Tathāgatabimbakārāpaṇasūtra ( Tbks 2r1 ) s sakotūhalahṛdayā evam ūcu | aho puṇyaphalaprabhāvam iti mahātvaṃ aho puṇyaprabhāvam iti tūṣṇībabhūvuḥ tataḥ su va rṇaprabho ( Tbks 2r2 ) saparivāra bhagavantaṃ pradakṣiṇīkṛtya śirasā praṇamya bhagavato 'ntikaṃ niṣaṇṇa dharmaśravaṇārtham* a tha ( Tbks 2r3 ) bhagavāṃ sarvasatvānusaṃśayaṃ jñātvā tebhyo mahājanakāyebhya dharmaśrāvaṇikebhyaḥ tasya suvarṇaprabhasya rājakumārasya pū rva sucaritapuṇyaphalena ( Tbks 2r4 ) prabhāvasamudayasaṃdarśanahetubhūtāṃ vicitra prakārāṃ sapratītyasamutpādāṃ caturāryasatyakathā saṃ yuktāṃ ( Tbks 2r5 ) dharmadeśanāṃ deśayati | ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyaṃjanaṃ kevalaṃ pa ri pūrṇam* ( Tbks 2r6 ) pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma : bhūtapūrvaṃ bhikṣavaḥ atīte 'dhvani ekanavatime kalpe ( Tbks 2r7 ) vipaśyī nāma samyaksaṃbuddho vidyācaraṇasaṃpannas sugato lokavid anuttaraḥ puruṣadamyasārathiś śāstā devamanuṣyā ṇāṃ ( Tbks 2v1 ) buddho bhagavāṃ buddhakṛtyam a..aśiṣyavineyakṛtyaṃ kṛtvā nirindhano 'gnir iva parinirvṛta samabhijagāma : tad eka pu ru ṣo ( Tbks 2v2 ) bhikṣavaḥ paruṣadaridrakṛṣikarmaṇāvaprativṛtti bhagavatā vipaśyina śāsanebhiḥ prasannāḥ bhagavato vipa śyi naḥ ( Tbks 2v3 ) pratimāṃ kartā tasmiṃ kāle tasmiṃ samaye sa evāyaṃ suvarṇaprabho rājakumāra yad bhagavato vipaśyinaḥ prati māṃ ( Tbks 2v4 ) kārayata yat puṇyaphalasamudayaprabhāvai divyasukhopabhogaiśvaryamahātva m a nubhūtavān* ayaṃ sa su va rṇaprabho ( Tbks 2rv5 ) rājakumāra samāsato bhikṣava sarvāsu jātiṣu tad bhāṣayāmi: saptaratnamayena samanvāgato śrī ca kravartirājyaṃ ( Tbks 2r6 ) caturdvīpeśvaro nabhastalacara : apratihatacakraratnagatipracāra | adhīśvarādhipati | śatasa ha srakṛtvā ( Tbks 3r1 ) caturdvīpeśvaro rājā cakravartī babhūvu | anenaiva buddhapratimāpuṇyaphalavipākena tathaivaṃvidha | ( Tbks 3r2 ) sa kāmāvacareṣu devanikāyeṣu svargeṣu ekaikaśaḥ śatasahasrakṛtvā bhikṣava devānām indro rājā babhūva : ( Tbks 3r2 ) evaṃvidha : śatasahasrakṛtvā daśa brahmakāyikeṣu brahmādhipatir babhūvu: anulomapratilomaja nma śatasahasreṣu ( Tbks 3r4 ) koṭi kṣatriyabrāhmaṇeśvarādhipatikuleṣu rājā babhūva | evaṃvidhaś ca bhikṣava| sau bhā gyakāntidyutikīrtiyaśobalasamanvāgata ( Tbks 3r5 ) svargā cyuta| aiśvaryeṣu rājakule jātaḥ uttamajāta anuttamajā ta| ( Tbks 3r6 ) suvarṇaprabho rājakumāraḥ antike devamanuṣyāṇāṃ acyutaṃ ajaraṃ amaraṇaṃ śivaṃ śāntaṃ padaṃ labhiṣyatīti | tato ( Tbks 3r7 ) 'sya bhikṣava suvarṇaprabhasya rājakumārasya buddhapratimāpuṇyaphalaprabhāvam anuśṛṇutā mānuṣyajātiṣu ye ṣu ( Tbks 3v1 ) ātmahitaparahitakāmena nāma bhikṣava buddhapratimā nikaraṇīyā | tadyathā bhikṣava : mṛnmayī vā | ( Tbks 3v2 ) śailamayī vā | dantamayī vā | dārumayī vā | suvarṇamayī vā | kaṃsamayī vā | tra...mayī vā | rupyamayī ( Tbks 3v3 ) vā sphaṭikamayī vā | maṇiratnakamayī vā | rītamayī vā | buddhapratimā karaṇīyakā vā | dīrghakā vā | hra sva kāṃ ( Tbks 3v4 ) vā | sadhātukaṃ vā | sapratītyasamutpādaṃ vā | buddhapratimā kārayitvā | sthāpayitvā gandhodakapuṣpodakādibhi ḥ ( Tbks 3v5 ) pūjāviśeṣai| snāpayitvā pūjayitvā yasya kasyacid bhikṣavaḥ kulaputrasya vā kuladuhitur vā buddhapratimāpu ṇya phalaniṣyanda : ( Tbks 3v6 ) puṇyaskandhaḥ puṇyarāśi aprameya asādharaṇa: anantyupama: puṇyaskandheti punar aparaṃ bhikṣava: ( Tbks 3v7 ) yaḥ kaścid bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā | kṣatriyo vā brāhmaṇo vā | vaiśyo vā | śūdro vā evaṃrūpā su ( Tbks 4r1 ) jātiṣu | śrutidharo bhavati | jātismaro bhavati | svajanaparijanadāsīdāsakarmakarapauruṣeyaprabhṛtiṣu sa ādeyavādyo bhavati | ( Tbks 4r2 ) sarvasatvapriyadarśanadharo bhavati | sarvaguṇalakṣaṇadharo bhavati sarvasatvādhipatir bhavati | sarvabuddhapratyekabuddhaśrāvakārhadguṇa sa māgato ( Tbks 4r3 ) bhavati | nityaṃ bodhicittaparāyaṇo bhavati | yasya yatrābhikāṃkṣati | tatra tatra etaṃ labhati | rāgadveṣamoherṣyāmātsarya lo bhatṛṣṇādikleśādibhi| ( Tbks 4r4 ) vivarjito bhavati | buddhatvam anvantaram adhigacchati | kṣipraṃ ca parinirvāṇaṃ śāntam adhigacchatīti vadāmi bhikṣavaḥ ( Tbks 4r5 ) tat kasmād dhetor anantaphalasamudayaprabhāva | buddhapratimāpuṇyaphalasamudayaprabhāvam* buddhapratimāpuṇyaphalavipāka ( Tbks 4r6 ) parinirvṛto 'pi adhigato nāpi buddho bhagavāṃ parinirvṛta iva buddhapratimāyā darśanād iti vadāmi bhikṣava idam avocad bhagavāṃ ( Tbks 4r7 ) tathāparaṃ gāthāṃ bhāṣate | kṛtvā purā kāśyapabiṃbam agryaṃ gandhodakai snāpitavāṃ dvijendraḥ | ( Tbks 4v1 ) puṣpai sugandhais sumanojñaga ndhai tenaiva puṇyena bhavād vimuktaḥ 1 yaṃ nirmalaḥ kleśamalair vimukta cittasya citteśvaratāgatiṃ syaḥ rūpaṃ na tṛptāś ca nirīkṣya matvā tadbiṃba saṃ snā payato jinasya 2 ( Tbks 4v2 ) vicitrabhogā vividhaprakārā candrārkasaumyādhikatejaśobhā | labhanti nāryaḥ puruṣāś ca loke tadbiṃba saṃsnāpayato ji nasya 3 ( Tbks 4v3 ) kleśāndhakārādivimuktacittā mohāndhakārādivipūrṇacandra | śāntaṃ padaṃ yānti narā striyo vā tadbiṃba saṃsnāpayato jina sya 4 ( Tbks 4v4 ) tyaktvā kaḍevaram ihaiva narā striyo vā svarge prayāti bahukalpaśatai sunirvṛt* te prāpnuvanty anupamaṃ sukham apsa re bhi ( Tbks 4v5 ) viśvasya tat phalam udāram uvāca buddhaḥ 5 śrīkāntidivyasalilo guṇarūpaśobhā saubhāgyabhāgye varasaukhyapaṭutvavā kya | ( Tbks 4v6 ) ādityacandrakiraṇā iva saumyatejā - buddhabiṃbakaraṇā labhate manuṣyaḥ 6 yāvantaḥ paramāṇavo bhagavata stūpeṣu biṃ ba sya vā | ( Tbks 4v7 ) tat kartum* divi bhūtale ca niyataṃ tāvanti rājyāni te | buddhānāṃ khalu dhātave bhagavatā śarīrā ni ca nirmitā | ( Tbks 5r1 ) ekaikādbhutapuṇyarāśijanitair ekaikasūkṣmāṇubhi | 7 trailokyayaśasya biṃbaṃ daśabalabalinā dikṣu vikhyātakīrte | ye ma rtyāḥ kārayitvā pramuditamanasā pūjayante yathāvat ( Tbks 5r2 ) svarge saktye ca rūpaṃ nayanaratikaraṃ śuddhacāmīkarābham* te labdhāś śāntikā mā sukham idam atulaṃ prāpnuvanty āvajuṣṭaṃ || 8 ( Tbks 5r3 ) ity evādiprakārāṃ suvarṇaprabhavasuyuktāṃ dharmadeśanāṃ śrutvā paṃcaśatasaha sra ( Tbks 5r4 ) antaḥpurastrīkāntaparivārai suvarṇaprabho rājakumāra buddhapratimāpuṇyaphalarājaśrīsamudayasaṃmudasaukhyaṃ ( Tbks 5r5 ) sarvaṃ gārhasthyam apahāya tathaiva śāsane pravrajita yoniśa sa manaskāraṃ kṛtvā sarvakleśaprahāṇā arhatvaṃ strīpa ri vārās ( Tbks 5r6 ) samaloṣṭakāṃcana samacittāḥ kṛtaṃ karaṇīyā apahṛtabhārāḥ parikṣīṇabhavasaṃyojana vimuktās saṃsārabandha nā s ( Tbks 5r7 ) sarvadevanamaskṛtacaraṇayugalā suprabuddhā buddhapratimāpuṇyaphalasamudayavibhūtimahātvaprakāśana m idaṃ sūtram* ( Tbks 5v1 ) idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam* bhikṣavaś caturdiśasaṃkhyārhatvaṃ babhūvu | buddhapratimāpuṇyaphalaprakāśitam idaṃ sūtraṃ samāptam* || || tathāgatabiṃbakārāpaṇaṃ sūtraṃ samāptam* || ||