[atha gaṇita-adhyāyas] [parikarma-viṃśatis] parikarma-%viṃśatim yas saṅkalita-ādyām pṛthak vijānāti/ %aṣṭau ca vyavahārān chāyā-antān bhavati gaṇakas sas// viparīta-cheda-guṇās rāśyos cheda-aṃśakās sama-chedās/ saṅkalite aṃśās yojyās vyavakalite aṃśa-antaram kāryam// rūpāṇi cheda-guṇāni aṃśa-yutāni %dvayos bahūnām vā/ pratyutpannas bhavati cheda-vadhena uddhṛtas aṃśa-vadhas// parivartya bhāga-hāra-cheda-aṃśau cheda-saṃguṇa-chedas/ D: parivarttya < parivartya aṃśas aṃśa-guṇas bhājyasya bhāga-hāras savarṇitayos// saṃvarṇita--aṃśa-vargas cheda-kṛti-vibhājitas bhavati vargas/ saṃvarṇita-aṃśa-mūlam cheda-padena uddhṛtam mūlam// sthāpyas antya-ghanas antya-kṛtis %tri-guṇa-uttara-saṅguṇā ca tad-%prathamāt/ uttara-kṛtis antya-guṇā %tri-guṇā ca uttara-ghanas ca ghanas// chedas ghanāt %dvitīyāt ghana-mūla-kṛtis %tri-saṅguṇā āpta-kṛtis/ śodhyā %tri-pūrva-guṇitā %prathamāt ghanatas ghanas mūlam// sadṛśa-cheda-aṃśa-yutis cheda-vibhaktā phalam %prathama-jātau/ aṃśais aṃśās guṇitās chedais chedās %dvitīyāyām// ūrdhva-aṃśās cheda-guṇās %tṛtīya-jātau %dvayos %prathama-parayos/ chedais chedās guṇitās sva-aṃśa-yuta-ūnais upari-ga-aṃśās// trairāśike pramāṇam phalam iccā ādi-antayos sadṛśa-rāśī/ icchā phalena guṇitā pramāṇa-bhaktā phalam bhavati// vyasta-trairāśika-phalam icchā-bhaktas pramāṇa-phala-ghātas/ trairāśika-ādiṣu phalam viṣameṣu %ekādaśa-anteṣu// phala-saṅkramaṇam ubhaya-tas bahu-rāśi-vadhas alpa-vadha-hṛtas jñeyam/ sakaleṣu evam bhinneṣu ubhaya-tas cheda-saṅkramaṇam// prāk mūlya-vyatyāsas bhāṇḍapratibhāṇḍake anyat ukta-samam/ parikarmāṇi %aṣṭānām vyavahārāṇām abhihitāni// [miśraka-vyavahāras] kāla-guṇitam pramāṇam phala-bhaktam vi-%eka-guṇa-hatam kālas/ sva-phala-yuta-#rūpa-bhaktam mūla-phala-aikyam bhavati mūlam// kāla-pramāṇa-ghātas para-kāla-hṛtas dvidhā ādya-miśra-vadhāt/ anya-%ardha-kṛti-yutāt padam anya-%ardha-ūnam pramāṇa-phalam// prakṣepa-yoga-hṛtayā labdhyā prakṣepakās guṇās lābhās/ ūna-adhika-uttarās tad-yuta-ūnayā sva-phalam ūna-yutam// [śreḍhī-vyavahāras] padam %eka-hīnam uttara-guṇitam saṃyuktam ādinā antya-dhanam/ ādi-yuta-antya-dhana-%ardham madhya-dhanam pada-guṇam gaṇitam// uttara-hīna-%dvi-guṇa-ādi-śeṣa-vargam dhana-uttara-%aṣṭa-vadhe/ prakṣipya padam śeṣa-ūnam %dvi-guṇa-uttara-hṛtam gacchas// %eka-uttaram %eka-ādyam yadi iṣṭa-gacchasya bhavati saṅkalitam/ tat %dvi-yuta-gaccha-guṇitam %tri-hṛtam saṅkalita-saṅkalitam// %dvi-guṇa-pada-sa-%eka-guṇitam tat %tri-hṛtam bhavati varga-saṅkalitam/ ghana-saṅkalitam tad-kṛtis eṣām sama-golakais citayas// [kṣetra-vyavahāras] sthūla-phalam %tri-%catur-bhuja-bāhu-pratibāhu-yoga-#dala-ghātas/ bhuja-yoga-%ardha-%catuṣṭaya-bhuja-ūna-ghātāt padam sūkṣmam// bhuja-kṛti-antara-bhū-hṛta-hīna-yutā bhūs %dvi-bhājitā āvādhe/ D: -kṛtyantyantara- < -kṛti-antara- sva-āvādhā-varga-ūnāt bhuja-vargāt mūlam avalambas// aviṣama-%catur-asra-bhuja--pratibhuja-vadhayos yutes padam karṇas/ karṇa-kṛtis bhū-mukha-yuti-#dala-varga-ūnā padam lambas// karṇa-kṛtes koṭi-kṛtim viśodhya mūlam bhujas bhujasya kṛtim/ prohya padam koṭis koṭi-bāhu-kṛti-yuti-padam karṇas// D: vāhu < bāhu karṇa-yutau ūrdhva-adhara-khaṇḍe karṇa-avalamba-yoge vā/ sva-āvādhe sva-yuti-hṛte dvidhā pṛthak karṇa-lamba-guṇe// aviṣama-pārśva-bhuja-guṇas karṇas %dvi-guṇa-avalambaka-vibhaktas/ hṛdayam viṣamasya bhuja-pratibhuja-kṛti-yoga-mūla-%ardham// %tri-bhujasya vadhas