lokātīta namas tubhyaṃ viviktajñānavedine | yas tvaṃ jagaddhitāyaiva khinnaḥ karuṇayā ciram || NagLok_01 skandhamātravinirmukto na sattvo 'stīti te matam | sattvārthaṃ ca paraṃ khedam agamas tvaṃ mahāmune || NagLok_02 te 'pi skandhās tvayā dhīman dhīmadbhyaḥ saṃprakāśitāḥ | māyāmarīcigandharvanagarasvapnasaṃnibhāḥ || NagLok_03 hetutaḥ saṃbhavo yeṣāṃ tadabhāvān na santi ye | kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ || NagLok_04 bhūtāny acakṣurgrāhyāṇi tanmayaṃ cākṣuṣaṃ katham | rūpaṃ tvayaivaṃ bruvatā rūpagrāho nivāritaḥ || NagLok_05 vedanīyaṃ vinā nāsti vedanāto nirātmikā | tac ca vedyaṃ svabhāvena nāstīty abhimataṃ tava || NagLok_06 saṃjñārthayor ananyatve mukhaṃ dahyeta vahninā | anyatve 'dhigamābhāvas tvayoktaṃ bhūtavādinā || NagLok_07 kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ | parasparāpekṣikī tu siddhis te 'bhimatānayoḥ || NagLok_08 na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam | yat pratītya na taj jātaṃ proktaṃ vācaspate tvayā || NagLok_09 ajñāyamānaṃ na jñeyaṃ vijñānaṃ tad vinā na ca | tasmāt svabhāvato na sto jñānajñeye tvam ūcivān || NagLok_10 lakṣyāl lakṣaṇam anyac cet syāt tal lakṣyam alakṣaṇam | tayor abhāvo 'nanyatve vispaṣṭaṃ kathitaṃ tvayā || NagLok_11 lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam | śāntaṃ jagad idaṃ dṛṣṭaṃ bhavatā jñānacakṣuṣā || NagLok_12 na sann utpadyate bhāvo nāpy asan sadasan na ca | na svato nāpi parato na dvābhyāṃ jāyate katham || NagLok_13 na sataḥ sthitiyuktasya vināśa upapadyate | nāsato 'śvaviṣāṇena samasya śamatā katham || NagLok_14 bhāvān nārthāntaraṃ nāśo nāpy anarthāntaraṃ matam | arthāntare bhaven nityo nāpy anarthāntare bhavet || NagLok_15 ekatve na hi bhāvasya vināśa upapadyate | pṛthaktve na hi bhāvasya vināśa upapadyate || NagLok_16 vinaṣṭāt kāraṇāt tāvat kāryotpattir na yujyate | na cāvinaṣṭāt svapnena tulyotpattir matā tava || NagLok_17 na niruddhān nāniruddhād bījād aṅkurasaṃbhavaḥ | māyotpādavad utpādaḥ sarva eva tvayocyate || NagLok_18 atas tvayā jagad idaṃ parikalpasamudbhavam | parijñātam asadbhūtam anutpannam na naśyati || NagLok_19 nityasya saṃsṛtir nāsti naivānityasya saṃsṛtiḥ | svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara || NagLok_20 svayaṃkṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam | tārkikair iṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam || NagLok_21 yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā | bhāvaḥ svatantro nāstīti siṃhanādas tavātulaḥ || NagLok_22 sarvasaṃkalpanāśāya śūnyatāmṛtadeśanā | yasya tasyām api grāhas tvayāsāv avasāditaḥ || NagLok_23 nirīhā vaśikāḥ śūnyā māyāvat pratyayodbhavāḥ | sarvadharmās tvayā nātha niḥsvabhāvāḥ prakāśitāḥ || NagLok_24 na tvayotpāditaṃ kiṃ cin na ca kiṃ cin nirodhitam | yathā pūrvaṃ tathā paścāt tathatāṃ buddhavān asi || NagLok_25 āryair nisevitām enām anāgamya hi bhāvanām | nānimittam hi vijñānaṃ bhavatīha kathaṃ cana || NagLok_26 animittam anāgamya mokṣo nāsti tvam uktavān | atas tvayā mahāyāne tat sākalyena deśitam || NagLok_27 yad avāptaṃ mayā puṇyaṃ stutvā tvāṃ stutibhājanam | nimittabandhanāpetaṃ bhūyāt tenākhilaṃ yagat || NagLok_28 || iti lokātītastavaḥ samāptaḥ || %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by Chr. Lindtner - Denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%