oṃ namaḥ netratantrāya | pratyakṣavastuviṣayāya jagaddhitāya viśvasthitipralayasambhavakāraṇāya | sarvātmane vijitakopamanobhavāya tubhyaṃ namas tribuvanaprabhave śivāya || satyaṃ na vedmi kim ahaṃ yad agocaro 'si vācaspater api girām kim utāsmadādeḥ | bhaktis tathāpi bhavato guṇakīrtaneṣu yan māṃ niyojayati kiṃ tad ahaṃ karomi || khārkenduvahnimarudātmamahīpayobhir aṣṭabhir eva tanubhir bhavatā samaste | vyāpte jagaty aparam icchati yo 'tra vaktum ko 'nyo hatatrapatayā sadṛśo 'sti tena || dhṛtyādibhiḥ svatanuvṛttibhir eva yadvad eko bhavān vahati samprati lokayātrām | tadvad vibho yadi jagaty aparo 'sti kaścin nirmatsarāḥ kim api na pravadanti santaḥ || yogād apāstatamso bhuvanatraye 'pi mukhyāḥ pitāmahapurandaraviṣṇavo 'pi | adyāpi deva na vidanti kṛtaprayatnās tattvaṃ taveti tad aho mahad indrajālam || bhāvodbhavasthitivipatkaraṇapravṛttau saṃjñā vibhinnaracanās tvayi sambhavanti | sāmye sthitaḥ pratinivṛttasamastakāryo nendro na viṣṇur asi nāpi pitāmaho 'si || kecid bhavantam anupādhim anāmarūpam vijñānam eva paramārthatayā prapannāḥ | anye tridhātuparikalpanayā viśuddham ūcuḥ svaśāstrasamayaṃ paripālayantaḥ || sāṃkhyaiḥ samastajagadudbhavakāraṇāni proktāni yāni khalu sattvarajastamāṃsi | rūpāṇi tāny api tavaiva samagraśakteḥ kiṃ nātra yat parigataṃ bhuvi śaktibhis te || nityaṃ vināśipadarūpam anekam ekam ugraṃ praśāntam aguṇaṃ guṇasaṃnibaddham | saṃsāriṇaṃ vaśinam adhurvam asvatantram evaṃ bhavantam asakṛt kavayaḥ stuvanti || vācām atītaviṣayo nirupākhyabhāvāt prokto 'si śūnyam iti kaiścid asatpratijñaiḥ | tvām eva kecid api vācakavācyayogāt santaṃ viśeṣaṇavaśāt parikalpayanti || ādyantayos tribuvanasya bhavantam eva yaṃ vaidikāḥ puruṣam āhur abhedam ādyam | bhūyas tam eva jananapralayāntarāle saṃsārajālam iti jātavikāram ūcuḥ || ātmānam ātmani yadā svayam ātmanaiva saṃyamya tiṣṭhasi nimīlitasarvaśakte | līnaṃ tadā tvayi jagat khalu tāvad āste yāvat tavodbhavati nātha punaḥ sisṛkṣā || tvattaḥ paraṃ jagati nātha na cāsti kiṃcin nāṇuḥ kvacin na ca mahān bhavataḥ sakāśāt | sarvātmako 'si bhavataiva samastam etad antaḥkṛtaṃ nanu jagan maṇineva sūtram || cetāṃsi yāni sukhaduḥkhaviśeṣabhāñji ye ca pradhānapariṇāmavikārabhedāḥ | tvaṃ deva janmani punaḥ pralaye ca teṣām hetuḥ samastapayasām iva toyarāśiḥ || astās tvayā suraguro svatanu yadaiva khātmānalānilajalāvanicandrasūryāḥ | loke parasya bhavatā nanu kāraṇasya mūle tadaiva nihitaḥ sakale kuṭhāraḥ || stauti prasahya tava ṣoḍaśadhā vibhajya mūrtiṃ pramāṇaracano munir akṣapādaḥ | dravyādivasturacanābhir upāttabhede vaiśeṣike kaṇabhujāpi nanu stuto 'si || badhnāti kācid api śaktir anantaśakter kṣetrajñam apratihatā bhavapāśajālaiḥ | jñānāsinā ca vinikṛtya guṇān aśeṣān anyā karoty abhimukhaṃ puruṣaṃ vimuktau || ekāṃ bata cyutasamastabhavapravṛttim āhur vimuktim iti śāntatamām avasthām | sthityudbhavapralayinīm aparām avasthām saṃsāriṇīm iti vadanti tavaiva santaḥ || ajñānatīvratimiropahataprakāśās tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ | tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ || guhyaṃ guhāśrayam ajam paramaṃ pavitram ekaṃ vibhuṃ sakalavāṅmayabījam ādyam | samyak prayuktam abhivāñchitahtubhūtam āhur bhavantam apare nanu śabdatattvam || tīrthakriyāvyasaninaḥ svamanīṣikābhir urprekṣya tattvam iti yad yad amī vadanti | tat tattvam eva bhavato 'sti na kiṃcid anyat saṃjñāsu kevalam ayaṃ viduṣāṃ vivādaḥ || sarvajñabījam avikāram aluptaśaktim niḥśreyasābhyudayamārgavidhānahetum | tvām eva deva guravaḥ prathame 'pi samyag ārādhya tīrthakarabhā mahimānam āpuḥ || sarvajñātā yad api lakṣaṇayā parasya mukhyā tathāpi bhavataḥ parameśvaratvāt | svātantryam apy anupacāram upaiti yogam tvayy eva nātha jagataḥ khalu kartṛbhāvāt || dṛśyena kaścid api gacchati vastujātam anyo 'numānasamayair aparo 'pi śabdaiḥ | pratyakṣavastu bhavataḥ punar akrameṇa sarvaṃ karāmalakavad viditaṃ prameyam || asyātmano viṣayiṇaḥ paratantravṛtter anyaś ca nātha jagataḥ prakṛteḥ parasya | saṃyojane ca viratau ca paro 'si hetuḥ saṃsāracakraparivartanayantravāhaḥ || kurvan muhuḥ svayam atandritayāpi buddhyā karmāṇi śāstraviṣayopanibandhanāni | saṃyujyate samucitena tu yatphalena tacceṣṭitasya phalam apratimaṃ tavaiva || utsāhaśaktirahitān vikalān apuṇyān mandān nirastasamayānn aghṛṇānn asatyān | avāñchitena viniyojayatā phalena luptas tvayā puruṣakāraviśeṣavāda || karmāṇi vedavihitāni sukhapradāni pretyaiti tatphalam idaṃ phalam antavac ca | tvacchāsane sukham anantam aśeṣadoṣa- ploṣāya bhaktivihitām praṇatiṃ yad āhuḥ || prākāmyam ātmani yadā prakaṭīkaroṣi vyaktīḥ pratikṣaṇam apūrvatayā dadhānaḥ | tvayy eva so 'pi bhagavan bhajate 'rthavattām prayo 'vidagdharacitaḥ kṣaṇabhaṅgavādaḥ || yat tīrthikair jagati janmabhir aprameyair nāsādyate padam iti svamateṣu gītam | buddhyaikajanmikam iti bruvatāṃ vigṛhya yeṣāṃ tvayā nanu kṛtaś caraṇaḥ śiraḥsu || lubdhā malīmasadhiyaḥ samayād apetā rāhoparaktamanaso vaśino 'py asantaḥ | tvacchāsane vihitaliṅgaparigraheṇa mucyanta ity atimahāṃs tava siṃhanādaḥ || avyāhatasya bhagavan bhavadāgamasya cintāmaṇer iva mahān asamaḥ prabhāvaḥ | samyag vidhānavihitāṃ yad avāpya dīkṣāṃ jñānād ṛte 'pi khalu kevalatām upaiti || jñānaṃ tiraḥkṛtam idam paśuvāsanābhir āstāṃ yad ātmani vimuktiphalasya