bhujayos %dvi-guṇita-lamba-uddhṛtas hṛdaya-rajjus/ sā %dvi-guṇā %tri-%catur-bhuja-koṇa-spṛk vṛtta-viṣkambhas// karṇa-āśrita-bhuja-ghāta-aikyam ubhayathā anyonya-bhājitam guṇayet/ yogena bhuja-pratibhuja-vadhayos karṇau pade viṣame// viṣama-%catur-asra-madhye viṣama-%tri-bhuja-%dvayam prakalpya pṛthak/ karṇa-%dvayena pūrva-vat āvādhe lambakau ca pṛthak// viṣama-bhuja-antar-%tri-bhuje prakalpya karṇau bhujau tad-āvādhe/ pṛthak ūrdhva-adhara-khaṇḍe karṇa-yutau karṇayos adhare// %tri-bhje bhujau tu bhūmis tad-lambas lambaka-adharam khaṇḍam/ ūrdhvam avalamba-khaṇḍam lambaka-yoga-%ardham adhara-ūnam// karṇa-avalambaka-yutau khaṇḍe karṇa-avalambakayos adhare/ anupātena tad-ūne ūrdhve sūcyām sa-pāṭāyām// kṛti-yutis asadṛśa-rāśyos bāhus ghātas %dvi-saṅguṇas lambas/ kṛti-antaram asadṛśayos %dvi-guṇam %dvi-sama-%tri-bhuja-bhūmis// iṣṭa-%dvayena bhaktas dvidhā iṣṭa-vargas phala-iṣṭa-yoga-%ardhe/ viṣama-%tri-bhujasya bhujau iṣṭa-ūna-phala-%ardha-yogas bhūs// iṣṭasya bhujasya kṛtis bhaktā ūnā iṣṭena tad-#dalam koṭis/ āyata-%catur-asrasya kṣetrasya iṣṭa-adhikā karṇas// āyata-karṇas bāhū bhuja-kṛtis iṣṭena bhājitā iṣṭa-ūnā/ %dvi-hṛtā koṭi-adhikā bhūs mukham ūnā %dvi-sama-%catur-asre// karṇa-kṛtis %tri-sama-hbujās %trayas %caturthas viśodhya koṭi-kṛtim/ bāhu-kṛtes %tri-guṇāyās yadi adhikas bhūs mukham hīnas// jātya-%dvaya-koṭi-bhujās para-karṇa-guṇās bhujās %catur-viṣame/ adhikas bhūs mukha-hīnas bāhu-%dvitayam bhujau anyau// iṣṭa-guṇa-kāra-guṇitas giri-ucchrāyas pura-antaram anaṣṭam/ %dvi-yuta-guṇa-kāra-bhājitam utpātas anyasya sama-gatyos// vyāsa-vyāsa-%ardha-kṛtī paridhi-phale vyāvahārike %tri-guṇe/ tad-vargābhyām %daśabhis saṅguṇitābhyām pade sūkṣme// vṛtte śara-ūna-guṇitāt vyāsāt %catur-āhatāt padam jīvā/ jyā-vargas %catur-āhata-śara-bhaktas śara-yutas vyāsas// jyā-vyāsa-kṛti-viśeṣāt mūla-vyāsa-antara-%ardham iṣus alpas/ vyāsau grāsa-ūna-guṇau grāsa-ūna-aikya-uddhṛtau bāṇau// iṣṭa-śara-%dvaya-bhakte jyā-%ardha-kṛtī śara-yute phale vyāsau/ śarayos phalayos aikyam grāsas grāsa-ūnam aikyam tat// [khāta-vyavahāras] kṣetra-phalam vedha-guṇam sama-khāta-phalam hṛtam %tribhis sūcyās/ mukha-tala-tulya-bhuja-aikyāni %eka-agra-hṛtāni sama-rajjus// mukha-tala-yuti-#dala-gaṇitam vedha-guṇam vyāvahārikam gaṇitam/ mukha-tala-gaṇita-aikya-%ardham vedha-guṇam syāt gaṇitam autram// autra-gaṇitāt viśodhya vyavahāra-phalam bhajet %tribhis śeṣam/ labdham vyavahāra-phale prakṣipya bhavati phalam sūkṣmam// [citi-vyavahāras] ākṛti-phalam auccya-āhatam agra-tala-aikya-%ardham auccya-dairghya-guṇam/ ghana-gaṇitam iṣṭakā-ghana-phalena hṛtam iṣṭakā-gaṇitam// [krākacika-vyavahāras] vistāra-āyāma-aṅgula-ghātas mārga-āhatas %dvi-#veda-hṛtas/ kiṣku-aṅgulāni labdham tat %ṣaṇṇavatis bhavati karma// śākā-ādiṣu śālmalyām %śata-%dvayam bījake %śatam %viṃśam/ śāla-sarala-ādiṣu %śatam atha avi-dāruṣu %catuḥṣaṣṭis/ [rāśi-vyavahāras] %navamas śūkiṣu %daśamas sthūleṣu %ekādaśas bhavati aṇuṣu/ paridhes vedhas paridhes %ṣaṣ-aṃśa-varga-āhatas gaṇitam// %dvi-%catur-sa-%tri-aṃśa-guṇas bhitti-antar-vāhya-koṇa-gas paridhis/ prāk-vat kṛtvā gaṇitam tad-gaṇitam sva-guṇa-kāra-hṛtam// [chāyā-vyavahāras] chāyā-nara-sa-%eka-hṛtam dyu-#dalam prāk-aparayos dyu-gata-śeṣam/ dina-gata-śeṣa-aṃśa-hṛtam dyu-#dalam chāyā-nara-vi-%ekam// dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam/ dīpa-śikha-auccyāt śaṅkum viśodhya