Matsya-Purāṇa 1 pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ // pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam devīṃ sarasvatīṃ caiva tato jayam udīrayet // ajo 'pi yaḥ kriyāyogān nārāyaṇa iti smṛtaḥ triguṇāya trivedāya namas tasmai svayambhuve // sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ munayo dīrghasattrānte papracchur dīrghasaṃhitām // pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca kathāsu śaunakādyās tu abhinandya muhurmuhuḥ // kathitāni purāṇāni yānyasmākaṃ tvayānagha tānyevāmṛtakalpāni śrotum icchāmahe punaḥ // kathaṃ sasarja bhagavaṃl lokanāthaścarācaram kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ // bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ // sarvam etat samācakṣva sūta vistaraśaḥ kramāt tvadvākyenāmṛtasyeva na tṛptiriha jāyate // puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ putre rājyaṃ samāropya kṣamāvān ravinandanaḥ // malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ samaduḥkhasukho vīraḥ prāptavān yogam uttamam // babhūva varadaś cāsya varṣāyutaśate gate varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ // evamukto 'bravīd rājā praṇamya sa pitāmaham ekam evāham icchāmi tvatto varamanuttamam // bhūtagrāmasya sarvasya sthāvarasya carasya ca bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite // evamastviti viśvātmā tatraivāntaradhīyata puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā // kadācidāśrame tasya kurvataḥ pitṛtarpaṇam papāta pāṇyor upari śapharī jalasaṃyutā // dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ rakṣaṇāyākarodyatnaṃ sa tasminkarakodare // ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt // sa tamādāya maṇike prākṣipajjalacāriṇam tatrāpi caikarātreṇa hastatrayam avardhata // punaḥ prāhārtanādena sahasrakiraṇātmajam sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ // tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ yadā na māti tatrāpi kūpe matsyaḥ sarovare // kṣipto 'sau pṛthutāmāgāt punar yojanasaṃmitām tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama // tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata yadā tadā samudre taṃ prākṣipanmedinīpatiḥ // yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ // athavā vāsudevastvam anya īdṛkkathaṃ bhavet yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ // jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava hṛṣīkeśa jagannātha jagaddhāma namo 'stu te // evamuktaḥ sa bhagavān matsyarūpī janārdanaḥ sādhu sādhviti covāca samyagjñātas tvayānagha // acireṇaiva kālena medinī medinīpate bhaviṣyati jale magnā saśailavanakānanā // naur iyaṃ sarvadevānāṃ nikāyena vinirmitā mahājīvanikāyasya rakṣaṇārthaṃ mahīpate // svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata // yugāntavātābhihatā yadā bhavati naur nṛpa śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // tato layānte sarvasya sthāvarasya carasya ca prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate // evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ manvantarādhipaścāpi devapūjyo bhaviṣyasi // Matsya-Purāṇa 2 evamukto manustena papraccha madhusūdanam bhagavankiyadbhirvarṣair bhaviṣyatyantarakṣayaḥ // sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana tvayā saha punaryogaḥ kathaṃ vā bhavitā mama // adyaprabhṛtyanāvṛṣṭir bhaviṣyati mahītale yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham // tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ // aurvānalo 'pi vikṛtiṃ gamiṣyati yugakṣaye viṣāgniścāpi pātālāt saṃkarṣaṇamukhacyutaḥ bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ // trijagannirdahan kṣobhaṃ sameṣyati mahāmune evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā // ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam // saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ vidyutpatākaḥ śoṇastu saptaite layavāridāḥ // agniprasvedasambhūtāḥ plāvayiṣyanti medinīm samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ // etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ // āropya rajjuyogena matpradattena suvrata saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ // ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa somasūryāvahaṃ brahmā caturlokasamanvitaḥ // narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam // tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye evamekārṇave jāte cākṣuṣāntarasaṃkṣaye // vedānpravartayiṣyāmi tvatsargādau mahīpate evamuktvā sa bhagavāṃs tatraivāntaradhīyata // manur apyāsthito yogaṃ vāsudevaprasādajam abhyasan yāvad ābhūta samplavaṃ pūrvasūcitam // kāle yathokte saṃjāte vāsudevamukhodgate śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ // bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat bhūtānsarvānsamākṛṣya yogenāropya dharmavit // bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat uparyupasthitastasyāḥ praṇipatya janārdanam // ābhūtasamplave tasminn atīte yogaśāyinā pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ // yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ tad evaikārṇave tasmin manuḥ papraccha keśavam // utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram // dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam // devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi // mahāpralayakālānta etadāsīttamomayam prasuptamiva cātarkyam aprajñātamalakṣaṇam // avijñeyamavijñātaṃ jagat sthāsnu cariṣṇu ca tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām // vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau // yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat apa eva sasarjādau tāsu vīryam avāsṛjat // tadevāṇḍaṃ samabhavad dhemarūpyamayaṃ mahat saṃvatsarasahasreṇa sūryāyutasamaprabham // praviśyāntarmahātejāḥ svayam evātmasambhavaḥ prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ // tadantarbhagavāneṣa sūryaḥ samabhavatpurā ādityaścādibhūtatvād brahmā brahma paṭhann abhūt // divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam // jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā / yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam // nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ pitaro manavas tathā sapta ye 'mī samudrāś ca te 'pi cāntarjalodbhavāḥ lavaṇekṣusurādyāś ca nānāratnasamanvitāḥ // sa sisṛkṣur abhūd devaḥ prajāpatir arindama tattejasaś ca tatraiṣa mārtaṇḍaḥ samajāyata // mṛte 'ṇḍe jāyate yasmān mārtaṇḍas tena saṃsmṛtaḥ rajoguṇamayaṃ yattad rūpaṃ tasya mahātmanaḥ caturmukhaḥ sa bhagavān abhūl lokapitāmahaḥ // yena sṛṣṭaṃ jagat sarvaṃ sadevāsuramānuṣam tamavehi rajorūpaṃ mahat sattvam udāhṛtam // Matsya-Purāṇa 3 caturmukhatvam agamat kasmāl lokapitāmahaḥ kathaṃ tu lokān asṛjad brahmā brahmavidāṃ varaḥ // tapaś cacāra prathamam amarāṇāṃ pitāmahaḥ āvibhūtās tathā vedāḥ sāṅgopāṅgapadakramāḥ // purāṇasarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam nityaṃ śabdamayaṃ puṇyaṃ śatakoṭipravistaram // anantaraṃ ca vaktrebhyo vedās tasya viniḥsṛtāḥ mīmāṃsānyāyavidyāś ca pramāṇāṣṭakasaṃyutāḥ // vedābhyāsaratasyāsya prajākāmasya mānasāḥ manasaḥ pūrvasṛṣṭā vai jātā yat tena mānasāḥ // marīcir abhavat pūrvaṃ tato 'trir bhagavān ṛṣiḥ aṅgiraś cābhavat paścāt pulastyas tadanantaram // tataḥ pulahanāmā vai tataḥ kratur ajāyata pracetāś ca tataḥ putro vasiṣṭhaś cābhavat punaḥ // putro bhṛgur abhūt tadvan nārado 'py acirād abhūt daśemān mānasān brahmā munīn putrān ajijanat // śārīrān atha vakṣyāmi mātṛhīnān prajāpateḥ aṅguṣṭhād dakṣiṇād dakṣaḥ prajāpatir ajāyata // dharmaḥ stanāntād abhavad dhṛdayāt kusumāyudhaḥ bhrūmadhyād abhavat krodho lobhaś cādharasaṃbhavaḥ // buddher mohaḥ samabhavad ahaṃkārād abhūn madaḥ pramodaś cābhavat kaṇṭhān mṛtyur locanato ṇrpa bharataḥ karamadhyāt tu brahmasūnur abhūt tataḥ // ete nava sutā rājan kanyā ca daśamī punaḥ aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā // buddher mohaḥ samabhavad iti yat parikīrtitam ahaṃkāraḥ smṛtaḥ krodho buddhir nāma kim ucyate // sattvaṃ rajas tamaś caiva guṇatrayam udāhṛtam sāmyāvasthitir eteṣāṃ prakṛtiḥ parikīrtitā // kecit pradhānam ity āhur avyaktam apare jaguḥ etad eva prajāsṛṣṭiṃ karoti vikaroti ca // guṇebhyaḥ kṣobhamāṇebhyas trayo devā vijajñire ekā mūrtis trayo bhāgā brahmaviṣṇumaheśvarāḥ // savikārāt pradhānāt tu mahat tattvaṃ prajāyate mahān iti yataḥ khyātir lokānāṃ jāyate sadā // ahaṃkāraś ca mahato jāyate mānavardhanaḥ indriyāṇi tataḥ pañca vakṣye buddhivaśāni tu prādur bhavanti cānyāni tathā karmavaśāni tu // śrotraṃ tvak cakṣuṣī jihvā nāsikā ca yathākramam pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ utsargānandanādāna gatyālāpāś ca tatkriyāḥ // mana ekādaśaṃ teṣāṃ karmabuddhiguṇānvitam indriyāvayavāḥ sūkṣmās tasya mūrtiṃ manīṣiṇaḥ // śrayanti yasmāt tanmātrāḥ śarīraṃ tena saṃsmṛtam śarīrayogāj jīvo 'pi śarīrī gadyate budhaiḥ // manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā ākāśaṃ śabdatanmātrād abhūc chabdaguṇātmakam // ākāśavikṛter vāyuḥ śabdasparśaguṇo 'bhavat vāyoś ca sparśatanmātrāt tejaś cāvir abhūt tataḥ // triguṇaṃ tadvikāreṇa tacchabdasparśarūpavat tejovikārād abhavad vāri rājaṃś caturguṇam // rasatanmātrasaṃbhūtaṃ prāyo rasaguṇātmakam bhūmis tu gandhatanmātrād abhūt pañcaguṇānvitā // prāyo gandhaguṇā sā tu buddhir eṣā garīyasī ebhiḥ saṃpāditaṃ bhuṅkte puruṣaḥ pañcaviṃśakaḥ // īśvarecchāvaśaḥ so 'pi jīvātmā kathyate budhaiḥ evaṃ ṣaḍviṃśakaṃ proktaṃ śarīram iha mānave // sāṃkhyaṃ saṃkhyātmakatvāc ca kapilādibhir ucyate etat tattvātmakaṃ kṛtvā jagad vedhā ajījanat // sāvitrīṃ lokasṛṣṭyarthe hṛdi kṛtvā samāsthitaḥ tataḥ saṃjapatas tasya bhitvā deham akalmaṣam // strīrūpam ardham akarod ardhaṃ puruṣarūpavat śatarūpā ca sā khyātā sāvitrī ca nigadyate // sarasvaty atha gāyatrī brahmāṇī ca parantapa tataḥ svadehasaṃbhūtām ātmajām ity akalpayat // dṛṣṭvā tāṃ vyathitas tāvat kāmabāṇārdito vibhuḥ aho rūpam aho rūpam iti cāha prajāpatiḥ // tato vāsiṣṭhapramukhā bhaginīm iti cukruśuḥ brahmā na kiṃcid dadṛśe tanmukhālokanād ṛte // aho rūpam aho rūpam iti prāha punaḥ punaḥ tataḥ praṇāmanamrāṃ tāṃ punar evābhyalokayat // atha pradakṣiṇaṃ cakre sā pitur varavarṇinī putrebhyo lajjitasyāsya tadrūpālokanecchayā // āvirbhūtaṃ tatro vaktraṃ dakṣiṇaṃ pāṇḍugaṇḍavat vismayasphuradoṣṭhaṃ ca pāścātyam udagāt tataḥ // caturtham abhavat paścād vāmaṃ kāmaśarāturam tato 'nyad abhavat tasya kāmāturatayā tathā // utpatantyās tadākārā ālokanakutūhalāt sṛṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam // tat sarvaṃ nāśam agamat svasutopagamecchayā tenordhvaṃ vaktram abhavat pañcamaṃ tasya dhīmataḥ āvirbhavajjaṭābhiś ca tad vaktraṃ cāvṛṇot prabhuḥ // tatas tān abravīd brahmā putrān ātmasamudbhavān prajāḥ sṛjadhvam abhitaḥ sadevāsuramānuṣīḥ // evam uktās tataḥ sarve sasṛjur vividhāḥ prajāḥ gateṣu teṣu sṛṣṭyarthaṃ praṇāmāvanatām imām // upayeme sa viśvātmā śatarūpām aninditām saṃbabhūva tayā sārdham atikāmāturo vibhuḥ salajjāṃ cakame devaḥ kamalodaramandire // yāvad abdaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ tataḥkālena mahatā tasyāḥ putro 'bhavan manuḥ // svāyaṃbhuvo iti khyātaḥ sa virāḍ iti naḥ śrutam tadrūpaguṇasāmānyād adhipuruṣa ucyate // vairājā yatra te jātā bahavaḥ śaṃsitavratāḥ svāyaṃbhuvā mahābhāgāḥ sapta sapta tathāpare // svārociṣādyāḥ sarve te brahmatulyasvarūpiṇaḥ auttamipramukhās tadvad yesāṃ tvaṃ saptamo 'dhunā // Matsya-Purāṇa 4 aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // divyeyamādisṛṣṭistu rajoguṇasamudbhavā atīndriyendriyā tadvad atīndriyaśarīrikā // divyatejomayī bhūpa divyajñānasamudbhavā na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // kāryākārye na devānāṃ śubhāśubhaphalaprade yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ gāyatrī brahmaṇastadvad aṅgabhūtā nigadyate // amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate viriñcir yatra bhagavāṃs tatra devī sarasvatī bhāratī yatra yatraiva tatra tatra prajāpatiḥ // yathātapo na rahitaś chāyayā dṛśyate kvacit gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā tasmānna kaściddoṣaḥ syāt sāvitrīgamane vibho // tathāpi lajjāvanataḥ prajāpatir abhūtpurā svasutopagamād brahmā śaśāpa kusumāyudham // yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ tasmāttvaddehamacirād rudro bhasmīkariṣyati // tataḥ prasādayāmāsa kāmadevaścaturmukham na māmakāraṇe śaptuṃ tvamihārhasi mānada // ahamevaṃvidhaḥ sṛṣṭas tvayaiva caturānana indriyakṣobhajanakaḥ sarveṣāmeva dehinām // strīpuṃsoravicāreṇa mayā sarvatra sarvadā kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // tasmādanaparādho 'haṃ tvayā śaptastathā vibho kuru prasādaṃ bhagavan svaśarīrāptaye punaḥ // vaivasvate 'ntare prāpte yādavānvayasambhavaḥ rāmo nāma yadā martyo matsattvabalamāśritaḥ // avatīryāsuradhvaṃsī dvārakām adhivatsyati tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // evaṃ śāpaprasādābhyām upetaḥ kusumāyudhaḥ śokapramodābhiyuto jagāma sa yathāgatam // ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // yā sā dehārdhasambhūtā gāyatrī brahmavādinī jananī yā manordevī śatarūpā śatendriyā // ratirmanastapo buddhir mahān diksambhramas tathā tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // tato 'sṛjadvāmadevaṃ triśūlavaradhāriṇam sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // vāmadevastu bhagavān asṛjanmukhato dvijān rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // vidyuto 'śanimeghāṃśca rohitendradhanūṃṣi ca chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // tataḥ sādhyagaṇānīśas trinetrānasṛjatpunaḥ koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato 'bhavat // svāyambhuvo manurdhīmāṃs tapastaptvā suduścaram patnīmevāpa rūpāḍhyām anantā nāma nāmataḥ // priyavratottānapādau manustasyām ajījanat dharmasya kanyā caturā sūnṛtā nāma bhāminī // uttānapādāttanayān prāpa mantharagāminī apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // divyamāpa tataḥ sthānam acalaṃ brahmaṇo varāt tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // janayāmāsa tanayān daśa śūrānakalmaṣān ūruḥ pūruḥ śatadyumnas tapasvī satyavāgghaviḥ // agniṣṭudatirātraśca sudyumnaścāparājitaḥ abhimanyustu daśamo naḍvalāyām ajāyata // ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // pitṛkanyā sunīthā tu venamaṅgādajījanat venamanyāyinaṃ viprā mamanthus tatkarād abhūt pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // prācīnabarhir bhagavān mahān āsīt prajāpatiḥ havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ sarve pracetaso nāma dhanurvedasya pāragāḥ // tattaporakṣitā vṛkṣā babhur loke samantataḥ devādeśācca tānagnir adahadravinandana // somakanyābhavat patnī mārīṣā nāma viśrutā tebhyastu dakṣamekaṃ sā putram agryam ajījanat // dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ ajījanatsomakanyā nadīṃ candravatīṃ tathā // somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // dvipadaścābhavan kecit kecid bahupadā narāḥ valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // aśvaṛkṣamukhāḥ kecit kecit siṃhānanāstathā śvasūkaramukhāḥ kecit keciduṣṭramukhās tathā // janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // Matsya-Purāṇa 5 devānāṃ dānavānāṃ ca gandharvoragarakṣasām utpattiṃ vistareṇaiva sūta brūhi yathātatham // saṃkalpād darśanātsparśāt pūrveṣāṃ sṛṣṭirucyate dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā // prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ // yadā tu sṛjatastasya devarṣigaṇapannagān na vṛddhim agamallokas tadā maithunayogataḥ dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat // tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ nāradaḥ prāha haryaśvān dakṣaputrānsamāgatān // bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ // te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam adyāpi na nivartante samudrādiva sindhavaḥ // haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ nārado 'nugatānprāha punastānpūrvavatsa tān // bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ // te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati anviṣyanduḥkhamāpnoti tena tatparivarjayet // tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā // prādātsa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate dve caivāṅgirase tadvat tāsāṃ nāmāni vistarāt // śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ marutvatī vasur yāmī lambā bhānur arundhatī // saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī dharmapatnyaḥ samākhyātās tāsāṃ putrān nibodhata // viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat marutvatyāṃ marutvanto vasos tu vasavastathā // bhānostu bhānavastadvan muhūrtāyāṃ muhūrtakāḥ lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā // pṛthivītalasambhūtam arundhatyām ajāyata saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata // jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam vasavaste samākhyātās teṣāṃ sargaṃ nibodhata // āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca śāmbo 'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ // dhruvasya kālaḥ putrastu varcāḥ somādajāyata draviṇo havyavāhaśca dharaputrāv ubhau smṛtau // kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro 'pi ca manoharā dharātputrān avāpātha hareḥ sutā // śivā manojavaṃ putram avijñātagatiṃ tathā avāpa cānalāt putrāv agniprāyaguṇau punaḥ // agniputraḥ kumārastu śarastambe vyajāyata tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ // apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ // prāsādabhavanodyāna pratimābhūṣaṇādiṣu taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ // ajaikapādahirbudhnyo virūpākṣo 'tha raivataḥ haraśca bahurūpaśca tryambakaśca sureśvaraḥ // sāvitraśca jayantaśca pinākī cāparājitaḥ ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ // eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām koṭayaścaturaśītis tatputrāś cākṣayā matāḥ // dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ putrapautrasutāścaite surabhīgarbhasambhavāḥ // Matsya-Purāṇa 6 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān aditirditirdanuścaiva ariṣṭā surasā tathā // surabhir vinatā tadvat tāmrā krodhavaśā irā kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata // tuṣitā nāma ye devāś cākṣuṣasyāntare manoḥ vaivasvate 'ntare caite ādityā dvādaśa smṛtāḥ // indro dhātā bhagas tvaṣṭā mitro 'tha varuṇo yamaḥ vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca // ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ mārīcātkaśyapādāpa putrānaditiruttamān // bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ ete devagaṇā viprāḥ pratimanvantareṣu ca // utpadyante pralīyante kalpe kalpe tathaiva ca ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam // hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca hiraṇyakaśipostadvaj jātaṃ putracatuṣṭayam // prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca prahlādaputra āyuṣmān śibir bāṣkala eva ca // virocanaś caturthaśca sa baliṃ putramāptavān baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ // dhṛtarāṣṭras tathā sūryaś candraścandrāṃśutāpanaḥ nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ // evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ // tapasā toṣito yasya pure vasati śūlabhṛt mahākālatvam agamat sāmyaṃ yaśca pinākinaḥ // hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā bhūtasaṃtāpanaś caiva mahānābhastathaiva ca // etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ mahābalā mahākāyā nānārūpā mahaujasaḥ // danuḥ putraśataṃ lebhe kaśyapād baladarpitam vipracittiḥ pradhāno 'bhūd yeṣāṃ madhye mahābalaḥ // dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ ayomukhaḥ śambaraś ca kapiśo nāmatastathā // mārīcir meghavāṃścaiva irā garbhaśirās tathā vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ // indrajit saptajiccaiva vajranābhastathaiva ca ekacakro mahābāhur vajrākṣas tārakas tathā // asilomā pulomā ca bindurbāṇo mahāsuraḥ svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ // svarbhānostu prabhā kanyā śacī caiva pulomajā upadānavī mayasyāsīt tathā mandodarī kuhūḥ // śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ pulomā kālakā caiva vaiśvānarasute hi te // bahvapatye mahāsattve mārīcasya parigrahe tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā // paulomānkālakeyāṃśca mārīco 'janayatpurā avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ // caturmukhāllabdhavarās te hatā vijayena tu vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat // hiraṇyakaśiporye vai bhāgineyās trayodaśa vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca // ilvalo namuciścaiva śvasṛpaś cājanas tathā narakaḥ kālanābhaśca saramāṇas tathaiva ca // kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ // avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām ye hatā bhargam āśritya tv arjunena raṇājire // ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ śukī śyenī ca bhāsī ca sugrīvī gṛdhrikā śuciḥ // śukī śukānulūkāṃśca janayāmāsa dharmataḥ śyenī śyenāṃstathā bhāsī kurarānapyajījanat // gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān haṃsasārasakrauñcāṃś ca plavāñchucirajījanat // ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata // garuḍaḥ patatāṃ nāthaḥ aruṇaśca patatriṇām saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā // sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau sampātiputro babhruśca śīghragaścāpi viśrutaḥ // jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ // teṣāmanantamabhavat pakṣiṇāṃ putrapautrakam surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā // sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama // śeṣavāsukikarkoṭa śaṅkhairāvatakambalāḥ dhanaṃjayamahānīla padmāśvataratakṣakāḥ // elāpattramahāpadma dhṛtarāṣṭrabalāhakāḥ śaṅkhapālamahāśaṅkha puṣpadaṃṣṭraśubhānanāḥ // śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā kapilo durmukhaścāpi patañjaliriti smṛtāḥ // eṣāmanantamabhavat sarveṣāṃ putrapautrakam prāyaśo yatpurā dagdhaṃ janamejayamandire // rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam // rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ surabhirjanayāmāsa kaśyapātsaṃyatavratā // munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā tathā kiṃnaragandharvān ariṣṭājanayad bahūn // tṛṇavṛkṣalatāgulmam irā sarvam ajījanat viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ // tata ekonapañcāśan marutaḥ kaśyapādditiḥ janayāmāsa dharmajñān sarvānamaravallabhān // Matsya-Purāṇa 7 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam // purā devāsure yuddhe hṛteṣu hariṇā suraiḥ putrapautreṣu śokārtā gatvā bhūlokamuttamam // syamantapañcake kṣetre sarasvatyāstaṭe śubhe bhartur ārādhanaparā tapa ugraṃ cacāra ha // tadā ditir daityamātā ṛṣirūpeṇa suvratā phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam // yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata // kathayantu bhavanto me putraśokavināśanam vrataṃ saubhāgyaphaladam ihaloke paratra ca // ūcur vasiṣṭhapramukhā madanadvādaśīvratam yasyāḥ prabhāvādabhavat sutaśokavivarjitā // śrotumicchāmahe sūta madanadvādaśīvratam sutānekonapañcāśad yena lebhe ditiḥ punaḥ // yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam vistareṇa tadevedaṃ matsakāśānnibodhata // caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam // nānāphalayutaṃ tadvad ikṣudaṇḍasamanvitam sitavastrayugacchannaṃ sitacandanacarcitam // nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // tasmādupari kāmaṃ tu kadalīdalasaṃsthitam kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ // gandhaṃ dhūpaṃ tato dadyād gītaṃ vādyaṃ ca kārayet tadabhāve kathāṃ kuryāt kāmakeśavayornaraḥ // kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā śuklapuṣpākṣatatilair arcayenmadhusūdanam // kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca ūrū smarāyeti punar manmathāyeti vai kaṭim // svacchodarāyetyudaram anaṅgāyetyuro hareḥ mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai // namaḥ sarvātmane maulim arcayediti keśavam tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet // brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte bhuktyā tu dakṣiṇāṃ dadyād imaṃ mantramudīrayet // prīyatām atra bhagavān kāmarūpī janārdanaḥ hṛdaye sarvabhūtānāṃ ya ānando 'bhidhīyate // anena vidhinā sarvaṃ māsi māsi vrataṃ caret upavāsī trayodaśyām arcayedviṣṇumavyayam // phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet tatastrayodaśe māsi dhṛtadhenusamanvitām // śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm // vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet // homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet gavyena haviṣā tadvat pāyasena ca dharmavit // viprebhyo bhojanaṃ dadyād vittaśāṭhyaṃ vivarjayet ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ // yaḥ kuryād vidhinānena madanadvādaśīmimām sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām // ihaloke varān putrān saubhāgyaphalam aśnute yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ // kaśyapo vratamāhātmyād āgatya parayā mudā cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm // varair āchandayāmāsa sā tu vavre tato varam putraṃ śakravadhārthāya samarthamamitaujasam // varayāmi mahātmānaṃ sarvāmaraniṣūdanam uvāca kaśyapo vākyam indrahantāram ūrjitam // pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate // vidhāsyāmi tato garbham indraśatruniṣūdanam āpastambastataścakre putreṣṭiṃ draviṇādhikām // indraśatrur bhavasveti juhāva ca savistaram devā mumudire daityā vimukhāḥ syuśca dānavāḥ // dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ tvayā yatno vidhātavyo hy asmingarbhe varānane // saṃvatsaraśataṃ tv ekam asminn eva tapovane saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā nopaskareṣūpaviśen musalolūkhalādiṣu // jale ca nāvagāheta śūnyāgāraṃ ca varjayet valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet // vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā na śayāluḥ sadā tiṣṭhed vyāyāmaṃ ca vivarjayet // na tuṣāṅgārabhasmāsthi kapāleṣu samāviśet varjayetkalahaṃ lokair gātrabhaṅgaṃ tathaiva ca // na muktakeśā tiṣṭheta nāśuciḥ syātkadācana na śayītottaraśirā na cāparaśirāḥ kvacit // na vastrahīnā nodvignā na cārdracaraṇā satī nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet // kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret // kṛtarakṣā subhūṣā ca vāstupūjanatatparā tiṣṭhetprasannavadanā bhartuḥ priyahite ratā // dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī // yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ anyathā garbhapatanam avāpnoti na saṃśayaḥ // tasmāttvamanayā vṛttyā garbhe 'sminyatnamācara svastyastu te gamiṣyāmi tathetyuktastayā punaḥ // paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata tataḥ sā kaśyapoktena vidhinā samatiṣṭhata // atha bhītastathendro 'pi diteḥ pārśvamupāgamat vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ // diteśchidrāntaraprepsur abhavatpākaśāsanaḥ vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ // ajānankila tatkāryam ātmanaḥ śubhamācaran tato varṣaśatānte sā nyūne tu divasais tribhiḥ // mene kṛtārthamātmānaṃ prītyā vismitamānasā akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā // nidrābharasamākrāntā divāparaśirāḥ kvacit tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ // vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ // rudantaḥ sapta te bālā niṣiddhā giridāriṇā bhūyo 'pi rudataścaitān ekaikaṃ saptadhā hariḥ // cicheda vṛtrahantā vai punastadudare sthitaḥ evamekonapañcāśad bhūtvā te rurudurbhṛśam // indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ tataḥ sa cintayāmāsa kimetaditi vṛtrahā // dharmasya kasya māhātmyāt punaḥ saṃjīvitāstvamī viditvā dhyānayogena madanadvādaśīphalam // nūnam etat pariṇatam adhunā kṛṣṇapūjanāt vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ // eko 'pyanekatāmāpa yasmādudarago 'pyalam avadhyā nūnamete vai tasmāddevā bhavantviti // yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ maruto nāma te nāmnā bhavantu makhabhāginaḥ // tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam // kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ ditiṃ vimānamāropya sasutāmanayaddivam // yajñabhāgabhujo jātā marutaste tato dvijāḥ na jagmuraikyamasurair ataste suravallabhāḥ // Matsya-Purāṇa 8 ādisargaśca yaḥ sūta kathito vistareṇa tu pratisargaśca ye yeṣām adhipās tānvadasva naḥ // yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram // nakṣatratārādvijavṛkṣagulma latāvitānasya ca rukmagarbhaḥ apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam // daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām piśācarakṣaḥpaśubhūtayakṣa vetālarājaṃ tv atha śūlapāṇim // prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra // nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam // suparṇamīśaṃ patatāmathāśva rājānamuccaiḥśravasaṃ cakāra siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām // pitāmahaḥ pūrvamathābhyaṣiñcac caitānpunaḥ sarvadiśādhināthān pūrveṇa dikpālam athābhyaṣiñcan nāmnā sudharmāṇam arātiketum // tato 'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam sa ketumantaṃ ca digīśamīśaś cakāra paścād bhuvanāṇḍagarbhaḥ // hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo 'bhirakṣām // caturbhir ebhiḥ pṛthunāmadheyo nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām gate 'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ // Matsya-Purāṇa 9 evaṃ śrutvā manuḥ prāha punareva janārdanam pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana // manvantarāṇi rājendra manūnāṃ caritaṃ ca yat pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ // ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana yāmā nāma purā devā āsan svāyambhuvāntare // saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ āgnīdhraścāgnibāhuśca sahaḥ savana eva ca // jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ svāyambhuvasyāsya manor daśaite vaṃśavardhanāḥ // pratisargamime kṛtvā jagmuryatparamaṃpadam etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param // svārociṣasya tanayāś catvāro devavarcasaḥ nabhonabhasyaprasṛti bhānavaḥ kīrtivardhanāḥ // datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ // devāśca tuṣitā nāma smṛtāḥ svārociṣe 'ntare hastīndraḥ sukṛto mūrtir āpo jyotirayaḥ smayaḥ // vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ dvitīyametatkathitaṃ manvantaramataḥ param // auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham manurnāmauttamiryatra daśa putrānajījanat // īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca madhuś ca mādhavaścaiva nabhasyo 'tha nabhāstathā // sahaḥ kanīyāneteṣām udāraḥ kīrtivardhanaḥ bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ // kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ sitaśca sasmitaścaiva saptaite yogavardhanāḥ // manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca // tathaiva jalpadhīmānau munayaḥ sapta tāmase sādhyā devagaṇā yatra kathitāstāmase 'ntare // akalmaṣas tathā dhanvī tapomūlastapodhanaḥ taporatistapasyaśca tapodyutiparaṃtapau // tapobhāgī tapoyogī dharmācāraratāḥ sadā tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ // pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ // hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ devāścābhūtarajasas tathā prakṛtayaḥ śubhāḥ // aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ // dharmavīryabalopetā daśaite raivatātmajāḥ bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca // vivasvānatināmā ca ṣaṣṭhe saptarṣayo 'pare cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ // ṛbhavo 'tha ṛbhādyāś ca vārimūlā divaukasaḥ cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ // ruruprabhṛtayastadvac cākṣuṣasya sutā daśa proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu // antaraṃ cākṣuṣaṃ caitan mayā te parikīrtitam saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate // atriś caiva vasiṣṭhaśca kaśyapo gautamastathā bharadvājastathā yogī viśvāmitraḥ pratāpavān // jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam // sādhyā viśve ca rudrāśca maruto vasavo 'śvinau ādityāśca surāstadvat sapta devagaṇāḥ smṛtāḥ // ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi manvantareṣu sarveṣu sapta sapta maharṣayaḥ // kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram // aśvatthāmā śaradvāṃśca kauśiko gālavastathā śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ // dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān // bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ // ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati manur bhūtisutas tadvad bhautyo nāma bhaviṣyati // tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā // atītānāgatāścaite manavaḥ parikīrtitāḥ ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa // sve sve 'ntare sarvamidam utpādya sacarācaram kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā // ete yugasahasrānte vinaśyanti punaḥ punaḥ brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ // Matsya-Purāṇa 10 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ // kim arthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī gaur itīyaṃ ca vikhyātā sūta kasmādbravīhi naḥ // vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ mṛtyostu duhitā tena pariṇītā sudurmukhā // sunīthā nāma tasyāstu veno nāma sutaḥ purā adharmanirataścāsīd balavān vasudhādhipaḥ // loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ dharmācārasya siddhyarthaṃ jagato 'tha maharṣibhiḥ // anunīto 'pi na dadāv anujñāṃ sa yadā tataḥ śāpena mārayitvainam arājakamayārditāḥ // mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ tatkāyānmathyamānāttu nipeturmlecchajātayaḥ // śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ // utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī divyatejomayavapuḥ saratnakavacāṅgadaḥ // pṛthorevābhavadyatnāt tataḥ pṛthurajāyata sa viprairabhiṣikto 'pi tapaḥ kṛtvā sudāruṇam // viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam // dagdhumevodyataḥ kopāc chareṇāmitavikramaḥ tato gorūpamāsthāya bhūḥ palāyitum udyatā // pṛṣṭhato 'nugatastasyāḥ pṛthurdīptaśarāsanaḥ tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt // pṛthur apyavadad vākyam īpsitaṃ dehi suvrate sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca // tathaiva sābravīd bhūmir dudoha sa narādhipaḥ svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum // tadannamabhavacchuddhaṃ prajā jīvanti yena vai tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat // dogdhā bṛhaspatirabhūt pātraṃ vedastapo rasaḥ devaiśca vasudhā dugdhā dogdhā mitrastadābhavat // indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā // antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat // viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ asurairapi dugdheyam āyase śakrapīḍinīm // pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ dogdhā dvimūrdhā tatrāsīn māyā yena pravartitā // yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ kṛtvā vaiśravaṇaṃ vatsam āmapātre mahīpate // pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam raupyanābho 'bhavaddogdhā sumālī vatsa eva tu // gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā // dogdhā vararucirnāma nāṭyavedasya pāragaḥ giribhirvasudhā dugdhā ratnāni vividhāni ca // auṣadhāni ca divyāni dogdhā merurmahācalaḥ vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ // vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ // plakṣo 'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ evamanyaiśca vasudhā tadā dugdhā yathepsitam // āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati na daridrastadā kaścin na rogī na ca pāpakṛt // nopasargabhayaṃ kiṃcit pṛthau rājani śāsati nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ // dhanuṣkoṭyā ca śailendrān utsārya sa mahābalaḥ bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā // na puragrāmadurgāṇi na cāyudhadharā narāḥ kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ // dharmaikavāsanā lokāḥ pṛthau rājyaṃ praśāsati kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava // yeṣāṃ yatra rucistattad deyaṃ tebhyo vijānatā yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam // duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī tadānurāgayogācca pṛthivī viśrutā budhaiḥ // Matsya-Purāṇa 11 ādityavaṃśamakhilaṃ vada sūta yathākramam somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi // vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā // raivatasya sutā rājñī revataṃ suṣuve sutam prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum // yamaśca yamunā caiva yamalau tu babhūvatuḥ tatastejomayaṃ rūpam asahantī vivasvataḥ // nārīmutpādayāmāsa svaśarīrādaninditām tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī // purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata chāye taṃ bhaja bhartāram asmadīyaṃ varānane // apatyāni madīyāni mātṛsnehena pālaya tathetyuktvā tu sā devam agamat kvāpi suvratā // kāmayāmāsa devo 'pi saṃjñeyamiti cādarāt janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam // savarṇatvācca sāvarṇir manorvaivasvatasya ca tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu // chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā // pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ pādo 'yameko bhavitā pūyaśoṇitavisravaḥ // nivedayāmāsa pitur yamaḥ śāpādamarṣitaḥ niṣkāraṇamahaṃ śapto mātrā deva sakopayā // bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt manunā vāryamāṇāpi mama śāpam adād vibho // prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ devo 'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate // maurkhyātkasya na duḥkhaṃ syād athavā karmasaṃtatiḥ anivāryā bhavasyāpi kā kathānyeṣu jantuṣu // kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati // evamuktastapastepe yamastīvraṃ mahāyaśāḥ gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ // ārādhayanmahādevaṃ yāvadvarṣāyutāyutam varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā // vavre sa lokapālatvaṃ pitṛloke nṛpālayam dharmādharmātmakasyāpi jagatastu parīkṣaṇam // evaṃ sa lokapālatvam agamacchūlapāṇinaḥ pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha // vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam tvaṣṭuḥ samīpamagamad ācacakṣe ca roṣavān // tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ tavāsahantī bhagavan mahastīvraṃ tamonudam // vaḍabārūpam āsthāya matsakāśam ihāgatā nivāritā mayā sā nu tvayā caiva divākara // yasmād avijñātatayā matsakāśam ihāgatā tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi // evamuktā jagāmātha marudeśamaninditā vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // tasmātprasādaṃ kuru me yadyanugrahabhāgaham apaneṣyāmi te tejo yantre kṛtvā divākara // rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram // pṛthakcakāra tattejaś cakraṃ viṣṇor akalpayat triśūlaṃ cāpi rudrasya vajramindrasya cādhikam // daityadānavasaṃhartuḥ sahasrakiraṇātmakam rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat // na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ arcāsvapi tataḥ pādau na kaścitkārayet kvacit // yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām kuṣṭharogamavāpnoti loke 'sminduḥkhasaṃyutaḥ // tasmācca dharmakāmārthī citreṣvāyataneṣu ca na kvacitkārayetpādau devadevasya dhīmataḥ // tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ kāmayāmāsa kāmārto mukha eva divākaraḥ // aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ saṃjñā ca manasā kṣobham agamadbhayavihvalā // nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā tadretasas tato jātāv aśvināv iti niścitam // dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param // vimānenāgamatsvargaṃ patyā saha mudānvitā sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ // yamunā tapatī caiva punarnadyau babhūvatuḥ viṣṭirghorātmikā tadvat kālatvena vyavasthitā // manor vaivasvatasyāsan daśa putrā mahābalāḥ ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata // ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ // abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ jagāma tapase bhūyaḥ sa mahendravanālayam // atha digjayasiddhyartham ilaḥ prāyānmahīm imām bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat // ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ umayā samayastatra purā śaravaṇe kṛtaḥ // puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane strītvameṣyati tatsarvaṃ daśayojanamaṇḍale // ajñātasamayo rājā ilaḥ śaravaṇe purā strītvamāpa viśann eva vaḍabātvaṃ hayastadā // puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ ileti sābhavannārī pīnonnataghanastanī // unnataśroṇijaghanā padmapattrāyatekṣaṇā pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā // mūlonnatāyatabhujā nīlakuñcitamūrdhajā tanulomā sudaśanā mṛdugambhīrabhāṣiṇī // śyāmagaureṇa varṇena haṃsavāraṇagāminī kārmukabhrūyugopetā tanutāmranakhāṅkurā // bhramantī ca vane tasmiṃś cintayāmāsa bhāminī ko me pitāthavā bhrātā kā me mātā bhavediha // kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale cintayantīti dadṛśe somaputreṇa sāṅganā // ilā rūpasamākṣipta manasā varavarṇinī budhastadāptaye yatnam akarotkāmapīḍitaḥ // viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ veṇudaṇḍakṛtāneka pavitrakagaṇatrikaḥ // dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ // kilānviṣan vane tasmin nājuhāva sa tāmilām bahir vanasyāntaritaḥ kila pādapamaṇḍale // sasaṃbhramamakasmāttāṃ sopālambhamivāvadat tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama // iyaṃ vihāravelā te hy atikrāmati sāmpratam ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā // iyaṃ sāyantanī velā vihārasyeha vartate kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama // sā tv abravīd viramṛtāhaṃ sarvametattapodhana ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha // budhaḥ provāca tāṃ tanvīm ilā tvaṃ varavarṇinī ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ // tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ iti sā tasya vacanāt praviṣṭā budhamandiram // ratnastambhasamāyuktaṃ divyamāyāvinirmitam ilā kṛtārthamātmānaṃ mene tadbhavanasthitā // aho vṛttamaho rūpam aho dhanamaho kulam mama cāsya ca me bhartur aho lāvaṇyam uttamam // reme ca sā tena samam atikālamilā tataḥ sarvabhogamaye gehe yathendrabhavane tathā // Matsya-Purāṇa 12 athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ ikṣvākupramukhā jagmus tadā śaravaṇāntikam // tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām ratnaparyāṇakiraṇa dīptakāyām anuttamām // paryāṇapratyabhijñānāt sarve vismayam āgatāḥ ayaṃ candraprabho nāma vājī tasya mahātmanaḥ // agamad vaḍabārūpam uttamaṃ kena hetunā tatas tu maitrāvaruṇiṃ papracchuste purodhasam // kimityetadabhūccitraṃ vada yogavidāṃ vara vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā // samayaḥ śambhudayitā kṛtaḥ śaravaṇe purā yaḥ pumānpraviśed atra sa nārītvamavāpsyati // ayamaśvo 'pi nārītvam agādrājñā sahaiva tu punaḥ puruṣatāmeti yathāsau dhanadopamaḥ // tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam tataste mānavā jagmur yatra devo maheśvaraḥ // tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam // ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam // tathetyuktāstataste tu jagmur vaivasvatātmajāḥ ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat // māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ budhasya bhavane tiṣṭhan nilo garbhadharo 'bhavat // ajījanatputramekam anekaguṇasaṃyutam budhaścotpādya taṃ putraṃ svarlokam agamattataḥ // ilasya nāmnā tadvarṣam ilāvṛtam abhūttadā somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ // evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ // ilaḥ kimpuruṣatve ca sudyumna iti cocyate punaḥ putratrayamabhūt sudyumnasyāparājitam // utkalo vai gahas tadvad dharitāśvaś ca vīryavān utkalasyotkalā nāma gayasya tu gayā matā // haritāśvasya dikpūrvā viśrutā kurubhiḥ saha pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam // jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān // nariṣyantasya putro 'bhūc chuco nāma mahābalaḥ nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam // dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān ānarto nāma śaryāteḥ sukanyā caiva dārikā // ānartasyābhavatputro rocamānaḥ pratāpavān ānarto nābha deśo 'bhūn nagarī ca kuśasthalī // rocamānasya putro 'bhūd revo raivata eva ca kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca // revatī tasya sā kanyā bhāryā rāmasya viśrutā karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi // pṛṣadhro govadhācchūdro guruśāpādajāyata ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ // ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ jyeṣṭhaḥ putraśatasyāsīd daśa pañca ca tatsutāḥ // meroruttarataste tu jātāḥ pārthivasattamāḥ caturdaśottaraṃ cānyac chatamasya tathābhavat // merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ jyeṣṭhaḥ kakutstho nāmnābhūt tatsutastu suyodhanaḥ // tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ industasya ca putro 'bhūd yuvanāśvastato 'bhavat // śrāvastaśca mahātejā vatsakastatsuto 'bhavat nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ // śrāvastādbṛhadaśvo 'bhūt kuvalāśvas tato 'bhavat dhundhumāratvamagamad dhundhunāmnā hataḥ purā // tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān // dṛḍhāśvasya pramodaśca haryaśvastasya cātmajaḥ haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat // akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat // māndhātuḥ purukutso 'bhūd dharmasenaśca pārthivaḥ mucukundaśca vikhyātaḥ śatrujicca pratāpavān // purukutsasya putro 'bhūd vasudo narmadāpatiḥ sambhūtistasya putro 'bhūt tridhanvā ca tato 'bhavat // tridhanvanaḥ suto jātas trayyāruṇa iti smṛtaḥ tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ // tasya putro hariścandro hariścandrācca rohitaḥ rohitācca vṛko jāto vṛkādbāhurajāyata // sagarastasya putro 'bhūd rājā paramadhārmikaḥ dve bhārye sagarasyāpi prabhā bhānumatī tathā // tābhyāmārādhitaḥ pūrvam aurvo 'gniḥ putrakāmyayā aurvastuṣṭastayoḥ prādād yatheṣṭaṃ varamuttamam // ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // ekaṃ bhānumatī putram agṛhṇādasamañjasam tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā // khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ // tasya putro dilīpas tu dilīpāttu bhagīrathaḥ yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā // bhagīrathasya tanayo nābhāga iti viśrutaḥ nābhāgasyāmbarīṣo 'bhūt sindhudvīpas tato 'bhavat // tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato 'bhavat tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ // tasyānaraṇyaḥ putro 'bhūn nighnastasya suto 'bhavat nighnaputrāv ubhau jātāv anamitraraghū nṛpau // anāmitro vanamagād bhavitā sa kṛte nṛpaḥ raghor abhūddilīpastu dilīpādajakastathā // dīrghabāhurajājjātaś cājapālastato nṛpaḥ tasmāddaśaratho jātas tasya putracatuṣṭayam // nārāyaṇātmakāḥ sarve rāmasteṣvagrajo 'bhavat rāvaṇāntakarastadvad raghūṇāṃ vaṃśavardhanaḥ // vālmīkistasya caritaṃ cakre bhārgavasattamaḥ tasya putrau kuśalavāv ikṣvākukulavardhanau // atithistu kuśājjajñe niṣadhastasya cātmajaḥ nalastu naiṣadhastasmān nabhāstasmādajāyata // nabhasaḥ puṇḍarīko 'bhūt kṣemadhanvā tataḥ smṛtaḥ tasya putro 'bhavadvīro devānīkaḥ pratāpavān // ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ tataścandrāvalokastu tārāpīḍastato 'bhavat // tasyātmajaś candragirir bhānuś candrastato 'bhavat śrutāyur abhavattasmād bhārate yo nipātitaḥ // nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave vīrasenasutastadvan naiṣadhaśca narādhipaḥ // ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ // Matsya-Purāṇa 13 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ // hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ // mūrtimanto 'tha catvāraḥ sarveṣāmamitaujasaḥ amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ // jayanti yāndevagaṇā vairājā iti viśrutāḥ ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān // punarbrahmadinānte tu jāyante brahmavādinaḥ samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam // siddhiṃ prayānti yogena punarāvṛttidurlabhām yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ // eteṣāṃ mānasī kanyā patnī himavato matā mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ // menā ca suṣuve tisraḥ kanyā yogavatīstataḥ umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ // rudrasyaikā sitasyaikā jaigīṣavyasya cāparā dattā himavatā bālāḥ sarvā loke tapo 'dhikāḥ // kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā himavadduhitā tadvat kathaṃ jātā mahītale // saṃharantī kimuktāsau sutā vā brahmasūnunā dakṣeṇa lokajananī sūta vistarato vada // dakṣasya yajñe vitate prabhūtavaradakṣiṇe samāhūteṣu deveṣu provāca pitaraṃ satī // kimarthaṃ tāta bhartā me yajñe 'sminnābhimantritaḥ ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt // upasaṃhārakṛdrudras tenāmaṅgalabhāgayam cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam // daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ kṣatriyatve 'śvamedhe ca rudrāttvaṃ nāśameṣyasi // ityuktvā yogamāsthāya svadehodbhavatejasā nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ // kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ // tvamasya jagato mātā jagatsaubhāgyadevatā duhitṛtvaṃ gatā devi mamānugrahakāmyayā // na tvayā rahitaṃ kiṃcid brahmāṇḍe sacarācaram prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi // prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā // prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike prajāpatistvaṃ bhavitā daśānāmaṅgajo 'pyalam // madaṃśenāṅganā ṣaṣṭir bhaviṣyantyaṅgajāstava matsaṃnidhau tapaḥ kurvan prāpsyase yogamuttamam // evamukto 'bravīddakṣaḥ keṣu keṣu mayānaghe tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ // sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi sarvalokeṣu yatkiṃcid rahitaṃ na mayā vinā // tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ // vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī prayāge lalitā devī kāmākṣī gandhamādane mānase kumudā nāma viśvakāyā tathāmbare // gomante gomatī nāma mandare kāmacāriṇī madotkaṭā caitrarathe jayantī hastināpure // kānyakubje tathā gaurī rambhā malayaparvate ekāmbhake kīrtimatī viśvāṃ viśveśvare viduḥ // puṣkare puruhūteti kedāre mārgadāyinī nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā // sthāneśvare bhavānī tu bilvale bilvapattrikā śrīśaile mādhavī nāma bhadrā bhadreśvare tathā // jayā varāhaśaile tu kāmalā kamalālaye rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau // mahāliṅge tu kapilā markoṭe mukuṭeśvarī śālagrāme mahādevī śivaliṅge jalapriyā // māyāpuryāṃ kumārī tu saṃtāne lalitā tathā utpalākṣī sahasrākṣe kamalākṣe mahotpalā // gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame vipāśāyām amoghākṣī pāṭalā puṇḍravardhane // nārāyaṇī supārśve tu vikūṭe bhadrasundarī vipule vipulā nāma kalyāṇī malayācale // koṭavī koṭitīrthe tu sugandhā mādhave vane godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā // śivakuṇḍe śivānandā nandinī devikātaṭe rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // devakī mathurāyāṃ tu pātāle parameśvarī citrakūṭe tathā sītā vindhye vindhyādhivāsinī // sahyādrāv ekavīrā tu hariścandre tu candrikā ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī // karavīre mahālakṣmīr umā devī vināyake arogā vaidyanāthe tu mahākāle maheśvarī // abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare māṇḍavye māṇḍavī nāma svāhā māheśvare pure // chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake someśvare varārohā prabhāse puṣkarāvatī // devamātā sarasvatyāṃ pārāvārataṭe matā mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // siṃhikā kṛtaśauce tu kārttikeye yaśaskarī utpalāvartake lolā subhadrā śoṇasaṃgame // mātā siddhapure lakṣmīr aṅganā bharatāśrame jālaṃdhare viśvamukhī tārā kiṣkindhaparvate // devadāruvane puṣṭir medhā kāśmīramaṇḍale bhīmā devī himādrau tu puṣṭirviśveśvare tathā // kapālamocane śuddhir mātā kāyāvarohaṇe śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā // kālā tu candrabhāgāyām acchode śivakāriṇī veṇāyāmamṛtā nāma badaryāmurvaśī tathā // oṣadhī cottarakurau kuśadvīpe kuśodakā manmathā hemakūṭe tu mukuṭe satyavādinī // aśvatthe vandanīyā tu nidhirvaiśravaṇālaye gāyatrī vedavadane pārvatī śivasaṃnidhau // devaloke tathendrāṇī brahmāsyeṣu sarasvatī sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā // arundhatī satīnāṃ tu rāmāsu ca tilottamā citte brahmakalā nāma śaktiḥ sarvaśarīriṇām // etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam // yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ // sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ // sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau // tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ godāne śrāddhadāne vā ahany ahani vā budhaḥ // devārcanavidhau vidvān paṭhan brahmādhigacchati evaṃ vadantī sā tatra dadāhātmānam ātmanā // svāyambhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat pārvatī sābhavaddevī śivadehārdhadhāriṇī // menāgarbhasamutpannā bhuktamuktiphalapradā arundhatī japantyetat prāpa yogamanuttamam // purūravāśca rājarṣi loke vyajeyatām agāt yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ // tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // yatraitallikhitaṃ tiṣṭhet pūjyate devasaṃnidhau na tatra śoko daurgatyaṃ kadācidapi jāyate // Matsya-Purāṇa 14 lokāḥ somapathā nāma yatra mārīcanandanāḥ vartante deva pitaro devā yānbhāvayantyalam // agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ acchodā nāma teṣāṃ tu mānasī kanyakā nadī // acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā acchodā tu tapaścakre divyaṃ varṣasahasrakam // ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam divyarūpadharāḥ sarve divyamālyānulepanāḥ // sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ tanmadhye 'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā // vavre varārthinī saṅgaṃ kusumāyudhapīḍitā yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī // dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati // dhairyeṇa tasya sā lokair amāvāsyeti viśrutā pitṝṇāṃ vallabhā tasmāt tasyāmakṣayakārakam // acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt sā pitṝn prārthayāmāsa pure cātmaprasiddhaye // vilapyamānā pitṛbhir idamuktā tapasvinī bhaviṣyamarthamālokya devakāryaṃ ca te tadā // idam ūcur mahābhāgāḥ prasādaśubhayā girā divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ // tenaiva tatkarmaphalaṃ bhujyate varavarṇinī sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi // kanyā bhūtvā ca lokānsvān punarāpsyasi durlabhān parāśarasya vīryeṇa putramekamavāpsyasi // dvīpe tu badarīprāye bādarāyaṇamacyutam sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ // pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ vicitravīryastanayas tathā citrāṅgado nṛpaḥ // imāv utpādya tanayau kṣetrajāvasya dhīmataḥ prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi // nāmnā satyavatī loke pitṛloke tathāṣṭakā āyurārogyadā nityaṃ sarvakāmaphalapradā // bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā // ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā // Matsya-Purāṇa 15 vibhrājā nāma cānye tu divi santi suvarcasaḥ lokā barhiṣado yatra pitaraḥ santi suvratāḥ // yatra barhiṇayuktāni vimānāni sahasraśaḥ saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ // yatrābhyudayaśālāsu modante śrāddhadāyinaḥ yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ // yakṣarakṣogaṇāścaiva yajanti divi devatāḥ pulastyaputrāḥ śataśas tapoyogasamanvitāḥ // mahātmāno mahābhāgā bhaktānāmabhayapradāḥ eteṣāṃ pīvarī kanyā mānasī divi viśrutā // yoginī yogamātā ca tapaścakre sudāruṇam prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ // yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam dehi deva prasannastvaṃ patiṃ me vadatāṃ varam // uvāca devo bhavitā vyāsaputro yadā śukaḥ bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate // bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī pāñcālādhipaterdeyā mānuṣasya tvayā tadā // jananī brahmadattasya yogasiddhā ca gauḥ smṛtā kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ // mahātmāno mahābhāgā gamiṣyanti paraṃ padam tānutpādya punar yogāt savarā mokṣameṣyasi // sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ // jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ // sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ // gaur nāma kanyā yeṣāṃ tu mānasī divi rājate śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī // marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ // tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ // eteṣāṃ mānasī kanyā yaśodā lokaviśrutā patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca // jananyatha dilīpasya bhagīrathapitāmahī lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ // susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ ājyapā nāma lokeṣu kardamasya prajāpateḥ // pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ // mātṛbhrātṛpitṛsvasṛ sakhisambandhibāndhavān api janmāyutairdṛṣṭān anubhūtānsahasraśaḥ // eteṣāṃ mānasī kanyā virajā nāma viśrutā yā patnī nahuṣasyāsīd yayāterjananī tathā // ekāṣṭakābhavat paścād brahmaloke gatā satī traya ete gaṇāḥ proktāś caturthaṃ tu vadāmyataḥ // lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā // somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ // utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ // narmadā nāma teṣāṃ tu kanyā toyavahā sarit bhūtāni yā pāvayati dakṣiṇāpathagāminī // tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ jñātvā śrāddhāni kurvanti dharmābhāve 'pi sarvadā // tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim pitṝṇāmādisarge tu śrāddhameva vinirmitam // sarveṣāṃ rājataṃ pātram athavā rajatānvitam dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā // agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ agnyabhāve 'pi viprasya prāṇāv api jale 'thavā // ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate // prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ // khaḍgalohāmiṣamadhu kuśaśyāmākaśālayaḥ yavanīvāramudgekṣu śuklapuṣpaghṛtāni ca // vallabhāni praśastāni pitṝṇāmiha sarvadā dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // masūraśaṇaniṣpāva rājamāṣakusumbhikāḥ padmabilvārkadhattūra pāribhadrāṭarūṣakāḥ // na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā kodravodāracaṇakāḥ kapitthaṃ madhukātasī // etānyapi na deyāni pitṛbhyaḥ priyamicchatā pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam // yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate // devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ // śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ // haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ // Matsya-Purāṇa 16 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca // śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret // kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn // kuryādaharahaḥ śrāddham annādyenodakena vā payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan // nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam // adaivaṃ tadvijānīyāt pārvaṇaṃ parvasu smṛtam pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate // pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit // śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ // purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ śivabhaktaḥ pitṛparaḥ sūryabhakto 'tha vaiṣṇavaḥ // brahmaṇyo yogavicchānto vijitātmā ca śīlavān bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn // viṭpītaṃ mātulaṃ bandhum ṛtvigācāryasomapān yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram // sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ sāmago brahmacārī ca vedayukto 'tha brahmavit // yatraite bhuñjate śrāddhe tadeva paramārthavat ete bhojyāḥ prayatnena varjanīyānnibodha me // patito 'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ // parivittirniyuktātmā pramattonmattadāruṇāḥ baiḍālī bakavṛttiśca dambhī devalakādayaḥ // kṛtaghnānnāstikāṃs tadvan mlecchadeśanivāsinaḥ triśaṅkur barbaradrāva vītadraviḍakoṅkaṇān // varjayelliṅginaḥ sarvāñ śrāddhakāle viśeṣataḥ pūrvedyuraparedyurvā vinītātmā nimantrayet // nimantritānhi pitara upatiṣṭhanti tāndvijān vāyubhūtā nu gacchanti tathāsīnānupāsate // dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān // akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā // pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān piṇḍānvāhāryakaṃ kuryāc chrāddhamindukṣaye sadā // gomayenopalipte tu dakṣiṇapravaṇe sthale śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau // agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // abhighāryaṃ tataḥ kuryān nirvāpatrayamagrataḥ te 'pi tasyāyatāḥ kāryāś caturaṅgulavistṛtāḥ // darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam // udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam // āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi // gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam akṣatābhiḥ sapuṣpābhis tadabhyarcyāpasavyavat // viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ āsaneṣūpakḷpteṣu darbhavatsu vidhānavat // upaspṛṣṭodakānviprān upaveśyānumantrayet dvau daive pitṛkṛtye trīn ekaikamubhayatra ca // bhojayedīśvaro 'pīha na kuryādvistaraṃ budhaḥ daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ // agnau kuryādanujñāto viprair vipro yathāvidhi svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ // agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ // yajñopavītī nirvartya tataḥ paryukṣaṇādikam prācīnāvītinā kāryam ataḥ sarvaṃ vijānatā // ṣaṭ ca tasmāddhaviḥśeṣāt piṇḍānkṛtvā tatodakam dadyādudakapātrais tu satilaṃ savyapāṇinā // jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ vidhāya lekhā yatnena nirvāpeṣvavanejanam // dakṣiṇābhimukhaḥ kuryāt kare darvīṃ nidhāya vai nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt // ninayedatha darbheṣu nāmagotrānukīrtanaiḥ teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // tathaiva ca tataḥ kuryāt punaḥ pratyavanejanam ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ // evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ ekāgnereka eva syān nirvāpo darvikā tathā // tataḥ kṛtvāntare dadyāt patnībhyo 'nnaṃ kuśeṣu saḥ tadvatpiṇḍādike kuryād āvāhanavisarjanam // tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu tāneva viprānprathamaṃ prāśayedyatnato naraḥ // yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye // pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan // varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim // tṛptāñjñātvā tataḥ kuryād vikiransārvavarṇikam sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi // ācānteṣu punardadyāj jalapuṣpākṣatodakam svastivācanakaṃ sarvaṃ piṇḍopari samāharet // devādyantaṃ prakurvīta śrāddhanāśo 'nyathā bhavet visṛjya brāhmaṇāṃstadvat teṣāṃ kṛtvā pradakṣiṇam // dakṣiṇāṃ diśamākāṅkṣan pitṝn yāceta mānavaḥ dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca // śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti annaṃ ca no bahu bhaved atithīṃśca labhemahi // yācitāraśca naḥ santu mā ca yāciṣma kaṃcana etadastviti tatproktam anvāhāryaṃ tu pārvaṇam // yathendusaṃkṣaye tadvad anyatrāpi nigadyate piṇḍāṃstu gojaviprebhyo dadyādagnau jale 'pi vā // viprāgrato vā vikired vayobhir abhivāśayet patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā // ādhatta pitaro garbham atra saṃtānavardhanam tāvaduccheṣaṇaṃ tiṣṭhed yāvadviprā visarjitāḥ // vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam // punar bhojanamadhvānaṃ yānamāyāsamaithunam śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet // svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param tatrānena vidhānena deyam agnimatā sadā // Matsya-Purāṇa 17 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam // ayane viṣuve yugme sāmānye cārkasaṃkrame amāvāsyāṣṭakākṛṣṇa pakṣe pañcadaśīṣu ca // ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare // vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca pañcadaśī ca māghasya nabhasye ca trayodaśī // yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā // aśvayukchuklanavamī dvādaśī kārttike tathā tṛtīyā caitramāsasya tathā bhādrapadasya ca // phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā āṣāḍhasyāpi daśamī māghamāsasya saptamī // śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā manvantarādayaś caitā dattasyākṣayyakārikāḥ // yasyāṃ manvantarasyādau rathamāste divākaraḥ māghamāsasya saptamyāṃ sā tu syādrathasaptamī // pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti // vaiśākhyāmuparāgeṣu tathotsavamahālaye tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca // vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā viprānpūrve pare cāhni vinītātmā nimantrayet // śīlavṛttaguṇopetān vayorūpasamanvitān dvau daive trīṃstathā pitrya ekaikamubhayatra vā // bhojayetsusamṛddho 'pi na prasajjate vistare viśvāndevānyavaiḥ puṣpair abhyarcyāsanapūrvakam // pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam śaṃ no devīty apaḥ kuryād yavo 'sīti yavānapi // gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset viśve devāsa ityābhyām āvāhya vikiredyavān // gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabhet // darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet // tilo 'sīti tilānkuryād gandhapuṣpādikaṃ punaḥ pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ // jalajaṃ vātha kurvīta tathā sāgarasambhavam sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate // rajatasya kathā vāpi darśanaṃ dānameva vā rājatair bhājanaireṣām athavā rajatānvitaiḥ // vāryapi śraddhayā dattam akṣayāyopakalpate tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam // śivanetrodbhavaṃ yasmāt tasmāttatpitṛvallabham amaṅgalaṃ tadyatnena devakāryeṣu varjayet // evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ yā divyeti piturnāma gotrairdarbhakaro nyaset // pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ // pitṛpātre nidhāyātha nyubjamuttarato nyaset pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet // tatrāpi pūrvavatkuryād agnikāryaṃ vimatsaraḥ ubhābhyāmapi hastābhyām āhṛtya pariveṣayet // praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyairviśeṣataḥ // annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam māsaṃ prīṇāti vai sarvān pitṝnityāha keśavaḥ // dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu aurabhreṇātha caturaḥ śākunenātha pañca vai // ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu // daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ śaśakūrmajamāṃsena māsānekādaśaiva tu // saṃvatsaraṃ tu gavyena payasā pāyasena ca rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu // vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī kālaśākena cānantā khaḍgamāṃsena caiva hi // yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ // svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca // indrāgnisomasūktāni pāvanāni svaśaktitaḥ bṛhadrathaṃtaraṃ tadvaj jyeṣṭhasāma sarauhiṇam // tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca maṇḍalaṃ brāhmaṇaṃ tadvat prītikāri tu yatpunaḥ // viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet bhuktavatsu tatasteṣu bhojanopāntike nṛpa // sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā samutsṛjedbhuktavatām agrato vikiredbhuvi // agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // yeṣāṃ na mātā na pitā na bandhur na gotraśuddhirna tathānnam asti tattṛptaye 'nnaṃ bhuvi dattametat prayāntu lokeṣu sukhāya tadvat // asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām ucchiṣṭabhāgadheyaḥ syād darbhe vikirayośca yaḥ // tṛptāñjñātvodakaṃ dadyāt sakṛdviprakare tathā upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā // nidhāya darbhānvidhivad dakṣiṇāgrān prayatnataḥ sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat // avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ gandhadhūpādikaṃ dadyāt kṛtvā pratyavanejanam // jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā // dīpaprajvālanaṃ tadvat kuryātpuṣpārcanaṃ budhaḥ athācānteṣu cācamya vāri dadyātsakṛtsakṛt // atha puṣpākṣatān paścād akṣayyodakam eva ca satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām // gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca dadyādyadiṣṭaṃ viprāṇām ātmanaḥ pitureva ca // vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan tataḥ svadhāvācanakaṃ viśvadeveṣu codakam // dattvāśīḥ pratigṛhṇīyād dvijebhyaḥ prāṅmukho budhaḥ aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ // gotraṃ tathā vardhatāṃ nas tathetyuktaśca taiḥ punaḥ dātāro no 'bhivardhantām iti caivamudīrayet // etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ svastivācanakaṃ kuryāt piṇḍānuddhṛtya bhaktitaḥ // uccheṣaṇaṃ tu tattiṣṭhed yāvadviprā visarjitāḥ tato grahabaliṃ kuryād iti dharmavyavasthitiḥ // uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate // pitṛbhir nirmitaṃ pūrvam etadāpyāyanaṃ sadā aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa // tatastānagrataḥ sthitvā parigṛhyodapātrakam vāje vāja iti japan kuśāgreṇa visarjayet // bahiḥ pradakṣiṇāṃ kuryāt padāny aṣṭāv anuvrajan bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ // nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca // tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam // etaccānupanīto 'pi kuryātsarveṣu parvasu śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam // bhāryāvirahito 'pyetat pravāsastho 'pi bhaktimān śūdro 'pyamantravatkuryād anena vidhinā budhaḥ // tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate utsavānandasambhāre yajñodvāhādimaṅgale // mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram tato mātāmahā rājan viśve devāstathaiva ca // pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ prāṅmukho nirvapetpiṇḍān dūrvayā ca kuśairyutān // sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ // tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ // evaṃ śūdro 'pi sāmānya vṛddhiśrāddhe 'pi sarvadā namaskāreṇa mantreṇa kuryādāmānnataḥ sadā // dānapradhānaḥ śūdraḥ syād ityāha bhagavānprabhuḥ dānena sarvakāmāptir asya saṃjāyate yataḥ // Matsya-Purāṇa 18 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā mṛte putrairyathā kāryam āśaucaṃ ca pitaryapi // daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // janane 'pyevameva syāt sarvavarṇeṣu sarvadā tathāsthisaṃcayād ūrdhvam aṅgasparśo vidhīyate // pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // tasmānnidheyamākāśe daśarātraṃ payastathā sarvadāhopaśāntyartham adhvaśramavināśanam // tata ekādaśāhe tu dvijānekādaśaiva tu kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // dvitīye 'hni punastadvad ekoddiṣṭaṃ samācaret āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate upatiṣṭhatāmityetad deyaṃ paścāttilodakam // svaditaṃ vikiredbrūyād visarge cābhiramyatām śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // anena vidhinā sarvam anumāsaṃ samācaret sūtakāntāddvitīye 'hni śayyāṃ dadyādvilakṣaṇām // kāñcanaṃ puruṣaṃ tadvat phalavastrasamanvitām saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // yāvadabdaṃ naraśreṣṭha satilodakapūrvakam tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā ye samānā iti dvābhyām antyaṃ tu vibhajettridhā // caturthasya punaḥ kāryaṃ na kadācidato bhavet tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // tripiṇḍamācarecchrāddham ekoddiṣṭe mṛte 'hani ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // sadaiva pitṛhā sa syān mātṛbhrātṛvināśakaḥ mṛtāhe pārvaṇaṃ kurvan nadho 'dho yāti mānavaḥ // saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet pratisaṃvatsaraṃ tasmād ekoddiṣṭaṃ samācaret // yāvadabdaṃ tu yo dadyād udakumbhaṃ vimatsaraḥ pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // āmaśrāddhaṃ yadā kuryād vidhijñaḥ śrāddhadastadā tenāgnaukaraṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā yadā prāpsyati kālena tadā mucyeta bandhanāt // mukto 'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // Matsya-Purāṇa 19 kathaṃ kavyāni deyāni havyāni ca janairiha gacchanti pitṛlokasthān prāpakaḥ ko 'tra gadyate // yadi martyo dvijo bhuṅkte hūyate yadi vānale śubhāśubhātmakaiḥ pretair dattaṃ tadbhujyate katham // vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān prapitāmahāṃstathādityān ityevaṃ vaidikī śrutiḥ // nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // agniṣvāttādayasteṣām ādhipatye vyavasthitāḥ nāmagotrakāladeśā bhavāntaragatānapi // prāṇinaḥ prīṇayantyete tadāhāratvamāgatān devo yadi pitā jātaḥ śubhakarmānuyogataḥ // tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // danujatve tathā māyā pretatve rudhirodakam manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā dānaśaktiḥ savibhavā rūpamārogyameva ca // śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ pañcabhirjanmasambandhair gatā viṣṇoḥ paraṃ padam // Matsya-Purāṇa 20 kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet // kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ nāmataḥ karmatastasya sutānsapta nibodhata // śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan // pitaryuparate teṣām abhūddurbhikṣamulbaṇam anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī // gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ // cakre samāhitaḥ śrāddham upayujya ca tāṃ punaḥ dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt // tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ // vinā gavā vatsako 'pi gurave viniveditaḥ vyāghreṇa nihatā dhenur vatso 'yaṃ pratigṛhyatām // evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ // tataḥ kālāvakṛṣṭāste vyādhā dāśapure 'bhavan jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ // yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā tena te bhavane jātā vyādhānāṃ krūrakarmiṇām // pitṝṇāṃ caiva māhātmyāj jātā jātismarāstu te te tu vairāgyayogena āsthāyānaśanaṃ punaḥ // jātismarāḥ sapta jātā mṛgāḥ kālañjare girau nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ // tatrāpi jñānavairāgyāt prāṇānutsṛjya dharmataḥ lokair avekṣyamāṇāste tīrthānte 'naśanena tu // mānase cakravākāste saṃjātāḥ sapta yoginaḥ nāmataḥ karmataḥ sarvāñ chṛṇudhvaṃ dvijasattamāḥ // sumanāḥ kumudaḥ śuddhaś chidradarśī sunetrakaḥ sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ // yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ dṛṣṭvā vibhrājamānaṃ tam udyāne strībhiranvitam // krīḍantaṃ vividhairbhāvair mahābalaparākramam pañcālānvayasambhūtaṃ prabhūtabalavāhanam // rājyakāmo 'bhavaccaikas teṣāṃ madhye jalaukasām pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ // aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau mantritve cakratuścecchām asminmartye dvijottamāḥ // tanmadhye ye tu niṣkāmās te babhūvur dvijottamāḥ vibhrājaputrastveko 'bhūd brahmadatta iti smṛtaḥ // mantriputrau tathā cobhau kaṇḍarīkasubālakau brahmadatto 'bhiṣiktaḥ san purohitavipaścitā // pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ yogavitsarvajantūnāṃ rutavettābhavattadā // tasya rājño 'bhavadbhāryā devalasyātmajā śubhā saṃnatirnāma vikhyātā kapilā yābhavatpurā // pitṛkārye niyuktatvād abhavadbrahmavādinī tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ // kadācidudyānagatas tayā saha sa pārthivaḥ dadarśa kīṭamithunam anaṅgakalahākulam // pipīlikāmanunayan paritaḥ kīṭakāmukaḥ pañcabāṇābhitaptāṅgaḥ sagadgadamuvāca ha // na tvayā sadṛśī loke kāminī vidyate kvacit madhyakṣāmātijaghanā bṛhadvakṣo 'bhigāminī // suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī sulakṣyanetrarasanā guḍaśarkaravatsalā // bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi proṣite sati dīnā tvaṃ kruddhe 'pi bhayacañcalā // kimarthaṃ vada kalyāṇi saroṣavadanā sthitā sā tamāha sakopā tu kim ālapasi māṃ śaṭha // tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha // tvatsādṛśyānmayā dattam anyasyai varavarṇini tadekamaparādhaṃ me kṣantumarhasi bhāmini // naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate spṛśāmi pādau satyena prasīda praṇatasya me // iti tadvacanaṃ śrutvā sā prasannābhavattataḥ ātmānam arpayāmāsa mohanāya pipīlikā // brahmadatto 'pyaśeṣaṃ taṃ jñātvā vismayam āgamat sarvasattvarutajñatvāt prasādāc cakrapāṇinaḥ // Matsya-Purāṇa 21 kathaṃ sattvarutajño 'bhūd brahmadatto dharātale taccābhavatkasya kule cakravākacatuṣṭayam // kathaṃ sattvarutajño 'bhūd brahmadatto dharātale taccābhavatkasya kule cakravākacatuṣṭayam // tasminneva pure jātās te ca cakrāhvayāstadā vṛddhadvijasya dāyādā viprā jātismarāḥ purā // dhṛtimāṃstattvadarśī ca vidyācaṇḍas tapotsukaḥ nāmataḥ karmataścaite sudaridrasya te sutāḥ // tapase buddhirabhavat tadā teṣāṃ dvijanmanām yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ // tatastadvacanaṃ śrutvā sudaridro mahātapāḥ uvāca dīnayā vācā kimetaditi putrakāḥ // adharma eṣa iti vaḥ pitā tān abhyavārayat vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ // ko nu dharmo 'tra bhavitā mattyāgādgatireva vā ūcuste kalpitā vṛttis tava tāta vadasva tat // vittametatpuro rājñaḥ sa te dāsyati puṣkalam dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava // ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // ityuktvā pitaraṃ jagmus te vanaṃ tapase punaḥ vṛddho 'pi rājabhavanaṃ jagāmātmārthasiddhaye // anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum // ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ tataḥ kālena mahatā tuṣṭastasya janārdanaḥ // varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa evamuktastu devena vavre sa varamuttamam // putraṃ me dehi deveśa mahābalaparākramam pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param // sarvasattvarutajñaṃ me dehi yoginamātmajam evamastviti viśvātmā tamāha parameśvaraḥ // paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata tataḥ sa tasya putro 'bhūd brahmadattaḥ pratāpavān // sarvasattvānukampī ca sarvasattvabalādhikaḥ sarvasattvarutajñaśca sarvasattveśvareśvaraḥ // ahasattena yogātmā sa pipīlikarāgataḥ yatra tatkīṭamithunaṃ ramamāṇamavasthitam // tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā kimapyāśaṅkya manasā tamapṛcchannareśvaram // akasmādatihāsaste kimarthamabhavannṛpa hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā // avadadrājaputro 'pi sa pipīlikabhāṣitam rāgavāgbhiḥ samutpannam etaddhāsyaṃ varānane // na cānyatkāraṇaṃ kiṃcid dhāsyahetau śucismite na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ // ahamevādya hasitā na jīviṣye tvayādhunā kathaṃ pipīlikālāpaṃ martyo vetti vinā surān // tasmāttvayāham eveha hasitā kimataḥ param tato niruttaro rājā jijñāsustatpuro hareḥ // āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram // vṛddhadvijo yastadvākyāt sarvaṃ jñāsyasyaśeṣataḥ ityuktvāntardadhe viṣṇuḥ prabhāte 'tha nṛpaḥ purāt // nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha // ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ jātismaratvamagamat tau ca mantrivarāv ubhau // kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit // kaṇḍarīko 'pi dharmātmā vedaśāstrapravartakaḥ bhūtvā jātismarau śokāt patitāv agratastadā // hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ evaṃ vilapya bahuśas trayaste yogapāragāḥ // vismayācchrāddhamāhātmyam abhinandya punaḥ punaḥ tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam // visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam // viṣvaksenābhidhānaṃ tu rājā rājye 'bhyaṣecayat mānase militāḥ sarve tataste yogināṃ varāḥ // brahmadattādayastasmin pitṛsaktā vimatsarāḥ saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam // rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate tatheti prāha rājā