Viṃśikāvṛttiḥ (Vvṛ) vijñaptimātramevedamasadarthāvabhāsanāt / yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṃ // Vvṛ_1 // na deśakālaniyamaḥ santānāniyamo na ca / na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ // Vvṛ_2 // deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ / santānāniyamaḥ sarvaiḥ pūyanadyādidarśane // Vvṛ_3 // svapnopaghātavatkṛtyakriyā narakavatpunaḥ / sarvaṃ narakapālādidarśane taiśca bādhane // Vvṛ_4 // tiraścāṃ sambhavaḥ svarge yathā ca narake tathā / na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te // Vvṛ_5 // yadi tatkarmabhistatra bhūtānāṃ sambhavastathā iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate // Vvṛ_6 // karmaṇo vāsanānyatra phalamanyatra kalpyate / tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ // Vvṛ_7 // rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati / abhiprāyavaśāduktamupapādukasattvavat // Vvṛ_8 // nāstīha satva ātmā vā dharmāstvete sahetukāḥ yataḥ svabījādvijñaptiryadābhāsā pravartate / dvividhāyatanatvena te tasyā munirabravīt // Vvṛ_9 // tathā pudgalanairātmyapraveśo hi anyathā punaḥ / deśanā dharmanairātmyapraveśaḥ kalpitātmanā // Vvṛ_10 // na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ / na ca te saṃhatā yasmātparamāṇurna sidhyati // Vvṛ_11 // ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā / ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ // Vvṛ_12 // paramāṇorasaṃyoge tatsaṅghāte 'sti kasya saḥ / na cānavayavatvena tatsaṃyogād na sidhyati // Vvṛ_13 // dibhāgabhedo yasyāsti tasyaikatvaṃ na yujyate / chāyāvṛtī kathaṃ vā anyo na piṇḍaścenna tasya te // Vvṛ_14 // ekatve na krameṇetiryugapanna grahāgrahau / vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet // Vvṛ_15 // pratyakṣabuddhiḥ svapnādau yathā sa ca yadā tadā / na so 'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ // Vvṛ_16 // uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ / svapnadṛgviṣayābhāvaṃ nāprabuddho 'vagacchati // Vvṛ_17 // anyonyādhipatitvena vijñaptiniyamo mithaḥ / middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ // Vvṛ_18 // maraṇaṃ paravijñaptiviśeṣādvikriyā yathā / smṛtilopādikānyeṣāṃ piśācādimanovaśāt // Vvṛ_19 // kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ / manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati // Vvṛ_20 // paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā svacittajñānam ajñānādyathā buddhasya gocaraḥ // Vvṛ_21 // vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā / kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ // Vvṛ_22 // viṃśatikā vijñaptimātratāsiddhiḥ / kṛtiriyamācāryavasubandhoḥ /