsa diśābhāge devyā devaḥ pinākadhṛk udyānaṃ darśayāmāsa nānākusumaśobhitam // campakāśokapuṃnāga priyaṅgūcūtasaṃkulam bilvārjunakadambaiśca nyagrodhodumbarairapi // gandhavadbhiśca kusumair jātīkesaraketakaiḥ ramyaiḥ surabhipuṣpaiśca ṣaṭpadavrātasevitaiḥ saṃyuktaṃ sarvataḥ śrīmad vanaṃ vaibhrājasaṃnibham // sa tadudyānamāsādya devīmāha jagatpatiḥ asmindeśe purā devi tiṣṭhato mama śobhane // ūrdhvaṃ golokasaṃsthānāṃ gavāṃ vatsaiḥ svayaṃbhuvaiḥ pīyatīnāṃ payo vegāt phenaṃ mūrdhni samāpatat // tato mayordhvaṃ dṛṣṭāstu gāvastāḥ somapārśvagāḥ tatastāḥ prekṣitāstatra mayā gāvastadābhavan tejasā dahyamānāstu naikavarṇā bhṛśārditāḥ // gāvaḥ pūrvamimā devi āsankapilavarṇajāḥ naikavarṇāstadābhūvan yadā samprekṣitā mayā // tāsāṃ śaraṇyatāṃ yātvā tābhirmāmeva śailaje āśritaḥ soma āgatya saha gobhirna tāstyajat // arditābhistadā gobhir brahmā māmabravīttataḥ prasādaṃ kuru deveśa surabhīstejasā tava na naśyanti yathā sadyas tathā sarvasurārcita // tato 'hamāsthito devi sthāne 'sminsvayameva tu goprekṣaka iti khyātaḥ saṃstutaḥ sarvadevataiḥ // goprekṣeśvaramāgatya dṛṣṭvā cārcya ca mānavaḥ na durgatimavāpnoti kalmaṣaiśca vimucyate // tatastā dahyamānāstu prasanne surabhīrmayi hrade 'sminpeturabhyetya śāntāstā vibabhustadā kapilāhrada ityevaṃ tadāprabhṛti kathyate // atrāpi svayamevāhaṃ vṛṣadhvaja iti śrutaḥ sāṃnidhyaṃ kṛtavāndevi sa cāyaṃ dṛśyatāṃ sthitaḥ // kapilāhradatīrthe 'smin snātvā nānyamanā naraḥ vṛṣadhvajamimaṃ dṛṣṭvā sarvayajñaphalaṃ labhet // salokatāṃ mṛtaścāpi arcayitvā tu māmiha labhate dehabhede tu gaṇatvaṃ cātidurlabham // asminnapi pradeśe tu tā gāvo brahmaṇā svayam śāntyarthaṃ sarvalokānāṃ sarvā dugdhāḥ payomṛtam // tāsāṃ kṣīreṇa saṃjātaṃ hradametanmanoharam bhadradohamiti khyātaṃ puṇyaṃ devavanaṃ śubham // sarvairdevairahaṃ devi asmindeśe prasāditaḥ gacchopaśamamīśeti upaśāntaśivastataḥ // sthito bhūtvāhamatrasthaḥ puṇyamasyāpi darśanam dṛṣṭvainaṃ prayato martyaḥ svargalokamavāpnuyāt // atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā brahmaṇaścāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ // brahmaṇā sa tato viṣṇuḥ proktaḥ saṃvignacetasā mayānītamidaṃ liṅgaṃ kasmātsthāpitavānasi // tamuvāca punarviṣṇur brahmāṇaṃ kupitānanam rudradeve mamātyantaṃ purā bhaktirmahattarā // mayaiṣa sthāpitastena nāmnā tava bhaviṣyati hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ // punaścāpi tato brahmā mama liṅgamimaṃ śubhe sthāpayāmāsa vidhivad bhaktyā paramayā yutaḥ svarlīneśvara ityevam atrāhaṃ svayamāsthitaḥ // svasminparatare līnaḥ pradhāne mama kāraṇe tasmātsvarlīna ityevaṃ guhyaṃ kṣetraṃ mama smṛtam // prāṇāniha narastyaktvā na punarjāyate kvacit ānantyā sā gatistasya yogināṃ caiva sā smṛtā // asminnapi mayā deśe daityo devatakaṇṭakaḥ vyāghrarūpaṃ samāsthāya nihato darpito balī // vyāghreśvarastataḥ khyāto nityamatrāhamāsthitaḥ na punardurgatiṃ yāti dṛṣṭvainamamareśvaram // utpalo vidalaścaiva yau daityau brahmaṇā purā strīvadhyau darpitau sṛṣṭau tvayaiva nihatau śubhe sāvajñaṃ gendukenātra tasyedaṃ cihnamāsthitam // ādāvatrāhamāgatya āsthito gaṇapaiḥ saha jyeṣṭhaṃ sthānamidaṃ tasmād etanme puṇyadarśanam // dṛṣṭvemaṃ mama liṅgaṃ tu jyeṣṭhasthānasamāśritam na śocati punarmartyaḥ saṃsiddho mṛtyujanmanī // samantāddevataiḥ sarvair liṅgāni sthāpitāni ha dṛṣṭvā tu niyato martyo dehabhede gaṇo bhavet // idānīmahamāgatya svayamasminvyavasthitaḥ na ca muktaṃ mayā yasmād avimuktamidaṃ tataḥ kṣetraṃ vārāṇasī puṇyā muktidaṃ sambhaviṣyati // avimukteśvaraṃ māṃ vai yo 'tra drakṣyati mānavaḥ gāṇapatyā gatistasya yatra tatra mṛtasya ha prāṇāniha tu saṃnyasya yāsyate muktimuttamām // pitrā te girirājena purā himavatā svayam mama priyamidaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam // śaileśvaramiti khyātaṃ dṛśyatāmidamāsthitam dṛṣṭvedaṃ manujo devi na durgatimanuvrajet // nadī vārāṇasī ceyaṃ puṇyā pāpapramocanī kṣetrametadalaṃkṛtya jāhnavyā saha saṃgatā // sthāpitaṃ saṃgame cāsmin brahmaṇā liṅgamuttamam saṃgameśvaramityevaṃ khyātaṃ jagati dṛśyatām // saṃgame devanadyostu yaḥ snātvā manujaḥ śuciḥ arcayetsaṃgameśānaṃ tasya janmabhayaṃ kutaḥ // idamanyanmahatkṣetraṃ nivāsaṃ yogināṃ param kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvā samāsthitaḥ madhyameśvara ityevaṃ khyātaḥ sarvasurāsuraiḥ // siddhānāṃ sthānametaddhi madīyavratacāriṇām yogināṃ mokṣalipsūnāṃ janmamṛtyujitātmanām dṛṣṭvedaṃ madhyameśānaṃ janma prati na śocati // sthāpitaṃ liṅgametacca śukreṇa tava sūnunā nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam // dṛṣṭvedaṃ mānavaḥ sadyo muktaḥ syātsarvakilbiṣaiḥ mṛtaśca na punarjanma saṃsāre tu labhennaraḥ // purā jambukarūpeṇa asurā devakaṇṭakāḥ brahmaṇo 'tha varaṃ labdhvā gomāyuvadhaśaṅkitāḥ // nihatā himavatputri jambukeśastato hyaham abhavaṃ jagati khyātaḥ surāsuranamaskṛtaḥ dṛṣṭvainamapi deveśaṃ sarvakāmānavāpnuyāt // grahaiḥ śukrapurogaiśca etāni sthāpitāni hi paśya liṅgāni puṇyāni sarvakāmapradāni tu // evametāni puṇyāni mannivāsāni pārvati kathitāni tava kṣetre guhyaṃ cānyadidaṃ śṛṇu // krośaṃ krośaṃ caturdikṣu kṣetrametatprakīrtitam yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam // mahālayagiristhāne kedāre ca vyavasthitam gaṇatvaṃ labhate dṛṣṭvā kṣetre 'sminmokṣa-m-āpyate // gāṇapatyapadāttasmād yataḥ sā muktiruttamā tato mahālayāttasmāt kedārānmadhyamādapi smṛtaṃ puṇyatamaṃ kṣetram avimuktamidaṃ śubhe // kedāramadhyame sthāne sthānaṃ caiva mahālayam mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam // yataḥ sṛṣṭāni lokāni tataḥ kṣetramidaṃ śubham kadācinna mayā muktam avimuktaṃ tato 'bhavat // avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate // śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram hiraṇyagarbhamīśānaṃ goprekṣaṃ savṛṣadhvajam // upaśāntaśivaṃ caiva jyeṣṭhasthānanivāsinam śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare // evamuktvā mahādevo diśaḥ sarvā vyalokayat vilokya saṃsthite paścād devadeve maheśvare // akasmādabhavatsarvaṃ taddeśaṃ jvalitaṃ yathā savidyutstanitāghoṣaṃ sūryāyutaśatoditam tejobhirekataḥ pūrṇaṃ vahnibhāskarayoriva // tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ yogīśvarā mahātmānas tathā vaitānikavratāḥ // avyaktaliṅginaścaiva śivayogojjvalaprabhāḥ bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram // punarnirīkṣya deveśaṃ dhyānayogaṃ ca kṛtsnaśaḥ tasthurātmānamādhāya līyamānā iveśvare // sthitānāṃ sa tathā teṣāṃ devadeva umāpatiḥ saṃcintya paramāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ // ṣaḍviṃśa īśvaro 'vyaktaḥ sūryāyutasamaprabhaḥ kṛtsnaṃ jagadivaikasthaṃ kartumanta ivāsthitaḥ // tasya tāṃ paramāṃ mūrtim āsthitasya jagatprabhoḥ na śaśāka vapurdraṣṭuṃ hṛṣṭaromā girīndrajā // tatastatsṛṣṭamātmānaṃ buddhvā sā prakṛtisthitam prakṛtermūrtimāsthāya yogena paramātmikā taṃ śaśāka vapurdraṣṭuṃ puruṣasya parātmanaḥ // tataste layamādhāya yoginaḥ puruṣasya tu viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ // anugṛhya tataḥ sarvāṃs tānsiddhānyatipuṃgavān nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham // taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā stunvantī caraṇau gatvā ka ime bhagavanniti // tāmuvāca suraśreṣṭhas tadā devīṃ girīndrajām madīyaṃ vratamāśritya bhaktimadbhirdvijottamaiḥ yairyairyoga ihābhyastas teṣāmekena janmanā // kṣetrasyāsya prabhāvena bhaktyā ca mama bhāvataḥ anugraho mayā hyevaṃ kriyate muktidaḥ sadā // tasmādidaṃ mahatkṣetraṃ brahmādyaiḥ sevyate mama śrutimadbhiśca viprendraiḥ saṃsiddhaiśca tapasvibhiḥ // pratimāsamathāṣṭamyāṃ pratimāsaṃ caturdaśīm ubhayoḥ pakṣayordevi vārāṇasyāṃ mamāspade // śaśibhānūparāge ca kārttikyāṃ tu viśeṣataḥ sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca // pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm uttarapravahāṃ puṇyāṃ mama maulivinirgatām // pituste girirājācca srutāṃ himavataḥ śubhām bhajante sarvato 'bhyetya tāñchṛṇuṣva varānane // saṃnihityā kurukṣetraṃ sārdhaṃ tīrthaśataistathā puṣkaraṃ naimiśaṃ caiva prayāgaṃ sapṛthūdakam // sandhyā saptaṛcaṃ caiva sarvānadyaḥ sarāṃsi ca samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ bhāgīrathīṃ sameṣyanti sarvaparvasu kāśigām // avimukteśvaraṃ māṃ ca kāśīsthamacalātmaje pṛthivyāṃ yāni puṇyāni mahyamāyatanāni ca praviśanti sadābhyetya puṇyaṃ parvasu parvasu // kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye madhyameśvarasaṃsthaṃ ca tathā paśupatīśvaram // śaṅkukarṇeśvaraṃ caiva gokarṇe