1.01a: acintyāvyaktarūpāya nirguṇāya guṇātmane/ 1.01b: samastajagadādhāramūrtaye brahmaṇe namaH// 1.02a: alpāvaśiṣṭe tu kṛte *mayo nāma mahāsuraH/(B mayanāma) 1.02b: rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam// 1.03a: vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam/ 1.03b: ārādhayan vivasvantaṃ tapas tepe suduścaram// 1.04a: toṣitas tapasā tena prītas tasmai varārthine/ 1.04b: grahāṇāṃ caritaṃ prādān mayāya savitā svayam// 1.05a: viditas te *mayā bhāvas toṣitas tapasā hy aham/ (ḍ mayābhāvas) 1.05b: dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat// 1.06a: na me tejaHsahaH kaścid ākhyātuṃ nāsti me kṣaṇaH/ 1.06b: madaṃśaH puruṣo +ayaṃ te niHśeṣaṃ kathayiṣyati// 1.07a: ity uktvāntardadhe devaH samādiśyāṃśam ātmanaH/ 1.07b: sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam// 1.08a: śṛṇuṣvaikamanāH pūrvaṃ yad uktaṃ jñānam uttamam/ 1.08b: yuge yuge maharṣīṇāṃ svayam eva vivasvatā// 1.09a: śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraH/ 1.09b: yugānāṃ parivartena kālabhedo +atra *kevalaH//(B kevalam) 1.10a: lokānām antakṛt kālaH kālo +anyaH kalanātmakaH/ 1.10b: sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate// 1.11a: prāṇādiH kathito mūrtas truṭyādyo +amūrtasaṃjñakaH/ 1.11b: ṣaḍbhiH prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā// 1.12a: nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam/ 1.12b: tattriṃśatā bhaven māsaH sāvano +arkodayais tathā// 1.13a: aindavas tithibhis tadvat saṃkrāntyā saura ucyate/ 1.13b: māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate// 1.14a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/ 1.14b: tatṣaṣṭiH ṣaḍguṇā divyaṃ varṣam āsuram eva ca// 1.15a: taddvādaśasahasrāṇi caturyugam udāhṛtam/ 1.15b: sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiH// 1.16a: sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam/ 1.16b: kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā// 1.17a: yugasya daśamo bhāgaś catustridvyekasaṅguṇaH/ 1.17b: kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśaH sandhyayoH svakaH// 1.18a: yugānāṃ saptatiH saikā manvantaram ihocyate/ 1.18b: *kṛtābdasaṃkhyās tasyānte sandhiH prokto jalaplavaH//(B ṛtābdasaṃkhyā) 1.19a: sasandhayas te manavaH kalpe jñeyās caturdaśa/ 1.19b: kṛtapramāṇaH kalpādau sandhiH pañcadaśaH smṛtaH// 1.20a: ittham yugasahasreṇa bhūtasaṃhārakārakaH/ 1.20b: kalpo brāhmam ahaH proktaṃ śarvarī tasya tāvatī// 1.21a: paramāyuH śataṃ tasya tayāhorātrasaṃkhyayā/ 1.21b: āyuṣo +ardhamitaṃ tasya śeṣakalpo +ayam ādimaH// 1.22a: kalpād asmāc ca manavaH ṣaḍ vyatītāH sasandhayaH/ 1.22b: vaivasvatasya ca *manor yugānāṃ trighano gataH//(B manoyugānāṃ) 1.23a: aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam/ 1.23b: ataH kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet// 1.24a: graharkṣadevadaityādi sṛjato +asya carācaram/ 1.24b: kṛtādrivedā divyābdāH śataghnā vedhaso gatāH// 1.25a: paścād vrajanto +atijavān nakṣatraiH satataṃ grahāH/ 1.25b: jīyamānās tu lambante tulyam eva svamārgagāH// 1.26a: prāggatitvam atas teṣāṃ bhagaṇaiH pratyahaṃ gatiH/ 1.26b: pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate// 1.27a: śīghragas tāny athālpena kālena mahatālpagaH/ 1.27b: teṣāṃ tu parivartena pauṣṇānte bhagaṇaH smṛtaH// 1.28a: vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate/ 1.28b: tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te// 1.29a: yuge sūryajñaśukrāṇām khacatuṣkaradārṇavāH/ 1.29b: kujārkiguruśīghrāṇāṃ bhagaṇāH pūrvayāyinām// 1.30a: indo rasāgnitritrīṣusaptabhūdharamārgaṇāH/(57753336) 1.30b: dasratryaṣṭarasāṅkākṣilocanāni kujasya tu//(2296832) checked 1.31a: budhaśīghrasya śūnyartukhādritryaṅkanagendavaH/(17937060) 1.31b: bṛhaspateH khadasrākṣivedaṣaḍvahnayas tathā//(364220) 1.32a: sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāH/(7022376) 1.32b: śaner bhujaṅgaṣaṭpañcarasavedaniśākarāH//(146568) 1.33a: candroccasyāgniśūnyāśvivasusarpārṇavā yuge/(488203) 1.33b: vāmaṃ pātasya vasvagniyamāśviśikhidasrakāH//(232238) 1.34a: bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaH/(1582237828) 1.34b: bhodayā bhagaṇaiH svaiH svair ūnāH svasvodayā yuge// 1.35a: bhavanti śaśino māsāH sūryendubhagaṇāntaram/ 1.35b: ravimāsonitās te tu śeṣāH syur adhimāsakāH// 1.36a: sāvahāhāni cāndrebhyo dyubhyaH projjhya tithikṣayāH/ 1.36b: udayād udayaṃ bhānor bhūmisāvanavāsaraH// 1.37a: vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge/(1577917828) 1.37b: cāndrāH khāṣṭakhakhavyomakhāgnikhartuniśākarāH//(1603000080) 1.38a: ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāH/(1593336) 1.38b: tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaH//(25082252) 1.39a: khacatuṣkasamudrāṣṭakupañca ravimāsakāH/(51840000) 1.39b: bhavanti bhodayā bhānubhagaṇair ūnitāH kvahāH// 1.40a: adhimāsonarātryārkṣacāndrasāvanavāsarāH/ 1.40b: ete sahasraguṇitāH kalpe syur bhagaṇādayaH// 1.41a: prāggateH sūryamandasya kalpe saptāṣṭavahnayaH/(387) 1.41b: kaujasya vedakhayamā baudhasyāṣṭartuvahnayaH//(204, 368) 1.42a: khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavaH/(900, 535) 1.42b: go +agnayaH śanimandasya pātānām atha vāmataH//(39) 1.43a: manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāH/ (214, 488) 1.43b: kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgos //(ḍ bhṛgos tathā)(174, 903) 1.44a: śanipātasya bhagaṇāH kalpe yamarasartavaH/(662) 1.44b: bhagaṇāH pūrvam evātra proktāś candroccapātayoH// 1.45a: ṣaṇmanūnāṃ tu sampīḍya kālaṃ tatsandhibhiH saha/ 1.45b: kalpādisandhinā sārdhaṃ vaivasvatamanos tathā// 1.46a: yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam/ 1.46b: projjhya sṛṣṭes tataH kālaṃ pūrvoktaṃ divyasaṃkhyayā// 1.47a: sūryābdasaṃkhyayā jñeyāH kṛtasyānte gatā amī/ 1.47b: khacatuṣkayamādryagniśararandhraniśākarāH//(1953720000) 1.48a: ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā/ 1.48b: māsīkṛtā yutā māsair madhuśuklādibhir gataiH// 1.49a: pṛthakṣthās te +adhimāsaghnāH sūryamāsavibhājitāH/ 1.49b: labdhādhimāsakair yuktā dinīkṛtya dinānvitāH// 1.50a: dviṣṭhās tithikṣayābhyastāś cāndravāsarabhājitāH/ 1.50b: labdhonarātrirahitā laṅkāyām ārdharātrikaH// 1.51a: sāvano dyugaṇaH sūryād dinamāsābdapās tataH/ 1.51b: saptabhiH kṣayitaH śeṣaH sūryādyo vāsareśvaraH// 1.52a: māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam/ 1.52b: saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau// 1.53a: yathā svabhaganābhyasto dinarāśiH kuvāsaraiH/ 1.53b: vibhājito madhyagatyā bhagaṇādir graho bhavet// 1.54a: evaṃ svaśīghramandoccā ye proktāH pūrvayāyinaH/ 1.54b: vilomagatayaH pātās tadvac cakrād viśodhitāH// 1.55a: dvādaśaghnā guror yātā bhagaṇā vartamānakaiH/ 1.55b: rāśibhiH sahitāH śuddhāH ṣaṣṭyā syur vijayādayaH// 1.56a: vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam/ 1.56b: madhyamānayanaṃ kāryaṃ grahāṇām iṣṭato yugāt// 1.57a: asmin kṛtayugasyānte sarve madhyagatā grahāH/ 1.57b: *vinā tu pātamandoccān meṣādau tulyatām itāH (ḍ vinendu)// 1.58a: makarādau śaśāṅkoccaṃ tatpātas tu tulādigaH/ 1.58b: niraṃśatvam gatāś cānye noktās te mandacāriṇaH// 1.59a: yojanāni śatāny aṣṭau bhūkarṇo dviguṇāni tu/ 1.59b: tadvargato daśaguṇāt padaṃ bhūparidhir bhavet// 1.60a: lambajyāghnas trijīvāptaH sphuṭo bhūparidhiH svakaH/ 1.60b: tena deśāntarābhyastā grahabhuktir vibhājitā// 1.61a: kalādi tat phalaṃ prācyāṃ grahebhyaH pariśodhayet/ 1.61b: rekhāpratīcīsaṃsthāne