tu punastāmabhinandayan // tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam tataste yogamāsthāya sarva eva vanaukasaḥ // brahmarandhreṇa paramaṃ padamāpustapobalāt evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ // dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate // Matsya-Purāṇa 22 kasminkāle ca tacchrāddham anantaphaladaṃ bhavet kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet // aparāhṇe tu samprāpte abhijidrauhiṇodaye yatkiṃciddīyate tatra tadakṣayamudāhṛtam // tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ // pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham yatrāste devadeveśaḥ svayameva pitāmahaḥ // tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ // eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam // pitṝṇāṃ vallabhaṃ tadvat puṇyaṃ ca vimaleśvaram pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam // vaṭeśvarastu bhagavān mādhavena samanvitaḥ yoganidrāśayastadvat sadā vasati keśavaḥ // daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva ca nandātha lalitā tadvat tīrthaṃ māyāpurī śubhā // tathā mitrapadaṃ nāma tataḥ kedāramuttamam gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham // tīrthaṃ brahmasarastadvac chatadrusalile hrade tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam // gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ tathā yajñavarāhastu devadevaśca śūlabhṛt // yatra tatkāñcanaṃ dvāram aṣṭādaśabhujo haraḥ nemistu haricakrasya śīrṇā yatrābhavatpurā // tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam devadevasya tatrāpi vārāhasya tu darśanam // yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam // yatrāste nārasiṃhastu svayameva janārdanaḥ tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā // saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam // tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā irāvatī nadī tadvat pitṛtīrthādhivāsinī // yamunā devikā kālī candrabhāgā dṛṣadvatī nadī veṇumatī puṇyā parā vetravatī tathā // pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate // adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ // tathā rudrasaraḥ puṇyaṃ saro mānasameva ca mandākinī tathācchodā vipāśātha sarasvatī // pūrvamitrapadaṃ tadvad vaidyanāthaṃ mahāphalam kṣiprā nadī mahākālas tathā kālañjaraṃ śubham // vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca // gayāpiṇḍapradānena samānyāhurmaharṣayaḥ etāni pitṛtīrthāni sarvapāpaharāṇi ca // smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam // sambhedaś caṇḍavegāyās tathaivāmarakaṇṭakam kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet // śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam // śrāddhe dāne tathā home svādhyāye jalasaṃnidhau kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī // gomatī varaṇā tadvat tīrthamauśanasaṃ param bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam // tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param tathā pāpaharaṃ nāma puṇyātha tapatī nadī // mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā mahābodhiḥ pāṭalā ca nāgatīrthamavantikā // tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā // śatarudrā śatāhvā ca tathā viśvapadaṃ param aṅgāravāhikā tadvan nadau tau śoṇaghargharau // kālikā ca nadī puṇyā vitastā ca nadī tathā etāni pitṛtīrthāni śasyante snānadānayoḥ // śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam droṇī vāṭanadī dhārā saritkṣīranadī tathā // gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī // nadī maṇimatī nāma tathā ca girikarṇikā dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā // eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ // yatra śārṅgadharo viṣṇur mekhalāyāmavasthitaḥ tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā // tathā sāmalanāthaśca mahāśālanadī tathā cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat // arjunaṃ tripuraṃ caiva siddheśvaramataḥ param śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param // mahendraṃ ca tathā puṇyam atha śrīraṅgasaṃjñitam eteṣvapi sadā śrāddham anantaphaladaṃ smṛtam // darśanādapi caitāni sadyaḥ pāpaharāṇi vai tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit // bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī nadī godāvarī nāma trisaṃdhyā tīrthamuttamam // tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam yatrāste bhagavānīśaḥ svayameva trilocanaḥ // śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ // śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca // bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam puṇyaṃ rāmeśvaraṃ tadvad elāpuramalaṃ puram // aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam āmrātakeśvaraṃ tadvad ekāmbhakamataḥ param // govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī // rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ indrakīlaṃ mahānādaṃ tathā ca priyamelakam // etānyapi sadā śrāddhe praśastānyadhikāni tu eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ // dānameteṣu sarveṣu dattaṃ koṭiśatādhikam bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham // tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram // tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī yutā liṅgasahasreṇa sarvāntarajalāvahā // jāmadagnyasya tattīrthaṃ kramādāyātamuttamam pratīkasya bhayādbhinnaṃ yatra godāvarī nadī // tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam // tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā // nihatya namuciṃ śakras tapasā svargamāptavān tatra dattaṃ naraiḥ śrāddham anantaphaladaṃ bhavet // tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam // tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca malaṃdarā nadī puṇyā kauśikī candrikā tathā // vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā kāverī cottarā puṇyā tathā jālaṃdharo giriḥ // eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca // vindhyayogaśca gaṅgāyās tathā nadītaṭaṃ śubham kubjābhraṃ tu tathā tīrtham urvaśīpulinaṃ tathā // saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute // aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param // brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca // ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca // aśvatīrthaṃ ca vikhyātam anantaṃ śrāddhadānayoḥ tīrthaṃ vedaśiro nāma tathaivaughavatī nadī // tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca eteṣu śrāddhadātāraḥ prayānti paramaṃ padam // tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca // śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā // vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaramathāpi vā eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim // tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca // nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca diṇḍipuṇyakaraṃ tadvat puṇḍarīkapuraṃ tathā // saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram tatra śrāddhaṃ pradātavyam anantaphalamīpsubhiḥ // eṣa tūddeśataḥ proktas tīrthānāṃ saṃgraho mayā vāgīśo 'pi na śaknoti vistarāt kim u mānuṣaḥ // satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ varṇāśramāṇāṃ gehe 'pi tīrthaṃ tu samudāhṛtam // etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret // prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu madhyāhnastrimuhūrtaḥ syād aparāhṇastataḥ param // sāyāhnastrimuhūrtaḥ syāc chrāddhaṃ tatra na kārayet rākṣasī nāma sā velā garhitā sarvakarmasu // ahno muhūrtā vikhyātā daśa pañca ca sarvadā tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ // madhyāhne sarvadā yasmān mandībhavati bhāskaraḥ tasmādanantaphaladas tadārambho viśiṣyate // madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ // pāpaṃ kutsitamityāhus tasya saṃtāpakāriṇaḥ aṣṭāv ete yatastasmāt kutapā iti viśrutāḥ // ūrdhvaṃ muhūrtātkutapād yanmuhūrtacatuṣṭayam muhūrtapañcakaṃ caitat svadhābhavanamiṣyate // viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā śrāddhasya rakṣaṇāyālam etatprāhurdivaukasaḥ // tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ sadarbhahastenaikena śrāddhamevaṃ viśiṣyate // śrāddhasādhanakāle tu pāṇinaikena dīyate tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ // puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam // śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ // śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ sarvapāpopaśāntyartham alakṣmīnāśanaṃ param // idaṃ pavitraṃ yaśaso nidhānam idaṃ mahāpāpaharaṃ ca puṃsām brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ // Matsya-Purāṇa 23 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ // ādiṣṭo brahmaṇā pūrvam atriḥ sargavidhau purā anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ // yadānandakaraṃ brahma jagatkleśavināśanam brahmaviṣṇvarkarudrāṇām abhyantaramatīndriyam // śāntikṛc chāntamanasas tadantarnayane sthitam māhātmyāttapasā viprāḥ paramānandakārakam // yasmādumāpatiḥ sārdham umayā tamadhiṣṭhitaḥ taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo 'bhavacchiśuḥ // adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam dīpayanviśvamakhilaṃ jyotsnayā sacarācaram // taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā garbho bhūtvodare tāsām āsthito 'bdaśatatrayam // āśāstaṃ mumucurgarbham aśaktā dhāraṇe tataḥ samādāyātha taṃ garbham ekīkṛtya caturmukhaḥ // yuvānamakarodbrahmā sarvāyudhadharaṃ naram syandane 'tha sahasrāśve vedaśaktimaye prabhuḥ // āropya lokamanayad ātmīyaṃ sa pitāmaha tatra brahmarṣibhiḥ proktam asmatsvāmī bhavatvayam // ṛṣibhirdevagandharvair oṣadhībhistathaiva ca tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ // stūyamānasya tasyābhūd adhiko dhāmasambhavaḥ tejovitānādabhavad bhuvi divyauṣadhīgaṇaḥ // taddīptiradhikā tasmād rātrau bhavati sarvadā tenauṣadhīśaḥ somo 'bhūd dvijeśaścāpi gadyate // vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā // viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau rūpalāvaṇyasaṃyuktās tasmai kanyāḥ suvarcasaḥ // tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu tapaścacāra śītāṃśur viṣṇudhyānaikatatparaḥ // tatastuṣṭastu bhagavāṃs tasmai nārāyaṇo hariḥ varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ // tato vavre varānsomaḥ śakralokaṃ jayāmyaham pratyakṣameva bhoktāro bhavantu mama mandire // rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ rakṣaḥpālaḥ śivo 'smākam āstāṃ śūladharo haraḥ // tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ // brahmatvamagamattasya upadraṣṭā hariḥ svayam sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ // camasādhvaryavastatra viśve devā daśaiva tu trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam // tataḥ samāpte 'vabhṛthe tadrūpālokanecchavaḥ kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam dyutirvibhāvasuṃ tadvat tuṣṭirdhātāramavyayam // prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam // dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā svakīyā iva somo 'pi kāmayāmāsa tāstadā // evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ // tathāpyarājata vidhur daśadhā bhāvayandiśaḥ somaḥ prāpyātha duṣprāpyam aiśvaryamṛṣisaṃskṛtam saptalokaikanāthatvam avāpa tapasā tadā // kadācidudyānagatāmapaśyad anekapuṣpābharaṇaiśca śobhitām bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm // bhāryāṃ ca tāṃ devaguror anaṅga bāṇābhirāmāyatacārunetrām tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau // sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato 'pi // na tṛptirāsīcca gṛhe 'pi tasya tārānuraktasya sukhāgameṣu bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva // śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ tasyāpakartuṃ vividhairupāyair naivābhicārairapi vāgadhīśaḥ // sa yācayāmāsa tatastu dainyāt somaṃ svabhāryārthamanaṅgataptaḥ sa yācyamāno 'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ // maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ dadau yadā tāṃ na kathaṃcid indus tadā śivaḥ krodhaparo babhūva // yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ // dhanurgṛhītvājagavaṃ purārir jagāma bhūteśvarasiddhajuṣṭaḥ yuddhāya somena viśeṣadīpta tṛtīyanetrānalabhīmavaktraḥ // sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ yakṣeśvaraḥ koṭiśatair anekair yuto 'nvagāt syandanasaṃsthitānām // vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena lakṣais tribhir dvādaśabhī rathānāṃ somo 'pyagāttatra vivṛddhamanyuḥ // nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ jagmurbhayaṃ sapta tathaiva lokāś cacāla bhūr dvīpasamudragarbhā // sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ athābhavad bhīṣaṇabhīmasena sainyadvayasyāpi mahāhavo 'sau // aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ // patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti rudraḥ kopādbrahmaśīrṣaṃ mumoca somo 'pi somāstramamoghavīryam // tayornipātena samudrabhūmyor athāntarikṣasya ca bhītirāsīt tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi // antaḥ praviśyātha kathaṃ kathaṃcin nivārayāmāsa suraiḥ sahaiva akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam pāpagrahastvaṃ bhavitā janeṣu śānto 'pyalaṃ nūnamatho sitānte bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno 'sti parasvahāre // tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // Matsya-Purāṇa 24 tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ divyapītāmbaradharo divyābharaṇabhūṣitaḥ // tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ // nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ // jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī brahmādyāstatra cājagmur devā devarṣibhiḥ saha // bṛhaspatigṛhe sarve jātakarmotsave tadā apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ // tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā punaḥ punastadā pṛṣṭā lajjayantī varāṅganā // somasyeti cirādāha tato 'gṛhṇādvidhuḥ sutam budha ityakaronnāmnā prādādrājyaṃ ca bhūtale // abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ // paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat // aśvamedhaśataṃ sāgram akarodyaḥ svatejasā purūravā iti khyātaḥ sarvalokanamaskṛtaḥ // himavacchikhare ramye samārādhya janārdanam lokaiśvaryamagādrājā saptadvīpapatistadā // keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ urvaśī yasya patnītvam agamadrūpamohitā // saptadvīpā vasumatī saśailavanakānanā dharmeṇa pālitā tena sarvalokahitaiṣiṇā // cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā // dharmārthakāmāndharmeṇa samam evābhyapālayat dharmārthakāmāḥ saṃdraṣṭum ājagmuḥ kautukātpurā // jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam bhaktyā cakre tatasteṣām arghyapādyādikaṃ nṛpaḥ // āsanatrayamānīya divyaṃ kanakabhūṣitam niviśyāthākarotpūjām īṣaddharme 'dhikāṃ punaḥ // jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi // kāmo 'pyāha tavonmādo bhavitā gandhamādane kumāravanamāśritya viyogādurvaśībhavāt // dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi saṃtatistava rājendra yāvaccandrārkatārakam // śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt // ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam // sārdhamarkeṇa so 'paśyan nīyamānāmathāmbare keśinā dānavendreṇa citralekhāmathorvaśīm // taṃ vinirjitya samare vividhāyudhapāṇinā budhaputreṇa vāyavyam astraṃ muktvā yaśo 'rthinā // tathā śakro 'pi samare yena caivaṃ vinirjitaḥ mitratvam agamad devair dadāv indrāya corvaśīm // tataḥprabhṛti mitratvam agamat pākaśāsanaḥ sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam // prādādvajrīti saṃtuṣṭo geyatāṃ bharatena ca sā purūravasaḥ prītyā gāyantī caritaṃ mahat // lakṣmīsvayaṃvaraṃ nāma bharatena pravartitam menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat // nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā // vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam śaśāpa bharataḥ krodhād viyogādasya bhūtale // pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi purūravāḥ piśācatvaṃ tatraivānubhaviṣyati // tatastamurvaśī gatvā bhartāramakarocciram śāpānte bharatasyātha urvaśī budhasūnutaḥ // ajījanatsutānaṣṭau nāmatastānnibodhata āyur dṛḍhāyur aśvāyur dhanāyur dhṛtimānvasuḥ // śucividyaḥ śatāyuśca sarve divyabalaujasaḥ āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca // rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ rajeḥ putraśataṃ jajñe rājeyamiti viśrutam // rajirārādhayāmāsa nārāyaṇamakalmaṣam tapasā toṣito viṣṇur varānprādānmahīpate // devāsuramanuṣyāṇām abhūtsa vijayī tadā atha devāsuraṃ yuddham abhūd varṣaśatatrayam // prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ // anayorvijayī kaḥ syād rajiryatreti so 'bravīt jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ // daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam nāsuraiḥ pratipannaṃ tat pratipannaṃ suraistathā // svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā // putratvamagamattuṣṭas tasyendraḥ karmaṇā vibhuḥ dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ // rajiputraistadācchinnaṃ balādindrasya vaibhavam yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ // rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ prāha vācaspatiṃ dīnaḥ pīḍito 'smi rajeḥ sutaiḥ // na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa // tato bṛhaspatiḥ śakram akarodbaladarpitam grahaśāntividhānena pauṣṭikena ca karmaṇā // gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit // vedatrayīparibhraṣṭāṃś cakāra dhiṣaṇādhipaḥ vedabāhyānparijñāya hetuvādasamanvitān // jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān // yatiryayātiḥ saṃyātir udbhavaḥ pācireva ca śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ // yatiḥ kumārabhāve 'pi yogī vaikhānaso 'bhavat yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā // śarmiṣṭhā tasya bhāryābhūd duhitā vṛṣaparvaṇaḥ bhārgavasyātmajā tadvad devayānī ca suvratā // yayāteḥ pañca dāyādās tānpravakṣyāmi nāmataḥ devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat // tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau // yayātirnāhuṣaścāsīd rājā satyaparākramaḥ pālayāmāsa sa mahīm īje ca vidhivanmakhaiḥ // atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā athājayatprajāḥ sarvā yayātiraparājitaḥ // sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // jarābhibhūtaḥ putrān sa rājā vacanamabravīt yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca pārthivaḥ // yauvanena calānkāmān yuvā yuvatibhiḥ saha vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ // taṃ putro devayāneyaḥ pūrvajo yadurabravīt sāhāyyaṃ bhavataḥ kāryam asmābhiryauvanena kim // yayātirabravīt putrāñ jarā me pratigṛhyatām yauvanenātha bhavatāṃ careyaṃ viṣayānaham // yajato dīrghasattrairme śāpāccośanaso muneḥ kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ // svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām // na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām caturastānsa rājarṣir aśapacceti naḥ śrutam // tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ jarāṃ mā dehi navayā tanvā me yauvanātsukhī // ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā evamuktaḥ sa rājarṣis tapovīryasamāśrayāt // saṃsthāpayāmāsa jarāṃ tadā putre mahātmani pauraveṇātha vayasā rājā yauvanamāsthitaḥ // yayāteścātha vayasā rājyaṃ pūrurakārayat tato varṣasahasrānte yayātiraparājitaḥ // atṛpta iva kāmānāṃ pūruṃ putramuvāca ha tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ // pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca // kālena mahatā paścāt kāladharmam upeyivān pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ yatra te bhāratā jātā bharatānvayavardhanāḥ // Matsya-Purāṇa 25 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā // anyadyayāticaritaṃ sūta vistarato vada yasmāttatpuṇyamāyuṣyam abhinandyaṃ surairapi // etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat // yayātiḥ pūrvajo 'smākaṃ daśamo yaḥ prajāpateḥ kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān // yayātirāsīdrājarṣir devarājasamadyutiḥ taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // tatte 'haṃ sampravakṣyāmi pṛcchato rājasattama devayānyāśca saṃyogaṃ yayāternāhuṣasya ca // surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // jigīṣayā tato devā vavrurāṅgirasaṃ munim paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare // brāhmaṇau tāv ubhau nityam anyonyaṃ spardhinau bhṛśam tatra devā nijaghnuryān dānavān yudhi saṃgatān // tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt tataste punarutthāya yodhayāṃcakrire surān // asurāstu nijaghnuryān surānsamaramūrdhani na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān saṃjīvanīṃ tato devā viṣādamagamanparam // atha devā bhayodvignāḥ kāvyāduśanasastadā ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // bhajamānānbhajasvāsmān kuru sāhāyyamuttamam yāsau vidyā nivasati brāhmaṇe 'mitatejasi // śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi vṛṣaparvaṇaḥ samīpe 'sau śakyo draṣṭuṃ tvayā dvijaḥ // rakṣate dānavāṃstatra na sa rakṣatyadānavān tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // devayānī ca dayitā sutā tasya mahātmanaḥ tām ārādhayituṃ śakto nānyaḥ kaścana vidyate // śīladākṣiṇyamādhuryair ācāreṇa damena ca devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ tathetyuktvā tu sa prāyād bṛhaspatisutaḥ kacaḥ // sa gatvā tvarito rājan devaiḥ sampūjitaḥ kacaḥ asurendrapure śukraṃ praṇamyedamuvāca ha // ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro anumanyasva māṃ brahman sahasraparivatsarān // kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ arcayiṣye 'hamarcyaṃ tvām arcito 'stu bṛhaspatiḥ // kacastu taṃ tathetyuktvā pratijagrāha tadvratam ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata ārādhayannupādhyāyaṃ devayānīṃ ca bhārata // nityamārādhayiṣyaṃstāṃ yuvā yauvanagocarām gāyannṛtyanvādayaṃśca devayānīmatoṣayat // saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm // devayānyapi taṃ vipraṃ niyamavratacāriṇam anugāyantī lalanā rahaḥ paryacarattadā // pañca varṣaśatānyevaṃ kacasya carato bhṛśam tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam // gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ jaghnur bṛhaspater dveṣān nijarakṣārtham eva ca // hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam tato gāvo nivṛttāstā agopāḥ svaniveśanam // tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt uvāca vacanaṃ kāle devayānyatha bhārgavam // hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho agopāścāgatā gāvaḥ kacastāta na dṛśyate // vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham // athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat // āhūtaḥ prādurabhavat kacaḥ śukraṃ nanāma sa hato 'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam // vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam tato 'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat prāyacchan brāhmaṇāyaiva surāyāmasurāstadā // devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt puṣpāhārapreṣaṇakṛt kacastāta na dṛśyate // vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te // bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim // mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo 'śvinau ca // suradviṣaścaiva jagacca sarvam upasthitaṃ mattapasaḥ prabhāvāt aśakyo 'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ // yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām // sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ // sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram // sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa // bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi // asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate // kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni // dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // saṃsiddharūpo 'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya // na nivartetpunarjīvan kaścidanyo mamodarāt brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi // putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // dṛṣṭvā ca taṃ patitaṃ vedarāśim utthāpayāmāsa tataḥ kaco 'pi vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca // nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena // samanyurutthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ // yo brāhmaṇo 'dyaprabhṛtīha kaścin mohātsurāṃ pāsyati mandabuddhiḥ apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca // mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve // itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // guroruṣya sakāśe ca daśa varṣaśatāni saḥ anujñātaḥ kaco gantum iyeṣa tridaśālayam // Matsya-Purāṇa 26 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt // ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca bhrājase vidyayā caiva tapasā ca damena ca // ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ // evaṃ jñātvā vijānīhi yadbravīmi tapodhana vratasthe niyamopete yathā vartāmyahaṃ tvayi // sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // pūjyo mānyaśca bhagavān yathā mama pitā tava tathā tvamanavadyāṅgi pūjanīyatamā matā // ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi // guruputrasya putro me na tu tvamasi me pituḥ tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama // asurairhanyamāne tu kace tvayi punaḥ punaḥ tadāprabhṛti yā prītis tāṃ tvameva smarasva me // sauhārde cānurāge ca vettha me bhaktimuttamām na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam // aniyojye niyoge māṃ niyunakṣi śubhavrate prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe // yatroṣitaṃ viśālākṣi tvayā candranibhānane tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini // bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane sukhenādhyuṣito bhadre na manyurvidyate mama // āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi avirodhena dharmasya smartavyo 'smi kathāntare apramattodyatā nityam ārādhaya guruṃ mama // daityairhatastvaṃ yadbhartṛ buddhyā tvaṃ rakṣito mayā yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ // tataḥ kaca na te vidyā siddhimeṣā gamiṣyati // guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ guruṇā cābhyanujñātaḥ kāmameva śapasva mām // ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā śaptuṃ nārho 'smi kalyāṇi kāmato 'dya ca dharmataḥ // tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati // phaliṣyati na me vidyā tvadvacaśceti tattayā adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ // tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi // Matsya-Purāṇa 27 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha // sarva eva samāgamya śatakratumathābruvan kālastvadvikramasyādya jahi śatrūnpuraṃdara // evamuktastu saha tais tridaśair maghavāṃstadā tathetyuktvopacakrāma so 'paśyadvipine striyaḥ // krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ // tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā vyatikramamajānantī duhitā vṛṣaparvaṇaḥ // tatastayor mithastatra virodhaḥ samajāyata devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri samudācārahīnāyā na te śreyo bhaviṣyati // āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat // yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ // anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat // hateyamiti vijñāya śarmiṣṭhā pāpaniścayā anavekṣya yayau tasmāt krodhavegaparāyaṇā // atha taṃ deśamabhyāgād yayātirnahuṣātmajaḥ śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ // nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva // tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // kathaṃ ca patitā hy asmin kūpe vīruttṛṇāvṛte duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // yo 'sau devairhatān daityān utthāpayati vidyayā tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // gate tu nāhuṣe tasmin devayānyapi ninditā uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ // tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // ācakhyau ca mahābhāgā devayānī vane hatā śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ // śrutvā duhitaraṃ kāvyas tadā śarmiṣṭhayā hatām tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt // ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā // niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ // satyaṃ kilaitatsā prāha daityānāmasmi gāyanā evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī // vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ // sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ krodhasaṃraktanayanā darpapūrṇānanā tataḥ // yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā // stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ atastvaṃ stūyamānasya duhitā devayānyasi // vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama // Matsya-Purāṇa 28 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati devayāni vijānīhi tena sarvamidaṃ jitam // yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā sa yantetyucyate sadbhir na yo raśmiṣu lambate // yaḥ samutpatitaṃ krodham akrodhane niyacchati devayāni vijānīhi tena sarvamidaṃ jitam // yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate // yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam // yo yajedaśvamedhena māsi māsi śataṃ samāḥ yastu kupyenna sarvasya tayorakrodhano varaḥ // ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ naitatprājñastu kurvīta viduste na balābalam // vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam krodhe caivātivāde vā kāryasyāpi balābale // śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā asatsaṃkīrṇavṛtteṣu vāso mama na rocate // puṃso ye nābhinandanti vṛttenābhijanena ca na teṣu nivasetprājñaḥ śreyorthī pāpabuddhiṣu // ye nainamabhijānanti vṛttenābhijanena ca teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // tanme mathnāti hṛdayam agnikalpamivāraṇam vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ // na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // Matsya-Purāṇa 29 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha vṛṣaparvāṇam āsīnam ityuvācāvicārayan // nādharmaścarito rājan sadyaḥ phalati gaur iva śanairāvartyamānastu mūlānyapi nikṛntati // yadi nātmani putreṣu na cetpaśyati naptṛṣu pāpamācaritaṃ karma trivargamativartate // phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam vadhādanarhatastasya vadhācca duhiturmama // vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam sthātuṃ tvadviṣaye rājan na śaknomi tvayā saha // adyaivamabhijānāmi daityaṃ mithyāpralāpinam yatastvamātmanodīrṇāṃ duhitāṃ kimupekṣase // nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān // adyāsmānapahāya tvam ito yāsyasi bhārgava samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ duhiturnāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // prasādyatāṃ devayānī jīvitaṃ yatra me sthitam yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ // yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura tasyeśvaro 'smi yadyetad devayānī prasādyatām // tatastu tvaritaḥ śukras tena rājñā samaṃ yayau uvāca caināṃ subhage pratipannaṃ vacastava // yadi tvamīśvarastāta rājño vittasya bhārgava nābhijānāmi tatte 'haṃ rājā vadatu māṃ svayam // yaṃ kāmamabhijānāsi devayāni śucismite tatte 'haṃ sampradāsyāmi yadyapi syātsudurlabham // dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye anuyāsyati māṃ tatra yatra dāsyati me pitā // uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya yaṃ ca kāmayate kāmaṃ devayānī karotu tam // tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha // tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ yaṃ sā kāmayate kāmaṃ sa kāryo 'tra tvayānaghe dāsītvam abhijātāsi devayānyāḥ suśobhane // yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam mā gānmanyuvaśaṃ śukro devayānī ca matkṛte // tataḥ kanyāsahasreṇa vṛtā śibikayā tadā piturnideśāttvaritā niścakrāma purottamāt // ahaṃ kanyāsahasreṇa dāśī te paricārikā dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā // stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt // praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama amoghaṃ tava vijñānam asti vidyābalaṃ ca te // evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // Matsya-Purāṇa 30 atha dīrgheṇa kālena devayānī nṛpottama vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī // tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā tameva deśaṃ samprāptā yathākāmaṃ cacāra sā // tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhu mādhavam // khādantyo vividhānbhakṣyān phalāni vividhāni ca punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā // tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ // pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām // rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham // ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām // iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me // sarvameva naravyāghra vidhānamanuvartate vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ // rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ rājāhaṃ rājaputraśca yayātiriti viśrutaḥ // kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ jighṛkṣurvāri yatkiṃcid athavā mṛgalipsayā // mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ bahudhāpyanuyukto 'smi tvam anujñātumarhasi // dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava // viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini avivāhyāḥ sma rājāno devayāni pitustava // saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām // ekadehodbhavā varṇāś catvāro 'pi varānane pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ // pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // kruddhādāśīviṣāt sarpāj jvalanātsarvatomukhāt durādharṣataro vipraḥ puruṣeṇa vijānatā // kathamāśīviṣāt sarpāj jvalanāt sarvatomukhāt durādharṣataro vipra ityāttha puruṣarṣabha // daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // durādharṣataro vipras tasmādbhīru mato mama ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // tvaritaṃ devayānyātha preṣitā piturātmanaḥ sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham // śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ // vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā // rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe // vṛto 'nayā patirvīra sutayā tvaṃ mameṣṭayā gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava varṇasaṃkarato brahmann iti tvāṃ pravṛṇomyaham // adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām anayā saha samprītim atulāṃ samavāpnuhi // iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī saṃpūjyā satataṃ rājan na caināṃ śayane hvaya // evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā // Matsya-Purāṇa 31 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām // devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ vijahāra bahūnabdān devavanmudito bhṛśam // ṛtukāle tu samprāpte devayānī varāṅganā lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata // gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā // cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ // kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet devayānī prasūtāsau vṛthāhaṃ prāptayauvanā // yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam rājñā putraphalaṃ deyam iti me niścitā matiḥ apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet // atha niṣkramya rājāsau tasminkāle yadṛcchayā aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ // tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt // somaścendraśca vāyuśca yamaśca varuṇaśca vā tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati // rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā sā tvāṃ yāce prasādyeha rantumehi narādhipa // vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām rūpaṃ tu te na paśyāmi sūcyagramapi ninditam // māmabravīttadā śukro devayānīṃ yadāvaham neyam āhvayitavyā te śayane vārṣaparvaṇī // na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti // rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan arthakṛcchramapi prāpya na mithyā kartumutsahe // samāv etau matau rājan patiḥ sakhyāśca yaḥ patiḥ samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ // dātavyaṃ yācamānasya hīti me vratamāhitam tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat // adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya tvatto 'patyavatī loke careyaṃ dharmamuttamam // traya evādhanā rājan bhāryā dāsastathā sutaḥ yatte samadhigacchanti yasya te tasya taddhanam // devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām // evamuktastayā rājā tathyam ityabhijajñivān pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan // sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam // tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī lebhe garbhaṃ prathamatas tasmānnṛpatisattamāt // prajajñe ca tataḥ kāle rājñī rājīvalocanā kumāraṃ devagarbhābham ādityasamatejasam // Matsya-Purāṇa 32 śrutvā kumāraṃ jātaṃ sā devayānī śucismitā cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // nāhamanyāyataḥ kāmam ācarāmi śucismite tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // padyetadevaṃ śarmiṣṭhe na manyurvidyate mama apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // śobhanaṃ bhīru satyaṃ cet kathaṃ sa jñāyate dvijaḥ gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // ojasā tejasā caiva dīpyamānaṃ raviṃ yathā taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // anyonyamevam uktvā ca samprahasya ca te mithaḥ jagāma bhārgavī veśma tathyamityabhijānatī // yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // tataḥ kāle ca kasmiṃścid devayānī śucismitā yayātisahitā rājañ jagāma haritaṃ vanam // dadarśa ca tadā tatra kumārāndevarūpiṇaḥ krīḍamānān tu visrabdhān vismitā cedamabravīt // kasyaite dārakā rājan devaputropamāḥ śubhāḥ varcasā rūpataścaiva dṛśyante sadṛśāstava // evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham te 'darśayanpradeśinyā tameva nṛpasattamam // śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ ityuktvā sahitāstena rājānam upacakramuḥ // nābhyanandata tānrājā devayānyās tadāntike rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // madadhīnā satī kasmād akārṣīrvipriyaṃ mama tamevāsuradharmaṃ tvam āsthitā na bibheṣi kim // yaduktamṛṣirityeva tatsatyaṃ cāruhāsini nyāyato dharmataścaiva carantī na bibhemi te // yadā tvayā vṛto rājā vṛta eva tadā mayā sakhībhartā hi dharmeṇa bhartā bhavati śobhane // pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // śrutvā tasyāstato vākyaṃ devayānyabravīd idam rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ nyavartata na sā caiva krodhasaṃraktalocanā // avibruvantī kiṃcicca rājānaṃ sāśrulocanā acirādeva samprāptā kāvyasyośanaso 'ntikam // sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā anantaraṃ yayātistu pūjayāmāsa bhārgavam // adharmeṇa jito dharmaḥ pravṛttamadharottaram śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // trayo 'syāṃ janitāḥ putrā rājñānena yayātinā durbhagāyā mama dvau tu putrau tāta bravīmi te // dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam tasmājjarā tvām acirād dharṣayiṣyati durjayā // ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ bhrūṇahetyucyate brahman sa ceha brahmavādibhiḥ // ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // na tv ahaṃ pratyavekṣyaste madadhīno 'si pārthiva mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // krodhenośanasā śapto yayātirnāhuṣastadā pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // nāhaṃ mṛṣā vadāmyetaj jarāṃ prāpto 'si bhūmipa jarāṃ tv etāṃ tvamanyasmin saṃkrāmaya yadīcchasi // rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā yo dadyānme vayaḥ putras tadbhavānanumanyatām // saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja māmanudhyāya tattvena na ca pāpamavāpsyasi // vayo dāsyati te putro yaḥ sa rājā bhaviṣyati āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // Matsya-Purāṇa 33 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ // jarā valī ca māṃ tāta palitāni ca paryaguḥ kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha yauvanena tvadīyena careyaṃ viṣayānaham // pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ // aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane sahopajīvibhiścaiva tajjarāṃ nābhikāmaye // santi te bahavaḥ putrā mattaḥ priyatarā nṛpa jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai // yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi pāpānmātulasambandhād duṣprajā te bhaviṣyati // turvaso pratipadyasva pāpmānaṃ jarayā saha yauvanena careyaṃ vai viṣayāṃstava putraka // pūrṇe varṣasahasre nu punardāsyāmi yauvanam tathaiva pratipatsyāmi pāpmānaṃ jarayā saha // na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm balarūpāntakaraṇīṃ buddhimānavināśinīm // yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi tasmātprajā samucchedaṃ turvaso tava yāsyati // saṃkīrṇāścoradharmeṣu pratilomacareṣu ca piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi // gurudāraprasakteṣu tiryagyonirateṣu ca paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt // druhyo tvaṃ pratipadyasva varṇarūpavināśinīm jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām // pūrṇe varṣasahasre tu te pradāsyāmi yauvanam svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam na rāgaścāsya bhavati tajjarāṃ te na kāmaye // yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit // naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ // ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // jīrṇaḥ śiśurivādatte kāle 'nnamaśuciryathā na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi jarādoṣastvayokto yas tasmāttvaṃ pratipadyase // prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava agnipraskandanagatas tvaṃ cāpyevaṃ bhaviṣyasi // pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha tvaṃ me priyataraḥ putras tvaṃ varīyān bhaviṣyasi // jarā valī ca māṃ tāta palitāni ca paryaguḥ kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava pūrṇe varṣasahasre tu pratidāsyāmi yauvanam svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha // evamuktaḥ pratyuvāca pūruḥ pitaramañjasā yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ // pratipatsyāmi te rājan pāpmānaṃ jarayā saha gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // jarayāhaṃ praticchanno vayorūpadharastava yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā // pūro prīto 'smi te vatsa varaṃ cemaṃ dadāmi te sarvakāmasamṛddhārthā bhaviṣyati tava prajā // Matsya-Purāṇa 34 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // pauraveṇātha vayasā yayātirnahuṣātmajaḥ prītiyukto naraśreṣṭhaś cacāra viṣayānpriyān // yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham dharmāviruddhānrājendro yathārhati sa eva hi // devān atarpayad yajñaiḥ śrāddhairapi pitāmahān dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān // atithīnannapānaiśca viśaśca pratipālanaiḥ ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca // dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ // sa rājā siṃhavikrānto yuvā viṣayagocaraḥ avirodhena dharmasya cacāra sukhamuttamam // sa samprāpya śubhānkāmāṃs tṛptaḥ khinnaśca pārthivaḥ kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha // na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ nālamekasya tatsarvam iti matvā śamaṃ vrajet // yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama sevitā viṣayāḥ putra yauvanena mayā tava // pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ // pratipede jarāṃ rājā yayātirnāhuṣastadā yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ // abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi // jyeṣṭho yadustava sutas turvasustadanantaram śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca // kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati etatsaṃbodhayāmastvāṃ svadharmamanupālaya // brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana // mama jyeṣṭhena yadunā niyogo nānupālitaḥ pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ // mātāpitrorvacanakṛd dhitaḥ pathyaśca yaḥ sutaḥ sa putraḥ putravadyaśca vartate pitṛmātṛṣu // yadunāhamavajñātas tathā turvasunāpi vā druhyuṇā cānunā caivam apyavajñā kṛtā bhṛśam // pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ kanīyānmama dāyādo jarā yena dhṛtā mama // mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā śukreṇa ca varo dattaḥ kāvyenośanasā svayam // putro yastvānuvarteta sa rājā pṛthivīpatiḥ bhavantaḥ pratijānantu pūrū rājye 'bhiṣicyatām // yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ // arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava varadānena śukrasya na śakyaṃ vaktumuttaram // paurajānapadais tuṣṭair ityukto nāhuṣastadā abhiṣicya tataḥ pūruṃ rājye svasutamātmajam // dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha // yadostu yādavā jātās turvasoryavanāḥ sutāḥ druhyoścaiva sutā bhojā anostu mlecchajātayaḥ // pūrostu pauravo vaṃśo yatra jāto 'si pārthiva idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam // Matsya-Purāṇa 35 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam rājye 'bhiṣicya mudito vānaprastho 'bhavanmuniḥ // uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ phalamūlāśano dānto yathā svargamito gataḥ // sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // vivaśaḥ pracyutaḥ svargād aprāpto medinītalam sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā // tata eva punaścāpi gataḥ svargamiti śrutiḥ rājñā vasumatā sārdham aṣṭakena ca vīryavān pratardanena śibinā sametya kila saṃsadi // karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ kathamindreṇa bhagavan pātito medinītale // sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau // devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ śrotumicchāmi deveśa divi ceha ca sarvaśaḥ // hanta te kathayiṣyāmi yayāteruttamāṃ kathām divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // anteṣu sa vinikṣipya putrān yadupurogamān phalamūlāśano rājā vane 'sau nyavasacciram // sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ // atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ // pūrṇaṃ sahasraṃ varṣāṇām evaṃvṛttir abhūnnṛpaḥ ambubhakṣaḥ sa cābdāṃstrīn āsīn niyatavāṅmanāḥ // tatastu vāyubhakṣo 'bhūt saṃvatsaramatandritaḥ pañcāgnimadhye ca tapas tepe saṃvatsaraṃ punaḥ // ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // Matsya-Purāṇa 36 svargatastu sa rājendro nyavasaddevasadmani pūjitastridaśaiḥ sādhyair marudbhirvasubhistathā // devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī avasatpṛthivīpālo dīrghakālamiti śrutiḥ // sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // yadā sa pūrustava rūpeṇa rājañ jarāṃ gṛhītvā pracacāra loke tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam // prakṛtyanumate pūruṃ rājye kṛtvedamabruvam gaṅgāyamunayormadhye kṛtsno 'yaṃ viṣayastava madhye pṛthivyāstvaṃ rājā bhrātaro 'nte 'dhipāstava // akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ // ākruśyamāno nākrośen manyumeva titikṣati ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām // aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam // sadbhiḥ purastādabhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ // vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk // tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit pūjyānsampūjayed dadyān nābhiśāpaṃ kadācana // Matsya-Purāṇa 37 * sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato 'si tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte // nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava // yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ tasmāllokā hy antavantastaveme kṣīṇe puṇye patito 'syadya rājan // surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakralokāḥ icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja // satāṃ sakāśe patito 'si rājaṃś cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca // tataḥ papātāmararājajuṣṭāt puṇyāllokātpatamānaṃ yayātim samprekṣya rājarṣivaro 'ṣṭakas tam uvāca saddharmavidhānagoptā // kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ // dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ // dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ // na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre na ca tvamasmānpṛcchasi ke vayaṃ sma tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ // santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu // prabhuragniḥ pratapane bhūmirāvapane prabhuḥ prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ // Matsya-Purāṇa 38 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt prabhraṃśito 'haṃ surasiddhalokāt paricyutaḥ prapatāmyalpapuṇyaḥ // ahaṃ hi pūrvo vayasā bhavadbhayas tenābhivādaṃ bhavatāṃ na yuñje yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām // avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // pratikūlaṃ karmaṇāṃ pāpamāhus tadvartināṃ pravaṇaṃ pāpalokam santo 'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno 'dhigantā tadasmi evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ // nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // duḥkhe na tapyeta sukhe na hṛṣyet samena varteta sadaiva dhīraḥ diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit // bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me manaso nāsti kaścit dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punarevānvapṛcchat mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat // ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kāle yathā ca tanme rājanbrūhi sarvaṃ yathāvat kṣetrajñavadbhāṣase tvaṃ hi dharmam // rājāhamāsaṃ tv iha sārvabhaumas tato lokānmahataś cājaryaṃ vai tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutirīśvarāṇām // tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān // tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // etāvanme viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ māṃ narendra // akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛtpuṇyakīrtiḥ tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato 'smi havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām // Matsya-Purāṇa 39 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ // kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me // imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti // tasmādevaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma ākhyātaṃ te pārthiva sarvametad bhūyaścedānīṃ vada kiṃ te vadāmi // yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām tānvai nudante prapatantaḥ prayātān bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti // asṛgretaḥ puṣparasānuyuktam anveti sadyaḥ puruṣeṇa sṛṣṭam tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra // vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti // anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti āpadyamāno narayonimetām ācakṣva me saṃśayātpṛcchatastvam // śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve // vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānuyuktam sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // sa jāyamāno 'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca // ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt // hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha // puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti kīṭāḥ pataṃgāśca bhavanti pāpān na me vivakṣāsti mahānubhāva // catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac chubhāṃllokān yena gacchetkrameṇa // tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām // sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti // catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ // na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // iti dadyāditi yajed ityadhīyīta me śrutam ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ // yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // Matsya-Purāṇa 40 carangṛhasthaḥ kathameti devān kathaṃ bhikṣuḥ katham ācāryakarmā vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // dharmāgataṃ prāpya dhanaṃ yajeta dadyātsadaivātithīnbhojayecca anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī // svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ // rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca tāmeva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā // daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn // katisvid devamunayo maunāni kati cāpyuta bhavantīti tadācakṣva śrotum icchāmahe vayam // araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // kathaṃsvidvasato 'raṇye grāmo bhavati pṛṣṭhataḥ grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // na grāmyamupayuñjīta ya āraṇyo munirbhavet tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // anagniraniketaś cāpy agotracaraṇo muniḥ kaupīnācchādanaṃ yāvat tāvadicchecca cīvaram // yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam tadāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // yastu kāmānparityajya tyaktakarmā jitendriyaḥ ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt // dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati // tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ // atha lokamimaṃ jitvā lokaṃ cāpi jayetparam āsyena tu yadāhāraṃ govanmṛgayate muniḥ athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate // Matsya-Purāṇa 41 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām ubhayordhāvato rājan sūryacandramasoriva // aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ grāma eva caranbhikṣus tayoḥ pūrvataraṃ gataḥ // aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ // yadvai nṛśaṃsaṃ tadapat hyamāhur yaḥ sevate dharmamanarthabuddhiḥ asāvanīśaḥ sa tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam // kenādya tvaṃ tu prahito 'si rājan yuvā sragvī darśanīyaḥ suvarcāḥ kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti // imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ tvarantvamī brahmaṇo lokapā ye // satāṃ sakāśe tu vṛtaḥ prapātas te saṅgatā guṇavantastu sarve śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitalaṃ narendra // pṛcchāmi tvāṃ prapatantaṃ prapātaṃ yadi lokāḥ pārthiva santi me 'tra yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi yadyantarikṣe yadi vā divi śritāstānākrama kṣipramamitrahā'thasi // nāsmadvidho 'brāhmaṇo brahmavicca pratigrahe vartate rājamukhya yathā pradeyaṃ satataṃ dvijebhyas tadā dade pūrvam ahaṃ narendra // nābrāhmaṇaḥ kṛpaṇo jātu jīved yadyapi syādbrāhmaṇī vīrapatnī so 'haṃ yadevākṛtapūrvaṃ careyaṃ vivitsamānaḥ kimu tatra sādhuḥ // pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ yadyantarikṣe yadi vā divi śrutāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // santi lokā bahavaste narendra apyekaikaṃ sapta śatānyahāni madhucyuto ghṛtavanto viśokās tenāntavantaḥ pratipālayanti // tāṃste dadāmi patamānasya rājan ye me lokāstava te vai bhavantu yadyantarikṣe yadi vā divi śritās tānākrama kṣipramapetamohaḥ // nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san daivādeśādāpadaṃ prāpya vidvāṃś carennṛśaṃsaṃ hi na jātu rājā // dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam // Matsya-Purāṇa 42 pṛcchāmyahaṃ vasumānauṣadaśvir yadyasti loko divi mahyaṃ narendra yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye // yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu krīṇīṣvaināṃs tṛṇakenāpi rājan pratigrahaste yadi samyakpraduṣṭaḥ // na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve 'pi rājan kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu // tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu // pṛcchāmi tvāṃ śibirauśīnaro 'haṃ mamāpi lokā yadi santi tāta yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ // tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān // yathā tvamindrapratimaprabhāvas tecāpyanantā naradeva lokāḥ tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi vācam // na cedekaikaśo rājaṃl lokānnaḥ pratinandasi sarve pradāya tāṃllokān gantāro narakaṃ vayam // yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam // kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha // ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā vayamapyanuyāsyāmo yadā kālo bhaviṣyati // sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ // te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // ahaṃ manye pūrvameko 'bhigantā sakhā cendraḥ sarvathā me mahātmā kasmādevaṃ śibirauśīnaro 'yam eko 'tyayāt sarvaṃ vegena vāhān // adadāddevayānāya yāvadvittamaninditaḥ uśīnarasya putro 'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ // dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena // athāṣṭakaḥ punarevānvapṛcchan mātāmahaṃ kautukādindrakalpam pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā // yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ // sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ medhyānaśvānnaikaśas tānsurūpāṃs tadā devāḥ puṇyabhājo bhavanti // adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām gobhiḥ suvarṇaiśca dhanaiśca mukhyair aśvāḥ sanāgāḥ śataśastvarbudāni // satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca / sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet anasūyur dvijāgnyebhyaḥ sa bhajennaḥ salokatām // evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm // evaṃ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ // Matsya-Purāṇa 43 ityetacchaunakādrājā śatānīko niśamya tu vismitaḥ parayā prītyā pūrṇacandra ivābabhau // pūjayāmāsa nṛpatir vidhivaccātha śaunakam ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā // pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam dattvā ca brāhmaṇebhyaśca śaunako 'ntaradhīyata // yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada yaduprabhṛtibhiḥ putrair yadā loke pratiṣṭhitam // yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ vistareṇānupūrvyā ca gadato me nibodhata // yadoḥ putrā babhūvurhi pañca devasutopamāḥ mahārathā maheṣvāsā nāmatastānnibodhata // sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo 'ntiko laghuḥ sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ // śatajerapi dāyādās trayaḥ paramakīrtayaḥ haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ // haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ dharmanetrasya kuntistu saṃhatastasya cātmajaḥ // saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān // vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu rudraśreṇyasya putro 'bhūd durdamo nāma pārthivaḥ // durdamasya suto dhīmān kanako nāma vīryavān kanakasya tu dāyādāś catvāro lokaviśrutāḥ // kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca kṛtaujāśca caturtho 'bhūt kṛtavīryāttato 'rjunaḥ // jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ // dattamārādhayāmāsa kārtavīryo 'trisambhavam tasmai dattā varāstena catvāraḥ puruṣottama // pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam // yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam saṃgrāme vartamānasya vadhaścaivādhikādbhavet // teneyaṃ pṛthivī sarvā saptadvīpā saparvatā saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā // jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ ratho dhvajaśca saṃjajña ityevamanuśuśruma // daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā nirargalāni vṛttāni śrūyante tasya dhīmataḥ // sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ // sarve devaiḥ samaṃ prāptair vimānasthairalaṃkṛtāḥ gandharvairapsarobhiśca nityamevopaśobhitāḥ // tasya yajñe jagau gāthāṃ gandharvo nāradastathā kārtavīryasya rājarṣer mahimānaṃ nirīkṣya saḥ // na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ yajñairdānaistapobhiśca vikrameṇa śrutena ca // sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī rathī dvīpānyanucaran yogī paśyati taskarān // pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ sa sarvaratnasampūrṇaś cakravartī babhūva ha // sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā bhāti raśmisahasreṇa śāradeneva bhāskaraḥ // eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat // eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ // lalatā krīḍatā tena pratisragdāmamālinī ūrmibhrukuṭisaṃtrāsāc cakitābhyeti narmadā // eko bāhusahasreṇa vagāhe sa mahārṇavam karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ // cūrṇīkṛtamahāvīci līnamīnamahātimim mārutāviddhaphenaugham āvartākṣiptaduḥsaham // karotyāloḍayanneva doḥsahasreṇa sāgaram mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ // tadā niścalamūrdhāno bhavanti ca mahoragāḥ sāyāhne kadalīkhaṇḍā nirvātastimitā iva // evaṃ baddhvā dhanurjyāyām utsiktaṃ pañcabhiḥ śaraiḥ laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam tasya bāhusahasreṇa babhūva jyātalasvanaḥ // yugāntābhrasahasrasya āsphoṭastvaśaneriva aho bata vidhervīryaṃ bhārgavo 'yaṃ yadāchinat // tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ // yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati // chittvā bāhusahasraṃ te prathamaṃ tarasā balī tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava // tasya rāmastadā tv āsīn mṛtyuḥ śāpena dhīmataḥ varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā // tasya putraśataṃ tv āsīt pañca tatra mahārathāḥ kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ // śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca jayadhvajaśca vaikartā avantiśca viśāṃpate // jayadhvajasya putrastu tālajaṅgho mahābalaḥ tasya putraśatānyeva tālajaṅghā iti śrutāḥ // teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām vītihotrāśca śāryāto bhojāścāvantayastathā // kuṇḍikerāśca vikrāntās tālajaṅghās tathaiva ca vītihotrasutaścāpi ānarto nāma vīryavān durjeyastasya putrastu babhūva mitrakarśanaḥ // sadbhāvena mahārāja prajā dharmeṇa pālayan kārtavīryārjuno nāma rājā bāhusahasravān // yena sāgaraparyantā dhanuṣā nirjitā mahī yastasya kīrtayennāma kalyamutthāya mānavaḥ // na tasya vittanāśaḥ syān naṣṭaṃ ca labhate punaḥ kārtavīryasya yo janma kathayediha dhīmataḥ yathāvatsviṣṭapūtātmā svargaloke mahīyate // Matsya-Purāṇa 44 kimarthaṃ tadvanaṃ dagdham āpavasya mahātmanaḥ kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam sa kathaṃ rakṣitā bhūtvā adahattattapovanam // ādityo dvijarūpeṇa kārtavīryamupasthitaḥ tṛptimekāṃ prayacchasva ādityo 'haṃ nareśvara // bhagavankena tṛptiste bhavatyeva divākara kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // sthāvaraṃ dehi me sarvam āhāraṃ dadatāṃ vara tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // tataḥ śarāṃstadādityas tv arjunāya prayacchata tato dadāha samprāptān sthāvarān sarvameva ca // grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca tapovanāni ramyāṇi vanānyupavanāni ca // evaṃ prācīmanvadahat tataḥ sarvāṃ sa dakṣiṇām nirvṛkṣā nistṛṇā bhūmir hatā ghoreṇa tejasā // etasminneva kāle tu āpavo jalamāsthitaḥ daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ so 'paśyadāśramaṃ dagdham arjunena mahāmuniḥ // krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ kroṣṭorevābhavatputro vṛjinīvānmahārathaḥ // vṛjinīvataśca putro 'bhūt svāho nāma mahābalaḥ svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // atha caitrarathivīro jajñe vipuladakṣiṇaḥ śaśabinduriti khyātaś cakravartī babhūva ha // atrānuvaṃśaśloko 'yaṃ gītas tasminpurābhavat śaśabindostu putrāṇāṃ śatānām abhavacchatam // dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam antarasya suyajñasya suyajñastanayo 'bhavat // uśanā tu suyajñasya yo rakṣanpṛthivīmimām ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // titikṣurabhavatputra auśanaḥ śatrutāpanaḥ maruttastasya tanayo rājarṣīṇāmanuttamaḥ // āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ putrastu rukmakavaco vidvānkambalabarhiṣaḥ // nihatya rukmakavacaḥ parānkavacadhāriṇaḥ dhanvino vividhairbāṇair avāpya pṛthivīmimām // aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām yajñe tu rukmakavacaḥ kadācitparavīrahā // jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // parighaṃ ca hariṃ caiva videhe 'sthāpayatpitā rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // tebhyaḥ pravrājito rājyāj jyāmaghastu tadāśrame praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // jagāma dhanurādāya deśamanyaṃ dhvajī rathī narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // aputro nyavasadrājā bhāryāmanyāṃ na vindata tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // bhāryāmuvāca saṃtrāsāt snuṣeyaṃ te śucismite evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // yaste janiṣyate putras tasya bhāryā bhaviṣyati tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau lomapādaṃ tṛtīyaṃ tu putraṃ paramadhārmikam // tasyāṃ vidarbho 'janayac charānraṇaviśāradān lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ daśārhastasya vai putro vyomastasya ca vai smṛtaḥ dāśārhāccaiva vyomāttu putro jīmūta ucyate // jīmūtaputro vimalas tasya bhīmarathaḥ sutaḥ suto bhīmarathasyāsīt smṛto navarathaḥ kila // tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ tasmātkarambhaḥ kārambhir devarāto babhūva ha // devakṣatro 'bhavadrājā daivarātirmahāyaśāḥ devagarbhasamo jajñe devanakṣatranandanaḥ // madhurnāma mahātejā madhoḥ puravasas tathā āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // janturjajñe 'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ aikṣvākī cābhavadbhāryā jantostasyāmajāyata // sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // sātvatān sattvasampannān kauśalyā suṣuve sutān bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ sṛñjayasya sute dve tu bāhyakāstu tadābhavan // tasya bhārye bhaginyau dve suṣuvāte bahūnsutān nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ aputrastvabhavadrājā cacāra paramaṃ tapaḥ putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // saṃyojya mantramevātha parṇāśājalamaspṛśat tadopasparśanāttasya cakāra priyamāpagā // kalyāṇatvānnarapates tasmai sā nimnagottamā cintayātha parītātmā jagāmātha viniścayam // nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // atha sā navame māsi suṣuve saritāṃ varā putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // anuvaṃśe purāṇajñā gāyantīti pariśrutam guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ rūpavānsumahātejāḥ śrutavīryadharastathā // atha kaṅkasya duhitā suṣuve caturaḥ sutān kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // kukurasya suto vṛṣṇir vṛṣṇestu tanayo dhṛtiḥ kapotaromā tasyātha taittiristasya cātmajaḥ // tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila khyāyate tasya nāmnā sa nandano daradundubhiḥ // tasminpravitate yajñe abhijātaḥ punarvasuḥ aśvamedhaṃ ca putrārtham ājahāra narottamaḥ // tasya madhye 'tirātrasya sabhāmadhyātsamutthitaḥ atastu vidvānkarmajño yajvā dātā punarvasuḥ // tasyāsīt putramithunaṃ babhūvāvijitaṃ kila āhukaścāhukī caiva khyātaṃ mātematāṃ vara // imāṃścodāharantyatra ślokānprati tamāhukam sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu nāsatyavādī nātejā nāyajvā nāsahasradaḥ // nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata āhukasya bhṛtiṃ prāptā ityetadvai taducyate // āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau āhukātkāśyaduhitā dvau putrau samasūyata // devakaścograsenaśca devagarbhasamāv ubhau devakasya sutā vīrā jajñire tridaśopamāḥ // devavānupadevaśca sudevo devarakṣitaḥ teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // devakī śrutadevī ca mitradevī yaśodharā śrīdevī satyadevī ca sutāpī ceti saptamī // navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // bhajamānasya putro 'tha rathimukhyo vidūrathaḥ rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // rājādhidevasya sutau jajñāte devasaṃmitau niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ ajāto vanajātaśca kanīyakakarambhakau // devārhasya suto vidvāñ jajñe kambalabarhiṣaḥ asāmañjāḥ sutastasya tamojātasya cātmajaḥ // ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // Matsya-Purāṇa 45 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ gāndhārī janayāmāsa sumitraṃ mitranandanam // mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam // anamitrasuto nighno nighnasyāpi tu dvau sutau prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau // syamantakaḥ prasenasya maṇiratnamanuttamam pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ // hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ govindo 'pi na taṃ lebhe śakto 'pi na jahāra saḥ // kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ yathāśabdaṃ sa śuśrāva bile sattvena pūrite // tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit // hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt adṛṣṭastu hatastena antarbilagatastadā // prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ govindena hato vyaktaṃ praseno maṇikāraṇāt // prasenastu gato 'raṇyaṃ maṇiratnena bhūṣitaḥ taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu // atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ yadṛcchayā ca govindo bilasyābhyāśamāgamat // taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ apaśyajjāmbavantaṃ tam ṛkṣarājaṃ mahābalam // tatastūrṇaṃ hṛṣīkeśas tamṛkṣapatimañjasā jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ // tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum tatastuṣṭastu bhagavān vareṇainamarocayat // icche cakraprahāreṇa tvatto 'haṃ maraṇaṃ prabho kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho // tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat // dadau satrājitāyainaṃ sarvasātvatasaṃsadi tena mithyāpavādena saṃtapto 'yaṃ janārdanaḥ // tataste yādavāḥ sarve vāsudevamathābruvan asmākaṃ tu matirhyāsīt prasenastu tvayā hataḥ // kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ // atha vratavatī tasmād bhaṅgakārāttu pūrvajāt suṣuve sukumārīstu tisraḥ kamalalocanāḥ // satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt // anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt satyakastasya putrastu sātyakistasya cātmajaḥ // satyavānyuyudhānastu śinernaptā pratāpavān asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat // dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ // anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca // vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ // sadāyajño 'tivīraśca śrutavānatithipriyaḥ akrūraḥ suṣuve tasmāt sadāyajño 'tidakṣiṇaḥ // ratnā kanyā ca śaibyasya akrūrastāmavāptavān putrānutpādayāmāsa ekādaśa mahābalān // upalambhaḥ sadālambho vṛkalo vīrya eva ca savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ // dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca sarve ca pratihotāro ratnāyāṃ jajñire ca te // akrūrād ugrasenāyāṃ sutau dvau kulavardhanau devavānupadevaśca jajñāte devasaṃnibhau // aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca aśvatthāmā subāhuśca supārśvakagaveṣaṇau // vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā // imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // Matsya-Purāṇa 46 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam pauruṣājjajñire śūrād bhojāyāṃ putrakā daśa // vasudevo mahābāhuḥ pūrvamānakadundubhiḥ devamārgastato jajñe tato devaśravāḥ punaḥ // anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ // śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ rājādhidevī ca tathā pañcaitā vīramātaraḥ // kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ // śrutaśravasi caidyasya sunīthaḥ samapadyata bahuśo dharmacārī sa saṃbabhūvārimardanaḥ // atha sakhyena vṛddhe 'sau kuntibhoje sutāṃ dadau evaṃ kuntī samākhyātā vasudevasvasā pṛthā // vasudevena sā dattā pāṇḍorbhāryā hy aninditā pāṇḍorarthena sā jajñe devaputrān mahārathān // dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ indrāddhanaṃjayaś caiva śakratulyaparākramaḥ // mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma nakulaḥ sahadevaśca rūpaśīlaguṇānvitau // rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam // durdamaṃ damanaṃ subhruṃ piṇḍārakamahāhanū citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā // devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi udāsī bhadrasenaśca ṛṣivāsastathaiva ca ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat // prathamā yā amāvāsyā vārṣikī tu bhaviṣyati tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ // sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam ete sarve mahātmāno hy upadevyāṃ prajajñire // avagāho mahātmā ca vṛkadevyāmajāyata vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ // saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam // śraddhādevyā vihāre tu vane hi vicaranpurā vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam // sutanū ratharājī ca śaurerāstāṃ parigrahau puṇḍraśca kapilaścaiva vasudevātmajau balau // jarā nāma niṣādo 'bhūt prathamaḥ sa dhanurdharaḥ saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ // devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ paṇḍitaṃ prathamaṃ prāhur devaśravaḥsamudbhavam // aikṣvākyalabhatāpatyam anādhṛṣṭeryaśasvinī nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam // jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau cārudeṣṇaśca sāmbaśca vīryavantau mahābalau // tantipālaśca tantiśca nandanasya sutāv ubhau śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ virājaśca dhanuścaiva śyāmaśca sṛñjayastathā // anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate // Matsya-Purāṇa 47 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ vihārārthaṃ sa deveśo mānuṣeṣviha jayate // devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ caturbāhustadā jāto divyarūpo jvalañśriyā // śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // bhīto 'haṃ deva kaṃsasya tatastvetadbravīmi te mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ // vasudevavacaḥ śrutvā rūpaṃ saṃharate 'cyutaḥ anujñāpya tataḥ śauriṃ nandagopagṛhe 'nayat // dattvainaṃ nandagopasya rakṣyatāmiti cābravīt atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati // ka eṣa vasudevastu devakī ca yaśasvinī nandagopaśca kastveṣa yaśodā ca mahāvratā // yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā // atha kāmānmahābāhur devakyāḥ samapūrayat ye tayā kāṅkṣitā nityam ajātasya mahātmanaḥ // so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum mohayansarvabhūtāni yogātmā yogamāyayā // naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ kartuṃ dharmasya saṃsthānam asurāṇāṃ praṇāśanam // rukmiṇī satyabhāmā ca satyā nāgnajitī tathā subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā // mitravindā ca kālindī devī jāmbavatī tathā suśīlā ca tathā mādrī kauśalyā vijayā tathā evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa // rukmiṇī janayāmāsa putrānraṇaviśāradān cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam // sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā // jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ // catasro jajñire teṣāṃ svasārastu yavīyasīḥ jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ // mitravānmitravindaśca mitravindā varāṅganā mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā // evamādīni putrāṇāṃ sahasrāṇi nibodhata śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // aśītiśca sahasrāṇi vāsudevasutāstathā lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ // upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau // pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ aniruddho raṇe 'ruddho jajñe 'sya mṛgaketanaḥ // kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ // tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ // devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ devāsure hatā ye ca tv asurā ye mahābalāḥ // ihotpannā manuṣyeṣu bādhante sarvamānavān teṣāmutsādanārthāya utpanno yādave kule // kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām sarvametatkulaṃ yāvad vartate vaiṣṇave kule // viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ nideśasthāyinastasya kathyante sarvayādavāḥ // saptarṣayaḥ kuberaśca yakṣo māṇicarastathā śālakir nāradaścaiva siddho dhanvantaristathā // ādidevastathā viṣṇur ebhistu saha daivataḥ kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati // bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ brahmakṣatreṣu śānteṣu kimarthamiha jāyate // yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // tyaktvā divyāṃ tanuṃ viṣṇur mānuṣeṣviha jāyate yuge tv atha parāvṛtte kāle praśithile prabhuḥ // devāsuravimardeṣu jāyate harirīśvaraḥ hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati // balinādhiṣṭhite caiva purā lokatraye kramāt sakhyamāsītparamakaṃ devānāmasuraiḥ saha // yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat nideśasthāyinaścāpi tayordevāsurāḥ samam // mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān // kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā // kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām // teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ // nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ // tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ // ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā andhakākhyo 'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ // dhātraśca daśamaścaiva tato hālāhalaḥ smṛtaḥ prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā // hiraṇyakaśipur daityo nārasiṃhena pātitaḥ vāmanena balir baddhas trailokyākramaṇe purā // hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ // prahlādo nirjito yuddhe indreṇāmṛtamanthane virocanastu prāhlādir nityam indravadhodyataḥ // indreṇaiva tu vikramya nihatastārakāmaye aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam // nihatā dānavāḥ sarve trailokye tryambakeṇa tu asurāśca piśācāśca dānavāścāndhakāhave // hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ // tadā viṣṇusahāyena mahendreṇa nivartitaḥ hato dhvaje mahendreṇa māyācchannastu yogavit dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ // daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān jayankolāhale sarvān devaiḥ parivṛto vṛṣā // yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu // devāsurakṣayakarāḥ prajānāṃ tu hitāya vai hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // dvisaptati tathānyāni niyutānyadhikāni ca aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ // paryāyeṇa nu rājābhūd balirvarṣāyutaṃ punaḥ ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ // bale rājyādhikārastu yāvatkālaṃ babhūva ha tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha // indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ daityasaṃsthamidaṃ sarvam āsīddaśayugaṃ punaḥ // trailokyamidamavyagraṃ mahendreṇānupālyate asapatnamidaṃ sarvam āsīddaśayugaṃ punaḥ // prahlādasya hate tasmiṃs trailokye kālaparyayāt paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane tato 'surānparityajya śukro devānagacchata // yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ // sthātuṃ na śaknumo hy atra praviśāmo rasātalam evamukto 'bravīddaityān viṣaṇṇānsāntvayangirā // mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ mantrāścauṣadhayaścaiva rasā vasu ca yatparam // kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā // tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā // kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe tato devāstu saṃrabdhā dānavān upasṛtya ha // tataste vadhyamānāstu kāvyamevābhidudruvuḥ tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān // rakṣāṃ kāvyena saṃhṛtya devāste 'pyasurārditāḥ kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ // tataḥ kāvyo 'nucintyātha brāhmaṇo vacanaṃ hitam tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran // trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ balirbaddho hato jambho nihataśca virocanaḥ // mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ // kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt // yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham apratīpāṃstato mantrān devātprāpya maheśvarāt yudhyāmahe punardevāṃs tataḥ prāpsyatha vai jayam // tataste kṛtasaṃvādā devān ūcustadāsurāḥ nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā // vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat // tato devā nyavartanta vijvarā muditāśca te nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ // tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata // mantrānicchāmyahaṃ deva ye na santi bṛhaspatau parābhavāya devānām asurāṇāṃ jayāya ca // evamukto 'bravīddevo vrataṃ tvaṃ cara bhārgava pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi // tatheti samanujñāpya śukrastu bhṛgunandanaḥ pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ vrataṃ carāmyahaṃ deva tvayādiṣṭo 'dya vai prabho // tato 'nusṛṣṭo devena kuṇḍadhāro 'sya dhūmakṛt tadā tasmingate śukre hy asurāṇāṃ hitāya vai mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare // tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ asmiṃśchidre tadāmarṣād devāstānsamupādravan daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ // dṛṣṭvāsuragaṇā devān pragṛhītāyudhānpunaḥ utpetuḥ sahasā te vai saṃtrastāstānvaco 'bruvan // nyaste śastre 'bhaye datta ācārye vratamāsthite dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā // anācāryā vayaṃ devās tyaktaśastrāstvavasthitāḥ cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram // yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ // evamuktvā tato 'nyonyaṃ śaraṇaṃ kāvyamātaram prāpadyanta tato bhītās tebhyo 'dādabhayaṃ tu sā // na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati // tayā cābhyupapannāṃstān dṛṣṭvā devāstato 'surān abhijagmuḥ prasahyaitān avicārya balābalam // tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā devī kruddhābravīddevān anindrānvaḥ karomyaham // saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā tastambha devī balavad yogayuktā tapodhanā // tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam // gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama // evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt // eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam // tayā 'bhibhūtau tau devāv indrāviṣṇū babhūvatuḥ kathaṃ mucyeva sahitau viṣṇurindram abhāṣata // indro 'bravījjahi hyenāṃ yāvannau na dahetprabho viśeṣaṇābhibhūto 'smi tvatto 'haṃ jahi mā ciram // tataḥ samīkṣya viṣṇustāṃ strīvadhe kṛcchram āsthitaḥ abhidhyāya tataścakram āpaduddharaṇe tu tat // tatastu tvarayā yuktaḥ śīghrakārī bhayānvitaḥ jñātvā viṣṇustatastasyā krūraṃ devyāścikīrṣitam kruddhaḥ svamastramādāya śiraściccheda vai bhiyā // taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ tato 'bhiśapto bhṛguṇā viṣṇur bhāryāvadhe tadā // yasmātte jānato dharma pravadhyā strī niṣūditā tasmāttvaṃ saptakṛtveha mānuṣeṣūpapatsjase // tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ lokasya ca hitārthāya jāyate mānuyeṣviha // anuvyāhṛtya viṣṇuṃ sa tadādāya śirastvaran samānīya tataḥ kāyam asau gṛhyedamabravīt // eṣā tvaṃ viṣpunā devi hatā saṃjīvayāmyaham tatastāṃ yojya śirasā abhijīveti so 'bravīt // yadi kṛtsno mayā dharmo jñāyate carito 'pi vā tena satyena jīvasva yadi satyaṃ vadāmyaham // tatastāṃ prokṣya śītābhir adbhir jīveti so 'bravīt tato 'bhivyāhṛte tasya devī saṃjīvitā tadā // tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva sādhu sādhviti cakruste vacasā sarvatodiśam // evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā miṣatāṃ devatānāṃ hi tadadbhutam ivābhavad // asaṃbhrāntena bhṛguṇā patnī saṃjīvitā punaḥ dṛṣṭvā cendro nālabhata śarma kāvyabhayātpunaḥ prajāgare tataścendro jayantīmidamabravīt // saṃcintya matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ eṣa kāvyo hyamitrāya vrataṃ carati dāruṇam tenāhaṃ vyākulaḥ putri kṛto matimatā bhṛśam // gaccha saṃsādhayasvainaṃ śramāpanayanaiḥ śubhaiḥ taistairmanonukūlaiśca hy upacārair atandritā // kāvyamārādhayasvainaṃ yathā tuṣyeta sa dvijaḥ gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte // evamuktā jayantī sā vacaḥ saṃgṛhya vai pituḥ agacchadyatra ghoraṃ sa tapa ārabhya tiṣṭhati // taṃ dṛṣṭvā tu pibantaṃ sā kaṇadhūmam avāṅmukham yakṣeṇa pātyamānaṃ ca kuṇḍadhāreṇa pātitam // dṛṣṭvā ca taṃ pātyamānaṃ devī kāvyamavasthitam svarūpaṃ dhyānaśāmyantaṃ durbalaṃ bhūtimāsthitam pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ vratacaryānukūlābhir uvāsa bahulāḥ samāḥ // pūrṇe dhūmavrate tasmin ghore varṣasahasrake vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā // etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit tasmādvai tapasā buddhyā śrutena ca balena ca // tejasā ca surānsarvāṃs tvameko 'bhibhaviṣyasi yaccābhilaṣitaṃ brahman vidyate bhṛgunandana // prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama // etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ prajeśatvaṃ dhaneśatvam avadhyatvaṃ ca vai dadau // etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ harṣātprādurbabhau tasya divyastotraṃ maheśvare tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam // namo 'stu śitikaṇṭhāya kaniṣṭhāya suvarcase lelihānāya kāvyāya vatsarāyāndhasaḥ pate // kapardine karālāya haryakṣṇe varadāya ca saṃstutāya sutīrthāya devadevāya raṃhase // uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase vasuretāya rudrāya tapase citravāsase // hrasvāya muktakeśāya senānye rohitāya ca kavaye rājavṛkṣāya takṣakakrīḍanāya ca // sahasraśirase caiva sahasrākṣāya mīdhuṣe varāya bhavyarūpāya śvetāya puruṣāya ca // giriśāya namo 'rkāya baline ājyapāya ca sutṛptāya suvastrāya dhanvine bhārgavāya ca // niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca tāmrāya caiva bhīmāya ugrāya ca śivāya ca // mahādevāya śarvāya viśvarūpaśivāya ca hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca // vāstoṣpate pinākāya muktaye kevalāya ca mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca // bahunetrāya dhuryāya trinetrāyeśvarāya ca kapāline ca vīrāya mṛtyave tryambakāya ca // babhrave ca piśaṅgāya piṅgalāyāruṇāya ca pinākine ceṣumate citrāya rohitāya ca // dundubhyāyaikapādāya ajāya buddhidāya ca āraṇyāya gṛhasthāya yataye brahmacāriṇe // sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca anāhatāya śarvāya bhavyeśāya yamāya ca // rodhase cekitānāya brahmiṣṭhāya maharṣaye catuṣpadāya medhyāya rakṣiṇe śīghragāya ca // śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase bhāsvarāya pratītāya sudīptāya sumedhase // krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca saumyāya caiva mukhyāya dhārmikāya śubhāya ca // avadhyāyāmṛtāyaiva nityāya śāśvatāya ca vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe // kṣemāya sahamānāya satyāya cāmṛtāya ca kartre paraśave caiva śūline divyacakṣuṣe // somapāyājyapāyaiva dhūmapāyoṣmapāya ca śucaye paridhānāya sadyojātāya mṛtyave // piśitāśāya sarvāya meghāya vidyutāya ca vyāvṛttāya variṣṭhāya bharitāya tarakṣave // tripuraghnāya tīrthāyā -vakrāya romaśāya ca tigmāyudhāya vyākhyāya susiddhāya pulastaye // rocamānāya caṇḍāya sphītāya ṛṣabhāya ca vratine yuñjamānāya śucaye cordhvaretase // asuraghnāya svāghnāya mṛtyughne yajñiyāya ca kṛśānave pracetāya vahnaye nirmalāya ca // rakṣoghnāya paśughnāyā vighnāya śvasitāya ca vibhrāntāya mahāntāya arṇave durgamāya ca // kṛṣṇāya ca jayantāya lokānāmīśvarāya ca anāśritāya vedhyāya samatvādhiṣṭhitāya ca // hiraṇyabāhave caiva vyāptāya ca mahāya ca sukarmaṇe prasahyāya ceśānāya sucakṣuṣe // kṣipreṣave sadaśvāya śivāya mokṣadāya ca kapilāya piśaṅgāya mahādevāya dhīmate // mahākāyāya dīptāya rodanāya sahāya ca dṛḍhadhanvine kavacine rathine ca varūthine // bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase amoghāya praśāntāya sumedhāya vṛṣāya ca // namo 'stu tubhyaṃ bhagavan viśvāya kṛttivāsase paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ // praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ // tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ // vasave caiva sādhyāya rudrādityasurāya ca viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ // agnīṣomavidhijñāya paśumantrauṣadhāya ca svayambhuve hy ajāyaiva apūrvaprathamāya ca prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ // ātmeśāyātmavaśyāya sarveśātiśayāya ca sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ // nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ // pṛthivyai cāntarikṣāya divyāya ca mahāya ca janastapāya satyāya tubhyaṃ lokātmane namaḥ // avyaktāya ca mahate bhūtāderindriyāya ca ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ // nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ // namaste triṣu lokeṣu namaste paratas triṣu satyānteṣu mahādyeṣu caturṣu ca namo 'stu te // namaḥ stotre mayā hy asmin yadi na vyāhṛtaṃ bhavet madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi // evamābhāṣya deveśam īśvaraṃ nīlalohitam prahvo 'bhipraṇatastasmai prāñjalirvāgyato 'bhavat // kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata // tataḥ so 'ntarhite tasmin deveśe 'nucarīṃ tadā tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt // kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā mahatā tapasā yuktā kimarthaṃ māṃ niṣevase // anayā saṃstuto bhaktyā praśrayeṇa damena ca snehena caiva suśroṇi prīto 'smi varavarṇini // kimicchasi varārohe kaste kāmaḥ samṛdhyatām tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // evamuktābravīdenaṃ tapasā jñātumarhasi cikīrṣitaṃ hi me brahmaṃs tvaṃ hi vettha yathātatham // evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini // sarvabhūtairadṛśyā ca saṃprayogamihecchasi devi cendīvaraśyāme varārhe vāmalocane evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // evaṃ bhavatu gacchāmo gṛhānno mattakāśini tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan // tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ // kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ // yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam // bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā // buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ kāvyasya rūpamāsthāya asurān samupāhvayat // tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha svāgataṃ mama yājyānāṃ prāpto 'haṃ vo hitāya ca // ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā tataste hṛṣṭamanaso vidyārthamupapedire // pūrṇe kāvyastadā tasmin samaye daśavārṣike samayānte devayānī tadotpannā iti śrutiḥ buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe // devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite vibhrāntavīkṣite sādhvi trivarṇāyatalocane // evamuktābravīd enaṃ bhaja bhaktānmahāvrata eṣa dharmaḥ satāṃ brahman na dharmaṃ lopayāmi te // tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān // kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ // śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana abravīt sampramūḍheṣu kāvyastānasurāṃstadā // ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ anugacchata māṃ daityās tyajatainaṃ bṛhaspatim // ityuktā hy asurāstena tāv ubhau samavekṣya ca yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ // bṛhaspatir uvācainān asambhrāntastapodhanaḥ kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ // saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ śrutvā tasya tataste vai sametya tu tato 'bruvan // ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ eṣa vai gururasmākam antarepsurayaṃ dvijaḥ // tataste dānavāḥ sarve praṇipatyābhinandya ca vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ // ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ ayaṃ gurur hito 'smākaṃ gaccha tvaṃ nāsi no guruḥ // bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ sthitā vayaṃ nideśe 'sya sādhu tvaṃ gaccha māciram // evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // cukopa bhārgavasteṣām avalepena tena tu bodhitā hi mayā yasmān na māṃ bhajatha dānavāḥ // tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha iti vyāhṛtya tānkāvyo jagāmātha yathāgatam // śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata // buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan // aho vivañcitāḥ smeti parasparamathābruvan pṛṣṭhato 'bhimukhāścaiva tāḍitāṅgirasena tu // vañcitāḥ sopadhānena sve sve vastuni māyayā tatastvaparituṣṭāste tameva tvaritā yayuḥ prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ // tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha tatastenāvamānena gatā yūyaṃ parābhavam // evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava // svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā // yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana apadhyātās tvayā hy adya praviśāmo rasātalam // jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam // avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram // saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha // prāpte paryāyakāle ca hīti brahmābhyabhāṣata matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam // yugākhyā daśa sampūrṇā devānākramya mūrdhani etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata // rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati lokānāmīśvaro bhāvyas tava pautraḥ punarbaliḥ // evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam vācā hṛteṣu lokeṣu tāstāstasyābhavankila // yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā // devarājye balirbhāvya iti māmīśvaro 'bravīt tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati // prītena cāparo datto varastubhyaṃ svayambhuvā tasmānnirutsukastvaṃ vai paryāyaṃ sahito 'suraiḥ // na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum brahmaṇā pratiṣiddho 'haṃ bhaviṣyaṃ jānatā vibho // imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ daivataiḥ saha saṃsṛṣṭān sarvānvo dhārayiṣyataḥ // ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā // avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān sarve saṃbhṛtasambhārā devāstān samayodhayan // devāsure tadā tasmin vartamāne śataṃ samāḥ ajayannasurā devāṃs tato devā hy amantrayan // yajñenopāhvayāmas tau tato jeṣyāmahe 'surān tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau // yajñe cāhūya tau proktau tyajetāmasurān dvijau vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān // evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā tato devā jayaṃ prāpur dānavāśca parājitāḥ // śaṇḍāmarkaparityaktā dānavā hy abalāstathā evaṃ daityāḥ purā kāvya śāpenābhihatāstadā // kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ nirasyamānā devaiśca viviśuste rasātalam // evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ tataḥ prabhṛti śāpena bhṛgornaimittikena tu // jajñe punaḥ punarviṣṇur dharme praśithile prabhuḥ kurvandharmavyavasthānam asurāṇāṃ praṇāśanam // prahlādasya nideśe tu na sthāsyantyasurāśca ye manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe 'ntare yajñaṃ vai vartayāmāsur devā vaivasvate 'ntare // prādurbhāve tatastasya brahmā hy āsītpurohitaḥ yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai // sambhūtastu samudrānte hiraṇyakaśiporvadhe dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ // balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati tṛtīye vāmanasyārthe dharmeṇa tu purodhasā // etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata // tretāyuge tu prathame dattātreyo babhūva ha naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ // pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha māndhātā cakravartī tu tadottaṅkapuraḥsare // ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ // caturviṃśe yuge rāmo vasiṣṭhena purodhasā saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ // aṣṭame dvāpare viṣṇur aṣṭāviṃśe parāśarāt vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ // kartuṃ dharmavyavasthānam asurāṇāṃ praṇāśanam buddho navamako jajñe tapasā puṣkarekṣaṇaḥ devasundararūpeṇa dvaipāyanapuraḥsaraḥ // tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ // daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ // pragṛhītāyudhair viprair vṛtaḥ śatasahasraśaḥ // niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ // pañcaviṃśe sthitaḥ kalkiś caritārthaḥ sasainikaḥ śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam // pravṛttacakro balavān saṃhāraṃ tu kariṣyati utsādayitvā vṛṣalān prāyaśastānadhārmikān // tatastadā sa vai kalkiś caritārthaḥ sasainikaḥ prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam // akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // tataḥ kāle vyatīte tu sa devo 'ntaradhīyata nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā // rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ // purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā // aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye // hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ saritparvatavāsinyo mūlapattraphalāśanāḥ // cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ // evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu // kṣīṇe kaliyuge tasmiṃs tataḥ kṛtamavartata ityetatkīrtitaṃ samyag devāsuraviceṣṭitam // yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ // Matsya-Purāṇa 48 turvasostu suto garbho gobhānustasya cātmajaḥ gobhānostu suto vīras trisāriraparājitaḥ // karaṃdhamastu traisārir bharatastasya cātmajaḥ duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ // evaṃ yayātiśāpena jarāsaṃkramaṇe purā turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // duṣyantasya tu dāyādo varūtho nāma pārthivaḥ varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ // pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ // druhyostu tanayau śūrau setuḥ ketustathaiva ca setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ // khyāyate yasya nāmnāsau gandhāraviṣayo mahān āraṭṭadeśajāstasya turagā vājināṃ varāḥ // gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ // pracetasaḥ putraśataṃ rājānaḥ sarva eva te mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ // anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ sabhānaraścākṣuṣaśca parameṣus tathaiva ca // sabhānarasya putrastu vidvānkolāhalo nṛpaḥ kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ // saṃjayasyābhavatputro vīro nāma puraṃjayaḥ janamejayo mahārāja puraṃjayasuto 'bhavat // janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ āsīd indrasamo rājā pratiṣṭhitayaśābhavat // mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ saptadvīpeśvaro jajñe cakravartī mahāmanāḥ // mahāmanāstu dvau putrau janayāmāsa viśrutau uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau // uśīnarasya patnyastu pañca rājarṣisambhavāḥ bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī // uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ // bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato 'bhavat dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ // śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā // teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā sauvīrāścaiva paurāśca nṛgasya kekayāstathā // suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu // titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ bṛhadrathaḥ sutastasya tasya seno 'bhavatsutaḥ // senasya sutapā jajñe sutapastanayo baliḥ jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā // mahāyogī tu sa balir baddho bandhairmahātmanā putrānutpādayāmāsa kṣetrajānpañca pārthivān // aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho // baleśca brahmaṇā datto varaḥ prītena dhīmataḥ mahāyogitvamāyuśca kalpasya parimāṇakam // saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā // jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam caturo niyatānvarṇān sa vai sthāpayitā prabhuḥ // teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata // kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ // kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat // athośija iti khyāta āsīdvidvānṛṣiḥ purā patnī vai mamatā nāma babhūvāsya mahātmanaḥ // uśijasya yavīyānvai bhrātṛpatnīmakāmayat bṛhaspatirmahātejā mamatāmetya kāmataḥ // uvāca mamatā taṃ tu devaraṃ varavarṇinī antarvatnyasmi te bhrātur jyeṣṭhasya tu viramyatām // ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // amogharetāstvaṃ cāpi na māṃ bhajitumarhasi asminn evaṃ gate kāle yathā vā manyase prabho // evamuktastathā samyag bṛhattejā bṛhaspatiḥ kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat // saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā utsṛjantaṃ tu tadreto vācaṃ garbho 'bhyabhāṣata // bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ // so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ putraṃ jyeṣṭhasya vai bhrātur garbhasthaṃ bhagavānṛṣiḥ // yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi māmevamuktavāṃstasmāt tamo dīrghaṃ pravekṣyasi // tato dīrghatamā nāma śāpādṛṣirajāyata ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā // ūrdhvaretāstato 'sau vai vasate bhrāturāśrame sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ // tasya bhrātā pitṛvyo yaś cakāra bharaṇaṃ tadā tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ // yajñārthamāhṛtāndarbhāṃś cacāra surabhīsutaḥ jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam // tenāsau nigṛhītaśca na cacāla padātpadam tato 'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara // na mayāsāditastāta balavāṃstvatsamaḥ kvacit mama cānyaḥ samo vāpi na hi me balasaṃkhyayā muñca tāteti ca punaḥ prītaste 'haṃ varaṃ vṛṇu // evamukto 'bravīdenaṃ jīvanme tvaṃ kva yāsyasi eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam // nāsmākaṃ vidyate tāta pātakaṃ steyameva ca bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca // dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ kāryākārye na vāgamyā gamanaṃ ca tathaiva ca // gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam śaktyānnapānadānāttu gopatiṃ saṃprasādayat // prasādite gate tasmin godharmaṃ bhaktitastu saḥ manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // tato yavīyasaḥ patnīṃ gautamasyābhyapadyata kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ // godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase // gamyāgamyaṃ na jānīṣe godharmātprārthayansutām durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā // kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ // tamuhyamānaṃ vegena srotaso 'bhyāśamāgataḥ jagrāha taṃ sa dharmātmā balir vairocanistadā // antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan prītaścaiva vareṇaiva cchandayāmāsa vai balim // tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ saṃtānārthaṃ mahābhāga bhāryāyāṃ mama mānada putrāndharmārthatattvajñān utpādayitumarhasi // evamukto 'tha devarṣis tathāstvityuktavān prabhuḥ sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha // śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī // janayāmāsa dharmātmā śūdrān ityevamādikam uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān // pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn // mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ natyuvāca munistaṃ vai mamaivamiti cābravīt // utpannāḥ śūdrayonā tu bhavacchande surottama andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa // tataḥ prasādayāmāsa balis tamṛṣisattamam baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // punaścainām alaṃkṛtya ṛṣaye pratyapādayat tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā // dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu liha mām ajugupsantī āpādatalamastakam tatastvaṃ prāpsyase devi putrānvai manasepsitān // tasya sā tadvaco devī sarvaṃ kṛtavatī tadā tasya sāpānam āsādya devī pariharattadā // tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam // nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam toṣitaśca yathāśakti prasādaṃ kuru me prabho // tavāpacārāddevyeṣa nānyathā bhavitā śubhe naiva dāsyati putraste pautrau vai dāsyate phalam // tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt // prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ // bhaviṣyanti kumārāstu pañca devasutopamāḥ tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te // tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca // vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ ityete dīrghatamasā balerdattāḥ sutāstathā // pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ // tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho // śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha tasmāttubhyaṃ tamo dīrgham āghrāyāpanudāmi vai // bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te // sadyaḥ sa ghrātamātrastu asito munisattamaḥ āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato 'bhavat // go 'bhyāhate tamasi vai gautamastu tato 'bhavat kākṣīvāṃstu tato gatvā saha pitrā girivrajam // dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ tataḥ kālena mahatā tapasā bhāvitastu saḥ // vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ tato 'bravītpitā taṃ vai putravānasmyahaṃ tvayā // satputreṇa tu dharmajña kṛtārtho 'haṃ yaśasvinā muktvātmānaṃ tato 'sau vai prāptavānbrahmaṇaḥ kṣayam // brāhmaṇyaṃ prāpya kākṣīvān sahasramasṛjatsutān kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ // ityeṣa dīrghatamaso balervairocanasya ca samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā // balistānabhinandyāha pañca putrānakalmaṣān kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam // adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ // dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ // sa hi dharmarathaḥ śrīmāṃs tena viṣṇupade girau somaḥ śukreṇa vai rājñā saha pīto mahātmanā // atha dharmarathasyābhūt putraścitrarathaḥ kila tasya satyarathaḥ putras tasmāddaśarathaḥ kila // lomapāda iti khyātas tasya śāntā sutābhavat atha dāśarathir vīraś caturaṅgo mahāyaśāḥ // ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ // pṛthulākṣasutaścāpi campanāmā babhūva ha campasya tu purī campā pūrvaṃ yā mālinī bhavat // pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ // avatārayāmāsa mahīṃ mantrairvāhanamuttamam haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila // atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān // bṛhadbhānustu rājendro janayāmāsa vai sutam nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ // āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ // karṇasya vṛṣasenastu pṛthusenastathātmajaḥ ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ // kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ etad icchāmahe śrotum atyantakuśalo hy asi // bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ tasya patnīdvayaṃ hy āsīc chaibyasya tanaye hy ubhe yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu // jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam // vijayasya bṛhatputras tasya putro bṛhadrathaḥ bṛhadrathasya putrastu satyakarmā mahāmanāḥ // satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam // Matsya-Purāṇa 49 pūroḥ putro mahātejā rājā sa janamejayaḥ prācītvataḥ sutastasya yaḥ prācīmakaroddiśam // prācītvatasya tanayo manasyuśca tathābhavat rājā pītāyudho nāma manasyorabhavatsutaḥ // dāyādastasya cāpyāsīd dhundhurnāma mahīpatiḥ dhundhorbahuvidhaḥ putraḥ sampātistasya cātmajaḥ // sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ // auceyuśca hṛṣeyuśca kakṣeyuśca saneyukaḥ dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ // dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa auceyorjvalanā nāma bhāryā vai takṣakātmajā // tasyāṃ sa janayāmāsa antināraṃ mahīpatim antināro manasvinyāṃ putrāñjajñe parāñchubhān // amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam gaurī kanyā tṛtīyā ca māndhāturjananī śubhā // ilinā tu yamasyāsīt kanyā yājanayatsutān brahmavādaparākrāntāñ chubhadā tv ilinā hy abhūt // upadānavī sutāṃllebhe caturastvilinātmajāt ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā // cakravartī tato yajñe duṣyantātsamitiṃjayaḥ śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ // dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ // bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām retodhāṃ nayate putraḥ paretaṃ yamasādanāt tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // bharatasya vinaṣṭeṣu tanayeṣu purā kila putrāṇāṃ mātṛkāt kopāt sumahānsaṃkṣayaḥ kṛtaḥ // tato marudbhirānīya putraḥ sa tu bṛhaspateḥ saṃkrāmito bharadvājo marudbhirbharatasya tu // bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham saṃkrāmito mahātejās tanno brūhi yathātatham // patnyāmāpannasattvāyām uśijaḥ sa sthito bhuvi bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha // upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe evamuktābravīdenaṃ svayameva bṛhaspatim // garbhaḥ pariṇataścāyaṃ brahma vyāharate girā amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam // evamukto 'bravīdenāṃ svayameva bṛhaspatiḥ nopadeṣṭavyo vinayas tvayā me varavarṇini // dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame tato bṛhaspatiṃ garbho dharṣamāṇamuvāca ha // saṃniviṣṭo hy ahaṃ pūrvam iha nāma bṛhaspate amogharetāśca bhavān nāvakāśa iha dvayoḥ // evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha yasmāttvamīdṛśe kāle sarvabhūtepsite sati abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ tadretastvapatadbhūmau nivṛttaṃ śiśuko 'bhavat // sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate // evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ // tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ putranaimittikairyajñair ayajatputralipsayā // yadā sa yajamānastu putraṃ nāsādayatprabhuḥ tataḥ kratuṃ marutsomaṃ putrārthe samupāharat // tena te marutastasya marutsomena tuṣṭuvuḥ upaninyurbharadvājaṃ putrārthaṃ bharatāya vai // dāyādo 'ṅgirasaḥ sūnor aurasastu bṛhaspateḥ saṃkrāmito bharadvājo marudbhirbharataṃ prati // bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho // pūrvaṃ tu vitathe tasmin kṛte vai putrajanmani tatastu vitatho nāma bharadvājo nṛpo 'bhavat // tasmādapi bharadvājād brāhmaṇāḥ kṣatriyā bhuvi dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca // tato jāte hi vitathe bharataśca divaṃ yayau bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ // dāyādo vitathasyāsīd bhuvamanyur mahāyaśāḥ mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ // bṛhatkṣatro mahāvīryo naro gargaśca vīryavān narasya saṃkṛtiḥ putras tasya putro mahāyaśāḥ // gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau gargasya caiva dāyādaḥ śibirvidvānajāyata // smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ // tasya bhāryā viśālā tu suṣuve putrakatrayam tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ // urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ // gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ saṃbhṛtāṅgiraso dakṣā bṛhatkṣatrasya ca kṣitiḥ // bṛhatkṣatrasya dāyādo hastināmā babhūva ha tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam // hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca // ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ nīlinī dhūminī caiva keśinī caiva viśrutā // sa tāsu janayāmāsa putrānvai devavarcasaḥ tapaso 'nte mahātejā jātā vṛddhasya dhārmikāḥ // bhāradvājaprasādena vistaraṃ teṣu me śṛṇu ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila // medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ // bṛhadanor bṛhanto 'tha bṛhantasya bṛhanmanāḥ bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ // bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ aśvajittanayastasya senajit tasya cātmajaḥ // atha senajitaḥ putrāś catvāro lokaviśrutāḥ rucirāśvaśca kāvyaśca rājā dṛḍharathastathā // vatsaścāvartako rājā yasyaite parivatsakāḥ rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ // pṛthusenasya paurastu paurānnīpo 'tha jajñivān nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām // nīpā iti samākhyātā rājānaḥ sarva eva te teṣāṃ vaṃśakaraḥ śrīmān nīpānāṃ kīrtivardhanaḥ // kāvyācca samaro nāma sadeṣṭasamaro 'bhavat samarasya pārasampārau sadaśva iti te trayaḥ // putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat // jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ vibhrājasya tu dāyādas tv aṇuho nāma vīryavān // babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ aṇuhasya tu dāyādo brahmadatto mahīpatiḥ // yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā // viṣvaksenasya putrastu udakseno babhūva ha bhallāṭastasya putrastu tasyāsījjanamejayaḥ ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ // ugrāyudhaḥ sūryavaṃśyas tapastepe varāśrame sthāṇubhūto 'ṣṭasāhasraṃ taṃ bheje janamejayaḥ // tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api // hanyamānāgatān ūce yasmāddhetorna me vacaḥ śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ // yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // kṛpayā parayāviṣṭo janamejayam ūcivān gatānetānimānvīrāṃs tvaṃ me rakṣitumarhasi // are pāpā durācārā bhavitāro 'sya kiṃkarāḥ tathetyuktastato rājā yamena yuyudhe ciram // vyādhibhirnārakairghorair yamena saha tānbalāt vijitya munaye prādāt tadadbhutamivābhavat // yamastuṣṭastatastasmai muktijñānaṃ dadau param sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam // yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ iha loke pare caiva sukhamakṣayyamaśnute // ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān // dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān // sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau tasyānvavāye mahati mahāpauravanandanaḥ // mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ atha rukmarathasyāsīt supārśvo nāma pārthivaḥ // supārśvatanayaścāpi sumatirnāma dhārmikaḥ sumaterapi dharmātmā rājā saṃnatimānapi // tasyāsītsaṃnatimataḥ kṛto nāma suto mahān hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ // caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ // kārtirugrāyudho 'sau vai mahāpauravavardhanaḥ babhūva yena vikramya pṛthukasya pitā hataḥ // nīlo nāma mahārājaḥ pāñcālādhipatirvaśī ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ // kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ // Matsya-Purāṇa 50 ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ nīlasya tapasogreṇa suśāntirudapadyata // purujānuḥ suśāntestu pṛthustu purujānutaḥ bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu // mudgalaśca jayaścaiva rājā bṛhadiṣustathā javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ // pañcānāṃ caiva pañcālān etāñjanapadānviduḥ pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam // mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ // mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ // vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ divodāsaśca rājarṣir ahalyā ca yaśasvinī // śaradvatastu dāyādam ahalyā samprasūyata śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ // sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ āsītsatyadhṛteḥ śukram amoghaṃ dhārmikasya tu // skannaṃ retaḥ satyadhṛter dṛṣṭvā cāpsarasaṃ jale mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam // tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ // ete śaradvataḥ putrā ākhyātā gautamā varāḥ ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ // divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ // ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ // atha caidyavarādvidvān sudāsastasya cātmajaḥ ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ // somakasya suto jantur hate tasmiñchataṃ babhau putrāṇāmajamīḍhasya somakasya mahātmanaḥ // mahiṣī tv ajamīḍhasya dhūminī putravardhinī putrābhāve tapastepe śataṃ varṣāṇi duścaram // hutvāgniṃ vidhivatsamyak pavitrīkṛtabhojanā agnihotrakrameṇaiva sā suṣvāpa mahāvratā // tasyāṃ vai dhūmavarṇāyām ajamīḍhaḥ samīyivān ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam // ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇāt tataḥ yaḥ prayāgamatikramya kurukṣetramakalpayat // kṛṣyatastu mahārājo varṣāṇi subahūnyatha kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau // puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam tasyānvavāyaḥ sumahān yasya nāmnā tu kauravāḥ // kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca parīkṣicca mahātejāḥ prajanaścārimardanaḥ // sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ cyavanastasya putrastu rājā dharmārthatattvavit // cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ // caidyoparicaro vīro vasurnāmāntarikṣagaḥ caidyoparicarājjajñe girikā sapta vai sutān // mahāratho magadharāḍ viśruto yo bṛhadrathaḥ pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ // pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ // kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ // puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ dāyādastasya dhanuṣas tasmātsarvaśca jajñivān // sarvasya sambhavaḥ putras tasmādrājā bṛhadrathaḥ dve tasya śakale jāte jarayā saṃdhitaś ca saḥ // jarayā saṃdhito yasmāj jarāsaṃdhastataḥ smṛtaḥ jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ // jarāsaṃdhasya putrastu sahadevaḥ pratāpavān sahadevātmajaḥ śrīmān somavit sa mahātapāḥ // śrutaśravāstu somāder māgadhāḥ parikīrtitāḥ jahnustvajanayatputraṃ surathaṃ nāma bhūmipam // surathasya tu dāyādo vīro rājā vidūrathaḥ vidūrathasutaścāpi sārvabhauma iti smṛtaḥ // sārvabhaumājjayatseno rucirastasya cātmajaḥ rucirāttu tato bhaumas tvaritāyustato 'bhavat // akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ devātithestu dāyādo dakṣa eva babhūva ha // bhīmasenastato dakṣād dilīpas tasya cātmajaḥ dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ // devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ // prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ // kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak idaṃ codāharantyatra ślokaṃ prati mahābhiṣak // yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ // tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa // tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ kālī vicitravīryaṃ tu dāśeyī janayatsutam // śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake // dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam // teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ // devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ // indrāddhanaṃjayaścaiva indratulyaparākramaḥ nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat // pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ draupadyajanayacchreṣṭhaṃ prativindhyaṃ yudhiṣṭhirāt // śrutasenaṃ bhīmasenāc chrutakīrtiṃ dhanaṃjayāt caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata // nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ tebhyo 'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ // haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ kāśī baladharādbhīmāj jajñe vai sarvagaṃ sutam // suhotraṃ tanayaṃ mādrī sahadevādasūyata kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ // subhadrāyāṃ rathī pārthād abhimanyurajāyata yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt // abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ // brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā // na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati // kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ abhigamya sthitāścaiva nṛpaṃ ca janamejayam // tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ // kṣatrasya yājinaḥ kecic chāpāttasya mahātmanaḥ paurṇamāsena haviṣā iṣṭvā tasminprajāpatim sa vaiśampāyanenaiva praviśanvāritastataḥ // parīkṣitaḥ suto 'sau vai pauravo janamejayaḥ dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ // pravartayitvā taṃ sarvam ṛṣiṃ vājasaneyakam vivāde brāhmaṇaiḥ sārdham abhiśapto vanaṃ yayau // janamejayācchatānīkas tasmājjajñe sa vīryavān janamejayaḥ śatānīkaṃ putraṃ rājye 'bhiṣiktavān // athāśvamedhena tataḥ śatānīkasya vīryavān jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ // tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ // bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā // yeṣu vai sthāsyate kṣatram utpatsyante nṛpāśca ye teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān // kṛtayugapramāṇaṃ ca tretādvāparayostathā kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam // sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho // yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca // anāgatāni sarvāṇi bruvato me nibodhata ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā // aiḍekṣvākvanvaye caiva paurave cānvaye tathā yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān // tebhyo 'pare 'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ kṣatrāḥ pāraśavāḥ śūdrās tathānye ye bahiścarāḥ // andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā kaivartābhīraśabarā ye cānye mlecchasambhavāḥ paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān // adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān // adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ gaṅgayā tu hṛte tasmin nagare nāgasāhvaye // tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ // bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ śucidravaścitrarathād vṛṣṇimāṃśca śucidravāt // vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ // nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ // sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ // medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ // urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ tigmādbṛhadratho bhāvyo vasudāmā bṛhadrathāt // vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ bhaviṣyate codayanād vīge rājā vahīnaraḥ // vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ // atrānuvaṃśaśloko 'yaṃ gīto vipraiḥ purātanaiḥ brahmakṣatrasya yo yonir vaṃśo devarṣisatkṛtaḥ kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge // ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ // Matsya-Purāṇa 51 ye pūjyāḥ syur dvijātīnām agnayaḥ sūta sarvadā tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve 'ntare brahmaṇo mānasaḥ putras tasmātsvāhā vyajījanat // pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ nirmathyaḥ pavamāno 'gnir vaidyutaḥ pāvakātmajaḥ // śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ pavamānātmajo hy agnir havyavāhaḥ sa ucyate // pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ devānāṃ havyavāho 'gniḥ prathamo brahmaṇaḥ sutaḥ // saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // pravakṣye nāmatastānvai pravibhāgena tānpṛthak pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // brahmaudanāgnis tatputro bharato nāma viśrutaḥ vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // sa mṛto 'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ tasya hy alaukiko hy agnir dakṣiṇāgniḥ sa vai smṛtaḥ // atha yaḥ pavamānastu nirmathyo 'gniḥ sa ucyate sa ca vai gārhapatyo 'gniḥ prathamo brahmaṇaḥ smṛtaḥ // tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ yaḥ khalvāhavanīyo 'gnir abhimānī dvijaiḥ smṛtaḥ // kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // svābhidhānasthitā dhiṣṇyās tāsūtpannāśca dhiṣṇavaḥ dhiṣṇyeṣu jajñire yasmāt tataste dhiṣṇavaḥ smṛtāḥ // ityete vai nadīputrā dhiṣṇyeṣu pratipedire teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu vibhuḥ pravāhaṇo 'gnīdhras tatrasthā dhiṣṇavo 'pare // viharati yathāsthānaṃ puṇyāhe samupakrame anirdeśyānivāryāṇām agnīnāṃ śṛṇuta kramam // vāsavo 'gniḥ kṛśānuryo dvitīyottaravedikaḥ samrāḍagnisuto hyaṣṭāv upatiṣṭhanti tāndvijāḥ // parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate pāvakoṣṇaḥ samūhyastu vottare so 'gnirucyate // havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // brahmajyotir vasudhāmā brahmasthānīya ucyate ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // anirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān hautriyasya suto hyagnir barhiṣo havyavāhanaḥ // praśaṃsyo 'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // hṛdayasya suto hyagner jaṭhare 'sau nṛṇāṃ pacan manyumāñjaṭharaścāgnir viddhāgniḥ satataṃ smṛtaḥ // parasparotthito hyagnir bhūtānīha vibhurdahan agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // pibannapaḥ sa vasati samudre vaḍavāmukhe samudravāsinaḥ putraḥ saharakṣo vibhāvyate // saharakṣastu vai kāmān gṛhe sa vasate nṛṇām kravyādagniḥ sutastasya puruṣānyo 'tti vai mṛtān // ityete pāvakasyāgner dvijaiḥ putrāḥ prakīrtitāḥ tataḥ sutāstu sauvīryād gandharvairasurair hṛtāḥ // mathito yastvaraṇyāṃ tu so 'gnirāpa samindhanam āyur nāmnā tu bhagavān paśau yastu praṇīyate // āyuṣo mahimānputro dahanastu tataḥ sutaḥ pākayajñeṣv abhīmānī hutaṃ havyaṃ bhunakti yaḥ // sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ putro 'sya sahito hyagnir adbhutaḥ sa mahāyaśāḥ // prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // vividhāgnistatastasya tasya putro mahākaviḥ vividhāgnisutādarkād agnayo 'ṣṭau sutāḥ smṛtāḥ // kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ surabhirvasumānnādo haryaśvaścaiva rukmavān // pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ śucyagnestu prajā hyeṣā agnayaśca caturdaśa // ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // svāyambhuve 'ntare pūrvam agnayaste 'bhimāninaḥ ete viharaṇīyeṣu cetanācetaneṣviha // sthānābhimānino 'gnīdhrāḥ prāgāsanhavyavāhanāḥ kāmyanaimittikādyāste ye te karmasvavasthitāḥ // pūrve manvantare 'tīte śukrairyāmaiśca taiḥ saha ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // ityetā yonayo hyaktāḥ sthānākhyā jātavedasām svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // manvantareṣu sarveṣu nānārūpaprayojanaiḥ vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // anāgataiḥ suraiḥ sārdhaṃ vatsyanto 'nāgatāstvatha ityeṣa pracayo 'gnīnāṃ mayā prokto yathākramam vistareṇānupūrvyā ca kimanyacchrotumicchatha // Matsya-Purāṇa 52 idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam tadidānīṃ samācakṣva dharmādharmasya vistaram // evamekārṇave tasmin matsyarūpī janārdanaḥ vistāramādisargasya pratisargasya cākhilam // kathayāmāsa viśvātmā manave sūryasūnave karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam // śrotumicchāmahe sūta karmayogasya lakṣaṇam yasmādaviditaṃ loke na kiṃcittava suvrata // karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam jñānayogasahasrāddhi karmayogaḥ praśasyate // karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ // tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam vedo 'khilo dharmamūlam ācāraścaiva tadvidām // aṣṭāvātmaguṇās tasmin pradhānatvena saṃsthitāḥ dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu // anasūyā tathā loke śaucamantarbahirdvijāḥ anāyāseṣu kāryeṣu māṅgalyācārasevanam // na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca tathāspṛhā paradravye parastrīṣu ca sarvadā // aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ ayameva kriyāyogo jñānayogasya sādhakaḥ // karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate śrutismṛtyuditaṃ dharmam upatiṣṭhetprayatnataḥ // devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā kuryādaharaharyajñair bhūtarṣigaṇatarpaṇam // svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi pitṝñchrāddhair annadānair bhūtāni balikarmabhiḥ // pañcaite vihitā yajñāḥ pañcasūnāpanuttaye kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī // pañca sūnā gṛhasthasya tena svargaṃ na gacchati tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ // dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ tadyukto 'pi na mokṣāya yastvātmaguṇavarjitaḥ // tasmādātmaguṇopetaḥ śrutikarma samācaret gobrāhmaṇānāṃ vittena sarvadā bhadramācaret // gobhūhiraṇyavāsobhir gandhamālyodakena ca pūjayedbrahmaviṣṇvarka rudravasvātmakaṃ śivam // vratopavāsair vidhivac chraddhayā ca vimatsaraḥ yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo 'vyaktaḥ sanātanaḥ vāsudevo jaganmūrtis tasya sambhūtayo hy amī // brahmā viṣṇuśca bhagavān mārtaṇḍo vṛṣavāhanaḥ aṣṭau ca vasavastadvad ekādaśa gaṇādhipāḥ lokapālādhipāścaiva pitaro mātarastathā // imā vibhūtayaḥ proktāś carācarasamanvitāḥ brahmādyāś caturo mūlam avyaktādhipatiḥ smṛtaḥ // oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā abhedātpūjitena syāt pūjitaṃ sacarācaram // brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ // tasmādagnidvijamukhān kṛtvā sampūjayedimān dānairvratopavāsaiśca japahomādinā naraḥ // iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke // Matsya-Purāṇa 53 purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ // idameva purāṇeṣu purāṇapuruṣastadā yaduktavānsa viśvātmā manave tannibodhata // purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ // purāṇamekamevāsīt tadā kalpāntare 'nagha trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram // nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā aṅgāni caturo vedān purāṇaṃ nyāyavistaram // mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam matsyarūpeṇa ca punaḥ kalpādāvudakārṇave // aśeṣam etatkathitam udakāntargatena ca śrutvā jagāda ca munīn prati devāṃścaturmukhaḥ // pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa // vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge caturlakṣapramāṇena dvāpare dvāpare sadā // tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate adyāpi devaloke 'smiñ chatakoṭipravistaram // tadartho 'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate // nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye // brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate likhitvā tacca yo dadyāj jaladhenusamanvitam vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate // etadeva yadā padmam abhūddhairaṇmayaṃ jagat tadvṛttāntāśrayaṃ tadvat pādmamityucyate budhaiḥ pādmaṃ tatpañcapañcāśat sahasrāṇīha kathyate // tatpurāṇaṃ ca yo dadyāt suvarṇakamalānvitam jyeṣṭhe māsi tilairyuktam aśvamedhaphalaṃ labhet // vārāhakalpavṛttāntam adhikṛtya parāśaraḥ yatprāha dharmānakhilāṃs tadyuktaṃ vaiṣṇavaṃ viduḥ // tadāṣāḍhe ca yo dadyād ghṛtadhenusamanvitam paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ // śvetakalpaprasaṅgena dharmānvāyurihābravīt yatra tadvāyavīyaṃ syād rudramāhātmyasaṃyutam caturviṃśasahasrāṇi purāṇaṃ tadihocyate // śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ // yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ vṛtrāsuravadhopetaṃ tadbhāgavatamucyate // sārasvatasya kalpasya madhye ye syurnarottamāḥ tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate // likhitvā tacca yo dadyād dhemasiṃhasamanvitam paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate // yatrāha nārado dharmān bṛhatkalpāśrayāṇi ca pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate // āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam paramāṃ siddhimāpnoti punarāvṛttidurlabhām // yatrādhikṛtya śakunīn dharmādharmavicāraṇā vyākhyātā vai munipraśne munibhirdharmacāribhiḥ // mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate // pratilikhya ca yo dadyāt sauvarṇakarisaṃyutam kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet // yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca vasiṣṭhāyāgninā proktam āgneyaṃ tatpracakṣate // likhitvā tacca yo dadyād dhemapadmasamanvitam mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam // tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam yaḥ pradadhannaraḥ so 'tha svargaloke mahīyate // yatrādhikṛtya māhātmyam ādityasya caturmukhaḥ aghorakalpavṛttānta prasaṅgena jagatsthitim manave kathayāmāsa bhūtagrāmasya lakṣaṇam // caturdaśa sahasrāṇi tathā pañca śatāni ca bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate // tatpauṣe māsi yo dadyāt paurṇamāsyāṃ vimatsaraḥ guḍakumbhasamāyuktam agniṣṭomaphalaṃ bhavet // rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam // yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ tadaṣṭādaśasāhasraṃ brahmavaivartamucyate // purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca paurṇamāsyāṃ śubhadine brahmaloke mahīyate // yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ dharmārthakāmamokṣārtham āgneyamadhikṛtya ca // kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati tiladhenusamāyuktaṃ sa yāti śivasāmyatām // mahāvarāhasya punar māhātmyamadhikṛtya ca viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate // mānavasya prasaṅgena kalpasya munisattamāḥ caturviṃśatsahasrāṇi tatpurāṇamihocyate // kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam paurṇamāsyāṃ madhau dadyād brāhmaṇāya kuṭumbine varāhasya prasādena padamāpnoti vaiṣṇavam // yatra māheśvarāndharmān adhikṛtya ca ṣaṇmukhaḥ kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam // skāndaṃ nāma purāṇaṃ ca hy ekāśītirnigadyate sahasrāṇi śataṃ caikam iti martyeṣu gadyate // parilikhya ca yo dadyād dhemaśūlasamanvitam śaivaṃ padamavāpnoti mīne copāgate ravau // trivikramasya māhātmyam adhikṛtya caturmukhaḥ trivargamabhyadhāttacca vāmanaṃ parikīrtitam // purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam yaḥ śaradviṣuve dadyād vaiṣṇavaṃ yātyasau padam // yatra dharmārthakāmānāṃ mokṣasya ca rasātale māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ // indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam // yo dadyādayane kūrmaṃ hemakūrmasamanvitam gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ matsyarūpeṇa manave narasiṃhopavarṇanam // adhikṛtyābravītsapta kalpavṛttaṃ munīśvarāḥ tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa // viṣuve hemamatsyena dhenvā caiva samanvitam yo dadyātpṛthivī tena dattā bhavati cākhilā // yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate // tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim // brahmā brahmāṇḍamāhātmyam adhikṛtyābravītpunaḥ tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam // bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam // yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam rājasūyasahasrasya phalamāpnoti mānavaḥ hemadhenvā yutaṃ tacca brahmalokaphalapradam // caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā matpiturmama pitrā ca mayā tubhyaṃ niveditam // iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā idamadyāpi deveṣu śatakoṭipravistaram // upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ pādme purāṇe yatroktaṃ narasiṃhopavarṇanam taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate // nandāyā yatra māhātmyaṃ kārttikeyena varṇyate nandīpurāṇaṃ tallokair ākhyātamiti kīrtyate // yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam procyate tatpunarloke sāmbametanmunivratāḥ // purātanasya kalpasya purāṇāni vidurbudhāḥ dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam evamādityasaṃjñā ca tatraiva parigadyate // aṣṭādaśabhyastu pṛthak purāṇaṃ yatpradiśyate vijānīdhvaṃ dvijaśreṣṭhās tadetebhyo vinirgatam // pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam sargaśca pratisargaśca vaṃśo manvantarāṇi ca vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca sasaṃhārapradānāṃ ca purāṇe pañcavarṇake // dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam // sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate // aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam // vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam brahmaṇābhihitaṃ yacca śatakoṭipravistaram // āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ vālmīkinā ca lokeṣu dharmakāmārthasādhanam evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ // purātanasya kalpasya purāṇāni vidurbudhāḥ dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // idaṃ pavitraṃ yaśaso nidhānam idaṃ pitṝṇāmativallabhaṃ ca idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // Matsya-Purāṇa 54 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ vratopavāsasaṃyuktān yathāmatsyoditāniha // mahādevasya saṃvāde nāradasya ca dhīmataḥ yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam // kailāsaśikharāsīnam apṛcchannāradaḥ purā vinayanamanaṅgārim anaṅgāṅgaharaṃ haram // bhagavandevadeveśa brahmaviṣṇvindranāyaka śrīmadārogyarūpāyur bhāgyasaubhāgyasampadā saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet // nārī vā vidhavā sarva guṇasaubhāgyasaṃyutā kramānmuktipradaṃ deva kiṃcidvratamihocyatām // samyakpṛṣṭaṃ tvayā brahman sarvalokahitāvaham śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada // nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam pādādi kuryādvidhivad viṣṇunāmānukīrtanam // pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam // mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu jaṅghe 'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe // pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam // kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya // kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam ṛkṣe 'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam // pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam aghaughavidhvaṃsakarāya tacca śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ // haste tu hastā madhusūdanāya namo 'bhipūjyā iti kaiṭabhāreḥ punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo 'bhipūjyāḥ // bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // śrotre varāhāya namo 'bhipūjyā janārdanasya śravaṇena samyak puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam // namo namaḥ kāraṇavāmanāya svātīṣu dantāgramathārcanīyam āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // namo 'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya mṛgottamāṅge nayane 'bhipūjye namo 'stu te rāma vighūrṇitākṣa // buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor namo 'stu viśveśvara kalkirūpiṇe // ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ // pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām // jalasya pūrṇe kalaśe niviṣṭām arcāṃ harervastragavā sahaiva śayyāṃ tathopaskarabhājanādi yuktāṃ pradadyāddvijapuṃgavāya // yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām // yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit tathā surūpatārogyaṃ keśave bhaktimuttamām // yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana śayyā mamāpyaśūnyāstu kṛṣṇa janmani janmani // evaṃ nivedya tatsarvaṃ vastramālyānulepanam nakṣatrapuruṣajñāya viprāyātha visarjayet // bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ // iti nakṣatrapuruṣam upāsya vidhivatsvayam sarvānkāmānavāpnoti viṣṇuloke mahīyate // brahmahatyādikaṃ kiṃcid iha vāmutra vā kṛtam ātmanā vātha pitṛbhis tatsarvaṃ kṣayamāpnuyāt // iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām // Matsya-Purāṇa 55 upavāseṣvaśaktasya tadeva phalamicchataḥ anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // ādityaśayanaṃ nāma yathāvacchaṃkarārcanam yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // yadā hastena saptamyām ādityasya dinaṃ bhavet sūryasya cātha saṃkrāntis tithiḥ sā sārvakāmikī // umāmaheśvarasyārcām arcayetsūryanāmabhiḥ sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // umāpate ravervāpi na bhedo dṛśyate kvacit yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // haste ca sūryāya namo 'stu pādāv arkāya citrāsu ca gulphadeśam svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // tathānurādhāsu namo 'bhipūjyam ūrudvayaṃ caiva sahasrabhānoḥ jyeṣṭhāsvanaṅgāya namo 'stu guhyam indrāya somāya kaṭī ca mūle // pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu nakhāni pūjyāni tathāśvinīṣu namo 'stu saptāśvadhuraṃdharāya // kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // lalāṭamambhoruhavallabhāya puṣye 'lakā vedaśarīradhāriṇe sārpe 'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // namo 'stu pāśāṅkuśaśūlapadma kapālasarpendudhanurdharāya gajāsurānaṅgapurāndhakādi vināśamūlāya namaḥ śivāya // ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo 'bhipūjyaḥ bhoktavyamatraivamatailaśākam amāṃsamakṣāramabhuktaśeṣam // ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau śāleyataṇḍulaprastham audumbaramaye ghṛtam // saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // caturdaśe tu samprāpte pāraṇe nāradābdike brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // kṛtvā tu kāñcanaṃ padmam aṣṭapattraṃ sakarṇikam śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām sopadhānakaviśrāma svāstaravyajanāni ca // bhājanopānahachattra cāmarāsanadarpaṇaiḥ bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // tasyāṃ vidhāya tatpadmam alaṃkṛtya guṇānvitam kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // yathaivādityaśayanam aśūnyaṃ tava sarvadā kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ tathā mām uddharāśeṣa duḥkhasaṃsārasāgarāt // tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya prakāśanīyaṃ vratamindumauler yaścāpi nindāmadhikāṃ vidhatte // bhaktāya dāntāya ca guhyametad ākhyeyam ānandakaraṃ śivasya idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute 'tibhaktyā // idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa yatkīrtanenāpyakhilāni nāśam āyānti pāpāni na saṃśayo 'sti // iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt / api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti // Matsya-Purāṇa 56 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ // śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe 'bhipūjayet māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune // sthāṇuṃ caitre śivaṃ tadvad vaiśākhe tvarcayennaraḥ jyeṣṭhe paśupatiṃ cārced āṣāḍhe ugramarcayet // pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā haramāśvayuje māsi tatheśānaṃ ca kārttike // kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ // gomūtraghṛtagokṣīra tilān yavakuśodakam gośṛṅgodaśirīṣārka bilvapattradadhīni ca pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi // aśvatthaṃ ca vaṭaṃ caivo -dumbaraṃ plakṣameva ca palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ // mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmitikramāt ekaikaṃ dantapavanaṃ vṛkṣeṣveteṣu bhakṣayet // devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram // dvijānāmudakumbhāṃśca pañcaratnasamanvitān gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca aśaktastu punardadyād gāmekāmapi śaktitaḥ // na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam pumānsampūjito devaiḥ śivaloke mahīyate // Matsya-Purāṇa 57 dīrghāyurārogyakulābhivṛddhi yuktaḥ pumānbhūpakulāyutaḥ syāt muhurmuhurjanmani yena samyag vrataṃ samācakṣva tadindumaule // tvayā pṛṣṭamidaṃ samyag uktaṃ cākṣayyakārakam rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ // rohiṇīcandraśayanaṃ nāma vratamihottamam tasminnārāyaṇasyārcām arcayad indunāmabhiḥ // yadā somadine śuklā bhavetpañcadaśī kvacit athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate // tadā snānaṃ naraḥ kuryāt pañcagavyena sarṣapaiḥ āpyāyasveti tu japed vidvānaṣṭaśataṃ punaḥ // śūdro 'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ somāya varadāyātha viṣṇave ca namo namaḥ // kṛtajapyaḥ svabhavanam āgatya madhusūdanam pūjayetphalapuṣpaiśca somanāmāni kīrtayan // somāya śāntāya namo 'stu pādāv anantadhāmneti ca jānujaṅghe ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave // namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo 'bhipūjyā // namo 'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ hāsyaṃ namaścandramase 'bhipūjyam oṣṭhau kumudvantavanapriyāya // nāsā ca nāthāya vanauṣadhīnām ānandabhūtāya punarbhruvau ca netradvayaṃ padmanibhaṃ tathendor indīvaraśyāmakarāya śaureḥ // namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // śiraḥ śaśāṅkāya namo murārer viśveśvarāyeti namaḥ kirīṭine padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye // devīṃ ca saṃpūjya sugandhapuṣpair naivedyadhūpādibhirindupatnīm suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ // deyaḥ prabhāte sahiraṇyavāri kumbho namaḥ pāpavināśanāya saṃprāśya gomūtramamāṃsamannam akṣāramaṣṭāvatha viṃśatiṃ ca grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam // kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam // śrāvaṇādiṣu māseṣu kramādetāni sarvadā yasminmāse vratādiḥ syāt tatpuṣpairarcayeddharim // evaṃ saṃvatsaraṃ yāvad upāsya vidhivannaraḥ vratānte śayanaṃ dadyād darpaṇopaskarānvitam // rohiṇīcandramithunaṃ kārayitvātha kāñcanam candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā // muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam // śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam // bhūṣaṇairdvijadāmpatyam alaṃkṛtya guṇānvitam candro 'yaṃ dvijarūpeṇa sabhārya iti kalpayet // yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati somarūpasya te tadvan mamābhedo 'stu bhūtibhiḥ // yathā tvameva sarveṣāṃ paramānandamuktidaḥ bhuktirmuktistathā bhaktis tvayi candrāstu me sadā // iti saṃsārabhītasya muktikāmasya cānagha rūpārogyāyuṣāmetad vidhāyakamanuttamam // idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune trailokyādhipatirbhūtvā saptakalpaśatatrayam candralokamavāpnoti vidyudbhūtvā tu mucyate // nārī vā rohiṇī candra śayanaṃ yā samācaret sāpi tatphalamāpnoti punarāvṛttidurlabham // iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena matimapi ca dadāti so 'pi śaurer bhavanagataḥ paripūjyate 'maraughaiḥ // Matsya-Purāṇa 58 jalāśayagataṃ viṣṇum uvāca ravinandanaḥ taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca // vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca ke tatra cartvijo nātha vedī vā kīdṛśī bhavet // dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ // śṛṇu rājanmahābāho taḍāgādiṣu yo vidhiḥ purāṇeṣvitihāso 'yaṃ paṭhyate vedavādibhiḥ // prāpya pakṣaṃ śubhaṃ śuklam atīte cottarāyaṇe puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam // prāgudakpravaṇe deśe taḍāgasya samīpataḥ caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām // tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ vedyāśca parito gartā ratnimātrāstrimekhalāḥ // nava saptātha vā pañca nātiriktā nṛpātmaja vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulivistṛtā // gartāśca tatra sapta syus triparvocchritamekhalāḥ sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ // aśvatthodumbaraplakṣa vaṭaśākhākṛtāni tu maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet // śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ // sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ // pratigarteṣu kalaśī yajñopakaraṇāni ca vyajanaṃ cāmare śubhre tāmrapātre suvistṛte // tatastvanekavarṇāḥ syuś caravaḥ pratidaivatam ācāryaḥ prakṣipedbhūmāv anumantrya vicakṣaṇaḥ // tryaratnimātro yūpaḥ syāt kṣāravṛkṣavinirmitaḥ yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā // hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ kuṇḍalāni ca haimāni keyūrakaṭakāni ca // tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca pūjayettu samaṃ sarvān ācāryo dviguṇaṃ punaḥ dadyācchayanasaṃyuktam ātmanaścāpi yatpriyam // sauvarṇakūrmamakarau rājatau matsyadundubhau tāmrau kulīramaṇḍūkāv āyasaḥ śiśumārakaḥ evamāsādya tatsarvam ādāveva viśāṃ pate // śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam // tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca añjasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit // ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham caturasraṃ ca parito vṛttaṃ madhye suśobhanam // vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ // kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ // vināyakaṃ ca vinyasya kamalāmambikāṃ tathā śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ // puṣpabhakṣyaphalairyuktam evaṃ kṛtvādhivāsanam kumbhān sajalagarbhāṃstān vāsobhiḥ pariveṣṭayet // puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ paṭhadhvamiti tānbrūyād ācāryastvabhipūjayet // bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau sāmagau paścime tadvad uttareṇa tvatharvaṇau // udaṅmukho dakṣiṇato yajamāna upāviśet yajadhvamiti tānbrūyād dhautrikānpunareva tu // utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān evamādiśya tānsarvān paryukṣyāgniṃ sa mantravit // juhuyādvāruṇairmantrair ājyaṃ ca samidhastathā ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ // grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca marudbhyo lokapālebhyo vidhivadviśvakarmaṇe // rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ // vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca // vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā gāyeyuḥ sāmagā rājan paścimaṃ dvāramāśritāḥ // atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā japeyurmanasā devam āśritya varuṇaṃ prabhum // pūrvedyuramito rātrāv evaṃ kṛtvādhivāsanam gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt mṛdamādāya kumbheṣu prakṣipeccatvarāttathā // rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam // pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // tataḥ prabhāte vimale saṃjāte 'tha śataṃ gavām brāhmaṇebhyaḥ pradātavyam aṣṭaṣaṣṭiśca vā punaḥ pañcāśadvātha ṣaṭtriṃśat pañcaviṃśatirapyatha // tataḥ sāṃvatsaraprokte śubhe lagne suśobhane vedaśabdaiśca gāndharvair vādyaiśca vividhaiḥ punaḥ // kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate // pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām tato nikṣipya makara matsyādīṃścaiva sarvaśaḥ dhṛtāṃ caturvidhair viprair vedavedāṅgapāragaiḥ // mahānadījalopetāṃ dadhyakṣatasamanvitām uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet // atharvaṇena saṃsnātāṃ punarmāmetyatheti ca āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam // pūjayitvā sarastatra baliṃ dadyātsamantataḥ punardināni hotavyaṃ catvāri munisattamāḥ // caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ // kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet // tataḥ sahasraṃ viprāṇām athavāṣṭaśataṃ tathā bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ evameṣa purāṇeṣu taḍāgavidhirucyate // kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca // mantratastu viśeṣaḥ syāt prāsādādyānabhūmiṣu ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām // prāvṛṭkāle sthite toye hy agniṣṭomaphalaṃ smṛtam śaratkāle sthitaṃ yatsyāt taduktaphaladāyakam vājapeyātirātrābhyāṃ hemante śiśire sthitam // aśvamedhasamaṃ prāhur vasantasamaye sthitam grīṣme 'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate // etānmahārāja viśeṣadharmān karoti yo 'pyāgamaśuddhabuddhiḥ sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca // anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ sahaiva viṣṇoḥ paramaṃ padaṃ yat prāpnoti tadyāgaphalena bhūyaḥ // Matsya-Purāṇa 59 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ // ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi // pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu taḍāgavidhivatsarvam āsādya jagadīśvara // ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ pūjayedbrāhmaṇāṃstadvad dhemavastrānulepanaiḥ // sarvauṣadhyudakaiḥ siktān piṣṭātakavibhūṣitān vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā // phalāni sapta cāṣṭau vā kāladhautāni kārayet pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // dhūpo 'tra guggulaḥ śreṣṭhas tāmrapātrairadhiṣṭhitān saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ // kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara sahiraṇyānaśeṣāṃstān kṛtvā balinivedanam // yathāsvaṃ lokapālānām indrādīnāṃ viśeṣataḥ vanaspateśca vidvadbhir homaḥ kāryo dvijātibhiḥ // tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām sakāṃsyadohāṃ sauvarṇa śṛṅgābhyām atiśālinīm payasvinīṃ vṛkṣamadhyād utsṛjedgāmudaṅmukhīm // tato 'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ // snātaḥ śuklāmbarastadvad yajamāno 'bhipūjayet gobhir vibhavataḥ sarvān ṛtvijastānsamāhitaḥ // hemasūtraiḥ sakaṭakair aṅgulīyapavitrakaiḥ vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ kṣīreṇa bhojanaṃ dadyād yāvaddinacatuṣṭayam // homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā palāśasamidhaḥ śastāś caturthe 'hni tathotsavaḥ dakṣiṇā ca punastadvad deyā tatrāpi śaktitaḥ // yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī ācārye dviguṇaṃ dadyāt praṇipatya visarjayet // anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ sarvānkāmānavāpnoti phalaṃ cānantyamaśnute // yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ so 'pi svarge vasedrājan yāvadindrāyutatrayam // bhūtānbhavyāṃśca manujāṃs tārayeddrumasaṃmitān paramāṃ siddhimāpnoti punarāvṛttidurlabhām // ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ so 'pi sampūjito devair brahmaloke mahīyate // Matsya-Purāṇa 60 tathaivānyatpravakṣyāmi sarvakāmaphalapradam saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ // purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu saubhāgyaṃ sarvabhūtānām ekasthamabhavattadā vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam // tataḥ kālena mahatā punaḥ sargavidhau nṛpa ahaṃkārāvṛte loke pradhānapuruṣānvite // spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā tayābhitaptasya harer vakṣasastadviniḥsṛtam // vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam rasarūpaṃ tato yāvat prāpnoti vasudhātalam // utkṣiptamantarikṣe tad brahmaputreṇa dhīmatā dakṣeṇa pītamātraṃ tad rūpalāvaṇyakārakam // balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ śeṣaṃ yadapatadbhūmāv aṣṭadhā samajāyata // tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ ikṣavo rasarājāśca niṣpāvājājidhānyakam // vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā lavaṇaṃ cāṣṭamaṃ tadvat saubhāgyāṣṭakamucyate // pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ duhitā sābhavattasya yā satītyabhidhīyate // lokānatītya lālityāl lalitā tena cocyate trailokyasundarīm enām upayeme pinākadhṛk // yā devī saubhāgyamayī bhuktimuktiphalapradā tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati // kathamārādhanaṃ tasyā jagaddhātryā janārdana tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me // vasantamāsamāsādya tṛtīyāyāṃ janapriya śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret // tasminnahani sā devī kila viśvātmanā satī pāṇigrahaṇakair mantrair udūḍhā varavarṇinī // tayā sahaiva deveśaṃ tṛtīyāyām athārcayet phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ // pratimāṃ pañcagavyena tathā gandhodakena tu snāpayitvārcayed gaurīm induśekharasaṃyutām // namo 'stu pāṭalāyai tu pādau devyāḥ śivasya tu śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // triguṇāyeti rudrāya bhavānyai jaṅghayoryugam śivāṃ rudreśvarāyai ca vijayāyeti jānunī saṃkīrtya harikeśāya tathorū varade namaḥ // īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye // maṅgalāyai namastubhyam udaraṃ cābhipūjayet sarvātmane namo rudram īśānyai ca kucadvayam // śivaṃ vedātmane tadvad rudrāṇyai kaṇṭhamarcayet tripuraghnāya viśveśam anantāyai karadvayam // trilocanāya ca haraṃ bāhū kālānalapriye saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet svāhāsvadhāyai ca mukham īśvarāyeti śūlinam // aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau sthāṇave tu haraṃ tadvad dhāsyaṃ candramukhapriye // namo 'rdhanārīśaharam asitāṅgīti nāsikām nama ugrāya lokeśaṃ laliteti punarbhruvau // śarvāya purahantāraṃ vāsavyai tu tathālakān namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato 'rcayet bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ // śivamabhyarcya vidhivat saubhāgyāṣṭakamagrataḥ sthāpayeddhṛtaniṣpāva kusumbhakṣīrajīrakam // rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam dattaṃ saubhāgyamityasmāt saubhāgyāṣṭakamityataḥ // evaṃ nivedya tatsarvam agrataḥ śivayoḥ punaḥ rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama // punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ // saubhāgyāṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam prīyatāmatra lalitā brāhmaṇāya nivedayet // evaṃ saṃvatsaraṃ yāvat tṛtīyāyāṃ sadā mano kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ // prāśane dānamantre ca viśeṣo 'yaṃ nibodha me śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ // jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // kṣīramāśvayuje māsi kārttike pṛṣadājyakam mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // māghe kṛṣṇatilāṃstadvat pañcagavyaṃ ca phālgune lalitā vijayā bhadrā bhavānī kumudā śivā // vāsudevī tathā gaurī maṅgalā kamalā satī umā ca dānakāle tu prīyatāmiti kīrtayet // mallikāśokakamalaṃ kadambotpalamālatīḥ kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam // sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam japākusumbhakusumaṃ mālatī śatapattrikā // yathālābhaṃ praśastāni karavīraṃ ca sarvadā evaṃ saṃvatsaraṃ yāvad upoṣya vidhivannaraḥ // strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ vratānte śayanaṃ dadyāt sarvopaskarasaṃyutam // umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha sthāpayitvātha śayane brāhmaṇāya nivedayet // anyānyapi yathāśakti mithunānyambarādibhiḥ dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ // evaṃ karoti yaḥ samyak saubhāgyaśayanavratam sarvānkāmānavāpnoti padamatyantamaśnute phalasyaikasya tyāgena vratametatsamācaret // ya icchankīrtimāpnoti pratimāsaṃ narādhipa saubhāgyārogyarūpāyur vastrālaṃkārabhūṣaṇaiḥ na viyukto bhavedrājan navārbudaśatatrayam // yastu dvādaśa varṣāṇi saubhāgyaśayanavratam karoti sapta cāṣṭau vā śrīkaṇṭhabhavane 'maraiḥ pūjyamāno vasetsamyag yāvatkalpāyutatrayam // nārī vā kurute vāpi kumārī vā nareśvara sāpi tatphalamāpnoti devyanugrahalālitā // śṛṇuyādapi yaścaiva pradadyādathavā matim so 'pi vidyādharo bhūtvā svargaloke ciraṃ vaset // idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt // Matsya-Purāṇa 61 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ // paryāyeṇa tu sarveṣām ādhipatyaṃ kathaṃ bhavet iha loke śubhaṃ rūpam āyuḥ saubhāgyameva ca lakṣmīśca vipulā nātha kathaṃ syātpurasūdana // purā hutāśanaḥ sārdhaṃ mārutena mahītale ādiṣṭaḥ puruhūtena vināśāya suradviṣām // nirdagdheṣu tatastena dānaveṣu sahasraśaḥ tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ virocanaśca saṃgrāmād apalāyaṃstapodhana // ambhaḥ sāmudramāviśya saṃniveśamakurvata aśakyā iti te 'pyagni mārutābhyāmupekṣitāḥ // tataḥ prabhṛti te devān manuṣyānsaha jaṅgamān saṃpīḍya ca munīnsarvān praviśanti punarjalam // evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca jaladurgabalādbrahman pīḍayanti jagattrayam // tataḥ paramatho vahni mārutāvamarādhipaḥ ādideśa cirādambu nidhireṣa viśoṣyatām // yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ tasmādbhavadbhyāmadyaiva kṣayameṣa praṇīyatām // tāvūcatustataḥ śakram ubhau śambarasūdanam adharma eṣa devendra sāgarasya vināśanam // yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet tasmānna pāpamadyāvāṃ karavāva puraṃdara // asya yojanamātre 'pi jīvakoṭiśatāni ca nivasanti suraśreṣṭha sa kathaṃ nāśamarhati // evamuktaḥ surendrastu kopāt saṃraktalocanaḥ uvācedaṃ vaco roṣān nirdahanniva pāvakam // na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ // madājñālaṅghanaṃ yasmān mārutena samaṃ tvayā munivratamahiṃsādi parigṛhya tvayā kṛtam dharmārthaśāstrarahitaṃ śatruṃ prati vibhāvaso // tasmādekena vapuṣā munirūpeṇa mānuṣe mārutena samaṃ loke tava janma bhaviṣyati // yadā ca mānuṣatve 'pi tvayāgastyena śoṣitaḥ bhaviṣyatyudadhirvahne tadā devatvamāpsyasi // itīndraśāpātpatitau tatkṣaṇāttau mahītale avāptāvekadehena kumbhājjanma tapodhana // mitrāvaruṇayorvīryād vasiṣṭhasyānujo 'bhavat agastya ityugratapāḥ saṃbabhūva punarmuniḥ // sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau janma kumbhādagastyasya kathaṃ syātpurasūdana // purā