ca tathā hyubhau drimicaṇḍeśvaraṃ caiva bhadreśvara tathaiva ca // sthāneśvaramathaikāmraṃ kāleśvaramajeśvaram bhairaveśvaramīśānaṃ tathā kārohaṇāsthitam // yāni cānyāni puṇyāni sthānāni mama bhūtale tāni sarvāṇyaśeṣeṇa kāśipuryāṃ viśanti mām // sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam teneha labhyate jantor vipannasyāmṛtaṃ padam // snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe sarvayajñaphalaistulyam iṣṭaiḥ śatasahasraśaḥ sadya eva-m-avāpnoti kiṃ nvataḥ paramasti vai // sarvāyatanamukhyānāṃ divi bhūmau giriṣvapi nātaḥ parataraṃ devi budhyasvāstīti kṛtsnaśaḥ // brahmārkavaiśvānaraśakracandrair jaleśavittādhipavāyubhiśca gandharvayakṣoragasiddhasaṃghaiḥ sārdhaṃ sadā sevitametadagryam // sthānaṃ mamedaṃ himaśailaputri guhyaṃ sadā kṣetramidaṃ supuṇyam vimokṣasaṃsiddhiphalapradaṃ hi tattvaprabuddhā yatayo vadanti // kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param // evametatsaraḥkīrṇaṃ nānādrumalatākulam jāhnavyālaṃkṛtaṃ puṇyaṃ kṣetraṃ guhyatamaṃ mama // bhāgīrathīmihāsādya vārāṇasyāṃ mamāspade aśvamedhaśataṃ prāpya brahmalokaṃ ca gacchati // nātaḥ puṇyatamaṃ devi nāto guhyatamaṃ kvacit nātaḥ śubhataraṃ kiṃcin nātaḥ priyataraṃ mama // kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ samprāpya martyaḥ sukṛtaprabhāvāt khyāto bhavetsarvasurāsurāṇāṃ mṛtaśca yāyātparamaṃ padaṃ tam // udyānāni tato devaḥ sthānāni ca tathātmanaḥ ākhyāya himavatputryā vicacāra tadā punaḥ // so 'paśyata tadā vipraṃ tapyamānaṃ paraṃ tapaḥ putraṃ śataśalākasya jaigīṣavyaṃ tapodhanam // sa liṅgaṃ devadevasya pratiṣṭhāpyārcayatsadā bhasmaśāyī bhasmadigdho nṛttagītairatoṣayat japyena vṛṣanādaiśca tapasā bhāvitaḥ śuciḥ // tamevaṃ vartamānaṃ tu bhaktyā paramayā yutam bhagavānsahasābhyetya idaṃ vacanamabravīt // jaigīṣavya mahābuddhe paśya māṃ divyacakṣuṣā tuṣṭo 'smi varadaścaiva brūhi yatte manogatam // sa evamukto devena somaṃ dṛṣṭvā trilocanam praṇamya śirasā pādāv avandatparayā mudā // namaḥ sarvārthasiddhāya yogasiddhāya vai namaḥ namaḥ pinākahastāya himavannilayāya ca // namaḥ pavanavegāya dhyeyāya dhyāyibhiḥ sadā namaḥ somāya hemne ca hemamālādharāya ca // namo gaṇādhipataye namaḥ śāntendriyāya ca yogasāhāyyakartre ca sāhasopaśamāya ca // namo mṛtyuharāyaiva namaḥ śokaharāya ca namaḥ siddhipradātre ca siddhisiddhāya vai namaḥ // dhāriṇe sarvalokānāṃ sarvalokeśvarāya ca namo daśārdhavarṇāya saṃsārāpanudāya ca // namaḥ saṃsārapārāya apāraparamāya ca svayaṃmantre ca manase durvijñeyāya vai namaḥ // namaḥ kālakalājñāya sakalāyākalāya ca namastattvādhivāsāya pretādhipataye namaḥ // namaḥ krodhavihīnāya krodhādhipataye namaḥ namaḥ śramāyāśramiṇe śramāpanayanāya ca // namo jñānarasajñāya jñānine 'jñānahāriṇe saktāya caiva tapasi aiśvaryaniratāya ca // namo jñānāya bandhāya ajñānavinivartine namaḥ sarvānubhāvāya bhāvānugatacetase // namaḥ śamadamāḍhyāya mṛtyudūtāpahāriṇe namaḥ śailādināthāya śailādigaṇapāya ca // namo yogarahasyāya yogadāya namo namaḥ mahyaṃ sarvātmanā kāmān prayaccha bhagavanprabho // sa evaṃ stūyamānaśca bhaktyā paramayāpi ca tuṣṭastutoṣa bhūyo 'sya idaṃ cainamuvāca ha // ajaraścāmaraścaiva sarvaśokavivarjitaḥ mahāyogī mahāvīryo yogaiśvaryasamanvitaḥ // prabhāvāccāsya guhyasya kṣetrasya mama śāśvatam yoge 'ṣṭaguṇamaiśvaryaṃ prāpsyase paramaṃ mahat bhaviṣyasi dvijaśreṣṭha yogācāryaśca viśrutaḥ // yaścemaṃ tvatkṛtaṃ liṅgaṃ niyamenārcayiṣyati yonayaḥ sapta gatvā tu yogaṃ sa samavāpsyati // jaigīṣavyaguhāṃ cemāṃ prāpya yo yokṣyate dvijaḥ sa saptarātraṃ yuktātmā sarvapāpaiḥ pramucyate // māsena pūrvāṃ jātiṃ ca pūrvādhītaṃ ca vetsyati ekarātraṃ gatiṃ śuddhāṃ dvābhyāṃ tārayate pitṝn // trirātreṇa vyatītāṃśca parānsapta ca tārayet ato bhūyaśca kiṃ te 'dya jaigīṣavya dadānyaham // bhagavandevadeveśa yaccha yanme manogatam ato 'haṃ nānyadicchāmi yogākṣayyātparaṃ hitam // tvayi bhaktiśca nityaṃ syāt some sagaṇapeśvare anutsekaṃ tathā kṣāntiṃ śamaṃ damamathāpi ca // na cāpyabhibhavaṃ kuryān na ca tejovamānanām etānvarānahaṃ deva sadecchāmi mahādyute // ete tava bhaviṣyanti ajayyatvaṃ ca yogibhiḥ icchato darśanaṃ caiva bhaviṣyati ca te mama // tataḥ sa bhagavāndevaḥ pārāśaryomayā saha sanandī sagaṇaścaiva bhaktānugrahalipsayā // tapyato yakṣarājasya kṛtvā hṛdi maheśvaram varadānāya deveśo jagāma puratastadā // atha dṛṣṭvā tripādaṃ ca hrasvabāhūrupādakam tapyamānaṃ tapo ghoraṃ sutaṃ viśravasastadā // dṛṣṭvovāca tato devaḥ kuberaṃ dīptatejasam tapasā bhāvitaṃ vyāsa tvagasthiparisaṃsthitam // bho bho viśravasaḥ putra cakṣurdivyaṃ dadāni te somaṃ paśya mahāsattva māṃ tvaṃ divyena cakṣuṣā // tataḥ sa dṛṣṭvā deveśaṃ sāmbaṃ nandipuraḥsaram praṇamya karṣitaḥ samyag utthātuṃ na śaśāka ha // abalaṃ taṃ samālakṣya utthāne 'śaktamīśvaraḥ uvācottiṣṭha bhadraṃ te balaṃ paurāṇamastu te // tata utthāya jānubhyāṃ kubero hyavatiṣṭhata pārśvagāṃ caiva netreṇa devīmālokayansthitaḥ // iyaṃ sā parvatasutā sarvalokanamaskṛtā mātā lokatrayasyāsya mahāyogabalānvitā // aho 'syāstapaso vīryam aho dīptiraho balam yā prabhoḥ sarvalokasya patnītvaṃ prajagāma ha // tamevaṃbhūtamanasam īkṣamāṇaṃ ca pārvatīm bubodha devī buddhvā ca cukopa parameśvarī // sā kruddhā tu kuberasya vāmamakṣi sudīptimat viśuṣkaṃ kakṣamādīptā dadāhāgneḥ śikhā yathā // punaścāsya vināśāya kuberasya śubhānanā matiṃ dadhre tapoyonir athaināmavadaddharaḥ // mā krudho devi yakṣasya bhaktasyāsya tapasvinaḥ yaśasvī dhārmikaścāyaṃ bhaktastvāṃ ca viśeṣataḥ // kutūhalatayā hyeṣa tvāṃ nirīkṣitavāñchubhe prasādaṃ kuru bālasya dhanadasya maheśvari // eṣo 'sakṛnmāṃ deveśa vīkṣate 'vinayātprabho minoti na guṇāndeva kasmānmama puraḥ sthitaḥ // tejasāṃ yo 'prameyānāṃ kuryānmohena laṅghanam so 'lpavīryo vinaśyeta pataṅgo 'gnimivāgataḥ // tāmevaṃ krodhatāmrākṣīṃ kruddhāṃ samprekṣya śaṃkaraḥ uvāca madhuraṃ ślakṣṇaṃ girīndratanayāṃ vacaḥ // bravīmi tvāṃ mahābhāge mā krudho jagato 'raṇi tvayā sṛṣṭaṃ jagatsarvaṃ prakṛtistvaṃ sureśvari putraste 'yaṃ yato devi tasmānna kroddhumarhasi // mātaraṃ caiva putrasya vīkṣamāṇasya śobhane na doṣo 'sti na caivāsya tvayi ceto vimohitam // tasmāttvameva devyasya prasannasya natasya ca prasādaṃ kuru deveśe kuberasya yathepsitam // sā tathā devadevena proktā girivarātmajā prasādamakarottasya prasannā cedamabravīt // kubera yatte duritaṃ kṣāntaṃ tatte mayānagha tuṣṭāsmi mā kṛthāścaiva punastejasvilaṅghanam // yattvidaṃ te mayā dagdham īkṣamāṇasya locanam vāmaṃ tathaiva bhavatu piṅgalaṃ dīptimacca ha // anena cāṅkito loke bhaviṣyasi na saṃśayaḥ ekākṣipiṅgalo nāmnā khyātaḥ sarvatra pūjitaḥ // caritaṃ yattapaścedam akṣayaṃ tacca te 'vyayam saubhāgyamuttamaṃ caiva matprasādādbhaviṣyati // evamuktvā tato devī virarāma śubhānanā bhagavānvarado 'smīti kuberamavadattataḥ // athaivamukto devena kubero hṛṣṭamānasaḥ tuṣṭāva devaṃ devīṃ ca śirasā prāñjalirnataḥ // namaḥ paṭṭisahastāya kirīṭavaradhāriṇe namo valayadhāriṇyai dhāriṇyai darpaṇasya ca // namaḥ sarvāṅgakeśāya dīrghakeśyai namo namaḥ namo mekhaladhāriṇyai namo mauñjīdharāya ca // namo nīlaśikhaṇḍinyai namaḥ piṅgajaṭābhṛte namo jñānāya tanave bhūtādhipataye namaḥ // namastārābhidhāriṇyai siṃhoraskāya vai namaḥ namo ratnāgryadhāriṇyai namaścandrārdhamaulaye // namaḥ prakṛtaye caiva namo 'stu puruṣāya ca namo 'stu buddhaye caiva ahaṃkārāya vai namaḥ // namo 'stu rataye caiva sukhāya ca namo namaḥ namaḥ kīrtyai karmaṇe ca ārambhāya samāptaye // namo yajñāya mantrāya dakṣiṇāyai ṛce namaḥ namaḥ sāmne 'tha yajuṣe chandase ceṣṭaye namaḥ // namo 'gnaye ca vedyai ca svāhāyai haviṣe namaḥ namo lakṣmyai śriyai caiva namo dharmāya vedhase // icchāyai rataye caiva namaḥ sampadvirāgiṇe namaḥ siddhyai tathā puṣṭyai tuṣṭyai kṣāntyai namo namaḥ // namaḥ svadhāyai kavyāya havyāya ca namo namaḥ namo vedyāya vidyāyai namaḥ śarvāya bhaktaye // pralayotpattaye caiva sthityai saṃsāraṇāya ca mokṣāya muktaye caiva namaḥ kālāya mṛtyave // namaste bhagavandeva saha devyā jagatpate diśa no bhūtabhavyeśa yanme manasi saṃsthitam // ya imaṃ paṭhate nityaṃ stavaṃ prātaḥ samutthitaḥ japaṃśca vipro vaiśyo vā śūdraḥ kṣatriya eva vā // tasya tuṣṭo dhaneśastu prayacchati mahaddhanam somaśca bhagavāṃstuṣṭo gatimiṣṭāṃ prayacchati // evaṃ sa saṃstutastena kubereṇa jagatpatiḥ uvāca varado 'smīti brūhi viśravasaḥ suta // tvattaḥ prasādaḥ satataṃ bhaktiśca tvayi śāśvatī bhagavaṃstvāṃ ca paśyeyaṃ vara eṣo 'stu me vibho // evamastviti tatsarvaṃ pradāya bhagavāñchivaḥ ātmanā saha sakhyaṃ ca dadāvātyantikaṃ tadā // gṛhāṇa cemāṃ śibikāṃ narayuktāmasaṅginīm lokānyatheṣṭaṃ lokeśa yāmāruhya cariṣyasi // imāṃ caivāśaniṃ divyām apratīghātalakṣaṇām gṛhāṇāyudhametatte bhaviṣyatyariduḥsaham // astraṃ ca te prayacchāmi tava nāmnā bhaviṣyati kauberamiti vikhyātaṃ mohanaṃ sarvadehinām // tataḥ sa devastuṣṭātmā mālāṃ svayamaninditām ābabaddhāsya śirasi bhāskarākāravarcasam // kuśeśayānāṃ phullānāṃ sragdāmaṃ ca manoramam ābabaddhāsya kaṇṭhe vai prīyamāṇa umāpatiḥ // prakāmaṃ darśanaṃ cāsya dattvā caiva dhaneśatām jagāma bhagavānsomas tato 'nyaṃ deśamīpsitam // ya imaṃ tu kuberasya varadānamaśeṣataḥ śṛṇuyācchrāvayedvāpi nityaṃ viprānsamāhitaḥ // dhanavānrūpasampannaḥ putrapautrasamanvitaḥ kulajñānabalopeto jāyate sa mṛto naraḥ // atha devī mahābhāgā sahitā śambhunā tadā saṃcintya pañcacūḍāstu tapantyo 'psarasaḥ śubhāḥ // kṛśāṅgyo bhaktimatyaśca tapasā dagdhakilbiṣāḥ kāruṇyāhṛtacetaskā devaṃ vacanamabravīt // etāsāṃ tapyamānānāṃ yoṣitāṃ varamuttamam dadānīpsitamīśāna tanme 'nujñātumarhasi tasyā vijñaptimākarṇya bhagavānidamabravīt // evaṃ kuru mahābhāge bhaktānugrahamīpsitam vaidikyo 'psaraso hyetāḥ pañcacūḍā iti smṛtāḥ tvāṃ kṛtvā hṛdi tapyante vara ābhyaḥ pradīyatām // tataḥ sā devadevena tathā samanucoditā pañcacūḍāḥ samāgamya vaca etaduvāca ha // tuṣṭāsmyapsarasaḥ sākṣāt paśyadhvaṃ māṃ śucismitāḥ dadāni vo varāniṣṭāny evo hṛdayasaṃsthitāḥ // tā evamuktāḥ pārvatyā vaidikyo 'psarasaḥ śubhāḥ devīṃ dṛṣṭvā praṇamyaiva śirasā pādayornatāḥ // aśrupūrṇekṣaṇā dīnāḥ saṃstabhyātmānamātmanā śirasyañjalimādhāya tuṣṭuvuḥ sahitāḥ samam // namaḥ siddhyai namastuṣṭyai kriyāyai buddhaye namaḥ namaḥ kīrtyai namaḥ satyai ulkajāyai tatheṣṭaye // namaḥ pṛthivyai kalyāṇyai śriyai lakṣmyai namo namaḥ namaḥ sudhāyai svāhāyai svadhāyai ditaye namaḥ // namo 'stu taḍite caiva saudāmanyai namo namaḥ sāvitryai cātha gāyatryai vedamātre namo namaḥ // namaḥ parvatakanyāyai mataye smṛtaye namaḥ namaḥ parvatavāsinyai rudrāṇyai ca namo namaḥ // namaḥ prakṛtaye caiva jyotsnāyai ṛddhaye namaḥ śobhāyai dīptaye caiva bhāskaragraharaśmaye // gatyāyai gataye caiva indrāṇyai muktaye namaḥ niyatyai sarite caiva gaṅgāyai sūtaye namaḥ // hetaye prītaye caiva namaḥ karaṇavṛttaye namaḥ saṃnataye caiva irāyai vṛttaye namaḥ // vāruṇyai ca śaraṇyāyai gauryai kālyai namo namaḥ kauśikyai ca namaste 'stu kātyāyanyai namo namaḥ // namaḥ saṃnataye caiva mahimne ca namo namaḥ aṇimāyai namaste 'stu laghimāyai namo namaḥ // pūjāyai te namaste 'stu śitibāhve ca sṛptaye saṃjñāyai ca namaste 'stu gire 'tha smṛtaye namaḥ // namaste 'stu sarasvatyai jihvāyai dṛṣṭaye namaḥ namo mahiṣaghātinyai tathā sumbhanisumbhayoḥ // namaḥ siṃharathinyai ca śūlinyai ca namo namaḥ namo mudgaradhāriṇyai kavacinyai namo namaḥ // namastūṇīradhāriṇyai dhāriṇyai jagato namaḥ namo dhanurdharāyai ca khaḍginyai ca namo namaḥ // namaḥ piñcchadhvajinyai ca dhāriṇyai paṭṭisasya ca namo 'stu bhūtamātre ca skandasya ca namo namaḥ // viśākhaśākhayoścaiva naigameṣasya caiva hi jātyai sarvarasānāṃ ca devatāyai vanasya ca // āryāyai ca namo nityaṃ śikhaṇḍinyai namo namaḥ namo nīlaśikhaṇḍinyai dīrghaveṇyai namo namaḥ // namo 'stu tanumadhyāyai devatāyai dhanasya ca namo dhṛtyai namaścityai kīrtaye ca namo namaḥ // strīṇāṃ saubhāgyadāyinyai dhāriṇyai ca namo namaḥ rākānumataye caiva sinīvālyai namo namaḥ // namaḥ kriyāyai śraddhāyai medhāyai ca namo namaḥ namo 'stu dhāraṇāyai ca ūhāyai ca namo namaḥ // apohāyai namaste 'stu vaṣaṭprakṛtaye namaḥ namaḥ samādhaye caiva spṛhāyai vittaye namaḥ // vedanāyai namaste 'stu bṛhadukṣyai namo namaḥ namaḥ prabhāyai śuddhāyai śuddhaye śucaye namaḥ // namastryambakabhāryāyai vidyāyai ca namo namaḥ dīkṣāyai dakṣiṇāyai ca jvālāyai ca namo namaḥ // indriyāṇāṃ pravṛttyai ca nivṛttyai caiva karmaṇām śrutaye sarvavedānāṃ bhavānyai ca namo namaḥ // durgāyai durgatāriṇyai dhāriṇyai sarvadehinām namaste sarvadevatyai namaste lokabhāvani // namaḥ śāntyai namaḥ kāntyai namaḥ patnyai harasya ca namo 'stvadityai dānavyai vinatāyai namo namaḥ // namaḥ śivāyai kartryai ca prabhāvāyai namo namaḥ mṛkaṇḍvai mārdabāhvai ca tathā surataye namaḥ // vinatāyai tathā lakṣmyai surasāyai namo namaḥ namaste śitikaṇṭhinyai namaste sarvataḥ sadā diśa naḥ sumanāḥ sarvaṃ yatkiṃciddhṛdaye sthitam // ya idaṃ paṭhate nityaṃ naraḥ strī vā samāhitaḥ sa rātriṣu kṛtaṃ pāpaṃ tyajetsarvamaśeṣataḥ // śayāno japate yaśca prayato vyāsa nityaśaḥ divākṛtaṃ sa jahyāttu mṛtaśca sugatiṃ vrajet // yaścaitacchṛṇuyānnityaṃ dvijānvā śrāvayetsadā sa dehabhedamāsādya pañcacūḍāpriyo bhavet // yaścainaṃ prajahanprāṇāñ japenmartyaḥ sudustyajān vimāne sūryasaṃkāśe apsarogaṇasevite sarvapāpavinirmukto ramedvarṣāyutaṃ samam // yaśca bhaktyā paramayā tithau niyamavānnaraḥ devīmabhyarcya japate sarvapāpaiḥ pramucyate // japanāddehatapanād dehe bhinne ca bhaktimān sa bhūtvānucaro devyāḥ puṇye loke mahīyate // tābhirevaṃ stutā devī sthitā devasya saṃnidhau uvāca harṣamāṇāsyā pañcacūḍāstadā vacaḥ // śṛṇutāpsarasaḥ sarvās tapaso 'sya mahatphalam yaccāpi parayā bhaktyā māṃ prapannāḥ stha śobhanāḥ // ajarāśca viśokāśca nityaṃ muditamānasāḥ priyāśca sarvalokasya bhaviṣyatha mamājñayā // brūta yaccāpi kiṃcidvo hṛdi sthitamaśaṅkitāḥ sarvaṃ dāsyāmi tadvo 'haṃ mā cirāya taducyatām // devi puṃsāṃ striyaḥ sarvāḥ kāryārthaṃ viditaṃ ca te arthinaste ca nastāvad yāvatkāryaṃ samāpyate samāpte caiva tatkārye parā iva bhavanti naḥ // taddevi yadi tuṣṭāsi yadi deyo varaśca naḥ sarvastrīṇāṃ mahādevi bhavantu puruṣā vaśāḥ // adyaprabhṛti lokeṣu sarvastrīṇāṃ narāḥ sadā sarve vaśyā bhaviṣyanti sarvakāryakarāśca ha // ādau paścācca sarvābhyo hiraṇyaṃ paśavaḥ striyaḥ sarvabhogāṃśca dāsyantu vaśagāḥ sarvathāpi ca // vyalīkānyapi kurvantyo bahūni vividhāni ca priyā eva bhaviṣyanti pāpaṃ na ca bhavetsadā // mātaraṃ pitaraṃ bhrātṝn suhṛdo 'tha sutānapi akāryāṇi kariṣyantu strīṇāṃ vaśyatvamāgatāḥ // paśyanto 'pi vyalīkāni doṣānvaikṛtyameva ca naiva drakṣyanti te puṃso madvarānmohitendriyāḥ // tataḥ sā devadevasya patnī himavataḥ sutā mālyadāmaṃ gṛhītvā tu bhrāmayantī śubhānanā bhava nārya iti prāha hasantī priyamavyayā // bhrāmyatastasya dāmnastu yānyaśīryanta bhūtale kusumānyabhavaṃstāni nāryaḥ kamalalocanāḥ // tā uvācāmarā yūyaṃ jarākṣayavivarjitāḥ jaganmohakarā yūyaṃ puṃsāṃ hṛdayabandhanāḥ // dṛṣṭisparśavilāseṣu āviśya jagati striyaḥ saṃmohayiṣyatha narān strīvaśāṃśca kariṣyatha narāḥ sarve ca yuṣmāsu bhaviṣyanti sadā ratāḥ // vṛttiḥ śubhā bhavitrī ca sarvāsāṃ mama tejasā puṃsāṃ strībhogasiddhyarthaṃ strīṇāṃ ratyarthameva ca // kriyāḥ śubhāṅgasaṃskārā divyā ye mānuṣāśca ha bahurūpāśca tā bhūtvā viviśuḥ sarvadāṅganāḥ // evaṃ devī tadā vyāsa sṛṣṭvā tā vai visṛjya ca uvācāpsaraso brūta kiṃ vo bhūyaḥ karomyaham // tāstuṣṭamanasaścāpi ūcurvyāsa bhavemahi devānāṃ mānuṣāṇāṃ ca avadhyāścaiva rakṣasām tā uvāca tato devī evaṃ loke bhaviṣyatu // tataḥ sa sahito devyā sanandī parameśvaraḥ gaṇaiḥ sarvaiśca sahito gṛhānsvānāviśatprabhuḥ // bhaganayananipātī daityadarpāpahārī purakamalahimaughaḥ kāmayajñendhanāgniḥ jaladavṛṣabhayāyī sarvaduḥkhāntakārī samaravṛṣabhaketuścandramaulirjagāma // iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ bhagavanpiṅgalaḥ kena gaṇatvaṃ samupāgataḥ annadatvaṃ ca samprāpto vārāṇasyāṃ mahādyutiḥ // kṣetrapālaḥ kathaṃ jātaḥ priyatvaṃ ca kathaṃ gataḥ etadicchāmi kathitaṃ śrotuṃ brahmasuta tvayā // śṛṇu vyāsa yathā lebhe gaṇeśatvaṃ sa piṅgalaḥ annadatvaṃ ca lokānāṃ sthānaṃ vārāṇasīṃ ca hi // pūrṇabhadrasutaḥ śrīmān āsīdyakṣaḥ pratāpavān harikeśa iti khyāto brahmaṇyo dhārmikaśca ha // tasya janmaprabhṛtyeva śarve bhaktiranuttamā tadāśīstannamaskāras tanniṣṭhastatparāyaṇaḥ // āsīnaśca śayānaśca gacchaṃstiṣṭhannanuvrajan bhuñjāno 'tha pibanvāpi rudramevānucintayat // tamevaṃ yuktamanasaṃ pūrṇabhadraḥ pitābravīt na tvā putramahaṃ manye durjāto yastvamanyathā // na hi yakṣakulīnānām etadvṛttaṃ bhavatyuta guhyakā vata yūyaṃ vai svabhāvātkrūracetasaḥ kravyādāścaiva kiṃbhakṣā hiṃsāśīlāśca putraka // maivaṃ kārṣīrna no vṛttir evaṃ dṛṣṭā mahātmanām svayambhuvā yathā sṛṣṭā saiva vṛttiḥ praśasyate // duṣṭā caivāpraśastā ca garhitā sādhubhiḥ sadā vṛttiḥ svayambhuvā sṛṣṭā tyaktavyā yadi no bhavet āśramāntarajaṃ karma na kuryurgṛhiṇastataḥ // hitvā manuṣyabhāvaṃ ca karmabhirvividhaiśca ha devatvaṃ no vimārgeyur mānuṣyāṃ jātimeva ca // atha cedvihitaṃ teṣāṃ karma tatprāptisaṃśritam mamāpi vihitaṃ paśya karmaitannātra saṃśayaḥ // sa evamuktaḥ putreṇa