prakṣipet syuH svadeśajā// 1.62a: rākṣasālayadevaukaHśailayor madhyasūtragāH/ 1.62b: rohītakam avantī ca yathā sannihitaṃ saraH// 1.63a: atītyonmīlanād indoH paścāt tadgaṇitāgatāt/(C atītyonmīlanād indor dṛkṣiddhir gaṇitāgatāt/) 1.63b: yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet// 1.64a: aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt/ 1.64b: tayor antaranāḍībhir hanyād bhūparidhiṃ sphuṭam// 1.65a: ṣaṣṭyā vibhajya labdhais tu yojanaiH prāg athāparaiH/ 1.65b: svadeśaH paridhau jñeyaH kuryād deśāntaraṃ hi taiH// 1.66a: vārapravṛttiH prāgdeśe kṣapārdhe +abhyadhike bhavet/ 1.66b: taddeśāntaranāḍībhiH paścād ūne vinirdiśet// 1.67a: iṣṭanāḍīguṇā bhuktiH ṣaṣṭyā bhaktā kalādikam/ 1.67b: gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet// 1.68a: bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram/ 1.68b: vikṣipyate svapātena svakrāntyantād anuṣṇaguH// 1.69a: tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaH/ 1.69b: budhaśukrārkajāH pātair vikṣipyante caturguṇam// 1.70a: evam trighanarandhrārkarasārkārkā daśāhatāH/ 1.70b: candrādīnāṃ kramād uktā madhyavikeṣepaliptikāH// [spaṣṭādhikāraH] 2.01a: adṛśyarūpāH kālasya mūrtayo bhagaṇāśritāH/ 2.01b: śīghramandoccapātākhyā grahāṇāṃ gatihetavaH// 2.02a: tadvātaraśmibhir *baddhās tais savyetarapāṇibhiH/ (C naddhās) 2.02b: prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham// 2.03a: pravahākhyo marut tāṃs tu svoccābhimukham īrayet/ 2.03b: pūrvāparākṛṣṭās te *gatiṃ yānti pṛthagvidhāH//(C gatīr, pṛthagvidhām) 2.04a: grahāt prāgbhagaṇārdhasthaH prāṅmukhaṃ karṣati graham/ 2.04b: uccasaṃjño +aparārdhasthas tadvat paścānmukhaṃ graham// 2.05a: svoccāpakṛṣṭā *bhagaṇaiH prāṅmukhaṃ yānti yad grahāH/ (C bhagaṇāt) 2.05b: tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu *ca// (tu) 2.06a: *dakṣiṇottarato +apy evaṃ pāto *rāhuH svaraṃhasā/(C dakṣiṇottarayor, rāhuś ca raṃhasā) 2.06b: vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt// 2.07a: uttarābhimukhaṃ pāto vikṣipaty aparārdhagaH/ 2.07b: grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati// 2.08a: budhabhārgavayoH śīghrāt tadvat pāto *yadā sthitaH/ (C yathāsthitaH) 2.08b: tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat// 2.09a: mahatvān maṇḍalasyārkaH svalpam evāpakṛṣyate/ 2.09b: maṇḍalālpatayā candras tato bahv apakṛṣyate/ 2.10a: bhaumādayo +alpamūrtitvāc chīghramandoccasañjñakaiH/ (C saṃjñitaiH) 2.10b: daivatair apakṛṣyante sudūram ativegitāH// 2.11a: ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet/ 2.11b: ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāH// 2.12a: *vakrātivakrā vikalā mandā mandatarā samā/ (C vakrānuvakrā) 2.12b: tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiH// 2.13a: tatrātiśīghrā śīghrākhyā mandā mandatarā samā/ 2.13b: ṛjvīti pañcadhā jñeyā *yā vakrā sātivakragā//(C +anyā vakrādikā matā) 2.14a: tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāH/ 2.14b: prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt// 2.15a: rāśiliptāṣṭamo bhāgaH prathamaṃ jyārdham ucyate/ 2.15b: tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam// 2.16a: ādyenaivaṃ kramāt piṇḍān bhaktvā *labdhonasaṃyutāH/(C labdhonitair yutaiH) 2.16b: *khaṇḍakāH syuś caturviṃśajyārdhapiṇḍāH kramād amī//(C khaṇḍakais) 2.17a: tattvāśvino +aṅkābdhikṛtā rūpabhūmidharartavaH/(224, 449, 691) 2.17b: khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaH//(890, 1105, 1315) 2.18a: śūnyalocanapañcaikāś chidrarūpamunīndavaH/(1520, 1719) 2.18b: viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaH//(1910, 2093) 2.19a: muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāH/(2267, 2431) 2.19b: pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaH//(2585, 2728) 2.20a: randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā/(2859, 2978) 2.20b: kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaH//(3084, 3179) 2.21a: ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaH/(3256, 3321) 2.21b: yamādrivahnijvalanā randhraśūnyārnavāgnayaH//(3372), 3401) 2.22a: rūpāgnisāgaraguṇā vasvagnikṛtavahnayaH/(3431, 3438) 2.22b: projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāH// 2.23a: munayo randhrayamalā rasaṣaṭkā munīśvarāH/(7, 29, 66, 117) 2.23b: dvyaṣṭaikā rūpaṣaḍdasrāH sāgarārthahutāśanāH/(182, 261, 354) 2.24a: khartuvedā navādryarthā diṅnāgās tryarthakuñjarāH/(460, 710, 853) 2.24b: nagāmbaraviyaccandrā rūpabhūdharaśaṅkarāH//(1007, 1171) 2.25a: śarārṇavahutāśaikā bhujaṅgākṣiśarendavaH/(1345, 1528) 2.25b: navarūpamahīdhraikā gajaikāṅkaniśākarāH//1719, 1918) 2.26a: guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaH/(2123, 2333) 2.26b: vasvarṇavārthayamalās turaṅgartunagāśvinaH//(2548, 2767) 2.27a: navāṣṭanavanetrāṇi pāvakaikayamāgnayaH/(2989, 3293) 2.27b: gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāH//(3438) 2.28a: paramāpakramajyā tu saptarandhraguṇendavaH/(1397) 2.28b: tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate//(C iṣyate) 2.29a: grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca/ 2.29b: śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca//(C kendraṃ padaṃ) 2.30a: gatād bhujajyā viṣame gamyāt koṭiH pade bhavet/ 2.30b: *yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet//(C same) 2.31a: liptās tattvayamair bhaktā *labdhaṃ jyāpiṇḍikaṃ gatām/(C labdhā jyāpiṇḍikā gatāH) 2.31b: gatagamyāntarābhyastaṃ vibhajet tattvalocanaiH//(225) 2.32a: tadavāptaphalaṃ yojyaṃ jyāpiṇḍe *gatasaṃjñake/(C gatasaṃjñite) 2.32b: syāt kramajyāvidhir ayaṃ utkramajyāsv api smṛtaH// 2.33a: jyāṃ *projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam/(C projjhyānyattattvayamair hatvā)(225) 2.33b: saṃkhyātattvāśvisaṃvarge *saṃyojya dhanur ucyate//(C saṃyojyaṃ) (225) 2.34a: raver mandaparidhyaṃśā manavaH śītago radāH/ (14, 32) 3.34b: yugmānte viṣamānte tu nakhaliptonitās tayoH// 2.35a: yugmānte +arthādrayaH *khāgnisurāH sūryā navārṇavāH/(C khāgniH surās)(75, 30, 33, 12, 49) 2.35b: oje dvyagā vasuyamā radā rudrā gajābdayaH// 2.36a: kujādīnāṃ *ataH śīghrā yugmānte +arthāgnidasrakāH/(C tataś śaighryā)(235) 2.36b: guṇāgnicandrāH *khanagā dvirasākṣīṇi go+agnayaH//(C khāgāś ca)(133, 70, 262, 39) 2.37a: ojānte *dvitriyamalā dviviśve yamaparvatāH/(C dvitrikayamāH)(132, 72) 2.37b: khartudasrā viyadvedāH śīghrakarmaṇi kīrtitāH//(260,40) 2.38a: ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā/ 2.38b: *yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam// (C yugmavṛtte) 2.39a: tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite/ 2.39b: tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam// 2.40a: *śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam/(C śaighre) 2.40b: saṃśodhyaṃ tu *trijīvāyāṃ karkyādau koṭijaṃ phalam//(C trijīvātaH) 2.41a: tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaH/ 2.41b: trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam// 2.42a: labdhasya cāpaṃ liptādiphalaṃ *śaighryam idaṃ smṛtam/ (C śaighram) 2.42b: etad ādye kujādīnāṃ caturthe caiva karmaṇi// 2.43a: māndaṃ karmaikam arkendor bhaumādīnām athocyate/ 2.43b: *śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt//(C śaighraṃ) 2.44a: madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā/ 2.44b: madhyagrahe *mandaphalaṃ sakalaṃ śaighryam eva ca//(C punar māndaṃ) 2.45a: ajādikendre sarveṣāṃ *śaighrye mānde ca karmaṇi/(C mānde śaighre) 2.45b: dhanaṃ grahāṇāṃ liptādi tulādāv rṇam eva ca// 2.46a: arkabāhuphalābhyastā grahabhuktir vibhājitā/ 2.46b: bhacakrakalikābhis tu liptāH karyā grahe +arkavat// 2.47a: svamandabhuktisaṃśuddhā madhyabhuktir niśāpateH/ 2.47b: dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet// 2.48a: grahabhukteH phalaṃ kāryaṃ grahavan mandakarmaṇi/ 2.48b: dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaH// (225) 2.49a: svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāH/] 2.49b: karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam// 2.50a: mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaH/ 2.50b: taccheśaṃ vivareṇātha hanyāt trijyāntyakarṇayoH// 2.51a: calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam/ 2.51b: ṛṇam ūne +adhike projjhya śeṣaṃ vakragatir bhavet// 2.52a: dūrasthitaH svaśīghroccād grahaH śithilaraśmibhiH/ 2.52b: savyetarākṛṣtatanur bhavet vakragatis tadā// 2.53a: kṛtartucandrair vedendraiH śūnyatryekair guṇāṣṭabhiH/(164, 144, 130, 83) 2.53b: śararudraiś caturtheṣu kendrāṃśair bhūsutādayaH//(115) 2.54a: bhavanti vakriṇas tais tu svaiH svaiś cakrād viśodhitaiH/ 2.54b: avaśiṣṭāṃśatulyaiH svaiH kendrair ujjhanti vakratām// 2.55a: mahattvāc chīghraparidheH saptame bhṛgubhūsutau/ 2.55b: aṣṭame jīvaśaśaijau navame tu śanaiścaraH// 2.56a: kujārkigurupātānāṃ grahavac chīghrajaṃ phalam/ 2.56b: vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoH phalam// 2.57a: svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoH/ 2.57b: vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoH// 2.58a: vikṣepāpakramaikatve krāntir vikṣepasaṃyutā/ 2.58b: digbhede viyutā spaṣṭā bhāskarasya yathāgatā// 2.59a: grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiH/ 2.59b: cakrāsavo labdhayutā svāhorātrāsavaH smṛtāH// 2.60a: krānteH kramotkrammajye dve kṛtvā tatrotkramajyayā/ 2.60b: hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram// 2.61a: krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā/ 2.61b: trijyāguṇāhorātrārdhakarṇāptā carajāsavaH// 2.62a: tatkārmukam udakkrāntau *dhanaśanī pṛthakṣthite/(C dhanahānī) 2.62b: svāhorātracaturbhāge dinarātridale smṛte// 2.63a: yāmyakrāntau viparyaste dviguṇe tu dinakṣape/ 2.63b: vikṣepayuktonitayā krāntyā bhānām api svake// 2.64a: bhabhogo +aṣṭaśatīliptāH khāśviśailās tathā titheH/ 2.64b: grahaliptābhabhogāptā bhāni bhuktyā dinādikam// 2.65a: ravīnduyogaliptābhyo yogā bhabhogabhājitāH/ 2.65b: gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāH// 2.66a: arkonacandraliptābhyas tithayo bhogabhājitāH/ 2.66b: gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāH// 2.67a: dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam/ 2.67b: kiṃstughnaṃ tu caturdaśyāH kṛṣṇāyāś cāparārdhataH// 2.68a: bavādīni tataH sapta carākhyakaraṇāni ca/ 2.68b: māse +aṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate// 2.69a: tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet/ 2.69b: eṣā sphutagatiH proktā sūryādīnāṃ khacāriṇām// 3.01a: śilātale +ambusaṃśuddhe vajralepe +api vā same/ 3.01b: tatra śaṅkvaṅgulair iṣṭaiH samaṃ maṇḍalam ālikhet// 3.02a: tanmadhye sthāpayec chaṅkuṃ kalpanādvādaśāṅgulam/ 3.02b: tacchāyāgraṃ spṛśed yatra vṛtte pūrvāparārdhayoH// 3.03a: tatra bindū vidhāyobhau vṛtte pūrvāparābhidhau/ 3.03b: tanmadhye timinā rekhā kartavyā dakṣiṇottarā// 3.04a: yāmyottaradiśor madhye timinā pūrvapaścimā/ 3.04b: diṅmadhyamatsyaiH saṃsādhyā vidiśas tadvad eva hi// 3.05a: caturasraṃ bahiH kuryāt sūtrair madhyād vinirgataiH/ 3.05b: bhujasūtrāṅgulais tatra dattair iṣṭaprabhā smṛtā// 3.06a: prākpaścimāśritā rekhā procyate samamaṇḍale/ 3.06b: unaṇḍale ca viṣuvanmaṇḍale parikīrtyate// 3.07a: rekhā prācyaparā sādhyā viṣuvadbhāgragā tathā/ 3.07b: iṣṭacchāyāviṣuvator madhyam agrābhidhīyate// 3.08a: śaṅkucchāyākṛtiyuter mūlaṃ karṇo +asya vargataH/ 3.08b: projjhya śaṅkukṛtiṃ mūlaṃ chāyā śaṅkur viparyayāt// 3.09a: triṃśatkṛtyo yuge bhānāṃ cakraṃ prāk parilambate/ 3.09b: tadguṇād bhūdinair bhaktād dyugaṇād yad avāpyate// 3.10a: taddos trighnā daśāptāṃśā vijñeyā ayanābhidhāH/ 3.10b: tatsaṃskṛtād grahāt krānticchāyācaradalādikam// 3.11a: sphuṭaṃ dṛktulyatāṃ gacched ayane viṣuvadvaye/ 3.11b: prāk cakraṃ calitaṃ hīne chāyārkāt karaṇāgate// 3.12a: antarāṃśair athāvṛtya paścāc cheṣais tathādhike/ 3.12b: evaṃ viṣuvatī chāyā svadeśe yā dinārdhajā// 3.13a: dakṣiṇottararekhāyāṃ sā tatra viṣuvatprabhā// 3.13b: śaṅkucchāyāhate trijye viṣuvatkarṇabhājite/ 3.14a: lambākṣajye tayoś cāpe lambākṣau dakṣiṇau sadā/ 3.14b: madhyacchāyā bhujas tena guṇitā tribhamaurvikā// 3.15a: svakarṇāptā dhanurliptā natās tā dakṣiṇe bhuje/ 3.15b: uttarāś cottare yāmyās tāH sūryakrāntiliptikāH// 3.16a: digbhede miśritāH sāmye viśliṣṭāś cākṣaliptikāH/ 3.16b: tābhyo +akṣajyā ca tadvargaṃ projjhya trijyākṛteH padam// 3.17a: lambajyārkaguṇākṣajyā viṣuvadbhātha lambayā/ 3.17b: svākṣārkanatabhāgānāṃ dikṣāmye +antaram anyathā// 3.18a: digbhede +apakramaH śeṣas tasya jyā trijyayā hatā/ 3.18b: paramāpakramajyāptā cāpaṃ meṣādigo raviH// 3.19a: karkyādau projjhya cakrārdhāt tulādau bhārdhasaṃyutāt/ 3.19b: mṛgādau projjhya bhagaṇān madhyāhne +arkaH sphuṭo bhavet// 3.20a: tanmāndam asakṛd vāmaṃ phalaṃ madhyo divākaraH/ 3.20b: svākṣārkāpakramayutir dikṣāmye +antaram anyathā// 3.21a: śeṣaṃ natāṃśāH sūryasya tadbāhujyā ca koṭijyā/ 3.21b: śaṅkumānāṅgulābhyaste bhujatrijye yathākramam// 3.22a: koṭijyayā vibhajyāpte chāyākarṇāv ahardale/ 3.22b: krāntijyā viṣuvatkarṇaguṇāptā śaṅkujīvayā// 3.23a: arkāgrā sveṣṭakarṇaghnī madhyakarṇoddhṛtā svakā/ 3.23b: viṣuvadbhāyutārkāgrā yāmye syād uttaro bhujaH// 3.24a: viṣuvatyām viśodhyodaggole syād bāhur uttaraH/ 3.24b: viparyayād bhujo yāmyo bhavet prācyaparāntare// 3.25a: mādhyāhniko bhujo nityaṃ chāyā mādhyāhnikī smṛtā/ 3.25b: lambākṣajīve viṣuvacchāyādvādaśasaṅguṇe// 3.26a: krāntijyāpte tu tau karṇau samamaṇḍalage ravau/ 3.26b: saumyākṣonā yadā kāntiH syāt tadā dyudalaśravaH// 3.27a: viṣuvacchāyayābhyastaH karṇo madhyāgrayoddhṛtaH/ 3.27b: svakrāntijyā trijīvāghnī lambajyāptāgramaurvikā// 3.28a: sveṣṭakarṇahatā bhaktā trijyayāgrāṅgulādikā/ 3.28b: trijyāvargārdhato +agrajyāvargonād dvādaśāhatāt// 3.29a: punar dvādaśanighnāc ca labhyate yat phalaṃ budhaiH/ 3.29b: śaṅkuvargārdhasaṃyuktaviṣuvadvargabhājitāt// 3.30a: tadeva karaṇī nāma tāṃ pṛthak sthāpayed budhaH/ 3.30b: arkaghnī viṣuvacchāyāgrajyayā guṇitā tathā// 3.31a: bhaktā phalākhyaṃ tadvargasaṃyuktakaraṇīpadam/ 3.31b: phalena hīnasaṃyuktaṃ dakṣiṇottaragolayoH// 3.32a: yāmyayor vidiśoH śaṅkur evaṃ yāmyottare ravau/ 3.32b: paribhramati śaṅkos tu śaṅkur uttarayos tu saH// 3.33a: tattrijyāvargaviśleṣān mūlaṃ dṛgjyābhidhīyate/ 3.33b: svaśaṅkunā vibhajyāpte dṛktrijye dvādaśāhate// 3.34a: chāyākarṇau tu koṇeṣu yathāsvaṃ deśakālayoH/ 3.34b: trijyodakcarajāyuktā yāmyāyāṃ tadvivarjitā// 3.35a: antyā natotkramajyonā svahorātrārdhasaṅguṇā/ 3.35b: trijyābhaktā bhavec chedo lambajyāghno +atha bhājitaH// 3.36a: tribhajyayā bhavec chaṅkus tadvargaṃ pariśodhayet/ 3.36b: trijyāvargāt padaṃ dṛgjyā chāyākarṇau tu pūrvavat// 3.37a: abhīṣṭacchāyayābhyastā trijyā tatkarṇabhājitā/ 3.37b: dṛgjyā tadvargasaṃśuddhāt trijyāvargāc ca yat padam/ 3.38a: śaṅkuH sa tribhajīvāghnaH svalambajyāvibhājitaH/ 3.38b: chedaH sa trijyayābhyastaH svāhorātrārdhabhājitaH// 3.39a: unnatajyā tayā hīnā svāntyā śeṣasya kārmukam/ 3.39b: utkramajyābhir evaṃ syuH prākpaścārdhanatāsavaH// 3.40a: iṣṭāgrāghnī tu lambajyā svakarṇāṅgulabhājitā/ 3.40b: krāntijyā sā trijīvāghnī paramāpakramoddhṛtā// 3.41a: taccāpaṃ bhādikaṃ kṣetraṃ padais tatra bhavo raviH/ 3.41b: iṣṭe +ahni madhye prākpaścād dhṛte bāhutrayāntare// 3.42a: matsyadvayāntarayutes trispṛkṣūtreṇa bhābhramaH/ 3.42b: tribhadyukarṇārdhaguṇāH svāhorātrārdhabhājitāH// 3.43a: kramād ekadvitribhajyās taccāpāni pṛthak pṛthak/ 3.43b: svādho +adhaH pariśodhyātha meṣāl laṅkodayāsavaH// 3.44a: khāgāṣṭayo +arthago +agaikāH śaratryaṅkahimāṃśavaH/ 3.44b: svadeśacarakhaṇḍonā bhavantīṣṭodayāsavaH// 3.45a: vyastā vyastair yutāH svaiH svaiH karkaṭādyās tatas trayaH/ 3.45b: utkrameṇa ṣaḍevaite bhavantīṣṭās tulādayaH// 3.46a: gatabhogyāsavaH kāryā bhāskarād iṣṭakālikāt/ 3.46b: svodayāsuhatā bhuktabhogyā bhaktāH khavahnibhiH// 3.47a: abhīṣṭaghaṭikāsubhyo bhogyāsūn praviśodhayet/ 3.47b: tadvat tadeṣyalagnāsūn evaṃ yātāt tathotkramāt// 3.48a: śeṣaṃ cet triṃśatābhyastam aśuddhena vibhājitam/ 3.48b: bhāgair yuktaṃ ca hīnaṃ ca tallagnaṃ kṣitije tadā// (C bhāgahīnaṃ ca yuktaṃ ca) 3.49a: prākpaścān natanāḍībhis tasmāl laṅkodayāsubhiH/ 3.49b: bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet// 3.50a: bhogyāsūn ūnakasyātha bhuktāsūn adhikasya ca/ 3.50b: sampīṇḍyāntaralagnāsūn evaṃ syāt kālasādhanam// 3.51a: sūryād ūne niśāśeṣe lagne +arkād adhike divā/ 3.51b: bhacakrārdhayutād bhānor adhikke +astamayāt param// [candragrahaṇa] 4.01a: sārdhāni ṣaṭsahasrāṇi yojanāni vivasvataH/ 4.01b: viṣkambho maṇḍalasyendoH sahāśītyā catuśśatam// 4.02a: sphuṭasvabhuktyā guṇitau madhyabhuktyoddhṛtau sphuṭau/ 4.02b: raveH svabhagaṇābhyastaH śaśāṅkabhagaṇoddhṛtaH// 4.03a: śaśāṅkakakṣāguṇito bhājito vā +arkakakṣayā/ 4.03b: viṣkambhaś candrakakṣāyāṃ tithyāptā mānaliptikā// 4.04a: sphuṭendubhuktir bhūvyāsaguṇitā madhyayoddhṛtā/ 4.04b: labdhaṃ sūcī mahīvyāsasphuṭārkaśravaṇāntaram// 4.05a: madhyenduvyāsaguṇitaṃ madhyārkavyāsabhājitam/ 4.05b: viśodhya labdhaṃ sūcyāṃ tu tamo liptās tu pūrvavat// 4.06a: bhānor bhārdhe mahīcchāyā tattulye +arkasame +api/ 4.06b: śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake// 4.07a: tulyau rāśyādibhiH syātām amāvāsyāntakālikau/ 4.07b: sūryendū paurṇamāsyante bhārdhe bhāgādikau samau// 4.08a: gataiṣyaparvanāḍīnāṃ svaphalenonasaṃyutau/ 4.08b: samaliptau bhavetāṃ tau pātas tātkāliko +anyathā// 4.09a: chādako bhāskarasyendur adhaHstho ghanavad bhavet/ 4.09b: bhūcchāyāṃ prāṅmukhaś candro viśaty asya bhaved asau// 4.10a: tātkālikenduvikṣepaṃ chādyacchādakamānayoH/ 4.10b: yogārdhāt projjhya yaccheṣaṃ tāvac channaṃ tad ucyate// 4.11a: yad grāhyam adhike tasmin sakalaṃ nyūnam anyathā/ 4.11b: yogārdhād adhike na syād vikṣepe grāsasambhavaH// 4.12a: grāhyagrāhakasaṃyogaviyogau dalitau pṛthak/ 4.12b: vikṣepavargahīnābhyāṃ tadvargābhyām ubhe pade// 4.13a: ṣaṣṭhyā saṃguṇya sūryendvor bhuktyantaravibhājite/ 4.13b: syātāṃ sthitivimardārdhe nāḍikādiphale tayoH// 4.14a: sthityardhanāḍikābhyastā gatayaH ṣaṣṭhibhājitāH/ 4.14b: liptādi pragrahe śodhyaṃ mokṣe deyaṃ punaH punaH// 4.15a: tadvikṣepaiH sthitidalaṃ vimardārdhe tathā +asakṛt/ 4.15b: saṃsādhyam anyathā pāte talliptādiphalaṃ svakam// 4.16a: sphuṭatithyavasāne tu madhyagrahaṇam ādiśet/ 4.16b: sthityardhanāḍikāhīne grāso mokṣas tu saṃyute// 4.17a: tadvad eva vimardārdhanāḍikāhīnasaṃyute/ 4.17b: nimīlanonmīlanākhye bhavetāṃ sakalagrahe// 4.18a: iṣṭanāḍīvihīnena sthityardhenārkacandrayoH/ 4.18b: bhuktyantaraṃ samāhanyāt ṣaṣṭyāptāH koṭiliptikāH// 4.19a: bhānor grahe koṭiliptā madhyasthityardhasaṃguṇāH/ 4.19b: sphuṭasthityardhasaṃbhaktāH sphuṭāH koṭikalāH smṛtā// 4.20a: kṣepo bhujas tayor vargayuter mūlaṃ śravas tu tat/ 4.20b: mānayogārdhataH projjhya grāsas tātkāliko bhavet// 4.21a: madhyagrahaṇataś cordhvam iṣṭanāḍīr viśodhayet/ 4.21b: sthityardhān maukṣikāc cheṣaṃ prāgvac ccheṣaṃ tu maukṣike// 4.22a: grāhyagrāhakayogārdhāc chodhyāH svacchannaliptikāH/ 4.22b: tādvargāt projjhya tatkālavikṣepasya kṛtiṃ padam// 4.23a: koṭiliptā raveH spaṣṭasthityardhenāhatā hṛtāH/ 4.23b: madhyena liptās tannāḍyaH sthitivad grāsanāḍikāH// 4.24a: natajyā +akṣajyayābhyastā trijyāptā tasya kārmukam/ 4.24b: valanāṃśā saumyayāmyāH pūrvāparakapālayoH// 4.25a: rāśitrayayutād grāhyāt krāntyaṃśair dikṣamair yutāH/ 4.25b: bhede +antarāj jyā valanā saptatyaṅgulabhājitā// 4.26a: sonnataṃ dinamadhyārdhaṃ dinārdhāptaṃ phalena tu/ 4.26b: chindyād vikṣepamānāni tāny eṣām aṅgulāni tu// [sūryagrahaṇa] 5.01a: madhyalagnasame bhānau harijasya na sambhavaH/ 5.01b: akṣodaṅmadhyabhakrāntisāmye nāvanater api// 5.02a: deśakālaviśeṣeṇa yathāvanatisambhavaH/ 5.02b: lambanasyāpi pūrvānyadigvaśāc ca tathocyate// 5.03a: lagnaṃ parvāntanāḍīnāṃ kuryāt svair udayāsubhiH/ 5.03b: tajjyāntyāpakramajyāghnī lambajyāptodayābhidhā// 5.04a: tadā laṅkodayair lagnaṃ madhyasaṃjñaṃ yathoditam/ 5.04b: tatkrāntyakṣāṃśasaṃyogo dikṣāmye +antaram anyathā// 5.05a: śeṣaṃ natāṃśās tanmaurvī madhyajyā sābhidhīyate/ 5.05b: madhyodayajyayābhyastā trijyāptā vargitaṃ phalam// 5.06a: madhyajyāvargaviśliṣṭaṃ dṛkkṣepaH śeṣataH padam/ 5.06b: tattrijyāvargaviśleṣān mūlaṃ śaṅkuH sa dṛggatiH// 5.07a: natāṃśabāhukoṭijye +asphuṭe dṛkkṣepadṛggatī/ 5.07b: ekajyārdhagataś chedo labdhaṃ dṛggatijīvayā// 5.08a: madhyalagnārkaviśleṣajyā chedena vibhājitā/ 5.08b: ravīndvor lambanaṃ jñeyaṃ prākpaścād ghaṭikādikam// 5.09a: madhyalagnādhike bhānau tithyantāt praviśodhayet/ 5.09b: dhanam ūne +asakṛt karma yāvat sarvaṃ sthirībhavet// 5.10a: dṛkkṣepaH śītatigmāṃśvor madhyabhuktyantarāhataH/ 5.10b: tithighnatrijyayā bhakto labdhaṃ sāvanatir bhavet// 5.11a: dṛkkṣepāt saptatihṛtād bhaved vāvanatiH phalam/ 5.11b: athavā trijyayā bhaktāt saptasaptakasaṅguṇāt// 5.12a: madhyajyādigvaśāt sā ca vijñeyā dakṣiṇottarā/ 5.12b: senduvikṣepadikṣāmye yuktā viśleṣitānyathā// 5.13a: tayā sthitivimardārdhagrāsādyaṃ tu yathoditam/ 5.13b: pramāṇaṃ valanābhīṣṭagrāsādi himaraśmivat// 5.14a: sthityardhonādhikāt prāgvat tithyā(?)ntalāl lambanaṃ punaH/ 5.14b: grāsamokṣodbhavaṃ sādhyaṃ tanmadhyaharijāntaram// 5.15a: prākkapāle +adhikaṃ madhyād bhavet prāgrahaṇaṃ yadi/ 5.15b: maukṣikaṃ lambanaṃ hīnaṃ paścārdhe tu viparyayaH// 5.16a: tadā mokṣasthitidale deyaṃ pragrahaṇe tathā/ 5.16b: harijāntarakaṃ śodhyaṃ yatraitat syād viparyayaH// 5.17a: etad uktaṃ kapālaikye tadbhede lambanaikatā/ 5.17b: sve sve sthitidale yojyā vimardārdhe +api coktavat// [chedyaka] 6.01a: na chedyakam ṛte yasmād bhedā grahaṇayoH sphuṭāH/ 6.01b: jñāyante tat pravakṣyāmi chedyakajñānam uttamam// 6.02a: susādhitāyām avanau binduṃ kṛtvā tato likhet/ 6.02b: saptavargāṅgulenādau maṇḍalaṃ valanāśritam// 6.03a: grāhyagrāhakayogārdhasammitena dvitīyakam/ 6.03b: maṇḍalaṃ tat samāsākhyaṃ grāhyārdhena tṛtīyakam// 6.04a: yāmyottarāprācyaparāsādhanaṃ pūrvavad diśām/ 6.04b: prāg indor grahaṇaṃ paścān mokṣo +arkasya viparyayāt// 6.05a: yathādiśaṃ prāgrahaṇaṃ valanaṃ himadīdhiteH/ 6.05b: maukṣikaṃ tu viparyastaṃ viparītam idaṃ raveH// 6.06a: valanāgrān nayen madhyaṃ sūtraṃ yady atra saṃspṛśet/ 6.06b: tatsamāse tato deyau vikṣepau grāsamaukṣikau// 6.07a: vikṣepāgrāt punaH sūtraṃ madhyabinduṃ praveśayet/ 6.07b: tadgrāhyabindusaṃsparśād grāsamokṣau vinirdiśet// 6.08a: nityaśo +arkasya vikṣepāH parilekhe yathādiśam/ 6.08b: viparītāH śaśāṅkasya tadvaśād atha madhyamam// 6.09a: valanaṃ prāṅmukhaṃ deyaṃ tadvikṣepaikatā yadi/ 6.09b: bhede paścān mukhaṃ deyam indor bhānor viparyayāt// 6.10a: valanāgrāt punaH sūtraṃ madhyabinduṃ praveśayet/ 