purāṇapuruṣaḥ kadācidgandhamādane bhūtvā dharmasuto viṣṇuś cacāra vipulaṃ tapaḥ // tapasā tasya bhītena vighnārthaṃ preṣitāvubhau śakreṇa mādhavānaṅgāv apsarogaṇasaṃyutau // yadā na gītavādyena nāṅgarāgādinā hariḥ na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe // tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ nārīmutpādayāmāsa trailokyajanamohinīm // saṃkṣubdhāstu tayā devās tau tu devavarāvubhau apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ // apsarā iti sāmānyā devānāmabravīddhariḥ urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati // tataḥ kāmayamānena mitreṇāhūya sorvaśī uktā māṃ ramayasveti bāḍham ityabravīttu sā // gacchantī cāmbaraṃ tadvat stokamindīvarekṣaṇā varuṇena dhṛtā paścād varuṇaṃ nābhyanandata // mitreṇāhaṃ vṛtā pūrvam adya bhāryā na te vibho uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām // gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā tasyai mānuṣaloke tvaṃ gaccha somasutātmajam // bhajasveti yato veśyā dharma eṣa tvayā kṛtaḥ jalakumbhe tato vīryaṃ mitreṇa varuṇena ca prakṣiptamatha saṃjātau dvāveva munisattamau // nimirnāma saha strībhiḥ purā dyūtamadīvyata tatrāntare 'bhyājagāma vasiṣṭho brahmasambhavaḥ // tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam videhastvaṃ bhavasveti tatastenāpyasau muniḥ // anyonyaśāpācca tayor vigate iva cetasī jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim // atha brahmaṇa ādeśāl locaneṣvavasannimiḥ nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada // vasiṣṭho 'pyabhavattasmiñ jalakumbhe ca pūrvavat tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ agastya iti śāntātmā babhūva ṛṣisattamaḥ // malayasyaikadeśe tu vaikhānasavidhānataḥ sabhāryaḥ saṃvṛto viprais tapaścakre suduścaram // tataḥ kālena mahatā tārakād atipīḍitam jagadvīkṣya sa kopena pītavānvaruṇālayam // tato 'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ brahmā viṣṇuśca bhagavān varadānāya jagmatuḥ varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune // yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ vaimāniko bhaviṣyāmi dakṣiṇācalavartmani // madvimānodaye kuryād yaḥ kaścitpūjanaṃ mama sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati // evamastviti te 'pyuktvā jagmurdevā yathāgatam tasmādarghaḥ pradātavyo hy agastyasya sadā budhaiḥ // kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho vidhānaṃ yadagastyasya pūjane tadvadasva me // pratyūṣasamaye vidvān kuryādasyodaye niśi snānaṃ śuklatilaistadvac chuklamālyāmbaro gṛhī // sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam // aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni // sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san // śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya // ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa yāvatsamāḥ sapta daśāthavā syur athordhvamapyatra vadanti kecit // kāśapuṣpapratīkāśa vahnimārutasambhava mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // vindhyavṛddhikṣayakara meghatoyaviṣāpaha ratnavallabha deveśa laṅkāvāsinnamo 'stu te // vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā lopāmudrāpatiḥ śrīmān yo 'sau tasmai namo namaḥ // rājaputri mahābhāge ṛṣipatni varānane lopāmudre namastubhyam argho me pratigṛhyatām pratyabdaṃ tu phalatyāgam evaṃ kurvanna sīdati // homaṃ kṛtvā tataḥ paścād varjayenmānavaḥ phalam anena vidhinā yastu pumānarghyaṃ nivedayet // imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param // saptaiva lokānāpnoti saptārghān yaḥ prayacchati yāvadāyuśca yaḥ kuryāt paraṃ brahmādhigacchati // iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam matimapi ca dadāti so 'pi viṣṇor bhavanagataḥ paripūjyate 'maraughaiḥ // Matsya-Purāṇa 62 saubhāgyārogyaphaladam amutrākṣayyakārakam bhuktimuktipradaṃ deva tanme brūhi janārdana // yadumāyāḥ purā deva uvāca purasūdanaḥ kailāsaśikharāsīno devyā pṛṣṭastadā kila // kathāsu sampravṛttāsu dharmyāsu lalitāsu ca tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam // śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt narāṇāmatha nārīṇām ārādhanamanuttamam // nabhasye vātha vaiśākhe puṇyamārgaśirasya ca śuklapakṣe tṛtīyāyāṃ susnāto gaurasarṣapaiḥ // gorocanaṃ sagomūtram uṣṇaṃ gośakṛtaṃ tathā dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset saubhāgyārogyadaṃ yasmāt sadā ca lalitāpriyam // pratipakṣaṃ tṛtīyāsu pumānāpītavāsasī dhārayedatha raktāni nārī cedatha saṃyatā // vidhavā dhāturaktāni kumārī śuklavāsasī devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam snāpayenmadhunā tadvat puṣpagandhodakena ca // pūjayecchuklapuṣpaiśca phalairnānāvidhairapi dhānyakājājilavaṇair guḍakṣīraghṛtānvitaiḥ // śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane // varadāyai namaḥ pādau tathā gulphau namaḥ śriyai aśokāyai namo jaṅghe pārvatyai jānunī tathā // ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim padmodarāyai jaṭharam uraḥ kāmaśriyai namaḥ // karau saubhāgyadāyinyai bāhū haramukhaśriyai mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ // gauryai namastathā nāsām utpalāyai ca locane tuṣṭyai lalāṭamalakān kātyāyanyai śirastathā // namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai rambhāyai lalitāyai ca vāsudevyai namo namaḥ // evaṃ sampūjya vidhivad agrataḥ padmamālikhet pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam // pūrveṇa vinyasedgaurīm aparṇāṃ ca tataḥ param bhavānīṃ dakṣiṇe tadvad rudrāṇīṃ ca tataḥ param // vinyasetpaścime saumyāṃ sadā madanavāsinīm vāyavye pāṭalāmugrām antareṇa tato 'pyumām // madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari kusumairakṣatairvārbhir namaskāreṇa vinyaset // gītamaṅgalanirghoṣān kārayitvā suvāsinīḥ pūjayedraktavāsobhī raktamālyānulepanaiḥ sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet // sindūrakuṅkumasnānam atīveṣṭatamaṃ yataḥ tathopadeṣṭāramapi pūjayedyatnato gurum na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ // nabhasye pūjayedgaurīm utpalairasitaiḥ sadā bandhujīvairāśvayuje kārttike śatapattrakaiḥ // jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet sinduvāreṇa jātyā vā phālgune 'pyarcayedumām // caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ jyeṣṭhe kamalamandārair āṣāḍhe ca navāmbujaiḥ kadambairatha mālatyā śrāvaṇe pūjayetsadā // gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca // pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam // pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ // puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam // yathā na devi deveśas tvāṃ parityajya gacchati tathā mām uddharāśeṣa duḥkhasaṃsārasāgarāt // kumudā vimalānantā bhavānī ca sudhā śivā lalitā kamalā gaurī satī rambhātha pārvatī // nabhasyādiṣu māseṣu prīyatāmityudīrayet vratānte śayanaṃ dadyāt suvarṇakamalānvitam // mithunāni caturviṃśad daśa dvo ca samarcayet aṣṭau ṣaḍvāpyatha punaś cānumāsaṃ samarcayet // pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ uktānantatṛtīyaiṣā sadānantaphalapradā // sarvapāpaharāṃ devi saubhāgyārogyavardhinīm na caināṃ vittaśāṭhyena kadācidapi laṅghayet naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ // garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī yadyaśuddhā tadānyena vārayetprayatā svayam // imāmanantaphaladāṃ yastṛtīyāṃ samācaret kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate // vittahīno 'pi kurute varṣatrayamupoṣaṇaiḥ puṣpamantravidhānena so 'pi tatphalamāpnuyāt // nārī vā kurute yā tu kumārī vidhavāthavā sāpi tatphalamāpnoti gauryanugrahalālitā // iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ matimapi ca dadāti so 'pi devair amaravadhūjanakiṃnaraiśca pūjyaḥ // Matsya-Purāṇa 63 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm rasakalyāṇinīmetāṃ purākalpavido viduḥ // māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ prātargavyena payasā tilaiḥ snānaṃ samācaret // snāpayenmadhunā devīṃ tathaivekṣurasena ca gandhodakena tu punar lepayetkuṅkumena tu dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet // lalitāyai namo devyāḥ pādau gulphau tato 'rcayet jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ // madālasāyai tu kaṭim amalāyai tathodaram stanau madanavāsinyai kumudāyai ca kandarām // bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān // mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet madanāyai lalāṭaṃ tu mohanāyai punarbhruvau // netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ utkaṇṭhinyai namaḥ kaṇṭham amṛtāyai namaḥ stanau // rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram // kaṭiṃ suratavāsinyai tathoruṃ campakapriye jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ // dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ namo bhavānyai kāminyai kāmadevyai jagatpriye // ānandāyai sunandāyai subhadrāyai namo namaḥ evaṃ sampūjya vidhivad dvijadāmpatyam arcayet bhojayitvānnapānena madhureṇa vimatsaraḥ // jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet // prīyatāmatra kumudā gṛhṇīyāllavaṇavratam anena vidhinā devī māsi māsi sadārcayet // lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave // pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā // ghṛtamāśvayuje tadvad ūrje varjyaṃ ca mākṣikam dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā // vratānte karakaṃ pūrṇam eteṣāṃ māsi māsi ca dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam // laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān // kṣīraṃ śākaṃ ca dadhyannam iṇḍaryo 'śokavartikāḥ māghādikramaśo dadyād etāni karakopari // kumudā mādhavī gaurī rambhā bhadrā jayā śivā umā ratiḥ satī tadvan maṅgalā ratilālasā // kramānmāghādi sarvatra prīyatāmiti kīrtayet sarvatra pañcagavyena prāśanaṃ samudāhṛtam upavāsī bhavennityam aśakte naktamiṣyate // punarmāghe tu samprāpte śarkarāṃ karakopari kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām // haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum caturbhujāminduyutāṃ sitanetrapaṭāvṛtām // tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram savastrabhājanaṃ dadyād bhavānī prīyatāmiti // anena vidhinā yastu rasakalyāṇinīvratam kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate // navārbudasahasraṃ tu na duḥkhī jāyate naraḥ suvarṇakamalaṃ gauri māsi māsi dadannaraḥ agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt // nārī vā kurute yā tu kumārī vā varānane vidhavā yā tathā nārī sāpi tatphalamāpnuyāt saubhāgyārogyasampannā gaurīloke mahīyate // iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt kalikaluṣavimuktaḥ pārvatīlokameti matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ // Matsya-Purāṇa 64 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm nāmnā ca loke vikhyātām ārdrānandakarīmimām // yadā śuklatṛtīyāyām āṣāḍharkṣaṃ bhavetkvacit brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret // śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ mahādevena sahitām upaviṣṭāṃ mahāsane // vāsudevyai namaḥ pādau śaṃkarāya namo haram jaṅghe śokavināśinyai ānandāya namaḥ prabho // rambhāyai pūjayedūrū śivāya ca pinākinaḥ adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye // mādhavyai ca tathā nābhim atha śambhorbhavāya ca stanāvānandakāriṇyai śaṃkarasyendudhāriṇe // utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram karāvutpaladhāriṇyai rudrāya ca jagatpate bāhū ca parirambhiṇyai triśūlāya harasya ca // devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho // netre madanavāsinyai viśvadhāmne triśūlinaḥ bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ // devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai // viśvakāyau viśvamukhau viśvapādakarau śivau prasannavadanau vande pārvatīparameśvarau // evaṃ sampūjya vidhivad agrataḥ śivayoḥ punaḥ padmotpalāni rajasā nānāvarṇena kārayet // śaṅkhacakre sakaṭake svastikāṅkuśacāmarān yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi tāvadvarṣasahasrāṇi śivaloke mahīyate // catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ dattvā dvijāya karakam udakānnasamanvitam pratipakṣaṃ caturmāsaṃ yāvadetannivedayet // tatastu caturo māsān pūrvavatkarakopari catvāri saktupātrāṇi tilapātrāṇyataḥ param // gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca // piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ // tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam // sarvatra śuklapuṣpāṇi praśastāni sadārcane dānakāle ca sarvatra mantrametamudīrayet // gaurī me prīyatāṃ nityam aghanāśāya maṅgalā saubhāgyāyāstu lalitā bhavānī sarvasiddhaye // saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu // umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam satūlāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet sapatnīkāya viprāya gaurī me prīyatāmiti // ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī yāmupoṣya naro yāti śambhoryatparamaṃ padam // iha loke sadānandam āpnoti dhanasampadaḥ āyurārogyasampattyā na kaścicchokamāpnuyāt // nārī vā kurute yā tu kumārī vidhavā ca yā sāpi tatphalamāpnoti devyanugrahalālitā // pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit rudrāṇīlokamabhyeti punarāvṛttidurlabham // ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ śakraloke sa gandharvaiḥ pūjyate 'pi yugatrayam // ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti // Matsya-Purāṇa 65 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca // sā tathā kṛttikopetā viśeṣeṇa supūjitā tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate // akṣayā saṃtatistasyās tasyāṃ sukṛtamakṣayam akṣataiḥ pūjyate viṣṇus tena sāpyakṣayā smṛtā akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān // vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute // ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet // tṛtīyāyāṃ samabhyarcya sopavāso janārdanam rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati // Matsya-Purāṇa 66 madhurā bhāratī kena vratena madhusūdana tathaiva janasaubhāgyam atividyāsu kauśalam // abhedaścāpi dampatyos tathā bandhujanena ca āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava // samyakpṛṣṭaṃ tvayā rājañ chṛṇu sārasvataṃ vratam yasya saṃkīrtanādeva tuṣyatīha sarasvatī // yo yadbhaktaḥ pumānkuryād etadvratamanuttamam tadvāsarādau sampūjya viprānetānsamācaret // athavādityavāreṇa grahatārābalena ca pāyasaṃ bhojayedviprān kṛtvā brāhmaṇavācanam // śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ // yathā na devi bhagavān brahmaloke pitāmahaḥ tvāṃ parityajya saṃtiṣṭhet tathā bhava varapradā // vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat na vihīnaṃ tvayā devi tathā me santu siddhayaḥ // lakṣmīrmedhā dharā puṣṭir gaurī tuṣṭiḥ prabhā matiḥ etābhiḥ pāhi cāṣṭābhis tanubhirmāṃ sarasvati // evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām maunavratena bhuñjīta sāyaṃ prātastu dharmavit // pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti // saṃdhyāyāṃ ca tathā maunam etatkurvansamācaret nāntarā bhojanaṃ kuryād yāvanmāsāstrayodaśa // samāpte tu vrate kuryād bhojanaṃ śuklataṇḍulaiḥ pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam // devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ // tathopadeṣṭāramapi bhaktyā sampūjayedgurum vittaśāṭhyena rahito vastramālyānulepanaiḥ // anena vidhinā yastu kuryātsārasvataṃ vratam vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate // sarasvatyāḥ prasādena brahmaloke mahīyate nārī vā kurute yā tu sāpi tatphalagāminī // brahmaloke vased rājan yāvat kalpāyutatrayam // sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet vidyādharapure so 'pi vasetkalpāyutatrayam // Matsya-Purāṇa 67 candrādityoparāge tu yatsnānamabhidhīyate tadahaṃ śrotumicchāmi dravyamantravidhānavit // yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ // candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam sampūjya caturo viprāñ śuklamālyānulepanaiḥ // pūrvamevoparāgasya samāsādyauṣadhādikam sthāpayec caturaḥ kumbhān avraṇānsāgarāniti // gajāśvarathyāvalmīka saṃgamāddhradagokulāt rājadvārapradeśācca mṛdamānīya cākṣipet // pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam // sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam rājadantaṃ sakumudaṃ tathaivośīraguggulam etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān // sarve samudrāḥ saritas tīrthāni jaladā nadāḥ āyāntu yajamānasya duritakṣayakārakāḥ // yo 'sau vajradharo deva ādityānāṃ prabhurmataḥ sahasranayanaścendro grahapīḍāṃ vyapohatu // mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ candroparāgasambhūtām agniḥ pīḍāṃ vyapohatu // yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu // rakṣogaṇādhipaḥ sākṣāt pralayānalasaṃnibhaḥ khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu // nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ sa jalādhipatiś candra grahapīḍāṃ vyapohatu // prāṇarūpeṇa yo lokān pāti kṛṣṇamṛgapriyaḥ vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu // yo 'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ candroparāgakaluṣaṃ dhanado me vyapohatu // yo 'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // trailokye yāni bhūtāni sthāvarāṇi carāṇi ca brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // evamāmantrya taiḥ kumbhair abhiṣikto guṇānvitaiḥ ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ pūjayedvastragodānair brāhmaṇāniṣṭadevatāḥ // etāneva tato mantrān vilikhet karakānvitān vastrapaṭṭe 'thavā padme pañcaratnasamanvitān // yajamānasya śirasi nidadhyuste dvijottamāḥ tato 'tivāhayedvelām uparāgānugāminīm // prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet // anena vidhinā yastu grahasnānaṃ samācaret na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // paramāṃ siddhimāpnoti punarāvṛttidurlabhām sūryagrahe sūryanāma sadā mantreṣu kīrtayet // adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām prayacchecca niśāṃ patye candrasūryoparāgayoḥ // ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ sarvapāpavinirmuktaḥ śakraloke mahīyate // Matsya-Purāṇa 68 kimudvegādbhute kṛtyam alakṣmīḥ kena hanyate mṛtavatsābhiṣekādi kāryeṣu ca kimiṣyate // purā kṛtāni pāpāni phalantyasmiṃstapodhana rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca // tadvighātāya vakṣyāmi sadā kalpāṇakārakam saptamīsnapanaṃ nāma janapīḍāvināśanam // bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām // śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam etad evādbhutodvega cittabhramavināśanam // bhaviṣyati ca vārāho yatra kalpastapodhana vaivasvataśca tatrāpi yadā tu manuruttamaḥ // bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān // sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam yāvadvarṣasahasrāṇi saptasaptati nārada // jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā cyavanasya tu śāpena vināśamapayāsyati // sahasrabāhuśca yadā bhavitā tasya vai sutaḥ kuraṅganayanaḥ śrīmān sambhūto nṛpalakṣaṇaiḥ // kṛtavīryastadārādhya sahasrāṃśuṃ divākaram upavāsairvratairdivyair vedasūktaiśca nārada putrasya jīvanāyālam etatsnānamavāpsyati // kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam // alaṃ kleśena mahatā putrastava narādhipa bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam // saptamīsnapanaṃ vakṣye sarvalokahitāya vai jātasya mṛtavatsāyāḥ saptame māsi nārada athavā śuklasaptamyām etatsarvaṃ praśasyate // grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca // gomayenānuliptāyāṃ bhūmāvekāgnivattadā taṇḍulai raktaśālīyaiś caruṃ gokṣīrasaṃyutam nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ // kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ juhuyādrudrasūktena tadvadrudrāya nārada // hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ yavakṛṣṇatilairhomaḥ kartavyo 'ṣṭaśataṃ punaḥ // vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā // vipreṇa vedaviduṣā vidhivaddarbhapāṇinā sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān // pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam // saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam sarvānsarvauṣadhairyuktān pañcagavyasamanvitān pañcaratnaphalaiḥ puṣpair vāsobhiḥ pariveṣṭayet // gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet // caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam gṛhītvā brāhmaṇastatra saurānmantrānudīrayet // nārībhiḥ saptasaṃkhyābhir avyaṅgāṅgībhiratra ca pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam // ete 'bhiṣekamantrāḥ dīrghāyurastu bālo 'yaṃ jīvatputrā ca bhāminī ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ // saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ te te cānye ca devaughāḥ sadā pāntu kumārakam // mitraḥ śanirvā hutabhug ye ca bālagrahāḥ kvacit pīḍāṃ kurvantu bālasya mā māturjanakasya vai // tataḥ śuklāmbaradharā kumārapatisaṃyutā saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ // kāñcanīṃ ca tataḥ kuryāt tāmrapātroparisthitām pratimāṃ dharmarājasya gurave vinivedayet // vastrakāñcanaratnaughair bhakṣyaiḥ saghṛtapāyasaiḥ pūjayedbrāhmaṇāṃstadvad vittaśāṭhyavivarjitaḥ // bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ dīrghāyurastu bālo 'yaṃ yāvadvarṣaśataṃ sukhī // yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ // rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā evamādīni vākyāni vadantaṃ pūjayedgurum // śaktitaḥ kapilāṃ dadyāt praṇamya ca visarjayet caruṃ ca putrasahitā praṇamya raviśaṃkarau // hutaśeṣaṃ tadāśnīyād ādityāya namo 'stviti idamevādbhutodvega duḥsvapneṣu praśasyate // karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā śāntyarthaṃ śuklasaptamyām etatkurvanna sīdati // sadānena vidhānena dīrghāyurabhavannaraḥ saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām // puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ kathayitvā dvijaśreṣṭha tatraivāntaradhīyata // etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam // ārogyaṃ bhāskarādicched dhanamiccheddhutāśanāt īśvarājjñānam anvicchen mokṣam icchejjanārdanāt // etanmahāpātakanāśanaṃ syāt paraṃ hitaṃ bālavivardhanaṃ ca śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ munayo vadanti // Matsya-Purāṇa 69 purā rathaṃtare kalpe paripṛṣṭo mahātmanā mandarastho mahādevaḥ pinākī brahmaṇā svayam // kathamārogyamaiśvaryam anantamamareśvara svalpena tapasā deva bhavenmokṣo 'thavā nṛṇām // kimajñātaṃ mahādeva tvatprasādādadhokṣaja svalpakenātha tapasā mahatphalamihocyatām // evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ umāpatiruvācedaṃ manasaḥ prītikārakam // asmādrathaṃtarātkalpāt trayoviṃśāt punaryadā vārāho bhavitā kalpas tasya manvantare śubhe // vaivasvatākhye saṃjāte saptame saptalokakṛt dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ // tasyānte sa mahādevo vāsudevo janārdanaḥ bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati // dvaipāyana ṛṣistadvad rauhiṇeyo 'tha keśavaḥ kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ // purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī divyānubhāvasaṃyuktām adhivāsāya śārṅgiṇaḥ tvaṣṭā mamājñayā tadvat kariṣyati jagatpateḥ // tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ // kurubhirdevagandharvair abhitaḥ kaiṭabhārdanaḥ pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca // kathānte bhīmasenena paripṛṣṭaḥ pratāpavān tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt // bhavitā sa tadā brahman kartā caiva vṛkodaraḥ pravartako 'sya dharmasya pāṇḍuputro mahābalaḥ // yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ // matimānmānaśīlaśca nāgāyutabalo mahān bhaviṣyatyajaraḥ śrīmān kandarpa iva rūpavān // dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ // kathayiṣyati viśvātmā vāsudevo jagadguruḥ aśeṣayajñaphaladam aśeṣāghavināśanam // aśeṣaduṣṭaśamanam aśeṣasurapūjitam pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam // yadyaṣṭamīcaturdaśyor dvādaśīṣvatha bhārata anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam // māghamāsasya daśamī yadā śuklā bhavettadā ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret // tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ // vaikuṇṭhāyeti vaikuṇṭham uraḥ śrīvatsadhāriṇe śaṅkhine cakriṇe tadvad gadine varadāya vai sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt // dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe // namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai // namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ namo vihaṃganāthāya vāyuvegāya pakṣiṇe viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet // evaṃ sampūjya govindam umāpativināyakau gandhairmālyaistathā dhūpair bhakṣyairnānāvidhairapi // gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ // naiyagrodhaṃ dantakāṣṭham athavā khādiraṃ budhaḥ gṛhītvā dhāvayeddantān ācāntaḥ prāgudaṅmukhaḥ // brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ // ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā // sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam // kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me evamuktvā svapedbhūmāv itihāsakathāṃ punaḥ // śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate snānaṃ kṛtvā mṛdā tadvat pāṣaṇḍān abhivarjayet // upāsya saṃdhyāṃ vidhivat kṛtvā ca pitṛtarpaṇam praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram // gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ daśahastamathāṣṭau vā karānkuryādviśāṃ pate // caturhastāṃ śubhāṃ kuryād vedīmariniṣūdana caturhastapramāṇaṃ ca vinyasettatra toraṇam // āropya kalaśaṃ tatra dikpālānpūjayettataḥ chidreṇa jalasampūrṇam atha kṛṣṇājinasthitaḥ tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām // tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam // yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī tilāṃśca viṣṇudevatyair mantrairekāgnivattadā // hutvā ca vaiṣṇavaṃ samyak caruṃ gokṣīrasaṃyutam niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet // jalakumbhānmahāvīrya sthāpayitvā trayodaśa bhakṣyairnānāvidhairyuktān sitavastrairalaṃkṛtān // yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān caturbhirbahvṛcairhomas tatra kārya udaṅmukhaiḥ // rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ ariṣṭavargasahitāny abhitaḥ paripāṭhayet // evaṃ dvādaśa tānviprān vastramālyānulepanaiḥ pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ // vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ // upādhyāyasya ca punar dviguṇaṃ sarvameva tu tataḥ prabhāte vimale samutthāya trayodaśa // gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ // raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān // kṛtvā vai brāhmaṇān sarvān annairnānāvidhaistathā bhuktvā cākṣāralavaṇam ātmanā ca visarjayet // anugamya padānyaṣṭau putrabhāryāsamanvitaḥ prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ // śivasya hṛdaye viṣṇur viṣṇośca hṛdaye śivaḥ yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ // evamuccārya tānkumbhān gāścaiva śayanāni ca vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ // abhāve bahuśayyānām ekāmapi susaṃskṛtām śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām // itihāsapurāṇāni vācayitvātivāhayet taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam // tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ kuru vratamidaṃ samyak snehāttava mayeritam // tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate // tvamādikartā bhava saukare 'smin kalpe mahāvīravarapradhāna yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt // kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe // jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā // snātaḥ purā maṇḍalameṣa tadvat tejomayaṃ vedaśarīramāpa asyāṃ ca kalyāṇatithau vivasvān sahasradhāreṇa sahasraraśmiḥ // idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu phalamasya na śakyate 'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // kalikaluṣavidāriṇīmanantām iti kathayiṣyati yādavendrasūnuḥ api narakagatānpitṝn aśeṣān alamuddhartumihaiva yaḥ karoti // ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti // kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā sā pāṇḍuputreṇa kṛtā bhaviṣyaty anantapuṇyānagha bhīmapūrvā // Matsya-Purāṇa 70 varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ sadācārasya bhagavan dharmaśāstraviniścayaḥ paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ // tasminneva yuge brahman sahasrāṇi tu ṣoḍaśa vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava // tābhirvasantasamaye kokilālikulākule puṣpite pavanotphulla kahlārasarasastaṭe // nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ kuraṅganayanaḥ śrīmān mālatīkṛtaśekharaḥ // gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ // anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ pravṛddho manmathastāsāṃ bhaviṣyati yadātmani // tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ matparokṣaṃ yataḥ kāma laulyādīdṛgvidhaṃ kṛtam // tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt tābhiḥ śāpābhitaptābhir bhagavān bhūtabhāvanaḥ // uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ upadekṣyatyanantātmā bhāvikalyāṇakārakam // bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati tadaivottāraṇāyālaṃ dāsatve 'pi bhaviṣyati ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ // tataḥ kālena mahatā bhārāvataraṇe kṛte nivṛtte mausale tadvat keśave divamāgate // śūnye yadukule sarvaiś caurairapi jite 'rjune hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau // tiṣṭhantīṣu ca daurgatya saṃtaptāsu caturmukha āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ // tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ // smarantyo vipulānbhogān divyamālyānulepanān bhartāraṃ jagatāmīśam anantamaparājitam // divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca dvārakāvāsinaḥ sarvān devarūpānkumārakān praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ // dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt svadharmāccyavane 'smākam asminnaḥ śaraṇaṃ bhava // ādiṣṭo 'si purā brahman keśavena ca dhīmatā kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ // veśyānāmapi yo dharmas taṃ no brūhi tapodhana kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ // jalakrīḍāvihāreṣu purā sarasi mānase bhavatīnāṃ ca sarvāsāṃ nārado 'bhyāśamāgataḥ // hutāśanasutāḥ sarvā bhavantyo 'psarasaḥ purā apraṇamyāvalepena paripṛṣṭaḥ sa yogavit kathaṃ nārāyaṇo 'smākaṃ bhartā syād ityupādiśa // tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā śayyādvayapradānena madhumādhavamāsayoḥ // suvarṇopaskarotsargād dvādaśyāṃ śuklapakṣataḥ bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani // yadakṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt paripṛṣṭo 'smi tenāśu viyogo vo bhaviṣyati caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // evaṃ nāradaśāpena keśavasya ca dhīmataḥ veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ // purā devāsure yuddhe hateṣu śataśaḥ suraiḥ dānavāsuradaityeṣu rākṣaseṣu tatastataḥ // teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām pariṇītāni yāni syur balādbhuktāni yāni vai tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ // veśyādharmeṇa vartadhvam adhunā nṛpamandire bhaktimatyo varārohās tathā devakuleṣu ca // rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ // yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt // devatānāṃ pitṝṇāṃ ca puṇyāhe samupasthite gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca // yaccāpyanyadvrataṃ samyag upadekṣyāmyahaṃ tataḥ avicāreṇa sarvābhir anuṣṭheyaṃ ca tatpunaḥ // saṃsārottāraṇāyālam etadvedavido viduḥ yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ // bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati arcayetpuṇḍarīkākṣam anaṅgasyānukīrtanaiḥ // kāmāya pādau sampūjya jaṅghe vai mohakāriṇe meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ // nābhiṃ saukhyasamudrāya vāmāya ca tathodaram hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe // utkaṇṭhāyeti vaikuṇṭham āsyamānandakāriṇe vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam // mānasāyeti vai mauliṃ vilolāyeti mūrdhajam sarvātmane ca sarvāṅgaṃ devadevasya pūjayet // namaḥ śivāya śāntāya pāśāṅkuśadharāya ca gadine pītavastrāya śaṅkhacakradharāya ca // namo nārāyaṇāyeti kāmadevātmane namaḥ sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade evaṃ sampūjya deveśam anaṅgātmakamīśvaram gandhairmaulyaistathā dhūpair naivedyena ca kāminī // tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ // śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam tasmai viprāya sā dadyān mādhavaḥ prīyatāmiti // yatheṣṭāhārayuktaṃ vai tameva dvijasattamam ratyarthaṃ kāmadevo 'yam iti citte 'vadhārya tam // yadyadicchati viprendras tattatkuryādvilāsinī sarvabhāvena cātmānam arpayetsmitabhāṣiṇī // evamādityavāreṇa sarvametatsamācaret taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa // tatastrayodaśe māsi samprāpte tasya bhāminī viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām // sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām pradīpopānahacchattra pādukāsanasaṃyutām // sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ sūkṣmavastraiḥ sakaṭakair dhūpamālyānulepanaiḥ // kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam // sakāṃsyabhājanopetam ikṣudaṇḍasamanvitam dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm // yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā tathaiva sarvakāmāptir astu viṣṇo sadā mama // yathā na kamalā dehāt prayāti tava keśava tathā mamāpi deveśa śarīre sve kuru prabho // tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet // tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet // tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā // evaṃ trayodaśaṃ yāvan māsamevaṃ dvijottamān tarpayeta yathākāmaṃ proṣite 'nyaṃ samācaret // tadanujñayā rūpavānyo yāvadabhyāgato bhavet ātmano 'pi yathāvighnaṃ garbhabhūtikaraṃ priyam // daivaṃ vā mānuṣaṃ vā syād anurāgeṇa vā tataḥ sācārānaṣṭapañcāśad yathāśaktyā samācaret // etaddhi kathitaṃ samyag bhavatīnāṃ viśeṣataḥ adharmo 'yaṃ tato na syād veśyānāmiha sarvadā // puruhūtena yatproktaṃ dānavīṣu purā mayā tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate // sarvapāpapraśamanam anantaphaladāyakam kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ // karoti yāśeṣamakhaṇḍametat kalyāṇinī mādhavalokasaṃsthā sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ // tapodhanaḥ so 'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ // Matsya-Purāṇa 71 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara // bhagavanpuruṣasyeha striyāśca virahādikam śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada // śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ // tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute gobhūhiraṇyadānādi saptakalpaśatānugam // aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ // śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate 'vyaya gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam // agnayo mā praṇaśyantu devatāḥ puruṣottama pitaro mā praṇaśyantu māstu dāmpatyabhedanam // lakṣmyā viyujyate deva na kadācidyathā bhavān tathā kalatrasambandho deva mā me viyujyatām // lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ śayyā mamāpyaśūnyāstu tathaiva madhusūdana // gītavāditranirghoṣaṃ devadevasya kīrtayet ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ // evaṃ sampūjya govindam aśnīyāttailavarjitam naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam // tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām // pādukopānahacchattra cāmarāsanasaṃyutām abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtām // sopadhānakaviśrāmāṃ phalairnānāvidhairyutām tathābharaṇadhānyaiśca yathāśaktyā samanvitām // avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine dātavyā vedaviduṣe bhāvenāpatitāya ca // tatropaviśya dāmpatyam alaṃkṛtya vidhānataḥ patnyāstu bhājanaṃ dadyād bhakṣyabhojyasamanvitam // brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām pratimāṃ devadevasya sodakumbhāṃ nivedayet // evaṃ yastu pumānkuryād aśūnyaśayanaṃ hareḥ vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ // na tasya patnyā virahaḥ kadācidapi jāyate nārī vā vidhavā brahman yāvaccandrārkatārakam na virūpau na śokārtau dampatī bhavataḥ kvacit // na putrapaśuratnāni kṣayaṃ yānti pitāmaha sapta kalpasahasrāṇi sapta kalpaśatāni ca kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate // Matsya-Purāṇa 72 śṛṇu cānyadbhaviṣyaṃ yad rūpasampadvidhāyakam bhaviṣyati yuge tasmin dvāparānte pitāmaha pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ // vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim abhigamya tadā cainaṃ praśnamekaṃ kariṣyati yudhiṣṭhiro dharmaputro dharmayuktastapodhanam // kathamārogyamaiśvaryaṃ matirdharme gatistathā avyaṅgatā śive bhaktir vaiṣṇavo vā bhavetkatham // tasyottaramidaṃ brahman pippalādasya dhīmataḥ śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ // sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te aṅgāravratam ityetat sa vakṣyati mahīpateḥ // atrāpyudāharantīmam itihāsaṃ purātanam virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ // prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram rūpeṇāpratimaṃ kāntyā so 'hasadbhṛgunandanaḥ // sādhu sādhu mahābāho virocana śivaṃ tava tattathā hasitaṃ tasya papraccha surasūdanaḥ // brahmankimarthametatte hāsyamākasmikaṃ kṛtam sādhusādhviti māmevam uktavāṃstvaṃ vadasva me // tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ vismayādvratamāhātmyād dhāsyametatkṛtaṃ mayā // purā dakṣavināśāya kupitasya tu śūlinaḥ atha tadbhīmavaktrasya svedabindurlalāṭajaḥ // bhittvā sa sapta pātālān adahatsapta sāgarān anekavaktranayano jvalajjvalanabhīṣaṇaḥ // vīrabhadra iti khyātaḥ karapādāyutairyutaḥ kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ trijagannirdahanbhūyaḥ śivena vinivāritaḥ // kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam idānīmalametena lokadāhena karmaṇā // śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja devaloke 'dvitīyaṃ ca tava rūpaṃ bhaviṣyati // ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati // evamuktastadā śāntim agamat kāmarūpadhṛk saṃjātastatkṣaṇādrājan grahatvam agamatpunaḥ // sa kadācidbhavāṃstasya pūjārghyādikamuttamam dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ // tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha vividhā ca rucirjātā yasmāttava vidūragā // virocana iti prāhus tasmāttvāṃ devadānavāḥ śūdreṇa kriyamāṇasya vratasya tava darśanāt īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // sādhu sādhviti tenoktam aho māhātmyamuttamam paśyato 'pi bhavedrūpam aiśvaryaṃ kimu kurvataḥ // yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā // atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ prahrādanandano vīraḥ punaḥ papraccha vismitaḥ // bhagavaṃstadvrataṃ samyak śrotumicchāmi tattvataḥ dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare // māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi iti tadvacanaṃ śrutvā punaḥ provāca vistarāt // caturthyaṅgārakadine yadā bhavati dānava mṛdā snānaṃ tadā kuryāt padmarāgavibhūṣitaḥ // agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ śūdrastūṣṇīṃ smaranbhaumam āste bhogavivarjitaḥ // tathāstamita āditye gomayenānulepayet prāṅgaṇaṃ puṣpamālābhir akṣatābhiḥ samantataḥ // abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam kuṅkumasyāpyabhāve tu raktacandanamiṣyate // catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ // catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet // suvarṇaśṛṅgīṃ kapilām athārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni // aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte // samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram // bhūmiputra mahābhāga svedodbhava pinākinaḥ rūpārthī tvāṃ prapanno 'haṃ gṛhāṇārghyaṃ namo 'stu te // mantreṇānena dattvārghyaṃ raktacandanavāriṇā tato 'rcayedvipravaraṃ raktamālyāmbarādibhiḥ // dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam śayyāṃ ca śaktito dadyāt sarvopaskarasaṃyutām // yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe tattadguṇavate deyaṃ tadevākṣayyamicchatā // pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam naktamakṣāralavaṇam aśnīyādghṛtasaṃyutam // bhaktyā yastu punaḥ kuryād evamaṅgārakāṣṭakam caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te // rūpasaubhāgyasampannaḥ punarjanmani janmani viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet // sapta kalpasahasrāṇi rudraloke mahīyate tasmāttvamapi daityendra vratametatsamācara // ityevamuktvā bhṛgunandano 'pi jagāma daityaśca cakāra sarvam tvaṃ cāpi rājankuru sarvametad yato 'kṣayaṃ vedavido vadanti // tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ bhagavānvidhatte // Matsya-Purāṇa 73 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye yātrārambhe 'vasāne ca tathā śukrodaye tviha // rājate vātha sauvarṇe kāṃsyapātre 'thavā punaḥ śuklapuṣpāmbarayute sitataṇḍulapūrite // vidhāya rājataṃ śukraṃ śucimuktāphalānvitam mantreṇānena tatsarvaṃ sāmagāya nivedayet // namaste sarvalokeśa namaste bhṛgunandana kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo 'stu te // evamasyodaye kurvan yātrādiṣu ca bhārata sarvānkāmānavāpnoti viṣṇuloke mahīyate // yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye // tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira suvarṇapātre sauvarṇam amareśapurohitam // pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ palāśāśvatthayogena pañcagavyajalena ca // pītāṅgarāgavasano ghṛtahomaṃ tu kārayet praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet // namaste 'ṅgirasāṃ nātha vākpate ca bṛhaspate krūragrahaiḥ pīḍitānām amṛtāya namo namaḥ // saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute // Matsya-Purāṇa 74 bhagavan bhavasaṃsāra sāgarottārakāraka kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm viśokasaptamīṃ tadvat phalāḍhyāṃ pāpanāśinīm // śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm mandārasaptamīṃ tadvac chubhadāṃ śubhasaptamīm // sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // yadā tu śuklasaptamyām ādityasya dinaṃ bhavet sā tu kalyāṇinī nāma vijayā ca nigadyate // prātargavyena payasā snānamasyāṃ samācaret tataḥ śuklāmbaraḥ padmam akṣatābhiḥ prakalpayet // prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // pūrveṇa tapanāyeti mārtaṇḍāyeti cānale yāmye divākarāyeti vidhātra iti nairṛte // paścime varuṇāyeti bhāskarāyeti cānile saumye vikartanāyeti ravaye cāṣṭame dale // ādāvante ca madhye ca namo 'stu paramātmane mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // bhuktvā ca vedaviduṣe biḍālavratavarjite ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // prīyatāmatra bhagavān paramātmā divākaraḥ anena vidhinā sarvaṃ māsi māsi vrataṃ caret // tatastrayodaśe māsi gā vai dadyāttrayodaśa vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // ekāmapi pradadyādvā vittahīno vimatsaraḥ na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // anena vidhinā yastu kuryātkalyāṇasaptamīm sarvapāpavinirmuktaḥ sūryaloke mahīyate āyurārogyamaiśvaryam anantamiha jāyate // sarvapāpaharā nityaṃ sarvadaivatapūjitā sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // imāmanantaphaladāṃ yastu kalyāṇasaptamīm śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // Matsya-Purāṇa 75 viśokasaptamīṃ tadvad vakṣyāmi munipuṃgava yāmupoṣya naraḥ śokaṃ na kadācidihāśnute // māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam upavāsavrataṃ kṛtvā brahmacārī bhavenniśi // tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ kṛtvā tu kāñcanaṃ padmam arkāyeti ca pūjayet karavīreṇa raktena raktavastrayugena ca // yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā tathā viśokatā me 'stu tvadbhaktiḥ pratijanma ca // evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān suptvā saṃprāśya gomūtram utthāya kṛtanaityakaḥ // sampūjya viprānannena guḍapātrasamanvitam tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet // atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā // anena vidhinā sarvam ubhayorapi pakṣayoḥ kṛtvā yāvatpunarmāgha śuklapakṣasya saptamī // vratānte kalaśaṃ dadyāt suvarṇakamalānvitam śayyāṃ sopaskarāṃ dadyāt kapilāṃ ca payasvinīm // anena vidhinā yastu vittaśāṭhyavivarjitaḥ viśokasaptamīṃ kuryāt sa yāti paramāṃ gatim // yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet tāvanna śokamabhyeti rogadaurgatyavarjitaḥ // yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm so 'pīndralokamāpnoti na duḥkhī jāyate kvacit // Matsya-Purāṇa 76 anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm yāmupoṣya naraḥ pāpād vimuktaḥ svargabhāgbhavet // mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam // śarkarāsaṃyutaṃ dadyād brāhmaṇāya kuṭumbine raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit dadyāddvikālavelāyāṃ bhānurme prīyatāmiti // bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī // tāmapyupoṣya vidhivad anenaiva krameṇa tu tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam // śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm // upoṣya dattvā kramaśaḥ sūryamantramudīrayet bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti // pratimāsaṃ ca saptamyām ekaikaṃ nāma kīrtayet pratipakṣaṃ phalatyāgam etatkurvansamācaret // vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ śarkarākalaśaṃ dadyād dhemapadmadalānvitam // yathā na viphalāḥ kāmās tvadbhaktānāṃ sadā rave tathānantaphalāvāptir astu me saptajanmasu // imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm sarvapāpaviśuddhātmā sūryaloke mahīyate // surāpānādikaṃ kiṃcid yadatrāmutra vā kṛtam tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm // kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ bhūtānbhavyāṃśca puruṣāṃs tārayedekaviṃśatim yaḥ śṛṇoti paṭhedvāpi so 'pi kalyāṇabhāgbhavet // Matsya-Purāṇa 77 śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate // mādhavasya site pakṣe saptamyāṃ niyatavrataḥ prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ // sthaṇḍile padmamālikhya kuṅkumena sakarṇikam tasminnamaḥ savitre tu gandhadhūpau nivedayet // sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ suvarṇena samāyuktaṃ mantreṇānena pūjayet // viśvavedamayo yasmād vedavādīti paṭhyase sarvasyāmṛtameva tvam ataḥ śāntiṃ prayaccha me // pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau saurasūktaṃ smarannāste purāṇaśravaṇena ca // ahorātre gate paścād aṣṭamyāṃ kṛtanaityakaḥ tatsarvaṃ viduṣe tadvad brāhmaṇāya nivedayet // bhojayecchaktito viprāñ charkarāghṛtapāyasaiḥ bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ // anena vidhinā sarvaṃ māsi māsi samācaret saṃvatsarānte śayanaṃ śarkarākalaśānvitam // sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm gṛhaṃ ca śaktimāndadyāt samastopaskarānvitam // sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ // suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute // amṛtaṃ pibato vaktrāt sūryasyāmṛtabindavaḥ nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ // śarkarā tu parā tasmād ikṣusāro 'mṛtātmavān iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // śarkarāsaptamī ceyaṃ vājimedhaphalapradā sarvaduṣṭapraśamanī putrapautrapravardhinī // yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt kalpamekaṃ vasetsvarge tato yāti paraṃ padam // idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke matimapi ca dadāti so 'pi devair amaravadhūjanamālayābhipūjyaḥ // Matsya-Purāṇa 78 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ // vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ tilapātre ca sauvarṇe vidhāya kamalaṃ śubham // vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet namaḥ kamalahastāya namaste viśvadhāriṇe // divākara namastubhyaṃ prabhākara namo 'stu te tato dvikālavelāyām udakumbhasamanvitām // viprāya dadyātsampūjya vastramālyavibhūṣaṇaiḥ śaktyā ca kapilāṃ dadyād alaṃkṛtya vidhānataḥ // ahorātre gate paścād aṣṭamyāṃ bhojayeddvijān yathāśaktyatha bhuñjīta māṃsatailavivarjitam // anena vidhinā śukla saptamyāṃ māsi māsi ca sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ // vratānte śayanaṃ dadyāt suvarṇakamalānvitam gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm // bhājanāsanadīpādīn dadyād iṣṭānupaskarān anena vidhinā yastu kuryātkamalasaptamīm lakṣmīmanantāmabhyeti sūryaloke mahīyate // kalpe kalpe tato lokān saptagatvā pṛthakpṛthak apsarobhiḥ parivṛtas tato yāti parāṃ gatim // yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti so 'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt // Matsya-Purāṇa 79 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm // māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ // viprān sampūjayitvā tu mandāraṃ prāśayenniśi tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān // bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam sauvarṇaṃ puruṣaṃ tadvat padmahastaṃ suśobhanam // padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam haimamandārakusumair bhāskarāyeti pūrvataḥ // namaskāreṇa tadvacca sūryāyetyānale dale dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte // paścime vedadhāmne ca vāyavye caṇḍabhānave pūṣṇetyuttarataḥ pūjyam ānandāyetyataḥ param // karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ // evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī // anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca kuryātsaṃvatsaraṃ yāvad vittaśāṭhyavivarjitaḥ // etadeva vratānte tu nidhāya kalaśopari gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // namo mandāranāthāya mandārabhavanāya ca tvaṃ rave tārayasvāsmān saṃsārabhayasāgarāt // anena vidhinā yastu kuryānmandārasaptamīm vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate // imāmaghaughapaṭala bhīṣaṇadhvāntadīpikām gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ // mandārasaptamīm etām īpsitārthaphalapradām yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate // Matsya-Purāṇa 80 athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm yāmupoṣya naro roga śokaduḥkhaiḥ pramucyate // puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ vācayitvā tato viprān ārabhecchubhasaptamīm // kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ namāmi sūryasambhūtām aśeṣabhuvanālayām tvāmahaṃ śubhakalyāṇa śarīrāṃ sarvasiddhaye // atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ // phalair nānāvidhair bhakṣyair ghṛtapāyasasaṃyutaiḥ dadyāddvikālavelāyām aryamā prīyatāmiti // pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān // anena vidhinā dadyān māsi māsi sadā naraḥ vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām // saṃvatsarānte śayanam ikṣudaṇḍaguḍānvitam sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam // tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā dadyādvedavide sarvaṃ viśvātmā prīyatāmiti // anena vidhinā vidvān kuryādyaḥ śubhasaptamīm tasya śrīrvipulā kīrtir bhavejjanmani janmani // apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam kalpādāvavatīrṇastu saptadvīpādhipo bhavet // brahmahatyāsahasrasya bhrūṇahatyāśatasya ca nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī // imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam so 'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam // yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ // Matsya-Purāṇa 81 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā vibhavodbhavakāri bhūtale 'smin bhavabhīterapi sūdanaṃ ca puṃsaḥ // paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam // puṇyamāśvayuje māsi viśokadvādaśīvratam daśamyāṃ laghubhugvidvān ārabhenniyamena tu // udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam śriyaṃ vābhyarcya vidhivad bhokṣyāmi tvapare 'hani // evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalena tu śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ // viśokāya namaḥ pādau jaṅghe ca varadāya vai śrīśāya jānunī tadvad ūrū ca jalaśāyine // kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim dāmodarāyetyudaraṃ pārśve ca vipulāya vai // nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ // cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ vaikuṇṭhāya namaḥ kaṇṭham āsyaṃ yajñamukhāya vai // nāsāmaśokanidhaye vāsudevāya cākṣiṇī lalāṭaṃ vāmanāyeti haraye ca punarbhruvau // alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe namaḥ sarvātmane tadvac chira ityabhipūjayet // evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā // caturasraṃ samantācca ratnimātramudakplavam ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam // aṅgulenocchritā vaprās tadvistārastu dvyaṅgulaḥ sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet // nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ // namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ // viśokā duḥkhanāśāya viśokā varadāstu me viśokā cāstu sampattyai viśokā sarvasiddhaye // tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ vastrairnānāvidhaistadvat suvarṇakamalena ca // rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ tatastu gītanṛtyādi kārayetsakalāṃ niśām // yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ abhigamya ca viprāṇāṃ mithunāni tadārcayet // śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ śayanasthāni pūjyāni namo 'stu jalaśāyine // tatastu gītavādyena rātrau jāgaraṇe kṛte prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet // bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet // anena vidhinā sarvaṃ māsi māsi samācaret vratānte śayanaṃ dadyād guḍadhenusamanvitam sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham // yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati tathā surūpatārogyam aśokaścāstu me sadā // yathā devena rahitā na lakṣmīrjāyate kvacit tathā viśokatā me 'stu bhaktiragryā ca keśave // mantreṇānena śayanaṃ guḍadhenusamanvitam śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā // utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam ketakī sinduvāraṃ ca mallikā gandhapāṭalā kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā // Matsya-Purāṇa 82 guḍadhenuvidhānaṃ me samācakṣva jagatpate kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām // guḍadhenuvidhānasya yadrūpamiha yatphalam tadidānīṃ pravakṣyāmi sarvapāpavināśanam // kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ // laghveṇakājinaṃ tadvad vatsaṃ ca parikalpayet prāṅmukhīṃ kalpayeddhenum udakpādāṃ savatsakām // uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayam vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā // ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ // dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // sitasūtraśirālau tau sitakambalakambalau tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau // vidrumabhrūyugopetau navanītastanāvubhau kṣaumapucchau kāṃsyadohāv indranīlakatārakau // suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau ityevaṃ racayitvā tau dhūpadīpairathārcayet // yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ candrārkaśakraśaktiryā dhenurūpāstu sā śriye // caturmukhasya yā lakṣmīr yā lakṣmīrdhanadasya ca lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā sarvapāpaharā dhenus tasmācchāntiṃ prayaccha me // evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa // prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā tiladhenustṛtīyā tu caturthī jalasaṃjñitā // kṣīradhenuśca vikhyātā madhudhenustathā parā saptamī śarkarādhenur dadhidhenustathāṣṭamī rasadhenuśca navamī daśamī syāt svarūpataḥ // kumbhāḥ syurdravadhenūnām itarāsāṃ tu rāśayaḥ suvarṇadhenumapyatra kecidicchanti bhānavaḥ // navanītena ratnaiśca tathānye tu maharṣayaḥ etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ // mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ // guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ // vratānāmuttamaṃ yasmād viśokadvādaśīvratam tadaṅgatvena caivātra guḍadhenuḥ praśasyate // ayane viṣuve puṇye vyatīpāte 'thavā punaḥ guḍadhenvādayo deyās tūparāgādiparvasu // viśokadvādaśī caiṣā puṇyā pāpaharā śubhā yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam // iha loke ca saubhāgyam āyurārogyameva ca vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim // navārbudasahasrāṇi daśa cāṣṭau ca dharmavit na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa // nārī vā kurute yā tu viśokadvādaśīvratam nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt // tasmādagre harernityam anantaṃ gītavādanam kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa // iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ madhumuranarakārer arcanaṃ yaśca paśyet matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam // Matsya-Purāṇa 83 bhagavañchrotumicchāmi dānamāhātmyamuttamam yadakṣayaṃ pare loke devarṣigaṇapūjitam // meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava yatpradānānnaro lokān āpnoti surapūjitān // purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca na tatphalamadhīteṣu kṛteṣviha yadaśnute // tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt prathamo dhānyaśailaḥ syād dvitīyo lavaṇācalaḥ // guḍācalastṛtīyastu caturtho hemaparvataḥ pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ // saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ rājato navamastadvad daśamaḥ śarkarācalaḥ // vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ ayane viṣuve puṇye vyatīpāte dinakṣaye // śuklapakṣe tṛtīyāyām uparāge śaśikṣaye vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ dhānyaśailādayo deyā yathāśāstraṃ vijānatā // tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān tanmadhye parvataṃ kuryād viṣkambhaparvatānvitam // dhānyadroṇasahasreṇa bhavedgiririhottamaḥ madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ śrīkhaṇḍakhaṇḍairabhitaḥ pravālair latānvitaḥ śuktiśilātalaḥ syāt // brahmātha viṣṇurbhagavānpurārir divākaro 'pyatra hiraṇmayaḥ syāt mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // śuklāmbarāṇyambudharāvalī syāt pūrveṇa pītāni ca dakṣiṇena vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīnkrameṇa nānāphalālī ca samantataḥ syān manoramaṃ mālyavilepanaṃ ca // vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān pūrveṇa mandaramanekaphalāvalībhir yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // paścāt tilācalam anekasugandhipuṣpa sauvarṇapippalahiraṇmayahaṃsayuktam ākārayedrajatapuṣpavanena tadvad vastrānvitaṃ dadhisitodasaras tathāgre // saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram puṣpaiśca hemavaṭapādapaśekharaṃ tam ākārayet kanakadhenuvirājamānam // mākṣīkabhadrasarasātha vanena tadvad raupyeṇa bhāsvaravatā ca yutaṃ vidhāya homaścaturbhiratha vedapurāṇavidbhir dāntair anindyacaritākṛtibhirdvijendraiḥ // pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca rātrau ca jāgaramanuddhatagītatūryair āvāhanaṃ ca kathayāmi śiloccayānām // tvaṃ sarvadevagaṇadhāmanidhe viruddham asmadgṛheṣvamaraparvata nāśayāśu kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ mūrtāmūrtātparaṃ bījam ataḥ pāhi sanātana // yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // yasmādaśūnyamamarair nārībhiśca śivena ca tasmānmām uddharāśeṣa duḥkhasaṃsārasāgarāt // evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // śobhase mandara kṣipram atastuṣṭikaro bhava yasmāccūḍāmaṇirjambū dvīpe tvaṃ gandhamādana // gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me yasmāttvaṃ ketumālena vaibhrājena vanena ca // hiraṇmayāśvatthaśirās tasmātpuṣṭirdhruvāstu me uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca // supārśva rājase nityam ataḥ śrīrakṣayāstu me evamāmantrya tānsarvān prabhāte vimale punaḥ // snātvātha gurave dadyān madhyamaṃ parvatottamam viṣkambhaparvatāndadyād ṛtvigbhyaḥ kramaśo mune // gāśca dadyāccaturviṃśat yathavā daśa nārada nava sapta tathāṣṭau vā pañca dadyād aśaktimān // ekāpi gurave deyā kapilā ca payasvinī parvatānāmaśeṣāṇām eṣa eva vidhiḥ smṛtaḥ // ta eva pūjane mantrās ta evopaskarā matāḥ grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate upavāsī bhavennityam aśakte naktamiṣyate // vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // annaṃ brahma yataḥ proktam anne prāṇāḥ pratiṣṭhitāḥ annādbhavanti bhūtāni jagadannena vartate // annameva tato lakṣmīr annameva janārdanaḥ dhānyaparvatarūpeṇa pāhi tasmānnagottama // anena vidhinā yastu dadyāddhānyamayaṃ girim manvantaraśataṃ sāgraṃ devaloke mahīyate // apsarogaṇagandharvair ākīrṇena virājatā vimānena divaḥ pṛṣṭham āyāti sma niṣevita dharmakṣaye rājarājyam āpnotīha na saṃśayaḥ // Matsya-Purāṇa 84 athātaḥ sampravakṣyāmi lavaṇācalamuttamam yatpradānānnaro lokān āpnoti śivasaṃyutān // uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ // vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet caturthāṃśena viṣkambha parvatānkārayetpṛthak // vidhānaṃ pūrvavatkuryād brahmādīnāṃ ca sarvadā tadvaddhemamayānsarvāṃl lokapālānniveśayet // sarāṃsi kāmadevādīṃs tadvadatrāpi kārayet kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata // saubhāgyasaraḥ sambhūto yato 'yaṃ lavaṇo rasaḥ taddānakartṛkatvena tvaṃ māṃ pāhi nagottama // yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me // viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam tasmātparvatarūpeṇa pāhi saṃsārasāgarāt // anena vidhinā yastu dadyāllavaṇaparvatam umāloke vasetkalpaṃ tato yāti parāṃ gatim // Matsya-Purāṇa 85 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam yatpradānānnaraḥ svargam āpnoti surapūjitam // uttamo daśabhirbhārair madhyamaḥ pañcabhirmataḥ tribhirbhāraiḥ kaniṣṭhaḥ syāt tadardhenālpavittavān // tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam viṣkambhaparvatāṃstadvat sarāṃsi vanadevatāḥ // homajāgaraṇaṃ tadval lokapālādhivāsanam dhānyaparvatavat kuryād imaṃ mantramudīrayet // yathā deveṣu viśvātmā pravaro 'yaṃ janārdanaḥ sāmavedastu vedānāṃ mahādevastu yoginām // praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ // mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata nivāsaścāpi pārvatyās tasmācchāntiṃ prayaccha me // anena vidhinā yastu dadyādguḍamayaṃ girim pūjyamānaḥ sa gandharvair gaurīloke mahīyate // tataḥ kalpaśatānte tu saptadvīpādhipo bhavet āyurārogyasampannaḥ śatrubhiścāparājitaḥ // Matsya-Purāṇa 86 atha pāpaharaṃ vakṣye suvarṇācalamuttamam yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ // uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ tadardhenādhamastadvad alpavitto 'pi śaktitaḥ dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ // dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet // namaste brahmabījāya brahmagarbhāya te namaḥ yasmādanantaphaladas tasmātpāhi śiloccaya // yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate hemaparvatarūpeṇa tasmātpāhi nagottama // anena vidhinā yastu dadyātkanakaparvatam sa yāti paramaṃ brahma lokamānandakārakam tatra kalpaśataṃ tiṣṭhet tato yāti parāṃ gatim // Matsya-Purāṇa 87 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ yatpradānānnaro yāti viṣṇulokaṃ sanātanam // uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ // pūrvavaccāparānsarvān viṣkambhānabhito girīn dānamantrān pravakṣyāmi yathāvanmunipuṃgava // yasmānmadhuvadhe viṣṇor dehasvedasamudbhavāḥ tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha // havye kavye ca yasmācca tilā evābhirakṣaṇam bhavāduddhara śailendra tilācala namo 'stu te // ityāmantrya ca yo dadyāt tilācalamanuttamam sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham // dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet // Matsya-Purāṇa 88 athātaḥ sampravakṣyāmi kārpāsācalamuttamam yatpradānānnaro nityam āpnoti paramaṃ padam // kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ bhāreṇālpadhano dadyād vittaśāṭhyavivarjitaḥ // dhānyaparvatavatsarvam āsādya munipuṃgava prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet // tvamevāvaraṇaṃ yasmāl lokānāmiha sarvadā kārpāsādre namastubhyam aghaughadhvaṃsano bhava // iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau rudraloke vasetkalpaṃ tato rājā bhavediha // Matsya-Purāṇa 89 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam tejo 'mṛtamayaṃ divyaṃ mahāpātakanāśanam // viṃśatyā ghṛtakumbhānām uttamaḥ syādghṛtācalaḥ daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ // alpavitto 'pi yaḥ kuryād dvābhyāmiha vidhānataḥ viṣkambhaparvatāṃstadvac caturbhāgeṇa kalpayet // śālitaṇḍulapātrāṇi kumbhopari niveśayet kārayetsaṃhatānuccān yathāśobhaṃ vidhānataḥ // veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate // adhivāsanapūrvaṃ ca tadvaddhomasurārcanam prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet viṣkambhaparvatāṃstadvad ṛtvigbhyaḥ śāntamānasaḥ // saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ // yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no 'niśam // anena vidhinā dadyād ghṛtācalamanuttamam mahāpātakayukto 'pi lokamāpnoti śāṃkaram // haṃsasārasayuktena kiṅkiṇījālamālinā vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam // Matsya-Purāṇa 90 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam muktāphalasahasreṇa parvataḥ syādanuttamaḥ // madhyamaḥ pañcaśatikas triśatenādhamaḥ smṛtaḥ caturthāṃśena viṣkambha parvatāḥ syuḥ samantataḥ // pūrveṇa vajragomedair dakṣiṇenendranīlakaiḥ padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ // vaidūryavidrumaiḥ paścāt sammiśro vimalācalaḥ padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset // dhānyaparvatavatsarvam atrāpi parikalpayet tadvadāvāhanaṃ kuryād vṛkṣāndevāṃśca kāñcanān // pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ pūrvavadguruṛtvigbhya imānmantrānudīrayet // yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ tvaṃ ca ratnamayo nityaṃ namaste 'stu sadācala // yasmādratnapradānena tuṣṭiṃ prakurute hariḥ sadā ratnapradānena tasmānnaḥ pāhi parvata // anena vidhinā yastu dadyādratnamayaṃ girim sa yāti viṣṇusālokyam amareśvarapūjitaḥ // yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet // brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam tatsarvaṃ nāśamāyāti girirvajrahato yathā // Matsya-Purāṇa 91 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam yatpradānānnaro yāti somalokamanuttamam // daśabhiḥ palasāhasrair uttamo rajatācalaḥ pañcabhirmadhyamaḥ proktas tadardhenādhamaḥ smṛtaḥ // aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā viṣkambhaparvatāṃstadvat turīyāṃśena kalpayet // pūrvavadrājatānkurvan mandarādīnvidhānataḥ kaladhautamayāṃstadval lokeśānarcayedbudhaḥ // brahmaviṣṇvarkavānkāryo nitambo 'tra hiraṇmayaḥ rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam // śeṣaṃ tu pūrvavatkuryād dhomajāgaraṇādikam dadyāttataḥ prabhāte tu gurave raupyaparvatam // viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ imaṃ mantraṃ paṭhandadyād darbhapāṇirvimatsaraḥ // pitṝṇāṃ vallabho yasmād dharīndrāṇāṃ śivasya ca pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt // itthaṃ nivedya yo dadyād rajatācalamuttamam gavāmayutadānasya phalaṃ prāpnoti mānavaḥ // somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ pūjyamāno vasedvidvān yāvadābhūtasaṃplavam // Matsya-Purāṇa 92 athātaḥ sampravakṣyāmi śarkarāśailamuttamam yasya pradānādviṣṇvarka rudrāstuṣyanti sarvadā // aṣṭābhiḥ śarkarābhārair uttamaḥ syānmahācalaḥ caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ // bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān viṣkambhaparvatānkuryāt turīyāṃśena mānavaḥ // dhānyaparvatavatsarvam āsādyāmarasaṃyutam merorupari tadvacca sthāpyaṃ hematarutrayam // mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet // haricandanasaṃtānau pūrvapaścimabhāgayoḥ niveśyau sarvaśaileṣu viśeṣāccharkarācale // mandare kāmadevastu pratyagvaktraḥ sadā bhavet gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ // prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale haimī supārśve surabhir dakṣiṇābhimukhī bhavet // dhānyaparvatavatsarvam āvāhanavidhānakam kṛtvā tu gurave dadyān madhyamaṃ parvatottamam ṛtvigbhyaś caturaḥ śailān imānmantrānudīrayan // saubhāgyāmṛtasāro 'yaṃ parvataḥ śarkarāyutaḥ tasmādānandakārī tvaṃ bhava śailendra sarvadā // amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala // manobhavadhanurmadhyād udbhūtā śarkarā yataḥ tanmayo 'si mahāśaila pāhi saṃsārasāgarāt // yo dadyāccharkarāśailam anena vidhinā naraḥ sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam // candratārārkasaṃkāśam adhiruhyānujīvibhiḥ sahaiva yānamātiṣṭhet tatra viṣṇupracoditaḥ // tataḥ kalpaśatānte tu saptadvīpādhipo bhavet āyurārogyasampanno yāvajjanmārbudatrayam // bhojanaṃ śaktitaḥ kuryāt sarvaśaileṣvamatsaraḥ sarvatrākṣāralavaṇam aśnīyāttadanujñayā parvatopaskarānsarvān prāpayedbrāhmaṇālayam // āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ // somasūryādayo yasya tejasā vigataprabhāḥ bhavanti śataśo yena śatravaścāparājitāḥ yathecchārūpadhārī ca manuṣyo 'pyaparājitaḥ // tasya bhānumatī nāma bhāryā trailokyasundarī lakṣmīvad divyarūpeṇa nirjitāmarasundarī // rājñastasyāgryamahiṣī prāṇebhyo 'pi garīyasī daśanārīsahasrāṇāṃ madhye śrīriva rājate // nṛpakoṭisahasreṇa na kadācitsa mucyate kadācidāsthānagataḥ papraccha sa purodhasam vismayenāvṛto rājā vasiṣṭhamṛṣisattamam // bhagavankena dharmeṇa mama lakṣmīranuttamā kasmācca vipulaṃ tejo maccharīre sadottamam // purā līlāvatī nāma veśyā śivaparāyaṇā tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam // śūdraḥ suvarṇakāraśca nāmnā śauṇḍo 'bhavattadā bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ // taravaḥ suramukhyāśca śraddhāyuktena pārthiva atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana // ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva // kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam sā ca līlāvatī veśyā kālena mahatāpi ca // kāladharmamanuprāptā karmayogeṇa nārada sarvapāpavinirmuktā jagāma śivamandiram // yo 'sau suvarṇakārastu daridro 'pyatisattvavān na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ yayā suvarṇakārasya taravo hemanirmitāḥ samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava // ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam yasmātkṛtaṃ tatparikarma rātrāv anuddhatābhyāṃ lavaṇācalasya // tasmācca lokeṣvaparājitatvam ārogyasaubhāgyayutā ca lakṣmīḥ tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva // tatheti satkṛtya sa dharmamūrtir vaco vasiṣṭhasya dadau ca sarvān dhānyācaladīñchataśo murārer lokaṃ jagāmāmarapūjyamānaḥ // paśyedapīmānadhano 'tibhaktyā spṛśenmanuṣyairapi dīyamānān śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so 'pi divaṃ prayāti // duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ yaḥ kuryātkimu munipuṃgaveha samyak śāntātmā sakalagirīndrasampradānam // Matsya-Purāṇa 93 vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam // śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ yena brahmanvidhānena tanme nigadataḥ śṛṇu // sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām // puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet // grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ prathamo 'yutahomaḥ syāl lakṣahomastataḥ param // tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ // tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam gartasyottarapūrveṇa vitastidvayavistṛtām // vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām // agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā // sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ rāhuḥ keturiti proktā grahā lokahitāvahāḥ // madhye tu bhāskaraṃ vidyāl lohitaṃ dakṣiṇena tu uttareṇa guruṃ vidyād budhaṃ pūrvottareṇa tu // pūrveṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrvake paścimena śaniṃ vidyād rāhuṃ paścimadakṣiṇe paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ // bhāskarasyeśvaraṃ vidyād umāṃ ca śaśinastathā skandamaṅgārakasyāpi budhasya ca tathā harim // brahmāṇaṃ ca gurorvidyāc chukrasyāpi śacīpatim śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca // ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ agnirāpaḥ kṣitirviṣṇur indra aindrī ca devatāḥ // prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ vināyakaṃ tathā durgāṃ vāyurākāśameva ca āvāhayedvyāhṛtibhis tathaivāśvikumārakau // saṃsmaredraktamādityam aṅgārakasamanvitam somaśukrau tathā śveto budhajīvau ca piṅgalau mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ // grahavarṇāni deyāni vāsāṃsi kusumāni ca dhūpāmodo 'tra surabhir upariṣṭād vitānikam śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam // guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike // dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam śanaiścarāya kṛsarām ajāmāṃsaṃ ca rāhave citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet // prāguttareṇa tasmācca dadhyakṣatavibhūṣitam cūtapallavasaṃchannaṃ phalavastrayugānvitam // pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset // gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca gajāśvarathyāvalmīka saṃgamāddhradagokulāt // mṛdamānīya viprendra sarvauṣadhijalānvitām snānārthaṃ vinyasettatra yajamānasya dharmavit // sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā āyāntu yajamānasya duritakṣayakārakāḥ // evamāvāhayedetān amarānmunisattama homaṃ samārabhetsarpir yavavrīhitilādinā // arkaḥ palāśakhadirāv apāmārgo 'tha pippalaḥ audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // ekaikasyāṣṭakaśatam aṣṭaviṃśatireva vā hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // prādeśamātrā aśiphā aśākhā apalāśinīḥ samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā // devānāmapi sarveṣām upāṃśu paramārthavit svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak // hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ // udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ mantravantaśca kartavyāś caravaḥ pratidaivatam // hutvā ca tāṃścarūnsamyak tato homaṃ samācaret ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā // āpyāyasveti somāya mantreṇa juhuyātpunaḥ agnirmūrdhā divo mantra iti bhaumāya kīrtayet // agne vivasvaduṣasa iti somasutāya vai bṛhaspate paridīyā ratheneti gurormataḥ // śukraṃ te anyaditi ca śukrasyāpi nigadyate śanaiścarāyeti punaḥ śaṃ no devīti homayet // kayā naścitra ābhuvad iti rāhorudāhṛtaḥ ketuṃ kṛṇvann api brūyāt ketūnāmapi śāntaye // ā vo rājeti rudrasya balihomaṃ samācaret āpo hi ṣṭhetyumāyāstu syoneti svāminastathā // viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ indram iddevatāteti indrāya juhuyāttataḥ // tathā yamasya cāyaṃ gaur iti homaḥ prakīrtitaḥ kālasya brahma jajñānam iti mantraḥ praśasyate // citraguptasya cājñātam iti mantravido viduḥ agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ // ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ bhūmeḥ pṛthivyantarikṣam iti vedeṣu paṭhyate // sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ indrāyendo marutvata iti śakrasya śasyate // uttānaparṇe subhage iti devyāḥ samācaret prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ // namo 'stu sarpebhya iti sarpāṇāṃ mantra ucyate eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ // vināyakasya cānūnam iti mantro budhaiḥ smṛtaḥ jātavedase sunavāma durgāmantro 'yamucyate // āditpratnasya retasa ākāśasya udāhṛtaḥ krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ // eṣo uṣā apūrvyā ity aśvinormantra ucyate pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ pūrṇakumbhena tenaiva homānte prāgudaṅmukham // avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ // surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ vāsudevo jagannāthas tathā saṃkarṣaṇo vibhuḥ pradyumnaścāniruddhaśca bhavantu vijayāya te // ākhaṇḍalo 'gnirbhagavān yamo vai nirṛtistathā varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ buddhirlajjā vapuḥ śāntis tuṣṭiḥ krāntiśca mātaraḥ etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ // ādityaścandramā bhaumo budho jīvaḥ sito 'rkajaḥ grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // devadānavagandharvā yakṣarākṣasapannagāḥ ṛṣayo munayo gāvo devamātara eva ca // devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ astrāṇi sarvaśastrāṇi rājāno vāhanāni ca // auṣadhāni ca ratnāni kālasyāvayavāśca ye saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye // tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ // yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ // sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave raktaṃ dhuraṃdharaṃ dadyād bhaumāya ca kakudminam // budhāya jātarūpaṃ tu gurave pītavāsasī śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave // āyasaṃ rāhave dadyāt ketubhyaśchāgamuttamam suvarṇena samā kāryā yajamānena dakṣiṇā // sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ suvarṇamathavā dadyād gururvā yena tuṣyati samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ // kapile sarvadevānāṃ pūjanīyāsi rohiṇī tīrthadevamayī yasmād ataḥ śāntiṃ prayaccha me // puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me // dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka aṣṭamūrteradhiṣṭhānam ataḥ śāntiṃ prayaccha me // hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me // pītavastrayugaṃ yasmād vāsudevasya vallabham pradānāttasya me viṣṇo hy ataḥ śāntiṃ prayaccha me // viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ candrārkavāhano nityam ataḥ śāntiṃ prayaccha me // yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā sarvapāpaharā nityam ataḥ śāntiṃ prayaccha me // yasmādāyāsakarmāṇi tavādhīnāni sarvadā lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me // yasmāttvaṃ sarvayajñānām aṅgatvena vyavasthitaḥ yānaṃ vibhāvasornityam ataḥ śāntiṃ prayaccha me // gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa yasmāttasmācchriye me syād iha loke paratra ca // yasmādaśūnyaṃ śayanaṃ keśavasya ca sarvadā śayyā mamāpyaśūnyāstu dattā janmani janmani // yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ tathā ratnāni yacchantu ratnadānena me surāḥ // yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm dānānyanyāni me śāntir bhūmidānādbhavatviha // evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ ratnakāñcanavastraughair dhūpamālyānulepanaiḥ // anena vidhinā yastu grahapūjāṃ samācaret sarvānkāmānavāpnoti pretya svarge mahīyate // yastu pīḍākaro nityam alpavittasya vā grahaḥ taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ // grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ pūjitāḥ pūjayantyete nirdahantyavamānitāḥ // yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam // tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā sampūrṇayā dakṣiṇayā yasmādeko 'pi tuṣyati // sadaivāyutahomo 'yaṃ navagrahamakhe sthitaḥ vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu // nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca kathito 'yutahomo 'yaṃ lakṣahomamataḥ śṛṇu // sarvakāmāptaye yasmāl lakṣahomaṃ vidurbudhāḥ pitṝṇāṃ vallabhaṃ sākṣād bhuktimuktiphalapradam // grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ // rudrāyatanabhūmau vā caturasramudaṅmukham daśahastamathāṣṭau vā hastānkuryādvidhānataḥ // prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu // śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam caturasraṃ samantāttu yonivaktraṃ samekhalam // caturaṅgulavistārā mekhalā tadvaducchritā prāgudakplavanā kāryā sarvataḥ samavasthitā // śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ mānahīnādhikaṃ kuṇḍam anekabhayadaṃ bhavet yasmāttasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate // asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca // dvihastavistṛtaṃ tadvac caturhastāyataṃ punaḥ lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam // tasya cottarapūrveṇa vitastitrayasaṃsthitam prāgudakplavanaṃ tacca caturasraṃ samantataḥ // viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā saṃsthāpanāya devānāṃ vapratrayasamāvṛtam // dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ aṅgulocchrayasaṃyuktaṃ vapradvayamathopari // tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari tasminnāvāhayeddevān pūrvavatpuṣpataṇḍulaiḥ // ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ // garutmānadhikastatra saṃpūjyaḥ śriyamicchatā sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ viṣapāpaharo nityam ataḥ śāntiṃ prayaccha me // pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ ghṛtakumbhavasordhārāṃ pātayedanalopari // audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari ghṛtadhārāṃ tayā samyag agnerupari pātayet // śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet // snānaṃ ca yajamānasya pūrvavatsvastivācanam dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak // kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā navagrahamakhe viprāś catvāro vedavedinaḥ // athavā ṛtvijau śāntau dvāveva śrutikovidau kāryāvayutahome tu na prasajyeta vistare // tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ kartavyāḥ śaktitastadvac catvāro vā vimatsaraḥ // navagrahamakhātsarvaṃ lakṣahome daśottaram bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ // śayanāni savastrāṇi haimāni kaṭakāni ca karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān // na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ adadallobhato mohāt kulakṣayam avāpnute // annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā annahīnaḥ kṛto yasmād durbhikṣaphalado bhavet // annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ // na vāpyalpadhanaḥ kuryāl lakṣahomaṃ naraḥ kvacit yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ // tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam dakṣiṇābhiḥ prayatnena na bahūnalpavittavān // lakṣahomastu kartavyo yathāvittaṃ bhavedbahu yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ // pūjyate śivaloke ca vasvādityamarudgaṇaiḥ yāvatkalpaśatānyaṣṭāv atha mokṣamavāpnuyāt // sakāmo yastvimaṃ kuryāl lakṣahomaṃ yathāvidhi sa taṃ kāmamavāpnoti padamānantyam aśnute // putrārthī labhate putrān dhanārthī labhate dhanam bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim // bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca // pūrvavadgrahadevānām āvāhanavisarjane homamantrāsta evoktāḥ khāne dāne tathaiva ca kuṇḍamaṇḍapavedīnāṃ viśeṣo 'yaṃ nibodha me // koṭihome caturhastaṃ caturasraṃ tu sarvataḥ yonivaktradvayopetaṃ tadapyāhus trimekhalam // dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ tryaṅgulābhyucchritā tadvad dvitīyā parikīrtitā // ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate // vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulavistṛtā kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā // gajauṣṭhasadṛśī tadvad āyatā chidrasaṃyutā etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate // mekhalopari sarvatra aśvatthadalasaṃnibham vedī ca koṭihome syād vitastīnāṃ catuṣṭayam // caturasrā samantācca tribhirvapraistu saṃyutā vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ // tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam // yajurvidaṃ tathā yāmye paścime sāmavedinam atharvavedinaṃ tadvad uttare sthāpayedbudhaḥ // aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ evaṃ dvādaśa viprāḥ syur vastramālyānulepanaiḥ pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ // rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ // śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca pāṭhayeddakṣiṇadvāri yajurvedinamuttamam // suparṇamatha vairājam āgneyaṃ rudrasaṃhitām jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet // śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham pauṣṭikaṃ ca mahārājyam uttareṇāpyatharvavit // pañcabhiḥ saptabhirvāpi homaḥ kāryo 'tra pūrvavat snāne dāne ca mantrāḥ syus ta eva munisattama // vasordhārāvidhānaṃ ca lakṣahome viśiṣyate anena vidhinā yastu koṭihomaṃ samācaret sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet // yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ sarvapāpaviśuddhātmā padamindrasya gacchati // aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute // brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca koṭihomena naśyanti yathāvacchivabhāṣitam // vaśyakarmābhicārādi tathaivoccāṭanādikam navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret // anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit tasmādayutahomasya vidhānaṃ pūrvamācaret // vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi trimekhalaṃ caikavaktram aratnirvistareṇa tu // palāśasamidhaḥ śastā madhugorocanānvitāḥ candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ // homayenmadhusarpirbhyāṃ bilvāni kamalāni ca sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā // vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit sumitriyā na āpa oṣadhaya iti homayet // na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī // kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ // avaśyāni vaśī kuryāt sarvaśatrubalānyapi amitrāṇyapi mitrāṇi homo 'yaṃ pāpanāśanaḥ // vidveṣaṇe 'bhicāre ca trikoṇaṃ kuṇḍamiṣyate dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ // homaṃ kuryustato viprā raktamālyānulepanāḥ nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ // navavāyasaraktāḍhya pātratrayasamanvitāḥ samidho vāmahastena śyenāsthibalasaṃyutāḥ hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau // durmitriyās tasmai santu tathā huṃphaḍitīti ca śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca // pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet ripurūpasya śakalān yathaivāgnau viniṣkṣipet // grahayajñavidhānānte sadaivābhicaranpunaḥ vidveṣaṇaṃ tathā kurvan netadeva samācaret // ihaiva phaladaṃ puṃsām etannāmutra śobhanam tasmācchāntikamevātra kartavyaṃ bhūtimicchatā // grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham // ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati na pīḍā tatra bālānāṃ na rogo na ca bandhanam // aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam // aśvamedhaphalaṃ prāhur lakṣahomaṃ surottamāḥ dvādaśāhamakhas tadvan navagrahamakhaḥ smṛtaḥ // iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād abhibhavati sa śatrūnāyurārogyayuktaḥ // Matsya-Purāṇa 94 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ // śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī // raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ // pītamālyāmbaradharaḥ karṇikārasamadyutiḥ khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ // devadaityagurū tadvat pītaśvetau caturbhujau daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū // indranīladyutiḥ śūlī varado gṛdhravāhanaḥ bāṇabāṇāsanadharaḥ kartavyo 'rkasutas tathā // karālavadanaḥ khaḍga carmaśūlī varapradaḥ nīlasiṃhāsanasthaśca rāhuratra praśasyate // dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ // sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā // Matsya-Purāṇa 95 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi // evamukto 'bravīcchambhur ayaṃ vāṅmayapāragaḥ matsamastapasā brahman purāṇaśrutivistaraiḥ // dharmo 'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ dharmānmāheśvarān vakṣyat yataḥprabhṛti nārada // ityuktvā devadeveśas tatraivāntaradhīyata nārado 'pi hi śuśrūṣur apṛcchannandikeśvaram ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam // śṛṇuṣvāvahito brahman vakṣye māheśvaraṃ vratam triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī // mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ // caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare 'hani // evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ kṛtasnānajapaḥpaścād umayā saha śaṃkaram pūjayetkamalaiḥ śubhrair gandhamālyānulepanaiḥ // pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ // mukhamindumukhāyeti śrīkaṇṭhāyeti kaṃdharām sadyojātāya karṇau tu vāmadevāya vai bhujau // aghorahṛdayāyeti hṛdayaṃ cābhipūjayet stanau tatpuruṣāyeti tatheśānāya codaram // pārśvau cānantadharmāya jñānabhūtāya vai kaṭim ūrū cānantavairāgya siṃhāyetyabhipūjayet // anantaiśvaryanāthāya jānunī cārcayedbudhaḥ pradhānāya namo jaṅghe gulphau vyomātmane namaḥ // vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet // tatastu vṛṣabhaṃ haimam udakumbhasamanvitam śuklamālyāmbaradharaṃ pañcaratnasamanvitam bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet // prīyatāṃ devadevo 'tra sadyojātaḥ pinākadhṛk tato viprānsamāhūya tarpayedbhaktitaḥ śubhān pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ // pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ tadvatkṛṣṇacaturdaśyām etatsarvaṃ samācaret // caturdaśīṣu sarvāsu kuryātpūrvavadarcanam ye tu māse viśeṣāḥ syus tānnibodha kramādiha // mārgaśīrṣādimāseṣu kramādetadudīrayet śaṃkarāya namaste 'stu namaste karavīraka // tryambakāya namaste 'stu maheśvaramataḥ param namaste 'stu mahādeva sthāṇave ca tataḥ param // namaḥ paśupate nātha namaste śambhave punaḥ namaste paramānanda namaḥ somārdhadhāriṇe // namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ tilāḥ kṛṣṇāśca vidhivat prāśanaṃ kramaśaḥ smṛtam pratimāsaṃ caturdaśyor ekaikaṃ prāśanaṃ smṛtam // mandāramālatībhiśca tathā dhattūrakairapi sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ // arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ ekaikena caturdaśyor arcayetpārvatīpatim // punaśca kārttike māse prāpte saṃtarpayeddvijān annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ // kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha // muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām // tāmrapātropari punaḥ śālitaṇḍulasaṃyutam sthāpya viprāya śāntāya vedavrataparāya ca // jyeṣṭhasāmavide deyaṃ navakavratine kvacit guṇajñe śrotriye dadyād ācārye tattvavedini // avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ // gurau sati gurordeyaṃ tadabhāve dvijātaye na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ // anena vidhinā yastu kuryācchivacaturdaśīm so 'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt // dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam gaṇādhipatyaṃ divi kalpakoṭi śatānyuṣitvā padameti śambhoḥ // na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho 'pi vaktum na ca siddhagaṇo 'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo 'pi vaktre // bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // yā vātha nārī kurute 'tibhaktyā bhartāramāpṛcchya sutāngurūnvā sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ // Matsya-Purāṇa 96 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada yadakṣayaṃ paraṃ loke sarvakāmaphalapradam // mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam // anyeṣvapi hi māseṣu puṇyeṣu munisattama sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān // aṣṭādaśānāṃ dhānyānām anyacca phalamūlakam varjayedabdamekaṃ tu ṛte auṣadhakāraṇam savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet // kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā āmrātakaṃ kapitthāni kaliṅgamatha vālukam // śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa // mūlakāmalakaṃ jambū tintiḍīkaramardakam kaṅkolailākatuṇḍīra karīrakuṭajaṃ śamī // audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa // tāmraṃ tālaphalaṃ kuryād agastiphalameva ca piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam // raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam citravallīphalaṃ tadvat kūṭaśālmalijaṃ phalam // āmraniṣpāvamadhuka vaṭamudgapaṭolakam tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ // udakumbhadvayaṃ kuryād dhānyopari savastrakam tataśca kārayecchayyāṃ yathopari suvāsasī // bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam dhenvā sahaiva śāntāya viprāyātha kuṭumbine sapatnīkāya sampūjya puṇye 'hni vinivedayet // yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ tathā sarvaphalatyāga vratādbhaktiḥ śive 'stu me // yathā śivaśca dharmaśca sadānantaphalapradau tadyuktaphaladānena tau syātāṃ me varapradau // yathā phalānyanantāni śivabhakteṣu sarvadā tathānantaphalāvāptir astu janmani janmani // yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā // iti dattvā ca tatsarvam alaṃkṛtya ca bhūṣaṇaiḥ śaktiścecchayanaṃ dadyāt sarvopaskarasaṃyutam // aśaktastu phalānyeva yathoktāni vidhānataḥ tathodakumbhasaṃyuktau śivadharmau ca kāñcanau // viprāya dattvā bhuñjīta vāgyatastailavarjitam anyānyapi yathāśaktyā bhojayecchaktito dvijān // etadbhāgavatānāṃ tu sauravaiṣṇavayoginām śubhaṃ sarvaphalatyāga vrataṃ vedavido viduḥ // nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava etasmānnāparaṃ kiṃcid iha loke paratra ca vratamasti muniśreṣṭha yadanantaphalapradam // sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ bhavanti cūrṇyamāneṣu phaleṣu munisattama tāvadyugasahasrāṇi rudraloke mahīyate // etatsamastakaluṣāpaharaṃ janānām ājīvanāya manujeṣu ca sarvadā syāt janmāntareṣvapi na putraviyogaduḥkham āpnoti dhāma ca puraṃdaralokajuṣṭam // yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām pāpairviyuktavapuratra puraṃ murārer ānandakṛtpadamupaiti munīndra so 'pi // Matsya-Purāṇa 97 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam yacchāntaye ca martyānāṃ vada nandīśa tadvratam // yattadviśvātmano dhāma paraṃ brahma sanātanam sūryāgnicandrarūpeṇa tattridhā jagati sthitam // tadārādhya pumānvipra prāpnoti kuśalaṃ sadā tasmādādityavāreṇa sadā naktāśano bhavet // yadā hastena saṃyuktam ādityasya ca vāsaram tadā śanidine kuryād ekabhaktaṃ vimatsaraḥ // naktamādityavāreṇa bhojayitvā dvijottamān pattrairdvādaśasaṃyuktaṃ raktacandanapaṅkajam // vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ divākaraṃ tathāgneye vivasvantamataḥ param // bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale mahendramanile tadvad ādityaṃ ca tathottare // śāntamīśānabhāge tu namaskāreṇa vinyaset karṇikāpūrvapattre tu sūryasya turagānnyaset // dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram // raktapuṣpodakenārghyaṃ satilāruṇacandanam tasminpadme tato dadyād imaṃ mantramudīrayet // kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ yasmādagnīndrarūpastvam ataḥ pāhi divākara // agnim īḍe namastubhyam iṣetvorje ca bhāskara agna āyāhi varada namaste jyotiṣāṃ pate // arghyaṃ dattvā visṛjātha niśi tailavivarjitam bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā // suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt // sampūjya raktāmbaramālyadhūpair dvijaṃ ca raktairatha hemaśṛṅgaiḥ saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya // namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre // ityanena vidhinā samācared abdabhekamiha yastu mānavaḥ so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ // dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ dvīpasaptakapatiḥ punaḥ punar varmamūrtir amitaujasā yutaḥ // yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ // yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate so 'pi śakrabhuvanasthito 'maraiḥ pūjyate vasati cākṣayaṃ divi // Matsya-Purāṇa 98 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam yadakṣayaṃ pare loke sarvakāmaphalapradam // ayane viṣuve vāpi saṃkrāntivratamācaret pūrvedyurekabhaktena dantadhāvanapūrvakam saṃkrāntivāsare prātas tilaiḥ snānaṃ vidhīyate // ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam padmaṃ sakarṇikaṃ kuryāt tasminnāvāhayedravim // karṇikāyāṃ nyasetsūryam ādityaṃ pūrvatastataḥ nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca // namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet // mārtaṇḍamuttare viṣṇum īśāne vinyasetsadā gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ // dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam kamalaṃ ca yathāśaktyā kārayitvā nivedayet // candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi viśvāya viśvarūpāya viśvadhāmne svayambhuve namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate // anena vidhinā sarvaṃ māsi māsi samācaret vatsarānte 'thavā kuryāt sarvaṃ dvādaśadhā naraḥ // saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān // payasvinīḥ śīlavatīśca dadyād dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ gāvo 'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo 'pyaśaktaḥ daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya // haimīṃ ca dadyātpṛthivīṃ saśeṣām ākārya rūpyāmatha vā ca tāmrīm paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt na vittaśāṭhyaṃ puruṣo 'tra kuryāt kurvannadho yāti na saṃśayo 'tra // yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet tāvatsa gandharvagaṇair aśeṣaiḥ sampūjyate nārada nākapṛṣṭhe // tatastu karmakṣayamāpya sapta dvīpādhipaḥ syātkulaśīlayuktaḥ sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ // iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam matimapi ca dadāti so 'pi devair amarapaterbhavane prapūjyate ca // Matsya-Purāṇa 99 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam vibhūtidvādaśī nāma sarvadevanamaskṛtam // kārttike caitravaiśākhe mārgaśīrṣe ca phālgune āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ // ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho // tadavighnena me yātu saphalaṃ syācca keśava namo nārāyaṇāyeti vācyaṃ ca svapatā niśi // tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ // vibhūtaye namaḥ pādāv aśokāya ca jānunī namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim // kandarpāya namo meḍhram ādityāya namaḥ karau dāmodarāyetyudaraṃ vāsudevāya ca stanau // mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ śrīdharāya mukhaṃ keśān keśavāyeti nārada // pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai svanāmnā śaṅkhacakrāsi gadājalajapāṇaye śiraḥ sarvātmane brahman nama ityabhipūjayet // matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ udakumbhasamāyuktam agrataḥ sthāpayedbudhaḥ // guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam rātrau jāgaraṇaṃ kuryād itihāsakathādinā // prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet // yathā na mucyase deva sadā sarvavibhūtibhiḥ tathā māmuddharāśeṣa duḥkhasaṃsārakardamāt // daśāvatārarūpāṇi pratimāsaṃ kramānmune dattātreyaṃ tathā vyāsam utpalena samanvitam dadyādevaṃ samā yāvat pāṣaṇḍānabhivarjayet // samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ saṃvatsarānte lavaṇa parvatena samanvitām śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām // grāmaṃ ca śaktimāndadyāt kṣetraṃ vā bhavanānvitam guruṃ sampūjya vidhivad vastrālaṃkārabhūṣaṇaiḥ // anyānapi yathāśaktyā bhojayitvā dvijottamān tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ alpavitto yathāśaktyā stokaṃ stokaṃ samācaret // yaścāpyatīva niḥsvaḥ syād bhaktimānmādhavaṃ prati puṣpārcanavidhānena sa kuryādvatsaradvayam // anena vidhinā yastu vibhūtidvādaśīvratam kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam // janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet na ca vyādhirbhavettasya na dāridryaṃ na bandhanam vaiṣṇavo vātha śaivo vā bhavejjanmani janmani // yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet tāvatsvarge vasedbrahman bhūpatiśca punarbhavet // Matsya-Purāṇa 100 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ nāmnā lokeṣu vikhyātas tejasā sūryasaṃnibhaḥ // tapasā tasya tuṣṭena caturvaktreṇa nārada kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune // lokaiḥ samastair nagara vāsibhiḥ sahito nṛpaḥ dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā // kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ loke ca pūjitaṃ yasmāt puṣkaradvīpamucyate // devena brahmaṇā dattaṃ yānamasya yato 'mbujam puṣpavāhanamityāhus tasmāttaṃ devadānavāḥ // nāgamyamasyāsti jagattraye 'pi brahmāmbujasthasya tapo 'nubhāvāt patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya // tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda so 'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe // kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām no lakṣyate kva gatamambaramadhya indus tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam janmābhavattava tu lubdhakule 'tighore jātastvamapyanudinaṃ kila pāpakārī // vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt na ca te suhṛn na sutabandhujano na tātas tv ādṛksvasā na jananī ca tadābhiśastā // abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin kṣutpīḍitenātha tadā na kiṃcid āsāditaṃ dhānyaphalāmiṣādyam // athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam // tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca // upaviṣṭastvamekasmin sabhāryo bhavanāṅgaṇe atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ // sabhāryastatra gatavān yatrāsau maṅgaladhvaniḥ tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā // veśyānaṅgavatī nāma vibhūtidvādaśīvratam samāptau māghamāsasya lavaṇācalamuttamam // nivedayantī gurave śayyāṃ copaskarānvitām alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam // tāṃ tu dṛṣṭvā tatastābhyām idaṃ ca paricintitam kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ // iti bhaktistadā jātā dampatyostu narādhipa tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ // athānaṅgavatī tuṣṭā tayordhanaśatatrayam dīyatāmādideśātha kaladhautaśatatrayam // na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt anaṅgavatyā ca punas tayorannaṃ caturvidham ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane prasaṅgādupavāsena tavādya sukhamāvayoḥ // janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate tatprasaṅgāttayormadhye dharmaleśastu te 'nagha // iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam prabhāte ca tadā dattā śayyā salavaṇācalā // grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ // bhojanaṃ ca suhṛnmitra dīnāndhakṛpaṇaiḥ samam tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam // sa bhavāṃl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ puṣkaraprakarāttasmāt keśavasya na pūjanāt // vinaṣṭāśeṣapāpasya tava puṣkaramandiram tasya sattvasya māhātmyād alpena tapasā nṛpa // yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ // sāpyanaṅgavatī veśyā kāmadevasya sāmpratam patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā lokeṣvānandajananī sakalāmarapūjitā // tasmādutsṛjya rājendra puṣkaraṃ tanmahītale gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam kuru rājendra nirvāṇam avaśyaṃ samavāpsyasi // ityuktvā sa munir brahmaṃs tatraivāntaradhīyata rājā yathoktaṃ ca punar akarotpuṣpavāhanaḥ // idamācarato brahmann akhaṇḍavratam ācaret yathākathaṃcit kamalair dvādaśa dvādaśīr mune // kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ // iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā / matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // Matsya-Purāṇa 101 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam // naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī // śivarūpastato 'smābhiḥ śivaloke sa modate etaddevavrataṃ nāma mahāpātakanāśanam // yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam dhenuṃ tilamayīṃ dadyāt sa padaṃ yāti śāṃkaram etadrudravrataṃ nāma pāpaśokavināśanam // yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam ekāntaritanaktāśī samānte vṛṣasaṃyutam sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam // āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ bhojanopaskaraṃ dadyāt sa yāti bhavanaṃ hareḥ jane prītikaraṃ nṝṇāṃ prītivratamihocyate // varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam // sampūjya vipramithunaṃ gaurī me prīyatāmiti etadgaurīvrataṃ nāma bhavānīlokadāyakam // puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ aśokaṃ kāñcanaṃ dadyād ikṣuyuktaṃ daśāṅgulam // viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ etat kāmavrataṃ nāma sadā śokavināśanam // āṣāḍhādivrataṃ yastu varjayennakhakartanam vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam // kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet sa rudralokamāpnoti śivavratamidaṃ smṛtam // varjayedyastu puṣpāṇi hemantaśiśirāvṛtū puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam // dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam // phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet samāpte śayanaṃ dadyād gṛhaṃ copaskarānvitam // sampūjya vipramithunaṃ bhavānī prīyatāmiti gaurīloke vasetkalpaṃ saubhāgyavratamucyate // saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet // sārasvataṃ padaṃ yāti punarāvṛttidurlabham etatsārasvataṃ nāma rūpavidyāpradāyakam // lakṣmīmabhyarcya pañcamyām upavāsī bhavennaraḥ samānte hemakamalaṃ dadyāddhenusamanvitam // sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani etat sampadvrataṃ nāma sadā pāpavināśanam // kṛtvopalepanaṃ śambhor agrataḥ keśavasya ca yāvadabdaṃ punardadyād dhenuṃ jalaghaṭānvitām // janmāyutaṃ sa rājā syāt tataḥ śivapuraṃ vrajet etad āyurvrataṃ nāma sarvakāmapradāyakam // aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ ekabhaktaṃ naraḥ kuryād abdamekaṃ vimatsaraḥ // vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam vṛkṣaṃ hiraṇmayaṃ dadyāt so'śvamedhaphalaṃ labhet etat kīrtivrataṃ nāma bhūtikīrtiphalapradam // ghṛtena snapanaṃ kuryāc chambhor vā keśavasya ca akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam // tiladhenusamopetaṃ samānte hemapaṅkajam śuddhamaṣṭāṅgulaṃ dadyāc chivaloke mahīyate sāmagāya tataścaitat sāmavratamihocyate // navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ bhojayitvāsanaṃ dadyād dhaimakañcukavāsasī // haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet janmārbudaṃ surūpaḥ syāc chatrubhiścāparājitaḥ etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam // yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ samānte śrāddhakṛddadyāt pañca gāstu payasvinīḥ // vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam // caitrādicaturo māsāñ jalaṃ dadyādayācitam vratānte maṇikaṃ dadyād annavastrasamanvitam // tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate kalpānte bhūpatirnūnam ānandavratamucyate // pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ vatsarānte punardadyād dhenuṃ pañcāmṛtena hi // viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam // varjayitvā pumānmāṃsam abdānte goprado bhavet tadvaddhemamṛgaṃ dadyāt so'śvamedhaphalaṃ labhet ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet // māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam // āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ vipreṣu bhojanaṃ dadyāt kārttikyāṃ goprado bhavet sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham // ayanādayanaṃ yāvad varjayetpuṣpasarpiṣī tadante puṣpadāmāni ghṛtadhenvā sahaiva tu // dattvā śivapadaṃ gacched viprāya ghṛtapāyasam etacchīlavrataṃ nāma śīlārogyaphalapradam // saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet samānte dīpikāṃ dadyāc cakraśūle ca kāñcane // vastrayugmaṃ ca viprāya tejasvī sa bhavediha rudralokamavāpnoti dīptivratamidaṃ smṛtam // kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam naktaṃ caredabdamekam abdānte goprado bhavet // gaurīloke vasetkalpaṃ tato rājā bhavediha etadrudravrataṃ nāma sadā kalyāṇakārakam // varjayeccaitramāse ca yaśca gandhānulepanam śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam // vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ bhūtvā viṣṇupade kalpaṃ sthitvā rājā bhavediha etatkāntivrataṃ nāma kāntikīrtiphalapradam // brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam // sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti // puṇye 'hni dadyātsa paraṃ brahma yātyapunarbhavam etadbrahmavrataṃ nāma nirvāṇapadadāyakam // yaścobhayamukhīṃ dadyāt prabhūtakanakānvitām dinaṃ payovratastiṣṭhet sa yāti paramaṃ padam etaddhenuvrataṃ nāma punarāvṛttidurlabham // tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam // māsopavāsī yo dadyād dhenuṃ viprāya śobhanām sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam // dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm dinaṃ payovratastiṣṭhed rudraloke mahīyate dharāvratamidaṃ proktaṃ saptakalpaśatānugam // māghe māse 'thavā caitre guḍadhenuprado bhavet guḍavratastṛtīyāyāṃ gaurīloke mahīyate mahāvratamidaṃ nāma paramānandakārakam // pakṣopavāsī yo dadyād viprāya kapilādvayam brahmalokamavāpnoti devāsurasupūjitam kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam // vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam // naktāśī cāṣṭamīṣu syād vatsarānte ca dhenudaḥ pauraṃdaraṃ puraṃ yāti sugativratamucyate // viprāyendhanado yastu varṣādicaturastvṛtūn ghṛtadhenuprado 'nte ca sa paraṃ brahma gacchati vaiśvānaravrataṃ nāma sarvapāpavināśanam // ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet // pāyasāśī samānte tu dadyādviprāya goyugam lakṣmīlokamavāpnoti hy etad devīvrataṃ smṛtam // saptamyāṃ naktabhugdadyāt samānte gāṃ payasvinīm sūryalokamavāpnoti bhānuvratamidaṃ smṛtam // caturthyāṃ naktabhugdadyād abdānte hemavāraṇam vrataṃ vaināyakaṃ nāma śivalokaphalapradam // mahāphalāni yastyaktvā caturmāsaṃ dvijātaye haimāni kārttike dadyād goyugena samanvitam etat phalavrataṃ nāma viṣṇulokaphalapradam // yaścopavāsī saptamyāṃ samānte haimapaṅkajam gāśca vai śaktito dadyād dhemānnaghaṭasaṃyutāḥ etat sauravrataṃ nāma sūryalokaphalapradam // dvādaśa dvādaśīryastu samāpyopoṣaṇena ca govastrakāñcanairviprān pūjayecchaktito naraḥ paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam // kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam // kṛcchrānte gopradaḥ kuryād bhojanaṃ śaktitaḥ padam viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam // caturdaśyāṃ tu naktāśī samānte godhanapradaḥ śaivaṃ padamavāpnoti traiyambakamidaṃ vratam // saptarātroṣito dadyād ghṛtakumbhaṃ dvijātaye ghṛtavratamidaṃ prāhur brahmalokaphalapradam // ākāśaśāyī varṣāsu dhenumante payasvinīm śakraloke vasennityam indravratamidaṃ smṛtam // anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ gāṃ dattvā śivamabhyeti punarāvṛttidurlabham iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam // haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam dadatkṛtopavāsaḥ syād divi kalpaśataṃ vaset kalpānte rājarājaḥ syād aśvavratamidaṃ smṛtam // tadvaddhemarathaṃ dadyāt karibhyāṃ saṃyutaṃ naraḥ satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ bhavedupoṣito bhūtvā karivratamidaṃ smṛtam // upavāsaṃ parityajya samānte goprado bhavet yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam // niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet vāruṇaṃ lokamāpnoti varuṇavratamucyate // cāndrāyaṇaṃ ca yaḥ kuryād dhaimaṃ candraṃ nivedayet candravratamidaṃ proktaṃ candralokaphalapradam // jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam // sakṛdvitānakaṃ kuryāt tṛtīyāyāṃ śivālaye samānte dhenudo yāti bhavānīvratamucyate // māghe niśyārdravāsāḥ syāt saptamyāṃ goprado bhavet divi kalpamuṣitveha rājā syātpavanaṃ vratam // trirātropoṣito dadyāt phālgunyāṃ bhavanaṃ śubham ādityalokamāpnoti dhāmavratamidaṃ smṛtam // trisaṃdhyaṃ pūjya dāmpatyam upavāsī vibhūṣaṇaiḥ annaṃ gāśca samāpnoti mokṣamindravratādiha // dattvā sitadvitīyāyām indorlavaṇabhājanam samānte goprado yāti viprāya śivamandiram kalpānte rājarājaḥ syāt somavratamidaṃ smṛtam // pratipadyekabhaktāśī samānte kapilāpradaḥ vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam // daśamyām ekabhaktāśī samānte daśadhenudaḥ diśaśca kāñcanairdadyād brahmāṇḍādhipatirbhavet etad viśvavrataṃ nāma mahāpātakanāśanam // yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām manvantaraśataṃ so 'pi gandharvādhipatirbhavet // ṣaṣṭivrataṃ nārada puṇyametat tavoditaṃ viśvajanīnamanyat śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // Matsya-Purāṇa 102 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate // anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ samācaret tīrthaṃ ca kalpayedvidvān mūlamantreṇa mantravit namo nārāyaṇāyeti mūlamantra udāhṛtaḥ // darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ caturhastasamāyuktaṃ caturasraṃ samantataḥ prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā pāhi nas tvenasas tasmād ājanmamaraṇāntikāt // tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt divi bhuvyantarikṣe ca tāni te santi jāhnavi // nandinītyeva te nāma deveṣu nalinīti ca dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā // vidyādharī supraśāntā tathā viśvaprasādinī kṣemā ca jāhnavī caiva śāntā śāntipradāyinī // etāni puṇyanāmāni snānakāle prakīrtayet bhavetsaṃnihitā tatra gaṅgā tripathagāminī // saptavārābhijaptena karasampuṭayojitaḥ mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam snānaṃ kuryānmṛdā tadvad āmantrya tu vidhānataḥ // aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam // uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā mṛttike brahmadattāsi kāśyapenābhimantritā āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam namaste sarvalokānāṃ prabhavāraṇi suvrate // evaṃ snātvā tataḥ paścād ācamya ca vidhānataḥ utthāya vāsasī śukle śuddhe tu paridhāya vai tatastu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // devā yakṣāstathā nāgā gandharvāpsaraso 'surāḥ krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ // vāyvādhārā jalādhārās tathaivākāśagāminaḥ nirādhārāśca ye jīvā ye tu dharmaratāstathā // teṣāmāpyāyanāyaitad dīyate salilaṃ mayā kṛtopavītī devebhyo nivītī ca bhavettataḥ // manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā sanakaśca sanandaśca tṛtīyaśca sanātanaḥ // kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā sarve te tṛptimāyāntu maddattenāmbunā sadā // marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca devabrahmaṛṣīn sarvāṃs tarpayed akṣataudakaiḥ // apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ // sukālino barhiṣadas tathānye vājyapāḥ punaḥ saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // yamāya dharmarājāya mṛtyave cāntakāya ca vaivasvatāya kālāya sarvabhṛtakṣayāya ca // audumbarāya dadhnāya nīlāya parameṣṭhine vṛkodarāya citrāya citraguptāya vai namaḥ darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ // pitrādīnnāmagotreṇa tathā mātāmahānapi saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet // ye 'bāndhavā bāndhavā vā ye 'nyajanmani bāndhavāḥ te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // tataścācamya vidhivad ālikhetpadmamagrataḥ akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet // namaste viṣṇurūpāya namo viṣṇumukhāya vai sahasraraśmaye nityaṃ namaste sarvatejase // namaste śiva sarveśa namaste sarvavatsala jagatsvāminnamaste 'stu divyacandanabhūṣita // padmāsana namaste 'stu kuṇḍalāṅgadabhūṣita namaste sarvalokeśa jagatsarvaṃ vibodhase // sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga satyadeva namaste 'stu prasīda mama bhāskara // divākara namaste 'stu prabhākara namo 'stu te evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet // Matsya-Purāṇa 103 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave // bhārate tu yadā vṛtte prāptarājye pṛthāsute etasminnantare rājā kuntīputro yudhiṣṭhiraḥ // bhrātṛśokena saṃtaptaś cintayansa punaḥ punaḥ āsītsuyodhano rājā ekādaśacamūpatiḥ // asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ // hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam // rājāno nihatāḥ sarve ye cānye śūramāninaḥ kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ // labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ kataro viniyogo vā niyamaṃ tīrthameva ca // yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt yatra sthitvā naro yāti viṣṇulokamanuttamam // kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito 'smyaham dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam // vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ // ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ kuntī ca draupadī caiva ye ca tatra samāgatāḥ bhūmau nipatitāḥ sarve rudantastu samantataḥ // vārāṇasyāṃ mārkaṇḍeyas tena jñāto yudhiṣṭhiraḥ yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ // acireṇaiva kālena mārkaṇḍeyo mahātapāḥ samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata // dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ tvarito dharmaputrastu dvāramāgādataḥ param // svāgataṃ te mahābhāga svāgataṃ te mahāmune adya me saphalaṃ janma adya me tāritaṃ kulam // adya me pitarastuṣṭās tvayi dṛṣṭe mahāmune adyāhaṃ pūtadeho 'smi yattvayā saha darśanam // siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim // tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam ākhyāhi tvaritaṃ rājan kimarthaṃ ruditaṃ tvayā kena vā viklavībhūtaḥ kā bādhā te kimapriyam // asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune etatsarvaṃ viditvā tu cintāvaśamupāgataḥ // śṛṇu rājanmahābāho kṣatradharmavyavasthitam naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ // kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet // tato yudhiṣṭhiro rājā praṇamya śirasā munim papraccha vinayopetaḥ sarvapātakanāśanam // pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam kathaya tvaṃ samāsena yena mucyeta kilbiṣāt // śṛṇu rājanmahābāho sarvapātakanāśanam prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām // Matsya-Purāṇa 104 bhagavañchrotumicchāmi purā kalpe yathāsthitam brahmaṇā devamukhyena yathāvatkathitaṃ mune // kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam // ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me // kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam // ā prayāgapratiṣṭhānād āpurādvāsukerhradāt kambalāśvatarau nāgau nāgaśca bahumūlakaḥ etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam // tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ // anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ na śakyāḥ kathituṃ rājan bahuvarṣaśatairapi saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam // ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm yamunāṃ rakṣati sadā savitā saptavāhanaḥ // prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ maṇḍalaṃ rakṣati harir daivataiḥ saha saṃgataḥ // taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // adharmeṇāvṛto loko naiva gacchati tatpadam svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // darśanāttasya tīrthasya nāmasaṃkīrtanādapi mṛttikālambhanādvāpi naraḥ pāpātpramucyate // pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt // yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ api duṣkṛtakarmā tu labhate paramāṃ gatim // kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati avagāhya ca pītvā tu punātyāsaptamaṃ kulam // satyavādī jitakrodho hy ahiṃsāyāṃ vyavasthitaḥ dharmānusārī tattvajño gobrāhmaṇahite rataḥ // gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt manasā cintayankāmān avāpnoti supuṣkalān // tato gatvā prayāgaṃ tu sarvadevābhirakṣitam brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet īpsitāṃllabhate kāmān yatra yatrābhijāyate // tapanasya sutā devī triṣu lokeṣu viśrutā samāgatā mahābhāgā yamunā tatra nimnagā tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ // duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ tadupaspṛśya rājendra svargalokamupāsate // Matsya-Purāṇa 105 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana // vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ gaṅgāyamunayormadhye yastu prāṇānparityajet // dīptakāñcanavarṇābhair vimānaiḥ sūryasaṃnibhaiḥ gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ // īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ sarvaratnamayairdivyair nānādhvajasamākulaiḥ varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ // gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate yāvanna smarate janma tāvatsvarge mahīyate // tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ hiraṇyaratnasampūrṇe samṛddhe jāyate kule tadeva smarate tīrthaṃ smaraṇāttatra gacchati // deśastho yadi vāraṇye videśastho 'thavā gṛhe prayāgaṃ smaramāṇo 'pi yastu prāṇānparityajet brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ // sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī ṛṣayo munayaḥ siddhās tatra loke sa gacchati // strīsahasrāvṛte ramye mandākinyāstaṭe śubhe modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā // siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet // tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ guṇavānvittasampanno bhavatīha na saṃśayaḥ // karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ gaṅgāyamunayormadhye yastu gāṃ samprayacchati // suvarṇamaṇimuktāśca yadi vānyatparigraham svakārye pitṛkārye vā devatābhyarcane 'pi vā saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt // evaṃ tīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca nimitteṣu ca sarveṣu hy apramatto bhaveddvijaḥ // kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm // prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam // sā gaustasmai pradātavyā gaṅgāyamunasaṃgame vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca // yāvadromāṇi tasyā goḥ santi gātreṣu sattama tāvadvarṣasahasrāṇi svargaloke mahīyate // yatrāsau labhate janma sā gaustasyābhijāyate na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā uttarānsa kurūnprāpya modate kālamakṣayam // gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm putrāndārāṃstathā bhṛtyān gaurekā prati tārayet // tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate durgame viṣame ghore mahāpātakasambhave gaureva rakṣāṃ kurute tasmāddeyā dvijottame // Matsya-Purāṇa 106 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā tathā tathā pramucye 'haṃ sarvapāpairna saṃśayaḥ // bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ prayāge yo vidhiḥ proktas tanme brūhi mahāmune // kathayiṣyāmi te rājaṃs tīrthayātrāvidhikramam ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam // prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam // narake vasate ghore gavāṃ kroṣṭā hi dāruṇe salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ // yastu putrāṃstathā bālān snāpayet pāyayettathā yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet // aiśvaryalobhamohādvā gacchedyānena yo naraḥ niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet // gaṅgāyamunayormadhye yastu kanyāṃ prayacchati ārṣeṇaiva vivāhena yathāvibhavasambhavam // na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā uttarānsa kurūngatvā modate kālamakṣayam putrāndārāṃśca labhate dhārmikānrūpasaṃyutān // tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam // vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati sarvalokānatikramya rudralokaṃ sa gacchati // tatra te dvādaśādityās tapanti rudrasaṃśritāḥ nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate // naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat sthīyate tatra vai viṣṇur yajamānaḥ punaḥ punaḥ // devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam // tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ sanatkumārapramukhās tathaiva paramarṣayaḥ // aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye // sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye hariśca bhagavanāste prajāpatipuraḥsaraḥ // gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi mṛttikālambhanādvāpi naraḥ pāpātpramucyate // tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ // na devavacanāttāta na lokavacanāttathā matir utkramaṇīyā te prayāgagamanaṃ prati // daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ teṣāṃ sāṃnidhyamatraiva tatastu kurunandana // yā gatir yogayuktasya satyasthasya manīṣiṇaḥ sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // na te jīvanti loke 'smiṃs tatra tatra yudhiṣṭhira ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ // evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // kambalāśvatarau nāgau vipule yamunātaṭe tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate // tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam narastārayate sarvān daśa pūrvāndaśāparān // kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet svargalokamavāpnoti yāvadābhūtasaṃplavam // pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam // brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // uttareṇa pratiṣṭhānād bhāgīrathyāstu pūrvataḥ haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // aśvamedhaphalaṃ tasmin snānamātreṇa bhārata yāvaccandraśca sūryaśca tāvatsvarge mahīyate // urvaśīramaṇe puṇye vipule haṃsapāṇḍure parityajati yaḥ prāṇāñ śṛṇu tasyāpi yatphalam // ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa // urvaśīṃ tu sadā paśyet svargaloke narottama pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ // tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam // madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ // kāñcīnūpuraśabdena supto 'sau pratibudhyate bhuktvā tu vipulān bhogāṃs tattīrthaṃ bhajate punaḥ // śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet // suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet // dhanadhānyasamāyukto dātā bhavati nityaśaḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ labhate punaḥ // atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt // koṭitīrthaṃ samāsādya yastu prāṇānparityajet koṭivarṣasahasrāṇāṃ svargaloke mahīyate // tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ suvarṇamaṇimuktāḍhya kule jāyeta rūpavān // tato bhogavatīṃ gatvā vāsukeruttareṇa tu daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet // kṛtābhiṣekastu naraḥ so 'śvamedhaphalaṃ labhet dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ // caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam // kurukṣetrasamā gaṅgā yatra yatrāvagāhyate kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā // yatra gaṅgā mahābhāgā bahutīrthā tapodhanā siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ divi tārayate devāṃs tena tripathagā smṛtā // yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ tāvadvarṣasahasrāṇi svargaloke mahīyate // tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī mokṣadā sarvabhūtānāṃ mahāpātakināmapi // sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // sarveṣāmeva bhūtānāṃ pāpopahatacetasām gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ // pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam maheśvaraśirobhraṣṭā sarvapāpaharā śubhā // kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate // Matsya-Purāṇa 107 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe trirātropoṣito bhūtvā sarvakāmānavāpnuyāt // gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ // akāmo vā sakāmo vā gaṅgāyāṃ yo 'bhipadyate mṛtastu labhate svargaṃ narakaṃ ca na paśyati // apsarogaṇasaṃgītaiḥ supto 'sau pratibudhyate haṃsasārasayuktena vimānena sa gacchati bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati // tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ suvarṇamaṇimuktāḍhye jāyate vipule kule // ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // gavāṃ śatasahasrasya samyagdattasya yatphalam prayāge māghamāse tu tryahasnānāttu tatphalam // gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ // yāvanti romakūpāṇi tasya gātreṣu dehinaḥ tāvadvarṣasahasrāṇi svargaloke mahīyate // tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet sa bhuktvā vipulānbhogāṃs tattīrthaṃ smarate punaḥ // jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ // somalokamavāpnoti somena saha modate ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // svarge ca śakraloke 'smin nṛṣigandharvasevite paribhraṣṭastu rājendra samṛddhe jāyate kule // adhaḥśirāstu yo jvālām ūrdhvapādaḥ pibennaraḥ śatavarṣasahasrāṇi svargaloke mahīyate // paribhraṣṭastu rājendra so 'gnihotrī bhavennaraḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati vihagairupabhuktasya śṛṇu tasyāpi yatphalam // śataṃ varṣasahasrāṇāṃ somaloke mahīyate tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ // guṇavān rūpasampanno vidvāṃśca priyavācakaḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // yāmune cottare kūle prayāgasya tu dakṣiṇe ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam // ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate svargalokamavāpnoti anṛṇaśca sadā bhavet // Matsya-Purāṇa 108 etacchrutvā prayāgasya yattvayā parikīrtitam viśuddhaṃ me 'dya hṛdayaṃ prayāgasya tu kīrtanāt // anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ // śṛṇu rājanprayāge tu anāśakaphalaṃ vibho prāpnoti puruṣo dhīmāñ śraddadhāno jitendriyaḥ // ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ aśvamedhaphalaṃ tasya gacchatastu pade pade // kulāni tārayedrājan daśa pūrvāndaśāparān mucyate sarvapāpebhyo gacchettu paramaṃ padam // mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho alpenaiva prayatnena bahūndharmānavāpnute // aśvamedhaistu bahubhiḥ prāpyate suvratairiha imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam // pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam praviṣṭamātre tadbhūmāv aśvamedhaḥ pade pade // vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa narastārayate sarvān yastu prāṇānparityajet // evaṃ jñātvā tu rājendra sadā sevāparo bhavet aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam // snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet // vikrayaḥ sarvabhāṇḍānāṃ kāryākāryamajānataḥ prayāge kā gatistasya tanme brūhi pitāmaha // śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam māsamekaṃ tu yaḥ snāyāt prayāge niyatendriyaḥ mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam // viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam trikālameva snāyīta āhāraṃ bhaikṣyamācaret tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ // ajñānena tu yasyeha tīrthayātrādikaṃ bhavet sarvakāmasamṛddhastu svargaloke mahīyate sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam // evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān tāritāḥ pitarastena narakātprapitāmahāḥ // dharmānusāri tattvajña pṛcchataste punaḥ punaḥ tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam // adya me saphalaṃ janma adya me tāritaṃ kulam prīto 'smyanugṛhīto 'smi darśanādeva te mune // tvaddarśanāttu dharmātman mukto 'haṃ cādya kilbiṣāt idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam // diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam // yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam // tapanasya sutā devī triṣu lokeṣu viśrutā samākhyātā mahābhāgā yamunā tatra nimnagā // yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā yojanānāṃ sahasreṣu kīrtanātpāpanāśinī // tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati // avagāhya ca pītvā ca punātyāsaptamaṃ kulam prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam // tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe // uttareṇa pravakṣyāmi ādityasya mahātmanaḥ tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ // upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ // śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ teṣu snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // gaṅgā ca yamunā caiva ubhe tulyaphale smṛte kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate // evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // Matsya-Purāṇa 109 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā // somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam snānamātreṇa rājendra puruṣāṃstārayecchatam tasmātsarvaprayatnena tatra snānaṃ samācaret // pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate // sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi apramāṇaṃ tu tatroktam aśraddheyamanuttamam // gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān kimarthamalpayogena bahu dharmaṃ praśaṃsasi etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam // aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet narasyāśraddadhānasya pāpopahatacetasaḥ // aśraddadhāno hyaśucir durmatistyaktamaṅgalaḥ ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā // śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati // yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ // kliśyate cāparastatra naiva yogamavāpnuyāt janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // yathā yogasahasreṇa yogo labhyeta mānavaiḥ yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati // tena dānena dattena yogaṃ nābhyeti mānavaḥ prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā // pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate // brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate // tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ pūjyate tīrtharājastu satyameva yudhiṣṭhira // brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam tīrtharājam anuprāpya na cānyatkiṃcidarhati // ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā // śrutaṃ cedaṃ tvayā proktaṃ vismito 'haṃ punaḥ punaḥ kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā // dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī // śṛṇu rājanmahābāho yathoktakaraṇaṃ mahīm gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ // mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ na teṣāmūrdhvagamanam idamāha prajāpatiḥ // evaṃ yogasya samprāpti sthānaṃ paramadurlabham gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ // hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam parokṣaṃ harate yastu paścāddānaṃ prayacchati // na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ anenakarmaṇā yuktāḥ pacyante narake punaḥ // evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira yathā satyamasatyaṃ vā asti nāstīti yatphalam niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān // Matsya-Purāṇa 110 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram // gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ // daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ // trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā // tapanasya sutā devī triṣu lokeṣu viśrutā yamunā gaṅgayā sārdhaṃ saṃgatā lokabhāvinī // gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm // tisraḥ koṭyo 'rdhakoṭiśca tīrthānāṃ vāyurabravīt divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau bhogavatyatha yā caiṣā vedireṣā prajāpateḥ // tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira prajāpatim upāsante ṛṣayaśca tapodhanāḥ // yajante kratubhir devās tathā cakradharā nṛpāḥ tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ // yatra gaṅgā mahābhāgā sa deśastattapodhanam siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam // idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai suhṛdaśca japetkarṇe śiṣyasyānugatasya ca // idaṃ dhanyamidaṃ svargyam idaṃ satyamidaṃ sukham idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam // maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam adhītya ca dvijo 'pyetan nirmalaḥ svargamāpnuyāt // ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ jātismaratvaṃ labhate nākapṛṣṭhe ca modate // prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ snāhi tīrtheṣu kauravya na ca vakramatirbhava // tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho pitarastāritāḥ sarve tathaiva ca pitāmahāḥ // vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira bahukleśena yujyante tena yānti parāṃ gatim trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati // Matsya-Purāṇa 111 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune etannaḥ sarvamākhyāhi yathā hi mama tārayet // śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ // brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ // kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat tadā prayāgatīrthaṃ ca na kadācidvinaśyati // īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati yatnenānena tiṣṭhanti te yānti paramāṃ gatim // ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ // prayāge nivasantyete brahmaviṣṇumaheśvarāḥ kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira // pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt // uttareṇa pratiṣṭhānāc chadmanā brahma tiṣṭhati veṇīmādhavarūpī tu bhagavāṃstatra tiṣṭhati // māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt // yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ // saptadvīpāḥ samudrāśca parvatāśca mahītale rakṣamāṇāśca tiṣṭhanti yāvadābhūtasaṃplavam // ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ // prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito 'nagha // Matsya-Purāṇa 112 bhrātṛbhiḥ sahitaḥ sarvair draupadyā saha bhāryayā brāhmaṇebhyo namaskṛtya gurūndevānatarpayat // vāsudevo 'pi tatraiva kṣaṇenābhyāgatastadā pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ // kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ abhiṣiktaḥ svarājye ca dharmaputro yudhiṣṭhiraḥ // etasminnantare caiva mārkaṇḍeyo mahāmuniḥ tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat // yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito 'vasat mahādānaṃ tato dattvā dharmaputro mahāmanāḥ // yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam mucyate sarvapāpebhyo rudralokaṃ sa gacchati // mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham nityaṃ japasva juhvasva prayāge vigatajvaraḥ // prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ // prayāgamanugacchedvā vasate vāpi yo naraḥ sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ ahaṃkāranivṛttaśca sa tīrthaphalamaśnute // akopanaśca satyaśca satyavādī dṛḍhavrataḥ ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate // bahūpakaraṇā yajñā nānāsambhāravistarāḥ prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit // yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara tulyo yajñaphalaiḥ puṇyais tannibodha yudhiṣṭhira // ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama tīrthānugamanaṃ puṇyaṃ yajñebhyo 'pi viśiṣyate // daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha // svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam punardrakṣyasi rājendra yajamāno viśeṣataḥ // ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ yudhiṣṭhirasya nṛpates tatraivāntaradhīyata // tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ yathoktenātha vidhinā parāṃ nirvṛtimāgamat // tathā tvamapi devarṣe prayāgābhimukho bhava abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi // evamuktvātha nandīśas tatraivāntaradhīyata nārado 'pi jagāmāśu prayāgābhimukhastathā // tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā // Matsya-Purāṇa 113 kati dvīpāḥ samudrā vā parvatā vā kati prabho kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // mahābhūmipramāṇaṃ ca lokālokastathaiva ca paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā // etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit tvaduktametatsakalaṃ śrotumicchāmahe vayam // dvīpabhedasahasrāṇi sapta cāntargatāni ca na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat // saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate // acintyāḥ khalu ye bhāvās tāṃstu tarkeṇa sādhayet prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata // yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ // siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ // parvataprabhavābhiśca nadībhistu samantataḥ prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ // avagāhya hyubhayataḥ samudrau pūrvapaścimau himaprāyaśca himavān hemakūṭaśca hemavān // sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam // vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ // nābhībandhanasambhūto brahmaṇo 'vyaktajanmanaḥ pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai // pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ tenāsya śūdratā siddhā meror nāmārthakarmataḥ // pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ tenāsya kṣatrabhāvaḥ syād iti varṇāḥ prakīrtitāḥ // nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān // ete parvatarājānaḥ siddhacāraṇasevitāḥ teṣāmantaraviṣkambho navasāhasramucyate // madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ // madhye tasya mahāmerur vidhūma iva pāvakaḥ vedyardhaṃ dakṣiṇaṃ meror uttarārdhaṃ tathottaram // varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ dve dve sahasre vistīrṇā yojanairdakṣiṇottaram // jambūdvīpasya vistāras teṣāmāyāma ucyate nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare // śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate // tasmāddvādaśabhāgena hemakūṭo 'pi hīyate himavānviṃśabhāgena tasmādeva prahīyate aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ // aśītirhimavāñchaila āyataḥ pūrvapaścime dvīpasya maṇḍalībhāvād dhrāsavṛddhī prakīrtite // varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram teṣāṃ madhye janapadās tāni varṣāṇi sapta vai // prapātaviṣamaistaistu parvatairāvṛtāni tu sapta tāni nadībhedair agamyāni parasparam // vasanti teṣu sattvāni nānājātīni sarvaśaḥ imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // hemakūṭaṃ paraṃ tasmān nāmnā kimpuruṣaṃ smṛtam hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate // harivarṣātparaṃ cāpi merostu tadilāvṛtam ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam // ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam // dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam // pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam paraṃ tvilāvṛtaṃ paścād vedyardhaṃ tu taduttaram // tayormadhye tu vijñeyo meruryatra tvilāvṛtam dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // udagāyato mahāśailo mālyavānnāma parvataḥ dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ // mālyavānvai sahasraika ā nīlaniṣadhāyataḥ dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ // parimaṇḍalayormadhye meruḥ kanakaparvataḥ cāturvarṇyasamo varṇaiś caturasraḥ samucchritaḥ // nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ // merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ ādityataruṇābhāso vidhūma iva pāvakaḥ // yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ praviṣṭaḥ ṣoḍaśādhastād aṣṭāviṃśativistṛtaḥ // vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ sa parvato mahādivyo divyauṣadhisamanvitaḥ // bhuvanairāvṛtaḥ sarvair jātarūpapariṣkṛtaiḥ tatra devagaṇāścaiva gandharvāsurarākṣasāḥ śailarāje pramodante sarvato 'psarasāṃ gaṇaiḥ // sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ // bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // viṣkambhaparvatāstadvan mandaro gandhamādanaḥ vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ // aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam teṣāmupari catvāri sarāṃsi ca vanāni ca // tathā bhadrakadambastu parvate gandhamādane jambūvṛkṣastathāśvattho vipule 'tha vaṭaḥ param // gandhamādanapārśve tu paścime 'maragaṇḍikaḥ dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ // tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ tatra kālānalāḥ sarve mahāsattvā mahābalāḥ // striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ // tasya pītvā phalarasaṃ saṃjīvanti samāyutam tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā dvātriṃśacca sahasrāṇi tatrāpi śatamucyate // bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ // tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ // candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ candraśītalagātrāśca striyo hyutpalagandhikāḥ // daśavarṣasahasrāṇi āyusteṣāmanāmayam kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ // ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ pūrvaṃ mamānugrahakṛd bhūyaḥ kiṃ varṇayāmi vaḥ // etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ // pūrvāparau samākhyātau yau deśau tau tvayā mune uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ // ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ evamuktastu ṛṣibhis tebhyastvākhyātavānpunaḥ // śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ ratipradhānā vimalā jāyante yatra mānavāḥ śuklābhijanasampannāḥ sarve te priyadarśanāḥ // tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān tasyāpi te phalarasaṃ pibanto vartayanti hi // daśavarṣasahasrāṇi daśavarṣaśatāni ca jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ // uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī // mahābalā mahāsattvā nityaṃ muditamānasāḥ śuklābhijanasampannāḥ sarve ca priyadarśanāḥ // ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ // śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam // uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam // tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ vastrāṇi te prasūyante phalaiścābharaṇāni ca // sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam // sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ // devalokacyutāstatra jāyante mānavāḥ śubhāḥ śuklābhijanasampannāḥ sarve te sthirayauvanāḥ // mithunāni prajāyante striyaścāpsarasopamāḥ teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam // ekāhājjāyate yugmaṃ samaṃ caiva vivardhate samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai // ekaikamanuraktāśca cakravākamiva dhruvam anāmayā hyaśokāśca nityaṃ muditamānasāḥ // daśa varṣasahasrāṇi daśa varṣaśatāni ca jīvanti ca mahāsattvā na cānyā strī pravartate // evameva nisargo vai varṣāṇāṃ bhārate yuge dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ // ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā uttaraśravaṇe bhūyaḥ papracchuḥ sūtanandanam // Matsya-Purāṇa 114 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ caturdaśaiva manavaḥ prajāsargaṃ sasarjire // etad veditum icchāmaḥ sakāśāttava suvrata uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara // etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām // buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā // athāhaṃ varṇayiṣyāmi varṣe 'sminbhārate prajāḥ bharaṇātprajanāccaiva manurbharata ucyate // niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ // na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ bhāratasyāsya varṣasya nava bhedānnibodhata // indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu // dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ yavanāśca kirātāśca tasyānte pūrvapaścime // brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ ijyāyutavaṇijyādi vartayanto vyavasthitāḥ // teṣāṃ sa vyavahāro 'yaṃ vartanaṃ tu parasparam dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi iha svargāpavargārthaṃ pravṛttiriha mānuṣe // yastvayaṃ mānavo dvīpas tiryagyāmaḥ prakīrtitaḥ ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ // ayaṃ lokastu vai samrāḍ antarikṣajitāṃ smṛtaḥ svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt // sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi // vindhyaśca pāriyātraśca ityete kulaparvatāḥ teṣāṃ sahasraśaścānye parvatāstu samīpataḥ // abhijñātāstataścānye vipulāścitrasānavaḥ anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ // tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī // śatadruścandrabhāgā ca yamunā sarayūstathā airāvatī vitastā ca viśālā devikā kuhūḥ // gomatī dhautapāpā ca bāhudā ca dṛṣadvatī kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā // ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ vedasmṛtir vetravatī vṛtraghnī sindhureva ca parṇāśā narmadā caiva kāverī mahatī tathā // pārā ca dhanvatīrūpā viduṣā veṇumatyapi śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ // śoṇo mahānadaścaiva nandanā sukṛśā kṣamā mandākinī daśārṇā ca citrakūṭā tathaiva ca tamasā pippalī śyenī tathā citrotpalāpi ca // vimalā cañcalā caiva tathā ca dhūtavāhinī śuktimantī śunī lajjā mukuṭā hrādikāpi ca ṛṣyavantaprasūtās tā nadyo 'malajalāḥ śubhāḥ // tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī veṇā vaitaraṇī caiva viśvamālā kumudvatī // toyā caiva mahāgaurī durgamā tu śilā tathā vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ // godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā tuṅgabhadrā suprayogā vāhyā kāverī caiva tu dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ // kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī malayaprasūtā nadyas tāḥ sarvāḥ śītajalāḥ śubhāḥ // tribhāgā ṛṣikulyā ca ikṣudā tridivācalā tāmraparṇī tathā mūlī śaravā vimalā tathā mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ // kāśikā sukumārī ca mandagā mandavāhinī kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ // sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ // tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ // śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ // āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ // sahyasyānantare caite tatra godāvarī nadī pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // yatra govardhano nāma mandaro gandhamādanaḥ rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ // bharadvājena muninā priyārthamavatāritāḥ tataḥ puṣpavaro deśas tena jajñe manoramaḥ // vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ // gāndhārā yavanāścaiva sindhusauvīramadrakāḥ śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ // rāmaṭhāḥ kaṇṭakārāśca kaikeyā daśanāmakāḥ kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // atrayo 'tha bharadvājāḥ prasthalāḥ sadaserakāḥ lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ ete deśā udīcyāstu prācyāndeśānnibodhata // aṅgā vaṅgā madgurakā antargiribahirgirī tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ suhmottarāḥ pravijayā mārgavā geyamālavāḥ // prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ // teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca // setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ // kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha // kulīyāśca sirālāśca rūpasās tāpasaiḥ saha tathā taittirikāścaiva sarve kāraskarāstathā // vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ bhārukacchāḥ samāheyāḥ saha sārasvataistathā // kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ // mālavāśca karūṣāśca mekalāścotkalaiḥ saha auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha // stośalāḥ kosalāścaiva traipurā vaidiśāstathā tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha // arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ // ato deśānpravakṣyāmi parvatāśrayiṇaśca ye nirāhārāḥ sarvagāśca kupathā apathāstathā // kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha // catvāri bhārate varṣe yugāni munayo 'bruvan kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ // etacchrutvā tu ṛṣaya uttaraṃ punareva te śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim // yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā // jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ // pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā // śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ // daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā jāyante mānavāstatra sutaptakanakaprabhāḥ // varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ tasya kimpuruṣāḥ sarve pibanto rasamuttamam // anāmayā hyaśokāśca nityaṃ muditamānasāḥ suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ // tataḥ paraṃ kimpuruṣād dharivarṣaṃ pracakṣate mahārajatasaṃkāśā jāyante yatra mānavāḥ // devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // na jarā bādhate tatra tena jīvanti te ciram ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam // madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam na tatra sūryastapati na ca jānanti mānavāḥ // candrasūryau sanakṣatrāv aprakāśāvilāvṛte padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ // padmagandhāśca jāyante tatra sarve ca mānavāḥ jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ // devalokacyutāḥ sarve mahārajatavāsasaḥ trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ // āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte merostu dakṣiṇe pārśve niṣadhasyottareṇa vā // sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ // tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ // utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati tasya jambūphalaraso nadī bhūtvā prasarpati // meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte // jambūphalarasaṃ pītvā na jarā bādhate 'pi tān na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham // tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat // sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam // teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ īśvarānugrahādbhūmir mṛtāṃśca grasate tu tān // rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ // sarve nāgā niṣevante śeṣavāsukitakṣakāḥ mahāmerau trayastriṃśat krīḍante yajñiyāḥ śubhāḥ // nīlavaiḍūryayukte 'smin siddhā brahmarṣayo 'vasan daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate // śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ ityetāni mayoktāni navavarṣāṇi bhārate // bhūtairapi niviṣṭāni gatimanti dhruvāṇi ca teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // Matsya-Purāṇa 115 caritaṃ budhaputrasya janārdana mayā śrutam śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ // dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca // śrutvā rūpaṃ narendrasya budhaputrasya keśava kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ // kena karmavipākena sa tu rājā purūravāḥ avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam // śṛṇu karmavipākena yena rājā purūravāḥ avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // atīte janmani purā yo 'yaṃ rājā purūravāḥ purūravā iti khyāto madradeśādhipo hi saḥ // cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ // purūravā madrapatiḥ karmaṇā kena pārthivaḥ babhūva karmaṇā kena rūpavāṃścaiva sūtaja // dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ // sa tu madrapatī rājā yastu nāmnā purūravāḥ tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha // upoṣya pūjayāmāsa rājyakāmo janārdanam cakāra sopavāsaśca snānam abhyaṅgapūrvakam // upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam upoṣitas tathābhyaṅgād rūpahīno vyajāyata // upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa // etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ // tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ janānurāgo naivāsīd rūpahīnasya tasya vai // rūpakāmaḥ sa madreśas tapase kṛtaniścayaḥ rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam // vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm // airāvatīti vikhyātāṃ dadarśātimanoramām // tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām // tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā // Matsya-Purāṇa 116 sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām // surebhamadasaṃsiktāṃ samantāttu virājitām madhyena śakracāpābhāṃ tasminnahani sarvadā // tapasviśaraṇopetāṃ mahābrāhmaṇasevitām dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ // sitahaṃsāvalicchannāṃ kāśacāmararājitām sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau // puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām // suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām // amṛtasvādusalilāṃ tāpasairupaśobhitām svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm // agryāṃ samudramahiṣīṃ maharṣigaṇasevitām sarvalokasya cautsukya kāriṇīṃ sumanoharām // hitāṃ sarvasya lokasya nākamārgapradāyikām gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām // haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām āvartanābhigambhīrāṃ dvīporujaghanasthalīm // nīlanīrajanetrābhām utphullakamalānanām himābhaphenavasanāṃ cakravākādharāṃ śubhām balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam // svajalodbhūtamātaṃga ramyakumbhapayodharām haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm // tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā madhyāhnasamaye rājan krīḍantyapsarasāṃ gaṇāḥ // tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham svatīradrumasambhūta nānāvarṇasugandhinīm // taraṃgavrātasaṃkrānta sūryamaṇḍaladurdṛśam surebhajanitāghāta vikūladvayabhūṣitām // śakrebhagaṇḍasalilair devastrīkucacandanaiḥ saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ tathāpakṛṣṭasaṃbhrānta bhramarastanitākulāḥ // yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ tapovanāśca ṛṣayas tathā devāḥ sahāpsarāḥ // labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ striyaśca nākabahulāḥ padmendupratimānanāḥ // yā bibharti sadā toyaṃ devasaṃghairapīḍitam pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam // satāmarasapānīyāṃ satāragaganāmalām sa tāṃ paśyanyayau rājā satāmīpsitakāmadām // yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ rājate vividhākārai ramyatīraṃ mahādrumaiḥ yā sadā vividhairviprair devaiścāpi niṣevyate // yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa yānugatā saritāṃ hi kadambair yānugatā satataṃ hi munīndraiḥ // yā hi sutāniva pāti manuṣyān yā ca yutā satataṃ himasaṃghaiḥ yā ca yutā satataṃ suravṛndair yā ca janaiḥ svahitāya śritā vai // prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa // Matsya-Purāṇa 117 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ sa gacchanneva dadṛśe himavantaṃ mahāgirim // khamullikhadbhirbahubhir vṛtaṃ śṛṅgaistu pāṇḍuraiḥ pakṣiṇāmapi saṃcārair vinā siddhagatiṃ śubhām // nadīpravāhasaṃjāta mahāśabdaiḥ samantataḥ asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam // devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ // śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam // candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā śītapradaṃ nidāghe 'pi śilāvikaṭasaṃkaṭam sālaktakairapsarasāṃ mudritaṃ caraṇaiḥ kvacit // kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat // kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit // āpānabhūmau galitair gandharvāpsarasāṃ kvacit puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam // suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam // niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ kvacic ca kusumairyuktam atyantaruciraṃ śubham // tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham mṛgairyathānucaritaṃ dantibhinnamahādrumam // yatra siṃhaninādena trastānāṃ bhairavaṃ ravam dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam // taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ ratnairyasya samutpannais trailokyaṃ samalaṃkṛtam // ahīnaśaraṇaṃ nityam ahīnajanasevitam ahīnaḥ paśyati girim ahīnaṃ ratnasampadā // alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ yasya darśanamātreṇa sarvakalmaṣanāśanam // mahāprapātasampāta prapātādigatāmbubhiḥ vāyunītaiḥ sadā tṛpti kṛtadeśaṃ kvacitkvacit // samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ nityārkatāpaviṣamair agamyairmanasā yutam // devadārumahāvṛkṣa vrajaśākhānirantaraiḥ vaṃśastambavanākāraiḥ pradeśairupaśobhitam // himachattramahāśṛṅgaṃ prapātaśatanirjharam śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram // dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda // Matsya-Purāṇa 118 tasyaiva parvatendrasya pradeśaṃ sumanoramam agamyaṃ mānuṣair anyair daivayogād upāgataḥ // airāvatī saricchreṣṭhā yasmāddeśādvinirgatā meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ // śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ // śleṣmātakair āmalakair harītakavibhītakaiḥ bhūrjaiḥ samuñjakair bāṇair vṛkṣaiḥ saptacchadadrumaiḥ // mahānimbaistathā nimbair nirguṇḍībhirharidrumaiḥ devadārumahāvṛkṣais tathā kāleyakadrumaiḥ // padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ // hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ prācīnāmalakaiścāpi dhanakaiḥ samarāṭakaiḥ // kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā // jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ // yavāsaiḥ śamiparṇāsair vetasair ambuvetasaiḥ raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ // raktāśokais tathāśokair ākallair avicārakaiḥ mucukundaistathā kundair