pūrṇabhadraḥ pratāpavān uvāca niṣkrama kṣipraṃ gaccha tvaṃ yatra rocate // tataḥ sa nirgatastyaktvā gṛhasambandhibāndhavān vārāṇasīṃ samāsādya tapastepe suduścaram // sthāṇubhūto hyanimiṣaḥ śuṣkakāṣṭhopalopamaḥ saṃniyamyendriyagrāmam avātiṣṭhata niścalaḥ // atha tasyaivamaniśaṃ tatparasya tadāśiṣaḥ sahasramekaṃ varṣāṇāṃ divyamabhyativartata // valmīkena samākrānto bhakṣyamāṇaḥ pipīlikaiḥ vajrasūcīmukhairvyāsa vidhyamānastathaiva ca // nirmāṃsarudhiratvakca kundaśaṅkhendusaprabhaḥ asthiśeṣo 'bhavatsarvo devaścainamamanyata // etasminnantare devī vyajñāpayata śaṃkaram udyānaṃ punarevedaṃ draṣṭumicchāmi sarvada // kṣetrasya caiva māhātmyaṃ śrotuṃ kautūhalaṃ hi me yataśca priyametatte yaccāsya phalamuttamam // iti vijñāpito devaḥ pārvatyā bhuvaneśvaraḥ sarvaṃ pṛṣṭaṃ yathānyāyam ākhyātumupacakrame // nirjagāma ca deveśaḥ pārvatyā saha śaṃkaraḥ udyānaṃ darśayāmāsa devyā devaḥ pinākadhṛk // praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ // tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairbakulaiśca sarvaśaḥ aśokapuṃnāgavanaiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ // kvacitpraphullāmbujareṇurūṣitair vihaṃgamaiścārukalapraṇādibhiḥ vināditaṃ sārasahaṃsanādibhiḥ pramattadātyūharutaiśca valgubhiḥ // kvacicca cakrāhvarutopanāditaṃ kvacicca kādambakadambakāyutam kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam // madākulābhirbhramarāṅganābhir niṣevitaṃ cārusugandhipuṣpam kvacitsupuṣpaiḥ sahakāravṛkṣair latopagūḍhaistilakaiśca gūḍham // pragītavidyādharasiddhacāraṇaṃ pranṛttanityānugatāpsarogaṇam prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam // mṛgendranādākulasannamānasaiḥ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit // niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṃgavrātanādābhirāmam kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaprāntaśākham // kvacicca dantikṣatacāruvīrut kvacillatāliṅgitacāruvṛkṣam kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ // pārāvatadhvaninikūjitacāruśṛṅgair abhraṃkaṣaiḥ sitamanoharacārurūpaiḥ ākīrṇapuṣpanikarapraviviktahāsair vibhrājitaṃ tridaśadevakulairanekaiḥ // phullotpalāgarusahasravitānayuktais toyāśayaiḥ samanuśobhitadevamārgam mārgāntarāgalitapuṣpavicitrabhakti sambaddhagulmaviṭapairvihagairupetam // tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram // haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ deśe deśe nilīnapramuditavilasanmattahārītavṛndam // sāraṅgaiḥ kvacidupasevitapradeśaṃ saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam // saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair āvāsaiḥ parivṛtapādapaṃ munīnām ā mūlātphalanicitaiḥ kvacidviśālair uttuṅgaiḥ panasamahīruhairupetam // phullātimuktakalatāgṛhalīnasiddhaṃ siddhāṅganākanakanūpurarāvaramyam ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīśabalitāmrakadambapuṣpam // puṣpotkarānilavighūrṇitapādapāgram agre surebhavinipātitavaṃśagulmam gulmāntaraprasṛtabhītamṛgīsamūham ūhāvatāṃ tanubhṛtāmapavargadātṛ // candrāṃśujāladhavalaistilakairmanojñaiḥ sindūrakuṅkumakusumbhanibhairaśokaiḥ cāmīkarapratisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ // kvacidañjanacūrṇābhaiḥ kvacidvidrumasaṃnibhaiḥ kvacitkāñcanasaṃkāśaiḥ puṣpairācitabhūtalam // puṃnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam ramyopāntaṃ klamaharapavanaṃ phullābjeṣu bhramaravilasitam // sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam upavanamatiramyaṃ darśayāmāsa devyāḥ // udyānaṃ darśitaṃ deva śobhayā parayā yutam kṣetrasya tu guṇānsarvān punarvaktumihārhasi // asya kṣetrasya māhātmyam avimuktasya tattadā śrutvāpi na hi me tṛptir ato bhūyo vadasva me // idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā // asminsiddhāḥ sadā devi madīyaṃ vratamāśritāḥ nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ // nānāvṛkṣasamākīrṇe nānāvihagasevite kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte // apsarogaṇagandharvaiḥ sadā saṃsevite śubhe rocate me sadāvāso yena kāryeṇa tacchṛṇu // manmanā mama bhaktaśca mayi sarvārpitakriyaḥ yathā mokṣamihāpnoti anyatra na tathā kvacit // etanmama puraṃ divyaṃ guhyādguhyataraṃ mahat brahmādayo vijānanti ye ca siddhā