auṃ / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu / mā vidviṣāvahai / auṃ śāntiḥ śāntiḥ śāntiḥ prathamo 'dhyāyaḥ hariḥ oṃ brahma-vādino vadanti kiṃ kāraṇaṃ brahma kutaḥ sma jātā jīvāma kena kva ca saṃpratiṣṭhāḥ adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahma-vido vyavasthām // kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣa iti cintyā saṃyoga eṣāṃ na tv ātma-bhāvād ātmāpy anīśaḥ sukha-duḥkha-hetoḥ // te dhyāna-yogānugatā apaśyan devātma-śaktiṃ sva-guṇair nigūḍhām yaḥ kāraṇāni nikhilāni tāni kālātma-yuktāny adhitiṣṭhaty ekaḥ // tam eka-nemiṃ tri-vṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśati-pratyarābhiḥ aṣṭakaiḥ ṣaḍbhir viśva-rūpaika-pāśaṃ tri-mārga-bhedaṃ dvi-nimittaika-moham // pañca-sroto 'mbuṃ pañca-yony-ugra-vakrāṃ pañca-prāṇormiṃ pañca-buddhy-ādi-mūlām pañcāvartāṃ pañca-duḥkhaugha-vegāṃ pañcāśad-bhedāṃ pañca-parvām adhīmaḥ // sarvājīve sarva-saṃsthe bṛhante asmin haṃso bhrāmyate brahma-cakre pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti // udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ supratiṣṭhākṣaraṃ ca atrāntaraṃ brahma-vido viditvā līnā brahmaṇi tat-parā yoni-muktāḥ // saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ anīśaś cātmā badhyate bhoktṛ-bhāvāj jñātvā devaṃ mucyate sarva-pāśaiḥ // jñājñau dvāv ajāv īśanīśāv ajā hy ekā bhoktṛ-bhogyārtha-yuktā anantaś cātmā viśva-rūpo hy akartā trayaṃ yadā vindate brahmam etat // kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ tasyābhidhyānād yojanāt tattva-bhāvād bhūyaś cānte viśva-māyā-nivṛttiḥ // jñātvā devaṃ sarva-pāśāpahāniḥ kṣīṇaiḥ kleśair janma-mṛtyu-prahāṇiḥ tasyābhidhyānāt tṛtīyaṃ deha-bhede viśvaiśvaryaṃ kevala āpta-kāmaḥ // etaj jñeyaṃ nityam evātma-saṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiñcit bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat // vahner yathā yoni-gatasya mūrtir na dṛśyate naiva ca liṅga-nāśaḥ sa bhūya evendhana-yoni-gṛhyas tad vobhayaṃ vai praṇavena dehe // sva-deham araṇiṃ kṛtvā praṇavaṃ cottarāraṇim dhyāna-nirmathanābhyāsād devaṃ paśyan nigūḍhavat // tileṣu tailaṃ dadhanīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ evam ātmātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati // sarva-vyāpinam ātmānaṃ kṣīre sarpir ivārpitam ātma-vidyā-tapo-mūlaṃ tad brahmopaniṣat param // tad brahmopaniṣat param iti prathamo 'dhyāyaḥ dvitīyo 'dhyāyaḥ yuñjānaḥ prathamaṃ manas tattvāya savitā dhiyaḥ agner jyotir nicāyya pṛthivyā adhyābharat [*1] // [*1] This mantra is also found in Yajurveda 11.1. yuktena manasā vayaṃ devasya savituḥ save suvargeyāya śaktyā [*2] ... // [*2] This mantra is also found in Yajurveda 11.2. yuktvāya manasā devān suvaryato dhiyā divam bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān [*3] // [*3] This mantra is also found in Yajurveda 11.3 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ vi hotrā dadhe vayunāvid eka inmahī devasya savituḥ pariṣṭutiḥ [*4] // [*4] This mantra is also found in Yajurveda 11.4, 5.14, and Rigveda 5.81.1. yuje vāṃ brahma pūrvyaṃ namobhir viśloka etu pathy eva sūreḥ śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ [*5] // [*5] This mantra is also found in Yajurveda 11.5 and Rigveda 10.13.1. agnir yatrābhimathyate vāyur yatrādhirudhyate somo yatrātiricyate tatra sañjāyate manaḥ // savitrā prasavena juṣeta brahma pūrvyam yatra yoniṃ kṛṇavase na hi te pūrvam akṣipat // trir unnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā sanniveśya brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni // prāṇān prapīḍyeha saṃyukta-ceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta duṣṭāśva-yuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ // same śucau śarkarā-vahni-bālukā vivarjite śabda-jalāśrayādibhiḥ mano 'nukūle na tu cakṣu-pīḍane guhā-nivātāśrayaṇe prayojayet // nīhāra-dhūmārkānilānalānāṃ khadyota-vidyut-sphaṭika-śaśīnām etāni rūpāṇi puraḥ-sarāṇi brahmaṇy abhivyakti-karāṇi yoge // pṛthivy-ap-tejo 'nila-khe samutthite pañcātmake yoga-guṇe pravṛtte na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgni-mayaṃ śarīram // laghutvam ārogyam alolupatvaṃ varṇa-prasādaṃ svara-sauṣṭhavaṃ ca gandhaḥ śubho mūtra-purīṣam alpaṃ yoga-pravṛttiṃ prathamāṃ vadanti // yathaiva bimbaṃ mṛdayopaliptaṃ tejo-mayaṃ bhrājate tat sudhāntam tad vātma-tattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vīta-śokaḥ // yad ātma-tattvena tu brahma-tattvaṃ dīpopameneha yuktaḥ prapaśyet ajaṃ dhruvaṃ sarva-tattvair viśuddhaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvato-mukhaḥ // yo devo agnau yo 'psu yo viśvaṃ bhuvanam āviveśa ya oṣadhīṣu yo vanaspatiṣu tasmai devāya namo namaḥ // iti dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ ya eko jālavān īśata īśanībhiḥ sarvāṃl lokān īśata īśanībhiḥ ya evaika udbhave sambhave ca ya etad vidur amṛtās te bhavanti // eko hi rudro na dvitīyāya tasthur ya imāṃl lokān īśata īśanībhiḥ pratyaṅ janāṃs tiṣṭhati sañcukocānta-kāle saṃsṛjya viśvā bhuvanāni gopāḥ // viśvataś cakṣur uta viśvato-mukho viśvato-bāhur uta viśvatas-pāt saṃ[*6] bāhubhyāṃ dhamati sampatatrair dyāv-ābhūmī janayan deva ekaḥ [*7] // [*6] taṃ [*7] This mantra is also found in Yajurveda 17.19 and Rigveda 10.82.3. yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // yā te rudra śivā tanūr aghorāpāpa-kāśinī tayā nas tanuvā śantamayā giriśantābhicākaśīhi [*8] // [*8] Yajurveda 16.2. yābhiṣuṃ giriśanta haste bibharṣy astave śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat [*9] // [*9] Yajurveda 16.3. tataḥ paraṃ brahma paraṃ bṛhantaṃ yathānikāyaṃ sarva-bhūteṣu gūḍham viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti // vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastāt tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya [*10] // [*10] Yajurveda 31.8. yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam // tato yad uttarataraṃ tad arūpam anāmayam ya etad vidur amṛtāste bhavanti athetare duḥkham evāpi yanti // sarvānana-śiro-grīvaḥ sarva-bhūta-guhāśayaḥ sarva-vyāpī sa bhagavāṃs tasmāt sarva-gataḥ śivaḥ // mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ // aṅguṣṭha-mātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ hṛdā manīṣo[*11] manasābhikḷpto ya etad vidur amṛtās te bhavanti // [*11] manvīśo sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt sa bhūmiṃ viśvato vṛtvā [a]tyatiṣṭhad daśāṅgulam // puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam utāmṛtatvasyeśāno yad annenātirohati [*12] // [*12] Yajurveda 31.1-2, Rigveda 10.90.1-2. Atharva-veda 19.6.1,4. sarvataḥ pāṇi-pādaṃ tat sarvato 'kṣi-śiro-mukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati // sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat[*13] // [*13] suhṛt nava-dvāre pure dehī haṃso lelāyate bahiḥ vaśī sarvasya lokasya sthāvarasya carasya ca // apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam // aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ tam akratuḥ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśam [*14] // [*14] See KaṭhaU 1.2.20. vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarva-gataṃ vibhutvāt janma-nirodhaṃ pravadanti yasya brahma-vādino hi pravadanti nityam // iti tṛtīyo 'dhyāyaḥ caturtho 'dhyāyaḥ ya eko 'varṇo bahudhā śakti-yogād varaṇān anekān nihitārtho dadhāti vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu // tad evāgnis tad ādityas tad vāyus tad u candramāḥ tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ [*15] // [*15] Yajurveda 32.1. tvaṃ strī pumān asi tvaṃ kumāra uta vā kumārī tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvato-mukhaḥ [*16] // [*16] Atharva-veda 10.8.27. nīlaḥ pataṅgo harito lohitākṣas taḍid-garbha ṛtavaḥ samudrāḥ anādimat tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā // ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sa-rūpāḥ ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ // dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhicākaśīti [*17] // [*17] Atharva-veda 9.14.20, Rigveda 1.164.20. samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ juṣṭaṃ yadā paśyaty anyam īśam asya mahimānam iti vīta-śokaḥ // ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ yas taṃ na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate [*18] // [*18] Atharva-veda 9.15.18, Rigveda 1.164.39. chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ // māyāṃ tu prakṛtiṃ vidyān māyinaṃ ca maheśvaram tasyāvayava-bhūtais tu vyāptaṃ sarvam idaṃ jagat // yo yoniṃ yonim adhitiṣṭhaty eko yasminn idam saṃ ca vicaiti sarvam tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti // yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu // yo devānām adhipo yasmin lokā adhiśritāḥ ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti [*19] // [*19] See below 5.13. sa eva kāle bhuvanasya goptā viśvādhipaḥ sarva-bhūteṣu gūḍhaḥ yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyu-pāśāṃś chinatti // ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarva-bhūteṣu gūḍham viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // eṣa devo viśva-karmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // nainam ūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat na tasya pratimā asti yasya nāma mahad yaśaḥ // na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam hṛdā hṛdi-sthaṃ manasā ya enam evaṃ vidur amṛtāste bhavanti // ajāta ity evaṃ kaścid bhīruḥ prapadyate rudra yat te dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam // mā nas toke tanaye mā na āyuṣi mā no goṣu mā na aśveṣu rīriṣaḥ vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadāmit tvā havāmahe [*20] // [*20] Yajurveda 16.16, Rigveda 10.114.8. iti caturtho 'dhyāyaḥ pañcamo 'dhyāyaḥ dve akṣare brahma-pare tv anante vidyāvidye nihite yatra gūḍhe kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ // yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet // ekaika-jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ bhūyaḥ sṛṣṭvā patayas tatheśaḥ sarvādhipatyaṃ kurute mahātmā // sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān evaṃ sa devo bhagavān vareṇyo yoni-svabhāvān adhitiṣṭhaty ekaḥ // yac ca svabhāvaṃ pacati viśva-yoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ sarvam etad viśvam adhitiṣṭhaty eko guṇāṃś ca sarvān viniyojayed yaḥ // tad veda-guhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahma-yonim ye pūrvaṃ devā ṛṣayaś ca tad vidus te tan-mayā amṛtā vai babhūvuḥ // guṇānvayo yaḥ phala-karma-kartā kṛtasya tasyaiva sa copabhoktā sa viśva-rūpas triguṇas trivartmā prāṇādhipaḥ sañcarati sva-karmabhiḥ // aṅguṣṭha-mātro ravi-tulya-rūpaḥ saṅkalpāhaṅkāra-samanvito yaḥ buddher guṇenātma-guṇena caiva ārāgra-mātro 'py aparo 'pi dṛṣṭaḥ // bālāgra-śata-bhāgasya śatadhā kalpitasya ca bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate // naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ yad yac charīram ādatte tena tena sa yujyate // saṅkalpana-sparśana-dṛṣṭi-mohair grāsāmbu-vṛṣṭyātma-vivṛddhi-janma karmānugāny anukrameṇa dehī sthāneṣu rūpāṇy abhisamprapadyate // sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī sva-guṇair vṛṇoti kriyā-guṇair ātma-guṇaiś ca teṣāṃ saṃyoga-hetur aparo 'pi dṛṣṭaḥ // anādy-anantaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // bhāva-grāhyam anīḍākhyaṃ bhāvābhāva-karaṃ śivam kalā-sarga-karaṃ devaṃ ye vidus te jahus tanum // iti pañcamo 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahma-cakram // yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kāla-kālo guṇī sarva-vid yaḥ teneśitaṃ karma vivartate ha pṛthivy-ap-tejo 'nila-khāni cintyam // tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātma-guṇaiś ca sūkṣmaiḥ // ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ teṣām abhāve kṛta-karma-nāśaḥ karma-kṣaye yāti sa tattvato 'nyaḥ // ādiḥ sa saṃyoga-nimitta-hetuḥ paras trikālād akalo 'pi dṛṣṭaḥ taṃ viśva-rūpaṃ bhava-bhūtam īḍyaṃ devaṃ sva-citta-stham upāsya pūrvam // sa vṛkṣa-kālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yam dharmāvahaṃ pāpa-nudaṃ bhageśaṃ jñātvātma-stham amṛtaṃ viśva-dhāma // tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam // na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca // na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgam sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ // yas tantu-nābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ deva ekaḥ svam āvṛṇoti sa no dadhātu brahmāpyayam // eko devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā karmādhyakṣaḥ sarva-bhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca // eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān tat kāraṇaṃ sāṅkhya-yogādhigamyaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya // sa viśva-kṛd viśva-vid ātma-yonir jñaḥ kāla-kālo guṇī sarva-vid yaḥ pradhāna-kṣetra-jña-patir guṇeśaḥ saṃsāra-mokṣa-sthiti-bandha-hetuḥ // sa tan-mayo hy amṛta īśa-saṃstho jñaḥ sarvago bhuvanasyāsya goptā ya īśe 'sya jagato nityam eva nānyo hetur vidyata īśanāya // yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai taṃ ha devaṃ ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye // niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam amṛtasya paraṃ setuṃ dagdhendanam ivānalam // yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ tadā devam avijñāya duḥkhasyānto bhaviṣyati // tapaḥ-prabhāvād deva-prasādāc ca brahma ha śvetāśvataro 'tha vidvān atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag-ṛṣi-saṅgha-juṣṭam // vedānte paramaṃ guhyaṃ purā-kalpe pracoditam nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ // yasya deve parā bhaktiḥ yathā deve tathā gurau tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāvadhītam astu mā vidviṣāvahai oṃ śāntiḥ śāntiḥ śāntiḥ iti ṣaṣṭho 'dhyāyaḥ || iti śvetāśvataropaniṣat sampūrṇā ||