6.10b: madhyasūtreṇa vikṣepaṃ valanābhimukhaṃ nayet// 6.11a: vikṣepāgrāl likhed vṛttaṃ grāhakārdhena tena yat/ 6.11b: grāhyavṛttaṃ samākrāntaṃ tadgrastaṃ tamasā bhavet// 6.12a: chedyakaṃ likhatā bhūmau phalake vā vipaścitā/ 6.12b: viparyayo diśāṃ kāryaH pūrvāparakapālayoH// 6.13a: svacchatvād dvādaśāṃśo +api grastaś candrasya dṛśyate/ 6.13b: liptātrayam api grastaṃ tīkṣṇatvān na vivasvataH// 6.14a: svasaṃjñitās trayaH kāryā vikṣepāgreṣu bindavaH/ 6.14b: tatra prāṅmadhyayor madhye tathā maukṣikamadhyayoH// 6.15a: likhen matsyau tayor madhyān mukhapucchaviniHsṛtam/ 6.15b: prasārya sūtradvitayaṃ tayor yatra yutir bhavet// 6.16a: tatra sūtreṇa vilikhec cāpaṃ bindutrayaspṛśā/ 6.16b: sa panthā grāhakasyoktā yenāsau samprayāsyati// 6.17a: grāhyagrāhakayogārdhāt projjhyeṣṭagrāsam āgatam/ 6.17b: avaśiṣṭāṅgulasamāṃ śalākāṃ madhyabindutaH// 6.18a: tayor mārgonmukhīṃ dadyād grāsataH prāggrahāśritām/ 6.18b: vimuñcato mokṣadiśi grāhakādhvānam eva sā// 6.19a: spṛśed yatra tato vṛttaṃ grāhakārdhena saṃlikhet/ 6.19b: tena grāhyaṃ yadākrāntaṃ tat tamograstam ādiśet// 6.20a: mānāntarārdhena mitāṃ śalākāṃ grāsadiṅmukhīm/ 6.20b: nimīlanākhyāṃ dadyāt sā tanmārge yatra saṃspṛśet// 6.21a: tato grāhakakhaṇḍena prāgvan maṇḍalam ālikhet/ 6.21b: tadgrāhyamaṇḍalayutir yatra tatra nimīlanam// 6.22a: evam unmīlane mokṣadiṅmukhīṃ samprasārayet/ 6.22b: vilikhen maṇḍalaṃ prāgvad unmīlanam athoktavat// 6.23a: ardhād ūne sadhūṃraṃ syāt kṛṣṇam ardhādhikaṃ bhavet/ 6.23b: vimuñcataH kṛṣṇatāṃraṃ kapilaṃ sakalagrahe// 6.24a: rahasyam etad devānāṃ na deyaṃ yasya kasyacit/ 6.24b: suparīkṣitaśiṣyāya deyaṃ vatsaravāsine// [grahayuti] 7.01a: tārāgrahāṇām anyonyaṃ syātāṃ yuddhasamāgamau/ 7.01b: samāgamaH śaśāṅkena sūryeṇāstamanaṃ saha// 7.02a: śīghre mandādhike +atītaH saṃyogo bhavitānyathā/ 7.02b: dvayoH prāgyāyinor evaṃ vakriṇos tu viparyayāt// 7.03a: prāgyāyiny adhike +atīto vakriṇy eṣyaH samāgamaH/ 7.03b: grahāntarakalāH svasvabhuktiliptāH samāhatāH// 7.04a: bhuktyantareṇa vibhajed anulomavilomayoH/ 7.04b: dvayor vakriṇy athaikasmin bhuktiyogena bhājayet// 7.05a: labdhaṃ liptādikaṃ śodhyaṃ gate deyaṃ bhaviṣyati/ 7.05b: viparyayād vakragatyor ekasmiṃs tu dhanavyayau// 7.06a: samāliptau bhavetāṃ tau grahau bhagaṇasaṃsthitau/ 7.06b: vivaraṃ tadvad uddhṛtya dinādiphalam iṣyate// 7.07a: kṛtvā dinakṣapāmānaṃ tathā vikṣepaliptikāH/ 7.07b: natonnataṃ sādhayitvā svakāl lagnavaśāt tayoH// 7.08a: viṣuvacchāyayāmyas tadvikṣepād dvādaśoddhṛtāt/ 7.08b: phalaṃ svanatanāḍīghnaṃ svadinārdhavibhājitam// 7.09a: labdhaṃ prācyām ṛṇaṃ saumyād vikṣepāt paścime dhanam/ 7.09b: dakṣiṇe prākkapāle svaṃ paścime tu tathā kṣamaH// 7.10a: satribhagrahajakrāntibhāgaghnāH kṣepaliptikāH/ 7.10b: vikalāH svam ṛṇaṃ krāntikṣepayor bhinnatulyayoH// 7.11a: nakṣatragrahayogeṣu grahāstodayasādhane/ 7.11b: śṛṅgonnatau tu candrasya dṛkkarmādāv idaṃ smṛtam// 7.12a: tātkālikau punaH kāryau vikṣepau ca tayos tataH/ 7.12b: diktulye tv antaraṃ bhede yogaH śiṣṭaṃ grahāntaram// 7.13a: kujārkijñāmarejyānāṃ triṃśadardhārdhavardhitāH/ 7.13b: viṣkambhāś candrakakṣāyāṃ bhṛgoH ṣaṣṭir udāhṛtā// 7.14a: tricatuH karṇayutyāptās te dvighnās trijyayā hatāH/ 7.14b: sphuṭāH svakarṇās tithyāptā bhaveyur mānaliptikāH// 7.15a: chāyābhūmau viparyaste svacchāyāgre tu darśayet/ 7.15b: grahaH svadarpaṇāntaHsthaH śaṅkvagre sampradiśyate// 7.16a: pañcahastocchritau śaṅkū yathādig bhramasaṃsthitau/ 7.16b: grahāntreṇa vikṣiptāv adho hastanikhātagau// 7.17a: chāyākarṇau tato dadyāc chāyāgrāc chaṅkumūrdhagau/ 7.17b: chāyākarṇāgrasaṃyoge saṃsthitasya pradarśayet// 7.18a: svaśaṅkumūrdhagau vyomni grahau dṛktulyatām itau/ 7.18b: ullekhaṃ tārakāsparśād bhede bhedaH prakīrtyate// 7.19a: yuddham aṃśuvimardākhyam aṃśuyoge parasparam/ 7.19b: aṃśād ūne +apasavyākhyaṃ yuddham eko +atra ced aṇuh// 7.20a: samāgamo +aṃśād adhike bhavataś ced valānvitau/ 7.20b: apasavye jito yuddhe pihito +aṇur adīptitān// 7.21a: rūkṣo vivarṇo vidhvasto vijito dakṣiṇāśritaH/ 7.21b: udakṣtho dīptimān sthūlo jayī yāmye +api yo balī// 7.22a: āsannāv apy ubhau dīptau bhavataś cet samāgamaH/ 7.22b: svalpau dvāv api vidhvastau bhavetāṃ kūṭavigrahau// 7.23a: udakṣtho dakṣiṇastho vā bhārgavaH prāyaśo jayī/ 7.23b: śaśāṅkenaivam eteṣāṃ kuryāt saṃyogasādhanam// 7.24a: bhāvābhāvāya lokānāṃ kalpaneyaṃ pradarśitā/ 7.24b: svamārgagāH prayānty ete dūram anyonyam āśritāH// [nakṣatragrahayuti] 8.01a: procyante liptikā bhānāṃ svabhogo +atha daśāhataH/ 8.01b: bhavanty atītadhiṣṇyānāṃ bhogaliptāyutā dhruvāH// 8.02a: aṣṭārṇavāH śūnyakṛtāH pañcaṣaṣṭir nageṣavaH/ 8.02b: aṣṭārthā abdhayo +aṣṭāgā aṅgāgā manavas tathā// 8.03a: kṛteṣavo yugarasāH śūnyavāṇā viyadrasāH/ 8.03b: khavedāH sāgaranagā gajāgāH sāgarartavaH// 8.04a: manavo +atha rasā vedā vaiśvam āpyārdhabhogagam/ 8.04b: āpyasyaivābhijit prānte vaiśvānte śravaṇasthitiH/ 8.05a: tricatuH pādayoH sandhau śraviṣṭhā śravaṇasya tu/ 8.05b: svabhogato viyan nāgāH ṣaṭkṛtir yamalāśvinaH// 8.06a: randhrādrayaH kramād eṣāṃ vikṣepāH svād apakramāt/ 8.06b: diṅmāsaviṣayāH saumye yāmye pañca diśo nava// 8.07a: saumye rasāH khaṃ yāmye +agāH saumye khārkās trayodaśa/ 8.07b: dakṣiṇe rudrayamalāH saptatriṃśad athottare// 8.08a: yāmya +adhyardhatrikakṛtā nava sārdhaśareṣavaH/ 8.08b: uttarasyāṃ tathā ṣaṣṭis triṃśat ṣaṭtriṃśad eva hi// 8.09a: dakṣiṇe tv ardhabhāgas tu caturviṃśatir uttare/ 8.09b: bhāgāH ṣaḍviṃśatiH khaṃ ca dāsrādīnāṃ yathākramam// 8.10a: aśītibhāgair yāmyāyām agastyo mithunāntagaH/ 8.10b: viṃśe ca mithunasyāṃśe mṛgavyādho vyavasthitaH// 8.11a: vikṣepo dakṣiṇe bhāgaiH khārṇavaiH svād apakramāt/ 8.11b: hutabhugbrahmahṛdayau vṛṣe dvāviṃśabhāgagau// 8.12a: aṣṭābhis triṃśatā caiva vikṣiptāv uttareṇa tau/ 8.12b: golaṃ labdhvā parīkṣeta vikṣepaṃ dhruvakaṃ sphuṭam// 8.13a: vṛṣe saptadaśe bhāge yasya yāmyo +aṃśakadvayāt/ 8.13b: vikṣepo +abhyadhiko bhindyād rohiṇyāH śakataṃ tu saH// 8.14a: grahavad dyuniśe bhānāṃ kuryād dṛkkarma pūrvavat/ 8.14b: grahamelakavac cheṣaṃ grahabhuktyā dināni ca// 8.15a: eṣyo hīne gṛhe yogo dhruvakād adhike tataH/ 8.15b: viparyayād vakragate grahe jñeyaH samāgamaH// 8.16a: phālgunyor bhādrapadayos tathaivāṣāḍhayor dvayoH/ 8.16b: viśākhāśvinisaumyānāṃ yogatārottarā smṛtā// 8.17a: paścimottaratārāyā dvitīyā paścime sthitā/ 8.17b: hastasya yogatārā sā śraviṣṭhāyāś ca paścimā// 8.18a: jyeṣṭhāśravaṇamaitrāṇāṃ bārhaspatyasya madhyamā/ 8.18b: bharaṇyāgneyapitryāṇāṃ revatyāś caiva dakṣiṇā// 8.19a: rohiṇyādityamūlānāṃ prācī sārpasya caiva hi/ 8.19b: yathā pratyavaśeṣāṇāṃ sthūlā syād yogatārakā// 8.20a: pūrvasyāṃ brahmahṛdayād aṃśakaiH pañcabhiH sthitaH/ 8.20b: prajāpatir vṛṣānte +asau saumye +aṣṭatriṃśadaṃśakaiH// 8.21a: apāṃvatsas tu citrāyā uttare +aṃśais tu pañcabhiH/ 8.21b: bṛhat kiñcid ato bhāgair āpaH ṣaḍbhis tathottare// [udayāsta] 9.01a: athodayastamayayoH parijñānaṃ prakīrtyate/ 9.01b: divākarakarākrāntamūrtinām aplatejasām// 9.02a: sūryād abhyadhikāH paścād astaṃ jīvakujārjajāH/ 9.02b: ūnāH prāgudayaṃ yānti śukrajñau vakriṇau tathā// 9.03a: ūnā vivasvataH prācyām astaṃ candrajñabhārgavāH/ 9.03b: vrajanty abhyadhikāH pascād udayaṃ śīghrayāyinaH// 9.04a: sūryāstakālikau paścāt prācyām udayakālikau/ 9.04b: divā cārkagrahau kuryād dṛkkarmātha grahasya tu// 9.05a: tato lagnāntaraprāṇāḥ kālāṃśāH ṣaṣṭibhājitāH/ 9.05b: pratīcyāṃ ṣaḍbhayutayos tadval lagnāntarāsavaH// 9.06a: ekādaśāmarejyasya tithisaṅkhyārkajasya ca/ 9.06b: astāṃśā bhūmiputrasya daśa saptādhikās tataH// 9.07a: paścād astamayo +aṣṭābhir udayaH prāṅmahattayā/ 9.07b: prāg astam udayaH paścād alpatvād daśabhir bhṛgoH// 9.08a: evaṃ budho dvādaśabhiś caturdaśabhir aṃśakaiH/ 9.08b: vakrī śīghragatiś cārkāt karoty astmayodayau// 9.09a: ebhyo +adhikaiH kālabhāgair dṛśyā nyūnair adarśanāH/ 9.09b: bhavanti loke khacarā bhānubhāgrastamūrtayaH// 9.10a: tatkālāṃśāntarakalā bhuktyantaravibhājitāH/ 9.10b: dinādi tatphalaṃ labdhaṃ bhuktiyogena vakriṇaH// 9.11a: tallagnāsuhate bhuktī aṣṭādaśaśatoddhṛte/ 9.11b: syātāṃ kālagatī tābhyāṃ dinādi gatagamyayoH// 9.12a: svātyagastyamṛgavyādhacitrājyeṣṭhāH punarvasuH/ 9.12b: abhijid brahmahṛdayaṃ trayodaśabhir aṃśakaiH// 9.13a: hastaśravaṇaphālgunyaH śraviṣṭā rohiṇīmaghāH/ 9.13b: caturdaśāṃśakair dṛśyā viśākhāśvinidaivatam// 9.14a: kṛttikāmaitramūlāni sārpaṃ raudrarkṣam eva ca/ 9.14b: dṛśyante pañcadaśabhir āṣāḍhād dvitayaṃ tathā// 9.15a: bharaṇītiṣyasaumyāni saukṣmyāt triHsaptakāṃśakaiH/ 9.15b: śeṣāṇi saptadaśabhir dṛśyādṛśyāni bhāni tu// 9.16a: aṣṭādaśaśatābhyastā dṛśyāṃśāH svodayāsubhiH/ 9.16b: vibhajya labdhāH kṣetrāṃśās tair dṛśyādṛśyatāthavā// 9.17a: prāg eṣām udayaH paścād asto dṛkkarma pūrvavat/ 9.17b: gataiṣyadivasaprāptir bhānubhuktyā sadaiva hi// 9.18a: abhijid brahmahṛdayaṃ svātīvaiṣṇavavāsavāH/ 9.18b: ahirbudhnyam udakṣthatvān na lupyante +arkaraśmibhiH// [candraśṛṅgonna] 10.01a: udayāstavidhiH prāgvat kartavyaH śītagor api/ 10.01b: bhāgair dvādaśabhiH paścād dṛśyaH prāg yāty adṛśyatām// 10.02a: ravīndvoH ṣaḍbhayutayoH prāgval lagnāntarāsavaH/ 10.02b: ekarāśau ravīndvoś ca kāryā vivaraliptikāH// 10.03a: tannāḍikāhate bhuktī ravīndvoH ṣaṣṭibhājite/ 10.03b: tatphalānvitayor bhūyaH kartavyā vivarāsavaH// 10.04a: evaṃ yāvat sthirībhūtā ravīndvor antarāsavaH/ 10.04b: taiH prāṇair astametīnduH śukle +arkāstamayāt param// 10.05a: bhagaṇārdhaṃ raver dattvā kāryās tadvivarāsavaH/ 10.05b: taiH prāṇaiH kṛṣṇapakṣe tu śītāṃśur udayaṃ vrajet// 10.06a: arkendvoH krāntiviśleṣo dikṣāmye yutir anyathā/ 10.06b: tajjyendur arkād yatrāsau vijñeyā dakṣiṇottarā// 10.07a: madhyāhnenduprabhākarṇasaṅguṇā yadi sottarā/ 10.07b: tadārkaghnākṣajīvāyāṃ śodhyā yojyā ca dakṣiṇā// 10.08a: śeṣaṃ lambajyayā bhaktaṃ labdho bāhuH svadiṅmukhaH/ 10.08b: koṭiH śaṅkus tayor vargayuter mūlaṃ śrutir bhavet// 10.09a: sūryonaśītagor liptāH śuklaṃ navaśatoddhṛtāH/ 10.09b: candrabimbāṅgulābhyastaṃ hṛtaṃ dvādaśabhiH sphuṭam// 10.10a: dattvārkasaṃjñitaṃ binduṃ tato bāhuṃ svadiṅmukham/ 10.10b: tataH paścān mukhī koṭiṃ karṇaṃ koṭyagramadhyagam// 10.11a: koṭikarṇayutād bindor bimbaṃ tātkālikaṃ likhet/ 10.11b: karṇasūtreṇa dikṣiddhiṃ prathamaṃ parikalpayet// 10.12a: śuklaṃ karṇena tadbimbayogād antarmukhaṃ nayet/ 10.12b: śuklāgrayāmyottarayor madhye matsyau prasādhayet// 10.13a: tanmadkhyasūtrasaṃyogād bindutrispṛg likhed dhanuH// 10.13b: prāgbimbaṃ yādṛg eva syāt tādṛk tatra dine śaśī// 10.14a: koṭyā dik sādhanāt tiryakṣūtrānte śṛṅgam unnatam/ 10.14b: darśayed unnatāṃ koṭiṃ kṛtvā candrasya sākṛtiH// 10.15a: kṛṣṇe ṣaḍbhayutaṃ sūryaṃ viśodhyendos tathāsitam/ 10.15b: dadyād vāmaṃ bhujaṃ tatra paścimaṃ maṇḍalaṃ vidhoH// [pāta] 11.01a: ekāyanagatau syātāṃ sūryacandramasau yadā/ 11.01b: tadyutau maṇḍale krāntyos tulyatve vaidhṛtābhidhaH// 11.02a: viparītāyanagatau candrārkau krāntiliptikā/ 11.02b: samās tadā vyatīpāto bhagaṇārdhe tayor yutau// 11.03a: tulyāṃśujālasamparkāt tayos tu pravahāhataH/ 11.03b: taddṛkkrodhabhavo vahnir lokābhāvāya jāyate// 11.04a: vināśayati pāto +asmin lokānām asakṛd yataH/ 11.04b: vyatīpātaH prasiddho +ayaṃ sañjñābhedena vaidhṛtaH// 11.05a: sa kṛṣṇo dāruṇavapur lohitākṣo mahodaraH/ 11.05b: sarvāniṣṭakaro raudro bhūyo bhūyaH prajāyate// 11.06a: bhāskarendvor bhacakrāntaś cakrārdhāvadhisaṃsthayoH/ 11.06b: dṛktulyasādhitāṃśādiyuktayoH svāv apakramau// 11.07a: athaujapadagasyendoH krāntir vikṣepasaṃskṛtā/ 11.07b: yadi syād adhikā bhānoH krānteH pāto gatas tadā// 11.08a: ūnā cet syāt tadā bhāvī vāmaṃ yugmapadasya ca/ 11.08b: padānyatvaṃ vidhoH krāntivikṣepāc ced viśudhyati// 11.09a: krāntyor jye trijyayābhyaste parakrāntijyayoddhṛte/ 11.09b: taccāpāntaram ardhaṃ vā yojyaṃ bhāvini śītagau// 11.10a: śodhyaṃ candrād gate pāte tatsūryagatitāḍitam/ 11.10b: candrabhuktyā hṛtaṃ bhānau liptādi śaśivat phalam// 11.11a: tadvacchaśāṅkapātasya phalaṃ deyaṃ viparyayāt/ 11.11b: karmaitad asakṛt tāvad yāvad krāntī same tayoH// 11.12a: krāntyoH samatve pāto +atha prakṣiptāṃśonite vidhau/ 11.12b: hīne +ardharātrikād yāto bhāvī tātkālike +adhike// 11.13a: sthirīkṛtārdharātrendvor dvayor vivaraliptikāH/ 11.13b: ṣaṣṭighnyaś candrabhuktyāptāH pātakālasya nāḍikāH// 11.14a: ravīndumānayogārdhaṃ ṣaṣṭyā saṅguṇya bhājayet/ 11.14b: tayor bhuktyantareṇāptaṃ sthityardhaṃ nāḍikādi tat// 11.15a: pātakālaH sphuṭo madhyaH so +api sthityardhavarjitaH/ 11.15b: tasya sambhavakālaH syāt tat saṃyukto +antyasāṃjñitaH// 11.16a: ādyantakālayor madhyaH kālo jñeyo +atidāruṇaH/ 11.16b: prajvalaj jvalanākāraH sarvakarmasu garhitaH// 11.17a: ekāyanagataṃ yāvad arkendvor maṇḍalāntaram/ 11.17b: sambhavas tāvad evāsya sarvakarmavināśakṛt// 11.18a: snānadānajapaśrāddhavratahomādikarmabhiH/ 11.18b: prāpyata sumahacchreyas tatkālajñānatas tathā// 11.19a: ravīndvos tulyatā krāntyor viṣuvatsannidhau yadā/ 11.19b: dvir bhaved dhi tadā pātaH syād abhāvo viparyayāt// 11.20a: śasāṅkārkayuter liptā bhabhogena vibhājitāH/ 11.20b: labdhaṃ saptadaśānto +anyo vyatīpātas tṛtīyakaH// 11.21a: sārpendrapauṣṇyadhiṣṇyānām antyāH pādā bhasandhayaH/ 11.21b: tadagrabheṣv ādyapādo gaṇḍāntaṃ nāma kīrtyate// 11.22a: vyatīpātatrayaṃ ghoraṃ gaṇḍāntatritayaṃ tathā/ 11.22b: etad bhasandhitritayaṃ sarvakarmasu varjayet// 11.23a: ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ hitam/ 11.23b: rhasyaṃ mahad ākhyātaṃ kim anyacchrotum icchasi// [bhūgola] 12.01a: athārkāṃśasamudbhūtaṃ praṇipatya kṛtāñjaliH/ 12.01b: bhaktyā paramayābhyarcya papracchedaṃ mayāsuraH// 12.02a: bhagavan kimpramāṇā bhūH kim ākārā kim āśrayā/ 12.02b: kiṃvibhāgā kathaṃ cātra saptapātālabhūmayaH// 12.03a: ahorātravyavasthāṃ ca vidadhāti kathaṃ raviH/ 12.03b: kathaṃ paryeti vasudhāṃ bhuvanāni vibhāvayan// 12.04a: devāsurāṇām anyonyam ahorātraṃ viparyayāt/ 12.04b: kim atha tat kathaṃ vā syād bhānor bhagaṇapūraṇāt// 12.05a: pitryaṃ māsena bhavati nāḍīṣaṣṭyā tu mānuṣam/ 12.05b: tad eva kila sarvatra na bhavet kena hetunā// 12.06a: dinābdamāsahorāṇām adhipā na samāH kutaH/ 12.06b: kathaṃ paryeti bhagaṇaH sagraho +ayaṃ kim āśrayaH// 12.07a: bhūmer uparyuparyūrdhvāH kim utsedhāH kim antarāH/ 12.07b: graharkṣakakṣāH kiṃmātrāH sthitāH kena krameṇa tāH// 12.08a: grīṣme tīvrakaro bhānur na hemante tathāvidhaH/ 12.08b: kiyatī tatkaraprāptir mānāni kati kiṃ ca taiH// 12.09a: evaṃ me saṃśayaṃ chindhi bhagavan bhūtabhāvana/ 12.09b: anyo na tvām ṛte chettā vidyate sarvadarśivān// 12.10a: iti bhaktyoditaṃ śrutvā mayoktaṃ vākyam asya hi/ 12.10b: rahasyaṃ param adhyāyaṃ tataH prāha punaH sa tam// 12.11a: śṛṇuṣvaikamanā bhūtvā guhyam adhyātma saṃjñitam/ 12.11b: pravakṣyāmy atibhaktānāṃ nādeyaṃ vidyate mama// 12.12a: vāsudevaH paraṃ brahma tanmūrtiH puruṣaH paraH/ 12.12b: avyakto nirguṇaH śāntaH pañcaviṃśāt paro +avyayaH// 12.13a: prakṛtyantargato devo bahir antaś ca sarvagaH/ 12.13b: saṅkarṣaṇo +apaH sṛṣṭvādau tāsu vīryam avāsṛjat// 12.14a: tadaṇḍam abhavad dhaimaṃ sarvatra tamasāvṛtam/ 12.14b: tatrāniruddhaH prathamaṃ vyaktībhūtaH sanātanaH// 