śeṣa-uddhṛtam chāyā// chāyā-agra-antara-guṇitā chāyā chāyā-antareṇa bhaktā bhūs/ bhūs śaṅku-guṇā chāyā-vibhājitā dīpa-śikhayā auccyam// [pratyutpanna-ādayas] guṇa-kāra-khaṇḍa-tulyas guṇyas go-mūtrikā-kṛtas guṇitas/ sahitas pratyutpannas guṇa-kāraka-bheda-tulyas vā// guṇyas rāśis guṇa-kāra-rāśinā iṣṭa-adhika-ūnakena guṇas/ guṇya-iṣṭa-vadha-ūna-yutas guṇake abhyadhika-ūnake kāryas// chedena iṣṭa-yuta-ūnena āptam bhājyāt anaṣṭam iṣṭa-guṇam/ prakṛti-stha-cheda-hṛtam labdhyā yuta-hīnakam anaṣṭam// guṇyas cheda-phala-vadhas guṇaka-hṛtas guṇya-bhājitas guṇakas/ cheda-uddhṛtas phalam guṇya-guṇa-vadhas phala-hṛtas chedas// guṇya-guṇa-kārayos cheda-labdhayos yadi %dvayos %dvayos nāśas/ teṣām dṛśyau vyastau kṛtvā tad-sthānayos ca iṣṭau// guṇyam guṇa-kāram vā guṇayet chedena bhāga-hārasya/ guṇya-guṇa-kāra-rāśyos cheda-guṇas bhāga-hāras ca// acchedasya chedam #rūpam kṛtvā anyat ukta-vat sarvam/ apavartyau cheda-guṇau tulyena iṣṭena guṇyau vā// D: avaparttyau < apavartyau sva-vikala-%ṣaṣṭi-aṃśa-guṇas sakalas %triṃśa-uddhṛtas vikala-vargas/ prakṣepyas sakala-kṛtau varga-ghanau %dvi-%tri-tulya-vadhau// rāśes ūnam %dvi-guṇam bahutara-guṇam ūna-kṛti-yutam vargas/ rāśes iṣṭa-yuta-ūnāt vadhas kṛtis vā iṣṭa-kṛti-yuktas// iṣṭa-alpa-rāśi-vargau yukta-ūnau itara-vikala-vargābhyām/ %dvi-guṇa-itara-rāśibhyām bhaktau tena adhika-ūnābhyām// sthāna-antareṣu labdham yena samam phala-yuta-ūnaka-chedas/ dalitas kṛti-yoga-antara-padam itaras vā phala-yuta-ūnas// dik-mātram etat anyat jyā-utpattau kuṭṭake ca kathayiṣye/ saṅkalita-ādiṣu āryās %ṣaṭṣaṣṭis %dvādaśas adhyāyas// iti śrī-brāhma-sphuṭa-siddhānte %dvādaśas adhyāyas//12// [atha kuṭṭaka-adhyāyas] prāyeṇa yatas praśnās kuṭṭākārāt ṛte na śakyante/ jñātum vakṣyāmi tatas kuṭṭākāram saha praśnais// kuṭṭaka-#kha-ṛṇa-dhana-avyakta-madhya-haraṇa-%eka-varṇa-bhāvitakais/ ācāryas tantra-vidām jñātais varga-prakṛtyā ca// [kuṭṭakam] adhika-agra-bhāga-hārāt ūna-agra-cheda-bhājitāt śeṣam/ yat tat paraspara-hṛtam labdham adhas adhas pṛthak sthāpyam// śeṣam tathā iṣṭa-guṇitam yathā agrayos antareṇa saṃyuktam/ śudhyati guṇakas sthāpyas labdham ca antyāt upāntya-guṇas// sva-ūrdhvas antya-yutas agra-antas hīna-agra-cheda-bhājitas śeṣam/ adhika-agra-cheda-hatam adhika-agra-yutam bhavati agram// cheda-vadhasya %dvi-yugam cheda-vadhas yuga-gatam %dvayos agram/ kuṭṭākāreṇa evam %tri-ādi-graha-yuga-gata-ānayanam// bha-gaṇa-ādi-śeṣam agram cheda-hṛtam #kham ca dina-ja-śeṣa-hṛtam/ anayos agram bha-gaṇa-ādi-dina-ja-śeṣa-uddhṛtam dyu-gaṇas// Cb.8 dina-ja-bha-gaṇa-ādi-śeṣam yena guṇam maṇḍala-ādi śeṣakayos/ sa-dṛśa-cheda-uddhṛtayos tad-ghātam ahar-gaṇa-ādyam atas// Cb.10 hṛtayos parasparam yat cheṣam guṇa-kāra-bhāga-hārakayos/ tena hṛtau nis-chedau tau eva parasparam hṛtayos// Cb.11 labdham adhas adhas sthāpyam tathā iṣṭa-guṇa-kāra-saṅguṇam śeṣam/ śudhyati yathā %eka-hīnam guṇakas sthāpyas phalam ca antyāt// Cb.12 agra-antam upāntyena sva-ūrdhvas guṇitas antya-saṃyutas bhaktam/ nis-śeṣa-bhāga-hāreṇa evam sthira-kuṭṭakas śeṣam// Cb.13 iṣṭa-bha-gaṇa-ādi-śeṣāt sva-kuṭṭaka-guṇāt sva-bhāga-hāra-guṇāt/ śeṣam dyu-gaṇas gata-nis-apavarta-guṇa-bhāga-hāra-yutas// Cb.15; ḍ: -apavartta- < -apavarta- evam sameṣu viṣameṣu ṛṇam dhanam dhanam ṛṇam yat uktam tat/ ṛṇa-dhanayos vyastatvam guṇya-prakṣepayos kāryam// Cb.16 guṇakas chedas chedas guṇakas dhanam ṛṇam ṛṇam dhanam kāryam/ vargam padam padam kṛtis antyāt viparītam ādyam tat// Cb.17 yas jānāti yuga-ādi graha-yuga-yātais pṛthak pṛthak kathitais/ %dvi-%tri-%catur-prabhṛtīnām kuṭṭākāram sas jānāti// Cb.7 bha-gaṇa-ādyam iṣṭa-śeṣam kadā indu-divase raves guru-dine vā/ jña-dine rāśīn kathayati kuṭṭākāram sas jānāti// Cb.19 jña-dine yat aṃśa-śeṣam vikalā-śeṣam kadā tat indu-dine/ bhānos atha vā śaśinas yas kathayati kuṭṭaka-jñas sas// Cb.20 tithi-māna-dineṣu iṣṭās ye arka-ādyās te punar kadā teṣu/ iṣṭa-graha-vāreṣu yas kathayati kuṭṭaka-jñas sas// Cb.21 iṣṭa-bha-gaṇa-ādi-śeṣāt dyu-gaṇas tat kuṭṭakena saṃyuktas/ tad-cheda-dinais tāvat dina-vāras yāvat iṣṭas syāt// Cb.22 yas rāśi-ādīn dṛṣṭvā madhyasya iṣṭasya katahyati dyu-gaṇam/ %dvi-ādi-graha-saṃyogāt graha-antarāt vā sas kuṭṭa-jñas// Cb.23 nis-cheda-bhāga-hārāt rāśi-ādi-kalā-ādinā hatāt bhaktāt/ bha-gaṇa-kalābhis labdham maṇḍala-śeṣam dina-gaṇas asmāt// Cb.24 evam rāśi-aṃśa-kalā-vikalā-śeṣāt ahar-gaṇas prāk-vat/ naṣṭa-stheṣu iṣṭān tān kṛtvā bhaktvā ukta-vat śeṣam// Cb.25 rāśi-aṃśa-kalā-vikalā-śeṣāt kathitāt abhīṣṭatas naṣṭān/ yas sādhayati uparitanān sa-madhyamān kuṭṭaka-jñas sas// Cb.26 yena guṇas śeṣa-yutas chedas śudhyati hṛtas sva-guṇakena/ tad-bhuktam śeṣam phalam evam śeṣāt graha-dyu-gaṇau// Cb.27 jānāti yas yuga-gatam kathitāt adhimāsa-śeṣakāt iṣṭāt/ avama-avaśeṣatas vā tad-yogāt vā sas kuṭṭa-jñas// Cb.28 iṣṭeṣu māna-divaseṣu adhimāsa-nyūna-rātra-śeṣe vā/ bhūyas te yas kathayati pṛthak pṛthak vā sas kuṭṭa-jñas// Cb.@ aṃśaka-śeṣāt %tri-ūnāt %sapta-hṛtāt mūlam ūnam %aṣṭābhis/ %navabhis guṇam sa-#rūpam kadā %śatam budha-dine savitus// Cb.18 %tri-ūna-adhimāsa-śeṣāt mūlam %dvi-adhikam vibhājitam %ṣaḍbhis/ %dvi-ūnam vargitam adhikam %navabhis %navatis kadā bhavati// Cb.29 avama-avaśeṣa-vargas vi-%ekas %viṃśati-vibhājitas %dvi-adhikas/ %aṣṭa-guṇas %daśa-bhaktas %dvi-yutas %aṣṭādaśa kadā bhavati// Cb.30 [dhana-ṛṇa-śūnyam] dhanayos dhanam ṛṇam ṛṇayos dhana-ṛṇayos antaram sama-aikyam #kham/ ṛṇam aikyam ca dhanam ṛṇa-dhana-#śūnyayos #śūnyayos #śūnyam// Cb.31 ūnam adhikāt viśodhyam dhanam dhanāt ṛṇam ṛṇāt adhikam ūnāt/ vyastam tad-antaram syāt ṛṇam dhanam dhanam ṛṇam bhavati// Cb.32 #śūnya-vihīnam ṛṇam ṛṇam dhanam dhanam bhavati #śūnyam #ākāśam/ śodhyam yadā dhanam ṛṇāt ṛṇam dhanāt vā tadā kṣepyam// Cb.33 ṛṇam ṛṇa-dhanayos ghātas dhanam ṛṇayos dhana-vadhas dhanam bhavati/ #śūnya-ṛṇayos #kha-dhanayos #kha-#śūnyayos vā vadhas #śūnyam// Cb.34 dhana-bhaktam dhanam ṛṇa-hṛtam ṛṇam dhanam bhavati #kham #kha-bhaktam #kham/ bhaktam ṛṇena dhanam ṛṇam dhanena hṛtam ṛṇam ṛṇam bhavati// Cb.34 #kha-uddhṛtam ṛṇam dhanam vā tad-chedam #kham ṛṇa-dhana-vibhaktam vā/ ṛṇa-dhanayos vargas svam #kham #khasya padam kṛtis yat tat// Cb.36 [saṅkramaṇam] yogas antara-yuta-hīnas %dvi-hṛtas saṅkramaṇam antara-vibhaktam vā/ varga-antaram antara-yuta-hīnam %dvi-hṛtam viṣama-karma// Cb.37 [karaṇī] karaṇī lambas tad-kṛtis iṣṭa-hṛtā iṣṭa-ūna-saṃyutā alpā bhūs/ adhikas %dvi-hṛtas bāhus saṃkṣepyas yad-vadhas vargas// Cb.38; ḍ: saṃkṣeppas iṣṭa-uddhṛta-karaṇī-pada-yuti-kṛtis iṣṭa-guṇitā antara-kṛtis vā/ guṇyas tiryak adhas adhas guṇaka-samas tad-guṇas sahitas// Cb.39 sva-iṣṭa-ṛṇa-cheda-guṇau bhājya-chedau pṛthak yujau asakṛt/ cheda-%eka-gata-hṛtas vā bhājyas vargas sama-%dvi-vadhas// Cb.40 iṣṭa-karaṇī-ūnāyās rūpa-kṛtes pada-yuta-ūna-rūpa-%ardhe/ %prathamam rūpāṇi anyat tatas dvitīyam karaṇī asakṛt// Cb.41 avyakta-varga-ghana-varga-varga-%pañca-gata-%ṣaṣ-gata-ādīnām/ tulyānām saṅkalita-vyavakalite pṛthak atulyānām// Cb.42 sadṛśa-%dvi-vadhas vargas %tri-ādi-vadhas tad-gatas anya-jāti-vadhas/ anyonya-varṇa-ghātas bhāvitakas pūrva-vat śeṣam// Cb.43 [eka-varṇa-samī-karaṇam] avyakta-antara-bhaktam vyastam rūpa-antaram same avyaktas/ varga-avyaktās śodhyās yasmāt rūpāṇi tad-adhastāt// Cb.44 varga-%catur-guṇitānām rūpāṇām madhya-varga-sahitānām/ mūlam nadhyena ūnam varga-%dvi-guṇa-uddhṛtam madhyas// Cb.48 varga-āhata-rūpāṇām avyakta-%ardha-kṛti-saṃyutānām yat/ padam avyakta-%ardha-ūnam tat varga-vibhaktam avyaktas// Cb.50 sa-%ekāt aṃśaka-śeṣāt %dvādaśa-bhāgas %catur-guṇas %aṣṭa-yutas/ sa-%eka-aṃśa-śeṣa-tulyas yadā tadā ahar-gaṇam kathaya// Cb.45 %dvi-ūnam adhika-māsa-śeṣam %tri-hṛtam %sapta-adhikam %dvi-saṅguṇitam/ adhimāsa-śeṣa-tulyam yadā tadā yuga-gatam kathaya// Cb.46 vi-%ekam avama-avaśeṣam %ṣaṣ-uddhṛtam %tri-yutam avama-śeṣasya/ %pañca-vibhaktasya samam yadā tadā yuga-gatam kathaya// Cb.47 maṇḍala-śeṣāt %dvi-ūnāt mūlam vi-%ekam %daśa-āhatam %dvi-yutam/ maṇḍala-śeṣam vi-%ekam bhānos jña-dine kadā bhavati// adhimāsa-śeṣa-#pādāt %tri-ūnāt vargas adhimāsa-śeṣa-samas/ avama-avaśeṣatas vā avama-śeṣa-samas kadā bhavati// Cb.51 [aneka-varṇa-samī-karaṇam] ādyāt varṇāt anyān varṇān prohya ādya-mānam āḍya-hṛtam/ sadṛśa-chedau asakṛt %dvau vyastau kuṭṭakas bahuṣu// Cb.52 gata-bhagaṇa-yutāt dyu-gaṇāt tad-śeṣa-yutāt tad-aikya-saṃyuktāt/ tad-yogāt dyu-gaṇam vā yas kathayati kuṭṭaka-jñas sas// Cb.53 gata-bhagaṇa-ūnāt dyu-gaṇāt tad-śeṣa-ūnāt tad-aikya-hīnāt vā/ tad-vivarāt dyu-gaṇam vā yas kathayati kuṭṭaka-jñas sas// Cb.54 rāśi-ādyais tad-śeṣais ca evam bhukta-adhimāsa-dina-hīnais/ tad-śeṣais ca yuga-gatam yas kathayati kuṭṭaka-jñas sas// Cb.55 aṃśaka-śeṣeṇa yutāt liptā-śeṣāt tad-antarāt atha vā/ bhānos jña-dine dyu-gaṇam yas kathayati kuṭṭaka-jñas sas// Cb.56 aṃśaka-śeṣam %tri-yutam liptā-śeṣam kadā raves jña-dine/ %ṣaṭ %sapta %aṣṭau %nava vā kurvan ā vatsarāt gaṇakas// Cb.57 aṃśa-samam aṃśa-śeṣam kalā-samam vā kalā-śeṣam/ divasa-karasya iṣṭa-dine kurvan ā vatsarāt gaṇakas// Cb.58 avama-avaśeṣam avamais adhimāsaka-śeṣam adhimāsais/ iṣṭa-yuta-ūnam tulyam kurvan ā vatsarāt gaṇakas// Cb.59 nis-cheda-bhāga-hāras bhānos %saptati-guṇas aṃśa-śeṣa-ūnas/ śudhyati %ayuta-vibhaktas kurvan ā vatsarāt gaṇakas// Cb.60 [bhāvitakam] bhāvitaka-rūpa-guṇanā sa-avyakta-vadhā iṣṭa-bhājitā iṣṭa-āptyos/ alpe adhikas adhike alpas kṣepyas bhāvita-hṛtau vyastam// Cb.61 bhānos rāśi-aṃśa-vadhāt %tri-%catur-guṇitān viśodhya rāśi-aṃśān/ %navatim dṛṣṭvā sūryam kurvan ā vatsarāt gaṇakas// Cb.62 bhāvitake yad-ghātas vinaṣṭa-varṇena tad-pramāṇāni/ kṛtvā iṣṭāni tad-āhata-varṇa-aikyam bhavati rūpāṇi// Cb.66 varṇa-pramāṇa-bhāvita-ghātas bhavati iṣṭa-varṇa-saṅkhyā evam/ sidhyati vinā api bhāvita-sama-karaṇāt kim kṛtam tat atas// Cb.64 [varga-prakṛtis] mūlam dvidhā iṣṭa-vargāt guṇaka-guṇāt iṣṭa-yuta-vihīnāt ca/ ādya-vadhas guṇaka-guṇas saha antya-ghātena kṛtam antyam// Cb.65 vajra-vadha-aikyam %prathamam prakṣepas kṣepa-vadha-tulyas/ prakṣepa-śodhaka-hṛte mūle prakṣepake #rūpe// Cb.66 #rūpa-prakṣepa-pade pṛthak iṣṭa-kṣepya-śodhya-mūlābhyām/ kṛtvā antya-ādya-pade ye prakṣepe śodhane vā iṣṭe// Cb.68 %catur-adhike antya-pada-kṛtis %tri-ūnā dalitā antya-pada-guṇā antya-padam/ antya-pada-kṛtis vi-%ekā %dvi-hṛtā ādya-pada-āhatā ādya-padam// Cb.69 %catur-ūne antya-pada-kṛtī %tri-%eka-yute vadha-#dalam pṛthak vi-%ekam/ vi-%eka-āḍya-āhatam antyam pada-vadha-guṇam ādyam āntya-padam// Cb.71 varge guṇake kṣepas kena cit uddhṛta-yuta-ūnitas dalitas/ %prathamas antya-mūlam anyas guṇa-kāra-pada-uddhṛtas %prathamas// Cb.73 varga-chinne guṇake %prathamam tad-mūla-bhājitam bhavati/ varga-chinne kṣepe tad-pada-guṇite tadā mūle// Cb.75 guṇaka-yutis %aṣṭa-guṇitā guṇaka-antara-varga-bhājitā rāśis/ guṇakau %tri-guṇau vyasta-adhikau hṛtau antareṇa pade// Cb.78 vargas anya-kṛti-yuta-ūnas tad-saṃyoga-antara-%ardha-kṛti-bhaktas/ tad-guṇitau yuti-viyutau vargau ghāte ca #rūpa-yute// Cb.72 yais ūnas yais ca yutas rūpais vargas tad-aikyam iṣṭa-hṛtam/ iṣṭa-ūnam tad-#dala-kṛtis ūnā abhyadhikā bhavati rāśis// Cb.84 yābhyām kṛtis adhika-ūnas tad-antaram hṛta-yuta-ūnam iṣṭena/ tad-#dala-kṛtis adhika-ūnā adhikayos adhika-ūnayos rāśis// Cb.82 [udāharaṇāni] rāśi-kalā-śeṣa-kṛtim %dvinavati-guṇitām %tryaśīti-guṇitām vā/ sa-%ekā jña-dine vargam kurvan ā vatsarāt gaṇakas// Cb.67 sūrya-viliptā-śeṣam %pañcabhis ūna-āhatam tathā %daśabhis/ varge bṛhaspati-dine kurvan ā vatsarāt gaṇakas// Cb.86 bha-gaṇa-ādi-śeṣa-vargam %tribhis guṇam saṃyutam %śatais %navabhis/ kṛtim %aṣṭa-%śata-ūnam vā kurvan ā vatsarāt gaṇakas// Cb.70 bha-gaṇa-ādi-śeṣa-vargam %catur-guṇam %pañcaṣaṣṭi-saṃyuktam/ %ṣaṣṭi-ūnam vā vargam kurvan ā vatsarāt gaṇakas// Cb.74 iṣṭa-bhagaṇa-ādi-śeṣam %dvinavati-ūnam %tryaśīti-saṃguṇitam/ #rūpeṇa yutam vargam kurvan ā vatsarāt gaṇakas// Cb.87 adhimāsa-śeṣa-vargam %trayodaśa-guṇam %tribhis %śatais yuktam/ %tri-ghana-ūnam vā vargam kurvan ā vatsarāt gaṇakas// Cb.72 indu-viliptā-śeṣam %saptadaśa-guṇam %trayodaśa-guṇam ca api/ pṛthak %eka-yutam vargam kurvan ā vatsarāt gaṇakas// Cb.79 avama-avaśeṣa-vargam %dvādaśa-guṇitam %śatena saṃyuktam/ %tribhis ūnam vā vargam kurvan ā vatsarāt gaṇakas// Cb.76 jña-dine arka-kalā-śeṣam guru-dina-vikalā-avaśeṣa-yukta-ūnam/ vargam vadham ca sa-%ekam kurvan ā vatsarāt gaṇakas// Cb.81 vikalā-śeṣam sahitam %trinavatyā %saptaṣaṣṭi-hīnam ca/ bhānos jña-dine vargam kurvan ā vatsarāt gaṇakas// Cb.85 jña-dine arka-kalā-śeṣam %dvādaśabhis saṃyutam %triṣaṣṭyā ca/ %ṣaṣṭyā %aṣṭabhis ca ūnam kurvan ā vatsarāt gaṇakas// Cb.83 indu-viliptā-śeṣāt ravi-liptā-śeṣam aṃśa-śeṣam vā/ atha vā madhyamam iṣṭam kurvan ā vatsarāt gaṇakas// Cb.88 jīva-viliptā-śeṣāt ku-jam indum bhauma-liptikā-śeṣāt/ ravim indu-bhāga-śeṣāt kurvan ā vatsarāt gaṇakas// Cb.89 iṣṭa-graha-iṣṭa-śeṣāt dyu-gaṇas gata-nis-apavarta-saṃguṇitais/ D: -apavartta- < -apavarta- cheda-dinais adhikas asmāt anya-graha-śeṣam iṣṭas vā// Cb.90 nis-cheda-bhāga-hārau grahayos viparītau grahayos dyu-gaṇāt/ yasmāt tad-nis-chedena uddhṛtayos labdha-saṃguṇitau// D: uddhatayos < uddhṛtayos, Cb.89 nis-cheda-bhāga-hārau viparītau tad-yutāt punar tasmāt/ śeṣe dyu-gaṇāt evam %tri-ādīnām prāk-vat iṣṭa-dine// Cb.91 dyu-gaṇam avama-avaśeṣāt ravi-candrau madhyamau sphuṭau atha vā/ evam tithim graham vā kurvan ā vatsarāt gaṇakas// Cb.92 %eka-dinam avama-śeṣam yad-guṇam %eka-ravi-candra-bha-gaṇa-ūnam/ śudhyati bhū-dina-bhaktam vi-%ekam cāndrais tad-uktis iyam// Cb.93 #iṣu-#śara-#kṛta-%aṣṭa-3digbhis 108455 saṅguṇitāt avama-śeṣakāt bhaktāt/ #rūpa-%aṣṭa-#veda-#rasa-#śūnya-#śara-#guṇais 3506481 dina-gaṇas śeṣam// Cb.94 #jina-#rasa-#go-#abdhi-#rada-3249624-guṇāt #śaśi-#vasu-#kṛta-#rasa-#kha-#bhūta-#rāma-3506481-hṛtāt/ iṣṭa-avama-śeṣāt yat śeṣam ravi-bha-gaṇa-śeṣam tat// Cb.95 #go-#aga-#indu-#kha-#īśa-110179-guṇitāt bhaktāt #nakha-#pakṣa-#yama-#rasa-#iṣu-#guṇais 3562220/ śeṣam avama-avaśeṣāt tithayas avama-śeṣakāt vikalam// Cb.96 bhāga-kalā-vikalā-aikyam dṛṣṭvā vikalā-antaram ca ke śeṣe/ aikyam dvidhā antara-adhika-hīnam ca %dvi-bhājitam śeṣe// Cb.97 tad-varga-antaram ādye tad-antaram ca anatara-uddhṛta-yuta-ūnam/ varga-antaram vibhaktam %dvābhyām śeṣe tatas dyu-gaṇas// Cb. 98 [kṛti-saṃyogāt %dvi-guṇāt yuti-vargam prohya śeṣa-mūlam yat/ tena yuta-ūnas yogas dalitas śeṣe pṛthak abhīṣṭe// Cb.99] śeṣa-vadhāt %dvi-kṛti-guṇāt śeṣa-antara-varga-saṃyutāt mūlam/ śeṣa-antara-ūna-yuktam dalitam śeṣe pṛthak abhīṣṭe// Cb.100 hṛdi-ghātram amī praśnās praśnān anyān %sahasra-śas kuryāt/ D: hṛdi-ghātram > hṛd-mātram anyais dattān praśnān uktyā evam sādhayet karaṇais// Cb.101 jana-saṃsadi daiva-vidām tejas nāśayati bhānus iva bhānām/ kuṭṭākāra-praśnais pathitais api kim punar %śata-śas// Cb.102, ḍ: śata-śas > sūtrais prati-sūtram amī praśnās pathitās sa-uddeśakeṣu sūtreṣu/ āryā-%tri-adhika-%śatena ca kuṭṭas ca %aṣṭādaśas adhyāyas// Cb.103 iti śrī-brāhmasphuṭasiddhānte kuṭṭaka-adhyāyas %aṣṭādaśas// [śaṅku-chāyā-ādi-jñānam] [praśnās] dṛṣṭvā dina-%ardha-ghaṭikā yas arka-jñas akṣa-aṃśakān vijānāti/ udaya-antara-ghaṭikābhis jñātāt jñeyam sas tantra-jñas// asta-antara-ghaṭikābhis yas jñātāt jñeyam ānayati tastmāt/ madhya-gatim yuga-bha-gaṇān ānayati tatas sas tantra-jñas// ānayati yas tamas-ravi-śaśa-aṅka-mānāni dīpaka-śikha-auccyāt/ śaṅku-tala-antara-bhūmi-jñāne chāyām sas tantra-jñas// iṣṭa-gṛha-auccya-jñas yas tad-antara-jñas nirīkṣyate tu jale/ gṛha-bhitti-agram darśayati darpaṇe vā sas tantra-jñas// chāyā-%dvitīya-bhā-agra-antara-vijñānena vetti dīpa-aucyam/ śaṅku-chāyā-jñas vā bhūmes chāyām sas tantra-jñas// D: śaṅka- < śaṅku- dṛṣṭvā gṛha-tala-antara-jālabhos dṛṣṭvā agram gṛhasya bhūmi-jñas/ D: dṛṣṭvā gṛha-tala-antara-jālabhos > gṛha-puruṣa-antara-salile yas vetti gṛha-auccyam dṛṣṭvā taila-stham vā sas tantra-jñas// vīkṣya gṛha-agram salile prasārya salilam punar sva-bhū-jñāne/ ānayati jalāt bhūmim gṛhasya vā auccyam sas tantra-jñas// jñātais chāyā-puruṣais vijñāte toya-kuḍyayos vivare/ kuḍye arka-tejasas yas vetti ārūḍhim sas tantra-jñas// [uttarāṇi] iṣṭa-divasa-%ardha-ghaṭikā ghaṭikā-%pañcadaśa-antara-prāṇās/ tad-divasa-cara-prāṇās tais akṣam sādhayet prāk-vat// jñāta-jñeya-grahayos udaya-antara-nāḍikābhis adhika-ūnas/ udayais jñātas jñātāt jñeyas prāk-aparayos jñeyas// jñātas sa-bha-%ardhas udayais asta-antara-nāḍikābhis adhika-ūnas/ jñātāt pūrva-aparayos jñeyas bha-%ardha-ūnake jñeyas// jñātam kṛtvā madhyam bhūyas anya-dine tad-antaram bhuktis/ trairāśikena bhuktyā kalpa-graha-maṇḍala-ānayanam// sthiti-%ardhāt viparītam tamas-pramāṇam sphuṭam grahaṇe/ māna-udayāt ravi-indvos ghaṭikā-avayavena bha-udaya-tas// dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam/ dīpa-śikha-auccyāt śaṅkum viśodhya śeṣa-uddhṛtam chāyā// śaṅku-antareṇa guṇitā chāyā chāyā-antareṇa bhaktā bhūs / sa-chāyā śaṅku-guṇā dīpa-auccyam chāyayā bhaktā// jñātvā śaṅku-chāyām anupātāt sādhayet samucchrāyān/ gṛha-caitya-taru-nagānām auccyam vijñāya vā chāyām// yuta-dṛṣṭi-gṛha-auccya-hṛtā hi antara-bhūmis dṛk-auccya-saṅguṇitā// phala-bhūs