Nāgārjuna: Bhavasaṅkrāntiparikathā namaḥ kumārabhūtāya mañjuśriye / bhāvānna jāyate 'bhāvo nābhāvādapi jāyate / bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat // 1 // sati dharme nabhastulye khatulyaṃ jāyate param / pratītya sarva khasamaṃ bhāvastasmādabhāvavān // 2 // sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca / na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 // anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham / lokaḥ prathamato 'jātaḥ kenāpi na hi nirmitaḥ / somasiṃhapurītulyo loko bhramyatyanarthake // 4 // loko vikalpadutpanno vikalpaścittasaṃbhavaḥ / cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate // 5 // rūpaṃ śūnyaṃ vedanā niḥsvabhāvā saṃjñā nāste nāsti saṃskārabhāvaḥ / bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ // 6 // citta nāsti na dharmāste na kāyo nāpi dhātavaḥ / advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate // 7 // anālambamidaṃ sarvamanālambaṃ prabhāṣitam / kṛtvā matimanālambāmanālambaṃ samuddhitaṃ // 8 // dānaśīlakṣamāvīryadhyānādau suniṣevite / acireṇaiva kālena paramāṃ bodhimāpsyati // 9 // upāyaprajñayosthitvā sattvāṃśca karuṇāpayet / sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ // 10 // nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam / nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate // 11 // anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ / ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ / kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ // 12 // cakṣu paśyati rūpāṇi tattvavaktrā yaducyate / mithyābhimānalokasya sāṃvṛtaṃ satyamīritam // 13 // sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ / prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān // 14 // na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca / etattu paraṃ satyaṃ lokasya viṣayo na yat // 15 // cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā / cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca // 16 // ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā //