MSS: SI P/2, SI P/85A; Hoernle 143 S.B.38+39+Mannerheim 3; SHT I 374 fol. 1v (KP-SI P/2) 1 siddham* evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / gṛddhakūṭe parvat e 2 mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca bodhisatvasahasraiḥ nānā bu ddha kṣetrasaṃnipatitair 3 ekajātiprabaddhair yadutānut t arasyāṃ samyaksambodhau / tatra bhagavā n ā yu ṣmantaṃ 4 mahākāśyapam āmantrayati sma / 1 catvāra ime kāśyapa dharmā bodhisatvasya prajñāpāri hā ṇā ya 5 saṃvartan t e / katame catvāraḥ yaduta agaura v o bhava ti dharme ca dh armabhāṇa ke ca / dharma mātsaraḥ fol. 2r (KP-SI P/2) 1 ca bhavati / dharmācāryamuṣṭiñ ca karoti dharmakāmānañ ca pudgalānāṃ dharmāntarāyaṃ karoti / viccha n d ayati 2 vikṣipati / na deśayati / praticchādayati / ābhimānikaś ca bhavaty ātmotkarṣī parapaṃsakaḥ ime 3 kāśyapa catvāro dharmā bodhisatvasya prajñāpārihāṇāya saṃvartate / tatredam ucyate // a gaura vo 4 bhavati ca dharmabhāṇake dharmeṣu mātsaryarato ca bhoti / ācāryamuṣṭiṃ ca karoti dharme dha rmārthi k ā nā 5 ca karoti vigh n am* vic ch a n dayanto vividhaṃ kṣipanto dharmaṃ na deśayati jinap r aśas t ān* so ā tma u tka rṣaṇi fol. 2v (KP-SI P/2) 1 nityayu k to parapaṃsane cābhirataḥ kusīdo / caturo ime dharmā jinena proktā prajñāpra hā ṇā ya 2 jinorasānām etāṃ hi catvāri jahitvā dharmāś caturo parāṃ dharmajinokta bhāvayet* // 3 2 catvāra ime kāśyapa dharmā bodhisatvasya mahāprajñātāyai saṃvartante / katame ca tvā ra ḥ 4 yadu ta sagauravo bhavati dharme ca dharmabhāṇake ca / yathāśrutāṃś ca dharmān yathā pa ryā ptān 5 parebhyo vistareṇa saṃprakāśayati / nirāmiṣeṇa cittena na pratikāṃkṣayati śrava ṇaṃ fol. 3r (KP-SI P/2) 1 lābhasatkāraśl o kaṃ bāhuśrutyena ca prajñāgamaṃ viditvā / ādiptaśiraścai lopamaḥ śru taṃ 2 paryeṣate śrutāś ca dharmān dhārayati / pratipattisāraś ca bhavati na vyāhā rapada vā kyaparamaḥ 3 ime kāśyapa catvāro dharmāḥ bodhisatvasya mahāprajñatā yai saṃ va rtante 4 idam uvāca bhagavāṃs tatredam ucyate // sagauravo bhavati ca dharmabhā ṇake 5 yathāśrutān dharma pa re ṣu bhāṣate / nirāmiṣaś cāpratikāṃkṣamāṇo na lābhasatkāraśilok a fol. 3v (KP-SI P/2) 1 .y. taḥ śrutena prajñāga ma so viditvā ādīptaśīrṣaḥ śrutam eṣate sadā / yathāśrutān dhāraya tī 2 ca dharmān dhāritva dharmā pratipattiyā sthitaḥ pratipattisāro ca sa bhoti paṇḍito na vākpa + + + 3 taparo ca bhoti : catvār' imā dharma bhajanta paṇḍitāḥ prajñām anāpnoti jinapraśastā : 3 caturbhiḥ 4 kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati katamaiś caturbhiḥ yadut ācārya gu r u dākṣiṇīyavisaṃvādanatayā / 5 pareṣām akaukṛtye kaukṛtyopasaṃhāraṇatayā mahāyāna sa ṃ prasthitā nāṃ fol. 4r (KP-SI P/2) 1 c a s a tvānām a va r ṇ ā yaśakīrt i śabdaślokaniścāraṇat a y ā / māy ā śāṭhy e n a c a p a r a m up acarati nādhyāśaye na / 2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati / idam uv āca bhaga vāṃ 3 tatredam ucyate // gurudākṣiṇīye na karoti proktuṃ pareṣu kaukṛty' upasaṃharanti / bodhā ya saṃpra sthi ta 4 ye ca satvās teṣām avarṇam ayaśaṃ bhaṇanti / māyāya śāṭhyena ca ketavena par aṃ ca seva nti 5 ca nāśayena / c a t ur o i m e dha r ma n iṣev ya mān ā mohen t i cittaṃ varab u d dh abodhaye : t as m ād imā n dharma niṣe va māṇo fol. 4v (KP-SI P/2) 1 varāgrab o dh āya su d ūr i var t a t e / .. tādv i p arītas tu n i ṣ e v a māṇ o v a rāgr a b o dh iṃ spṛś a t i pr a śā s t āṃ 4 ca tu rbhiḥ 2 kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya / sarvāsu jātiṣu jātamātrasya bodhicitt am āmukhī bha vati 3 na cāntarā mu hyati yāvad bodhimaṇḍaniṣadanāt* katamaiś caturbhiḥ yaduta jīvitahe tor api saṃ prajāna 4 mṛṣāvāda ṃ na bhāṣate / antamaśa hāsyaprekṣyam api / adhyāśayena ca sarvasatvānām an tike tiṣṭha ty a pagatamāyāśāṭhya ta yā / 5 sarvabodhisatveṣu ca śās tṛ saṃjñām u t p ādayati / cat u r d iśaṃ ca t e ṣ ā ṃ varṇaṃ pari cā rayati / fol. 5r (KP-SI P/2) 1 yāś ca satvān paripācayati tān sarvān uttarasyā ṃ samyaksambodhau samādāpay ati + + prāde śi kayānaspṛhaṇatayā / 2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattv a sy a s arvāsu jā ti ṣu 3 jātamātrasya bo dhicittam āmukhībhavati na cāntarāṃ muhyati yāvad bodhimaṇḍaniṣadanāt* tatreda m 4 ucyate / 4 // na jīvitārthe anṛtaṃ vadanti bhāṣanti vācaṃ sada arthayuktāṃ / māyāya śāṭhye na ca ni tya 5 varjitā adhyāśayena sada satva paśyati / bodhāya ye prasthita śuddhasatvā śās t eti tān manyati bodhisa tvān* fol. 5v (KP-SI P/2) 1 varṇa ṃ ca teṣā ṃ bhaṇate caturdiśaṃ śāstāra sa ṃ jñā ṃ sad' upasth a p i tvā 2 y āṃ ś cāpi satvān paripāc a yati anuttar e j ñ āni 2 samādapeti eteṣu dharmeṣu pratiṣṭhitānāṃ cittaṃ na bodhāya kadāci muhyati : 3 // 5 caturbhiḥ kāśyapa dharmaiḥ 3 samanvāgatasya bodhisatvasyotpannotpannā kuśalā dharmāḥ paryādīyante yair na vivardhati ku śalai r 4 dharmaiḥ katamaiś caturbhiḥ yaduta abhimānikasya lokāyatanamantraparyeṣṭyā / lābhasat k ārādh yavasita s y a 5 kulapratyavalokanena / bodhisatvavidveṣābhyākhyānena / aśr u tānām anud d iṣṭānāṃ ca sū t r āntānāṃ pratikṣepe ṇa : fol. 6r (KP-SI P/2) 1 ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā kuśalā dha rmāḥ paryādīyante yair na 2 vivardhate kuśalair dharmaiḥ tatredam ucyate 5 // lokāyikam eṣati ābhimāniko kulāni c a yojayati lābhārtha to 3 2 buddhaurasā dviṣate ca bodhisatvāṃs teṣām avarṇaṃ bhaṇate samantāt* noddiṣṭa no cāpi śrutā sūtrāntā hitena 4 kṣipīta imi jinena proktān tam ehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhir asti / tasmād dhi paṇḍi ta 5 bodhisatvo dūrān vijahyāc caturo pi dharmān* imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūre // 6 ca tu rbhiḥ fol. 6v (KP-SI P/2) 1 kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharm o bhavati viśeṣagāmitāyai : katam ai ś caturbh i ḥ s u śrutaṃ 2 paryeṣate na duśrutaṃ / yaduta ṣaṭpāramitābodhisatvapiṭakaparyeṣṭi śvasadṛśaś ca bhavati nirmā natayā 3 sarvasatveṣu dharmalābhasaṃtuṣṭaś ca bhavati / sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣ ṭaḥ nāpa tā yā 4 cāpatyā na parāṃś codayati / na ca doṣāntaraskhalitagaveṣī bhavati / yeṣu cā sya buddhir na gā ha te 5 tatra tathāgatam e va sākṣīti kṛtvā na pratikṣipati / tathāgata eva jānāti nāhaṃ jāne anantā buddhabo dh i r fol. 7r (KP-SI P/2) 1 nānādhimuktikānāṃ satvānāṃ yathādhimuktikatayā dharmadeśanā pravartate / ebhiḥ kā śyapa caturbhir dharmaiḥ samanvā ga to 2 bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai / tatredam ucyate 6 // nityaṃ ca so pāramitāsu 3 yukto upāyakauśaly' atha bodhipīṭake / nirmānatāyāś ca śvacittasādṛśo sarve ca satveṣu ni rmānataḥ sevati 4 tuṣṭaś ca lābhena sa dhārmikena ājivaśuddho sthita āryavaṃśe / paraṃ ca nāpattiṣu codayanto skhalita ṃ pareṣāṃ 5 na gaveṣamāṇo 2 na gāhate yatra ca buddhir asya tathāgataṃ sāk ṣ ikaroti tatra / nāhaṃ prajānāmi jino prajā nate fol. 7v (KP-SI P/2) 1 ananta bodhi sugatena bhāṣitā 3 imā tu dharmāś caturo viditvā na hāpaye jātu viśeṣam uttamam* imeṣu dharmeṣu prati ṣṭhi tasya 2 na durlabhā bodhi jinapraśastā // 7 catvāra ime kāśyapa kuṭilāś cittotpādās tena bodhisatve na pari va rjitavyāḥ 3 katame catvāra yaduta kāṃkṣā vimatir vicikitsā sarvabuddhadharmeṣu / mānamadamrakṣa kr o dhavyāpā dā ḥ 4 sarvasatveṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā bodhisatveṣu 5 ime kāśyapa catvāraḥ kuṭilāś cittotpādās te na bodhisatvena parivarjitavyāḥ tatreda m ucyate 7 // dharmeṣu kāṃkṣāṃ vi ma tiṃ fol. 8r (KP-SI P/2) 1 ca kurvati satveṣu mānaṃ mada krodhaṃ sevati / mātsaryam irṣyā paralābha kurvate jine prasāda ṃ c a n a karoti kudācana 2 akīrty avarṇam ayaśaṃ ca cārayī so bodhisatveṣu sadā avidvān* catvāri cittā kuṭilā vivarjaye t syāt satva pa kṣaṃ 3 sada bodhisatvaḥ 2 // 8 catvāra ime kāśyapa ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavant i kata mā ni 4 catvāri / yaduta āpatti-āpanno na pracchādayaty ācaṣṭe vivṛṇoti niṣparyutthāno bhavati / yen a sa tya vacanena 5 rājyapārihāṇir vā dhanapārihāṇir vā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vig ū ḍha + fol. 8v (KP-SI P/2) 1 nānyenānyaṃ pratinisṛtya vācā bhāṣate / sarvaparopakrameṣu cākrośaparibhāṣaṇakutsanapaṃsanatā ḍana ta rjanavadhabandhanāparādheṣv 2 ātmāparādhī bhavati / karmavipākapratisaraṇo na pareṣāṃ kupyati nā nu śayaṃ 3 vahati / sa śraddhāpratiṣṭhitaś ca bhavati / sarvāśraddheyān api buddhadharmā śraddadhāti āśay aśuddha tā m 4 upādāya / ime kāśyapa catvāro ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti / ta tredam u cya te 8 // 5 āpattim āpanna na cchādayanti kathenti vivaranti ca eti doṣān* dhanarājyaheto na ca jī v i tārthaṃ mṛṣā fol. 9r (KP-SI P/2) 1 vadante vidadhīya saṃjñām* ākrośanākutsanapaṃsanāsu vadheṣu bandheṣv avarodhaneṣu / ātmāparādhī na pare ṣu 2 kupyate karmasvako nānuśayaṃ vahanto : 2 sa śraddadhāti sugatāna bodhiṃ śraddhāsthito āśayi śuddhi yukto 3 ṛjukalakṣaṇā hy eti jinena proktā varāgrasatvena niṣevitavyāḥ 3 // 9 catvāra ime kāśyapa bodhisa tva kha ḍuṃkāḥ 4 katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate dharmānudharmapratipattiṃ / a nu śāsanen' 5 uddhatadharmavihārī ca bhavati / na ca śuśrūṣaty ācāryopādhyāyānāṃ / śraddhādeyaṃ vinipātayati cy uta pra tijñaś fol. 9v (KP-SI P/2) 1 ca śraddhādeyaṃ paribhuṃkte / dāntājāneyaprāptāś ca bodhisatvāṃ dṛṣṭvā agauravo bhavati mānagrāhī / im e 2 kāśyapa catvāro bodhisatvakhaḍuṃkāḥ tatredam ucyate 9 // śrutena auddhatyavihāri bhoti na coddhato gacchati ā nu śāsaniṃ / 3 so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathaṃcit* cyutapratijño paribhuṃjate sa dā 4 śraddhāya dinnāni subhojanāni / ājanyaprāptān api bodhisatvān paśyitva no gauravatā karoti / 2 m ā naṃ 5 ca so bṛṃhayate khaḍuṃko nirmāṇa no sevati bodhisatvān* ete khaḍuṃkā sugatena proktā jinātmajās te par i va rjanīyāt* 3 // fol. 10r (KP-SI P/2) 1 10 catvāra ime kāśyapa ājāneyā bodhisatvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca prati padya te / 2 arthapratisaraṇaś ca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhī bhavaty avavādānuśāsane / su va cā ḥ 3 sukṛtakarmakārī ca bhavati / guruśuśrūṣaniryātaḥ ājāneya bhojanāni ca paribhuṃkte / acyuta śī la samādhir 4 dāntājāneyāprāptāṃś ca bodhisatvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprā gbhā raḥ 5 tadguṇapratikāṃkṣī / ime kāśyapa catvāro ājāneyā bodhisatvāḥ tatredam ucyate 10 // śruṇoti yaṃ suśruta fol. 10v (KP-SI P/2) 1 taṃ karoti dharmārthasāro pratipattisusthitaḥ pradakṣiṇaṃ gṛhṇati ānuśāsanī ṃ suvaco guru sevati dharmakāma / śīl e 2 samādhau ca sadā pratiṣṭhito / subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ sagauravo bhavati ca sapradeśo tannimna tatpro ṇu 3 guṇābhikāṃkṣi 2 ājanyaprāptāś ca jinorasā ye premeṇa tāṃ paśyati nityakālam* catvāra ete sugato pa di ṣṭā 4 ājanyaprāptā sugatasya putrāḥ 3 // 11 catvāra ime kāśyapa bodhisatvaskhalitāni / katamāni catvā ri 5 aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ / abhājanībhūteṣu satveṣūdārabuddhadharmasaṃpra kāśa na tā fol. 11r (KP-SI P/2) 1 bodhisatvasya skhalitaṃ / udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ / samyakpra tyu pa sthiteṣu 2 satveṣu śīlavatsu kalyāṇadharmeṣu pratimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalit aṃ / 3 imāni kāśyapa catvāro bodhisatvaskhalitāni / tatredam ucyate 10 // na viśvaseyāparipāciteṣu abh ā ja ne 4 dharma udāra no bhaṇe / udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo / samyaksthitāṃ śī la guṇopapetān 5 kalyāṇadharmā na vimānayeta / duḥśīlasatvā na parigraheyā pāpaṃ ca dharmaṃ parivarjayeta : skha li tāni fol. 11v (KP-SI P/2) 1 catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ imā niṣevantu na bodhi buddhyate tasmād vivarjed imi dharma 2 paṇḍitaḥ 3 // 12 catvāra ime kāśyapa bodhisatvamārgāḥ / katame catvāraḥ samacittatā sarvasatveṣu / 3 buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvas a tve ṣu / 4 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam ucyate 12 // samacitta satveṣu bha ve ta 5 nityaṃ samādapeyā-d-iha buddhayāne / dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto / sam ya kpra yuktā fol. 12r (KP-SI P/2) 1 pratipattisusthito sarveṣu satveṣu samaṃ careta / mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ 2 bhāvayanti / 3 // 13 catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayi ta vyā / 3 katamāni catvāri / śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo 4 'lpārtho 'lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgra ho 5 bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena pariva rja yitavyāḥ fol. 12v (KP-SI P/2) 1 tatredam ucyate // ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caranti / pratyekabuddhā pi 2 ca ye 'lpakṛtyā alpārthasaṃsarga vivarjayanti / lokāyataṃ ye ca paṭhanti bālā vigrāhikā yatra ka tho padiṣṭā / 3 yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2 tān bodhisatvāś catu ro 4 prahāya kalyāṇamitrāś caturo bhajanti / ete kumitrā kusahāya-y-uktā jinena dūrāt parivarja nī yā / 3 // 14 catvāra ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi / katamāni catvāri / yācanako b o dhi sa tvasya fol. 13r (KP-SI P/2) 1 bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇa mitraṃ 2 śrutaprajñopastaṃbhāya saṃvartate / pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuś alamū lo pastaṃbhāya 3 saṃvartate / buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmop astaṃ bhā ya 4 saṃvartate / ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate / 12 // kalyā ṇa mi traṃ 5 sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya / dharmārthavādī śrutaprajñak ārī ka lyāṇamitraṃ sugate na fol. 13v (KP-SI P/2) 1 proktaṃ / pravrajya ye cāpi samādapenti te mitra mūlaṃ sugatasya vuktāḥ buddhāś ca mitraṃ sugatātmajānāṃ sambuddham ā rga sy' 2 upastambhanāya : ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ / etā ṃ niṣeva nta 3 sadāpramattā prāpnoti bodhī sugatopadiṣṭā / 3 // 15 catvāra ime kāśyapa bodhisatvapratirūpa kāḥ 4 katame catvāraḥ / lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na gu ṇā rthikaḥ 5 ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadgaṇārthiko bhava ti na fol. 14r (KP-SI P/2) 1 vivekārthikaḥ ime kāśyapa catvāro bodhisatvapratirūpakāḥ tatredam ucyate 14 // lābhārthiko bhavati na dharma kā mo 2 kīrtyarthiko nn' eva guṇebhir arthikaḥ na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukh ena cā rthi kaḥ 3 parṣadgaṇārthī na vivekakāmo sukhe prasakto na guṇeṣu sakto / catvāra ete pratirūpakoktāḥ t e 4 bodhisatvāt parivarjanīyā 2 // 16 catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā / katame ca tvā ra 5 śunyatāṃ cādhimucyate / karmavipākaṃ cābhiśraddadhāti / nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇ ā fol. 14v (KP-SI P/2) 1 nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca / im e 2 kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15 // śunyāś ca dharmān adhimucy a te 3 sadā vipāka pattīyati karmaṇaṃ ca / nairātmakṣāntyā samatāpratiṣṭhito karuṇāṃ ca satveṣu jan e ti 4 nityaṃ / nirvāṇi bhāvo sada tasya bhoti prayoga saṃsāragataś ca tasya / paripācanārthaṃ ca dadāti dā na ṃ vi pā ka 5 nākāṃkṣati karmaṇāṃ ca 2 // 17 catvāra ime kāśyapa bodhisatvasya mahānidhānapratilaṃbhāḥ katame c atvāraḥ fol. 15r (KP-SI P/2) 1 buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ / apramattasyār aṇyavā sā bhirataḥ 2 ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā / tatredam ucyate / 16 // bu ddhā na m 3 ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇām api pāramīṇām / prasannacitto 'pi ca dharmabhāṇakaṃ sampaśy a te 4 gaurava jātu nityam* sadāpramattasya cāraṇyavāso tatr' eva so bhoti ratiḥ sadāsya / catvāra dharmā sug a te na 5 proktā mahānidhānāni jinātmajānām* 2 // 18 catvāra ime kāśyapa bodhisatvamārapathasamatikramaṇā dha r m āḥ fol. 15v (KP-SI P/2) 1 katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā / sarvadṛṣṭīkṛtānām avabodhanā / anat i ma nyanā 2 sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikramaṇā dharmā / tatredam u cya te 17 // 3 bodhāya cittaṃ na parityajanti satveṣu ca pratigha jahanti nityam* sarvāś ca dṛṣṭīgatan utsṛjan ti 4 na cādhimanyanti 'ha satvakāyam* catvāra ete sugatena proktā dharmā hi mārasya atikramāya / e tān 5 niṣevitva jinā bhavanti aṃgīrasā apratimā vināyakā 2 // 19 catvāra ime kāśyapa dharmā bodhisatvasya sa rvakuśa la dharmasaṃgrahāya fol. 16r (KP-SI P/2) 1 saṃvartante / katame catvāra niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṃkṣiṇaś c atvāri 2 saṃgrahavastūni sarvasatveṣu kāya j īvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamū la sa mudānanāya / 3 ime kāśyapa ca tvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvart ante 4 tatredam ucyate / 18 // araṇyavāse ku ha nāvivarjito satveṣu cā saṃgrahayo jinoktā / utsarga kāy a sya 5 ca jīvitasya saddharmaparyeṣṭi samāra bh i tvā samudānanāyāś ca sadā atṛpto kuśalāna mūlāna a na lpa kānāṃ / fol. 16v (KP-SI P/2) 1 kuśalāna dharmāṇa ca saṃgrahārthe ca tvā ro dharm ā sugatena proktā 2 // 20 catvāra ime kāśyapa bodhisatvas yā pra meyā 2 puṇyasaṃbhārāḥ katame ca tvā r a ḥ nirāmiṣacittasyā dharmadānaṃ duḥśīleṣu ca satveṣu mahāk a ru ṇā 3 sarvasatveṣu bodhicittārocan at ā durbaleṣu satveṣu kṣāntyā sevanatā / ime kāśyapa catvāro bodhisa tva syā prameyā 4 puṇyasaṃbhārāḥ tatreda m u cyate 19 // dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena ni rāmi ṣe ṇa 5 apetaśīle karuṇā ca tīvrā pareṣu b odhāya janeti cittam* / kṣāntyādhiseveti ca durbaleṣu dharmeṣv a mī + fol. 17r (KP-SI P/2) 1 saṃgrahatā yai c oktā / etā niṣevitvā jinā bhavanti te bodhisatve sada sevitavyāḥ catuṣkakā aṣṭa jahi tva pāpa k ā / 2 bodhāya ye āvaraṇaṃ karonti / tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhiṃ amṛtaṃ spṛśitv ā + 3 ye cāgrasatvā ima dharmanetrī dhārenti vācenti prakāśayanti / teṣā jino puṇyam anantu bhāṣate ye ṣā m 4 apramāṇaṃ jina varṇayanti 4 ye kṣetrakoṭyo yatha gaṃgavālikā ratnāna pūritvana teṣu dadyāt* yo vā ito 5 gātha catuṣpadī paṭhed imasya puṇyasya na eti saṃkhyā / 5 // 21 catvāra ime kāśyapa dharmā bodhisatvasya avidyā bhā gīyakleśasamatikramāya fol. 17v (KP-SI P/2) 1 saṃvartante / katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antama śa ḥ 2 dānaṃ saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvasya avidyābhāgīyakleśasamatikramāya saṃvartan te // 3 22 catvāra ime kāśyapa dharmā bodhisatvasya anāvaraṇajñānatāye saṃvartante / katame catvāraḥ y a du ta 4 indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenānavamanyanā / paralābheṣv anadhyava sā na tā / 5 ime kāśyapa catvāro dharmā bodhisatvasyānāvaraṇajñānatāye saṃvartante / 22 // 23 na khalu punaḥ fol. 18r (KP-SI P/2) 1 kāśyapa nāmamātreṇa bodhisatvo mahāsatva ity ucyate dharmacaryayā samacaryayā kuśalacaryayā dharm āś 2 ritābhiḥ kāśyapa samanvāgato bodhisatvo mahāsatva ity ucyate / dvātriṃśadbhi kāśyapa dharmaiḥ samanvā ga to 3 bodhisatvo ity ucyate / katame dvātriṃśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasatveṣu / s a rva jñajñānāvatāraṇatayā 4 kim aham arghāmīti pareṣāṃ jñānākutsanatā niradhimānatayā / d ṛ ḍhā dhyāśayatayā ḥ 5 akṛtrimaprematayā / atyantamitratā / mitrāmitreṣu samacittatayā / yā van ni rvā ṇaparyantatāye / fol. 18v (KP-SI P/2) 1 24 sūnṛtavākyatā smitamukhapūrvābh i bhāṣaṇatā-n-upādatt e ṣu bhār e ṣv a v i ṣ a d ā n atayā 2 sarvasatveṣv aparichinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛp tā 3 śrutārthatayā / ātmaskhaliteṣu doṣadarśanatayā / paraskhaliteṣv aruṣṭāpatticodanatayā / s a rva-ī ryapatheṣu 4 bodhicittaparikarmatayā / vipākāpratikāṃkṣiṇa tyāgaḥ sarvabhavagatyupapa ttya ni ḥśritaṃ 5 śīlam* sarvasatveṣv apratihatā kṣāntiḥ 25 sarvakuśalamūlasamudānanāya vīryaṃ / ārūpyadh ātu pa rikarṣitaṃ fol. 19r (KP-SI P/2) 1 dhyānāṃ / upāyasaṃgṛhītā prajñā / catuḥsaṃgrahavastusaṃprayuktā upāya / śīlavadduḥśī lādva ya tayā 2 maitratā / satkṛtya dharmaśravaṇaṃ / satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣv anabhiratiḥ ku dṛ ṣṭivigataṃ / 3 hīnayānāspṛhaṇatā / mahāyāne cānuśaṃsasaṃdarśitayā / pāpamitravivarjanat ā / 4 kalyāṇamitrasevanatā / catubrahmavihāraniṣpādanatā / paṃcābhijñavikrīḍanatā / jñānapratisa ra ṇatā / 5 pratipattivipratipattisthitānā satvānām anutsargaḥ ekāṃśavacanatā / satyagurukatā / sarva ku śalamūlasamudānatayā fol. 19v (KP-SI P/2) 1 atṛptatā / bodh i cittapūrvaṃgamatā / 26 ebhiḥ kāśyapa dvātriṃśadbhir dharmaiḥ sa manvā ga to 2 bodhisatvo mahāsatva ity ucyate // tatredam ucyate / // sarveṣu satveṣu hitaṃ sukhaṃ ca adhyāśaye nā py 3 adhimucyamānāḥ sarvajñajñānotaraṇāya kiṃ nu arghāmi nārghāmy ahaṃ jñānamānā / akutsan ata yā nadhimānatāyā 4 dṛḍhāśayākṛtrimaprematāyā : satveṣu cātyantasumitratāyā yāvan na ni rvā ṇaparāyaṇatvaṃ 2 5 mitre amitre samacittatāyā smitomukhatvaṃ sunṛtā ca vāṇī / upāttabhāre + + fol. 20r (KP-SI P/2) 1 dāryaṇatvaṃ karuṇāparicchinna tath' eva satve 3 27 saddharmaparyeṣṭiya nāsti khedaḥ śruteṣv atṛpte skhalite 'tmadoṣ a / pa ra ś 2 ca ruṣṭena na codanīyaḥ īryāpathe cittasukarmatāyā 4 tyāgo vipākāpratikāṃkṣaṇaṃ ca an iśri taṃ 3 śīla bhavaṃgatīṣu satveṣu kṣānti pratighātavarjitā samudānanāyā kuśalasya vīrya 5 ārūpyadhā tva va kṛṣṭaṃ 4 ca dhyānaṃ upāyato saṃgṛhītā ca prajñā : catuḥsaṃgraheḥ saṃgrahīto 'pāyo duḥśīlaśīle 'dvaya tā 5 ca maitryā 6 satkṛtya dharmaśravaṇaṃ ca kālaṃ satkṛtya vāso ca araṇya śānte / lokeṣu citreṣu ratir na kāryaṃ hīne ṣu fol. 20v (KP-SI P/2) 1 yāneṣu ratir na kāryam* 7 udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā / kalyāṇamitr āṇi sa dā 2 ca seve catvāra brahmāś ca vihāra bhāvayet* 8 28 krīḍet abhijñehi ca paṃcabhiḥ sadā jñānānusārī ca bhāveta n ityaṃ 3 na utsṛjeyā pratipattiyuktā na ca dvitīyā pi kadācid anyāḥ 9 ekāntavādī ca bhaveta nityaṃ satye ca 4 se gaurava nitya bhoti / bhāveti dharmāṃś ca jinapraśastā pūrvaṃgamaṃ bodhayi citta kṛtvā 10 dvātriṃśad ete suga t e na 5 proktā dharmā niṣevyā sugatorasebhi / imehi dharmehi samanvitā ye te bodhisatvā sugatena proktā 11 // 29 u pamo pa nyāsanirdeśās fol. 21r (KP-SI P/2) 1 te kāśyapa nirdekṣyāmi / yair upamopanyāsanirdeśebhiḥ bodhisatvo mahāsatvaguṇān v i jñāpay et* // 2 tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā / evam eva kāśya pa 3 prathamacittotpādiko bodhisatvo yāvad bodhimaṇḍaniṣadanā tāvat sarvasatvopajīvyo nirvikāro ni ṣpra tikāro 4 bhavati / tatredam ucyate // pṛthivī yathā sarvajanopajīvyā pratikāra nākāṃkṣati ni r vi kā rā / 5 citte tathādye sthitā bodhisatvo yāvan na buddho bhavitā jinottama / anuttarā sarvajanopajīvyo pratikā ra fol. 21v (KP-SI P/2) 1 nākāṃkṣati nirvikāro / putre ca śatruṃhi ca tulyamānaso paryeṣate nitya varāgrabodhim* 2 // 30 tadyathā kāśyapa abdhātu 2 sarvatṛṇagulmoṣadhivanaspatayo rohāpayati / evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarva sa tvāni 3 maitratayā spharitvā viharan sarvasatvānāṃ sarvaśukladharmān virohayati / tatredam ucyate // 4 yathāpi ābdhātu tṛṇagulma-m-auṣadhī vanaspatīn auṣadhidhānyajātān* em eva śuddhāśayabodhisa tvo 5 maitryāya satvān spharate anantān* spharitva dharmān vividhā krameṇa śuklehi dharmehi vivardhamānaḥ a nupū rva fol. 22r (KP-SI P/2) 1 prāpnoti jināna bodhiṃ nihatya māraṃ sabalaṃ sasainyam* 2 // 31 tadyathā kāśyapa tejodhātuḥ sarvasasyāni parip āca ya ti / 2 evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati / ta t r e da m 3 ucyate 3 // yathāpi tejo paripācayanti sasyāni sarvāṇi tṛṇauṣadhīṃś ca / em eva prajñā sugat ā tma jānān 4 dharmān śubhā vardhayate janasya / // 32 tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapaya ti / 5 evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati / tatredam ucyate / // vāyu r fol. 22v (KP-SI P/2) 1 yath' eva viṭhapeti kṣetrān buddhāna nānāvidha āśayato / upāya evaṃ hi jinorasānān viṭhapanti dharmān sugato kta -m-agrān* // 2 33 tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhi bha vituṃ 3 paryādatuṃ vā / evam eva kāśyapa śuddhāśayo bodhisatva sarvamārair na śakyam abhibhavitu ṃ paryā da ttuṃ vā / // 4 34 tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca / evam eva kā śya pa 5 āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate / tatredam ucyate 6 // śuklapakṣe yatha candramaṇḍalaṃ p ari pū ryate fol. 23r (KP-SI P/2) 1 vardhati no ca hīyate / em eva śuddhāśaya bodhisatvo : śuddhehi dharmehi sadā vivardhate / // 35 tadyathāpi n āma 2 kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti / evam eva kāśyap a 3 bodhisatva-m-ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṃ karoti / tatredam ucyate 7 // ekapra mu ktābhi 4 yath' eva sūryo raśmībhi satvāna karoti bhāsam* evaṃ jinānāṃ suta jñānaraśmibhi prajñāya sa tvā na 5 'vabhāsa kurvati / // 36 tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata eva prakramate sarvatrā bhī to fol. 23v (KP-SI P/2) 1 'nutrasta evaṃ prakramati / evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakra ma te 2 sarvatrābhīto 'nutrasta eva prakramate / tatredam ucyate 8 // yathā hi siṅho mṛgarāja kesarī 3 yenecchakaṃ yāti asaṃtrasanto / evam eva śīlaśrutajñānasusthito yenecchakaṃ gacchati bodhisatvo / // 37 ta dya thāpi 4 nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate / evam eva e va 5 kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate : tatredam ucyate 9 // fol. 24r (KP-SI P/2) 1 yathāpi nāgo balavān sudānto bhāraṃ vahanto na-d-upeti khedaṃ / sudāntacitto tathā bodhisatvo satvāna bhāreṇa n a khe da m 2 aiti // 38 tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate / evam eva kāśyapa bodhisatvo 3 loke jāto lokadharme hi na lipyate / tatredam ucyate 10 // padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati 4 kardamena vā / lokesmi jāto tathā bodhisatvo na lokadharmehi kadāci lipyate / // 39 tadyathāpi nāma kāśyapa 5 viṭapacchinno vṛkṣo mūle 'nupahate punar eva virohati / evam eva kāśyapa upāyakauśalyakleśacchinno bodhi sa tvaḥ fol. 24v (KP-SI P/2) 1 sarvakuśalamūlasaṃyojane 'nupahate punar eva traidhātuke virohati / tatredam ucyate 11 // yathāpi vṛkṣo 2 viṭapasmi cchinno virohate mūla dṛḍhe 'nupadrute / evam upāyo 'pahato virohate mūlasmi saṃyojana 3 suprahīṇe / // 40 tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam e ka raso 4 bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bo dhā ya 5 pariṇāmitaṃ sarvam ekarasaṃ bhavati yad ida ṃ vimuktirasa ṃ / tatredam ucyate 12 // nānānadīnām udakaṃ praviṣṭaṃ mahā samu dr' fol. 25r (KP-SI P/2) 1 ekarasaṃ yathā syāt* kuśalāni nānāmukhasaṃcitāni parināmitāny ekarasāni bodhaye // 41 tadyathāpi nām a kā śya pa 2 sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittāku śa la mūlapratiṣṭhitā 3 bodhisatvasya sarvajñatā tatredam ucyate 13 // caturmahārājikas trāyastriṃśā ya thā 4 sumerusthita devasaṃghā / tatha bodhisatvā kuśale pratiṣṭh it āḥ sarvajñatā prāpya vadanti dharmān* // 42 tadyathāpi 5 nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti / evam eva kāśyapa upāyasaṃgṛhī tā fol. 25v (KP-SI P/2) 1 bodhisatvasya prajñā sarvabuddhakāryāṇi karoti / tatredam ucyate 14 // yathā hi rājāna āmātyasaṃgrahā sarvāṇi k ā ryā ṇi 2 karo n ti nityaṃ / tatha bodhisatvasya upāyasaṃgraho buddhārtha prajñāya karonti nitya // 43 tadyathāpi nāma k ā śya pa 3 vyabhre deve vigatavalāhake nāsti varṣasyāyadvāram evam eva kāśyapa alpaśrutasya bodhisatvasyā nti kā 4 nāsti saddharmavṛṣṭer āyadvāraṃ / tatredam ucyate 15 // vyabhre yathā vigatavalāhake nabhe varṣasya āyo 5 na kadāci vidyate / alpaśrutasyāntika dharmadeśanā na bodhisatvasya kadāci labhyate // 44 tadyathāpi nāma kāśyapa a bhra ghanameghasamutthitā fol. 26r (KP-SI P/2) 1 varṣadhārā sasyāny abhivarṣati / evam eva kāśyapa mahākaruṇādharmameghasamutth itā 2 bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati / tatredam ucyate 16 // yathāpi megho vipulo savidyuto sa syā nu 3 varṣeṇa karoti tṛptim* / saddharmameghotthitavarṣadhārā tarpeti satvās tatha bodhisatvaḥ // 45 tadyathā p i 4 nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyante evam eva kāśyapa ya t r a 5 bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyante / tatredam ucyate 17 // utpadyate yatra hi ca k r ava rti fol. 26v (KP-SI P/2) 1 tatrāsya ratnāni bhavanti sapta utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavanti sapta // 46 tadyathāpi nāma k āśya pa 2 yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / e va m 3 eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati / bahūnām tatra śrāvakapratyekabuddhahaśatasahasrā ṇā m 4 āyadvāraṃ bhavati / tatredam ucyate 18 // yathāpi yasmiṃ maṇiratna bhoti / karṣāpaṇāyo bahu ta tra 5 bhoti saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām // 47 tadyathāpi nāma kāśyapa miśrakāvanapra ti ṣṭh i tānā fol. 27r (KP-SI P/2) 1 trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhante / evam eva kāśyapa āśayaśuddhasya bo dhi satvasya 2 sarvasatvānām antike samyakprayogo bhavati / tatredam ucyate 19 // yathāpi devāna samā 3 prayogā miśrāvane saṃsthihate sthitānā evam eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayo ga m* // 4 48 tadyathāpi nāma kāśyapa mantrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati / evam eva kāśyapa jñānopā ya kauśalyaparigṛhīto 5 bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayitum* / tatredam ucyate 20 // yathā viṣam man tra pa rigraheṇa fol. 27v (KP-SI P/2) 1 janasya doṣaṃ kriyayāsamarthaṃ evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya / // 49 ta dya thāpi 2 nāma kāśyapa yaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetre ṣu 3 copakārībhūto bhavati / evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhū to 4 bhavati / tatredam ucyate / 21 // nagareṣu saṃkāru yathā acokṣo so ikṣukṣetreṣ' upakāra kurvati / evam eva 5 k l eśo upakāra kurvati yo bodhisatvasya jināna dharme / // 50 tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragraha ṇa ṃ fol. 28r (KP-SI P/2) 1 evam eva kāśyapa alpaśrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsa-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22 // 2 51 tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhājaneṣūdārāgnidānam evam eva kāśyapa bālaprajñeṣu bo dhi sa tvasyodāradharmadeśanā 3 veditavyaḥ 23 // 52 tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitu kā mena 4 bodhisatvena yoniśodharmaprayuktena bhavitavyaṃ / tatra kāśyapa katamo yoniśadharmaprayogaḥ ya du ta 5 sarvadharmāṇāṃ bhūtapratyavekṣā / katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā / yatra kāśyapa nātmapratyave kṣā fol. 28v (KP-SI P/2) 1 nasatvanajīvanapoṣanapudgalanamanujanamānavāpratyavekṣā / iyam ucyate kāśyapa madhyamā pratipad dha rmā ṇāṃ 2 bhūtapratyavekṣā / 53 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na ni tya m 3 iti pratyavekṣā nānityānīti pratyavekṣā / yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam i ti 4 pratyavekṣā / nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 5 54 yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratya ve kṣā fol. 29r (KP-SI P/2) 1 nānityam iti pratyavekṣā / yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iya m 2 ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 55 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūta pra tyavekṣā / 3 yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhya mā 4 pratipad dharmāṇāṃ bhūtapratyavekṣā / evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam it i pratyavekṣā nān ityam iti / 5 pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 56 nityam iti kāśyapa ayam eko 'ntaḥ ani tya m fol. 29v (KP-SI P/2) 1 iti kāśyapa ayaṃ dvitīyo 'ntaḥ yad etayor dvayo nityānityayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apra ti ṣṭham 2 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 57 ātmeti kāśyapa ayam eko 'ntaḥ 3 nairātmyam ity ayaṃ dvitīyo 'ntaḥ yad ātmanairātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apra ti ṣṭham 4 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 58 bhūtacittam iti kāśyapa aya m 5 eko 'ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo 'ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kā śya pa fol. 30r (KP-SI P/2) 1 madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 59 evaṃ sarvadharmāṇāṃ kuśalākuśalānāṃ lokikalokottarāṇāṃ sāvadyānav a dyā nāṃ 2 sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko 'ntaḥ vyavadānam ity ayaṃ kāśya pa 3 dvitīyo 'ntaḥ yo 'syāntadvayasyānupagamo 'nudāhāro pravyāhāra iyam ucyate kāśyapa madhyamā pratipad dha rmā ṇāṃ 4 bhūtapratyavekṣā / 60 astīti kāśyapa ayam eko 'ntaḥ nāstīty ayaṃ dvitīyo 'ntaḥ yad etayor dvayor antayor ma dhya m 5 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 61 yad api kāśyapa yuṣmākaṃ mayākhyāta / yadu ta fol. 30v (KP-SI P/2) 1 avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāya ta naṃ 2 ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādā na m 3 upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmana syo pāyāsāḥ 4 saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / 62 avidyānirodhā saṃ sk ā ra nirodhaḥ 5 saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani fol. 31 (KP-SI P/2) is missing fol. 32r (KP-SI P/2) 1 cyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / // 63 punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunya tā yā 2 dharmā śūnyā karoti dharmā eva śūnyā / yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nā pra ṇihitena 3 dharmā 'praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmānabhisaṃ s kṛ tān 4 karoti dharmā caivānabhisaṃskṛtāḥ evaṃ nānutpādena dharmān anutpādā karoti dharmā caivānutpannāḥ e vaṃ 5 n' ajātā dharmān ajātīkaroti dharmā caivājātāḥ eva ṃ yan na agrāhyā dharmān agrāhyā karoti dharmā caivāgrāhyā / fol. 32v (KP-SI P/2) 1 evam nānāsravā dharmān anāsravā karoti dharmā caivānāsravā / evaṃ yo n' asvabhāvena dharmān asvabhāvīkaroti dha rmā 2 caivāsvabhāvā / evaṃ yan na 'svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pra tya vekṣā 3 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā : // 64 na khalu punaḥ kāśyapa pudga la bhāvavināśāya 4 śūnyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā / atyantaśunyatā / pūrvāntaśunyatā / a pa rāntaśunyatā 5 pratyutpannaśunyatā / śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa śunyatopa laṃ bhena fol. 33r (KP-SI P/2) 1 śunyatā pratisaranti / tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa 2 sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭi-m-ālinā / tat kasmād dheto pudgaladṛṣṭi ga tānāṃ 3 kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyati : // 65 tadyathāpi nāma 4 kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭha ga ta 5 na nirgacchet* tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ fol. 33v (KP-SI P/2) 1 sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet* 2 yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sa rva koṣṭhagataṃ na niḥsaret* bhagavān āha / evam eva kāśyapa sarva dṛ ṣṭigatānāṃ 3 unyatā niḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadā mi / 4 tatredam ucyate / // yathā hi vaidyo puruṣasya dadyād virecanaṃ rogavinigrahāya uccālya doṣāś ca na niḥ sa reta 5 tatonidānaṃ ca na copaśānti / // em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi / sā śu foll. 34-36 (KP-SI P/2) are lost. However, in fact there are only two pages omitted; and the next folio onwards is mistakenly paginated. fol. 37r (KP-SI P/2) 1 ye pi śunyaṃ / // 70 tadyathāpi nāma kāśyapa tailapradīpasy a n aivaṃ bhavaty aham andhakāraṃ vidhamāmīti / athā ca punas tailapra dyo te 2 kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati / yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhāyam e ta cchunyatā / 3 agrāhyā śūnya niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ ca ubhayam etacchu nya tā -d-agrāhyā 4 śūnyā niśceṣṭyā 7 / // 71 tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasra syā tyayena 5 na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase fol. 37v (KP-SI P/2) 1 kāśyapa maivaṃ tasya tamondhakārasya bhūd varṣāsahasraṃ saṃcito 'haṃ nāham ito vigamiṣyāmīti / āha no hīdaṃ bhagavan n a h i 2 tasya tamondhakārasya śaktir asti yas tailapradyot e kṛte na vigantum avaśyaṃ tena vigatavyaṃ bhagavān āha eva m 3 eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito 'pi karmakleśa ekena yoniśomanasīkāraprajñāpra tya vekṣaṇena 4 vigacchati / tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ / tamondhakāra iti kā śya pa 5 karmakleśasyādhivacanam* tatredam ucyate 8 // yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit* foll. 38-39 (KP-SI P/2) are missing fol. 40r (KP-SI P/2) 1 77 vālam uddharet* kuśalānvitaṃ śrāvakam eva paśyatha kuśalena yuktam abhisaṃskṛtena / // 78 tadyathāpi nāma kāśyapa ghu ṇa khāditasya 2 sarṣapa-m-abhyantare ākāśadhātu evam eva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya / ta tre dam 3 ucyate 14 // ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyantarito parittaṃ / abhisaṃskṛtaṃ jñā na 4 tathā vijānatha yaṃ śrāvakasya laghukaṃ parittakaṃ // 79 tadyathāpi nāma kāśyapa daśāsu dikṣv ākāśadhātur e vaṃ 5 bodhisatvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ / tatredam ucyate 15 // yathāpi ākāśa daśaddiśāsu anāvṛtaṃ tiṣṭhati sa rva loke / fol. 40v (KP-SI P/2) 1 abhisaṃskṛtaṃ paśyatha bodhisatve jñānaṃ tathā sarvajagatpradhāna / // 80 tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya 2 mūrdhnābhiṣiktasyāgramahiṣī daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyeta : tat kiṃ manya se 3 kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha / evam eva kāśyapa 4 kiṃ cāpi mama śrāvakār dharmadhātunirjātā na ca punas te tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatre da m 5 ucyate 16 // yathāpi rājño mahiṣī manāpī daridrasatvena sahā vaseta / tasyā s utas tena ca jāyate yo fol. 41r (KP-SI P/2) 1 sa rājaputro na tu rājā bheṣyati / evam eva ye śrāvakā vītarāgā na te 'bhiṣekyā mama jātu putrāḥ tathā hi te ā tma hitāya 2 yuktā svaparobhayārthekara buddhaputrāḥ // 81 / tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhnā bhi ṣiktaḥ 3 pratyavarayā ceṭikayā saha pratipadyeta / tasya tata putra utpadyeta / kiṃ cāpi kāśyapa sa pra tya varayā 4 ceṭikayā sāntikād utpanno 'tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi 5 prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsaran* satvān vinayi tuṃ kāmam athā ca puna sa tathāga ta putro fol. 41v (KP-SI P/2) 1 iti vaktavyaḥ tatredam ucyate 17 // ceṭīya sārdhaṃ yatha cakravartī saṃvāsaṃ gatvā janayeta putraṃ / kiṃ cāpi c e ṭī ya 2 sakāśa jāto taṃ rājaputreti vadeti loke / citte tathā prathame bodhisatvo balena hīno tribhave bhramanto / 3 dānena satvā vinayann upāyair jinātmajo vuccati śuddhasatvo : 3 // 82 tadyathāpi nāma kāśyapa rājñā cakrava rti naḥ 4 putrasahasraṃ bhavet* na cātra kaści cakravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakravarti na ḥ 5 putrasaṃjña manyeta / evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvakair na cātra kaści d fol. 42r (KP-SI P/2) 1 bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate / tatredam ucyate 18 // yathā sahasraṃ nṛpate sutānāṃ na c' e ka 2 putro pi salakṣaṇaḥ syāt* na tatra sañjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ tathā hi buddho bahu ko ṭinirvṛtaḥ 3 syāt teṣu kaścin na ca bodhisatvaḥ na putrasaṃjñā sugatasya teṣu na bodhisatvo 'sti yato 'tra kaścit* 2 // 4 83 tadyathāpi nāma kāśyapa rājñaś cakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakravartilakṣaṇa sa manvāgataḥ 5 tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛha m fol. 42v (KP-SI P/2) 1 utpādayanti / na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakravartivaṃśasyānupacchedā ya 2 sthāsyati / evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata e va 3 samāno-d-atha ca punar balavantatarā tatra pūrva buddha darśan ā devā spṛhām utpādayanti / na tv evāṣṭavimokṣadhyā yī ṣv 4 arhatsu / tat kasmād dhetoḥ sa hi buddhavaṃśasyānupacchedāya sthāsyati / tatredam ucyate 19 // yathāgradevī ya 5 tu cakravartino kukṣisthito lakṣaṇapuṇyasatvo / balavattaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ / e kā gracitte fol. 43r (KP-SI P/2) 1 sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye / janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣa dhyā yiṣu // 2 84 tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣiga ṇa m 3 abhibhavati / yaduta gaṃbhīramadhuranirghoṣarutaravitena / evam eva kāśyapa prathamacittotpādiko bo dhi satvo 4 avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥ nayano 'pi sarvaśrāvakapratyeka bu ddhā-m- 5 abhibhavati / yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 // tadyathāpi nāma kāśyapa rā jña ś fol. 43v (KP-SI P/2) 1 cakravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyanty evam eva 2 kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21 // 85 tadyathāpi nāma kāśyapa e kaṃ 3 vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśi kācamaṇikān' abhibhavati evam eva kāśyapa prathamacittotpā di ko 4 bodhisatvaḥ sarvaśrāvakapratyekabuddhān abhibhavati / tatredam ucyate 22 // yathāpi vaiḍūryamaṇi prabhā sva raḥ 5 kācāmaṇīn abhibhavate prabhūtān* em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān gaṇān* // fol. 44r (KP-SI P/2) 1 86 tadyathāpi nāma kāśyapa rājño 'gramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca nama sya nti / 2 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti / tatredam ucyate 23 // ya thā pi 3 rājñaḥ pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ dṛṣtv' eva taṃ jātamātraṃ kumāraṃ sakoṭṭarājā praṇa ma nti 4 paurāḥ utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ lokas sadevo pi namaskaronti prasa nna cittaṃ 5 bahumānapūrvam* // 87 tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvāny a ma māny fol. 44v (KP-SI P/2) 1 aparigrahāny avikalpāni / yatra ca punar vyādhyā vyupanāmyante taṃ vyādhiṃ praśamayanti / evam eva kāśyapa pratha ma cittotpādiko 2 bodhisatvo ya jñānabhaiṣajyaṃ samudānayati tat sarva nirvikalpa samudānayati samaci tta tā 3 sarvasatveṣu cikitsā pra yoja yati / tatredam ucyate 24 // himavanta ye parvatarāja bheṣajā rohanti te ni rma ma 4 nirvikalpā / yatropanāmyanti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit* jinātmajā pi samudānayan ti 5 yaṃ jñānabhaiṣajya vikalpa muktvā / hitārtha sarvaṃ samudānayanti samacitta satveṣu cikitsa kurvan* // 88 tadyathāpi fol. 45r (KP-SI P/2) 1 nāma kāśyapa navacandro namaskṛyate so c' eva pūrṇacandro na tathā namaskṛyate / evam eva kāśyapa ye mama śra dda dhanti 2 te balavantataraṃ bodhisatvaṃ namaskartavya / na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ 3 tatredam ucyate 25 // candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti / em eva yaḥ śraddadhate jinā tma jo 4 sa bodhisatvaṃ namatā ṃ jinā na tu / // 89 tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṃga mā / 5 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne 'nuttare pūrvaṃgamaḥ // 90 tadyathāpi fol. 45v (KP-SI P/2) 1 nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛtapūrvaṃ / evam eva kāśyapa na jātu paṇḍito ma ma 2 śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti / tatredam ucyate 26 // na kenaci c candra vivarjayi tvā 3 namaskṛtā tāragaṇā kadācit* na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyaj y a nameta śrāvakaḥ // 91 ta dya thāpi 4 nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt* na jātu sa kācamaṇiko vaiḍūrya ma ṇiratno 5 bhaviṣyati / evam eva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato 'pi śrāvako na jātu sa fol. 46r (KP-SI P/2) 1 bodhimaṇḍe niṣadyānuttarā samyaksaṃbodhim abhisaṃbhotsyate / tatredam ucyate 27 // yathāpi loko parikarma kuryāt sa de vakaḥ 2 kācamaṇisya śuddhaye / na kāca vaiḍūrya kadāci bheṣyate anyādṛśī tasya sa-d-eva jātiḥ evaṃ hi śī lā śrutadhyānayukto 3 yaḥ śrāvakaḥ sarvaguṇānvito pi / na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā suga to 4 bhaviṣyati // 92 tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇair bahūṇāṃ tatra 5 karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evam eva kāśyapa yatra bodhisatvasya parikarma kriyamāṇe fol. 46v (KP-SI P/2) 1 bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati / tatredam ucyate 28 // vaiḍūryaratne parika rma 2 nīyate karṣāpaṇānāṃ ca bahu āyu bhoti / buddhorasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāva kā nāṃ tath' eva / 30 // 3 93 atha khalu bhagavān punar evāyuṣmantaṃ mahākāśyapam āmantrayati sma / yasmiṃ kāśya pa 4 deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati / sa ce t 5 puna kāśyapa yasmiṃ deśe bodhisatvo bhavati / sa deśa nirupadrava nirupakleśa nirupāyāso bhavati / tasmāt tarhi fol. 47r (KP-SI P/2) 1 kāśyapa satvārthodyuktena bodhisatvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasatvānām utsraṣṭavyaṃ / sarvaṃ ca kuśalamū la 2 samyak samudānayitavyaṃ / yac ca jñānabheṣajyaṃ paryeṣate tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā 3 kartavyā : bhūtacikitsāyā ca satvā cikitsitavyāḥ 94 tatra kāśyapa katamā bhūtacikitsā : yaduta rāga sya 4 aśubhā cikitsā / dveṣasya maitrī cikitsā : mohasya pratītyasamutpādapratyavekṣaṇā cikitsā : sarvadṛṣṭī ga tānāṃ 5 śunyatā cikitsā : sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇām ānimitta cikitsā : fol. 47v (KP-SI P/2) 1 sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyā-m-apraṇihita cikitsā : sarvaviparyāsānā catvāro 'viparyāsa ciki tsā : 2 anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsā : duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskā rā 3 iti cikitsā : anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsā : aśubhe śubhasaṃ jñā yāḥ 4 śāntaṃ nirvāṇam iti cikitsā : 95 catvāri smṛtyupasthānāni kāyavedanācittadharmasaṃniśritānāṃ ciki tsā : 5 kāye kāyānupasyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṃ patati / vedanāyāṃ vedanānupa śyī fol. 48r (KP-SI P/2) 1 viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgate patati / citte cittānupaśyī viharati na ca cittānupaśya nā yāṃ 2 jīvadṛṣṭīye patati / dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati / 3 catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā / sarvakuśaladharmapāripūryai saṃvartante / 4 catvāro-d-ṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṃva rtan te / cikitsā : paṃcendriyāṇi paṃca balāni 5 aśrāddhyakausīdyamuṣitasmṛticittavikṣepa-asaṃprajanyatāduṣprajñātā nāṃ cikitsā : sapta bodhyaṃgāni dharmasamū hā jñānasya fol. 48v (KP-SI P/2) 1 cikitsā : āryāṣṭāṃgo mārga dauṣprajñāsarvaparapravādināṃ kumārgapratipannānāṃ cikitsā : iyam ucyate 2 kāśyapa bhūtacikitsā : tatra kāśyapa bodhisatvena yogaḥ karaṇīyaḥ 96 yāvanta kāśyapa jaṃbudvīpe vaidyā vā 3 vaidyāntevāsino vā sarveṣāṃ teṣām jīvako vaidyarājā agro-m-ākhyāyate / yāvantaḥ kāśyapa trisāhasrama hā sāhasrāyāṃ 4 lokadhātau satvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran* dṛṣṭi kau kṛtyapratiṣṭhitasya 5 prapatitasya kiṃ bhaiṣajyam iti / te na samarthā na ca śakno n ti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā fol. 49r (KP-SI P/2) 1 jñānavijñātā vā / tatra kāśyapa bodhisatvenaivam upaparīkṣitavya na mayā lokikabhaiṣajyasaṃtuṣṭir veditavyā / loko tta ra 2 mayā jñānabhaiṣajyaṃ paryeṣitavyaṃ sarvakuśalamūlaṃ ca samyak samudānayitavyam* ity evaṃ copaparīkṣi ta vyaḥ 3 yac ca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyāḥ 4 bhūtacikitsayā ca satvāni cikitsitavyāḥ 97 tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ / yad idaṃ hetupratyayajñānaḥ 5 nairātmye niḥsatvanirjīvaniṣpoṣaniṣpudgaleṣu dharmeṣv adhimuktijñānaṃ / śunyatānupalaṃbheṣu dharmeṣv anutrāsaḥ citta pa rigaveṣatāye fol. 49v (KP-SI P/2) 1 vīryaṃ / sa evaṃ cittaṃ parigaveṣate / kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā / a tī taṃ 2 vā anāgataṃ vā pratyutpannaṃ vā / yadi tāvad atītaṃ cittaṃ tat kṣīṇaṃ / yad anāgataṃ cittaṃ tad a saṃ prāptaḥ 3 atha pratyutpannasya cittasya sthitir nāsti / 98 cittaṃ hi kāśyapa na bahirdhā nobhayayo-m-anta rā le 4 upalabhyate / cittaṃ hi kāśyapa arūpy anidarśanam apratigham anābhāsam avijñāptikam apra ti ṣṭhitam 5 aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyanti na paśyiṣyanti na drakṣyanti yat sarvabuddhair na fol. 50r (KP-SI P/2) 1 dṛṣtaṃ na paśyanti na drakṣyanti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ prava rta nte 3 2 cittaṃ hi kāśyapa māyāsadṛśam abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vā yu sadṛśaṃ 3 dūraṃgamam agrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśam anavasthitam utpa nnaṃ 4 bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate / jvalati ca 7 5 99 cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8 / cittaṃ hi kāśyapa ākāśasadṛśam āgantuker upakleśe saṃ kli śyate 9 fol. 50v (KP-SI P/2) 1 cittaṃ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakara sa dṛśa 2 vicitrakarmābhisaṃskaraṇatayā / 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12 3 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmā dhi pateyā 14 4 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15 100 cittaṃ hi kāśyapa pāṃsvā gā rasadṛśam 5 anitye nityasaṃjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kā śya pa fol. 52r (KP-SI P/2); no gap between fol. 50 and 52, mistake in pagination 1 matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 2 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadā va tāragaveṣaṇatayā 21 3 cittaṃ hi kāśyapa arisadṛśaṃ sadācchidrārāmagaveṣaṇatayā 22 101 cittaṃ hi kā śya pa 4 sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūla mu ṣaṇatayā 24 5 cittaṃ hi kāśyapa rūpārāma pataṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabhe rī sadṛśaṃ 26 fol. 52v (KP-SI P/2) 1 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabho jya ceṭīsadṛśaṃ 28 2 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29 102 cittaṃ hi kāśyapa parigaveṣamā ṇaṃ 3 na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ / yan nātītaṃ nā nā gataṃ 4 na pratyutpannaṃ ta t tryadhvasamatikrāntaṃ ya t tryadhvasamatikrāntaṃ / tan naivāsti neva nāsti / yan naivāsti 5 na nāsti / tad ajātaṃ yad ajātaṃ / tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda / yasya nā sty u tpādaḥ fol. 53r (KP-SI P/2) 1 tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya na gatir nāgatir na cyutir nopa pa ttiḥ 2 yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ / 3 103 tad āryāṇāṃ gotra yad āryāṇāṃ gotra / tatra na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśra ya ḥ 4 tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃ va ra / 5 tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ fol. 53v (KP-SI P/2) 1 yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna / tatra na karmo na vipākaḥ yatra na 2 karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ / tatra na karmo 3 na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā / nāpi tatra gotre hīno tkṛ ṣṭamadhyamavyavasthānaṃ 4 samaṃ tad gotram ākāśasamatayā / nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā / 104 vivi ktaṃ 5 tad gotraṃ kāyacittavivekatayā / anulomaṃ tad gotraṃ nirvāṇasya / vimalaṃ tad gotraṃ sarvakleśamalavigata amamaṃ fol. 54r (KP-SI P/2) 1 tad gotram ahaṃkāramamakāravigataṃ / aviṣamaṃ tad gotraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gotraṃ paramārtha sa tyayā / 2 akṣayaṃ tad gotra atyantatānutpannaṃ / nityaṃ tad gotraṃ sadādharmatathatayā / aśubhaṃ tad gotraṃ nirvāṇa pa ramatayā / 3 śubhaṃ tad gotraṃ sarvākāramalavigataṃ / anātmā tad gotram ātmanaḥ parigaveṣyamāṇanupa laṃ bhāt / 4 viśuddhaṃ tad gotram atyantaviśuddhatayā / // 105 adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ / tat kasmā d 5 dhetoḥ bhaviṣyanti kāśyapa anāgate 'dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭ v ānuja va nasadṛśā fol. 54v (KP-SI P/2) 1 bhavati / tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati / na tam anudhā va ti / 2 yena sa loṣṭuṃ kṣiptaṃ bhavati / evam eva kāśyapa sa n ty eke śramaṇabrāhmaṇā ye rūpaśabdagandha ra sasparśair 3 bhayabhītā araṇyāyataneṣu viharanti / teṣā tatr' ekākinām advitīyānāṃ kāya pra viviktavihāriṇāṃ 4 rajanīyās tajjakriyā {tarjanīyā?} rupaśabdagandharasasparśāvabhāsam āgacchanti / te tatrā ve kṣakāḥ 5 sukhalikānuyogam anuyuktā viharanti / 106 te na jānanti na buddhyanti kiṃ rūpaśabdagandharasa spa rśānāṃ fol. 55r (KP-SI P/2) 1 niḥsaraṇam iti / te ajānantāḥ abuddhyantaḥ teṣāṃ rūpaśabdaga ndha rasasparśānām āsvādaṃ cādīnavaṃ 2 ca niḥsaraṇaṃ ca avatīrṇā grāmanagaranigamarāṣṭrarājadhānīṣu punar eva rūpaśabdagandharasa spa rśair 3 hanyante / saced araṇyagatā kālaṃ kurvanti / teṣāṃ lokikasaṃvarasthitānā svargaloka upapatti r 4 bhavati / te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyante / te tataś cyutā aparimuktā samānāś caturbhi r 5 apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavan ti / // fol. 55v (KP-SI P/2) 1 107 katham ca kāśyapa bhikṣur na śvaloṣṭvanujavanasadṛśo {hereafter written always as ŚleṣṭŚ} bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na 2 pratitāḍayati paṃsito na pratipaṃsayati / bhaṇḍito na pratibhaṇḍayati / roṣito na pratiroṣayati / ā dhyā tmaṃ 3 cittanidhyaptiṃ pratyavekṣate / ko vākruṣṭo vā tāḍito vā / paṃsito vā bhaṇḍito vā roṣito vā / evaṃ hi 4 kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati / tatredam ucyate // śvāno yathā leṣṭuna 5 trāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ em ev' ih' eke śramaṇā dvijā vā rūpādibhītā vanavāsam āśritā / // fol. 56r (KP-SI P/2) 1 teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā / upekṣakādhyātmagate 'nabhijñā ādīnavān n i ḥsaraṇaṃ k i m eṣā 2 ajānamānā puna grāmam āśritā / pune pi rūpehi vihanyamānā cyutaś ca devai manujaiś ca kecit tatrā pi 3 divyān upabhujya bhogā 3 apāyabhūmiḥ prapatanti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ evaṃ hi 4 te duḥkhaśatānubaddhā śvaleṣṭatulyā sugatena deśitā / 4 ākruṣṭa nākrośati tāḍitas tathā na paṃsitaḥ 5 paṃsayate ca kecit* na bhaṇḍito bhaṇḍayate tathānyā na roṣito roṣayate ca sūrataḥ 5 ādhyātma cittaṃ prati pa kṣataś fol. 56v (KP-SI P/2) 1 ca gaveṣate śāntatavi smṛtīmān* evaṃvidhaḥ śīlavratopapaṇno : na śvānatulya kathito jinena / 6 // 108 tadyathāpi nā ma 2 kāśyapa kuśalo aśvadamakasūto / yatra yatra pṛthivīpradeśe aśva skhalati / utkuṃbhati vā khaḍuṃkakriyā vā karo ti / 3 tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yan na punar api prakupyate / evam eva 4 kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati / tatra tatraivāsya nigrahāya pratipadyate / sa ta thā 5 tathā cittaṃ nigṛhṇāti yathā na puna prakupyate / tatredam ucyate / // yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśva ṃ sa ma bh i gr a h e t i / fol. (57)r (KP-SI P/2) 1 yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati / // 109 tadyathāpi nāma kāśyapa galagraha sarve ndri yāṇāṃ 2 graho bhavati jīvitendriyasyoparodhe vartate / evam eva kāśyapa sarvadṛṣṭigatānām ātmagrāho dharmajī vi tendriyasyoparodhena 3 vartate / tatredam ucyate // galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti / 4 dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ // 110 tadyathāpi nāma kāśyapa puruṣo yato ya ta ḥ 5 baddho bhavati tatas tata eva mocayitavyo bhavati / evam eva kāśyapa yato yata eva cittaṃ sajyati / tatas t a ta fol. (57v) (KP-SI P/2) 1 eva mocayitavyaṃ bhavati / tatredam ucyate // yathāpi baddhaḥ puruṣaḥ samantāt samantato mocayitavya bhoti / 2 evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* // 111 dvāv imau kāśyapa pravrajitasyākāśapali go dhau / 3 katamau dvau / lokāyatamantraparyeṣṭitā ca / utsadapātracīvaradhāraṇatā ca / imau dvau / tatredam u cya te 1 // 4 lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ / ākāśabodhe imi dve 'pratiṣṭhite tau 5 bodhisatvena vivarjanīyau // 112 dvāv imau kāśyapa pravrajitasya gāḍhabandhano / katamau dvau / yadutātmadṛṣṭikṛtaba ndha naṃ fol. 58r (KP-SI P/2) 1 ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ / tatredam ucyate 2 // dve bandha ne 2 pravrajitasya gāḍhe dṛṣṭīkṛtaṃ bandhanam uktam āryaiḥ satkāralābhayaśabandhanaṃ ca te sarvadā pravra ji tena 3 tyajye // 113 dvāv imau kāśyapa pravrajitasyāntārayakarau dharmau / katamau dvau / gṛhapatipakṣaseva nā 4 ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāntarāyakarau dharmau / tatredam ucyate 3 // 5 gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā / dvāv antarāyo paripanthabhūto tau bodhi sa tvena fol. 58v (KP-SI P/2) 1 vivaryanīyau // 114 dvāv imau kāśyapa pravrajitasya malau katamau dvau / yaduta kleśādhivāsanatā ca mitrakulabhe kṣā kakulādhyavasanatāgrahaṇaṃ 2 cetīme kāśyapa dvau pravrajitasya malau / tatredam ucyate 4 // kleśaś ca yo pravra ji to 3 'dhivāsayet* mitraṃ sabhekṣākakulaṃ ca sevati / etau jinendreṇa hi deśitau malau tau bodhisatvena vi va rjanīyau : // 4 115 dvāv imau kāśyapa pravrajitasyāśaniprapātau / katamau dvau / saddharmapratikṣepaś ca cyutaśīlasya 5 ca śraddhādeyaparibhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredam ucyate // 5 // saddharmasya fol. 59r (KP-SI P/2) 1 pratikṣepa cyutaśīlasya bhojanaṃ / aśaniprapāto dvāv etau varjanīyo kṛpātmakaiḥ // 116 dvāv imau kāśyapa pravrajitasya vra ṇau 2 katamau dvau / paradoṣapratyavekṣanatā ca svadoṣapraticchādanatā cetīme kāśyapa dvau pravrajitasya vraṇau 3 tatredam ucyate 6 // vṛṇute ca svakā doṣā pari doṣāś ca vīkṣate / viṣāgnitulyo dvāv etau vraṇau tyajyau parīkṣakaiḥ // 4 117 dvāv imau kāśyapa pravrajitasya paridāghau katamau dvau / yaduta sakaṣāyasya ca kāṣāyadhāraṇaṃ śīlavan tā guṇavantā 5 cāntikād upasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāghau / tatredam u cya te 7 // fol. 59v (KP-SI P/2) 1 sakaṣāyacittasya kaṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā paricaryupasthānabhivādanaṃ ca dharmā v 2 imau dvau parivarjaṇīyau / // 118 dvāv imau kāśyapa pravrajitasya dīrghaglānyau katamau dvau / yaduta abhimānikasya ca ci tta nidhyaptir 3 mahāyānasaṃprasthitānāṃ ca satvānā vichandanā imau kāśyapa dvau pravrajitasya dīrghagailā nyau / 4 tatredam ucyate / 8 // nidhyapti cittasy' abhimānikānāṃ vicchandanā yāpi ca buddhayānaṃ / ime hi dve pravra ji tasya 5 glānye ukte jinenāpratipudgalena // 119 dvāv imau kāśyapa pravrajitasya acikitsauo gailānyau / katamau dvau / ya du tābhīkṣṇāpatti-āpadyanatā / fol. 60r (KP-SI P/2) 1 avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 // 120 dvāv imau kā śya pa 2 pravrajitasya śalyau katamau dvau / yaduta śikṣāpadasamatikramaṃ ca anādattasārasya ca kālakriyā 3 ime kāśyapa dvau pravrajitasya śalyau 10 // 121 śramaṇa śramaṇa iti kāśyapa ucyate / kiyan nu tāvat kāśya pa 4 śramaṇaḥ śramaṇa ity ucyate / catvāra ime kāśyapa śramaṇāḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṃ sthā naśramaṇa / 5 ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa fol. 60v (KP-SI P/2) 1 catvāraḥ śramaṇāḥ / 122 tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ih' ekatya śramaṇa varṇarūpali ṅga saṃsthānasamanvāgato 2 bhavati / saṃghāṭīpariveṣṭito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca 3 bhavaty apariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarma sa mudācāraḥ 4 bhavati / ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinītaḥ lubdhaḥ alaso : duḥśīlaḥ pā pa dharmasamācāraḥ 5 ayam ucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ // 123 tatra kāśyapa katamaḥ ācāraguptiku ha kaḥ fol. 61r (KP-SI P/2) 1 śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ ācāracāritrasaṃpa n no bhavati saṃprajānacārī caturbhi īryā pa thair 2 lūhānnapānabhojī saṃtuṣṭaḥ caturbhir āryavaṃśer asaṃsṛṣṭo gṛhasthapravrajitair alpabhāṣyo 'lpamantraḥ te 3 cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavanti / na cittapariśuddhaye / na śamāya nopaśamā ya / 4 na damāya / upalaṃbhadṛṣṭikaś ca bhavati / śunyatānupalaṃbhāś ca dharmeṣu śrutvā prapātasaṃjñī bhavati / 5 śunyatāvādināṃ ca bhikṣūṇām antike aprasādasaṃjñīm utpādayati iyam ucyate kāśyapa ācāraguptikuhaka śra maṇaḥ // fol. 61v (KP-SI P/2) 1 124 tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ pratisaṃkhyāya śī laṃ 2 rakṣati / katha ṃ māṃ pare jānīyuḥ śīlavān iti / pratisaṃkhyāya śrutam udgṛhṇīte katha ṃ māṃ pare jānīyur bahu śru ta 3 iti / pratisaṃkhyāyāraṇye prativasati / katha ṃ māṃ pare jānīyur āraṇyaka iti / pratisaṃkhyā ya 4 alpecchaḥ saṃtuṣṭaḥ pravivikto viharati / yāvad eva paropadarśanāya na nirvedāya na virāgāya 5 na nirodhāya / nopaśamāya / nā saṃbodhaye / na śrāmaṇyāya / na brāhmaṇyāya / na nirvāṇāya / ayam ucya te fol. 62r (KP-SI P/2) 1 kāśyapa kīrtiśabdaślokaśramaṇa // 125 tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko 2 bhavati kāyena ca jīvitenāpi / kaḥ punar vādo lābhasatkāraśloke / śunyatā ānimittā apraṇihitāś ca dha rmāṃ 3 śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpy anarthiko brahmacaryaṃ carati / kaḥ puna r 4 vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati / kaḥ punar vāda ātmasatvajīvapoṣapu dga ladṛṣṭyā / 5 dharmapratisaraṇaś ca bhavati / kleṣānāṃ ca adhyātma vimokṣa margati / na bahirdhā dhāvati / atyantapariśuddhaś ca fol. 62v (KP-SI P/2) 1 prakṛtyā sarvadharmā asaṃkliṣṭān paśyati / ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato 'pi tathāgataṃ na samanupaśyati kaḥ pu na r 2 vāda rūpakāyena / virāgato 'pi dharmaṃ nābhiniviśate kaḥ punar vāda rutavākpathodāharaṇena / asaṃ skṛ tam 3 api cāryasaṃghaṃ na vikalpayati / kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya pra hā ṇāyābhiyukto 4 bhavati na bhāvanāyai na sākṣīkriyāya / na saṃsāre virohati / na nirvāṇam abhi na ndati / 5 na mokṣaṃ paryeṣate / na bandhaṃ / prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāya ti / fol. 63r (KP-SI P/2) 1 ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ // bhūtapratipattyā śrāmaṇyā yogaḥ karaṇīyo na nāmahe tu na 2 bhavitavyo ime kāśyapa catvāra śramaṇā / tatredam ucyate // 126 yo kāyavākcittamaner aśuddho adā nt' 3 agupto avinīta lubdho muṇḍaśiraś cīvarapātrapāṇī saṃsthānaliṅgā śramaṇeṣu vukto 1 ācāracaryāpi 4 samanvito pi rūkṣānnabhojī kuhanādisevī caturāryavaṃśehi samanvito pi saṃsarga dūrāt parivarjayan to 2 5 te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya / śunyānimitteṣu prapātasaṃjñī ā cā raguptiḥ fol. 63v (KP-SI P/2) 1 kuhako dvitīyo : 3 dhutāguṇā śīla śrutaṃ samādhiḥ parasya visvāpanahetu kurvati / na śāntaye nāpi ca 2 nirvidāya kīrtīyaślokaśramaṇo tṛtīya / 4 kāyena yo ' n arthika jīvitena vā yo lābhasatkārapa rā mukhaś ca 3 vimokṣa-utpādamukhaṃ ca śrutvā anarthikā sarvabhavadgatīṣu / 5 // atyantaśunyāś ca parīkṣ y a dharmā n 4 na nirvṛtiṃ paśyati nāpy anirvṛtiṃ / virāgato dharmam avekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6 // 127 tadya thā pi 5 nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyaṃ bhavet* tat kiṃ manyase kāśyapa anurūpaṃ fol. 64r (KP-SI P/2) 1 tasya daridrapuruṣasya tan nāmadheyaṃ bhavet* āha no hīdam bhadanta bhagavan* bhagavān āha / evam eva kāśyapa ye te śra ma ṇabrāhmaṇā 2 ity ucyante / na ca śrāmaṇyabrāhmaṇyasamanvāgatā bhavanti / tān ahaṃ daridrapuruṣān iti vadāmi / 3 tatredam ucyate // yathā daridrasya bhaveta nāmaṃ samṛddhakośaṃ ti na tac ca śobhate / śrāmaṇyahīna śramaṇo na 4 śobhate daridra āḍhyeti va ucyamānaḥ // 128 tadyathāpi nāma kāśyapa kaścid eva puruṣo mahatā udakārṇaveno hya mānaḥ 5 tṛṣayā kālaṃ kuryāt* evam eva kāśyapa ih' ekatye śramaṇabrāhmaṇo bahūn dharmān paryāpnuvanti na rā ga tṛṣṇān fol. 64v (KP-SI P/2) 1 vinodayanti / na dveṣatṛṣṇā na mohatṛṣṇā śaknuvanti vinodayituṃ / te mahatā dharmārṇavenohyamānā kleśatṛṣṇayā 2 kālagatā durgatigāmino bhavanti / tatredam ucyate 2 // yathā manuṣyo udakārṇavena uhyāti tṛṣṇāya kareya 3 kālam* tathā paṭhantā bahudharma tṛṣṇayā dharmārṇavasthā pi vrajanty apāyaṃ // 129 tadyathāpi nāma kāśyapa vaidyo o ṣa dhabhāraṃ 4 gṛhītvā anuvicaret* tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyā cikitsituṃ / evam eva kā śya pa 5 bahuśrutasya kleśavyādhi draṣṭavyā yas tena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṃ / nirarthakaṃ tasya tac ch r u taṃ fol. 65r (KP-SI P/2) 1 bhaviṣyati / tatredam ucyate 3 // yath' eva vaidy' auṣadhabhrastrasaṃsthe paribhrameta nikhilaṃhi loke / utpanna vyādhin na niva r tay e ca n i ra rthakaṃ 2 tasya bhaveta taṃ hi / bhikṣus tathā śīlaguṇer upetaḥ śrutena yukto pi na caś cikitset* ayoniśa kleśasamutthitā 3 rujā vṛthāśramas tasya śrutābhiyogaḥ // 130 tadyathāpi nāma kāśyapa glānaḥ puruṣo rājārhan bhaiṣajyam upayujyā saṃ vareṇa 4 kālaṃ kuryāt* evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyaḥ yas tenāsaṃvareṇa kālaṃ karoti / 5 yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāyagāmī bhavati / tatredam ucyate 4 // yathāpi rājārhaṃ pītva bhe ṣa jaṃ fol. 65v (KP-SI P/2) 1 vrajen naro 'saṃvarato nipātaṃ / bahuśrutasy' eṣa tu kleśavyādhir yo 'saṃvareṇeha karoti kālam* 131 tadyathāpi nāma kāśyapa ana rghaṃ 2 vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati / evam eva kāśyapa bahuśrutasya lābhasatkāra- u ccārapatanaṃ 3 draṣṭavya / niṣkiṃcanaṃ devamanuṣyeṣu / tatredam ucyate 5 // ratnaṃ yathoccāragataṃ juguspitaṃ ya thā 4 syān na tathā yathā pura / bahuśrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tath' eva / // tadyathāpi nāma kā śya pa 5 tad eva vaiḍūryaṃ mahāmaṇiratnam amedhyāvaskarād uddhṛtaṃ bhavet sudhautaṃ suprakṣālitaṃ suparimārjitaṃ / taṃ maṇirat n asvabhāvam fol. 66r (KP-SI P/2) 1 eva na vijahaty evam eva kāśyapa bahuśruto 'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam e va 2 na vijahāti 6 / // 132 tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā / evam eva kāśyapa duḥśīlasya kā ṣāyadhāraṇaṃ draṣṭavyaṃ / tatredam ucyate / 7 // suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamāl ā / 4 kāṣāyavastrāṇi tathā viśīle dṛṣṭvāna kuryān manasaḥ pradoṣaṃ // 133 tadyathāpi nāma kāśyapa avadātavas t r aprāvṛ ta sya 5 pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṇpakamālābaddhaṃ bhavet* evam e va kāśyapa duḥ śī lavato fol. 66v (KP-SI P/2) 1 bahuśrutasya kāṣāyadhāraṇaṃ draṣṭavya : tatredam ucyate 8 // susnātasyānuliptasya śreṣṭhiputrasya śobhan aṃ śīrṣe ca ṇpa kamāleva 2 śubhagandhā manoramā yathā tath' eva kāṣāyaṃ saṃvarasthe bahuśrute draṣṭavyaṃ śīlasaṃpannaj inaputre 3 guṇānvite 2 // 134 catvāra ime kāśyapa duḥśīlā śīlavantapratirūpakāḥ katame catvāraḥ iha kāśyapa e ka tyo 4 bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati / ācāragocarasaṃpanna aṇumātreṣv avadyeṣu bhayadarśī samād ā ya 5 śikṣate śikṣāpadeṣu / pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati / pariśuddhājīvaḥ sa ca bhav a ty fol. 67r (KP-SI P/2) 1 ātmavādī ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavantapratirūpako draṣṭavyaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣur vinaya dha ro bhavati / 2 pravartitavinayo vinayaguptipratiṣṭhitaḥ satkāyadṛṣṭir asyānucalitā bhavati / ayaṃ kāśyapa dvi tī yo 3 duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ maitrāvihāri bhavati satvāraṃ ba ṇa yā 4 samanvāgataḥ sa ca ajāti sarvadharmāṇāṃ śrutvā u t trasati / saṃtrasati / saṃtrāsam āpadyate / ayaṃ kā śyapa 5 tṛtīyo duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ dvādaśadhutaguṇasa mādāya vartate fol. 67v (KP-SI P/2) 1 upalaṃbhadṛṣṭikaś ca bhavaty ahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako dra ṣṭavyaḥ ime kāśya pa 2 catvāro duḥ śī lā śīlavantapratirūpakā draṣṭavyāḥ // 135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā + nair. + 3 nātmīyaṃ na satvo na satvaprajñaptiḥ na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāraḥ na pracā ro 4 nāpracāraḥ na nāmaṃ na rūpa / na nimittaṃ nānimittaṃ / na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ nā g r ā hya / 5 na satvo na satvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nā ni śra yaḥ fol. 68r (KP-SI P/2) 1 nātmaśīlotkarṣaṇā / na paraduḥśīlapaṃsanā / na śīlamanyanā / na śīlakalpanā / na vikalpanā / na saṃka lpa nā / 2 na parikalpanā / iyam ucyate kāśyapa āryāṇāṃ śīla / anāsravam aparyāpannaṃ traidhātukānu ga taṃ 3 sarvaniśrayāpagaṃ / 136 atha bhagavāṃs tasyāṃ velāyam imāṃ gāthām abhāṣataḥ // na śīlavantasya m alaṃ 4 na kiṃcana na śīlavantasya mado na niśrayaḥ na śīlavantasya tamo na bandhanam* na śīlavantasya rajo na d oṣaḥ 5 śāntapraśānta-upaśāntamānaso kalpavikalpāpagato niraṃgaṇaḥ sarveñjanāmanyanavipramuk t aḥ sa śī lavā n