bījam | uddhāriṇeva bhagavan bhavadāgamena sampāditaṃ bhavati mokṣaphalaprapūrtyai || jantor yadā tava kadācid anugrahecchā kṣīṇāśayo bhavati janmabhir aprameyaiḥ | saṃsārajālam ativāhya tavaiva śāntim ātyantikīṃ vrajati bodhavivarjito 'pi || etac caturdaśavidhaṃ bhuvanaṃ samastam saṃsāramaṇḍalam avāntarabhedabhinnam | tvam pāsi haṃsi vidadhāsi yādṛcchayeti matvā na lipyata iti pravadanti santaḥ || aiśvaryam apratihataṃ sahajo virāgas tṛptir nisargajanitā vaśitendriyeṣu | ātyantikaṃ sukhaṃ anāvaraṇā ca śaktir jñānaṃ ca sarvaviṣayaṃ bhagavaṃs tavaiva || yatnād upāttatamaso 'pi hi yad durāpam ātyantikaṃ sukham apāstasamastaduḥkham | nītāḥ kharoṣṭrataravo 'pi tad ity aho te svātantryam apratihataṃ bhuvanatraye 'pi || yenāmalasphuritaratnaśikhāvitāno haimīkṛto nipatatā sakalaḥ sumeruḥ | tasyātulaṃ phalam idaṃ tava śūkrabindor ekasya yat kanakabhūṣaṇam āpa lokaḥ || kālena saṃcitam apuṇyam anantakalpaṃ lokatrayasya yad abhūt tripuraprakāram | dagdhaṃ tvayā tad iti samyag avetya kasya mūḍhād ṛte bhavati na tvayi pakṣapātaḥ || kṣīrodasāramathanapratilabdhajanma vitrāsitatridaśasaṃhati kālakūṭam | nirmatsareṇa pibatā jagato hitāya pītas tvayaiva sakalo nanu sādhuvādaḥ || śāntātmanāpi bhavatā bhagavan prasahya netrodbhavena dahatā dahanena kāmam | alpīyaso 'pi mahatāṃ samatikramasya manye janāya viṣamaḥ kathito vipākaḥ || snehād vidhāya dayitāṃ vapuṣo 'rdhabhāge dhuryas tathāpi bhagavañ chamināṃ tvam eva | trailokyavismayakṛtāṃ tava ceṣṭitānām adyāpi kaścid api nānukṛtiṃ karoti || uccais tiraḥkṛtam idam bhuvanaṃ samastaṃ yogaprabhāvajanitena balena yena | tasya prajāpatisutasya hṛtaḥ prasahya garvas tvayeti bata kasya na vismayo 'tra || aṅguṣṭhakena bhavatā vinipīḍitasya yasyāsavo na vigatāḥ sahasā kathaṃcit | yatnāt sa eva vijito hariṇā cireṇa nītyā daśānana iti kva nu vismayo 'yam || mandākinī kanakapaṅkajapārijāta- puṣpādhivāsitajalā nabhasaḥ patantī | lagnā tuṣārakaṇikeva jaṭāgrabhāge kenāpareṇa bhavateva dhṛtānugṛhya || āstāṃ tavānyad api tāvad atulyakakṣyam aiśvaryam īśvarapadasya nimittabhūtam | tvacchepaso 'pi bhagavan na gato 'vasānaṃ viṣṇuḥ pitāmahayutaḥ kim utāparasya || śvetasya mṛtyudamanāntaravartino 'pi sūnāpaśor iva vadhāvasare sthitasya | trāṇaṃ nigṛhya bhavatā yad akāri tasya tat kasya vismayam alaṃ na karoti loke || prītena yadvad upamanyur apāstamanyuḥ kṣīrodasaṃvibhajanena kṛtas tvayāsau | tadvad vibho yadi jagaty aparo 'si kaścin nirmucya matsaram amī pravadanti santaḥ || vṛtradviṣaḥ sakuliśasya bhujasya śaktir uttambhitā vihasatā bhavatā tathaiva | pūṣṇas tathaiva daśaneṣu bhagasya cākṣṇor dakṣasya ca kratuphale mamatā