12.15a: hiraṇyagarbho bhagavān eṣa chandasi paṭhyate/ 12.15b: ādityo hy ādibhūtatvāt prasūtyā sūrya ucyate// 12.16a: paraṃ jyotis tamaH pāre sūryo +ayaṃ saviteti ca/ 12.16b: paryeti bhuvanān eṣa bhāvayan bhūtabhāvanaH// 12.17a: prakāśātmā tamohantā mahān ity eṣa viśrutaH/ 12.17b: ṛco +asya maṇḍalaṃ sāmānyustrāmūrtir yajūṃṣi ca// 12.18a: trayīmaho +ayaṃ bhagavāṇ kālātmā kālakṛd vibhuH/ 12.18b: sarvātmā sarvagaH sūkṣmaH sarvam asmin pratiṣṭhitam// 12.19a: rathe viśvamaye cakraṃ kṛtvā saṃvatsarātmakam/ 12.19b: chandāṃsy aśvāH sapta yuktāH paryaṭaty eṣa sarvadā// 12.20a: tripādam amṛtaṃ guhyaṃ pādo +ayaṃ prakaṭo +abhavat/ 12.20b: so +ahaṅkāraṃ jagatsṛṣṭyai brahmāṇam asṛjat prabhuH// 12.21a: tasmai vedān varān dattvā sarvalokapitāmaham/ 12.21b: pratiṣṭhāpyāṇḍamadhye +atha svayaṃ paryeti bhāvayan// 12.22a: atha sṛṣṭyāṃ manaś cakre brahmāhaṅkāramūrtibhṛt/ 12.22b: manasaś candramā jajñe sūryo +akṣṇos tejasāṃ nidhiH// 12.23a: manasaH khaṃ tato vāyur agnir āpo dharā kramāt/ 12.23b: guṇaikavṛddhyā pañcaiva mahābhūtāni jajñire// 12.24a: agnīṣomau bhānucandrau tatas tv aṅgārakādayaH/ 12.24b: tejobhūkhāmbuvātebhyaH kramaśaH pañca jajñire// 12.25a: punar dvādaśadhātmānaṃ vyabhajad rāśisañjñakam/ 12.25b: nakṣatrarūpiṇaṃ bhūyaH saptaviṃśātmakaṃ vaśī// 12.26a: tataś carācaraṃ viśvaṃ nirmame devapūrvakam/ 12.26b: ūrdhvamadhyādharebhyo +atha srotobhyaH prakṛtīH sṛjan// 12.27a: guṇakarmavibhāgena sṛṣṭvā prāgvad anukramāt/ 12.27b: vibhāgaṃ kalpayāmāsa yathāsvaṃ vedadarśanāt// 12.28a: grahanakṣatratārānāṃ bhūmer viśvasya vā vibhuH/ 12.28b: devāsuramanuṣyāṇāṃ siddhānāṃ ca yathākramam// 12.29a: brahmāṇḍam etat suṣiraṃ tatredaṃ bhūrbhuvādikam/ 12.29b: kaṭāhadvitayasyeva sampuṭaṃ golakākṛti// 12.30a: brahmāṇḍamadhye paridhir vyomakakṣābhidhīyate/ 12.30b: tanmadhye bhramaṇaṃ bhānām adho +adhaH kramaśas tathā// 12.31a: mandāmarejyabhūputrasūryaśukrendujendavaH/ 12.31b: paribhramanty adho+adhaHsthāH siddhhavidyādharā ghanāH// 12.32a: madhye samantād aṇḍasya bhūgolo vyomni tiṣṭhati/ 12.32b: bibhrānaH paramāṃ śaktiṃ brahmaṇo dhāraṇātmakām// 12.33a: tadantarapuṭāH sapta nāgāsurasamāśrayāH/ 12.33b: divyauṣadhirasopetā ramyāH pātālabhūmayaH// 12.34a: anekaratnanicayo jāmbūnadamayo giriH/ 12.34b: bhūgolamadhyago merur ubhayatra vinirgataH// 12.35a: upariṣṭāt sthitās tasya sendrā devā maharṣayaH/ 12.35b: adhastād asurās tadvad dviṣanto +anyonyam āśritāH// 12.36a: tataH samantāt paridhiH krameṇāyaṃ mahārṇavaH/ 12.36b: mekhaleva sthito dhātryā devāsuravibhāgakṛt// 12.37a: samantān merumadhyāt tu tulyabhāgeṣu toyadheH/ 12.37b: dvīpiṣu dikṣu pūrvādinagaryo devanirmitāH// 12.38a: bhūvṛttapāde pūrvasyāṃ yamakoṭīti viśrutā/ 12.38b: bhadrāśvavarṣe nagarī svarṇaprākāratoraṇā// 12.39a: yāmyāyāṃ bhārate varṣe laṅkā tadvan mahāpurī/ 12.39b: paścime ketumālākhye romakākhyā prakīrtitā// 12.40a: udak siddhapurī nāma kuruvarṣe prakīrtitā/ 12.40b: tasyāṃ siddhā mahātmāno nivasanti gatavyathāH// 12.41a: bhūvṛttapādavivarās tāś cānyonyaṃ pratiṣṭhitāH/ 12.41b: tābhyaś cottarago merus tāvān eva surāśrayaH// 12.42a: tāsām uparigo yāti viṣuvastho divākaraH/ 12.42b: na tāsu viṣuvacchāyā nākṣasyonnatir iṣyate// 12.43a: meror ubhayato madhye dhruvatāre nabhaH sthite/ 12.43b: nirakṣadeśasaṃsthānām ubhaye kṣitijāśraye// 12.44a: ato nākṣatrocchrayas tāsu dhruvayoH kṣitijasthayoH/ 12.44b: navatir lambakāṃśās tu merāvakṣāṃśakās tathā/ 12.45a: meṣādau devabhāgasthe devānāṃ yāti darśanam/ 12.45b: asurāṇāṃ tulādau tu sūryas tadbhāgasañcaraH// 12.46a: atyāsannatayā tena grīṣme tīvrakarā raveH/ 12.46b: devabhāge surāṇāṃ tu hemante mandatānyathā// 12.47a: devāsurā viṣuvati kṣitijasthaṃ divākaram/ 12.47b: paśyanty anyonyam eteṣāṃ vāmasavye dinakṣape// 12.48a: meṣādāv uditaH sūryas trīn rāśīn udaguttaram/ 12.48b: sañcaran prāgaharmadhyaṃ pūrayen meruvāsinām// 12.49a: *karkyādīn sañcaraṃś tadvad ahnaH paścārdham eva saH/(C karkādīn) 12.49b: tulādīṃs trīn mṛgādīṃś ca tadvad eva suradviṣām// 12.50a: ato dinakṣape teṣām anyonyaṃ hi viparyayāt/ 12.50b: ahorātrapramāṇaṃ ca bhānor bhagaṇapūraṇāt// 12.51a: dinakṣapārdham eteṣām ayanānte viparyayāt/ 12.51b: uparyātmānam anyonyaṃ kalpayanti surāsurāH// 12.52a: anye +api samasūtrasthā manyante +adhaH parasparam/ 12.52b: bhadrāśvaketumālasthā laṅkāsiddhapurāśritāH// 12.53a: sarvatraiva mahīgole svasthānam upari sthitam/ 12.53b: manyante khe yato golas tasya kvordhavaṃ kva vādhaH// 12.54a: alpakāyatayā lokāH svasthānāt sarvato mukham/ 12.54b: paśyanti vṛttām apy etāṃ cakrākārāṃ vasundharām// 12.55a: savyaṃ bhramati devānām apasavyaṃ suradviṣām/ 12.55b: upariṣṭād bhagolo +ayaṃ vyakṣe paścān mukhaH sadā// 12.56a: atas tatra dinaṃ triṃśannāḍikaṃ śarvadī tathā/ 12.56b: hānivṛddhī sadā vāmaṃ surāsuravibhāgayoH// 12.57a: meṣādau tu sadā vṛddhir udaguttarato +adhikā/ 12.57b: devāṃśe ca kṣapāhānir viparītaṃ tathāsure// 12.58a: tulādau dyuniśor vāmaṃ kṣayavṛddhī tayor ubhe/ 12.58b: deśakrāntivaśān nityaṃ tadvijñānaṃ puroditam// 12.59a: bhūvṛttaṃ krāntibhāgaghnaṃ bhagaṇāṃśavibhājitam/ 12.59b: avāptayojanair arko vyakṣād yāty uparisthitaH// 12.60a: paramāpakramād evaṃ yojanāni viśodhayet/ 12.60b: bhūvṛttapādāc cheṣāṇi yāni syur yojanāni taiH// 12.61a: ayanānte vilomena devāsuravibhāgayoH/ 12.61b: nāḍīṣaṣṭyā sakṛd aharniśāpy asmin sakṛt tathā// 12.62a: tadantare +api ṣaṣṭyante kṣayavṛddhī aharniśoH/ 12.62b: parato viparīto +ayaṃ bhagolaH parivartate// 12.63a: ūne bhūvṛttapāde tu dvijyāpakramayojanaiH/ 12.63b: dhanur mṛgasthaH savitā devabhāge na dṛśyate// 12.64a: tathā cāsurabhāge tu mithune karkaṭe sthitaH/ 12.64b: naṣṭacchāyā mahīvṛttapāde darśanam ādiśet// 12.65a: ekajyāpakramānītair yojanaiH parivarjite/ 12.65b: bhūmikakṣācaturthāṃśe vyakṣāc cheṣais tu yojanaiH// 12.66a: dhanur mṛgālikumbheṣu saṃsthito +arko na dṛśyate/ 12.66b: devabhāge +asurāṇāṃ tu vṛṣādye bhacatuṣṭaye// 12.67a: merau *meṣādicakrārdhe devāH paśyanti bhāskaram/(ḍ -cakārdhe) 12.67b: sakṛd evoditaṃ tadvad asurāś ca tulādigam// 12.68a: bhūmaṇḍalāt pañcadaśe bhāge deve +atha vāsure/ 12.68b: upariṣṭād vrajaty arkaH saumyayāmyāyanāntagaH// 12.69a: tadantarālayoś cchāyā yāmyodak sambhavaty api/ 12.69b: meror abhimukhaṃ yāti parataH svavibhāgayoH// 12.70a: bhadrāśvoparigaH kuryād bhārate tūdayaṃ raviH/ 12.70b: rātryardhaṃ ketumāle tu kurāv astamayaṃ tadā// 12.71a: bhāratādiṣu varṣeṣu tadvad eva paribhraman/ 12.71b: madhyodayārdharātryastakālān kuryāt pradakṣiṇam// 12.72a: dhruvonnatir bhacakrasya natir meruṃ prayāsyataH/ 12.72b: nirakṣābhimukhaṃ yātur viparīte natonnate// 12.73a: bhacakraṃ dhruvayor baddham ākṣiptaṃ pravahānilaiH/ 12.73b: paryety ajasraṃ tannaddhā grahakakṣā yathākramam// 12.74a: sakṛd udgatam abdārdhaṃ paśyanty arkaṃ surāsurāH/ 12.74b: pitaraH śaśigāH pakṣaṃ svadinaṃ ca narā bhuvi// 12.75a: *upariṣṭasya mahatī kakṣālpādhaHsthitasya ca/(C upariṣṭhasya) 12.75b: mahatyā kakṣayā bhāgā mahānto +alpās tathālpayā// 12.76a: kālenālpena bhagaṇaṃ bhuṅkte +alpabhramaṇāśritaH/ 12.76b: grahaH kālena mahatā maṇḍale mahati bhraman// 12.77a: svalpayāto bahūn bhuṅkte bhagaṇān śītadīdhitiH/ 12.77b: mahatyā kakṣayā gacchan tataH svalpaṃ śanaiścaraH// 12.78a: mandād adhaH krameṇa syuś caturthā divasādhipāH/ 12.78b: varṣādhipatayas tadvat tṛtīyāś ca prakīrtitāH// 12.79a: ūrdhvakrameṇa śaśino *māsānām adhipāH smṛtāH/(ḍ masānām) 12.79b: horeśāH sūryatanayād adho+adhaH kramaśas tathā// 12.80a: bhaved bhakakṣā tīkṣṇāṃśor bhramaṇaṃ ṣaṣṭitāḍitam/ 12.80b: sarvopariṣṭād bhramati yojanais tair bhamaṇḍalam// 12.81a: kalpoktacandrabhagaṇā guṇitāH śaśikakṣayā/ 12.81b: ākāśakakṣā sā jñeyā karavyāptis tathā raveH// 12.82a: saiva yatkalpabhagaṇair bhaktā tadbhramaṇaṃ bhavet/ 12.82b: kuvāsarair vibhajyāhnaH sarveṣāṃ prāggatiH smṛtā// 12.83a: bhuktiyojanajā saṅkhyā sendor bhramaṇasaṅguṇā/ 12.83b: svakakṣāptā tu sā tasya tithyāptā gatiliptikā// 12.84a: kakṣā bhūkarṇaguṇitā mahīmaṇḍalabhājitā/ 12.84b: tatkarṇā bhūmikarṇonā grahoccyaṃ svaṃ dalīkṛtāH// 12.85a: khatrayābdhidvidahanāH kakṣā tu himadīdhiteH/(32430 12.85b: jñaśīghrasyāṅkakhadvitritkṛtaśūnyendavas tathā//(1043209) 12.86a: śukraśīghrasya saptāgnirasābdhirasaṣaḍyamāH/(2664637) 12.86b: tato +arkabudhaśukrāṇāṃ khakhārthaikasurārṇavāH//(4331500) 12.87a: kujasyāpy aṅkaśūnyāṅkaṣaḍvedaikabhujaṅgamāH/(8146909) 12.87b: candroccasya kṛtāṣṭābdhivasudvitryaṣṭavahnayaH//(38328484) 12.88a: kṛtartumunipañcādriguṇenduviṣayā guroH/(51375764) 12.88b: svarbhānor vedatarkāṣṭadviśailārthakhakuñjarāH//(80572864) 12.89a: pañcavāṇākṣināgarturasādryarkāH śanes tataH/(127668255) 12.89b: bhānāṃ ravikhaśūnyāṅkavasurandhraśarāśvinaH//(25980012) 12.90a: khavyomakhatrayakhasāgraṣaṭkanāgavyomāṣṭaśūnyayamarūpanagāṣṭacandrāH/(18712080864000000) 12.90b: brahmāṇḍasampuṭaparibhramaṇaṃ samantād abhyantare dinakarasya karaprasāraH// [jyotiṣopaniṣad] 13.01a: atha gupte śucau deśe snātaH śucir alaṅkṛtaH/ 13.01b: sampūjya bhāskaraṃ bhaktyā grahān bhāny atha guhyakān// 13.02a: pāramparyopadeśena yathājñānaṃ guror mukhāt/ 13.02b: ācāryaH śiṣyabodhārthaṃ sarvaṃ pratyakṣadarśivān// 13.03a: bhūbhagolasya racanāṃ kuryād āścaryakāriṇīm/ 13.03b: abhīṣṭaṃ pṛthivīgolaṃ kārayitvā tu dāravam// 13.04a: daṇḍaṃ tanmadhyagaṃ meror ubhayatra vinirgatam/ 13.04b: ādhārakakṣādvitayaṃ kakṣā vaiṣuvatī tathā// 13.05a: bhagaṇāṃśāṅgulaiH kāryā dalitais tisra eva tāH/ 13.05b: svāhorātrārdhakarṇaiś ca tatpramāṇānumānataH// 13.06a: krāntivikṣepabhāgaiś ca dalitair dakṣiṇottaraiH/ 13.06b: svaiH svair apakramais tisro meṣādīnām apakramāt// 13.07a: kakṣāH prakalpayet tāś ca karkyādīnāṃ viparyayāt/ 13.07b: tadvat tisras tulādīnāṃ mṛgādīnāṃ vilomataH// 13.08a: yāmyagolāśritāH kāryāH kakṣādhārād dvayor api/ 13.08b: yāmyodaggolasaṃsthānāṃ bhānām abhijitas tathā// 13.09a: saptarṣīṇām agastyasya brahmādīnāṃ ca kalpayet/ 13.09b: madhye vaiṣuvatī kakṣā sarveṣām eva saṃsthitā// 13.10a: tadādhārayuter ūrdhvam ayane viṣuvadvayam/ 13.10b: viṣuvatsthānato bhāgaiH sphuṭair bhagaṇasañcarāt// 13.11a: kṣetrāṇy evam ajādīnāṃ tiryagjyābhiH prakalpayet/ 13.11b: ayanād ayanaṃ caiva kakṣā tiryak tathāparā// 13.12a: krāntisañjñā tayā sūryaH sadā paryeti bhāsayan/ 13.12b: candrādyāś ca svakaiH pātair apamaṇḍalam āśritaiH// 13.13a: tato +apakṛṣṭā dṛśyante vikṣepānteṣv apakramāt/ 13.13b: udayakṣitije lagnam astaṃ gacchac ca tadvaśāt// 13.14a: laṅkodayair yathāsiddhaṃ khamadhyopari madhyamam/ 13.14b: madhyakṣitijayor madhye yā jyā sāntyābhidhīyate// 13.15a: jñeyā caradalajyā ca viṣuvat kṣitijāntaram/ 13.15b: kṛtvopari svakaṃ sthānaṃ madhye kṣitijamaṇḍalam// 13.16a: vastracchannaṃ bahis cāpi lokālokena veṣṭitam/ 13.16b: amṛtasrāvayogena kālabhramaṇasādhanam// 13.17a: tuṅgabījasamāyuktaṃ golayantraṃ prasādhayet/ 13.17b: gopyam etat prakāśoktaṃ sarvagamyaṃ bhaved iha// 13.18a: tasmād gurūpadeśena racayed golam uttamam/ 13.18b: yuge yuge samucchinnā racaneyaṃ vivasvataH// 13.19a: prasādāt kasyacid bhūyaH prādur bhavati kāmataH/ 13.19b: kālasaṃsādhanārthāya tathā yantrāṇi sādhayet// 13.20a: ekākī yojayed bījaṃ yantre vismayakāriṇi/ 13.20b: śaṅkuyaṣṭidhanuścakraiś chāyāyantrair anekadhā// 13.21a: gurūpadeśād vijñeyaṃ kālajñānam atandritaiH/ 13.21b: toyayantrakapālādyair mayūranaravānaraiH// 13.21c: sasūtrareṇugarbhaiś ca samyak kālaṃ prasādhayet// 13.22a: pāradārāmbusūtrāṇi śulvatailajalāni ca/ 13.22b: bījāni pāṃsavas teṣu prayogās te +api durlabhāH// 13.23a: tāṃrapātram adhaśchidraṃ nyastaṃ kuṇḍe +amalāmbhasi/ 13.23b: ṣaṣṭir majjaty ahorātre sphuṭaṃ yantraṃ kapālakam// 13.24a: narayantraṃ tathā sādhu divā ca vimale ravau/ 13.24b: chāyāsaṃsādhanaiH proktaṃ kālasādhanam uttamam// 13.25a: grahanakṣatracaritaṃ jñātvā golaṃ ca tattvataH/ 13.25b: grahalokam avāpnoti paryāyeṇātmavān naraH// [māna] 14.01a: brāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ guros tathā/ 14.01b: sauraṃ ca sāvanaṃ cāndram ārkṣaṃ mānāni vai nava// 14.02a: caturbhir vyavahāro +atra sauracāndrārkṣasāvanaiH/ 14.02b: bārhaspatyena ṣaṣṭyabdaṃ jñeyaṃ nānyais tu nityaśaH// 14.03a: saureṇa dyuniśor mānaṃ ṣaḍaśītimukhāni ca/ 14.03b: ayanaṃ viṣuvaccaiva saṃkrānteH puṇyakālatā// 14.04a: tulādi ṣaḍaśītyahnāṃ ṣaḍaśītimukhaṃ kramāt/ 14.04b: taccatuṣṭayam eva syād dvisvabhāveṣu rāśiṣu// 14.05a: ṣaḍviṃśe dhanuṣo bhāge dvāviṃśe nimiṣasya ca/ 14.05b: mithunāṣṭādaśe bhāge kanyāyās tu caturdaśa// 14.06a: tataH śeṣāṇi kanyāyā yāny ahāni tu ṣoḍaśa/ 14.06b: kratubhis tāni tulyāni pitṝṇāṃ dattam akṣayam// 14.07a: bhacakranābhau viṣuvaddvitayaṃ samasūtragam/ 14.07b: ayanadvitayaṃ caiva catasraH prathitās tu tāH// 14.08a: tadantareṣu saṃkrāntidvitayaṃ dvitayaṃ punaH/ 14.08b: nairantaryāt tu saṃkrānter jñeyaṃ viṣṇupadīdvayam// 14.09a: bhānor makarasaṅkrānteH ṣaṇmāsā uttarāyaṇam/ 14.09b: karkyādes tu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam// 14.10a: dvirāśinātha ṛtavas tato +api śiśirādayaH/ 14.10b: meṣādayo dvādaśaite māsās tair eva vatsaraH// 14.11a: arkamānakalāH ṣaṣṭyā guṇitā bhuktibhājitāH/ 14.11b: tadardhanāḍyaH saṅkrānter arvāk puṇyaṃ tathā pare// 14.12a: arkād viniHsṛtaH prācīṃ yad yāty aharahaH śaśī/ 14.12b: tac cāndramānam aṃśais tu jñeyā dvādaśabhis tithiH// 14.13a: tithiH karaṇam udvāhaH kṣauraṃ sarvakriyās tathā/ 14.13b: vratopavāsayātrāṇāṃ kriyā cāndreṇa gṛhyate// 14.14a: triṃśatā tithibhir māsaś cāndraH pitryam ahaH smṛtam/ 14.14b: niśā ca māsapakṣāntau tayor madhye vibhāgataH// 14.15a: bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinam ucyate/ 14.15b: nakṣatranāmnā māsās tu jñeyāH parvāntayogataH// 14.16a: kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam/ 14.16b: antyopāntyau pañcamaś ca tridhā māsatrayaṃ smṛtam// 14.17a: vaiśākhādiṣu kṛṣṇe ca yogaH pañcadaśe tithau/ 14.17b: kārttikādīni varṣāṇi guror astodayāt tathā// 14.18a: udayād udayaṃ bhānoH sāvanaṃ tat prakīrtitam/ 14.18b: sāvanāni syur *etena yajñakālavidhis tu taiH//(ḍ etana) 14.19a: sūtakādiparicchedo dinamāsābdapās tathā/ 14.19b: madhyamā grahabhuktis tu sāvanenaiva gṛhyate// 14.20a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/ 14.20b: yatproktaṃ tad bhaved divyaṃ bhānor bhagaṇapūraṇāt// 14.21a: manvantaravyavasthā ca prājāpatyam udāhṛtam/ 14.21b: na tatra dyuniśor bhedo brāhmaṃ kalpaH prakīrtitam// 14.22a: etat te paramākhyātaṃ rahasyaṃ paramādbhutam/ 14.22b: brahmaitat paramaṃ puṇyaṃ sarvapāpapraṇāśanam// 14.23a: divyaṃ cārkṣaṃ grahāṇāṃ ca darśitaṃ jñānam uttamam/ 14.23b: vijñāyārkādilokeṣu sthānaṃ prāpnoti śāsvatam// 14.24a: ity uktvā mayam āmantrya samyak tenābhipūjitaH/ 14.24b: divam ācakrame +arkāṃśaH praviveśa svamaṇḍalam// 14.25a: mayo +atha divyaṃ tajñānaṃ jñātvā sākṣād vivasvataH/ 14.25b: kṛtakṛtyam ivātmānaṃ mene nirdhūtakalmaṣam// 14.26a: jñātvā tam ṛṣayaś cātha sūryalabdhavaraṃ mayam/ 14.26b: paribabrur upetyātho jñānaṃ papracchur ādarāt// 14.27a: sa tebhyaH pradadau prīto grahāṇāṃ caritaṃ mahat/ 14.27b: atyadbhutatamaṃ loke rahasyaṃ brahmasammitam//