nyaste toye prati-rūpa-agram gṛhasya narāt// gṛha-puruṣa-antara-salile vīkṣya gṛha-agram dṛk-auccya-saṅguṇitam/ gṛha-toya-antaram auccyam gṛhasya nṛ-jala-antareṇa hṛtam// %prathama-%dvitīya-nṛ-jala-antara-antareṇa uddhṛtā jala-apasṛtis/ dṛṣṭi-auccya-guṇā ucchrāyas toyāt nṛ-jala-antara-guṇā bhūs// chāyā-puruṣa-chinnam jala-kuḍya-antaram avāptam ārūḍhis/ adhyāyas %viṃśati-āryāṇām %ekonaviṃśas ayam// [chandas-citi-uttaram] ṛgvargaḥ paryāyaḥ samūhayogāvayukṣu yugmeṣu/ soyāḥ prāgvatprāptādāścatuṣkakāḥ śeṣayuktyontyaḥ// ekādiyutavihīnāvādyantau tadviparyayau yāvat/ vargādiṣu viṣamayujāṃ kramotkramādvardhayetpādān// ekaikena dvyādvyāḥ soppappadhikeṣu tatpratiṣṭheṣu/ vargādirabhīṣṭāntaḥ prastāro bhavati yavamadhyaḥ// sūnontyo dvipadāgraṃ tripadādyānāmadhaḥ pṛthak saṃkhyā/ tacchodhyo vyekaḥ pṛthagntādrūpamūrdhvayutam// yāvat pādāvyekāgacchādvarṇeṣvathaikavṛddheṣu/ rūpādyutaghāte vargādyānāṃ parā saṃkhyā// rūpādhikapādārdheviṣameṣūrdhvaḥ sameṣu pādārdhe/ ardhādviguṇāvyekāṃyulānyadhastasya sarveṣām// mādhyais tathārdhahīnaiḥ kramapādair vyastatulyapādādyaḥ/ viṣameravyekaṃ madhye prohyādyānyataḥ kuryāt// saikakramatulyādyair nyāso'bhyadhiko viśodhitaś cādhaḥ/ saṃkhyaikyaṃ tādṛk yādṛk prathamas trirahito naṣṭe// mādhyaiḥ kṛtaiś ca dalitaiḥ samasaṃkhyāyāṃ kramotkramāt kṣeppam/ viṣamāyāṃ vyekāyāṃ dalam kramād uttkramāt saikam// samasaṃkhyāyāṃ sopānakramotkramābhyāṃ tathaiva viṣamābhyām/ kalpyā pacite dṛṣṭe prathamaḥ śeṣākṣarāṇyante// samadalasamaviṣamāṇāṃ saṃkhyāpādārdhasarvakalpavadhaḥ/ svādyavadho'nyaiḥ pādaiḥ svaparasya prāgvadhaḥ saikaiḥ// ādyādanantaro'dhaḥ kalppo'nyatulyamādyaḥ prāk/ nyāso vargo'nyonaḥ prastāro'rdhasamaviṣamāṇām// naṣṭentyāt svādhasthonakalpaghāto'rdhatulyaviṣamāṇām/ vyekaḥ pṛthak svavargoddhṛtaḥ phalaṃ tulyakalyānām// uddiṣṭe kalpahṛte'tītaiḥ prathamaḥ phale sarūpe 'nyaḥ/ asakṛdvargāṃśayute saike vārdhasamaviṣamāṇām// kapeṣu pṛthak gurulaghusaṃkhyaikādibhājitā prāgvat/ viṣameṣvādyalaghūno laghubhir meruḥ samādīnām// ekadvitayoḥ parato dvisaṃguṇo'nantarādvirūpo'dhaḥ/ vargadharādyonodalasamaviṣamāṇāṃ dhvajo laghubhiḥ// laghusaṃkhyā padadalitā parato'dho'dhaś ca śudhyati hṛtā yaiḥ/ dviguṇāntaiḥ śuddhair vargaparair mandaro laghubhiḥ// kṛtvādho'dhaḥ kalpyānyekādyekottarānadhasteṣām/ svāt parato'nyaikyam adhaḥ prastārād uktavad ihādyaiḥ// guruṣaṣṭyekānighaṭīdviguṇānyekāṃgulāni saṃkhyā syāt/ drāviṃśatir āryāṇāṃ chandaścityuttaro'dhyāyaḥ// iti śrī-brāhmasphuṭa-siddhānte chandaścityuttarādhyāyo viṃśatitamaḥ// [jyā-prakaraṇam] rāśi-%aṣṭa-aṃśeṣu aṅkān pada-sandhibhyas krama-utkramāt kṛtvā/ badhnīyāt sūtrāṇi %dvayos %dvayos jyās tad-%ardhāni// jyā-%ardhāni jyā-%ardhānām jyā-khaṇḍāni antarāṇi/ vyastāni antyāt atha vā iṣus utkrama-jyā dhanus tābhyām// %eka-%dvi-%tri-guṇāyās vyāsa-%ardha-kṛtes pṛthak %caturthebhyas/ mūlāni %aṣṭa-%dvādaśa-%ṣoḍaśa-khaṇḍāni atas anyāni// tulya-krama-utkrama-jyā-sama-khaṇḍaka-varga-yuti-%catur-bhāgam/ prohya anaṣṭam vyāsa-%ardha-vargatas tad-pade %prathamam// tad-#dala-khaṇḍāni tad-ūna-#jina-samāni %dvitīyam utpattau/ #kṛta-#yamala-%eka-#diś-#īśa-#iṣu-%sapta-#rasa-#guṇa-%nava-ādīnām// evam jīvā-khaṇḍāni alpāni bahūni vā ādya-khaṇḍāni/ jyā-%ardhāni vṛtta-paridhes %ṣaṣṭha-%caturtha-%tri-bhāgānām// utkrama-sama-khaṇḍa-guṇāt vyāsāt atha vā %caturtha-bhāgāt yat/ kṛtvā ukta-khaṇḍakāni jyā-%ardha-ānayanam na laghu asmāt//