Āryacaturdharmanirdeśasūtram (pāpaśodhanopāyabhūtaṃ catuḥpratipakṣabalanirdeśasūtram) (kha) saṃskṛte punaruddhāritam bhāratīyabhāṣāyām - āryacaturdharmanirdeśaṃ nāma mahāyānasutram / namaḥ sarvabuddhabodhisattvebhyaḥ evaṃ mayā śrutam - ekasmin samaye bhagavān buddhaḥ trāyastriṃśadeveṣu sudharmādevasabhāyāṃ sārddhaṃ pañcānāṃ bhikṣuśatānāṃ mahāsaṃghena, saṃbahulaiḥ maitreyamañjuśryādibodhisattvairmahāsattvairviharatisma / tasmin samaye bhagavān buddhaḥ bodhisattvaṃ mahāsattvaṃ maitreyamuddiśyopadiṣṭavān - caturbhirmaitreya! dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati / katamaiścaturbhiḥ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca / tatra vidūṣaṇāsamudācāro 'kuśalaṃ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati / tatra pratipakṣasamudācāraḥ kṛtvā 'pyakuśalaṃ karma kuśale karmaṇyatyarthābhiyogaṃ gataḥ / pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ / tatrāśrayabalaṃ buddhaḥdharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca / subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum / ebhirmaitreya !caturbhidharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛpopacittaṃ pāpamabhibhavatīti // bodhisattvairmahāsattvaiḥ sūtramidaṃ sadā paṭhanīyaṃ (vācayitavyaṃ) svādhyāyitavyaṃ cintayitavyaṃ subahulaṃ bhāvayitavyaṃ ca / anena duścaritāni phalaṃ nābhinirvartiṣyante / evaṃ bhagavān upadiṣṭavān / bodhisattvena mahāsattvena maitreyeṇa taiśca bhikṣubhiḥ bodhisattvaiḥ śatakratvādidevaputraiḥ sarvasampannaparimaṇḍalena ca āptamanasā bhagavataḥ pravacanamabhinanditam / // iti āryacaturdharmanirdeśaṃ nāma mahāyānasūtraṃ samāptam // bhāratīyopādhyāyasurendrabodhinā mahālocāvā - vandejñānasenena cānūditaṃ vyavasthāpitaṃ ca / // bhavatu sarvamaṅgalam //