fol. 68v (KP-SI P/2) 1 kāśyapa buddhaśāsane : na kāyasāpekṣi na jīvitārthiko hy anarthikaḥ sarvabhavopapattibhiḥ samyaggat a ḥ sḥ ḥ ḥ ḥ 2 pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane / 3 na lokalipto na ca lokaniśrito : ālokaprāpto amamo aki ñca naḥ 3 na cātmasaṃjñī na pareṣu saṃjñī saṃjñā parijñāya viśuddhaśīlaḥ 4 yasyā na 'pāraṃ na ca pāramadhy aṃ a pā rapāre 4 ca na jātu saktaḥ avabaddh' asakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane / 5 137 nāme ca 5 rūpe ca asaktamānasaḥ samāhitas so hi sudāntacittaḥ yasyeha ātmā na ca ātmanīyā-m-etāvatā śīlasthi to fol. 69r (KP-SI P/2) 1 nirucyate / 6 na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo / athottaraṃ margati āryamārge viśuddhaśīlasy a 2 ime nimittā 7 na śīlaparamo na samādhitanmayo : paryeṣate-d-uttari prajñabhāvanā / anopalaṃbham āryāṇa gotraṃ 3 viśuddhaśīla ṃ sugatapraśastam* satkāyadṛṣṭe hi vimuktamānaso ahaṃ mametīha na tasya bhoti / adhimucyate 4 śunyata buddhagocaram imasya śīlasya samo na vidyate / 9 śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca 5 prajñabhāvanā / prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasaṃpadā / 10 // 138 asmin khalu punar gāthābhinirhāre fol. 69v (KP-SI P/2) 1 bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ vira jo 2 vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ / paṃca bhikṣuśatāni dhyānalābhī ny utthāyāsanebhyaḥ prakrāntāni i māṃ 3 gaṃbhīrā ṃ dharmadeśanāṃ nāvataranto nāvagāhamānāḥ anadhimucyamānāḥ 139 athāyuṣmān mahākāśyapo bhaga va ntam 4 etad avocat* imāni bhagavāṃ paṃca bhikṣuṣatāni dhyānalābhīny utthāyāsanebhyaḥ prakrāntāni / imā ṃ 5 gaṃbhīrā ṃ dharmadeśanām nāvataranto nāvagāhanto-m-anadhimucyamānāḥ bhagavān āha / tathā hy ete kāśyapa bhikṣavaḥ fol. 70r (KP-SI P/2) 1 adhimānikā te-m-anadhimucyamānā imāṃ gaṃbhīrā ṃ gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāva ta ranti 2 nādhimucyanti nāvagāhanti tat kasmād dheto gaṃbhīro 'yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīrā buddhānā bha ga vantānāṃ 3 bodhi sā na śakyam anavaropitakuśalamūle pāpamitraparigṛhīter anadhimuktibahule satvai r 4 adhimucyituṃ vā paryāpunituṃ vā avatarituṃ vā / 140 api ca kāśyapa etāni paṃca bhikṣuśatāni kāśyapa sya 5 tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrāvakā abhūvan* te kāśyapasya tathāga ta syāntikād fol. 70v (KP-SI P/2) 1 upāraṃbhābhiprāyair ekā dharmadeśanā śrutā śrutvā c' eva cittaprasādo labdha āścāryaṃ yāvan madhurapriyabhā ṇī 2 khalv ayaṃ kāśyapas tathāgato 'rhāṃ saṃyaksambuddha iti / te tataś cyuta samānā ekacittaprasādena kāla ga tāḥ 3 trāyastriṃśeṣu deveṣūpapannāḥ ten' eva hetunā iha mama śāsane pravrajitāḥ tāny etāni kā śya pa 4 paṃca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gaṃbhīrā dharmadeśanā nāvataranti nāvagāhan ti 5 nādhimucyante na śraddadhanti / kṛtaṃ punar eṣā 'm ayaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhavi ṣya nti / fol. 71r (KP-SI P/2) 1 ebhir eva skandhaiḥ parinirvāsyanti / // 141 tatra bhagavān āyuṣmantaṃ subhūtim āmantrayati sma / gaccha tvaṃ subhūte 2 etān bhikṣu saṃjñapaya subhūtir āha / bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayanti kaḥ 3 punar vādo mama / atha khalu bhagavāṃs tasyāṃ velāyā ṃ yena mārgeṇa 'te bhikṣavo gacchanti sma / tasmin mā rge 4 dvau bhikṣu nirmimīte sma / atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmitau tenopasaṃkrāma nn 5 upasaṃkramy' evam avocan* kutra āyuṣmanto gamiṣyatha : tāv avocatā : gamiṣyāma vayam araṇyāyataneṣ u fol. 71v (KP-SI P/2) 1 sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvā ṃ dharmadeśanāṃ nāva ta rāvo nāvagāhām a he / 2 n' adhimucyāvahe / u t trasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe / tāv āvām araṇyāyataneṣu sukhaṃ 3 vihariṣyāmaḥ 142 tāny api paṃca bhikṣuśatāny etad avocan* vayam apy āyuṣmanto bhagavato dharmadeśanā nāvatarāmo 4 nāvagāhāmahe nādhimucyāmahe / u t trasāmaḥ saṃtrasāmaḥ saṃtrāsam āpadyāmahe / te vayam araṇyāya ta ne ṣu 5 dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmanto na vivadiṣyāmaḥ avi vā daparamo fol. 72r (KP-SI P/2) 1 hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti / katamaḥ sa dharmo yaḥ pari nirvā sya ti 2 kaścit punar asmiṃ kaye ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā manujo vā mānavo vā 3 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati / 143 te āhu ḥ / 4 na kvacid asti / asmiṃ kāye ātmā vā satvo vā jīvo vā jantur vā puruṣo vā pudgalo vā manujo vā mānavo vā 5 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati / nirmitakā prāhu ḥ / kiṃ fol. 72v (KP-SI P/2) 1 puna sākṣīkṛyāyā parinirvāsyatīti / te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta par i ni rvāṇam iti / 2 nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyante yāṃ kṣapayiṣyatha / te 3 āhu / na te ādhyātmena na bahirdhā nobhayam antareṇopalabhyante / nāpi te aparikalpitā utpadyan t e 4 nirmitakāv avocatā / tena-m-āyuṣmanto māsmān kalpayata : māsmān vikalpayata : yadāyuṣmanto na 5 kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmanto na rakto na viraktaḥ sa fol. 73r (KP-SI P/2) 1 śānta ity ucyate / 144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣ manto 2 na saṃsarati na parinirvāti / ebhiś c' evāyuṣmanto dharmai nirvāṇaṃ sūcyate / ete ca dharmā śūnyā viviktā agrā hyāḥ 3 prajahīte 'tām āyuṣmantaḥ saṃjñā yaduta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣṭa : mā asaṃjñāyā mā 4 ca saṃjñayā saṃjñā parijñāsiṣṭa / yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati / saṃ jñā ve dayitanirodhasamāpattim 5 āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayita niro dha samāpattisamāpannasya fol. 73v (KP-SI P/2) 1 bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ 145 asmiṃ khalu punar dharmaparyāye bhāṣyamāṇe te ṣāṃ 2 paṃcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni / te vimuktacittā yena bhagavāṃs te no pa saṃkramann 3 upasaṃkramya bhagavataḥ pādau śirobhir vanditvā ekānte nyaṣīdan* athāyuṣmān subhutis tā n bhi kṣū n 4 etad avocat* kva nu khalv āyuṣmanto gatā kuto vā āgatāḥ te avoca ṃ na kvacid gamanāya / na kutaścid āga ma nā ya / 5 bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtir āha / ko nāmāyuṣmantā ṃ śāstā / te āhuḥ yo no tpanno na pa ri nirvāsyati / fol. 74r (KP-SI P/2) 1 146 subhūtir āha / kasya yuṣme śrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāpta nābhisaṃ buddhaḥ 2 subhūtir āha / kasya sakāśād yuṣmākaṃ dharmaṃ śrutaṃ / te āhu r yasya na skandhā na dhātavo nāyatanāni 3 subhū ti r 3 āha / kathaṃ punar yuṣme dharmaṃ śrutaṃ / te āhur na bandhanāya na mokṣāya / 4 subhūtir āha / kathaṃ yūyaṃ pra yu ktā 4 te āhu ḥ / na yogāya na prayogāya / na prahāṇāya / 5 subhūtir āha kena yūyaṃ vinītāḥ te ā hu ḥ 5 yasya na kāyapāriniṣpattir na cittapracāraṃ / 6 subhūtir āha / kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te fol. 74v (KP-SI P/2) 1 āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7 147 subhūtir āha / kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nābh i saṃ buddhaḥ 8 2 subhūtir āha / kevacirena yūyaṃ parinirvāsyatha : te āhuḥ yāvaccireṇa tathāgatanirmi ta kā ḥ 3 parinirvāsyanti tāvaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtir āha / kṛtaṃ yuṣmābhi svakārth a 4 te āhuḥ arthānupalabdhatvāt 10 subhūtir āha / kṛtaṃ yuṣmābhiḥ karaṇīya / te āhu / kārakānupa la bdhi tvāt* 11 5 subhūtir āha / ke 'va yuṣmākaṃ sabrahmacāriṇa / te āhuḥ / ye traidhātuke nopacaranti / na pracaran ti 12 fol. 75r (KP-SI P/2) 1 148 subhūtir āha / kṣīṇā yūṣmākaṃ kleśāḥ te āhur atyantakṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha / dharṣitā yu ṣmabhi r 2 māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha / paricīrṇo yuṣmābhis tathāgataḥ te āhu r na 3 kāyena na vācā na cittena 15 subhūtir āha / sthitā yuṣmākaṃ dākṣīṇeyabhūmau : te āhuḥ agrāhataḥ a pra ti grāhataḥ 16 4 subhūtir āha / cchinnā yūyaṃ saṃsāraṃ / te āhuḥ anuccheda-aśāśvatatvāt* 17 su bhū ti r 5 āha / pratipannā yūyaṃ śramaṇabhūmau / te punar āhuḥ asaṃgāvimuktau / 18 subhūtir ā ha / fol. 75v (KP-SI P/2) 1 ki ṃ gāmināyuṣmantaḥ te āhuḥ yadgaminas tathāgatanirmitāḥ 19 // 149 iti hy āyuṣmataḥ subhūte ḥ paripṛcchataḥ teṣā ṃ ca 2 bhikṣūṇāṃ visarjayantānāṃ / tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ paṃcānāṃ ca bhikṣuṇīśatānām anupādāya sra ve bhyaś 3 cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyāṃ virajo vigata malaṃ 4 dharmeṣu dharmacakṣur viśuddham* // 150 atha khalu samantāloko nāma bodhisatvo mahāsatvo bhagavantam etad avocat* i ha bha ga van 5 mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ / kathaṃ śikṣitavyam* bhaga vā n fol. 76v (KP-SI P/2) 1 āha / udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmapa r y ā yo 2 bahvarthakaro bhaviṣyati / 151 tadyathāpi nāma kulaputra kaścid eva puruṣaḥ mṛnmayīnāv' abhiruhya gaṃgān adī m 3 uttartukāmo bhavet* tat kiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nor vāhayitavyā bhave t* ā ha 4 balavatā bhagavan vīryeṇa / tat kasmād dhetoḥ mā me asaṃprāptapārasy' evāntareṇa naur vipadyeta / mahā-o ghā rṇa vaprāpto 5 'smin mā haivāntareṇāyaṃ nāvā vikīryeta / bhagavān āha / evam eva samantāloka ato bahutare ṇa fol. 76v (KP-SI P/2) 1 balavantatareṇa vīryeṇa bodhisatvena bodhiḥ samudānayitavyā : mahābalavīryeṇa ca buddhadharmā samudānayita vyā 2 152 eva ṃ manasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṃbhūta / adhruvo 3 'nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṃsanadharmaḥ odan aku lmā ṣopacitaḥ {MS: odanakulmāsopacitaḥ} 4 acirasthāyī anāhāro na tiṣṭhati / jarjaragṛhasadṛśo durbalaḥ mā haiva anādattasā ra syā ntareṇa 5 kālakriyā bhaviṣyati / mahoghārṇavaprāpto 'smi caturottararogaśataprāptānāṃ satvānām uhyamān ānā m fol. 77r (KP-SI P/2) 1 uttāraṇatāyā bodhisatvena mahādharmanāvaṃ samudānayiṣyāmi / yayā dharmanāvā sarvasatvā saṃsār ārṇa va prāptān 2 uhyamānān uttārayiṣyāmi / 153 tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayi tavyā 3 iha samantāloka bodhisatvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṃbhārāḥ bha va nti 4 anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṃkārālaṃkṛtā : āśayadṛḍhasārab andha na subaddhā : 5 kṣāntisauratyasmṛtiśalyabaddhā saptabodhyaṃgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyān aci tta kramanīyakarmaṇīkṛtā : fol. 77v (KP-SI P/2) 1 dāntaśāntājāneyakuśalaśilpasuniṣṭhitā atyantākopyadharmamahākaruṇāsaṃgṛhī tā 2 catuḥsaṃgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā / upāyakauśalyasukṛtavic. + 3 catubrahmavihārasuśodhitāṃ / 154 catusmṛtyupasthānasucintitakāyopanītā / samyakprahāṇaprasaṭhā ri ddhipā da javajavitā / 4 indriyasunirīkṣita dānavakravigata balavegasamudgatā antareṇa 'śithilā bodhyaṃgavibodhan. 