nirastā || viṣṇuprajāpatipurandaralokapālais tiryaksurāsuranarair aparaiś ca divyaiḥ | loke yathā paśupate tava kalpitāni sthānāni tadvad aparasya vadantu kasya || śakrātmajasya nijaśārṅgarathāṅgapāṇau kṛṣṇe sthite 'pi śakalīkṛtadānavendre | droṇāpageyakṛpakarṇabhayārditasya śāṃ śāṃkara tvam akṛtha bhṛśam arjunasya || ārādhitena bhagavan bhavatā hiraṇya- vṛṣṭiṃ maruttanṛpateḥ kiratā yiyakṣoḥ | ye khyāpitā jagati bhaktajanaprasādās tan nāstutaṃ tava vibho parameśvaratvam || tīvravratasya kaṇadhūmanipātatapta- sarvendriyasya bhavatā bhṛgunandanasya | tuṣṭena śarma yad akāri tadā sa śukraḥ śītoṣṇavātajaladair divi bhāsamānaḥ || etāni pāsi bhuvanāni yadā vigṛhya seyaṃ vibhūtir atulā tava tāvad āstām | dakṣaprasūtim api te bhvanatraye 'smin kaścin na vetti bhavatā saha ko vivādaḥ || unmārgavarti guṇadoṣavivekamandam ugraṃ malīmasam asaṃyatam alpasāram | bhītārthināśana dayāpara lokanātha deva prasīda mama cittam idaṃ praśādhi || etāni deva capalāni durāśayāni lubdhāni ramyaviṣayopanibandhanāni | durdāntavājisadṛśāny avidheyabhāvād vaśyāni me kuru sadaiva ṣaḍindriyāni || nandīśvarasya manujasya sato 'tikāṣṭhaṃ kālena mṛtyum acireṇa ninīṣitasya | sarvātmanā samatayā yad akāri tuṣṭyā nāścaryam etad abhavan na ca bhāvi nāsti || saṃsārapāśavaśam etad anīśam īśa mithyā kutarkatimiropahataprakāśam | ceto mama kṣapitamanmatha dagdhakāla satsevite pathi niyojaya devadeva || kāyānubandhibhir anekavidhair apāyai rāgādibhiś ca manasi pratilabdhabhāvaiḥ | mūḍhaḥ pṛthak pṛthag aham pravilupyamānas tvattaḥ paraṃ kathaya kaṃ śaraṇaṃ vrajāmi || āyāsakena khalu kāmapiśācakena krodhagraheṇa ca punar niravagraheṇa | grastasya viklavadhiyaḥ pravimuktihetor yat kṛtyam atra mama tatra tavaiva śaktiḥ || yā sā jagatparibhavasya nimittabhūtā hetuḥ svayaṃ surapater api lāghavasya | sā māṃ viḍambayati nātha sadaiva tṛṣṇā bhindhi prasahya bhagavan na punarbhavāya || yenāvṛtaḥ paśur ayaṃ hṛtabodhaśaktis tattvaṃ na vetti jagate hitam ātmane vā | chindhi prasahya bhagavan mama tat samastam ajñānajaṃ timiram astu mahāprakāśaḥ || sarvāpadāṃ nilayam adhruvam asvatantram āsannapātam avivekam asārasaṃjñam | yāvac charīrakam idam na vipadyate me tāvan niyojaya vibho kuśalakriyāsu || yat khidyate kamalayonir api stuvānaḥ sākṣāc caturbhir api nāma mukhair bhavantam | tat ke vayaṃ tava guṇastavanakriyāsu bhaktiḥ pramāṇam iti sarvam idaṃ kṣamasva || kṛtvā mayā tava nutiṃ jagadekabandho bhaktyā svabuddhisadṛśīm avadhūtanāmna | puṇyaṃ yad alpam api kiṃcid upāttam atra lokasya tena bhagavaṃs tvayi bhaktir astu || iti śrīmadavadhūtasiddhaviracitaṃ bhagavadbhaktistotraṃ samāptam ||