mumukṣavaḥ ataḥ priyamidaṃ kṣetram asmācceha ratirmama // vimuktaṃ na mayā yasmān mokṣyate vā kadācana mama kṣetramidaṃ tasmād avimuktamiti smṛtam // naimiśe 'tha kurukṣetre gaṅgādvāre 'tha puṣkare snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ iha samprāpyate yena tata etadviśiṣyate // prayāge vā bhavenmokṣa iha vā matparigrahāt prayāgādapi tīrthāgryād idameva mahatsmṛtam // jaigīṣavyaḥ parāṃ siddhiṃ yo gataḥ sa mahātapāḥ asya kṣetrasya māhātmyād bhaktyā ca mama bhāvataḥ // jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate dhyāyatastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam kaivalyaṃ paramaṃ yāti devānāmapi durlabham // avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ iha samprāpyate mokṣo durlabho 'nyatra karhicit // tebhyaścāhaṃ prayacchāmi yogaiśvaryamanuttamam ātmanaścaiva sāyujyam īpsitaṃ sthānameva ca // kuberaḥ sa mahāyakṣas tathā sarvārpitakriyaḥ kṣetrasaṃsevanāddevi gaṇeśatvamavāpa ha // saṃvarto bhavitā yaśca so 'pi bhaktyā mamaiva tu ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām // parāśarasuto yogī ṛṣirvyāso mahātapāḥ dharmavaktā bhaviṣyaśca vedasaṃsthāpravartakaḥ raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṃgavaḥ // brahmā devarṣibhiḥ sārdhaṃ viṣṇurvāyurdivākaraḥ devarājastathā śakro ye 'pi cānye divaukasaḥ upāsate mahātmānaḥ sarve māmiha suvrate // anye ca yoginaḥ siddhāś channarūpā mahāvrate ananyamanaso bhūtvā māmihopāsate sadā // alarkaśca purīmetāṃ matprasādādavāpsyati sa caināṃ pūrvavatkṛtvā caturvarṇasamākulām // sphītāṃ janapadākīrṇāṃ bhuktvā ca suciraṃ nṛpaḥ mayi sarvārpitaprāṇo māmeva pratipatsyate // tataḥ prabhṛti cārvaṅgi ye 'pi kṣetranivāsinaḥ gṛhiṇo liṅgino vāpi madbhaktā matparāyaṇāḥ matprasādādgamiṣyanti mokṣaṃ paramadurgamam // viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ iha kṣetre mṛtaḥ so 'pi saṃsāraṃ na punarviśet // ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ vratinaśca nirārambhāḥ sarvato mayi bhāvitāḥ // dehabhedaṃ samāsādya dhīmantaḥ saṅgavarjitāḥ gatā eva paraṃ mokṣaṃ prasādānmama suvrate // janmāntarasahasreṣu yuñjanyogī yamāpnuyāt tamihaiva paraṃ mokṣaṃ maraṇādadhigacchati // etatsaṃkṣepato devi kṣetrasyāsya mahatphalam avimuktasya kathitaṃ mayā te guhyamuttamam // ataḥ parataraṃ nāsti kṣetraṃ guhyamitīśvari etadbudhyanti yogajñā ye ca yogīśvarā bhuvi // etadeva paraṃ jñānam etadeva paraṃ śivam etadeva paraṃ brahma etadeva paraṃ padam // vārāṇasīti bhuvanatrayasārabhūtā ramyā purī mama sadā girirājaputri atrāgatā vividhaduṣkṛtakāriṇo 'pi pāpakṣayādvirajasaḥ pratibhānti martyāḥ // etatsmṛtaṃ priyatamaṃ mama devi nityaṃ kṣetraṃ vicitratarugulmanikāmapuṣpam asminmṛtāstanubhṛtaḥ padamāpnuvanti mokṣākhyamenasi ratāpi na saṃśayo 'tra // iti skandapurāṇe triṃśattamo 'dhyāyaḥ etasminnantare devo devīṃ prāha girīndrajām prayāma dātuṃ yakṣāya varaṃ bhaktāya bhāvini // bhakto mama varārohe tapasā hatakilbiṣaḥ arho varamasau labdham asmatto bhuvaneśvari // evamuktvā tato devaḥ saha devyā jagatpatiḥ jagāma yakṣo yatrāste kṛśo dhamanisaṃtataḥ // taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ divyaṃ cakṣuradāttasmai yenāpaśyatsa śaṃkaram // atha yakṣastadā vyāsa śanairunmīlya locane apaśyatsagaṇaṃ devaṃ vṛṣaṃ caiva-m-upāśritam // balaṃ dadāni te pūrvaṃ traikālyaṃ darśanaṃ tathā sāvarṇyaṃ ca śarīrasya paśya māṃ vigatajvaraḥ // tataḥ sa labdhvā tu varaṃ śarīreṇākṣatena ca pādayoḥ praṇatastasthau kṛtvā śirasi cāñjalim // uvāca sa tadā yakṣo varado 'smīti coditaḥ bhagavanbhaktimagryāṃ tu tvayyananyāṃ vidhatsva me // annadatvaṃ ca lokānāṃ gāṇapatyaṃ tathākṣayam avimukte ca te sthāne paśyeyaṃ sarvadā yathā etadicchāmi deveśa dattaṃ varamanuttamam // jarāmaraṇasaṃtyaktaḥ sarvaśokavivarjitaḥ bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ // ajayyaścāpi sarveṣāṃ yogaiśvaryasamanvitaḥ annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi // mahābalo mahāsattvo brahmaṇyo 'tha mama priyaḥ tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca // udbhramaḥ sambhramaścaiva gaṇau te paricārakau tavājñayā kariṣyete lokasyodbhramasambhramau // evaṃ sa bhagavānvyāsa yakṣaṃ kṛtvā gaṇeśvaram jagāma dhāma deveśaḥ saha tena sureśvaraḥ //