5 ariśatrumārapathajahanī mānokramavāhinī / kutīrthyatīrthajahanī / śamathanidhyaptinirdiṣṭā / vipaśyanāpra yo gā / fol. 78r (KP-SI P/2) 1 ubhayor antayor asaktavāhinī / hetudharmayuktā vipulavistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśa su di kṣu 2 śabdam ādāyaty āgacchatāgacchatābhiru ha ta mahādharmanāvaṃ nirvāṇapuragāminī / kṣemamārgagāminī / ma h ā pāri ma tīra 3 satkāyadṛṣṭiṃ jahanīṃ / pārimatīragāminī laghusarvadṛṣṭigatavigatā / 155 īdṛśī kulaputra dharma nau 4 bodhisatvena samudānayitavya : aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena / sa rva satvānām 5 arthāya anayā saddharmanāvā sarvasatvā tārayitavyā : caturbhir oghe uhyamānā : īdṛ śī fol. 78v (KP-SI P/2) 1 nāvā kulaputra bodhisatvena samudānayitavyā : tatra samantāloka katāmā bodhisatvasya kṣiprābhijñatā / yaduta akṛ tri ma ḥ 2 prayogaḥ sarvasatveṣu / tīvracchandikatā āśayaśuddhyā / utaptavīryatā sarvakuśalamūlasamudānaya .. + 3 ye kuśalacchandikatā yoniśamanasikāreṇa śrutātṛptatā prajñāpāripūryai : nirmānatā prajñopa cayā ya / 4 pravrajyānimnatāi sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā / 156 asaṃsargo durjan. + 5 na vivarjanatayā / dharmārthikatā paramārthārthapratisaraṇatayā / jñānārtho 'tyantākopanārthatayā / dharmā r th o jñā nā rthatayā / fol. 79r (KP-SI P/2) 1 satyārtho avisaṃvādanārthatayā / śunyatārtho samyakprayogārthatayā / vivekārtho atyantopa śamā rtha tāyeti // iyam ucyate samantāloka bodhisatvasya mahāsatvasya kṣiprābhijñatā // 157 atha khalv āyuṣmān ma hākā śya po 3 bhagavantam etad avocat* āścāryaṃ bhagavan* āścāryaṃ sugata : yāvac ceyaṃ mahāratnakūṭo sūtrāntarā j ñ. 4 upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṝṇāṃ ca / kiyad bhagavan sa kulaputro vā 5 kuladuhitā vā puṇyaṃ prasavati / ya ito ratnakūṭaṃ sūtrāntarājñā-d-ekagāthām apy upadiśet* 158 evam ukte bhaga vān ā yu ṣmantaṃ fol. 79v (KP-SI P/2) 1 mahākāśyapam etad avocat* yo hi kāśyapa kulaputro vā kuladuhitā vā gaṃgānadīvālukasameṣu lokadhā tuṣu 2 paramāṇurajāṃsi bhindeya bhitvā tāttakā caiva vārā vāpeya / tāttakā caiva taṃ sarvalokadhātavaḥ sapt aratna pa ripūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt* gaṃgānadīvālukasamānāṃ ca buddhā nāṃ 4 bhagavantānām ekaikasya ca tathāgatasya gaṃgānadīvālukāsamān vihārān karāpayet* 159 gaṃgānadīvā lukāsa mānāṃ ca buddhānāṃ bhagavatām ekaikaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṃgānadīvālukāsamān kalpāṃ ca sarva su khopadhānaiḥ fol. 80r (KP-SI P/2) 1 paricaret / teṣāṃ ca buddhānāṃ bhagavatāṃ yāvajjīva manāpena kāyakarm e ṇa vākkarmeṇa m anaska rme ṇa 2 upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi ta tta kā 3 bhidya bhitvā vā tāttakā caiva vārā vāpeya / tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtv ā dā naṃ 4 dadyād buddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manāpena kāyakarmaṇā vākkarmaṇā manaskarmaṇā upa sthāna pā ricaryāya 5 tāttakā caiva gaṃgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavatāṃ satkuryād g urukuryā n fol. 80v (KP-SI P/2) 1 mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stupā kārāpayet* yaś ca kulaputro vā kula duhi tā 2 vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitād ekām api gāthā udgṛhṇeya dhāra yet* 3 asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimām api / kalā ṃ nopaiti / sahasrimām api / koṭi śa ta sahasrimām 4 api / saṃkhyām api / kalām api / gaṇanām api / upamā m a pi / upaniṣām api / na kṣa mate 5 yaś ca śruṇeya śrutvā ca na parikṣipeya / ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet* yaś ca mātṛ g r āma + fol. 81r (KP-SI P/2) 1 + .. .. śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu v i n i pāto bhaviṣyati / sa eva tasya paśc i m akaḥ bhā vo 2 bhaviṣyati / 160 yatra ca pṛthivīpradeśe ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā likhito 3 vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśo caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyānt ikā d 4 imaṃ dharmaparyāyaṃ śṛṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā / tasya dharmabhāṇakasyāntike e vaṃ rū pā 5 gauravā-m-utpādayitavyaḥ tadyathāpi nāma kāśyapa ta thāgatas y a / y aś ca ku l aputr o vā ku l aduhitā dharma bhā ṇakaṃ fol. 81v (KP-SI P/2) 1 satkari ṣ y a t i gurukariṣyati mā nayi ṣ y a t i / pūj a y iṣ y a t i / t. .. .y. .. .. .y. r. t. .. + + + + + + + + + 2 mara ṇa kāle cāsya tathāgatada r śanaṃ bhaviṣyati / 161 tathāgatadarśanena ca daśa ca kāyakarmapār i śuddhi pr a til a p syate / 3 ka tame daśa / yaduta vedanāyā aparyādattacitta kālaṃ kariṣyati / cakṣuvibhramaś cāsya na bhaviṣyati 2 na ha sta vikṣepaṃ 4 ca kariṣyati 3 na pādavikṣepaṃ ca kariṣyati / 4 noccāraṃ kariṣyati / 5 na prasrāvaṃ kariṣyati / 6 na hṛ da y ā t 5 svedaṃ pra gh ār i ṣ yati / 7 na m u ṣṭiṃ kariṣyati / 8 na cākāśaṃ parā mṛśa ti : 9 yathā niṣaṇ ā .āv a .āy. + + + + (KP-VD), pp. 58f.: SI P/85A fol. 5 1 14 ca tvārīmāni kāśyap a bodhisatvasya kalyāṇa m i tr ā ṇ i katamāni catvāri / yācanako bodhisatvasya kalyāṇamitraṃ bodhimārgopastaṃbh ā ya (KP-VD) SI P/85A r2 dharmabhāṇako bodhisa t vasya kalyāṇamitraṃ śrutaprajñopastaṃbhāya / pravrajyāsamādapa k o bodhi sa tvasya kalyāṇamitraṃ sarvakuśala mū lopastaṃbhāya / (KP-VD) SI P/85A r3 buddho bhagavāṃ bodhisatvasya kalyāṇamitraṃ sarvabuddhadharmopastaṃbhāya / imāni kāśyapa bodhisatvasya kalyā ṇa mitrāṇi // 14 : (KP-VD) SI P/85A r4 15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthik āḥ (KP-VD) SI P/85A r5 kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpa naya nārthi kaḥ parṣadgaṇārthiko {MS: parṣadguṇārthiko} bhavati na vivek ārthi ka ḥ (KP-VD) SI P/85A r6 ime kāśyapa catvāro bodhisatvapratirūpakāḥ 15 // 16 catvāra ime kāśyapa bodhisatvasya bh ūtagu ṇāḥ katame catvāraḥ śunyatāṃ c ā dhi mu cyati (KP-VD) SI P/85A r7 karmavipākaṃ cābhiśraddadhāti {MS: cābhiśraddhadāti} nairātmyaṃ cāsya kṣamate sarvasatveṣu ca mahākaruṇā nirvā ṇagata ś cāsyāśayaḥ saṃsāragataś ca prayoga ḥ (KP-VD) SI P/85A v1 sa tvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca ime kāśyapa catvāro bodhisatvasya bhū tagu ṇāḥ 16 // 17 catvāra ime kāśyapa (KP-VD) SI P/85A v2 bodhisatvasya mahānidhānapratilaṃbhāḥ katame catvāraḥ buddhotpādārāgaṇatā / ṣaṭpāramitāśrava ṇaḥ ap ratihatacittasya dharmabhāṇakadar śa na m* (KP-VD) SI P/85A v3 apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvamahānidhānapratilaṃbh āḥ 17 // 18 catvāra ime kāśyapa bodhi sa tva sya (KP-VD) SI P/85A v4 mārasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ {MS: bodhisatvasyānutsargaḥ} sarvasatveṣv apratihatacittatā / sarvadṛṣṭikṛtā nā m (KP-VD) SI P/85A v5 avabodhaḥ anatimanyatā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārasa mat ikramaṇā dharmāḥ 18 // 19 catvāra i me (KP-VD) SI P/85A v6 kāśyapa dharmā bodhisatvasya sarvakuśalamūlasaṃgrahāya saṃvartante katame catvāraḥ niṣkuhakasyāraṇyavāsaḥ pratikārāprātikāṃkṣiṇaś ca tv ā ri (KP-VD) SI P/85A v7 sa ṃ grahavastū ni sarvasatveṣ u kāyajīv i t o ts a rgaḥ saddharmaparyeṣṭim ārabhya śrutārthātṛptatā sarvakuśalamūlasamudānayanatā + (KP-VD), pp. 60-62: Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 fol. 169? r1 eva m eva kāśyapaikatyā śramaṇabrāhmaṇā bahūn dharmāṃ paryāpya na rā gat ṛ ṣṇā + + + + + + + + + + + + mohatṛṣṇā vinodayanti / te dharmārṇavānohyamāne : kleśatṛṣṇayā kāl. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r2 tigāmino bhavanti 2 // 129 tadyathā kāśyapa vaidya auṣadhabhrastrā gṛhītv. .. .. .. c. + + + + + + + + + + + utpadyeta / na ca taṃ vyādhi / śaknuyā cikitsitu ṃ / evam eva kāśyapa bahuśrutasya vy. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r3 draṣṭavyaḥ yas tena śrutena na śa knoty ātmānaṃ kleṣavyādhiṃ ci ki tsi tuṃ n irarthakaṃ tasya taṃ śrutaṃ bhavati 3 // 130 tadyathāpi kā śyapa glāna ḥ puruṣo rājārhaṃ bhaiṣajyam upayujyatāsaṃvareṇa kālaṃ kuryāt* (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r4 evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭa vyo yas tenāsaṃvareṇa kālaṃ karoti // 131 tadyathāpi kāśyapa maṇiratnam uc c āre patita m akāryopagaṃ bhavaty evam ev a kāśya pa (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r5 bahuśrutasya lābhasatkāroccārapa + .o dra ṣṭavyaḥ niṣkiṃcana ṃ devaman. .e .yaṣu // 132 tadyathāpi kāśyapa mṛtasya mālā / evam eva kāśyapa du ḥ śīlasya kāṣ. ya .r. + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r6 vyaḥ // 133 tadyathāpi kāśyapa susnātasya suvili pta sy a succhi nnakeśanakhasyāvadāt a vastraprāvṛtasya pravaracandanānuliptasya śreṣṭhiputrasya śīrṣe caṇpakamālā evam eva kāśya pa duḥśī la vato (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r7 ba huśrutasya kāṣāyadhāra .. + + + + // 134 catvāra ime kāśyapa duḥśīlā śīlavapratirūpakāḥ katame catvāraḥ iha kāśya pa i haikatyo bhikṣ uḥ prāti mo k ṣa saṃ varasaṃv . rto (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r8 bhavati / ācā .y. + + + + + + + aṇ umā treṣv api 'vadyeṣu bhayadarśī samādāya śi kṣati śikṣāpade .. .. .. .i .. ddh. .. .. .. .. .. .. + + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v1 .. .. .. + + samanvā gato v iharati pariśu + + + + + + + + .. .. .. yaṃ kāśyapa prathamo du ḥ śīla ḥ śīlavapratirūpakaḥ // punar aparaṃ kāśy apa ihaikatyo bhikṣur vinay adharo bha vati (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v2 pravṛ tavi nayo vinayagupto + + + + y. dṛṣṭiṃ cāsyānucalitaṃ bhavati : ayaṃ kāśyapa dvitīyo du ḥ śīla ḥ śīlavapratirūpakaḥ // puna r a paraṃ kāśyapa ihaik atyo bhi kṣu ḥ (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v3 maitrāvihārī bhavati / satvāraṃbaṇay. + + + + sa manvāgato bhavati / ajātiṃ sarvasaṃkārāṇāṃ śrutvā : u t trasati saṃtrasati / saṃtrāsam āpadyate / ayaṃ kāśyapa tṛtīy o duḥ śī laḥ (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v4 śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣuḥ dvādaśa dhutaguṇān samā dā ya vartate / upalaṃbhadṛṣṭikaś ca bhavati / ahaṃkāramamaṃkāra + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v5 ayaṃ kāśyapa caturtho du ḥ śīlaḥ śīlavapratirūpakāḥ // ime kāśyapa catvāro du ḥ śīla ḥ śīlavapratirūpakā 135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā n. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v6 3 yaṃ : na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāro na pracāro nāpracāra ḥ na nāmarūpam / na nimittaṃ : na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ : na satvo na satvaprajña pti ḥ (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v7 na vā ṅ na vā k prajñaptiḥ na ci t taṃ na ci t taprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nātmaś īlo tka r ṣ aṇā / na parākarmaśīlyapaṃsanā : na śīlamanyanā / na śī lakalpa nā : (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v8 na saṃkalpanā : idam ucyate kāśyapa āryāṇāṃ śīlam* a + + + + + + + + + + + + .āpagatam* // sarvaniśrayavigatam* / 136 atha bhagavāṃ tasyā ṃ velāy. (KP-VD), pp. 63f.: SHT I 374 r1 151 + + + kīd ṛ śe na vīryeṇa tena satpuruṣeṇa sā nāvā vāhayitavyā : āha balavatā bhagavā n vīryeṇa + + + + + + + + + + + + + + + 2 rṇava pr ā pto 'smiṃ : mā hevāntareṇāyaṃ nāvā vikīryeta : bhagavān āha : evam eva samantā loka + + + + + + + + + + + + + + + + 3 bodhisatvena / buddhadharmā samudānayitavyāḥ : 152 eva ṃ manasikāreṇa anityo / ba tāyaṃ kāyaḥ + + + + + + + + + + + + + + + 4 ntasārasya kālakriyā bhaviṣyati mahoghārṇa va prāpto 'smiṃ : caturogaprāptānāṃ satvānāṃ vuhyam ānāṃ + + + + + + + + + + + + + + + + + + v1 vān samudānayiṣyāmi : yayā mahādharmanāvā yān satvān saṃsārārṇāvaprāptān vuhyam ānān. + + + + + + + + + + + + + + + + + + + + 2 153 śi dharmanāvā / bodhisatvena samudānayitvā : yeyaṃ sarvasatvasamacittatā saṃ + + + + + + + + + + + + + + + + + + + + 3 śīlapha l a niryātā dānaparivārālaṃkṛtā : āśayadṛḍhasāra bandha nanibaddhā : kṣāntisau rat y asmṛtiśalyabaddhā + + + + + + + + + + + 4 sa pta bodhyaṃgasaṃ bhāradṛḍhavīryakuśaladharmadārusam u dānītā dhyānacittakramanīyakarmaṇyākṛtā : dāntaśānt. + + + + + + + + + + + + + + + + + +