āṭarūṣaparūṣakaiḥ // kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ // suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ manmathasya śarākāraiḥ sahakārairmanoramaiḥ // pītayūthikayā caiva śvetayūthikayā tathā jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ // mocairlocaistu lakucais tilapuṣpakuśeśayaiḥ tathā supuṣpāvaraṇaiś cavyakaiḥ kāmivallabhaiḥ // puṣpāṅkuraiśca bakulaiḥ pāribhadraharidrakaiḥ dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ // ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ // raktaiḥ pālīvanaiḥ śvetair dāḍimaiścampakadrumaiḥ bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ // kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ kurabakair himavarair jambūbhir nṛpajambubhiḥ // bījapūraiḥ sakarpūrair gurubhiścāgurudrumaiḥ bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ // tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ tṛṇaśūnyaiḥ karavīrair aśokaiś cakramardanaiḥ // pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ tintiḍīkaistathā lodhrair viḍaṅgaiḥ kṣīrikādrumaiḥ // aśmantakaistathā kālair jambīraiḥ śvaitakadrumaiḥ bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ // nāgakesaravṛkṣaiśca sukesaramanoharaiḥ karamardaiḥ kāsamardair ariṣṭakavariṣṭakaiḥ rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ // kaṅkolakairlavaṅgaiśca tvagdrumaiḥ pārijātakaiḥ pratānaiḥ pippalīnāṃ ca nāgavalyaśca bhāgaśaḥ // marīcasya tathā gulmair navamallikayā tathā mṛdvīkāmaṇḍapairmukhyair atimuktakamaṇḍapaiḥ // trapuṣairnartikānāṃ ca pratānaiḥ saphalaiḥ śubhaiḥ kūṣmāṇḍānāṃ pratānaiśca alābūnāṃ tathā kvacit // cirbhiṭasya pratānaiśca paṭolīkāravellakaiḥ karkoṭakīvitānaiśca vārtākair bṛhatīphalaiḥ // kaṇṭakair mūlakairmūla śākaistu vividhaistathā kahlāraiśca vidāryā ca rurūṭaiḥ svādukaṇṭakaiḥ // sabhāṇḍīravidūsāra rājajambūkavālukaiḥ suvarcalābhiḥ sarvābhiḥ sarṣapābhistathaiva ca // kākolīkṣīrakākolī chattrayā cāticchatrayā kāsamardīsahāsadbhiḥ sakandalasakāṇḍakaiḥ // tathā kṣīrakaśākena kālaśākena cāpyatha śimbīdhānyaistathā dhānyaiḥ sarvairniravaśeṣataḥ // auṣadhībhirvicitrābhir dīpyamānābhireva ca āyuṣyābhiryaśasyābhir balyābhiśca narādhipa // jarāmṛtyubhayaghībhiḥ kṣudbhayaghnībhireva ca saubhāgyajananībhiśca kutsnābhiścāpyanekaśaḥ // tatra veṇulatābhiśca tathā kīcakaveṇubhiḥ kāśaiḥ śaśāṅkakāśaiśca śaragulmaistathaiva ca // kuśagulmaistathā ramyair gulmaiścekṣor manoramaiḥ kārpāsajātivargeṇa durlabhena śubhena ca // tathā ca kadalīkhaṇḍair manohāribhiruttamaiḥ tathā marakataprakhyaiḥ pradeśaiḥ śādvalānvitaiḥ // irāpuṃṣpasamāyuktaiḥ kuṅkamasya ca bhāgaśaḥ tagarātiviṣāmāṃsī granthikaistu surāgadaiḥ // suvarṇapuṣpaiśca tathā bhūmipuṣpaistathāparaiḥ jambīrakairbhūstṛṇakaiḥ sarasaiḥ saśukaistathā // śaṅgaverājamodābhiḥ kuberakapriyālakaiḥ jalajaiśca tathā vaṇair nānāvarṇaiḥ sugandhibhiḥ // udayādityasaṃkāśaiḥ sūryacandranibhaistathā tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ // śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca // draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ tathā vahniśikhākārair gajavaktrotpalaiḥ śubhaiḥ // nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ // jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ vividhaiścaiva nīvārair munibhojyairnarādhipa // na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa // nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ // sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ // dadṛśe ca tathā tatra nānārūpān patatriṇaḥ mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān // tathā kādambakānhaṃsān koyaṣṭīn khañjarīṭakān kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā // gokṣveḍakāṃstathā kumbhān dhārtarāṣṭrāñśukānbakān ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān // putrapriyān lohapṛṣṭhān gocarmagirivartakān pārāvatāṃśca kamalān sārikā jīvajīvakān // lāvavartakavārtākān raktavartmaprabhadrakān tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān // kapiñjalānkalaviṅkāṃs tathā kuṅkumacūḍakān bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān // mañjulītakadātyūhān bhāradvājāṃstathā caṣān etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān // śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān vyāghrānkesariṇaḥ siṃhān dvīpinaḥ śarabhānvṛkān // ṛkṣāṃstarakṣūṃśca bahūn golāṅgūlān savānarān śaśalomān sakādambān mārjārān vāyuveginaḥ // mūṣakānnakulān kāvān siṃhān drumamanoharān tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān camarān sṛmarāṃścaiva tathā gaurakharānapi // urabhrāṃśca tathā meṣān sāraṅgānatha kūkurān nīlāṃścaiva mahānālān karālānmṛgamātṛkān // sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān karālānkṛtamālāṃśca kālapucchāṃśca toraṇān // daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān etān adviṣṭānmadreśo viruddhāṃśca parasparam // aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam // tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam // kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ nirmitāstatra cātyartham atriṇā sumahātmanā // śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam // kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ // saṃpaśyanparamāṃ prītim avāpa vasudhādhipaḥ sarāṃsi tatra divyāni nadyaśca vimalodakāḥ // praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ kandarāṇi ca śailasya susevyāni pade pade // himapāto na tatrāsti samantātpañcayojanam upatyakā suśailasya śikharasya na vidyate // tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram himapātaṃ ghanā yatra kurvanti sahitāḥ sadā // tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ nityamevābhivarṣanti śilābhiḥ śikharaṃ varam // tadāśramaṃ manohāri yatra kāmadharā dharā suramukhyopayogitvāc chākhināṃ saphalāḥ phalāḥ // sadopagītabhramara surastrīsevitaṃ param sarvapāpakṣayakaraṃ śailasyeva prahārakam // vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ // tadāśramaṃ samantācca himasaṃruddhakandaraiḥ śailavāṭaiḥ parivṛtam agamyaṃ manujaiḥ sadā // pūrvārādhitabhāvo 'sau mahārājaḥ purūravāḥ tadāśramapadaṃ prāpto devadevaprasādataḥ // tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // Matsya-Purāṇa 119 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam // nityātaptaśilājātaṃ sadābhraparivarjitam tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime // jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam dṛṣṭvaiva kautukāviṣṭas taṃ viveśa mahīpatiḥ // tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam nalvamātramatikramya svaprabhābharaṇojjvalam // tam ucchritam athātyantaṃ gambhīraṃ parivartulam na tatra sūryastapati na virājati candramāḥ // tathāpi divasākāraṃ prakāśaṃ tadaharniśam krośādhikaparīmāṇaṃ sarasā ca virājitam // samantātsarasastasya śailalagnā tu vedikā sauvarṇai rājatairvṛkṣair vidrumairupaśobhitam // nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ tasminsarasi padmāni padmarāgacchadāni tu // vajrakesarajālāni sugandhīni tathā yutam pattrair marakatair nīlair vaiḍūryasya mahīpate // karṇikāśca tathā teṣāṃ jātarūpasya pārthiva tasminsarasi yā bhūmir na sā vajrasamākulā // nānāratnairupacitā jalajānāṃ samāśrayaḥ kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate // makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ // padmarāgendranīlāni mahānīlāni pārthiva puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca // tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ rājāvartasya mukhyasya rucirākṣasya cāpyatha // sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ // suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca gomedapittakānāṃ ca dhūlīmarakatasya ca // vaiḍūryasaugandhikayos tathā rājamaṇernṛpa vajrasyaiva ca mukhyasya tathā brahmamaṇerapi // muktāphalāni muktānāṃ tārāvigrahadhāriṇām // sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam vaiḍūryasya śilā madhye sarasastasya śobhanā // pramāṇena tathā sā ca dve ca rājandhanuḥśate caturasrā tathā ramyā tapasā nirmitātriṇā // biladvārasamo deśo yatra yatra hiraṇmayaḥ pradeśaḥ sa tu rājendra dvīpe tasminmanohare // tathā puṣkariṇī ramyā tasminrājañśilātale suśītāmalapānīyā jalajaiśca virājitā // ākāśapratimā rājaṃś caturasrā manoharā tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam // na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham // madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham // śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam ramyavaiḍūryasopānaṃ vidrumāmalasārakam // indranīlamahāstambhaṃ marakatāsaktavedikam vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam // prāsāde tatra bhagavān devadevo janārdanaḥ bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ // jānunākuñcitastveko devadevasya cakriṇaḥ phaṇīndrasaṃniviṣṭo 'ṅghrir dvitīyaśca tathānagha // lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ phaṇīndrabhogasaṃnyasta bāhuḥ keyūrabhūṣaṇaḥ // aṅgulīpṛṣṭhavinyasta devaśīrṣadharaṃ bhujam ekaṃ vai devadevasya dvitīyaṃ tu prasāritam // samākuñcitajānustha maṇibandhena śobhitam kiṃcidākuñcitaṃ caiva nābhideśakarasthitam // tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam // lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam // bhūṣitaṃ ca tathā devam aṅgadairaṅgulīyakaiḥ phaṇīndraphaṇavinyasta cāruratnaśirojjvalam // ajñātavastucaritaṃ pratiṣṭhitam athātriṇā siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā // śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam tataḥ sammukham udvīkṣya vavande sa narādhipaḥ // jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam // pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ // bilādbahirguhāṃ kāṃcid āśritya sumanoharām tapaścakāra tatraiva pūjayanmadhusūdanam // nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ // devavāpījalaiḥ kurvan satataṃ prāṇadhāraṇam sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ // anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ na tasya glānimāyāti śarīraṃ ca tadadbhutam // evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva tatrāśrame kālamuvāsa kaṃcit svargopame duḥkham avindamānaḥ // Matsya-Purāṇa 120 sa tvāśramapade ramye tyaktāhāraparicchadaḥ krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha // kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ agraṃ nivedya devāya gandharvebhyastadā dadau // puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati // kācitpuṣpoccaye saktā latājālena veṣṭitā sakhījanena saṃtyaktā kāntenābhisamujjhitā // kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ madhupairākulamukhī kāntena parimocitā // makarandasabhākrānta nayanā kācidaṅganā kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā // kācid uccīya puṣpāṇi dadau kāntasya bhāminī kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // uccīya svayam udgrathya kāntena kṛtaśekharā kṛtakṛtyamivātmānaṃ mene manmathavardhinī // astvasmingahane kuñje viśiṣṭakusumā latā kācidevaṃ raho nītā ramaṇena riraṃsunā // kāntasaṃnāmitalatā kusumāni vicinvatī sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam // kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak krīḍamānāstu gandharvair devarāmā manoramāḥ // kācid ātāḍayat kāntam udakena śucismitā tāḍyamānātha kāntena prītiṃ kācidupāyayau // kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā adṛśyata varārohā śvāsanṛtyatpayodharā // kāntāmbutāḍanākṛṣṭa keśapāśanibandhanā keśākulamukhī bhāti madhupairiva padminī // svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane channā kācic cirātprāptā kāntenānviṣya yatnataḥ // snātā śītāpadeśena kācitprāhāṅganā bhṛśam ramaṇāliṅganaṃ cakre mano 'bhilaṣitaṃ ciram // jalārdravasanaṃ sūkṣmam aṅgalīnaṃ śucismitā dhārayantī janaṃ cakre kācit tatra samanmatham // kaṇṭhamālyaguṇaiḥ kācit kāntena kṛṣyatāmbhasi truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // kācidbhugnā sakhīdatta jānudeśe nakhakṣatā saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram // kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā // kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam ratikrīḍitakānteva rarāja tatsarodakam // susnātadevagandharva devarāmāgaṇena ca pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam // kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ // kācid ādarśanakarā vyagrā dūtīmukhodgatam śṛṇvatī kāntavacanam adhikā tu tathā babhau // kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam kurvāṇā naiva bubudhe manmathāviṣṭacetanā // vāyununnātisurabhi kusumotkaramaṇḍite kācitpibantī dadṛśe maireyaṃ nīlaśādvale // pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā kācitpapau varārohā kāntapāṇisamarpitam // kācitsvanetracapala nīlotpalayutaṃ payaḥ pītvā papraccha ramaṇaṃ kva gate te mamotpale // tvayaiva pītau tau nūnam ityuktā ramaṇena sā tathā viditvā mugdhatvād babhūva vrīḍitā bhṛśam // kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam saviśeṣarasaṃ pānaṃ papau manmathavardhanam // āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam // pradoṣasamaye tāśca devadevaṃ janārdanam rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // yāmamātre gate rātrau vinirgatya guhāmukhāt āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // nānāgandhānvitalatāṃ nānāgandhasugandhinīm nānāvicitraśayanāṃ kusumotkaramaṇḍitām // evam apsarasāṃ paśyan krīḍitāni sa parvate tapastepe mahārājan keśavārpitamānasaḥ // tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ rājansvargopamaṃ deśam imaṃ prāpto 'syariṃdama // vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ // amoghadarśanāḥ sarve bhavantastvamitaujasaḥ varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // evamastvityathoktastaiḥ sa tu rājā purūravāḥ tatrovāsa sukhī māsaṃ pūjayāno janārdanam // priya eva sadaivāsīd gandharvāpsarasāṃ nṛpaḥ tutoṣa sa jano rājñas tasyālaulyena karmaṇā // māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram / toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // phālgunāmalapakṣānte rājā svapne purūravāḥ tasyaiva devadevasya śrutavāngaditaṃ śubham // rātryāmasyāṃ vyatītāyām atriṇā tvaṃ sameṣyasi tena rājansamāgamya kṛtakṛtyo bhaviṣyasi // svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ pratyūṣakāle vidhivat snātaḥ sa prayatendriyaḥ // kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim // svapnaṃ tu devadevasya nyavedayata dhārmikaḥ tataḥ śuśrāva vacanaṃ devatānāṃ samīritam // evametanmahīpāla nātra kāryā vicāraṇā evaṃ prasādaṃ samprāpya devadevājjanārdanāt // kṛtadevārcano rājā tathā hutahutāśanaḥ sarvānkāmānavāpto 'sau varadānena keśavāt // Matsya-Purāṇa 121 tasyāśramasyottaratas tripurāriniṣevitaḥ nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ // madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ tasminnivasati śrīmān kuberaḥ saha guhyakaiḥ // apsaro 'nugupto rājā modate hyalakādhipaḥ kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham // mandodakaṃ nāma saraḥ payastu dadhisaṃnibham tasmāt pravahate divyā nadī mandākinī śubhā // divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam prāguttareṇa kailāsād divyaṃ saugandhikaṃ girim // sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ // tatsamīpe saro divyam acchodaṃ nāma viśrutam tasmātprabhavate divyā nadī hyacchodakā śubhā // tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham tasmingirau nivasati maṇibhadraḥ sahānugaḥ // yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ puṇyā mandākinī nāma nadī hyacchodakā śubhā // mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim // manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati lohito hemaśṛṅgastu giriḥ sūryaprabho mahān // tasya pāde mahaddivyaṃ lohitaṃ sumahatsaraḥ tasmātprabhavate puṇyo lauhityaśca nado mahān // divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam tasmingirau nivasati yakṣo maṇidharo vaśī // saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ // kakudmati ca rudrasya utpattiśca kakudminaḥ tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati // sarvadhātumayastatra sumahānvaidyuto giriḥ tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam // tasmātprabhavate puṇyā sarayūrlokapāvanī yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam // kuberānucarastasmin prahetitanayo vaśī brahmadhātā nivasati rākṣaso 'nantavikramaḥ // kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ // bhavasya dayitaḥ śrīmān parvato haimasaṃnibhaḥ śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ // śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan śṛṅgavānsumahādivyo durgaḥ śailo mahācitaḥ // tasmingirau nivasati giriśo dhūmralohitaḥ tasya pādātprabhavati śailodaṃ nāma tatsaraḥ // tasmātprabhavate puṇyā nadī śailodakā śubhā sā cakṣusī tayormadhye praviṣṭā paścimodadhim // astyuttareṇa kailāsāc chivaḥ sarvauṣadho giriḥ gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati // hiraṇyaśṛṅgaḥ sumahād ivyauṣadhimayo giriḥ tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam // ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ gaṅgārthe sa tu rājarṣir uvāsa bahulāḥ samāḥ // divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ tatra tripathagā devī prathamaṃ tu pratiṣṭhitā // somapādātprasūtā sā saptadhā pravibhajyate yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ // tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam // dṛśyate bhāsurā rātrau devī tripathagā tu sā antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā // bhavottamāṅge patitā saṃruddhā yogamāyayā tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi // kṛtaṃ tu tairbahusaras tato bindusaraḥ smṛtam tatastasyā niruddhāyā bhavena sahasā ruṣā // jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // athāvalepaṃ taṃ jñātvā tasyāḥ kruddhastu śaṃkaraḥ tirobhāvayituṃ buddhir āsīdaṅgeṣu tāṃ nadīm // etasminneva kāle tu dṛṣṭvā rājānamagrataḥ dhamanīsaṃtataṃ kṣīṇaṃ kṣudhāvyākulitendriyam // anena toṣitaścāhaṃ nadyarthe pūrvameva tu buddhvā'sya varadānaṃ tu tataḥ kopaṃ nyayacchata // brahmaṇo vacanaṃ śrutvā yaduktaṃ dhārayannadīm tato visarjayāmāsa saṃruddhāṃ svena tejasā // nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ tato visarjayāmāsa sapta srotāṃsi gaṅgayā // trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu srotāṃsi tripathāyāstu pratyapadyanta saptadhā // nalinī hlādinī caiva pāvanī caiva prācyagā sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ // saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham tasmādbhāgīrathī sā vai praviṣṭā dakṣiṇodadhim // sapta caitāḥ plāvayanti varṣaṃ tu himasāhvayam prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ // tāndeśānplāvayanti sma mlecchaprāyāṃśca sarvaśaḥ saśailānkukurānraudhrān barbarānyavanānkhasān // pulikāṃśca kulatthāṃśca aṅgalokyānvarāṃśca yān kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim // atha vīramarūṃścaiva kālikāṃścaiva śūlikān tukarānbarbarākārān pahlavānpāradāñchakān // etāñjanapadāṃścakṣuḥ plāvayitvodadhiṃ gatā daradorjaguḍāṃścaiva gāndhārānaurasānkuhūn // śivapaurānindramarūn vasatīnsamatejasam saindhavānurvasānbarbān kupathānbhīmaromakān // śunāmukhāṃścordamarūn sindhuretānniṣevate gandharvānkinnarānyakṣān rakṣovidyādharoragān // kalāpagrāmakāṃścaiva tathā kimpuruṣānnarān kirātāṃśca pulindāṃśca kurūnvai bhāratānapi // pāñcālānkauśikānmatsyān māgadhāṅgāṃstathaiva ca brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // etāñjanapadānāryān gaṅgā bhāvayate śubhā tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim // tatastu hlādinī puṇyā prācīnābhimukhī yayau plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ // dhīvarānṛṣikāṃścaiva tathā nalimukhānapi kekarānekakarṇāṃśca kirātānapi caiva hi // kālañjarānvikarṇāṃśca kuśikānsvargabhaumakān sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ // tatastu nalinī cāpi prācīmeva diśaṃ yayau kupathānplāvayantī sā indradyumnasarāṃsyapi // tathā kharapathāndeśān vetraśaṅkupathānapi madhyenojjānakamarūn kuthaprāvaraṇānyayau // indradvīpasamīpe tu praviṣṭā lavaṇodadhim tatastu pāvanī prāyāt prācīmāśāṃ javena tu // tomarānplāvayatī ca haṃsamārgānsamūhakān pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim karṇaprāvaraṇānprāpya gatā sāśvamukhānapi // siktvā parvatameruṃ sā gatvā vidyādharānapi śaimimaṇḍalakoṣṭhaṃ tu sā praviṣṭā mahatsaraḥ // tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ upagacchanti tā nadyo yato varṣati vāsavaḥ // tīre vaṃśaukasārāyāḥ surabhirnāma tadvanam hiraṇyaśṛṅgo vasati vidvānkauberako vaśī // yajñādapetaḥ sumahān amitaujāḥ suvikramaḥ tatrāgastyaiḥ parivṛtā vidvabhirdbrahmarākṣasaiḥ // kuberānucarā hyete catvārastatsamāśritāḥ evameva tu vijñeyā siddhiḥ parvatavāsinām // paraspareṇa dviguṇā dharmataḥ kāmato 'rthataḥ hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam // sarasvatī prabhavati tasmājjyotiṣmatī tu yā avagāḍhe hyubhayataḥ samudrau pūrvapaścimau // saro viṣṇupadaṃ nāma niṣadhe parvatottame yasmādagre prabhavati gandharvānukule ca te // meroḥ pārśvātprabhavati hradaścandraprabho mahān jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam // payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān puṇḍarīkātpayodācca tasmād dve samprasūyatām // sarasastu sarastvetat smṛtamuttaramānasam mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām // hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ // tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati // udbhidānyudakānyatra pravahanti saridvarāḥ balāhakaśca ṛṣabho cakro maināka eva ca // viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ // udgāyatā udīcyāṃ tu avagāḍhā mahodadhim cakro badhirakaścaiva tathā nāradaparvataḥ // pratīcīmāyatāste vai pratiṣṭhāste mahodadhim jīmūto drāvaṇaścaiva mainākaścandraparvataḥ // āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati cakramainākayormadhye divi san dakṣiṇāpathe // tatra saṃvartako nāma so 'gniḥ pibati tajjalam agniḥ samudravāsastu aurvo 'sau vaḍavāmukhaḥ // ityete parvatāviṣṭāś catvāro lavaṇodadhim chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt // teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ te bhāratasya varṣasya bhedā yena prakīrtitāḥ // ihoditasya dṛśyante anye tvanyatra coditāḥ uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato 'rthataḥ samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ // vasanti nānājātīni teṣu sarveṣu tāni vai ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā // Matsya-Purāṇa 122 śākadvīpasya vakṣyāmi yathāvadiha niścayam kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ // jambūdvīpasya vistārād dviguṇastasya vistaraḥ vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ // tenāvṛtaḥ samudro 'yaṃ dvīpena lavaṇodadhiḥ tatra puṇyā janapadāś cirācca mriyate janaḥ // kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ // śākadvīpādiṣu tveṣu sapta sapta nagās triṣu ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // ratnākarādināmānaḥ sānumanto mahācitāḥ samoditāḥ pratidiśaṃ dvīpavistāramānataḥ // ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau śākadvīpe tu vakṣyāmi sapta divyānmahācalān // devarṣigandharvayutaḥ prathamo merurucyate prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ // tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca tasyāpareṇa sumahāñ jaladhāro mahāgiriḥ // sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ tasmānnityamupādatte vāsavaḥ paramaṃ jalam // nārado nāma caivokto durgaśailo mahācitaḥ tatrācalau samutpannau pūrvaṃ nāradaparvatau // tasyāpareṇa sumahāñ śyāmo nāma mahāgiriḥ yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ // ratnamālāntaramayaḥ śālmalaścāntarālakṛt tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ // sa vai somaka ityukto devairyatrāmṛtaṃ purā saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā // tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ // āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ // yasmādvibhrājate vahnir vibhrājastena sa smṛtaḥ saiveha keśavetyukto yato vāyuḥ pravāti ca // teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ // dvināmānyeva varṣāṇi yathaiva girayastathā udayasyodayaṃ varṣaṃ jaladhāreti viśrutam // nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam dvitīyaṃ jaladhārasya sukumāramiti smṛtam // tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam nāradasya ca kaumāraṃ tadeva ca sukhodayam // śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam ānandakamiti proktaṃ tadeva munibhiḥ śubham // somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam // āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam kesaraḥ parvatasyāpi mahādrumamiti smṛtam tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam // dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ // śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ // viharanti ramante ca dṛśyamānāśca taiḥ saha tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ // teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ // prathamā sukumārīti gaṅgā śivajalā śubhā munitaptā ca nāmnaiṣā nadī samparikīrtitā // sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī nandā ca pāvanī caiva tṛtīyā parikīrtitā // śibikā ca caturthī syād dvividhā ca punaḥ smṛtā ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ // veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā sukṛtā ca gabhastī ca saptamī parikīrtitā // etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam // abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca bahūdakaparisrāvā yato varṣati vāsavaḥ // tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ // ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha varṇāśramācārayutā deśāste sapta viśrutāḥ // ārogyā balinaścaiva sarve maraṇavarjitāḥ avasarpiṇī na teṣvasti tathaivotsarpiṇī punaḥ // na tatrāsti yugāvasthā caturyugakṛtā kvacit tretāyugasamaḥ kālas tathā tatra pravartate // śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ // na teṣu saṃkaraḥ kaścid varṇāśramakṛtaḥ kvacit dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ // na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam // kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ svadharmeṇa ca dharmajñās te rakṣanti parasparam // parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ // sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ anyaiśca vividhākārai ramyairjanapadaistathā // vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ // āvṛtaḥ paśubhiḥ sarvair grāmyāraṇyaiśca sarvaśaḥ ānupūrvyātsamāsena kuśadvīpaṃ nibodhata // atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ // śākadvīpasya vistārād dviguṇena samanvitaḥ tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu dvināmānaśca te sarve śākadvīpe yathā tathā // prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ // sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ dvitīyaḥ parvatastatra unnato nāma viśrutaḥ // hemaparvata ityuktaḥ sa eva ca mahīdharaḥ haritālamayaiḥ śṛṅgair dvīpamāvṛtya sarvaśaḥ // balāhakastṛtīyastu jātyañjanamayo giriḥ dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ // caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau viśalyakaraṇī caiva mṛtasaṃjīvanī tathā // puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ kaṅkastu pañcamasteṣāṃ parvato nāma sāravān // kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ divyapuṣpaphalopeto divyavirutsamanvitaḥ // ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ sa eva tu punaḥ prokto harirityabhiviśrutaḥ // tasminso 'gnirnivasati mahiṣo nāma yo 'psujaḥ saptamaḥ parvatastatra kakudmānsa hi bhāṣate // mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ manda ityeṣa yo dhātur apāmarthe prakāśakaḥ // apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // prajāpatimupādāya prajābhyo vidadhatsvayam teṣāmantaraviṣkambho dviguṇaḥ samudāhṛtaḥ // ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ // kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam // veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam balāhakasya jīmūtaḥ svairathākāramityapi // droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam // mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam // etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak varṣāṇi parvatāścaiva nadīsteṣu nibodhata // tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ // dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā // pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ caturthī hlādinītyuktā candrabhā iti ca smṛtā // vidyucca pañcamī proktā śuklā caiva vibhāvyate puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī // mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā anyāstābhyo 'pi saṃjātāḥ śataśo 'tha sahasraśaḥ // abhigacchanti tā nadyo yato varṣati vāsavaḥ ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ // śākadvīpena vistāraḥ proktastasya sanātanaḥ kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca // sarvataḥ sumahāndvīpaś candravatpariveṣṭitaḥ vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ // tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā kuśadvīpasya vistārād dviguṇastasya vistaraḥ // ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ cakranemipramāṇena vṛto vṛttena sarvaśaḥ // tasmindvīpe nagāḥ śreṣṭhā devano girirucyate devanātparataścāpi govindo nāma parvataḥ // govindātparataścāpi krauñcastu prathamo giriḥ krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ // andhakārātpare cāpi devāvṛn nāma parvataḥ devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ // ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ parasparasya dviguṇo viṣkambho varṣaparvataḥ // varṣāṇi tasya vakṣyāmi nāmatastu nibodhata krauñcasya kuśalo deśo vāmanasya manonugaḥ // manonugātpare coṣṇās tṛtīyo 'pi sa ucyate uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ // andhakārakadeśāttu munideśastathā paraḥ munideśātpare cāpi procyate dundubhisvanaḥ // siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ // gaurī kumudvatī caiva saṃdhyā rātrirmanojavā khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā // tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ abhigacchanti tā nadyo bahulāśca bahūdakāḥ // teṣāṃ nisargo deśānām ānupūrvyeṇa sarvaśaḥ na śakyo vistarādvaktum api varṣaśatairapi // sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata // śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ // tatra puṇyā janapadāś cirācca mriyate janaḥ kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te // prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ pītastu madhyamaścāsīt tataḥ kumbhamayo giriḥ // nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ // sumahānrohito nāma divyo girivaro hi saḥ sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ // rohito yastṛtīyastu rohiṇo nāma viśrutaḥ tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // prajāpatimupādāya prasanno vidadhatsvayam na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham // varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate na graho na ca candro 'sti īrṣyāsūyā bhayaṃ tathā // udbhidānyudakānyatra giriprasravaṇāni ca bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam // adhamottamaṃ na teṣvasti na lobho na parigrahaḥ ārogyabalavantaśca ekāntasukhino narāḥ // triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca // śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ // parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ surodena samudreṇa dviguṇena samanvitaḥ // Matsya-Purāṇa 123 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ surodakasamudrastu gomedena samāvṛtaḥ // śālmalasya tu vistārād dviguṇastasya vistaraḥ tasmindvīpe tu vijñeyau parvatau dvau samāhitau // prathamaḥ sumanā nāma jātyañjanamayo giriḥ dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ // śātakaumbhamayaḥ śrīmān vijñeyaḥ sumahācitaḥ samudrekṣurasodena vṛto gomedakaśca saḥ // ṣaṣṭhena tu samudreṇa surodāddviguṇena ca dhātakīkumudaścaiva havyaputrau suvistṛtau // saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu // gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ // etau dvau parvatau vṛttau śeṣau sarvasamucchritau pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ // prākpaścimāyataiḥ pādair āsamudrāditi sthitaḥ paścārdhe kumudastasya evameva sthitastu vai // etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate // kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam etau janapadau dvau tu gomedasya tu vistṛtau // ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ // āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ puṣkareṇa vṛtaḥ śrīmāṃś citrasānumahāgiriḥ // kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān // parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ ūrdhvaṃ sa vai caturviṃśad yojanānāṃ mahābalaḥ // dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ sthito velāsamīpe tu pūrvacandra ivoditaḥ // yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ tasya putro mahāvītaḥ paścimārdhasya rakṣitā // pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ svādūdakenodadhinā puṣkaraḥ parivāritaḥ // vistārānmaṇḍalāccaiva gomedāddviguṇena tu triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ // viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ // sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ // na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ // satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ // trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate // udbhidānyudakāni syur giriprasravaṇāni ca tulyottarakurūṇāṃ tu kālastatra tu sarvadā // sarvataḥ sukhakālo 'sau jarākleśavivarjitaḥ sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca // evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ dvīpasyānantaro yastu samudrastatsamastu vai // evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam apāṃ caiva samudrekāt samudra iti saṃjñitaḥ // ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // udayatīndau pūrve tu samudraḥ pūryate sadā prakṣīyamāne bahule kṣīyate 'stamite ca vai // āpūryamāṇo hyudadhir ātmanaivābhipūryate tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ // udayātpayasāṃ yogāt puṣpanty āpo yathā svayam tathā sa tu samudro 'pi vardhate śaśinodaye // anyūnānatiriktātmā vardhantyāpo hrasanti ca udaye 'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ // kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā daśottarāṇi pañcāhur aṅgulānāṃ śatāni ca // apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ // nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ śākadvīpe tu vai śākaḥ parvatastena cocyate // kuśadvīpe kuśastambo madhye janapadasya tu krauñcadvīpe giriḥ krauñcas tasya nāmnā nigadyate // śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ gomedake tu gomedaḥ parvatastena cocyate // nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ pūjyate sa mahādevair brahmāṃśo 'vyaktasambhavaḥ // tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ tatra devā upāsante trayastriṃśanmaharṣibhiḥ // sa tatra pūjyate devo devairmaharṣisattamaiḥ jambūdvīpātpravartante ratnāni vividhāni ca // dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai ārjavādbrahmacaryeṇa satyena ca damena ca // ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca // gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ bhojanaṃ cāprayatnena sadā svayamupasthitam // ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ pareṇa puṣkarasyātha āvṛtyāvasthito mahān // svādūdakasamudrastu sa samantād aveṣṭayat svādūdakasya paritaḥ śailastu parimaṇḍalaḥ // prakāśaścāprakāśaśca lokālokaḥ sa ucyate ālokastatra cārvākca nirālokastataḥ param // lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ // agnerdaśaguṇo vāyur dhārayañjyotirāsthitaḥ tiryakca maṇḍalo vāyur bhūtānyāveṣṭya dhārayan // daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai // bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat mahattattvaṃ hyanantena avyaktena tu dhāryate // ādhārādheyabhāvena vikārāste vikāriṇām pṛthvyādayo vikārāste paricchinnāḥ parasparam // parasparādhikāścaiva praviṣṭāśca parasparam evaṃ parasparotpannā dhāryante ca parasparam // yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt // pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te bhūtebhyaḥ paratas tebhyo hy alokaḥ sarvataḥ smṛtaḥ // tathā hyāloka ākāśe paricchinnāni sarvaśaḥ pātre mahati pātrāṇi yathā hyantargatāni ca // bhavantyanyonyahīnāni parasparasamāśrayāt tathā hyāloka ākāśe bhedāstvantargatāgatāḥ // kṛtānyetāni tattvāni anyonyasyādhikāni ca yāvadetāni tattvāni tāvadutpattirucyate // jantūnāmiha saṃskāro bhūteṣvantargateṣu vai pratyākhyāyeha bhūtāni kāryotpattir na vidyate // tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai te kāraṇātmakāścaiva syurbhedā mahadādayaḥ // ityevaṃ saṃniveśo 'yaṃ pṛthvyākrāntastu bhāgaśaḥ saptadvīpasamudrāṇāṃ yāthātathyena vai mayā // vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ // etāvatsaṃniveśastu mayā samyakprakāśitaḥ etāvadeva śrotavyaṃ saṃniveśasya pārthiva // Matsya-Purāṇa 124 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim sūryācandramasāvetau bhrājantau yāvadeva tu // saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ // paryāsaparimāṇaṃ ca candrādityau prakāśataḥ paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam // trīṃllokānprati sāmānyāt sūryo yātyavilambataḥ acirāttu prakāśena avanāttu raviḥ smṛtaḥ // bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ mahitatvānmahacchabdo hy asminnarthe nigadyate // asya bhāratavarṣasya viṣkambhāttulyavistṛtam maṇḍalaṃ bhāskarasyātha yojanaistannibodhata // navayojanasāhasro vistāro maṇḍalasya tu vistārāttriguṇaścāpi pariṇāho 'tra maṇḍale // viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ // saptadvīpasamudrāyā vistāro maṇḍalasya tu ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ abhimānino hyatītā ye tulyāste sāmprataistviha // devādevair atītāstu rūpairnāmabhireva ca tasmādvai sāmpratairdevair vakṣyāmi vasudhātalam // divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // tasyāścārdhapramāṇaṃ ca meroścaivottarottaram merormadhye pratidiśaṃ koṭirekā tu sā smṛtā // tathā śatasahasrāṇām ekonanavatiṃ punaḥ pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ // pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata tisraḥ koṭyastu vistārāt saṃkhyātāstu caturdiśam // tathā śatasahasrāṇām ekonāśītir ucyate saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ // vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ // tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam // tārakāsaṃniveśasya divi yāvattu maṇḍalam paryāptasaṃniveśasya bhūmestāvattu maṇḍalam // paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani // vastvekasārā māhendrī puṇyā hemapariṣkṛtā dakṣiṇena punarmeror mānasasya tu pṛṣṭhataḥ // vaivasvato nivasati yamaḥ saṃyamane pure pratīcyāṃ tu punarmeror mānasasya tu mūrdhani // suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ diśyuttarasyāṃ merostu mānasasyaiva mūrdhani // tulyā mahendrapuryāpi somasyāpi vibhāvarī mānasottarapṛṣṭhe tu lokapālāścaturdiśam // sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca lokapālopariṣṭāttu sarvato dakṣiṇāyane // kāṣṭhāgatasya sūryasya gatistatra nibodhata dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati // jyotiṣāṃ cakramādāya satataṃ parigacchati madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ // vaivasvate saṃyamane udyansūryaḥ pradṛśyate suṣāyāmardharātrastu vibhāvaryāstam eti ca // vaivasvate saṃyamane madhyāhne tu raviryadā suṣāyāmatha vāruṇyām uttiṣṭhansa tu dṛśyate // vibhāvaryāmardharātraṃ māhendryāmastameva ca suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā // vibhāvaryāṃ somapuryām uttiṣṭhati vibhāvasuḥ mahendrasyāmarāvatyām udgacchati divākaraḥ // ardharātraṃ saṃyamane vāruṇyāmastameti ca sa śīghrameva paryeti bhānurālātacakravat // bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati // udayāstamaye vāsāv uttiṣṭhati punaḥ punaḥ pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ // patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ udito vardhamānābhir madhyāhne tapate raviḥ // ataḥ paraṃ hrasantībhir gobhirastaṃ sa gacchati udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai // yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ // praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate sarveṣāmuttare merur lokālokasya dakṣiṇe // vidūrabhāvādarkasya bhūmereṣā gatasya ca śrayante raśmayo yasmāt tena rātrau na dṛśyate // ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ // triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata // pūrṇaṃ śatasahasrāṇām ekatriṃśacca sā smṛtā pañcāśacca sahasrāṇi tathānyānyadhikāni ca // mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām // parigacchati sūryo 'sau māsaṃ kāṣṭhāmudagdināt madhyena puṣkarasyātha bhramate dakṣiṇāyane // mānasottaramerostu antaraṃ triguṇaṃ smṛtam sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata // nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam tathā śatasahasrāṇi catvāriṃśacca pañca ca // ahorātrātpataṃgasya gatireṣā vidhīyate dakṣiṇādiṅnivṛtto 'sau viṣuvastho yadā raviḥ // kṣīrodasya samudrasyot tarato 'pi diśaṃ caran maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata // tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam tathā śatasahasrāṇi viṃśatyekādhikāni tu // śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet gomedasya paradvīpe uttarāṃ ca diśaṃ caran // uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu dakṣiṇottaramadhyāni tāni vindyād yathākramam // sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ // nāgavīthyuttarā vīthī hy ajavīthis tu dakṣiṇā ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ // abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ // rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā puṣyāśleṣā punarvasvor vīthī cairāvatī smṛtā // tisrastu vīthayo hyetā uttaro mārga ucyate pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet // pūrvottaraproṣṭhapadau govīthī revatī smṛtā śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam // etāstu vīthayas tisro madhyamo mārga ucyate hastaścitrā tathā svātī hy ajavīthiriti smṛtā // jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet // smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ kāṣṭhayorantaraṃ caitad vakṣyate yojanaiḥ punaḥ // etacchatasahasrāṇām ekatriṃśattu vai smṛtam śatāni trīṇi cānyāni trayastriṃśattathaiva ca // kāṣṭhayorantaraṃ hyetad yojanānāṃ prakīrtitam kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare // te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata ekaikamantaraṃ tadvad yuktānyetāni saptabhiḥ // sahasreṇātiriktā ca tato 'nyā pañcaviṃśatiḥ lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran // abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam // carannasāvudīcyāṃ ca hy aśītyā maṇḍalāñchatam abhyantaraṃ sa paryeti kramate maṇḍalāni tu // pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam // adhikānyaṣṭapañcāśad yojanāni tu vai punaḥ viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate // ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt kulālacakraparyanto yathā candro ravistathā // dakṣiṇe cakravatsūryas tathā śīghraṃ nivartate tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam // muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran kulālacakramadhyastho yathā mandaṃ prasarpati // udagyāne tathā sūryaḥ sarpate mandavikramaḥ tasmāddīrgheṇa kālena bhūmiṃ so 'lpāṃ prasarpati // sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran // tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ mṛtpiṇḍa iva madhyastho bhramate 'sau dhruvastathā // muhūrtaistriṃśatā tāvad ahorātraṃ bhuvo bhraman ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // uttarakramaṇe 'rkasya divā mandagatiḥ smṛtā tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ // dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate // evaṃ gativiśeṣeṇa vibhajanrātryahāni tu ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram // lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate // pārśvebhyo bāhyatas tāval lokālokaśca parvataḥ yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ // prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // abhyantare prakāśante lokālokasya vai gireḥ etāvāneva lokastu nirālokastataḥ param // loka ālokane dhātur nirālokastvalokatā lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman // tasmātsaṃdhyeti tāmāhur uṣāvyuṣṭairyathāntaram uṣā rātriḥ smṛtā viprair vyuṣṭiścāpi ahaḥ smṛtam // triṃśatkalo muhūrtastu ahaste daśa pañca ca hrāso vṛddhiraharbhāgair divasānāṃ yathā tu vai // saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte lekhāprabhṛtyathāditye trimuhūrtāgate tu vai // prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca tasmātprātargatātkālān muhūrtāḥ saṃgavas trayaḥ // madhyāhnastrimuhūrtastu tasmātkālādanantaram tasmānmadhyaṃdinātkālād aparāhṇa iti smṛtaḥ // traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ aparāhṇavyatītācca kālaḥ sāyaṃ sa ucyate // daśa pañca muhūrtāhno muhūrtās traya eva ca daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam // vardhatyato hrasatyeva ayane dakṣiṇottare ahastu grasate rātriṃ rātristu grasate ahaḥ // śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate ālokāntaḥ smṛto loko lokāccāloka ucyate // lokapālāḥ sthitāstatra lokālokasya madhyataḥ catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam // sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ // nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ lokapālāḥ sthitāstvete lokāloke caturdiśam // uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ // tatrāsate prajākāmā ṛṣayo ye 'gnihotriṇaḥ lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ // bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate prārabhante lokakāmās teṣāṃ panthāḥ sa dakṣiṇaḥ // calitaṃ te punardharmaṃ sthāpayanti yuge yuge saṃtaptatapasā caiva maryādābhiḥ śrutena ca // jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // evamāvartamānāste vartantyābhūtasaṃplavam aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām // saviturdakṣiṇaṃ mārgam āśrityābhūtasaṃplavam kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca icchādveṣaratāccaiva maithunopagamācca vai // tathā kāmakṛteneha sevanādviṣayasya ca ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire // prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ // aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām udakpanthā na paryantam āśrityābhūtasaṃplavam // te saṃprayogāllokasya mithunasya ca varjanāt īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt // tato 'nyakāmasaṃyoga śabdāder doṣadarśanāt ityetaiḥ kāraṇaiḥ śuddhais te 'mṛtatvaṃ hi bhejire // ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate trailokyasthitikālo hi na punarmāragāmiṇām // bhrūṇahatyāśvamedhādi pāpapuṇyanibhaiḥ param ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ // ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ // Matsya-Purāṇa 125 evaṃ śrutvā kathāṃ divyām abruvaṃllaumaharṣaṇim sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ // bhramanti kathametāni jyotīṃṣi ravimaṇḍale avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā // kaśca bhrāmayate tāni bhramanti yadi vā svayam etadveditum icchāmas tato nigada sattama // bhūtasaṃmohanaṃ hyetad bruvato me nibodhata pratyakṣamapi dṛśyaṃ tat saṃmohayati vai prajāḥ // yo 'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ uttānapādaputro 'sau meḍhībhūto dhruvo divi // saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha bhramantamanusarpanti nakṣatrāṇi ca cakravat // dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ vātānīkamayair bandhair dhruve baddhaḥ prasarpati // teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ astodayāstathotpātā ayane dakṣiṇottare // viṣuvadgrahavarṇaśca sarvametaddhruveritam jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ // dvitīya āvahanvāyur meghāste tvabhisaṃśritāḥ ito yojanamātrācca adhyardhavikṛtā api // vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ // śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ puṣkarāvartakā nāma kāraṇeneha śabditāḥ // nānārūpadharāścaiva mahāghorasvarāśca te kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ // vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // yasmin brahmā samutpannaś caturvaktraḥ svayaṃ prabhuḥ tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ // teṣāmāpyāyanaṃ dhūmaḥ sarveṣām aviśeṣataḥ teṣāṃ śreṣṭhaśca parjanyaś catvāraścaiva diggajāḥ // gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam // parjanyo diggajāścaiva hemante śītasambhavam tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye // ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ yau 'sau bibharti bhagavān gaṅgāmākāśagocarām // divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // udagdhimavataḥ śailasy -ottare caiva dakṣiṇe puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye // tasminpravartate varṣaṃ tattuṣārasamudbhavam tato himavato vāyur himaṃ tatra samudbhavam // ānayatyātmavegena siñcayāno mahāgirim himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // ibhāsye ca tataḥ paścād idaṃ bhūtavivṛddhaye varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye // meghāścāpyāyanaṃ caiva sarvametatprakīrtitam sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā śubhāśubhaphalānīha dhruvātsarvaṃ pravartate // dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati sarvabhūtaśarīreṣu tv āpo hyanuśritāśca yāḥ // dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ // tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam tejobhiḥ sarvalokebhya ādatte raśmibhirjalam // samudrādvāyusaṃyogād vahantyāpo gabhastayaḥ tatastvṛtuvaśātkāle parivartandivākaraḥ // niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ // mehanācca miher dhātor meghatvaṃ vyañjayanti ca na bhraśyante tato hyāpas tasmādabhrasya vai sthitiḥ sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ // dhruveṇādhiṣṭhito vāyur vṛṣṭiṃ saṃharate punaḥ grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam // cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate // sthitena tvekacakreṇa pañcāreṇa triṇābhinā hiraṇmayenāṇunā vai aṣṭacakraikaneminā cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā // śatayojanasāhasro vistārāyāma ucyate dviguṇā ca rathopasthād īṣādaṇḍaḥ pramāṇataḥ // sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // chandobhirvājirūpaistair yathācakraṃ samāsthitaiḥ vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ // tenāsau carati vyomni bhāsvānanudinaṃ divi athāṅgāni tu sūryasya pratyaṅgāni rathasya ca saṃvatsarasyāvayavaiḥ kalpitāni yathākramam // aharnābhistu sūryasya ekacakrasya vai smṛtaḥ arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ // tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai nimeṣaścānukarṣo 'sya īṣā cāsya kalā smṛtā // yugākṣakoṭī te tasya arthakāmāvubhau smṛtau saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā // gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam // cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ // akṣaḥ sahaiva cakreṇa bhramate 'sau dhruveritaḥ evamarthavaśāttasya saṃniveśo rathasya tu // tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ tenāsau taraṇirdevo nabhasaḥ sarpate divam // yugākṣakoṭī te tasya dakṣiṇe syandanasya tu bhramato bhramato raśmī tau cakrayugayostu vai // maṇḍalāni bhramante 'sya khecarasya rathasya tu kulālacakrabhramavan maṇḍalaṃ sarvatodiśam // yugākṣakoṭī te tasya vātormī syandanasya tu saṃkramete dhruvamaho maṇḍale sarvatodiśam // bhramatastasya raśmī te maṇḍale tūttarāyaṇe vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu // yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu dhruveṇa pragṛhītau tau rathau yau vanato ravim // ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran dhruveṇa mucyamānena punā raśmiyugena ca // tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu udveṣṭayanvai vegena maṇḍalāni tu gacchati // Matsya-Purāṇa 126 sa ratho 'dhiṣṭhito devair māsi māsi yathākramam tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha // gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ ete vasanti vai sūrye māsau dvau dvau krameṇa ca // dhātāryamā pulastyaśca pulahaśca prajāpatī uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau // tumburur nāradaścaiva gandharvau gāyatāṃ varau kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā // grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau // madhumādhavayorhyeṣa gaṇo vasati bhāskare vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai // ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau menakā sahajanyā ca hāhā hūhūśca gāyakau // rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau puruṣādo vadhaścaiva yātudhānau tu tau smṛtau // ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ tataḥ sūrye punaścānyā nivasanti sma devatāḥ // indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ // viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi pramlocetyapsarāścaiva nimrocantī ca te ubhe // yātudhānastathā hetir vyāghraścaiva tu tāvubhau nabhasyanabhasoretair vasantaśca divākare // māsau dvau devatāḥ sūrye vasanti ca śaradṛtau parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ // citrasenaśca gandharvas tathā vā suruciśca yaḥ viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe // nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ senajicca suṣeṇaśca senānīr grāmaṇīs tathā // cāro vātaśca dvāvetau yātudhānāvubhau smṛtau vasantyete ca vai sūrye māsayośca tviṣorjayoḥ // haimantikau ca dvau māsau nivasanti divākare aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau // bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau // apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau // vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau sahe caiva sahasye ca vasantyete divākare // tatastu śiśire cāpi māsayornivasanti te tvaṣṭā viṣṇurjamadagnir viśvāmitrastathaiva ca // kādraveyau tathā nāgau kambalāśvatarāvubhau gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau // tilottamāpsarāścaiva devī rambhā manoramā grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ // brahmopetaśca vai rakṣo yajñopetastathaiva ca ityete nivasanti sma dvau dvau māsau divākare // sthānābhimānino hyete gaṇā dvādaśa saptakāḥ sūryamāpādayantyete tejasā teja uttamam // grathitaistu vacobhiśca stuvanti ṛṣayo ravim gandharvāpsarasaścaiva gītanṛtyairupāsate // vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca // vālakhilyā nayantyastaṃ parivāryodayādravim eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ // yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam tathā tapatyasau sūryas teṣāmiddhastu tejasā // bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā mānavānāṃ śubhairhyetair hriyate duritaṃ tu vai // duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit ete sahaiva sūryeṇa bhramanti sānugā divi // tapantaśca japantaśca hlādayantaśca vai prajāḥ gopāyanti sma bhūtāni īhante hyanukampayā // sthānābhimānināṃ hyetat sthānaṃ manvantareṣu vai atītānāgatānāṃ ca vartante sāmprataṃ ca ye // evaṃ vasanti vai sūrye saptakāste caturdaśa caturdaśeṣu vartante gaṇā manvantareṣu vai // grīṣme hime ca varṣāsu muñcamānā yathākramam dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam // gacchatyasāvanudinaṃ parivṛtya raśmīn devānpitṝṃśca manujāṃśca sutarpayanvai śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti // māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu sarve 'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ vṛṣṭyābhivṛṣṭābhir athauṣadhībhir martyā athānnena kṣudhaṃ jayanti // tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ // ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati tatra tairakramairaśvaiḥ sarpate 'sau dinakṣaye // harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ // ahorātraṃ rathenāsāv ekacakreṇa vai bhraman saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam // chandorūpaiśca tairaśvair yutaścakraṃ tataḥ sthitiḥ kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ // haritairavyathaiḥ piṅgair īśvarair brahmavādibhiḥ bāhyato 'nantaraṃ caiva maṇḍalaṃ divasakramāt // kalpādau samprayuktāśca vahantyābhūtasaṃplavam āvṛto vālakhilyaiśca bhramate rātryahāni tu // grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ // pataṃgaiḥ patagairaśvair bhrāmyamāṇo divaspatiḥ vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī // hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ // apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ sahāraistaistribhiścakrair yuktaḥ śuklairhayottamaiḥ // daśabhisturagairdivyair asaṅgais tanmanojavaiḥ sakṛdyukte rathe tasmin vahantastvāyugakṣayam // saṃgṛhītā rathe tasmiñ chvetaścakṣuḥśravāśca vai aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ // ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ aṃśumān saptadhātuśca haṃso vyomamṛgastathā // ityete nāmabhiścaiva daśa candramaso hayāḥ evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam // devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati somasya śuklapakṣādau bhāskare parataḥ sthite // āpūryate paro bhāgaḥ somasya tu ahaḥkramāt tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ // pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt // suṣumnāpyayamānasya śukle vardhanti vai kalāḥ tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ // evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt tato dvitīyāprabhṛti bahulasya caturdaśī // apāṃ sāramayasyendo rasamātrātmakasya ca pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam // saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate // ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai // prakṣīyate pare hyātmā pīyamānakalākramāt trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu // trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ // kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca evaṃ dinakramātpīte devaiścāpi niśākare // pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare tato 'parāhṇe pitaro jaghanyadivase punaḥ // pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // ardhamāsasamāptau tu pītvā gacchanti te 'mṛtam saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ // kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ // saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ // pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām yāvacca kṣīyate tasmād bhāgaḥ pañcadaśastu saḥ // amāvāsyāṃ tathā tasya antarā pūryate paraḥ vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau evaṃ sūryanimitte te kṣayavṛddhī niśākare // Matsya-Purāṇa 127 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ // yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ // śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca daśabhistu mahābhāgair uttamairvātasambhavaiḥ // tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ sarpate 'sau kumāro vai ṛjuvakrānuvakragaḥ // ataścāṅgiraso vidvān devācāryo bṛhaspatiḥ gaurāśvena tu raukmeṇa syandanena visarpati // yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ abdaṃ vasati yo rāśau svadiśaṃ tena gacchati // yuktenāṣṭābhir aśvaiśca sadhvajairagnisaṃnibhaiḥ rathena kṣipravegeṇa bhārgavastena gacchati // tataḥ śanaiścaro 'pyaśvaiḥ sabalair vātaraṃhasaiḥ kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ // svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ // ādityanilayo rāhuḥ somaṃ gacchati parvasu ādityameti somācca tamaso 'nteṣu parvasu // tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ // ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ // ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // paribhramanti tadbaddhāś candrasūryagrahā divi yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ // yathā nadyudake nostu udakena sahohyate tathā devagṛhāṇi syur uhyante vātaraṃhasā tasmādyāni pragṛhyante vyomni devagṛhā iti // yāvatyaścaiva tārāḥ syus tāvanto 'sya marīcayaḥ sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // alātacakravadyānti vātacakreritāni tu yasmātpravahate tāni pravahastena sa smṛtaḥ // evaṃ dhruve niyukto 'sau bhramate jyotiṣāṃ gaṇaḥ eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi // yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati śiśumāraśarīrasthā yāvatyastārakāstu tāḥ // varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ // uttānapādastasyātha vijñeyaḥ sottaro hanuḥ yajño 'dharastu vijñeyo dharmo mūrdhānamāśritaḥ // hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ varuṇaścāryamā caiva paścime tasya sakthinī // śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ pucche 'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ // eṣa tārāmayaḥ stambho nāstameti na vodayam nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ // eka eva bhramatyeṣa merorantaramūrdhani jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ merumālokayanneva pratiyāti pradakṣiṇam // Matsya-Purāṇa 128 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya // etatsarvaṃ pravakṣyāmi sūryācandramasorgatim yathā devagṛhāṇi syuḥ sūryācandramasostathā // agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā avyākṛtamidaṃ tvāsīn naiśena tamasā vṛtam // caturbhūtāvaśiṣṭe 'smin brahmaṇā samadhiṣṭhite svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ // khadyotarūpī vicarann āvirbhāvaṃ vyacintayat jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā // sa saṃbhṛtya prakāśārthaṃ tridhā tulyo 'bhavatpunaḥ pācako yastu loke 'smin pārthivaḥ so 'gnirucyate // yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ // tejobhiścāpyate kaścit kaścidevāpyanindhanaḥ kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ // arciṣmānpacano 'gnistu niṣprabhaḥ saumyalakṣaṇaḥ yaścāsau maṇḍale śukle nirūṣmā na prakāśate // prabhā saurī tu pādena astaṃ yāti divākare agnimāviśate rātrau tasmādagniḥ prakāśate // udite tu punaḥ sūrye ūṣmāgnestu samāviśat pādena tejasaścāgnes tasmāt saṃtapate divā // prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī parasparānupraveśād āpyāyete divāniśam // uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ // tasmāttāmrā bhavantyāpo divārātripraveśanāt astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ // tasmānnaktaṃ punaḥ śuklā hy āpo dṛśyanti bhāsurāḥ etena kramayogeṇa bhūmyardhe dakṣiṇottare // udayāstamaye hyatra ahorātraṃ viśaty apaḥ yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ // sahasrapādastveṣo 'gnī raktakumbhanibhastu saḥ ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // apo nadīsamudrebhyo hradakūpebhya eva ca tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ // tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ candanāścaiva medhyāśca ketanāś cetanāstathā // amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ himodbhavāśca te 'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ // etā madhyāstathānyāśca hlādinyo himasarjanāḥ śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ // śuklāstā nāmataḥ sarvās triṃśato gharmasarjanāḥ saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi amṛtena surānsarvān saṃtataṃ paritarpayan // vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // hemante śiśire caiva himotsargas tribhiḥ punaḥ oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ // sūryo 'maratvamamṛte trayas triṣu niyacchati evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam // bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam // nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ // suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate harikeśaḥ purastāttu yo vai nakṣatrayonikṛt // dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham viśvāvasuśca yaḥ paścāc chukrayoniśca sa smṛtaḥ // saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca ṣaṣṭhastu hyaśvabhū raśmir yoniḥ sa hi bṛhaspateḥ // śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ na kṣīyate yatastāni tasmānnakṣatratā smṛtā // kṣetrāṇyetāni vai sūryam āpatanti gabhastibhiḥ kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ // asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ // divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ tapanastejaso yogād āditya iti gadyate // sravatiḥ syandanārthe ca dhātureṣa nigadyate sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ // bahvarthaścanda ityeṣa pradhāno dhāturucyate śuklatve hyamṛtatve ca śītatve hlādane 'pi ca // sūryācandramasordivye maṇḍale bhāsvare khage jalatejomaye śukle vṛttakumbhanibhe śubhe // vasanti karmadevāstu sthānānyetāni sarvaśaḥ manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ // tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ // śanaiścaro 'viśatsthānam evaṃ śānaiścaraṃ tathā budho 'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca // nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai // sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam manvantareṣu sarveṣu devasthānāni tāni vai // abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ atītāstu sahātītair bhāvyā bhāvyaiḥ suraiḥ saha // vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ // dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ śukro daityastu vijñeyo bhārgavo 'surayājakaḥ // bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ budho manoharaścaiva śaśiputrastu sa smṛtaḥ // śanaiścaro virūpaśca saṃjñāputro vivasvataḥ agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ // nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ svarbhānuḥ siṃhikāputro bhūtasaṃsādhano 'suraḥ // candrārkagrahanakṣatreṣv abhimānī prakīrtitaḥ sthānānyetāni coktāni sthāninyaścaiva devatāḥ // śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā // āśāsthānaṃ manojñasya raviraśmigṛhe sthitam śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ // lohito navaraśmistu sthānamāpyaṃ tu tasya vai bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ // aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam // sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu // dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam // sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ yojanārdhapramāṇāni tābhyo 'nyāni gaṇāni tu // tulyo bhūtvā tu svarbhānus tadadhastātprasarpati uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim // brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam ādityātsa tu niṣkramya somaṃ gacchati parvasu // ādityameti somācca punaḥ saureṣu parvasu svabhāsā tudate yasmāt svarbhānuriti sa smṛtaḥ // candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ // bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau // vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // budhena samarūpāṇi vistārānmaṇḍalāttu vai tārānakṣatrarūpāṇi hīnāni tu parasparam // śatāni pañca catvāri trīṇi dve caikameva ca sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ // yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ // sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ tebhyo 'dhastāttu catvāraḥ punaścānye mahāgrahāḥ // somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ // sarveṣāṃ tu grahāṇāṃ vai sūryo 'dhastātprasarpati vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī // nakṣatramaṇḍalaṃ cāpi somādūrdhvaṃ prasarpati nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ // vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ // śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve // dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca grahāntaram athaikaikam ūrdhvaṃ nakṣatramaṇḍalāt // tārāgrahāntarāṇi syur uparyuparyadhiṣṭhitam grahāśca candrasūryau ca divi divyena tejasā // nakṣatreṣu ca yujyante gacchanto niyatakramāt candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ // samāgame ca bhede ca paśyanti yugapatprajāḥ parasparaṃ sthitā hyevaṃ yujyante ca parasparam // asaṃkareṇa vijñeyas teṣāṃ yogastu vai budhaiḥ ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ // dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai // ityeṣo 'rkavaśenaiva saṃniveśastu jyotiṣām āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa // sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ lokasaṃvyavahārārtham īśvareṇa vinirmitaḥ // kalpādau buddhipūrvaṃ tu sthāpito 'sau svayambhuvā ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ // vaiśvarūpaṃ pradhānasya pariṇāho 'sya yaḥ smṛtaḥ teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā // Matsya-Purāṇa 129 kathaṃ jagāma bhagavān purāritvaṃ maheśvaraḥ dadāha ca kathaṃ devas tanno vistarato vada // pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam devenaikeṣuṇā dagdhaṃ tathā no vada mānada // śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ mayo nāma mahāmāyo māyānāṃ janako 'suraḥ // nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt // tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ vidyunmālī ca balavāṃs tārakākhyaśca vīryavān // mayatejaḥsamākrāntau tepaturmayapārśvagau lokā iva yathā mūrtās trayas traya ivāgnayaḥ // lokatrayaṃ tāpayantas te tepurdānavāstapaḥ hemante jalaśayyāsu grīṣme pañcatape tathā // varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca // anyadācaritāhārāḥ paṅkenācitavalkalāḥ magnāḥ śaivālapaṅkeṣu vimalāvimaleṣu ca // nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā // niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ // teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ tataḥ sāhasakartāraḥ prāhuste sahasāgatam // svakaṃ pitāmahaṃ daityās taṃ vai tuṣṭuvureva ca atha tāndānavānbrahmā tapasā tapanaprabhān // uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā varado 'haṃ hi vo vatsās tapastoṣita āgataḥ // vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām ityevamucyamānāstu pratipannaṃ pitāmaham // viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye // nirjitāstāḍitāścaiva hatāścāpyāyudhairapi devairvairānubandhācca dhāvanto bhayavepitāḥ // śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ so 'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca // icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram tasmiṃśca tripure durge matkṛte kṛtināṃ vara // bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ // alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā // uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam sarvāmaratvaṃ naivāsti asadvṛttasya dānava // tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ // prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet // samaṃ sa saṃyuge hanyād avadhyaṃ śeṣato bhavet evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ // svapne labdho yathārtho vai tatraivādarśanaṃ yayau gate pitāmahe daityā gatā mayaraviprabhāḥ // varadānādvirejuste tapasā ca mahābalāḥ sa mayastu mahābuddhir dānavo vṛṣasattamaḥ // durgaṃ vyavasitaḥ kartum iti cācintayattadā kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam // vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ yathācaikeṣuṇā tena tatpuraṃ na hi hanyate // devaistathā vidhātavyaṃ mayā mativicāraṇam vistāro yojanaśatam ekaikasya purasya tu // kāryasteṣāṃ ca viṣkambhaś caikaikaśatayojanam puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati // puṣyayogeṇa ca divi sameṣyanti parasparam puṣyayogeṇa yuktāni yastānyāsādayiṣyati // purāṇyekaprahāreṇa śatāni nihaniṣyati āyasaṃ tu kṣititale rājataṃ tu nabhastale // rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati śatayojanaviṣkambhair antaraistaddurāsadam // aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam // satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // Matsya-Purāṇa 130 iti cintāyuto daityo divyopāyaprabhāvajam cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam // prākāro 'nena mārgeṇa iha vāmutra gopuram iha cāṭṭālakadvāram iha cāṭṭālagopuram // rājamārga itaścāpi vipulo bhavatāmiti rathyoparathyāḥ sattrikā iha catvara eva ca // idamantaḥpurasthānaṃ rudrāyatanamatra ca savaṭāni taḍāgāni hy atra vāpyaḥ sarāṃsi ca // ārāmāśca sabhāścātra udyānānyatra vā tathā upanirgamo dānavānāṃ bhavatyatra manoharaḥ // ityevaṃ mānasaṃ tatrā kalpayatpurakalpavit mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam // kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram tārakākhyo 'dhipastatra kṛtasthānādhipo 'vasat // yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ // suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram svayameva mayastatra gatastadadhipaḥ prabhuḥ // tārakasya puraṃ tatra śatayojanamantaram vidyunmālipuraṃ cāpi śatayojanake 'ntare // meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat puṣyasaṃyogamātreṇa kālena sa mayaḥ purā // kṛtavāṃstripuraṃ daityas trinetraḥ puṣpakaṃ yathā yena yena mayo yāti prakurvāṇaḥ puraṃ purāt // praśastāstatra tatraiva vāruṇyāmālayāḥ svayam rukmarūpyāyasānāṃ ca śataśo 'tha sahasraśaḥ // ratnācitāni śobhante purāṇyamaravidviṣām prāsādaśatajuṣṭāni kūṭāgārotkaṭāni ca // sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca sodyānavāpīkūpāni sapadmasaravanti ca // aśokavanabhūtāni kokilārutavanti ca citraśālāviśālāni catuḥśālottamāni ca // saptāṣṭadaśabhaumāni satkṛtāni mayena ca bahudhvajapatākāni sragdāmālaṃkṛtāni ca // kiṅkiṇījālaśabdāni gandhavanti mahānti ca susaṃyuktopaliptāni puṣpanaivedyavanti ca // yajñadhūmāndhakārāṇi saṃpūrṇakalaśāni ca gaganāvaraṇābhāni haṃsapaṅktinibhāni ca // paṅktīkṛtāni rājante gṛhāṇi tripure pure muktākalāpairlambadbhir hasantīva śaśiśriyam // mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ pañcendriyasukhairnityaṃ samaiḥ satpuruṣairiva // hemarājatalohādya maṇiratnāñjanāṅkitāḥ prākārāstripure tasmin giriprākārasaṃnibhāḥ // ekaikasminpure tasmin gopurāṇāṃ śataṃ śatam sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat // nūpurārāvaramyāṇi tripure tatpurāṇyapi svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca // ārāmaiśca vihāraiśca taḍāgavaṭacatvaraiḥ sarobhiśca saridbhiśca vanaiścopavanairapi // divyabhogopabhogāni nānāratnayutāni ca puṣpotkaraiśca subhagās tripurasyopanirgamāḥ parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ // niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ // tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ // Matsya-Purāṇa 131 nirmite tripure durge mayenāsuraśilpinā taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // sakalatrāḥ saputrāśca śastravanto 'ntakopamāḥ mayādiṣṭāni viviśur gṛhāṇi hṛṣitāśca te // siṃhā vanamivāneke makarā iva sāgaram roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // sutalādapi niṣpatya pātālāddānavālayāt upatasthuḥ payodābhā ye ca giryupajīvinaḥ // yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt tasya tasya mayastatra māyayā vidadhāti saḥ // sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca ārāmeṣu sacūteṣu tapodhanavaneṣu ca // svaṅgāścandanadigdhāṅgāṃ mātaṃgāḥ samadā iva mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ nārībhiḥ satataṃ remur muditāścaiva dānavāḥ // mayena nirmite sthāne modamānā mahāsurāḥ arthe dharme ca kāme ca nidadhuste matīḥ svayam // teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā vimuktakalahāścāpi prītayaḥ pracurābhavan // nādharmastripurasthānāṃ bādhate vīryavānapi arcayanto diteḥ putrās tripurāyatane haram // puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān svanūpuraravonmiśrān veṇuvīṇāravānapi // hāsaśca varanārīṇāṃ cittavyākulakārakaḥ tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // teṣāmarcayatāṃ devān brāhmaṇāṃśca namasyatām dharmārthakāmamantrāṇāṃ mahānkālo 'bhyavartata // athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // sarva ete viśantastu mayena tripurāntaram svapne bhayāvahā dṛṣṭā āviśantastu dānavān // udite ca sahasrāṃśau śubhabhāsākare ravau mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // merukūṭanibhe ramya āsane svarṇamaṇḍite āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ upaviṣṭau mayasyānte hastinaḥ kalabhāviva // tataḥ surārayaḥ sarve 'śeṣakopā raṇājire upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca mayo māyāvijanaka ityuvāca sa dānavān // khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ niśāmayadhvaṃ svapno 'yaṃ mayā dṛṣṭo bhayāvahaḥ // catasraḥ pramadāstatra trayo martyā bhayāvahāḥ kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // praviśya ruṣitāste ca purāṇyatulavikramāḥ praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā saha strībhirhasantī ca cumbane pramadā yathā puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // yadi vo 'haṃ kṣamo rājā yadidaṃ vettha ceddhitam nibodhadhvaṃ sumanaso na cāsūyitum arhatha // kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca satye dame ca dharme ca munivāde ca tiṣṭhata // śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ yadi nāmāsya svapnasya hy evaṃ coparamo bhavet // kupyate no dhruvaṃ rudro devadevastrilocanaḥ bhaviṣyāṇi ca dṛśyante yato nastripure 'surāḥ // kalahaṃ varjayantaśca arjayantas tathārjavam svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // vināśam upapaśyanto hy alakṣmyā vyāpitāsurāḥ tatraiva dṛṣṭvā te 'nyonyaṃ sakrodhāpūritekṣaṇāḥ // atha daivaparidhvastā dānavāstripurālayāḥ hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // dviṣanti brāhmaṇānpuṇyān na cārcanti hi devatāḥ guruṃ caiva na manyante hy anyonyaṃ cāpi cukrudhuḥ // kalaheṣu ca sajjante svadharmeṣu hasanti ca parasparaṃ ca nindanti ahamityeva vādinaḥ // uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ akasmātsāśrunayanā jāyante ca samutsukāḥ // dadhisaktūnpayaścaiva kapitthāni ca rātriṣu bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // mayena vāryamāṇā api te vināśamupasthitāḥ vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ vidhvaṃsayanti saṃkruddhās tapodhanavanāni ca // vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // Matsya-Purāṇa 132 aśīleṣu praduṣṭeṣu dānaveṣu durātmasu lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu trailokye bhayasaṃmūḍhe tamondhanvam upāgate // ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham // te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam // varaguptāstavaiveha dānavāstripurālayāḥ bādhante 'smānyathā preṣyān anuśādhi tato 'nagha // meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha // devaveśmaprabhaṅgāśca āśramabhraṃśanāni ca dānavairlomamohāndhaiḥ kriyante ca bhramanti ca // yadi na trāyase lokaṃ dānavairvidrutaṃ drutam dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat // ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ // bhayasya yo varo datto mayā matimatāṃ varāḥ tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ // tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ // bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ yastu caikaprahāreṇa puraṃ hanyāt sadānavam // tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim // te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam yathā caikaprahāreṇa hanyate vai bhavena tu puṣyayogeṇa yuktāni tāni caikakṣaṇena tu // tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ // taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam paśyanti comayā sārdhaṃ nandinā ca mahātmanā // agnivarṇamajaṃ devam agnikuṇḍanibhekṣaṇam agnyādityasahasrābham agnivarṇavibhūṣitam // candrāvayavalakṣmāṇaṃ candrasaumyatarānanam āgamya tamajaṃ devam atha taṃ nīlalohitam astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim // namo bhavāya śarvāya rudrāya varadāya ca paśūnāṃ pataye nityam ugrāya ca kapardine // mahādevāya bhīmāya tryambakāya ca śāntaye īśānāya bhayaghnāya namastvandhakaghātine // nīlagrīvāya bhīmāya vedhase vedhasā stute kumāraśatrunighnāya kumārajanakāya ca // vilohitāya dhūmrāya varāya krathanāya ca nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine // uragāya trinetrāya hiraṇyavasuretase acintyāyāmbikābhartre sarvadevastutāya ca // vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe tapyamānāya salile brahmaṇyāyājitāya ca // viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate namo 'stu divyarūpāya prabhave divyaśambhave // abhigamyāya kāmyāya stutyāyārcyāya sarvadā bhaktānukampine nityaṃ diśate yanmanogatam // Matsya-Purāṇa 133 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat // bho devāḥ svāgataṃ vo 'stu brūta yadvo manogatam tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ // yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ // vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca // evamuktāstu devena premṇā sabrahmakāḥ surāḥ rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te // bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ // mayo nāma diteḥ putras trinetra kalahapriyaḥ tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram // tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ bādhante 'smānmahādeva preṣyamasvāminaṃ yathā // udyānāni ca bhagnāni nandanādīni yāni ca varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ // indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ airāvatādyā apahṛtā devatānāṃ maheśvara // ye cendrarathamukhyāś ca harayo 'pahṛtāsuraiḥ jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ // ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // trinetra evamuktastu devaiḥ śakrapurogamaiḥ uvāca devāndeveśo varado vṛṣavāhanaḥ // vyapagacchatu vo devā mahaddānavajaṃ bhayam tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat // yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // digvāsasā tathoktāste sapitāmahakāḥ surāḥ tathetyuktvā mahādevaṃ cakruste rathamuttamam // dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau adhiṣṭhānaṃ śiro meror akṣo mandara eva ca // cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ // rathanemidvayaṃ cakrur devā brahmapuraḥsarāḥ ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ // kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam bhārgavaścāṅgirāścaiva budho 'ṅgāraka eva ca // śanaiścarastathā cātra sarve te devasattamāḥ varūthaṃ gaganaṃ cakruś cārurūpaṃ rathasya te // kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī vitastā ca vipāśā ca yamunā gaṇḍakī tathā // sarasvatī devikā ca tathā ca sarayūrapi etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe // dhṛtarāṣṭrāśca ye nāgās te ca veśyātmakāḥ kṛtāḥ vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ // te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ // surasā saramā kadrūr vinatā śucireva ca tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā // brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ gadā bhūtvā śaktayaśca tadā devarathe 'bhyayuḥ // yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ // tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat // ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ vedāś catvāra evaite catvārasturagābhavan // annadānapurogāṇi yāni dānāni kānicit tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ // padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau nāgā babhūvurevaite hayānāṃ vālabandhanāḥ // oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ upadravāḥ pratīkārāḥ paśubandheṣṭayastathā // yajñopavāhānyetāni tasmiṃllokarathe śubhe maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ // pratoda oṃkāra evāsīt tadagraṃ ca vaṣaṭkṛtam sinīvālī kuhū rākā tathā cānumatiḥ śubhā yoktrāṇyāsaṃsturaṃgāṇām apasarpaṇavigrahāḥ // kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca avadātāḥ patākāstu babhūvuḥ pavaneritāḥ // ṛtubhiśca kṛtaḥ ṣaḍbhir dhanuḥ saṃvatsaro 'bhavat ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā // kālo hi bhagavānrudras taṃ ca saṃvatsaraṃ viduḥ tasmādumā kālarātrir dhanuṣo jyājarābhavat // sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ sa iṣurviṣṇusomāgni tridaivatamayo 'bhavat // ānanaṃ hyagnirabhavac chalyaṃ somastamonudaḥ tejasaḥ samavāyo 'tha ceṣostejo rathāṅgadhṛk // tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam // kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ lokādhipatimabhyetya idaṃ vacanamabruvan // saṃskṛto 'yaṃ ratho 'smābhis tava dānavaśatrujit idamāpatparitrāṇaṃ devānsendrapurogamān // taṃ meruśikharākāraṃ trailokyarathamuttamam praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ // muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ uvāca sendrānamarān amarādhipatiḥ svayam // yādṛśo 'yaṃ rathaḥ kḷpto yuṣmābhirmama sattamāḥ īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām // ityuktvā devadevena devā viddhā iveṣubhiḥ avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan // mahādevasya devo 'nyaḥ ko nāma sadṛśo bhavet muktvā cakrāyudhaṃ devaṃ so 'pyasyeṣuṃ samāśritaḥ // dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ niśvasantaḥ surāḥ sarve kathametaditi bruvan // deveṣvāha devadevo lokanāthasya dhūrgatān ahaṃ sārathirityuktvā jagrāhāśvāṃstato 'grajaḥ // tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam // bhagavānapi viśveśo rathasthe vai pitāmahe sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ // ārohati rathaṃ deve hy aśvā harabharāturāḥ jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt ujjahāra pitṝnārtān suputra iva duḥkhitān // tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ // tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ svayambhūḥ prayayau vāhān anumantrya yathājavam // grasamānā ivākāśaṃ muṣṇanta iva medinīm mukhebhyaḥ sasṛjuḥ śvāsān ucchvasanta ivoragāḥ // svayambhuvā codyamānāś coditena kapardinā vrajanti te 'śvā javanāḥ kṣayakāla ivānilāḥ // dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām ākramya nandī vṛṣabhas tasthau tasmiñchivecchayā // bhārgavāṅgirasau devau daṇḍahastau raviprabhau rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau // śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā // yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam // mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā guha āsthāya varado yugopamarathaṃ pituḥ // nandīśvaraśca bhagavāñ chūlamādāya dīptimān pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā // pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam // bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ // haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare // karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ / pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato 'rṇavaḥ vrajati rathavaro 'tibhāsvaro hy aśaninipātapayodaniḥsvanaḥ // Matsya-Purāṇa 134 pūjyamāne rathe tasmiṃl lokairdeve rathe sthite pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti // īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe jayatsu vipreṣu tathā garjatsu turageṣu ca // raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ // autpātikaṃ tu daityānāṃ tripure vartate dhruvam nāradaścātra bhagavān prādurbhūtastapodhanaḥ // āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ nāradaṃ pūjayāmāsur brahmāṇamiva vāsavaḥ // teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ nāradaḥ sukhamāsīnaḥ kāñcane paramāsane // mayastu sukhamāsīne nārade nāradodbhave yathārhaṃ dānavaiḥ sārdham āsīno dānavādhipaḥ // āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ // autpātikaṃ pure 'smākaṃ yathā nānyatra kutracit vartate vartamānajña vada tvaṃ hi ca nārada // dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param vinā ca vāyunā ketuḥ patate ca tathā bhuvi // aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram // bhagavannāstyaviditam utpāteṣu tavānagha anāgatamatītaṃ ca bhavāñjānāti tattvataḥ // tadetanno bhayasthānam utpātābhiniveditam kathayasva muniśreṣṭha prapannasya tu nārada // ityukto nāradastena mayenāmayavarjitaḥ // śṛṇu dānava tattvena bhavantyautpātikā yathā dharmeti dhāraṇe dhātur māhātmye caiva paṭhyate dhāraṇācca mahattvena dharma eṣa nirucyate // sa iṣṭaprāpako dharma ācāryairupadiśyate itaraścāniṣṭaphala ācāryairnopadiśyate // utpathānmārgamāgacchen mārgācceva vimārgatām vināśastasya nirdeśya iti vedavido viduḥ // tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām // tadetānyevamādīni utpātāveditāni ca vaināśikāni dṛśyante dānavānāṃ tathaiva ca // eṣa rudraḥ samāsthāya mahālokamayaṃ ratham āyāti tripuraṃ hantuṃ maya tvāmasurānapi // sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram yāsyase saha putreṇa dānavaiḥ saha mānada // ityevamāvedya bhayaṃ dānavopasthitaṃ mahat dānavānāṃ punardevo deveśapadamāgataḥ // nārade tu munau yāte mayo dānavanāyakaḥ śūrasaṃmatamityevaṃ dānavānāha dānavaḥ // śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // jitvā vayaṃ bhaviṣyāmaḥ sarve 'marasabhāsadaḥ devāṃśca sendrakānhatvā lokānbhokṣyāmahe 'surāḥ // aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca // namogatāstathā śūrā devatā viditā hi vaḥ tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi yuvatijanaviṣaṇṇamānasaṃ tat tripurapuraṃ sahasā viveśa rājā // atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo 'bhūt // Matsya-Purāṇa 135 tato raṇe devabalaṃ nārado 'bhyagamatpunaḥ āgatya caiva tripurāt sabhāyāmāsthitaḥ svayam // ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam yatra yajño balervṛtto baliryatra ca saṃyataḥ // devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ // devānāṃ yatra vṛttāni kanyādānāni yāni ca reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ // lokapālāḥ sadā yatra tasthurmerugirau yathā madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ // vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate vimānaiśca patākābhir dhvajaiśca samalaṃkṛtam // idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ // prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ ime ca toyadābhāsā danujā vikṛtānanāḥ // nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ // sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ sahadbhirmāmakairbhṛtyair vyāpādaya mahāsurān // ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ // yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram tadetannirdahiṣyāmi śareṇaikena vāsava // ityukto vai bhagavatā rudreṇeha sureśvaraḥ yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ // prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ // tena nādena tripurād dānavā yuddhalālasāḥ utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān // anye payodharārāvāḥ payodharasamā babhuḥ sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // devānāṃ siṃhanādaśca sarvatūryaravo mahān grasto 'bhūddaityanādaiśca candrastoyadharairiva // candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // prākāreṣu pure tatra gopureṣvapi cāpare aṭṭālakānsamāruhya kecic calitavādinaḥ // svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ kecin nadanti danujās toyamattā ivāmbudāḥ // itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ kimetaditi papracchur anyonyaṃ gṛhamāśritāḥ // kimetannaiva jānāmi jñānamantarhitaṃ hi me jñāsyase 'nantareṇeti kālo vistārato mahān // so 'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ // ya eṣo 'sti sa eṣo 'stu kā cintā sambhrame sati ehi āyudham ādāya kva me pṛcchā bhaviṣyati // iti te 'nyonyamāviddhā uttarottarabhāṣiṇaḥ āsādya pṛcchanti tadā dānavāstripurālayāḥ // tārakākhyapure daityās tārakākhyapuraḥsarāḥ nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ // nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ niruddhā gajarājāno yathā kesariyūthapaiḥ // darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām rūpāṇi jajvalusteṣām agnīnāmiva dhamyatām // tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān dṛṣṭvā dṛṣṭvāhasannuccair dānavā rūpasampadā // bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ bhaṭavarmeṣu viviśus taḍāgānīva pakṣiṇaḥ // mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān // bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān // ambudairākulamiva haṃsākulamivāmbaram dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau // vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam indracāpāṅkitoraskā jaladā iva durdinam // iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ // tathā vṛkṣaśilāvajra śūlapaṭṭiparaśvadhaiḥ cūrṇyante 'bhihatā daityāḥ kācāṣṭaṅkahatā iva // candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ // tārakākhyo jayatyeṣa iti daityā aghoṣayan jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ // vāritā dāritā bāṇair yodhāstasminbalārṇave niḥsvananto 'mbusamaye jalagarbhā ivāmbudāḥ // karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ yuddhabhūmirbhayavatī māṃsaśoṇitapūritā // vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā // siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ // anāhatāśca viyati devadundubhayastathā nadanto meghaśabdena śarabhā iva roṣitāḥ // te tasmiṃstripure daityā nadyaḥ sindhupatāviva viśanti kruddhavadanā valmīkamiva pannagāḥ // tārakākhyapure tasmin surāḥ śūrāḥ samantataḥ saśastrā nipatanti sma sapakṣā iva bhūdharāḥ // yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ vidyunmālī mayaścaiva magnau ca drumavadraṇe // vidyunmālī sa daityendro girīndrasadṛśadyutiḥ ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam // sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ bhramate madhunā vyaktaḥ purā nārāyaṇo yathā // nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ dudruvurjātasaṃrambhā vidyunmālinamāsuram // ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ tataśca sāyakaiḥ sarvān gaṇapāngaṇapākṛtīn // bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān bhittvā bhittvā rurāvoccair nabhasyambudharo yathā // tasyārambhitaśabdena nandī dinakaraprabhaḥ saṃjñāṃ prāpya tataḥ so 'pi vidyunmālinamādravat // rudradattaṃ tadā dīptaṃ dīptānalasamaprabham vajraṃ vajranibhāṅgasya dānavasya sasarja ha // taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam // sa vajranihato daityo vajrasaṃhananopamaḥ papāta vajrābhihataḥ śakreṇādririvāhataḥ // daityeśvaraṃ vinihataṃ nandinā kulanandinā cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ // duḥkhāmarṣitaroṣāste vidyunmālini pātite drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā // te pīḍyamānā gurubhir giribhiśca gaṇeśvarāḥ kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva // tato 'suravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau // bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ virejurbhujagā mantrair vāryamāṇā yathā tathā // mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ bhramanti bahuśabdālāḥ pañjare śakunā iva // tayāsuravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ // tārakākhyena vāryante śaravarṣaistadā gaṇāḥ mayena māyānihatās tārakākhyena ceṣubhiḥ gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ // bhūyaḥ saṃpatate cāgnir grahāngrāhānbhujaṃgamān girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān // śarabhānaṣṭapādāṃśca apaḥ pavanameva ca mayo māyābalenaiva pātayatyeva śatruṣu // te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // yamo gadāstro varuṇaśca bhāskaras tathā kumāro 'marakoṭisaṃyutaḥ svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ // sa coḍunāthaḥ sasuto divākaraḥ sa sāntakastryakṣapatir mahādyutiḥ ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ // yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam // kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām // viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ tato 'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne // diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam saṃkhye vibhagnā vikarā vipādāś chinnottamāṅgāḥ śarapūritāṅgāḥ // devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ // daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ // gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe // kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ // vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca // mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ // tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau / mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // Matsya-Purāṇa 136 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ viveśa tūrṇaṃ tripuram abhraṃ nīlamivāmbaram // sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ // indro 'pi bibhyate yasya sthito yuddhepsuragrataḥ sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ // durgaṃ vai tripurasyāsya na samaṃ vidyate puram tasyāpyeṣo 'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit // kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat kāle kruddhe kathaṃ kālāt trāṇaṃ no 'dya bhaviṣyati // ekeṣu triṣu yatkiṃcid balaṃ vai sarvajantuṣu kālasya tadvaśaṃ sarvam iti paitāmaho vidhiḥ // asminkaḥ prabhavedyogo hy asaṃdhārye 'mitātmani laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // bibhemi nendrāddhi yamād varuṇānna ca vittapāt svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ // aiśvaryasya phalaṃ yattat prabhutvasya ca yatphalam tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ // vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ // iti saṃcintya balavān mayo māyāvināṃ varaḥ māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ // dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva // indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām // utpalaiḥ kumudaiḥ padmair vṛtāṃ kādambakaistathā candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām // khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ kāmaiṣibhir ivākīrṇāṃ jīvānāmaraṇīm iva // tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // sa vāpyāṃ majjito daityo devaśatrurmahābalaḥ uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ // mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ vidyunmālīti vacanaṃ mayamutthāya cābravīt // kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ // vidyunmāler niśamyaitan mayo vacanamūrjitam taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ // vidyunmālinna me rājyam abhipretaṃ na jīvitam tvayā vinā mahābāho kimanyena mahāsura // mahāmṛtamayī vāpī hy eṣā māyābhirīśvara sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī // diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam durgatāvanayagrastaṃ bhokṣyāmo 'dya mahānidhim // dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan // dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ mayena nirmitā vāpī hatānsaṃjīvayiṣyati // tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī vādyamānā nanādoccai rauravī sā punaḥ punaḥ // śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ // loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ āmuktaiḥ kuṇḍalairhārair mukuṭairapi cotkaṭaiḥ // dhūmāyitā hyaviramā jvalanta iva pāvakāḥ āyudhāni samādāya kāśino dṛḍhavikramāḥ // nṛtyamānā iva naṭā garjanta iva toyadāḥ karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ // hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ drumā iva ca daityendrās trāsayanto balaṃ mahat // pramathā api sotsāhā garuḍotpātapātinaḥ yuyutsavo 'bhidhāvanti dānavāndānavārayaḥ // nandīśvareṇa pramathās tārakākhyena dānavāḥ cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca // te 'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ bāṇaiśca dṛḍhanirmuktair abhijaghnuḥ parasparam // śarāṇāṃ sṛjyamānānām asīnāṃ ca nipātyatām rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt // śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ // hemakuṇḍalayuktāni kirīṭotkaṭavanti ca śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye // paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā chinnāḥ karivarākārā nipetuste dharātale // garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ sādhayantyapare siddhā yuddhagāndharvamadbhutam // balavānbhāsi pramatha darpito bhāsi dānava iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ // parighairāhatāḥ kecid dānavaiḥ śaṃkarānugāḥ vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ // pramathairapi nārācair asurāḥ suraśatravaḥ drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ // sūditānatha tāndaityān anye dānavapuṃgavāḥ utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ // te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ // athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // dānavāḥ pramathānetān prasarpata kim āsatha hatānapi hi vo vāpī punarujjīvayiṣyati // evaṃ śrutvā śaṅkukarṇo vaco 'gragrahasaṃnibhaḥ drutamevaitya deveśam idaṃ vacanamabravīt // sūditāḥ sūditā deva pramathairasurā hyamī uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ // asminkila pure vāpī pūrṇāmṛtarasāmbhasā nihatā nihatā yatra kṣiptā jīvanti dānavāḥ // iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram abhavandānavabala utpātā vai sudāruṇāḥ // tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā abhyadhāvatsusaṃkruddho mahādevarathaṃ prati // tripure tu mahānghoro bherīśaṅkharavo babhau dānavā niḥsṛtā dṛṣṭvā devadevarathe suram // bhūkampaścābhavattatra śatāṅgo bhūgato 'bhavat dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ // tābhyāṃ devavariṣṭhābhyām anvitaḥ sa rathottamaḥ anāyatanam āsādya sīdate guṇavāniva // dhātukṣaye deha iva grīṣme cālpamivodakam śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā // rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam // tadā śarādviniṣpatya pītavāsā janārdanaḥ vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam // sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā // tārakākhyo 'pi daityendro girīndra iva pakṣavān abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // tatra daityairmahānādo dānavairapi bhairavaḥ tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ // rathacaraṇakaro 'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ // sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām suragururapibatpayo 'mṛtaṃ tad raviriva saṃcitaśārvaraṃ tamo 'ndham // vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ // tato 'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ // sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ // gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // Matsya-Purāṇa 137 pramathaiḥ samare bhinnās traipurāste surārayaḥ puraṃ praviviśurbhītāḥ pramathairbhagnagopuram // śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā // mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan // atha tānmlānamanasas tadā tāmarasānanaḥ uvāca daityo daityānāṃ paramādhipatirmayaḥ // kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ toṣayitvā tathā yuddhe pramathānamaraiḥ saha // yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ praviṣṭā nagaraṃ trāsāt pramathairbhṛśamarditāḥ // apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ yatra nāma mahābhāgāḥ praviśanti girervanam // aho hi kālasya balam aho kālo hi durjayaḥ yatredṛśasya durgasya uparodho 'vamāgataḥ // maye vivadamāne tu nardamāna ivāmbude babhūvurniṣprabhā daityā grahā indūdaye yathā // vāpīpālāstato 'bhyetya nabhaḥ kāla ivāmbudāḥ mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ // yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā samākulotpalavanā samīnākulapaṅkajā // pītā sā vṛṣarūpeṇa kenaciddaityanāyaka vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā // vāpīpālavacaḥ śrutvā mayo 'sau dānavaprabhuḥ kaṣṭamityasakṛtprocya ditijānidamabravīt // mayā māyābalakṛtā vāpī pītā tviyaṃ yadi vinaṣṭāḥ sma na saṃdehas tripuraṃ dānavā gatam // nihatānnihatāndaityān ājīvayati daivataiḥ pītā vā yadi vā vāpī pītā vai pītavāsasā // ko 'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm pāsyate viṣṇumajitaṃ varjayitvā gadādharam // suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ // samo 'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ navāmbhaḥpūritaṃ kṛtvā bādhante 'smānmarudgaṇāḥ // te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam // eteṣāṃ ca samārambhās tasminsāgarasamplave nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ // yudhyatāṃ nighnatāṃ śatrūn bhītānāṃ ca draviṣyatām sāgaro 'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati // ityuktvā sa mayo daityo daityānāmadhipastadā tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam // sāgare jalagambhīra utpapāta puraṃ varam avatasthuḥ purāṇyeva gopurābharaṇāni ca // apakrānte tu tripure tripurāristrilocanaḥ pitāmahamuvācedaṃ vedavādaviśāradam // pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ // yata eva hi te yātās tripureṇa tu dānavāḥ tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha // siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim // tato 'marāmaraguruṃ parivārya bhavaṃ haram nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam / tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // amaravarapure 'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum // tridaśagaṇapate niśāmayaitat tripuraniketanaṃ dānavāḥ praviṣṭāḥ yamavaruṇakuberaṣaṇmukhaistat saha gaṇapairapi hanmi tāvadeva // vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ sa rathavaragato bhavaḥ samartho hy udadhimagāttripuraṃ punarnihantum // iti parigaṇayanto diteḥ sutā hy avatasthurlavaṇārṇavopariṣṭāt abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ // ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te 'nagha // iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // Matsya-Purāṇa 138 maghavā tu nihantuṃ tān asurānamareśvaraḥ lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ // īśvarā moditāḥ sarva utpetuścāmbare tadā khagatāstu virejuste pakṣavanta ivācalāḥ // prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ // haraḥ prāpta itīvoktvā balinaste mahāsurāḥ ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ // suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ ninedurvādayantaśca nānāvādyānyanekaśaḥ // bhūyodīritavīryāste parasparakṛtāgasaḥ pūrvadevāśca devāśca sūdayantaḥ parasparam // ākrośe 'pi samaprakhye teṣāṃ dehanikṛntanam pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam // niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ girīndrā iva kampanto garjanta iva toyadāḥ // jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ // pramathāśca mahāśūrā dānavāśca mahābalāḥ yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ // kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ kālānugānāṃ meghānāṃ yathā viyati vāyunā // āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi praharāśu sthito 'smyatra ehi darśaya pauruṣam // gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya ityanyonyam anūccārya prayayuryamasādanam // khaḍgāpavarjitāḥ kecit kecicchinnāḥ paraśvadhaiḥ kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ // paṭṭiśaiḥ sūditāḥ kecit kecicchūlavidāritāḥ dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ nipatantyarṇavajale bhīmanakratimiṅgile // vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ // tena śabdena makarā nakrāstimitimiṅgilāḥ mattā lohitagandhena kṣobhayanto mahārṇavam // paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ bhramante bhakṣayantaśca dānavānāṃ ca lohitam // sarathān sāyudhān sāśvān savastrābharaṇāvṛtān jagrasustimayo daityān drāvayanto jalecarān // mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate ambare 'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ // yathā bhramanti pramathāḥ sadaityās tathā bhramante timayaḥ sanakrāḥ yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ // pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ nipīḍya tasthau mahatā balena yukto 'marāṇāṃ mahatā balena // tathottaraṃ so 'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ skandaḥ puradvāramathāruroha vṛddho 'staśṛṅgaṃ prapatannivārkaḥ // yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham // dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ // utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ // raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi utpāṭyamāneṣu gṛheṣu nāryas tv anāryaśabdānvividhānpracakruḥ // kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām // vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ gaṇeśvarāste 'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ // mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ // kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirirnilīnaḥ tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa // sa tatra prākārāgatāṃśca bhūtāñ chātan mahānadbhutavīryasattvaḥ cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ nivārito rudrarathaṃ jighṛkṣur yathārṇavaḥ sarpati cātivelaḥ // śeṣaḥ sudhanvā giriśaśca devaś caturmukho yaḥ sa trilocanaśca te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ // śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān // ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ // tadā bhavapadanyāsād dhayasya vṛṣabhasya ca petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā // tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ // tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ rudrāntike susaṃruddho nandinā kulanandinā // paraśvadhena tīkṣṇena sa nandī dānaveśvaram takṣayāmāsa vai takṣā candanaṃ gandhado yathā // paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // yajñopavītam ādāya cicheda ca nanāda ca tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite // pramathārasitaṃ śrutvā vāditrasvanameva ca pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo 'bravīt // bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ vada vacanaṃ taḍinmālin kiṃ kim etadgaṇapālā yuyudhuryayurgajendrāḥ // iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt // yamavaruṇamahendrarudravīryas tava yaśaso nidhirdhīra tārakākhyaḥ sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti // iti suhṛdo vacanaṃ niśamya tat tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim // vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā karomi vikrameṇaitat puraṃ vyasanavarjitam // vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ // yena yena tato vidyun mālī yāti mayaśca saḥ tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam // atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ sakaratalapuṭaiśca siṃhanādair bhavamabhipūjya tadā surā avatasthuḥ // sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ // Matsya-Purāṇa 139 tārakākhye hate yuddhe utsārya pramathānmayaḥ uvāca dānavānbhūyo bhūyaḥ sa tu bhayāvṛtān // bho 'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ // puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati // kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ // kāle tasminpure yastu saṃbhāvayati saṃhatim sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ // yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram // maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam vimukhīkurutātyarthaṃ yathā notsṛjate śaram // tata evaṃ kṛte 'smābhis tripurasyāpi rakṣaṇe pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // niśamya tanmayasyaivaṃ dānavāstripurālayāḥ muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ // prayatnena vayaṃ sarve kurmastava prabhāṣitam tathā kurmo yathā rudro na mokṣyati pure śaram // adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ // kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam adānavaṃ vā bhavitā nārāyaṇapadatrayam // vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ // iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ pradoṣe muditā bhūtvā cerurmanmathacāratām // muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ tamāṃsyutsārya bhagavāṃś candro jṛmbhati so 'mbaram // kumudālaṃkṛte haṃso yathā sarasi vistṛte siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān // viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ tathāvagāḍhe nabhasi candro 'trinayanodbhavaḥ bhrājate bhrājayaṃl lokān sṛjañjyotsnārasaṃ balāt // śītāṃśāvudite candre jyotsnāpūrṇe pure 'surāḥ pradoṣe lalitaṃ cakrur gṛhamātmānameva ca // rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca jvalato 'dīpayandīpāṃś candrodaya iva grahāḥ // candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam upadravaiḥ kulamiva pīyate tripure tamaḥ // tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ // kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute 'dhirājyam // sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa // romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne // pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ // kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ // kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti // geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt // śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ // pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām // rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte // aṭṭāṭṭahāseṣu ca cāmareṣu preṅkhāsu cānyā madalolabhāvāt saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā // amlānamālānvitasundarīṇāṃ paryāya eṣo 'sti ca harṣitānām śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ // kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām // citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe 'surīṇām sucāruveśābharaṇairupetas tārāgaṇair jyotirivāsa candraḥ // saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā // sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām śaravyayaṃ prāpya pure 'surāṇāṃ prakṣīṇabāṇo madanaścacāra // iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt / raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // candro 'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ vichāyatāṃ hi samupetya na bhāti tadvad bhāgyakṣaye dhanapatiśca naro vivarṇaḥ // candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // Matsya-Purāṇa 140 udite tu sahasrāṃśau merau bhāsākare ravau nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ // sahasranayano devas tataḥ śakraḥ puraṃdaraḥ savittadaḥ savaruṇas tripuraṃ prayayau haraḥ // te nānāvidharūpāśca pramathātipramāthinaḥ yayuḥ siṃharavair ghorair vāditraninadairapi // tato vāditavāditraiś cātapatrairmahādrumaiḥ babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā // tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau // te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān śarāsanāni vajrāṇi gurūṇi musalāni ca // pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ nijaghnuḥ parvataghnāya ghanā iva tapātyaye // savidyunmālinaste vai samayā ditinandanāḥ modamānāḥ samāsedur devadevaiḥ surārayaḥ // martavyakṛtabuddhīnāṃ jaye cāniścitātmanām abalānāṃ camūrhyāsīd abalāvayavā iva // vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ kopādvā yuddhalubdhāśca kuṭṭayante parasparam // vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ anye vidāritāścakraiḥ patanti hyudadherjale // chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ timinakragaṇe caiva patanti pramathāḥ surāḥ // gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhām vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ // giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi // pravṛddhavegaistaistatra surāsurakareritaiḥ āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān // kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ devāsuragaṇais tadvat timinakrakṣayo 'bhavat // vidyunmālī ca vegena vidyunmālī ivāmbudaḥ vidyurmālaghanonnādo nandīśvaramabhidrutaḥ // sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ uvāca yudhi śailādiṃ dānavo 'mbudhiniḥsvanaḥ // yuddhākāṅkṣī tu balavān vidyunmālyahamāgataḥ yadi tvidānīṃ me jīvan mucyase nandikeśvara na vidyunmālihananaṃ vacobhiryudhi dānava // tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ uvāca praharaṃstatra vākyālaṃkārakovidaḥ // dānavā dharmakāmāṇāṃ naiṣo 'vasara ityuta śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // yadi tāvanmayā pūrvaṃ hato 'si paśuvadyathā idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam // sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram so 'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum // ityevaṃvādinaṃ tatra nandinaṃ tannibho bale bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam // vakṣasaḥ sa śarastasya papau rudhiramuttamam sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā // sa tena suprahāreṇa prathamaṃ cātiropitaḥ hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ vidyunmāliśaraiśchinnaḥ papāta patageśavat // vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ // sodyamya karamārāve raviśakrakaraprabham dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva // tamāpatantaṃ vegena vegavānprasabhaṃ balāt vidyunmālī śaraśataiḥ pūrayāmāsa nandinam // śarakaṇṭakitāṅgo vai śailādiḥ so 'bhavatpunaḥ arergṛhya rathaṃ tasya mahataḥ prayayau javāt // vilambitāśvo viśiro bhramitaśca raṇe rathaḥ papāta muniśāpena sādityo 'rkaratho yathā // antarānnirgataścaiva māyayā sa diteḥ sutaḥ ājaghāna tadā śaktyā śailādiṃ samavasthitam // tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām vidyunmālinamuddiśya cikṣepa pramathāgraṇīr // tayā bhinnatanutrāṇo vibhinnahṛdayastvapi vidyunmālyapatadbhūmau vajrāhata ivācalaḥ // vidyunmālini nihate siddhacāraṇakiṃnarāḥ sādhu sādhviti coktvā te pūjayanta umāpatim // nandinā sādite daitye vidyunmālau hate mayaḥ dadāha pramathānīkaṃ vanamagnirivoddhataḥ // śūlanirdāritoraskā gadācūrṇitamastakāḥ iṣubhirgāḍhaviddhāśca patanti pramathārṇave // atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ / mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm // tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge // tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // atha daityapurābhāve puṣyayogo babhūva ha babhūva cāpi saṃyuktaṃ tadyogena puratrayam // tato bāṇaṃ tridhā devas tridaivatamayaṃ haraḥ mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ // tena muktena bāṇena bāṇapuṣpasamaprabham ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam // muktvā tridaivatamayaṃ tripure tridaśaḥ śaram dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram // tataḥ śaśāṅkatilakaḥ kapardī paramārtavat uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati // atha nandīśvarastūrṇaṃ manomārutavadbalī śare tripuramāyāti tripuraṃ praviveśa saḥ // sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ vināśastripurasyāsya prāpto maya sudāruṇaḥ anenaiva gṛheṇa tvam apakrāma bravīmyaham // śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // so 'pīṣuḥ pattrapuṭavad dagdhvā tannagaratrayam tridhā iva hutāśaśca somo nārāyaṇastathā // śaratejaḥparītāni purāṇi dvijapuṃgavāḥ duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā // merukailāsakalpāni mandarāgranibhāni ca sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca // saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca sajalāni samākhyāni sāvalokanakāni ca // baddhadhvajapatākāni svarṇaraupyamayāni ca gṛhāṇi tasmiṃstripure dānavānāmupadrave dahyante dahanābhāni dahanena sahasraśaḥ // prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca vātāyanagatāścānyāś cākāśasya taleṣu ca // ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha dahyante dānavendrāṇām agninā hyapi tāḥ striyaḥ // kācitpriyaṃ parityajya aśaktā gantumanyataḥ puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam // uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ havyavāhana bhāryāhaṃ parasya paratāpana dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi // śāyitaṃ ca mayā deva śivayā ca śivaprabha pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me // ekā putramupādāya bālakaṃ dānavāṅganā hutāśanasamīpasthā ityuvāca hutāśanam // bālo 'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya // kāścitpriyānparityajya pīḍitā dānavāṅganāḥ nipatantyarṇavajale siñjamānavibhūṣaṇāḥ // tāta putreti māteti mātuleti ca vihvalam cakrandustripure nāryaḥ pāvakajvālavepitāḥ // yathā dahati śailāgniḥ sāmbujaṃ jalajākaram tathā strīvaktrapadmāni cādahattripure 'nalaḥ // tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte tathaiva so 'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni // śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām babhūva kāñcīguṇanūpurāṇām ākranditānāṃ ca ravo 'timiśraḥ // dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe // gṛhaiḥ patadbhirjvalanāvalīḍhair āsītsamudre salilaṃ prataptam kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya // gṛhapratāpaiḥ kvathitaṃ samantāt tadārṇave toyamudīrṇavegam vitrāsayāmāsa timīnsanakrāṃs timiṅgilāṃstatkvathitāṃstathānyān // sagopuro mandarapādakalpaḥ prākāravaryastripure ca so 'tha taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre // sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam // pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // taddeveśo vacaḥ śrutvā indro vajradharastadā śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ // asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ // yasya yasya tu deśasya bhaviṣyati parābhavaḥ drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ tadetadadyāpi gṛhaṃ mayasyāmayavarjitam // bhagavansa mayo yena gṛheṇa prapalāyitaḥ tasya no gatimākhyāhi mayasya camasodbhava // dṛśyate dṛśyate yatra dhruvastatra mayāspadam devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ tataścyuto 'nyaloke 'smiṃs trāṇārthaṃ vai cakāra saḥ // tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam // śivaḥ sṛṣṭvā gṛhaṃ prādān mayāyaiva gṛhārthine virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram // sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca // ya imaṃ rudravijayaṃ paṭhate vijayāvaham vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ // pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam // idaṃ svastyayanaṃ puṇyam idaṃ puṃsavanaṃ mahat idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām // Matsya-Purāṇa 141 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ // etadeva tu papraccha manuḥ sa madhusūdanam sūryaputrāya covāca yathā tanme nibodhata // tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu ailasya divi saṃyogaṃ somena saha dhīmatā // somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau amāvāsyāṃ nivasata ekasminnatha maṇḍale // tadā sa gacchati draṣṭuṃ divākaraniśākarau amāvāsyāmamāvāsyāṃ mātāmahapitāmahau // abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati pracaskanda tataḥ somam arcayitvā pariśramāt // ailaḥ purūravā vidvān māsi śrāddhacikīrṣayā tataḥ sa divi somaṃ vai hy upatasthe pitṝnapi // dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ sinīvālīpramāṇālpa kuhūmātravratodaye // kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate // svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ // sadyo 'bhikṣaratā tena saumyena madhunā ca saḥ nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai // svadhāmṛtena saumyena tarpayāmāsa vai pitṝn saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // ṛturagniḥ smṛto viprair ṛtuṃ saṃvatsaraṃ viduḥ jajñire ṛtavastasmād ṛtubhyo hyārtavā abhavan // pitara ṛtavo 'rdhamāsā vijñeyā ṛtusūnavaḥ pitāmahāstu ṛtavo hy amāvāsyābdasūnavaḥ prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ // saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā gṛhasthā ye tu yajvāno haviryajñārtavāśca ye smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ // gṛhamedhinaśca yajvāno hy agniṣvāttārtavāḥ smṛtāḥ aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata // teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ // rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām // ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ // yasmātprasūyate somo māsi māsi viśeṣataḥ tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām etattadamṛtaṃ somam avāpa madhu caiva hi // tataḥ pītasudhaṃ somaṃ sūryo 'sāvekaraśminā āpyāyate suṣumnena somaṃ tu somapāyinam // niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt // kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ // paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ evamāpyāyitaḥ somaḥ śuklapakṣe 'pyahaḥkramāt devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ // pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt // suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca // evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ // ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ // ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat // tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā // ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca agnyādhānakriyā yasmān nīyante parvasaṃdhiṣu // tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu sāyāhne anumatyāśca dvau lavau kāla ucyate lavau dvāveva rākāyāḥ kālo jñeyo 'parāhṇikaḥ // prakṛtiḥ kṛṣṇapakṣasya kāle 'tīte 'parāhṇike sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ // vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram yugāntarodite caiva candre lekhopari sthite // pūrṇamāsavyatīpātau yadā paśyetparasparam tau tu vai pratipadyāvat tasminkāle vyavasthitau // tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate // pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ // yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā candrādityo 'parāhṇe tu pūrṇatvātpūrṇimā smṛtā // yasmāttāmanumanyante pitaro daivataiḥ saha tasmādanumatirnāma pūrṇatvātpūrṇimā smṛtā // atyarthaṃ rājate yasmāt paurṇamāsyāṃ niśākaraḥ rañjanāccaiva candrasya rāketi kavayo viduḥ // amā vasetāmṛkṣe tu yadā candradivākarau ekā pañcadaśī rātrir amāvāsyā tataḥ smṛtā // uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau anyonyaṃ candrasūryau tu darśanāddarśa ucyate // dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ // dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ sūryeṇa sahasodgacchet tataḥ prātastanāttu vai // samāgamya lavau dvau tu madhyāhnānnipatanraviḥ pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt // nirmucyamānayormadhye tayormaṇḍalayostu vai sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ etadṛtumukhaṃ jñeyam amāvāsyāṃ tu pārvaṇam // divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ // kuheti kokilenoktaṃ yasmātkālātsamāpyate tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā // sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā // anumatiśca rākā ca sinīvālī kuhūstathā etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā // ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ // candrabhūryavyatīpāte same vai pūrṇime ubhe pratipatpratipannastu parvakālo dvimātrakaḥ // kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ // yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt // tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ // ityete pitaro devāḥ somapāḥ somavardhanāḥ ārtavā ṛtavo 'thābdā devāstānbhāvayanti hi // ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi // na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā // atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ teṣāṃ te dharmasāmarthyāt smṛtāḥ sāyujyagā dvijaiḥ // yadi vāśramadharmeṇa prajñāneṣu vyavasthitān anye cātra prasīdanti śraddhāyukteṣu karmasu // brahmacaryeṇa tapasā yajñena prajayā bhuvi śrāddhena vidyayā caiva cānnadānena saptadhā // karmasveteṣu ye saktā vartanty ā dehapātanāt devaiste pitṛbhiḥ sārdham ūṣmapaiḥ somapaistathā svargatā divi modante pitṛmanta upāsate // prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ // māsaśrāddhaṃ hi bhuñjānās te'tyete somalaukikāḥ ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai // tebhyo 'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ // bhinne dehe durāpannāḥ pretabhūtā yamakṣaye svakarmāṇyanuśocanto yātanāsthānamāgatāḥ // dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ kṣutpipāsābhibhūtāste vidravanti tvitastataḥ // saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ // sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke // asipattravane caiva pātyamānāḥ svakarmabhiḥ tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām // teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān // aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ // nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu yadāhārā bhavantyete tāsu tāsviha yoniṣu // tasmiṃs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet kāle nyāyāgataṃ pātre vidhinā pratipāditam prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // yathā goṣu pranaṣṭāsu vatso vindati mātaram tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam // evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt sanatkumāraḥ provāca paśyandivyena cakṣuṣā // gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // ityete pitaro devā devāśca pitaraśca vai anyonyapitaro hyete devāśca pitaro divi // ete tu pitaro devā manuṣyāḥ pitaraśca ye pitā pitāmahaścaiva tathaiva prapitāmahaḥ // ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam // ityeṣa somasūryābhyām ailasya ca samāgamaḥ avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam // parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ // vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // svāyambhuvasya devasya eṣa sargo mayeritaḥ vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ // Matsya-Purāṇa 142 caturyugāṇi yāni syuḥ pūrve svāyambhuve 'ntare eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt // pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ // laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu triṃśatkalāścaiva bhavenmuhūrtas taistriṃśatā rātryahanī samete // ahorātre vibhajate sūryo mānuṣalaukike rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā // laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ etaddivyamahorātram ityeṣā vaidikī śrutiḥ // divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ ahastu yadudakcaiva rātriryā dakṣiṇāyanam ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ // triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ // trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ // trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ // nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ // ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ divyenaiva pramāṇena yugasaṃkhyā prakalpitā // catvāri bhārate varṣe yugāni ṛṣayo 'bruvan kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam // pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate dvāparaṃ ca kaliścaiva yugāni parikalpayet // catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu ekapāde nivartante sahasrāṇi śatāni ca // tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte // eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata niyutāni daśa dve ca pañca caivātra saṃkhyayā aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate // prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā // aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam // catvāri niyutāni syur varṣāṇi tu kaliryugam dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ // eṣā caturyugāvasthā mānuṣeṇa prakīrtitā caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha // eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ kṛtatretādiyuktā sā manorantaramucyate // manvantarasya saṃkhyā tu mānuṣeṇa nibodhata ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ sahasrāṇi tu dvātriṃśac chatānyaṣṭādhikāni ca // aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā // divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā // catvāriṃśatsahasrāṇi manorantaramucyate manvantarasya kālastu yugaiḥ saha prakīrtitaḥ // eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ krameṇa parivṛttā sā manorantaramucyate // etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān // kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai // tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca yugapatsamavetau dvau dvidhā vaktuṃ na śakyate // kramāgataṃ mayāpyetat tubhyaṃ noktaṃ yugadvayam ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt // noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata atha tretāyugasyādau manuḥ saptarṣayaśca ye śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ // dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo 'bruvan // paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt // satyena brahmacaryeṇa śrutena tapasā tathā teṣāṃ sutaptatapasām ārṣeṇānukrameṇa ha // saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ abuddhipūrvakaṃ tena sakṛtpūrvakameva ca // abhivṛttāstu te mantrā darśanaistārakādibhiḥ ādikalpe tu devānāṃ prādurbhūtāstu te svayam // pramāṇeṣvatha siddhānām anyeṣāṃ ca pravartate mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ // ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt // tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te ṛṣayastapasā vedān ahorātramadhīyate // anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge vikriyante svadharmaṃ tu vedavādādyathāyugam // ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ // tataḥ samuditā varṇās tretāyāṃ dharmaśālinaḥ kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai // brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ vaiśyāñchūdrā anuvartante parasparamanugrahāt // śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ saṃkalpitena manasā vācā vā hastakarmaṇā tretāyuge hyavikale karmārambhaḥ prasidhyati // āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā sarvasādhāraṇaṃ hyetad āsīttretāyuge tu vai // varṇāśramavyavasthānam eṣāṃ brahmā tathākarot saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā // saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ // yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā svāyambhuve 'ntare devais te yajñāḥ prākpravartitāḥ // satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate yadā dharmasya hrasate śākhādharmasya vardhate // jāyante ca tadā śūrā āyuṣmanto mahābalāḥ nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ // padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ // mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ // nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ // cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā proktāni sapta ratnāni pūrvaṃ svāyambhuve 'ntare // viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ manvantareṣu sarveṣu hy atītānāgateṣu vai // bhūtabhavyāni yānīha vartamānāni yāni ca tretāyugāni teṣvatra jāyante cakravartinaḥ // bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam // anyonyasyāvirodhena prāpyante nṛpateḥ samam artho dharmaśca kāmaśca yaśo vijaya eva ca // aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ śrutena tapasā caiva ṛṣīṃste 'bhibhavanti hi // balenābhibhavantyete tena dānavamānavān lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // keśāḥ sthitā lalāṭena jihvā ca parimārjanī śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ // ājānubāhavaścaiva tālahastau vṛṣākṛtī pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ // pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ // asaṅgā gatayasteṣāṃ catasraścakravartinām antarikṣe samudreṣu pātāle parvateṣu ca // ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ tadā pravartate dharmo varṇāśramavibhāgaśaḥ maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate // hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ eko vedaścatuṣpādas tretāyāṃ tu vidhiḥ smṛtaḥ trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ // putrapautrasamākīrṇā mriyante ca krameṇa tāḥ eṣa tretāyuge bhāvas tretāsaṃkhyāṃ nibodhata // tretāyugasvabhāvena saṃdhyāpādena vartate saṃdhyāpādaḥ svabhāvācca yo 'ṃśaḥ pādena tiṣṭhati // Matsya-Purāṇa 143 kathaṃ tretāyugamukhe yajñasyāsītpravartanam pūrve svāyambhuve sarge yathāvatprabravīhi naḥ // antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayugena hi kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca // varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam // mantrānvai yojayitvā tu ihāmutra ca karmasu tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ // daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ tasyāśvamedhe vitate samājagmurmaharṣayaḥ // yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ hūyamāne devahotre agnau bahuvidhaṃ haviḥ // sampratīteṣu deveṣu sāmageṣu ca susvaram parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca // ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai āhūteṣu ca deveṣu yajñabhukṣu tatastadā // ya indriyātmakā devā yajñabhāgabhujastu te tānyajanti tadā devāḥ kalyādiṣu bhavanti ye // adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā viśvabhujaṃ te tvapṛcchan kathaṃ yajñavidhistava // adharmo balavāneṣa hiṃsā dharmepsayā tava navaḥ paśuvidhistviṣṭas tava yajñe surottama // adharmo dharmaghātāya prārabdhaḥ paśubhistvayā nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate āgamena bhavāndharmaṃ prakarotu yadīcchati // vidhidṛṣṭena yajñena dharmeṇāvyasanena tu yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // eṣa yajño mahānindraḥ svayambhuvihitaḥ purā evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ ukto na pratijagrāha mānamohasamanvitaḥ // teṣāṃ vivādaḥ sumahāñ jajñe indramaharṣīṇām jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate // te tu khinnā vivādena śaktyā yuktā maharṣayaḥ saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum // mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa auttānapāde prabrūhi saṃśayaṃ nastuda prabho // śrutvā vākyaṃ vasusteṣām avicārya balābalam vedaśāstramanusmṛtya yajñatattvamuvāca ha // yathopanītairyaṣṭavyam iti hovāca pārthivaḥ yaṣṭavyaṃ paśubhirmedhyair atha mūlaphalairapi // hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ // dīrgheṇa tapasā yuktais tārakādinidarśibhiḥ tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ tathā pravartatāṃ yajño hy anyathā mānṛtaṃ vacaḥ // evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // ityuktamātro nṛpatiḥ praviveśa rasātalam ūrdhvacārī nṛpo bhūtvā rasātalacaro 'bhavat // vasudhātalacārī tu tena vākyena so 'bhavat dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ // tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ bahudhārasya dharmasya sūkṣmā duranugā gatiḥ // tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit devānṛṣīnupādāya svāyambhuvamṛte manum // tasmānna hiṃsā yajñe syād yaduktamṛṣibhiḥ purā ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ // tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ // etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ adrohaścāpyalobhaśca damo bhūtadayā śamaḥ // brahmacaryaṃ tapaḥ śaucam anukrośaṃ kṣamā dhṛtiḥ sanātanasya dharmasya mūlameva durāsadam // dravyamantrātmako yajñas tapaśca samatātmakam yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ // brahmaṇaḥ karmasaṃnyāsād vairāgyātprakṛterlayam jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ // evaṃ vivādaḥ sumahān yajñasyāsītpravartane ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve 'ntare // tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu vasorvākyamanādṛtya jagmuste vai yathāgatam // gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ // priyavratottānapādau dhruvo medhātithirvasuḥ sudhāmā virajāścaiva śaṅkhapādrājasastathā // prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ ete cānye ca bahavas te tapobhirdivaṃ gatāḥ // rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā tasmādviśiṣyate yajñāt tapaḥ sarvaistu kāraṇaiḥ // brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā tasmānnāpnoti tadyajñāt tapomūlamidaṃ smṛtam // yajñapravartanaṃ hyevam āsītsvāyambhuve 'ntare tadāprabhṛti yajño 'yaṃ yugaiḥ sārdhaṃ pravartitaḥ // Matsya-Purāṇa 144 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // dvāparādau prajānāṃ tu siddhistretāyuge tu yā parivṛtte yuge tasmiṃs tataḥ sā vai praṇaśyati // tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ // pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ yātrā vadhaḥ paro daṇḍo māno darpo 'kṣamā balam // tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ ādye kṛte nādharmo 'sti sa tretāyāṃ pravartitaḥ // dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ // dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate // aniścayāvagamanād dharmatattvaṃ na vidyate dharmatattve hyavijñāte matibhedastu jāyate // parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam // eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // vedaścaikaścaturdhā tu vyasyate dvāparādiṣu ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ // te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ // sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca // anye tu prasthitāstānvai kecit tān pratyavasthitāḥ dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ // ekamādhvaryavaṃ pūrvam āsīddvaidhaṃ tu tatpunaḥ sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam // ādhvaryavaṃ ca prasthānair bahudhā vyākulīkṛtam tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ // vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ dvāpare saṃnivṛtte te vedā naśyanti vai kalau // teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // vāṅmanaḥkarmabhirduḥkhair nirvedo jāyate tataḥ nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate // teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve 'ntare utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ // āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca arthaśāstravikalpāśca hetuśāstravikalpanam // prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak // dvāpareṣvabhivartante matibhedāstathā nṛṇām manasā karmaṇā vācā kṛcchrādvārttā prasidhyati // dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ lobho 'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // pūrṇe varṣasahasre dve paramāyustadā nṛṇām niḥśeṣe dvāpare tasmiṃs tasya saṃdhyā tu pādataḥ // guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ // dvāparasya tu paryāye puṣyasya ca nibodhata dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha // hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ // eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā // kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ // na pramāṇe sthitirhyasti puṣye ghore yuge kalau garbhastho mriyate kaścid yauvanasthastathā paraḥ // sthāvirye madhyakaumāre mriyante ca kalau prajāḥ alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ // anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ duriṣṭairduradhītaiśca durācārairdurāgamaiḥ // viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ // puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ saṃkṣobho jāyate 'tyarthaṃ kalimāsādya vai yugam // nādhīyate tathā vedān na yajante dvijātayaḥ utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha bhavatīha kalau tasmiñ chayanāsanabhojanaiḥ // rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ kāṣāyiṇaśca niṣkacchās tathā kāpālinaśca ha // ye cānye devavratinas tathā ye dharmadūṣakāḥ divyavṛttāśca ye kecid vṛttyarthaṃ śrutiliṅginaḥ // evaṃvidhāśca ye kecid bhavantīha kalau yuge adhīyate tadā vedāñ chūdrā dharmārthakovidāḥ // yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ strībālagovadhaṃ kṛtvā hatvā caiva parasparam // upahatya tathānyonyaṃ sādhayanti tadā prajāḥ duḥkhapracuratālpāyur deśotsādaḥ sarogatā // adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate // tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām // bhūtvā ca na bhavantīha vedāḥ kaliyuge 'khilāḥ utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ // eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire // evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ // gotreṇa vai candramaso nāmnā pramatirucyate kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve 'ntare // samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām // pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ pāṣaṇḍānsa sadā sarvān niḥśeṣānakarotprabhuḥ // adhārmikāśca ye kecit tānsarvānhanti sarvaśaḥ udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca // prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // gāndhārānpāradāṃścaiva pahlavānyavanāñchakān tuṣārānbarbarāñchvetān halikāndaradānkhasān // lampakān āndhrakāṃścāpi corajātīṃstathaiva ca pravṛttacakro balavāñ chūdrāṇāmantakṛdbabhau // vidrāvya sarvabhūtāni cacāra vasudhāmimām mānavasya tu vaṃśe tu nṛdevasyeha jajñivān // pūrvajanmani viṣṇuśca pramatirnāma vīryavān sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ // dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiṃ samāḥ nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ // kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā parasparanimittena kālenākasmikena ca // saṃsthitā sahasā yā tu senā pramatinā saha gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā // tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu utsādya pārthivānsarvāṃs teṣvatīteṣu vai tadā // tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike sthitāsvalpāvaśiṣṭāsu prajāsviha kvacit kvacit // svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ upahiṃsanti cānyonyaṃ pralumpanti parasparam // arājake yugāṃśe tu saṃkṣaye samupasthite prajāstā vai tadā sarvāḥ parasparabhayārditāḥ // vyākulāstāḥ parāvṛttās tyaktvā devaṃ gṛhāṇi tu svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ // naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ nirmaryādā nirānandā niḥsnehā nirapatrapāḥ // naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ // anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ āśrayanti sma pratyantān hitvā janapadānsvakān // saritaḥ sāgarānūpān sevante parvatānapi cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ evaṃ kaṣṭamanuprāptā hy alpaśeṣāḥ prajāstataḥ // jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman saṃśrayanti ca deśāṃstāṃś cakravatparivartanāḥ // tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi mṛgānvarāhānvṛṣabhān ye cānye vanacāriṇaḥ // bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ // te 'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ // yathā kṛtayuge pūrvam ekavarṇamabhūtkila tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai // atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ // niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ // tataḥ prajāstu sambhūya kandamūlamatho 'khanan phalamūlāśanāḥ sarve aniketāstathaiva ca // valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ // evaṃ kṣayaṃ gamiṣyanti hy alpaśiṣṭāḥ prajāstadā tāsāmalpāvaśiṣṭānām āhārādṛddhiriṣyate // evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ // mithunāni tu tāḥ sarvā hy anyonyaṃ samprajajñire tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ // jātamātreṣvapatyeṣu tataḥ kṛtamavartata yathā svarge śarīrāṇi narake caiva dehinām // upabhogasamarthāni evaṃ kṛtayugādiṣu evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā // vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā tataścaivātmasambodhaḥ sambodhāddharmaśīlatā // kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ bhāvino 'rthasya ca balāt tataḥ kṛtamavartata // atītānāgatāni syur yāni manvantareṣviha ete yugasvabhāvāstu mayoktāstu samāsataḥ // vistareṇānupūrvyācca namaskṛtya svayambhuve pravṛtte tu tatastasmin punaḥ kṛtayuge tu vai // utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca // saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan // teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca // varṇāśramācārayutaṃ śrautasmārtavidhānataḥ evaṃ teṣu kriyāvatsu pravartantīha vai kṛte // śrautasmārtasthitānāṃ tu dharme saptarṣidarśite te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge // manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam // vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ evaṃ yugādyugānāṃ vai saṃtānastu parasparam // pravartate hyavicchedād yāvanmanvantarakṣayaḥ sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca // yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ // caturyugāṇāṃ sarveṣām etadeva prasādhanam eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ // krameṇa parivṛttāstā manorantaramucyate yugākhyāsu tu sarvāsu bhavatīha yadā ca yat // tadeva ca tadanyāsu punastadvai yathākramam sarge sarge yathā bhedā hy utpadyante tathaiva ca // caturdaśasu tāvanto jñeyā manvantareṣviha āsurī yātudhānī ca paiśācī yakṣarākṣasī // yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam // manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // ete yugasvabhāvā vaḥ parikrāntā yathākramam manvantarāṇi yānyasmin kalpe vakṣyāmi tāni ca // Matsya-Purāṇa 145 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa vyatītānāgatāni syur yāni manvantareṣviha // vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge tasminyuge ca sambhūtir yāsāṃ yāvacca jīvitam // yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca caturdaśasu tāvanto jñeyā manvantareṣviha // manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ // tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai // paramāyuḥ śataṃ tvetan mānuṣāṇāṃ kalau smṛtam devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ // pariṇāhocchraye tulyā jāyante ha kṛte yuge ṣaṇṇavatyaṅgulotsedho hy aṣṭānāṃ devayoninām // navāṅgulapramāṇena niṣpannena tathāṣṭakam etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt // caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam ā pādatalamastako navatālo bhavettu yaḥ // saṃhṛtyājānubāhuśca daivatairabhipūjyate gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām // krameṇaitena vijñeye hrāsavṛddhī yuge yuge ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet // aṅgulānāmaṣṭaśatam utsedho hastināṃ smṛtaḥ aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam // śatārdhamaṅgulānāṃ tu hy utsedhaḥ śākhināṃ paraḥ mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ // tallakṣaṇaṃ tu devānāṃ dṛśyate 'nvayadarśanāt buddhyātiśayasaṃyukto devānāṃ kāya ucyate // tathā nātiśayaścaiva mānuṣaḥ kāya ucyate ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ // paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ gāvo 'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ // upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ yathākramopabhogāśca devānāṃ paśumūrtayaḥ // teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ manojñaistatra tairbhogaiḥ sukhino hyupapedire // atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ saṃyujya brahmaṇā hyantas tena santaḥ pracakṣate // sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā // varṇāśrameṣu yuktasya sukhodarkasya svargatau śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate // divyānāṃ sādhanātsādhur brahmacārī gurorhitaḥ kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate // tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ kuśalākuśalau caiva dharmādharmau bravītprabhuḥ // atha devāśca pitara ṛṣayaścaiva mānuṣāḥ ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā // dharmeti dhāraṇe dhātur mahattve caiva ucyate ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate // tatreṣṭaprāpako dharma ācāryairupadiśyate adharmaścāniṣṭaphala ācāryairnopadiśyate // vṛddhāścālolupāścaiva ātmavanto hyadāmbhikāḥ samyagvinītā mṛdavas tānācāryānpracakṣate // dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ dārāgnihotrasambandham ijyā śrautasya lakṣaṇam // smārto varṇāśramācāro yamaiśca niyamairyutaḥ pūrvebhyo vedayitveha śrautaṃ saptarṣayo 'bruvan // ṛco yajūṃṣi sāmāni brahmaṇo 'ṅgāni vai śrutiḥ manvantarasyātītasya smṛtvā tanmanurabravīt // tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate // śiṣer dhātośca niṣṭhāntāc chiṣṭaśabdaṃ pracakṣate manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate // taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā // śiṣṭairācaryate yasmāt punaścaiva manukṣaye pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ // dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam // śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ // vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam // dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate yathābhūtapravādastu ityetatsatyalakṣaṇam // brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca ityetattapaso rūpaṃ sughoraṃ tu durāsadam // paśūnāṃ dravyahaviṣām ṛksāmayajuṣāṃ tathā ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate // ātmavatsarvabhūteṣu yo hitāya śubhāya ca vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā // ākruṣṭo 'bhihato yastu nākrośetpraharedapi aduṣṭo vāṅmanaḥkāyais titikṣuḥ sā kṣamā smṛtā // svāminā rakṣyamāṇānām utsṛṣṭānāṃ ca sambhrame parasvānām anādānam alobha iti saṃjñitam // maithunasyāsamācāro jalpanāccintanāttathā nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam // ātmārthe vā parārthe vā indriyāṇīha yasya vai viṣaye na pravartante damasyaitattu lakṣaṇam // pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat tattadguṇavate deyam ityetaddānalakṣaṇam // śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ śiṣṭācārapravṛddhaśca dharmo 'yaṃ sādhusaṃmataḥ // apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati prītitāpaviṣādānāṃ vinivṛttir viraktatā // saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate // avyaktādiviśeṣāntav ikāre 'sminnivartate cetanācetanaṃ jñātvā jñāne jñānī sa ucyate // pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve 'ntare // atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu tathaiva cāturhotrasya cāturvarṇyasya caiva hi // pratimanvantaraṃ caiva śrutiranyā vidhīyate ṛco yajūṃṣi sāmāni yathāvatpratidaivatam // vidhistotraṃ tathā hautraṃ pūrvavatsampravartate dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca // tathaivābhijanastotraṃ stotramevaṃ caturvidham manvantareṣu sarveṣu yathā bhedā bhavanti hi // pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā // atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram // mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha asaṃtoṣādbhayādduḥkhān mohācchokācca pañcadhā // ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam // atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam // guṇasāmyena vartante sarvasaṃpralaye tadā avibhāgena devānām anirdeśye tamomaye // abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam // pravartate tathā te tu yathā matsyodakāvubhau cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam kāryakāraṇabhāvena tathā tasya pravartate // viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ // sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ mahato 'sāvahaṃkāras tasmādbhūtendriyāṇi ca // bhūtabhedāśca bhūtebhyo jajñire tu parasparam saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate // yatholmukāttu viṭapā ekakālādbhavanti hi tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt // yathāndhakāre khadyotaḥ sahasā sampradṛśyate tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // sa mahātmā śarīrasthas tatraiveha pravartate mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate // tatraiva saṃsthito vidvāṃs tapaso 'nta iti śrutam buddhirvivardhatastasya prādurbhūtā caturvidhā // jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam sāṃsiddhikānyathaitāni apratītāni tasya vai // mahātmanaḥ śarīrasya caitanyātsiddhirucyate puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca // pure śayanātpuruṣo jñānātkṣetrajña ucyate yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ // sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ // nivṛttisamakāle tu purāṇaṃ tadacetanam kṣetrajñena parijñātaṃ bhogyo 'yaṃ viṣayo mama // ṛṣirhiṃsāgatau dhātur vidyā satyaṃ tapaḥ śrutam eṣa sannilayo yasmād brāhmaṇastutatas tv ṛṣiḥ // nivṛttisamakālācca buddhyāvyakta ṛṣistvayam ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ // gatyarthād ṛṣater dhātor nāmanirvṛttikāraṇam yasmādeṣa svayaṃbhūtas tasmācca ṛṣitā matā // seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ nivartamānaistairbuddhyā mahānparigataḥ paraḥ // yasmād dṛśaparatvena saha tasmānmaharṣayaḥ īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai // ṛṣistasmātparatvena bhūtādirṛṣayastataḥ ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ // paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ // śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ avyaktātmā mahātmā vā -haṃkārātmā tathaiva ca // bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate ityevamṛṣijātistu pañcadhā nāmaviśrutā // bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa // brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ paratvenarṣayo yasmān matāstasmānmaharṣayaḥ // īśvarāṇāṃ sutāstveṣām ṛṣayastānnibodhata kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā // utathyo vāmadevaśca agastyaḥ kauśikastathā kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ // ityete ṛṣayaḥ proktās tapasā ṛṣitāṃ gatāḥ teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata // vatsaro nagnahūś caiva bharadvājaśca vīryavān ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ // vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā // ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ // evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi // ūrṣo 'tha jamadagniśca vedaḥ sārasvatastathā ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ // vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ // aṅgirāścaiva tritaśca bharadvājo 'tha lakṣmaṇaḥ kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca // guruvītaśca māndhātā ambarīṣastathaiva ca yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān // ajamīḍho 'svahāryaśca hy utkalaḥ kavireva ca pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ // utathyaśca śaradvāṃśca tathā vājiśravā api apasyauṣaḥ sucittiśca vāmadevastathaiva ca // ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api kakṣīvāṃśca trayastriṃśat smṛtā hyaṅgirasāṃ varāḥ // ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata kāśyapaḥ sahavatsāro naidhruvo nitya eva ca // asito devalaścaiva ṣaḍete brahmavādinaḥ atrir ardhasvanaścaiva śāvāsyo 'tha gaviṣṭhiraḥ // karṇakaśca ṛṣiḥ siddhas tathā pūrvātithiśca yaḥ // ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ // tatastu indrapratimaḥ pañcamastu bharadvasuḥ ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā // ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ viśvāmitraśca gādheyo devarātastathā balaḥ // tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ // devaśravā devarātaḥ purāṇaśca dhanaṃjayaḥ śiśiraśca mahātejāḥ śālaṅkāyana eva ca // trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ agastyo 'tha dṛḍhadyumna indrabāhustathaiva ca // brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ manurvaivasvataścaiva ailo rājā purūravāḥ // kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ // ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ // brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ // Matsya-Purāṇa 146 kathaṃ matsyena kathitas tārakasya vadho mahān kasminkāle vinirvṛttā katheyaṃ sūtanandana // tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā karṇābhyāṃ pibatāṃ tṛptir asmākaṃ na prajāyate idaṃ mune samākhyāhi mahābuddhe manogatam // pṛṣṭastu manunā devo matsyarūpī janārdanaḥ kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho // etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ uvāca bhagavānprīto brahmasūnurmahāmatim // vajrāṅgo nāma daityo 'bhūt tasya putrastu tārakaḥ surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // tataste brahmaṇo 'bhyāśaṃ jagmurbhayanipīḍitāḥ bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha // saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ tuhinācaladauhitras taṃ haniṣyati dānavam // tataḥ kāle tu kasmiṃścid dṛṣṭvā vai śailajāṃ śivaḥ svareto vahnivadane vyasṛjatkāraṇāntare // tatprāptaṃ vahnivadane reto devānatarpayat vidārya jaṭharāṇyeṣām ajīrṇaṃ nirgataṃ mune // patitaṃ tatsaridvarāṃ tatastu śarakānane tasmāttu sa samudbhūto guho dinakaraprabhaḥ // sa saptadivaso bālo nijaghne tārakāsuram evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ // atyāścaryavatī ramyā katheyaṃ pāpanāśinī vistareṇa hi no brūhi yāthātathyena śṛṇvatām // vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā yasyābhūttārakaḥ putraḥ surapramathano balī // nirmitaḥ ko vadhe cābhūt tasya daityeśvarasya tu guhajanma tu kārtsnyena asmākaṃ brūhi mānada // mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ ṣaṣṭiṃ so 'janayatkanyā vairiṇyāmeva naḥ śrutam // dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // dve vai bāhukaputrāya dve vai cāṅgirase tathā dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ // aditirditirdanurviśvā hy ariṣṭā surasā tathā surabhirvinatā caiva tāmrā krodhavaśā irā // kadrūrmuniśca lokasya mātaro goṣu mātaraḥ tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām // janma nānāprakārāṇāṃ tābhyo 'nye dehinaḥ smṛtāḥ devendropendrapūṣādyāḥ sarve te ditijā matāḥ // diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ // pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye 'pi jantavaḥ // trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ // tataḥ kenāpi kālena hiraṇyakaśipādayaḥ nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ // tato nihataputrābhūd ditir varamayācata bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam // samare śakrahantāraṃ sa tasyā adadātprabhuḥ // niyame varta he devi sahasraṃ śucimānasā varṣāṇāṃ lapsyase putram ityuktā sā tathākarot // vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ upāsāmācarattasyāḥ sā cainamanvamanyata // daśavatsaraśeṣasya sahasrasya tadā ditiḥ uvāca śakraṃ suprītā varadā tapasi sthitā // putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam // bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā // svayaṃ suṣvāpāniyatā bhāvino 'rthasya gauravāt tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ // cakāra saptadhā garbhaṃ kuliśena tu devarāṭ ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ // saptadhā saptadhā kopāt prābudhyata tato ditiḥ vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ uvāca vākyaṃ saṃtrasto māturvai vadaneritam // divāsvapnaparā mātaḥ pādākrāntaśiroruhā saptasaptabhirevātas tava garbhaḥ kṛto mayā // ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ dāsyāmi teṣāṃ sthānāni divi daivatapūjite // ityuktā sā tadā devī saivamastvityabhāṣata punaśca devī bhartāram uvācāsitalocanā // putraṃ prajāpate dehi śakrajetāramūrjitam yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām // ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase // vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ vajrāṅgo nāma putraste bhavitā putravatsale // sā tu labdhavarā devī jagāma tapase vanam daśa varṣasahasrāṇi sā tapo ghoramācarat // tapaso 'nte bhagavatī janayāmāsa durjayam putramapratikarmāṇam ajeyaṃ vajraduśchidam // sa jātamātra evābhūt sarvaśastrāstrapāragaḥ uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham // tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka // teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca bāḍhamityeva tāmuktvā jagāma tridivaṃ balī // baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā māturantikamāgacchad vyāghraḥ kṣudramṛgaṃ yathā // etasminnantare brahmā kaśyapaśca mahātapāḥ āgatau tatra yatrāstāṃ mātāputrāvabhītakau // dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca muñcainaṃ putra devendraṃ kimanena prayojanam // apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca asmadvākyena yo mukto viddhi taṃ mṛtameva ca // parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet jīvanneva mṛto vatsa divase divase sa tu // mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt // na me kṛtyamanenāsti māturājñā kṛtā mayā tvaṃ surāsuranātho 'si mama ca prapitāmahaḥ // kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ tapase me ratirdeva nirvighnaṃ caiva me bhavet // tvatprasādena bhagavann ityuktvā virarāma saḥ tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ // tapastvaṃ krūramāpanno hy asmacchāsanasaṃsthitaḥ anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam // ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ // varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ vajrāṅgo 'pi tayā sārdhaṃ jagāma tapase vanam // ūrdhvabāhuḥ sa daityendro 'caradabdasahasrakam kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ // tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ nirāhāro ghoratapās taporāśirajāyata // tataḥ so 'ntarjale cakre kālaṃ varṣasahasrakam jalāntaraṃ praviṣṭasya tasya patnī mahāvratā // tasyaiva tīre sarasas tatprītyā maunamāsthitā nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ // tasyāṃ tapasi vartantyām indraścakre vibhīṣikām bhūtvā tu markaṭastatra tadāśramapadaṃ mahān // cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam tatastu megharūṣeṇa kampaṃ tasyākaronmahān // tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam apākarṣattato dūraṃ bhramaṃstasyā mahīmimām // tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha tato gomāyurūpeṇa tasyādūṣayadāśramam // tatastu megharūpeṇa tasyāḥ kledayadāśramam bhīṣikābhir anekābhis tāṃ kliśyanpākaśāsanaḥ // virarāma yadā naivaṃ vajrāṅgamahiṣī tadā śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā // sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ // nāhaṃ varāṅgane duṣṭaḥ sevyo 'haṃ sarvadehinām vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ // etasminnantare jātaḥ kālo varṣasahasrikaḥ tasmingate tu bhagavān kāle kamalasaṃbhavaḥ tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam // dadāmi sarvakāmāṃste uttiṣṭha ditinandana evamuktastadotthāya daityendrastapasāṃ nidhiḥ uvāca prāñjalirvākyaṃ sarvalokapitāmaham // āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ tapasyeva ratir me'stu śarīrasyāstu vartanam // evamastviti taṃ devo jagāma svakamālayam vajrāṅgo 'pi samāpte tu tapasi sthirasaṃyamaḥ // āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha // ādātuṃ phalamūlāni sa ca tasminvyalokayat rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām tāṃ vilokya sa daityendraḥ provāca parisāntvayan // kena te 'pakṛtaṃ bhīru yamalokaṃ yiyāsunā kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini // Matsya-Purāṇa 147 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca raudreṇa devarājena naṣṭanātheva bhūriśaḥ // duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt // evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ śakto 'pi devarājasya pratikartuṃ mahāsuraḥ // tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ // ājagāma tadā tatra yatrāsau ditinandanaḥ uvāca tasmai bhagavān prabhurmadhurayā girā // kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi āhārābhimukho daitya tanno brūhi mahāvrata // yāvadabdasahasreṇa nirāhārasya yatphalam kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam // tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ yathā prāptaṃ parityajya kāmaṃ kamalalocana // śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt cintayaṃstapasā yukto hṛdi brahmamukheritam // utthitena mayā dṛṣṭā samādhānāttvadājñayā mahiṣī bhīṣitā dīnā rudatī śākhinastale // sā mayoktā tu tanvaṅgī dūyamānena cetasā kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi // ityuktā sā mayā deva provāca skhalitākṣaram vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam // trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca raudreṇa devarājena naṣṭanātheva bhūriśaḥ // duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā putraṃ me tārakaṃ dehi hy asmādduḥkhamahārṇavāt // evamuktastu saṃkṣubdhas tasyāḥ putrārthamudyataḥ tapo ghoraṃ kariṣyāmi jayāya tridivaukasām // etacchrutvā vaco devaḥ padmagarbhodbhavastadā uvāca daityarājānaṃ prasannaścaturānanaḥ // alaṃ te tapasā vatsa mā kleśe dustare viśa putraste tārako nāma bhaviṣyati mahābalaḥ // devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ ityukto daityanāthastu praṇipatya pitāmaham // āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā // vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi // tato varṣasahasrānte varāṅgī suṣuve sutam jāyamāne tu daityendre tasmiṃllokabhayaṃkare // cacāla sakalā pṛthvī samudrāśca cakampire celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ // jepurjapyaṃ munivarā nedurvyālamṛgā api candrasūryau jahuḥ kāntiṃ sanīhārā diśo 'bhavan // jāte mahāsure tasmin sarve cāpi mahāsurāḥ ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ // jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ tato mahotsavo jāto dānavānāṃ dvijottamāḥ // viṣaṇṇamanaso devāḥ samahendrāstadābhavan varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // bahu mene na devendra vijayaṃ tu tadeva sā jātamātrastu daityendras tārakaścaṇḍavikramaḥ // abhiṣikto 'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ sarvāsuramahārājye pṛthivītulanakṣamaiḥ // sa tu prāpya mahārājyaṃ tārako munisattamāḥ uvāca dānavaśreṣṭhān yuktiyuktamidaṃ vacaḥ // Matsya-Purāṇa 148 śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau // vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam // vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu svabāhubalamāśritya sarva eva na saṃśayaḥ // kiṃtu nātapasā yukto manye 'haṃ surasaṃgamam ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ // tataḥ surānvijeṣyāmo bhokṣyāmo 'tha jagattrayam sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate // rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu // sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ so 'gacchatpāriyātrasya gireḥ kandaramuttamam // sarvartukusumākīrṇaṃ nānauṣadhividīpitam nānādhāturasasrāva citraṃ nānāguhāgṛham // gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam anekākārabahulaṃ pṛthakpakṣikulākulam // nānāprasravaṇopetaṃ nānāvidhajalāśayam prāpya tatkandaraṃ daityaś cacāra vipulaṃ tapaḥ // nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ śataṃ śataṃ samānāṃ tu tapāṃsyetāni so 'karot // tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ // tasminnirmāṃsatāṃ yāte taporāśitvamāgate jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ // udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ etasminnantare brahmā paramaṃ toṣamāgataḥ // tārakasya varaṃ dātuṃ jagāma tridaśālayāt prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam uvāca tārakaṃ devo girā madhurayā yutaḥ // putrālaṃ tapasā te 'stu nāstyasādhyaṃ tavādhunā varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate // ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ // devabhūtamanovāsa vetsi jantuviceṣṭitam kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ // vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ // avadhyaḥ sarvabhūtānām astrāṇāṃ ca mahaujasām syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ // etanme dehi deveśa nānyo me rocate varaḥ tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ // na yujyante vinā mṛtyuṃ dehino daityasattama yatastato 'pi varaya mṛtyuṃ yasmānna śaṅkase // tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt vavre mahāsuro mṛtyum avalepena mohitaḥ // brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam jagāma tridivaṃ devo daityo 'pi svakamālayam // uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā parivavruḥ sahasrākṣaṃ divi devagaṇā yathā // tasminmahati rājyasthe tārake daityanandane ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ // abhavankiṃkarāstasya lokapālāśca sarvaśaḥ kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam // parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam // rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ kṛtānto 'gresarastasya babhūvurmunisattamāḥ // evaṃ prayāti kāle tu vitate tārakāsuraḥ babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ // rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam aniryāpya surairvairaṃ kā śāntirhṛdaye mama // bhuñjate 'dyāpi yajñāṃśān amarā nāka eva hi viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ // svasthābhiḥ svarganārībhiḥ pīḍyante 'maravallabhāḥ sotpalā madirāmodā divi krīḍāyaneṣu ca // labdhvā janma na yaḥ kaścid ghaṭayetpauruṣaṃ naraḥ janma tasya vṛthā bhūtam ajanmā tu viśiṣyate // mātāpitṛbhyāṃ na karoti kāmān bandhūnaśokānna karoti yo vā kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto 'pi mṛto mataṃ me // tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham // tārakasya vacaḥ śrutvā grasano nāma dānavaḥ senānīr daityarājasya tathā cakre balānvitaḥ // āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam // śuklāmbarapariṣkāraṃ caturyojanavistṛtam nānākrīḍāgṛhayutaṃ gītavādyamanoharam // vimānamiva devasya surabhartuḥ śatakratoḥ daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ // teṣāmagresaro jambhaḥ kujambho 'nantarastataḥ mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā // mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ anye 'pi śataśastasya pṛthivīdalanakṣamāḥ // daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ nānāyudhapraharaṇā nānāśastrāstrapāragāḥ // tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ ketunā makareṇāpi senānīr grasano 'rihā // paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje // mahiṣasya tu gomāyuḥ ketorhaimastadābhavat dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam // anekākāravinyāsāś cānyeṣāṃ tu dhvajāstathā śatena śīghravegāṇāṃ vyāghrāṇāṃ hemamālinām // grasanasya ratho yuktāṃ kiṅkiṇījālamālinām śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ // kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ rathastu mahiṣasyoṣṭrair gajasya tu turaṃgamaiḥ // meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ // caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ śatahastāyataiḥ kṛṣṇais turaṃgairhemabhūṣaṇaiḥ // sitacāmarajālena śobhite dakṣiṇāṃ diśam sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ // mathano nāma daityendraḥ pāśahasto vyarājata jambhakaḥ kiṅkiṇījāla mālamuṣṭraṃ samāsthitaḥ // kālaśuklamahāmeṣam ārūḍhaḥ śumbhadānavaḥ anye 'pi dānavā vīrā nānāvāhanagāminaḥ // pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ // nānāsugandhigandhāḍhyā nānābandijanastutāḥ nānāvādyaparispandāś cāgresaramahārathāḥ // nānāśauryakathāsaktās tasminsainye mahāsurāḥ tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata // pramattacaṇḍamātaṃga turaṃgarathasaṃkulam pratasthe 'marayuddhāya bahupattipatāki tat // etasminnantare vāyur devadūto 'mbarālaye dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum // sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam // tacchrutvā devarājastu nimīlitavilocanaḥ bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ // samprāpto 'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam // etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ ityuvāca mahābhāgo bṛhaspatirudāradhīḥ // sāmapūrvā smṛtā nītiś caturaṅgā patākinī jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī // sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam nītau kramāddeśakāla ripuyogyakramādidam // na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ // sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim // eko 'bhyupāyo daṇḍo 'tra bhavatāṃ yadi rocate durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām // bhavāditi vyavasyanti krūrāḥ sāma mahātmanām ṛjutāmāryabuddhitvaṃ dayānītivyatikramam // manyante durjanā nityaṃ sāma cāpi bhayodayāt tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ // ākrānte tu kriyā yuktā satāmetanmahāvratam durjanaḥ sujanatvāya kalpate na kadācana // sujano 'pi svabhāvasya tyāgaṃ vāñchetkadācana evaṃ me budhyate buddhir yūyamatra vyavasyata // evamuktaḥ sahasrākṣa evamevetyuvāca tam kartavyatāṃ sa saṃcintya provācāmarasaṃsadi // sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ bhavanto yajñabhoktāras tuṣṭātmāno 'tisāttvikāḥ // sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ bhavataścānimittena bādhane dānaveśvarāḥ // teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama // ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ vāhanāni ca yānāni yojayantu mamāmarāḥ // yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ // vājināmayutenājau hemaghaṇṭāpariṣkṛtam nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ // rathaṃ mātalinā kḷptaṃ devarājasya durjayam yamo mahiṣamāsthāya senāgre samavartata // caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ kalpakāloddhatajvālā pūritāmbaralocanaḥ // hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ pavano 'ṅkuśapāṇistu vistāritamahājavaḥ // bhujagendrasamārūḍho jaleśo bhagavānsvayam narayuktarathe devo rākṣaseśo viyaccaraḥ // tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ // candrādityāvaśvinau ca caturaṅgabalānvitau rājabhiḥ sahitāstasthur gandharvā hemabhūṣaṇāḥ // hemapītottarāsaṅgāś citravarmarathāyudhāḥ nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ // japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ // musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ mahāmegharavā nāgā bhīmolkāśanihetayaḥ // yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ // dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam // musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ // mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ muktājālapariṣkāro haṃso rajatanirmitaḥ // keturjalādhināthasya bhīmadhūmadhvajānalaḥ padmarāgamahāratna viṭapaṃ dhanadasya tu // dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ // rākṣaseśasya ketorvai pretasya mukhamābabhau hemasiṃhadhvajau devau candrārkāvamitadyutī // kumbhena ratnacitreṇa ketur aśvinayor abhūt hemamātaṃgaracitaṃ citraratnapariṣkṛtam // dhvajaṃ śatakratorāsīt sitacāmaramaṇḍitam sanāgayakṣagandharvam ahoraganiśācarā // senā sā devarājasya durjayā bhuvanatraye koṭayastās trayastriṃśad devadevanikāyinām // himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule // sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ sahasradṛgbandisahasrasaṃstutas triviṣṭape 'śobhata pākaśāsanaḥ // turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā // Matsya-Purāṇa 149 surāsurāṇāṃ sammardas tasminnatyantadāruṇe tumulo 'timahānāsīt senayorubhayorapi // garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca tūryāṇāṃ caiva nirghoṣair mātaṃgānāṃ ca bṛṃhitaiḥ // hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca jyāghoṣeṇa ca śūrāṇāṃ tumulo 'timahānabhūt // samāsādyobhaye sene parasparajayaiṣiṇām roṣeṇātiparītānāṃ tyaktajīvitacetasām // samāsādya tu te 'nyonyaṃ prakrameṇa vilomataḥ rathenāsaktapādāto rathena ca turaṃgamaḥ // hastī padātisaṃyukto rathinā ca kvacidrathī mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ // padātireko bahubhir gajairmattaiśca yujyate tataḥ prāsāśanigadā bhindipālaparaśvadhaiḥ // śaktibhiḥ paṭṭiśaiḥ śūlair mudgaraiḥ kuṇapairgaḍaiḥ cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ // karṇinālīkanārāca vatsadantārdhacandrakaiḥ bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ // vṛṣṭiratyadbhutākārā gagane samadṛśyata saṃpracchādya diśaḥ sarvās tamomayamivākarot // na prājñāyata te 'nyonyaṃ tasmiṃstamasi saṃkule alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam // patitaṃ senayormadhye nirīkṣante parasparam tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ // gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // bhagnadantā bhinnakumbhāś chinnadīrghamahākarāḥ gajāḥ śalanibhāḥ petur dharaṇyāṃ rudhirasravāḥ // bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ petuḥ śakalatāṃ yātās turaṃgāśca sahasraśaḥ // tato 'sṛghradadustārā pṛthivī samajāyata nadyaśca rudhirāvartā harṣadāḥ piśitāśinām vetālākrīḍamabhavat tatsaṃkularaṇājiram // Matsya-Purāṇa 150 atha grasanamālokya yamaḥ krodhavimūrchitaḥ vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā // sa viddho bahubhirbāṇair grasano 'tiparākramaḥ kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam // śataiḥ pañcabhiratyugraiḥ śarāṇāṃ yamamardayat sa vicintya yamo bāṇān grasanasyātipauruṣam // bāṇavṛṣṭibhirugrābhir yamo grasanamardayat kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm // cicheda śaravarṣeṇa grasano dānaveśvaraḥ viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim // sa vicintya śaravrātaṃ grasanasya rathaṃ prati cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ // sa taṃ mudgaram āyāntam utplutya gaganasthitam jagrāha vāmahastena yāmyaṃ dānavanandanaḥ // tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā pātayāmāsa vegena sa papāta mahītale // utplutyātha yamastasmān mahiṣānniṣpatiṣyataḥ prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham // sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ // yamasya bhindipālena prahāramakaroddhṛdi yamastena prahāreṇa susrāva rudhiraṃ mukhāt // kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ vṛto yakṣāyutaśatair jambhaṃ pratyudyayau ruṣā // jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam // grasano labdhasaṃjño 'tha yamasya prāhiṇodgadām maṇihemapariṣkārāṃ gurvīm arivimardinīm // tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ gadāyāḥ pratighātārthaṃ jagaddalanabhairavam // daṇḍaṃ mumoca kopena jvālāmālāsamākulam sa gadāṃ viyati prāpya rarāsāmbudharo yathā // saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham tābhyāṃ niṣpeṣanirhrāda jaḍīkṛtadigantaram // jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam // niṣpeṣaṇe tayorbhīmam abhūdgaganagocaram nihatyātha gadāṃ daṇḍas tato grasanamūrdhani // hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ // papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ tato hāhāravo ghoraḥ senayorubhayorabhūt // tato muhūrtamātreṇa grasanaḥ prāpya cetanām apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām // sa cāpi cintayāmāsa kṛte pratikṛtikriyām madvidhe vastuni puṃsi prabhoḥ paribhavodayāt // mayyāśritāni sainyāni jite mayi vināśitā asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ // na tu vyarthaśatodghuṣṭa saṃbhāvitadhano naraḥ evaṃ saṃcintya vegena samuttasthau mahābalaḥ // mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ // rathena tvarito gacchan nāsasādāntakaṃ raṇe samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram // vegena mahatā raudraṃ cikṣepa yamamūrdhani vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ // vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām // yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm // agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ grasanastu samālokya tāṃ kiṃkaramayīṃ camūm // mene yamasahasrāṇi sṛṣṭāni yamamāyayā nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ // kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ kecitprāsaprahāraiśca dāruṇaistāḍitāstadā // apare bahuśastasya lalamburbāhumaṇḍale śilābhirapare jaghnur drumairanyairmahocchrayaiḥ // tasyāpare tu gātreṣu daśanairapyadaṃśayan apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca // abhidrutastathā ghorair grasanaḥ krodhamūrchitaḥ utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ // kāṃścidutthāya muṣṭibhir jaghne kiṃkarasaṃśrayān sa tu kiṃkarayuddhena grasanaḥ śramamāptavān // tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ // grasanastu samāyāntam ājaghne gadayorasi acintayitvā tatkarma grasanasyāntako 'rihā // jaghne rathasya mūrdhanyān vyāghrāndaṇḍena kopanaḥ sa ratho daṇḍamathitair vyāghrairardhair vikṛṣyate // saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ // yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ yamo 'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata // grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ bhrāmayāmāsa vegena pracittamiva sambhramaḥ // yamo 'pi kaṇṭhe 'vaṣṭabhya daityaṃ bāhuyugena tu vegena bhrāmayāmāsa samutkṛṣya mahītalāt // tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ daityendrasyātikāyatvāt tataḥ śrāntabhujo yamaḥ // skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata tamālakṣya tato daityaḥ śrāntamantakamojasā // niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ yāvadyamasya vadanāt susrāva rudhiraṃ bahu // nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ // svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ dhanādhipasya jambhena sāyakairmarmabhedibhiḥ // diśo 'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam tataḥ krodhaparītastu dhaneśo jambhadānavam // hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca // hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ mārgaṇair barhipattrāṅgais tailadhautairajihmagaiḥ // siṃhamekena taṃ tīkṣṇair vivyādha daśabhiḥ śaraiḥ jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram // hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ jagrāha niśitānbāṇāñ chatrumarmavibhedinaḥ // ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ // sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi cicheda jyāmathaikena tailadhautena dānavaḥ // tatastu niśitairbāṇair dāruṇair marmabhedibhiḥ vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt // mohaṃ paramato gacchan dṛḍhaviddho hi vittapaḥ sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam // kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ diśaḥ khaṃ vidiśo bhūmīr anīkānyasurasya ca // pūrayāmāsa vegena saṃchādya ravimaṇḍalam jambho 'pi paramekaikaṃ śarairbahubhirāhave // cicheda laghusaṃdhāno dhaneśasyātipauruṣāt tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā // vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ // gṛhītvā mudgaraṃ bhīmam āyasaṃ hemabhūṣitam dhanadānucarānyakṣān niṣpipeṣa sahasraśaḥ // te vadhyamānā daityena muñcanto bhairavānravān rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ // dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam tena daityasahasrāṇi sūdayāmāsa satvaraḥ // kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām // sa tena śitadhāreṇa dhanabhartur mahāratham cicheda śataśo daityo hy ākhuḥ snigdhamivāmbaram // padātiratha vitteśo gadāmādāya bhairavīm mahāhavavimardeṣu dṛptaśatruvināśinīm // adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām // nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ // āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha // cakrāṇi kuṇapānprāsān bhuśuṇḍīḥ paṭṭiśānapi hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ // vyarthīkṛtya tu tānsarvān āyudhāndaityavakṣasi prasphurantī papātogrā maholkevādrikandare // sa tayābhihato gāḍhaṃ papāta rathakūbare srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ // jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ dhanādhipasya saṃkruddho vākyenātīva kopitaḥ // cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu cicheda bāṇajālaṃ tad ardhacandraiḥ śitaistataḥ // mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ // vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm // bāhunā ratnakeyūra kāntisaṃtānahāsinā sa tāṃ nirūpya vegena kujambhāya mumoca ha // sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam vittehā svalpasattvasya puruṣasyeva bhāvitā // athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam tato muhūrtādasvastho dānavo dāruṇākṛtiḥ // jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham sa tena paṭṭiśenājau dhanadasya stanāntaram // vākyena tīkṣṇarūpeṇa marmāntaravisarpiṇā nirbibhedābhijātasya hṛdayaṃ durjano yathā // tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ nipapāta rathopasthe jarjaro dhūrvaho yathā // tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam khaḍgāstro nirṛtirdevo niśācarabalānugaḥ // abhidudrāva vegena kujambhaṃ bhīmavikramam atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram // codayāmāsa sainyāni rākṣasendravadhaṃ prati sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām // rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ khaḍgena kamalānīva vikośenāmbaratviṣā // cicheda ripuvaktrāṇi vicitrāṇi samantataḥ tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā // saṃdaṣṭauṣṭhapuṭāṭopa bhrukuṭīvikaṭānanaḥ pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm muktvā kujambho dhanadaṃ rākṣasendramabhidravan // labdhasaṃjño 'tha jambhastu dhanādhyakṣapadānugān jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ // mūrtimanti tu ratnāni vividhāni ca dānavāḥ vāhanāni ca divyāni vimānāni sahasraśaḥ // dhaneśo labdhasaṃjño 'tha tāmavasthāṃ vilokya tu niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ // dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam // prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām // tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat // amūrtaścābhavalloko hy andhakārasamāvṛtaḥ tato 'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam // kujambhastatsamālocya dānavo 'tiparākramaḥ abhidudrāva vegena padātirdhanadaṃ nadan // athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ // tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam papāta bhūtale dīptaṃ ravibimbamivāmbarāt // śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ // iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam // abhimānadhanā vīrā dhanadasya padānugāḥ tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ // bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān // tānpramathyātha danujo mukuṭaṃ tatsvake rathe samāropyāmararipur jitvā dhanadamāhave // dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam // kujambhenātha saṃsakto rajanīcaranandanaḥ māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ // mohayāmāsa daityendraṃ jagatkṛtvā tamomayam tato viphalanetrāṇi dānavānāṃ balāni tu // na śekuścalitaṃ tatra padādapi padaṃ tadā tato nānāstravarṣeṇa dānavānāṃ mahācamūm // jaghāna ghananīhāra timirāturavāhanām vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi // mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ astraṃ cakāra sāvitram ulkāsaṃghātamaṇḍitam // vijṛmbhatyatha sāvitre paramāstre pratāpini praṇāśamagamattīvraṃ tamo ghoramanantaram // tato 'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ // tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam // śastrairamarṣānnirmuktair bhujaṃgāstraṃ vinoditam athādāya dhanurghoram iṣūṃścāśīviṣopamān // kujambho 'dhāvata kṣiptaṃ rakṣorājabalaṃ prati rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ // vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate // cichedāsya śaravrātān svaśarair atilāghavāt dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ // sārathiṃ cāsya bhallena rathanīḍādapātayat kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge // roṣaraktekṣaṇayuto rathādāplutya dānavaḥ khaḍgaṃ jagrāha vegena śaradambaranirmalam // carma codayakhaṇḍendu daśakena vibhūṣitam abhyadravadraṇe daityo rakṣo 'dhipatimojasā // taṃ rakṣo 'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ // tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ // rathamāruhya jagrāha rakṣo vāmakareṇa tu keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam // tataḥ khaḍgena ca śiraś chettumaicchadamarṣaṇaḥ tasmiṃstadantare devo varuṇo 'pāṃpatirdrutam // pāśena dānavendrasya babandha ca bhujadvayam tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam // tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman // dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ // vyāvṛttavadane 'gādhe grastumaicchat surāvubhau nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ // tāvabhiprāyamālakṣya tasya daityasya dūṣitam tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā // bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam // kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ tamantakamukhāsaktam ālokya himavaddyutiḥ // cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam // vāyunā tena candreṇa saṃśuṣkeṇa himena ca vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ // na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca mahāhimanipātena śastraiścandrapracoditaiḥ // gātrāṇyasurasainyānām adahyanta samantataḥ mahiṣo niṣprayatnastu śītenākampitānanaḥ // kakṣāvālambya pāṇibhyām upaviṣṭo hyadhomukhaḥ sarve te niṣpratīkārā daityāścandramasā jitāḥ // raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ tatrābravītkālanemir daityānkopena dīpitaḥ // bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ ekaiko 'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ // ekaiko 'pi kṣamo grastuṃ jagatsarvaṃ carācaram ekaikasyāpi paryāptā na sarve 'pi divaukasaḥ // kalāṃ pūrayituṃ yatnāt ṣoḍaśīmativikramāḥ kiṃ prayātāśca tiṣṭhadhvaṃ samare 'maranirjitāḥ // na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām rājā cāntarito 'smākaṃ tārako lokamārakaḥ // viratānāṃ raṇādasmāt kruddhaḥ prāṇānhariṣyati śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā // mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān // matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ // pūrayāmāsa gaganaṃ diśo vidiśa eva ca nirmame dānavendreśaḥ śarīre bhāskarāyutam // diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt // tena jvālāsamūhena himāṃśuragamacchamam tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau // tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ // nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ // jita eṣa śaśāṅko 'tra yadbalaṃ vayamāśritāḥ ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ // prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ jagaddīpo 'tha bhagavāñ jagrāha vitataṃ dhanuḥ // śarau ca dvau mahābhāgo divyāvāśīviṣadyutī saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ // dvitīyamindrajālena yojitaṃ pramumoca ha saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam // devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam matvā surānsvakāneva jaghne ghorāstralāghavāt // kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ // śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ kāṃścit pipeṣātha rathasya vegāt kāṃścitkrudhā coddhatamuṣṭipātaiḥ // raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ rūpaṃ svaṃ tu prapadyanta hy asurāḥ suradharṣitāḥ // kālanemī ruṣāviṣṭas teṣāṃ rūpaṃ na buddhavān nemidaityastu tāndṛṣṭvā kālanemimuvāca ha // ahaṃ nemiḥ suro naiva kālaneme vidasva mām bhavatā mohitenājau nihatā bhūrivikramāḥ // daityānāṃ daśalakṣāṇi durjayānāṃ surairiha sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ // sa tena bodhito daityaḥ sambhramākulacetanaḥ yojayāmāsa bāṇaṃ hi brahmāstravihitena tu // mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ tato 'stratejasā vyāptaṃ trailokyaṃ sacarācaram // devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau // tasminpratihate hyastre bhraṣṭatejā divākaraḥ mahendrajālamāśritya cakre svāṃ koṭiśastanum // visphūrjatkarasampāta samākrāntajagattrayam tatāpa dānavānīkaṃ gatamajjaughaśoṇitam // tataścāvarṣadanalaṃ samantād atisaṃhatam cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ // gajānāmagalanmedaḥ petuścāpyaravā bhuvi turagā niḥśvasantaśca gharmārtā rathino 'pi ca // itaścetaśca salilaṃ prārthayantastṛṣāturāḥ pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca // teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam // puraḥsthitamapi prāptuṃ na śekuravamarditāḥ aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ // tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi rathā gajāśca patitās turagāśca samāpitāḥ // sthitā vamanto dhāvanto galadraktavasāsṛjaḥ dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu // saṃkṣaye dānavendrāṇāṃ tasminmahati vartite prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ // abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ gambhīrāsphoṭanirhrāda jagaddhṛdayaghaṭṭakaḥ // pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati // daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // tataḥ sa megharūpī tu kālanemirmahāsuraḥ śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām // tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva // parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ sveṣu bādhe vyalīyanta gajeṣu turageṣu ca // ratheṣu tvamarāstrastās tatra tatra nililyire apare kuñcitairgātraiḥ svahastapihitānanāḥ // itaścetaśca saṃbhrāntā babhramurvai diśo daśa evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye // dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ vibhujā bhinnamūrdhānas tathā chinnorujānavaḥ // viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ // srutaraktahradairbhūmir vikṛtāvikṛtā babhau evamājau balī daityaḥ kālanemirmahāsuraḥ // jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ // trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ // itareṣāmasaṃkhyātāḥ surajātinikāyinām jaghne sa koṭīḥ saṃkruddhaś citrāstrairastrakovidaḥ // evaṃ paribhave bhīme tadā tvamarasaṃkṣaye saṃkruddhāvaśvinau devau citrāstrakavacojjvalau // jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham tamāsādya raṇe ghoram ekaikaḥ ṣaṣṭibhiḥ śaraiḥ // jaghne marmasu tīkṣṇāgrair asuraṃ bhīmadarśanam tābhyāṃ bāṇaprahāraiḥ sa kiṃcidāyastacetanaḥ // jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam tena cakreṇa so 'śvibhyāṃ cicheda rathakūbaram // jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram // tāvapyastraiścichidatuḥ śitaistairdaityasāyakān tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat // mahatā sa tu kopena sarvāyomayasādanam jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam // sa tato bhrāmya vegena cikṣepāśvirathaṃ prati taṃ tu mudgaram āyāntam ālokyāmbaragocaram // tyaktvā rathau tu tau vegād āplutau tarasāśvinau tau rathau sa tu niṣpiṣya mudgaro 'calasaṃnibhaḥ // dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ tasya karmāśvinau dṛṣṭvā bhiṣajau citrayodhinau // vajrāstraṃ tu prakurvāte dānavendranivāraṇam tato vajramayaṃ varṣaṃ prāvartad atidāruṇam // ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam // kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ taddṛṣṭvā duṣkaraṃ karma so 'śvibhyāṃ bhīmavikramaḥ // nārāyaṇāstraṃ balavān mumoca raṇamūrdhani vajrāstraṃ śamayāmāsa dānavendro 'stratejasā // tasminpraśānte vajrāstre kālanemiranantaram jīvagrāhaṃ grāhayitum aśvinau tu pracakrame // tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati prayātau vepamānau tu padā śastravivarjitau // tayoranugato daityaḥ kālanemirmahābalaḥ prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ // taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire // parājayaṃ mahendrasya sarvalokakṣayāvaham celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt // jagarjurjaladā dikṣu hy udbhūtāśca mahārṇavāḥ tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ // vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu lakṣmīkarayugājasra lālitāṅghrisaroruhaḥ // śaradambaranīlābja kāntadehachavirvibhuḥ kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat āhūte 'vasthite tasmin nāgāvasthitavarṣmaṇi // divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam tatrāpaśyata devendram abhidrutamabhiplutaiḥ // dānavendrairnavāmbhoda sacchāyaiḥ pauruṣotkaṭaiḥ yathā hi puruṣaṃ ghorair abhāgyairvaṃśaśālibhiḥ // paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam athāpaśyanta daiteyā viyati jyotirmaṇḍalam // sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ // garutmantamapaśyantaḥ kalpāntānalasaṃnibham tamāsthitaṃ ca meghaugha dyutimakṣayamacyutam // tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ ayaṃ vai devasarvasvaṃ jite 'sminnirjitāḥ surāḥ // ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo 'rihā enamāśritya lokeṣu yajñabhāgabhujo 'marāḥ // ityuktvā dānavāḥ sarve parivārya samantataḥ nijaghnurvividhairastrais te tam āyāntam āhave // kālanemiprabhṛtayo daśa daityā mahārathāḥ ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam // nimiḥ śatena bāṇānāṃ mathano 'śītibhiḥ śaraiḥ jambhakaścaiva saptatyā śumbho daśabhireva ca // śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe // teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // ākarṇakṛṣṭairbhūyaśca kālanemis tribhiḥ śaraiḥ viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ // tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ // tairbāṇaiḥ kiṃcidāyasto harirjagrāha mudgaram satataṃ bhrāmya vegena dānavāya vyasarjayat // dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ cicheda tilaśaḥ kruddho darśayanpāṇilāghavam // tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ // kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm // tayā vāmabhujaṃ viṣṇor bibheda ditinandanaḥ bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau // padmarāgamayeneva keyūreṇa vibhūṣitaḥ tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ // saptadaśa ca nārācāṃs tīkṣṇānmarmavibhedinaḥ daityasya hṛdayaṃ ṣaḍbhir vivyādha ca tribhiḥ śaraiḥ // caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā // sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ // cakampe māruteneva noditaḥ kiṃśukadrumaḥ tamākampitamālakṣya gadāṃ jagrāha keśavaḥ // tāṃ ca vegena cikṣepa kālanemirathaṃ prati sā papāta śirasyugrā vipulā kālaneminaḥ // saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo 'suraḥ srutaraktaugharandhrastu srutadhāturivācalaḥ // prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ patitasya rathopasthe dānavasyācyuto 'rihā // smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ gacchāsura vimukto 'si sāmprataṃ jīva nirbhayaḥ // tataḥ svalpena kālena ahameva tavāntakaḥ etacchrutvā vacastasya sārathiḥ kālaneminaḥ apavāhya rathaṃ dūram anayatkālaneminaḥ // Matsya-Purāṇa 151 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ / saraghā iva mākṣīkaharaṇe sarvatodiśam // kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure citrapañcapatāke tu prabhinnakaraṭāmukhe // parvatābhe gaje bhīme madasrāviṇi durdhare āruhyājau nimirdaityo hariṃ pratyudyayau balī // tasyāsandānavā raudrā gajasya padarakṣiṇaḥ saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ // aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ śumbho 'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam // apare dānavendrāstu yattā nānāstrapāṇayaḥ ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam // parigheṇa nimirdaityo mathano mudgareṇa tu śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā // cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ // tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva // asambhrānto raṇe viṣṇur atha jagrāha kārmukam śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // tato 'bhisaṃdhya daityāṃstān ākarṇākṛṣṭakārmukaḥ abhyadravadraṇe kruddho daityānīke tu pauruṣāt // nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca // ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo 'ṣṭabhiḥ // tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam // cichedātha dhanurviṣṇor nimirbhallena dānavaḥ saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ // pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ // chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām tāṃ prāhiṇotsa vegena mathanāya mahāhave // tāmaprāptāṃ nimirbāṇaiś cicheda tilaśo raṇe tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva // jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam taṃ mumocātha vegena nimimuddiśya dānavam // tam āyāntaṃ viyatyeva trayo daityā nyavārayan gadayā jambhadaityastu grasanaḥ paṭṭiśena tu // śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā nirākṛtaṃ tamālokya durjane praṇayaṃ yathā // jagrāha śaktimugrāgrām aṣṭaghaṇṭotkaṭasvanām jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ // tāmambarasthāṃ jagrāha gajo dānavanandanaḥ gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ // dṛḍhaṃ bhārasahaṃ sāram anyadādāya kārmukam raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha // tato 'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram tato bāṇamayaṃ sarvam ākāśaṃ samadṛśyata // bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ dṛṣṭvā tadastramāhātmyaṃ senanīr grasano 'suraḥ // brāhmamastraṃ cakārāsau sarvāstravinivāraṇam tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram // astre pratihate tasmin viṣṇurdānavasūdanaḥ kāladaṇḍāstramakarot sarvalokabhayaṃkaram // saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau cakampe ca mahī devī daityā bhinnadhiyo 'bhavan // tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ cakrurastrāṇi divyāni nānārūpāṇi saṃyuge // nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca aiṣīkamastraṃ ca cakāra jambhas tatkāladaṇḍāstranivāraṇāya // yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya tāvatkṣaṇenaiva jaghāna koṭīr daityeśvarāṇāṃ sagajānsahāśvān // anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ // jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam cikṣepa senāpataye 'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram // cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam // tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti // Matsya-Purāṇa 152 tasminvinihate daitye grasane lokanāyake nirmaryādamayudhyanta hariṇā saha dānavāḥ // paṭṭiśairmuśalaiḥ pāśair gadābhiḥ kuṇapairapi tīkṣṇānanaiśca nārācaiś cakraiḥ śaktibhireva ca // tānastrāndānavairmuktāṃś citrayodhī janārdanaḥ ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ // tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ astrāṇyādātumabhavann asamarthā yadā raṇe // tadā mṛtairgajairaśvair janārdanamayodhayan samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo 'bhavat uvāca ca garutmantaṃ tasminsutumule raṇe // garutmankaccidaśrāntas tvamasminnapi sāmpratam yadyaśrānto 'si tadyāhi mathanasya rathaṃ prati // śrānto 'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava ityukto garuḍastena viṣṇunā prabhaviṣṇunā // āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam // jaghāna bhindipālena śitabāṇena vakṣasi tatprahāramacintyaiva viṣṇustasminmahāhave // jaghāna pañcabhirbāṇair mārjitaiśca śilāśitaiḥ punardaśabhir ākṛṣṭais taṃ tatāḍa stanāntare // viddho marmasu daityendro haribāṇairakampata sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā // jaghne janārdanaṃ cāpi parigheṇāgnivarcasā viṣṇustena prahāreṇa kiṃcidāghūrṇito 'bhavat // tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ mathanaṃ sarathaṃ roṣān niṣpipeṣātha roṣataḥ // sa papātātha daityendraḥ kṣayakāle 'calo yathā tasminnipatite bhūmau dānave vīryaśālini // avasādaṃ yayurdaityāḥ kardame kariṇo yathā tatasteṣu vipanneṣu dānaveṣvatimāniṣu // prakopādraktanayano mahiṣo dānaveśvaraḥ pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ // tīkṣṇadhāreṇa śūlena mahiṣo harimardayan śaktyā ca garuḍaṃ vīro mahiṣo 'bhyahanaddhṛdi // tato vyāvṛtya vadanaṃ mahācalaguhānibham grastumaicchadraṇe daityaḥ sa garutmantamacyutam // athācyuto 'pi vijñāya dānavasya cikīrṣitam vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ // mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ pidhāya vadanaṃ divyair divyāstraparimantritaiḥ // sa tairbāṇairabhihato mahiṣo 'calasaṃnibhaḥ parivartitakāyo 'dhaḥ papāta na mamāra ca // mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi // yoṣidvadhyaḥ purokto 'si sākṣātkamalayoninā uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam // tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ saṃdaṣṭauṣṭhapuṭaḥ kopād bhrukuṭīkuṭilānanaḥ // nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān // sa citrayodhī dṛḍhamuṣṭipātas tatastu viṣṇuṃ garuḍaṃ ca daityaḥ bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // viṣṇuśca daityendraśarāhato 'pi bhuśuṇḍimādāya kṛtāntatulyām tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham // tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ tato mahīsthasya hariḥ śaraughān mumoca kālānalatulyabhāsaḥ // śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ // sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ tato 'sya kiṃcic calitasya dhairyād uvāca śaṅkhāmbujaśārṅgapāṇiḥ // kumārivadhyo 'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ vadhaṃ na matto 'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko 'si // jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // śumbho 'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā tau dānavābhyāṃ viṣamaiḥ prahārair nipetururvyāṃ ghanapāvakābhau // tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ dhanūṃṣi cāsphoṭya surābhighātair vyadārayanbhūmimapi pracaṇḍāḥ vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // atha saṃjñāmavāpyāśu garuḍo 'pi sakeśavaḥ parāṅmukho raṇāttasmāt palāyata mahājavaḥ // Matsya-Purāṇa 153 tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave // daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ // uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ // durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ śaktenopekṣito nīco manyate balamātmanaḥ // tasmānna nīcaṃ matimān durgahīnaṃ hi saṃtyajet athāgresarasaṃpattyā rathino jayamāpnuyuḥ // kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ // tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam pūrve 'pyatibalā ye ca daityendrāḥ suravidviṣaḥ // vināśamāgatāḥ prāpya śalabhā iva pāvakam yuge yuge ca daityānāṃ tvamevāntakaro hare // tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ evamuktastato viṣṇur vyavardhata mahābhujaḥ // ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo 'rihā athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ // daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ durjayastārako daityo muktvā saptadinaṃ śiśum // kaścitstrīvadhyatāṃ prāpto vadhe 'nyasya kumārikā jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ // tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ // mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā // samādiśatsurānsarvān sainyasya racanāṃ prati yatsāraṃ sarvalokeṣu vīryasya tapaso 'pi ca // tadekādaśa rudrāṃstu cakārāgresarānhariḥ vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ // candrakhaṇḍanṛmuṇḍālī maṇḍitoruśikhaṇḍinaḥ śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ // piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ kapālīśādayo rudrā vidrāvitamahāsurāḥ // kapālī piṅgalo bhīmo virūpākṣo vilohitaḥ ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā // eta ekādaśānanta balā rudrāḥ prabhāviṇaḥ pālayanto balasyāgre dārayantaśca dānavān // āpyāyayantastridaśān garjanta iva cāmbudāḥ himācalābhe mahati kāñcanāmburuhasraji // pracalaccāmare hema ghaṇṭāsaṃghātamaṇḍite airāvate caturdante mātaṅge 'calasaṃsthite // mahāmadajalasrāve kāmarūpe śatakratuḥ tasthau himagireḥ śṛṅge bhānumāniva dīptimān // tasyārakṣatpadaṃ savyaṃ māruto 'mitavikramaḥ jugopāparamagnistu jvālāpūritadiṅmukhaḥ // pṛṣṭharakṣo 'bhavadviṣṇuḥ sasainyasya śatakratoḥ ādityā vasavo viśve marutaścāśvināvapi // gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ // koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ // śatakratoramaranikāyapālitā patākinī gajaśatavājināditā sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī // āyāntīm avalokyātha surasenāṃ gajāsuraḥ gajarūpī mahāmbhoda saṃghāto bhāti bhairavaḥ // paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ mamarda ca raṇe devāṃś cikṣepānyānkareṇa tu // parānparaśunā jaghne daityendro raudravikramaḥ tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ // mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim pāśān paraśvadhāṃścakrān bhindipālān samudgarān // kuntānprāsān asīṃstīkṣṇān mudgarāṃścāpi duḥsahān tānsarvānso 'grasaddaityaḥ kavalāniva yūthapaḥ // kopāsphālitadīrghāgra karāsphoṭena pātayan vicacāra raṇe devān duṣprekṣye gajadānavaḥ // yasminyasminnipatati suravṛnde gajāsuraḥ tasmiṃstasminmahāśabdo hāhākārakṛto 'bhavat // atha vidravamāṇaṃ tad balaṃ prekṣya samantataḥ rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ // bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam karṣatainaṃ śitaiḥ śūlair bhañjatainaṃ ca marmasu // kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam // jaghāna kumbhadeśe tu kapālī gajadānavam tato daśāpi te rudrā nirmalāyomayai raṇe // jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave srutaśoṇitarandhrastu śitaśūlamukhārditaḥ // babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ protphullāruṇanīlābja saṃghātaḥ sarvatodiśam // bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ upasthitārtirdaityo 'tha pracalatkarṇapallavaḥ // śaṃbhuṃ bibheda daśanair nābhideśe gajāsuraḥ dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato 'dbhutam // tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ // mṛtaṃ mahiṣamāsādya vane gomāyavo yathā kapālinaṃ parityajya gataścāsurapuṃgavaḥ // vegena kupito daityo nava rudrānupādravat mamarda caraṇāghātair dantaiścāpi kareṇa ca // sa taistumulayuddhena śramamāsādito yadā tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ // bhrāmayāmāsa vegena hy atīva ca gajāsuram dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam // nirutsāhaṃ raṇe tasmin gatayuddhotsavodyamam tataḥ patata evāsya carma cotkṛtya bhairavam // sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ // vitresurdudruvurjagmur nipetuśca sahasraśaḥ dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam // dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan evaṃ vilulite tasmin dānavendre mahābale // dvipādhirūḍho daityendro hatadundubhinā tataḥ kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ // nimirabhyapatattūrṇaṃ surasainyāni loḍayan // yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ gandhena suramātaṅgā dudruvustasya hastinaḥ // palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ tasthau dikpālakaiḥ sārdham aṣṭabhiḥ keśavena ca // samprāpto nimimātaṅgo yāvacchakragajaṃ prati tāvacchakragajo yāto muktvā nādaṃ sa bhairavam // dhriyamāṇo 'pi yatnena sa raṇe naiva tiṣṭhati palāyite gaje tasminn ārūḍhaḥ pākaśāsanaḥ // viparītamukho 'yudhyad dānavendrabalaṃ prati śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat // gadayā dantinaścāsya gaṇḍadeśe 'hanaddṛḍham tatprahāramacintyaiva nimirnirbhayapauruṣaḥ // airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat sa hato mudgareṇātha śakrakuñjara āhave // jagāma paścāccaraṇair dharaṇīṃ bhūdharākṛtiḥ lāghavātkṣipramutthāya tato 'maramahāgajaḥ // raṇādapasasarpāśu bhīṣito nimihastinā tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ // saṃmukho nimimātaṅgo javanācalakampanaḥ srutarakto babhau śailo ghanadhātuhrado yathā // dhaneśo 'pi gadāṃ gurvīṃ tasya dānavahastinaḥ cikṣepa vegāddaityendro nipapātāsya mūrdhani // gajo gadānipātena sa tena parimūrchitaḥ dantairbhittvā dharāṃ vegāt papātācalasaṃnibhaḥ // patite tu gaje tasmin siṃhanādo mahānabhūt sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ // hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham // śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ jambho jajvāla kopena pītājya iva pāvakaḥ // sa surānkoparaktākṣo dhanuṣyāropya sāyakam tiṣṭhatetyabravīttāvat sārathiṃ cāpyacodayat // vegena calatastasya tadrathasyābhavaddyutiḥ yathādityasahasrasyā bhuditasyodayācale // patākinā rathenājau kiṅkiṇījālamālinā śaśiśubhrātapatreṇa sa tena syandanena tu // ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ // śatakraturadīnātmā dṛḍhamādhatta kārmukam bāṇaṃ ca tailadhautāgram ardhacandramajihmagam // tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ // anyatkārmukamādāya vegavadbhārasādhanam śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // śakraṃ vivyādha daśabhir jatrudeśe tu pattribhiḥ hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ // śakro 'pi dānavendrāya bāṇajālamapīdṛśam aprāptāndānavendrastu śarāñchakrabhujeritān // cicheda daśadhākāśe śarairagniśikhopamaiḥ tatastu śarajālena devendro dānaveśvaram // ācchādayata yatnena varṣāsviva ghanairnabhaḥ daityo 'pi bāṇajālaṃ tad vyadhamatsāyakaiḥ śitaiḥ // yathā vāyurghanāṭopaṃ parivārya diśo mukhe śakro 'tha krodhasaṃrambhān na viśeṣayate yadā // dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam tadutthatejasā vyāptam abhūdgamanagocaram // gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ muñcadbhiradbhutākārair astravṛṣṭiṃ samantataḥ // athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ jambhaṃ śaraṇamāgacchad aprameyaparākramam // vyākulo 'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ smaransādhusamācāraṃ bhītatrāṇaparo 'bhavat // athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ tato 'yomusalaiḥ sarvam abhavatpūritaṃ jagat // ekaprahārakaraṇair apradhṛṣyaiḥ samantataḥ gandharvanagaraṃ teṣu gandharvāstravinirmitam // gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam ekaikena prahāreṇa gajānaśvānmahārathān // rathāśvānso 'hanatkṣipraṃ śataśo 'tha sahasraśaḥ tataḥ surādhipastvāṣṭram astraṃ ca samudīrayat // saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ // tairyantrairabhavadbaddham antarikṣe vitānakam vitānakena tenātha praśamaṃ mausale gate // śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam vyāmapramāṇairupalais tato varṣamavartata // tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram tenopalanipātena gatāni tilaśastataḥ // yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu nipapātātivegenā -dārayatpṛthivīṃ tataḥ // tato vajrāstram akarot sahasrākṣaḥ puraṃdaraḥ tadopalamahāvarṣaṃ vyaśīryata samantataḥ // tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ aiṣīkamastramakarod abhīto 'tiparākramaḥ // aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham vijṛmbhatyatha caiṣīke paramāstre 'tidurdhare // jajvalurdevasainyāni sasyandanagajāni tu dahyamāneṣvanīkeṣu tejasā surasattamaḥ // āgneyamastramakarod balavānpākaśāsanaḥ tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim // tataḥ pratihataḥ so 'tha daityendraḥ pratibhānavān vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām // tato jaladharairvyoma sphuradvidyullatākulaiḥ gambhīramurajadhvānair āpūritam ivāmbaram // karīndrakaratulyābhir jaladhārābhir ambarāt patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau // śāntamāgneyamastraṃ tat pravilokya surādhipaḥ vāyavyam astram akaron meghasaṃghātanāśanam // vāyavyāstrabalenātha nirdhūte meghamaṇḍale babhūva vimalaṃ vyoma nīlotpaladalaprabham // vāyunā cātighoreṇa kampitāste tu dānavāḥ na śekustatra te sthātuṃ raṇe 'tibalino 'pi ye // tadā jambho 'bhavacchailo daśayojanavistṛtaḥ mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ // muktanānāyudhodagra tejo 'bhijvalitadrumaḥ tataḥ praśamite vāyau daityendre parvatākṛtau // mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ tayāśanyā patitayā daityasyācalarūpiṇaḥ // kandarāṇi vyaśīryanta samantānnirjharāṇi tu tataḥ sā dānavendrasya śailamāyā nyavartata // nivṛttaśailamāyo 'tha dānavendro madotkaṭaḥ babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ // sa mamarda surānīkaṃ dantaiścāpyahanatsurān babhañja pṛṣṭhataḥ kāṃścit kareṇāveṣṭya dānavaḥ // tataḥ kṣapayatastasya surasainyāni vṛtrahā astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha // tataḥ siṃhasahasrāṇi niścerurmantratejasā kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca // tairvipāṭitagātro 'sau gajamāyāṃ vyapothayat tataścāśīviṣo ghoro 'bhavatphaṇaśatākulaḥ // viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ tato 'straṃ gāruḍaṃ cakre śakraścārubhujastadā // tato garutmatastasmāt sahasrāṇi viniryayuḥ tairgarutmadbhirāsādya jambho bhujagarūpavān kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata // pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ cakāra rūpamatulaṃ candrādityapathānugam vivṛttavadano grastum iyeṣa surapuṃgavān // tato 'sya viviśurvaktraṃ samahārathakuñjarā surasenāviśadbhīmaṃ pātālottānatālukam // sainyeṣu grasyamāneṣu dānavena balīyasā śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ // kartavyatāṃ nādhyagacchat provācedaṃ janārdanam kimanantaramatrāsti kartavyasyāvaśeṣitam // yadāśritya ghaṭāmo 'sya dānavasya yuyutsavaḥ tato hariruvācedaṃ vajrāyudhamudāradhīḥ // na sāṃprataṃ raṇastyājyas tvayā kātarabhairavaḥ vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati // mayaiṣa lakṣito daityo 'dhiṣṭhitaḥ prāptapauruṣaḥ mā śakra mohamāgaccha kṣipramastraṃ smara prabho // tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ nārāyaṇāstraṃ prayato mumocāsuravakṣasi // etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt trīṇi lakṣāṇi gandharvī kiṃnaroragarākṣasān // tato nārāyaṇāstraṃ tat papātāsuravakṣasi mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ // raṇāgāramivodgāraṃ tatyājāsuranandanaḥ tadastratejasā tasya rūpaṃ daityasya nāśitam // tataścāntardadhe daityo viyatyanupalakṣitaḥ gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam // mumoca surasainyānāṃ saṃhāre kāraṇaṃ param prāsānparaśvadhāṃścakrān bāṇānvajrānsamudgarān // kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān vavarṣa dānavo raudro hy abandhyānakṣayānapi // tairastrairdānavairmuktair devānīkeṣu bhīṣaṇaiḥ bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ // ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha // duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā rudhiraughahradāvartā śavarāśiśiloccayaiḥ // kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro 'yamastu me priyaḥ // karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam // cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam // sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare 'vatīrya śoṇitāpagāsu dhautamūrtayā pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // tata śakro dhaneśaśca varuṇaḥ pavano 'nalaḥ yamo 'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ // ākāśe mumucuḥ sarve dānavānabhisaṃdhya te astrāṇi vyarthatāṃ jagmur devānāṃ dānavānprati // saṃrambheṇāpyayudhyanta saṃhatāstumulena ca gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // daityāstrabhinnasarvāṅgā hy akiṃcitkaratāṃ gatāḥ parasparaṃ vyalīyanta gāvaḥ śītārditā iva // tadavasthānharirdṛṣṭvā devāñchakramuvāca ha brahmāstraṃ smara devendra yasyāvadhyo na vidyate viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam // sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane dhanuṣyajayye viniyojya buddhimān abhūttato mantrasamādhimānasaḥ // sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ // athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ // tatastu tasyāstravarābhimantritaḥ śaro 'rdhacandrapratimo mahāraṇe puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam // tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ // tāṃstu trastānsamālokya śrutvāroṣamagātparam sa jambhadānavendraṃ tu surai raṇamukhe hatam // sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam sāviṣkāramanākāraṃ tārako bhāvamāviśat // sa jaitraṃ rathamāsthāya sahasreṇa garutmatām saṃrambhāddānavendrastu surai raṇamukhe gataḥ // sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ // raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam // sajjaṃ mātalinā guptaṃ rathamindrasya tejasā taptahemapariṣkāraṃ mahāratnasamanvitam // caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam gandharvakiṃnarodgītam apsaronṛtyasaṃkulam // sarvāyudham asaṃbādhaṃ vicitraracanojjvalam taṃ rathaṃ devarājasya parivārya samantataḥ // daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ tataścacāla vasudhā tato rūkṣo marudvavau // tato 'mbudhaya udbhūtās tato naṣṭā raviprabhā tatastamaḥ samudbhūtaṃ nāto 'dṛśyanta tārakāḥ // tato jajvalurastrāṇi tato 'kampata vāhinī ekatastārako daityaḥ surasaṃghastu caikataḥ // lokāvasādamekatra jagatpālanamekataḥ carācarāṇi bhūtāni surāsuravibhedataḥ // taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam // astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena // athābhimukham āyāntaṃ navabhirnataparvabhiḥ bāṇairanalakalpāgrair bibhidustārakaṃ hṛdi // sa tānacintya daityendraḥ surabāṇāngatānhṛdi navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ // jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ tato 'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ // anantaraṃ ca kāntānām aśrupātamivāniśam tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ // śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam // tato nivārya tadbāṇa jālaṃ surabhujeritam bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ // cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ // karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ śāstrārthaiḥ saṃśayaprāptān yathārthānvai vikalpitaiḥ // tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam // daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ // viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ // tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ // punaśca daityo devānāṃ tilaśo nataparvabhiḥ cakāra varmajātāni cicheda ca dhanūṃṣi tu tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ // athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt śarairakṣayairdānavendraṃ tatakṣus tadā dānavo 'marṣasaṃraktanetraḥ // śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva // vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre // tatastārakaḥ pretanāthaṃ pṛṣatkair vasuṃ tasya savye smarankṣudrabhāvam śarairagnikalpairjaleśasya kāyaṃ raṇe 'śoṣayaddurjayo daityarājaḥ // śarairagnikalpaiścakārāśu daityas tathā rākṣasānbhītabhītāndiśāsu pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ // kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ / pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham yamo bāhudaṇḍaṃ rathāṅgāni vāyur niśācāriṇām īśvarasyāpi varma // dṛṣṭvā tadyuddhamamarair akṛtrimaparākramam daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ // mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare dṛṣṭvā mudgaram āyāntam anivāryamathāmbare // rathādāplutya dharaṇīm agamatpākaśāsanaḥ mudgaro 'pi rathopasthe papāta paruṣasvanaḥ // sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam // skandhe garutmataḥ so 'pi niṣasāda vicetanaḥ khaḍgena rākṣasendrasya nicakarta ca vāhanam // yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani // vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // tato devanikāyānām ekaikaṃ samare tataḥ jaghānāstrairasaṃkhyeyair daityendro 'mitavikramaḥ // labdhasaṃjñaḥ kṣaṇādviṣṇuś cakraṃ jagrāha durdharam dānavendravasāsiktaṃ piśitāśanakonmukham // mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ papāta cakraṃ daityasya hṛdaye bhāskaradyuti // vyaśīryata tataḥ kāye nīlotpalamivāśmani tato vajraṃ mahendrastu pramumocārcitaṃ ciram // yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt tārakasya susaṃprāpya śarīraṃ śauryaśālinaḥ // vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam vināśamagamanmuktaṃ vāyunāsuravakṣasi // jvalitaṃ jvalanābhāsam aṅkuśaṃ kuliśaṃ yathā vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave // ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram cikṣepa dānavendrāya pañcayojanavistṛtam // mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā jagrāha vāmahastena bālakandukalīlayā // tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ // so 'surasyāpatanmūrdhni daityastaṃ ca na buddhavān kalpāntadahanālokām ajayyāṃ jvalanastataḥ // śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge navā śirīṣamāleva sāsya vakṣasyarājata // tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam bhāsitāsitadigbhāgaṃ lokapālo 'pi nirṛtiḥ // cikṣepa dānavendrāya tasya mūrdhni papāta ca patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām // jaleśastūgradurdharṣaṃ viṣapāvakabhairavam mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ // sa daityabhujamāsādya sarpaḥ sadyo vyapadyata sphuṭitakrakacakrūra daśanālir mahāhanuḥ // tato 'śvinau samarutaḥ sasādhyāḥ samahoragāḥ yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ // jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ na cāstrāṇyasya sajanti gātre vajrācalopame // tato rathādavaplutya tārako dānavādhipaḥ jaghāna koṭiśo devān karapārṣṇibhireva ca // hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ diśo bhītāni saṃtyajya raṇopakaraṇāni tu // lokapālāṃstato daityo babandhendramukhānraṇe sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva // sa bhūyo rathamāsthāya jagāma svakamālayam siddhagandharvasaṃghuṣṭa vipulācalamastakam // stūyamāno ditisutair apsarobhirvinoditaḥ trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā // niṣasādāsane padma rāgaratnavinirmite tataḥ kiṃnaragandharva nāganārīvinoditaiḥ kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // Matsya-Purāṇa 154 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // uvācānāvilaṃ vākyam alpākṣaraparisphuṭam daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // kālanemiḥ surānbaddhāṃś cādāya dvāri tiṣṭhati sa vijñāpayati stheyaṃ kva bandibhiriti prabho // tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam yatheṣṭaṃ sthīyatāmebhir gṛhaṃ me bhuvanatrayam // kevalaṃ pāśabandhena vimuktairavilambitam evaṃ kṛte tato devā dūyamānena cetasā // jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ tuṣṭuvuḥ spaṣṭavarṇārthair vacobhiḥ kamalāsanam // tvamoṃkāro 'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy aṇḍādasmāttvaṃ vibhāgaṃ karoṣi // vyaktaṃ merau yajjanāyustavābhūd evaṃ vidmastvatpraṇītaścakāsti vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // bhāvābhāvavyaktisaṃhārahetus tvaṃ so 'nantastasya kartāsi cātman ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya itthaṃ devo bhaktibhājāṃ śaraṇyas trātā goptā no bhavānantamūrtiḥ // viremuramarāḥ stutvā brahmāṇamavikāriṇam tasthurmanobhir iṣṭārtha samprāptiprārthanāstataḥ // evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ amarānvaradenāha vāmahastena nirdiśan // nārī yābhartṛkākasmāt tanuste tyaktabhūṣaṇā na rājate tathā śakra mlānavaktraśiroruhā // hutāśanavimukto 'pi na dhūmena virājase bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // yamāmayamaye naiva śarīre tvaṃ virājase daṇḍasyālambaneneva hy akṛcchrastu pade pade // rajanīcaranātho 'pi kiṃ bhīta iva bhāṣase rākṣasendra kṣatārāte tvamarātikṣato yathā // tanuste varuṇocchuṣkā parītasyeva vahninā vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // akiṃcitkaratāṃ yātaḥ karaste na vibhāsate alaṃ nīlotpalābhena cakreṇa madhusūdana // kiṃ tvayānudarālīna bhuvanapravilokanam kriyate stimitākṣeṇa bhavatā viśvatomukha // evamuktāḥ surāstena brahmaṇā brahmamūrtinā vācāṃ pradhānabhūtatvān mārutaṃ tamacodayan // atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ caturmukhaṃ tadā prāha carācaraguruṃ vibhum // na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ / punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām amarāsurametadaśeṣamapi tvayi tulyamaho janako 'si yataḥ // piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo 'tibalaḥ // sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // samamiṅgitabhāvavidhiḥ sa girir gaganena sadocchrayatāṃ hi gataḥ adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito 'pi vṛthā // upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // sabhāyāmamarā deva nikṛṣṭe 'pyupaveśitāḥ vetrahastair ajalpantas tato 'pahasitāstu taiḥ // mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ cāṭuyuktamatho karma hy amarā bahu bhāṣata // samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ vadateti ca daityasya preṣyairvihasitā bahu // ṛtavo mūrtimantastam upāsante hyaharniśam kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ surāgam upadhā nityaṃ gīyate tasya veśmasu // hantākṛtopakaraṇair mitrāṇi gurulāghavaiḥ śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam surānuvāca bhagavāṃs tataḥ smitamukhāmbujaḥ // avadhyastārako daityaḥ sarvairapi surāsuraiḥ yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // mayā sa varadānena chandayitvā nivāritaḥ tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // tārakasya nihantā sa bhāskarābho bhaviṣyati sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // yaccāhamuktavānyasyā hy uttānakaratā sadā uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu // himācalasya duhitā sā tu devī bhaviṣyati tasyāḥ sakāśādyaḥ śarvas tv araṇyāṃ pāvako yathā // janayiṣyati taṃ prāpya tārako 'bhibhaviṣyati mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // śeṣaścāpyasya vibhavo vinaśyettadanantaram stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // ityuktāstridaśāstena sākṣātkamalajanmanā jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // tato gateṣu deveṣu brahmā lokapitāmahaḥ niśāṃ sasmāra bhagavān svatanoḥ pūrvasaṃbhavām // tato bhagavatī rātrir upatasthe pitāmaham tāṃ vivikte samālokya brahmovāca vibhāvarīm // vibhāvari mahatkāyaṃ vibudhānāmupasthitam tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // tārako nāma daityendraḥ suraketuranirjitaḥ tasyābhāvāya bhagavāñ janayiṣyati ceśvaraḥ // sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // sā mṛtā kupitā devī kasmiṃścitkāraṇāntare bhavitā himaśailasya duhitā lokabhāvinī // viraheṇa harastasyā matvā śūnyaṃ jagattrayam tapasyanhimaśailasya kandare siddhasevite // pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati tayoḥ sutaptatapasor bhavitā yo mahābalaḥ // sa bhaviṣyati daityasya tārakasya vināśakaḥ jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet tato 'pi saṃśayo bhūyas tārakaṃ prati dṛśyate // tayoḥ saṃyuktayostasmāt suratāsaktikāraṇe vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya tato vihāya śarvastāṃ viśrānto narmapūrvakam // bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī prayāsyati tapaścartuṃ tattasmāttapase punaḥ // janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // tvayāpi dānavā devi hantavyā lokadurjayāḥ yāvacca na satī deha saṃkrāntaguṇasaṃcayā // tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // samāptaniyamā devī yadā comā bhaviṣyati tadā svameva tadrūpaṃ śailajā pratipatsyate // tanustavāpi sahajā saikānaṃśā bhaviṣyati rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // ekānaṃśeti lokastvāṃ varade pūjayiṣyati bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām tvaṃ ca kīrtimatāṃ kīrtis tvaṃ mūrtiḥ sarvadehinām // ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī tvaṃ kālarātrirniḥśeṣa bhuvanāvalināśinī // priyakaṇṭhagrahānanda dāyinī tvaṃ vibhāvarī ityanekavidhairdevi rūpairloke tvamarcitā // ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām dadarśa menāmāpāṇḍu cchavivaktrasaroruhām // kiṃcic chyāmamukhodagra stanabhārāvanāmitām mahauṣadhigaṇābaddha mantrarājaniṣevitām // udvahatkanakonnaddha jīvarakṣāmahoragām maṇidīpagaṇajyotir mahālokaprakāśite // prakīrṇabahusiddhārthe manojaparivārake śucinyaṃśukasaṃchanna bhūśayyāstaraṇojjvale // dhūpāmodamanoramye sarjagandhopayogike tataḥ krameṇa divase gate dūraṃ vibhāvarī // vyajṛmbhata sukhodarke tato menā mahāgṛhe prasuptaprāyapuruṣe nidrābhūtopacārike // sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // gāḍhakaṇṭhagrahālagna subhageṣṭajane tataḥ kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā janmadāyā jaganmātuḥ krameṇa jaṭharāntare // āviveśāntaraṃ janma manyamānā kṣapā tu vai arañjayacchaviṃ devyā guhāraṇye vibhāvarī // tato jagatpatiprāṇa heturhimagiripriyā brāhme muhūrte subhage vyasūyata guhāraṇim // tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ abhavansukhinaḥ sarve sarvalokanivāsinaḥ // nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // jyotiṣāmapi tejastvam abhavatsuratonnatā vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // gandhavanti ca mālyāni vimalaṃ ca nabho 'bhavat mārutaśca sukhasparśo diśaśca sumanoharā // tena codbhūtaphalita paripākaguṇojjvalāḥ abhavatpṛthivī devī śālimālākulāpi ca // tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām tasmingatāni sāphalyaṃ kāle nirmalacetasām // vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire prabhāvastīrthamukhyānāṃ tadā puṇyatamo 'bhavat // antarikṣe surāścāsan vimāneṣu sahasraśaḥ samahendraharibrahma vāyuvahnipurogamāḥ // puṣpavṛṣṭiṃ pramumucus tasmiṃstu himabhūdhare jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // meruprabhṛtayaścāpi mūrtimanto mahābalāḥ tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ himaśailo 'bhavalloke tathā sarvaiścarācaraiḥ // sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // devagandharvanāgendra śailaśīlāvanīguṇaiḥ himaśailasutā devī svayaṃpūrvikayā tataḥ // krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ krameṇa rūpasaubhāgya prabodhairbhuvanatrayam // ajayadbhūṣayaccāpi niḥsādhārairnagātmajā etasminnantare śakro nāradaṃ devasaṃmatam // devarṣimatha sasmāra kāryasādhanasatvaram smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // ājagāma mudā yukto mahendrasya niveśanam taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // nāradaḥ kuśalaṃ devam apṛcchatpākaśāsanam pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // kuśalasyāṅkure tāvat sambhūte bhuvanatraye tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // tadyathā śailajā devī yogaṃ yāyātpinākinā śīghraṃ tadudyamaḥ sarvair asmatpakṣairvidhīyatām // avagamyārthamakhilaṃ tata āmantrya nāradaḥ śakraṃ jagāma bhagavān himaśailaniveśanam // tatra dvāre sa viprendraś citravetralatākule vandito himaśailena nirgatena puro muniḥ // saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam nivedite svayaṃ haime himaśaile na vistṛte // mahāsane munivaro niṣasādātuladyutiḥ yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // munistu pratijagrāha tamarghaṃ vidhivattadā gṛhītārghaṃ munivaram apṛcchacchlakṣṇayā girā // kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ munirapyadrirājānam apṛcchatkuśalaṃ tadā // aho 'vatāritāḥ sarve saṃniveśe mahāgire pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate prasannatā ca toyasya manaso 'pyadhikā ca te // na lakṣayāmaḥ śailendra śiṣyate kandarodarāt na ca lakṣmīstathā svarge kutrādhikatayā sthitā // nānātapobhirmunibhir jvalanārkasamaprabhaiḥ pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // avamatya vimānāni svargavāsavirāgiṇaḥ piturgṛha ivāsannā devagandharvakiṃnarāḥ // aho dhanyo 'si śailendra yasya te kandaraṃ haraḥ adhyāste lokanātho 'pi samādhānaparāyaṇaḥ // ityuktavati devarṣau nārade sādaraṃ girā himaśailasya mahiṣī menā munididṛkṣayā // anuyātā duhitrā tu svalpāliparicārikā lajjāpraṇayanamrāṅgī praviveśa niveśanam // tatra sthito munivaraḥ śailena sahito vaśī dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // āśīrbhir amṛtodgāra rūpābhistāṃ vyavardhayat tato vismitacittā tu himavadgiriputrikā // udaikṣannāradaṃ devī munimadbhutarūpiṇam ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // kaṇṭhe gṛhītvā pitaram utsaṅge samupāviśat uvāca mātā tāṃ devīm abhivandaya putrike // bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam ityuktā tu tato mātrā vastrāntapihitānanā // kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // vatse vandaya devarṣiṃ tato dāsyāmi te śubham ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // ityuktā tu tato vegād uddhṛtya caraṇau tadā vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // kṛte tu vandane tasyā mātā sakhīmukhena tu codayāmāsa śanakais tasyāḥ saubhāgyaśaṃsinām // śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt strīsvabhāvādyadduhituś cintāṃ hṛdi samudvahan // jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu anudgīrṇo 'kṣatirmene ramyametadupasthitam // coditaḥ śailamahiṣī sakhyā munivarastadā smitānano mahābhāgo vākyaṃ provāca nāradaḥ // na jāto 'syāḥ patirbhadre lakṣaṇaiśca vivarjitā uttānahastā satataṃ caraṇairvyabhicāribhiḥ svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // saṃsārasyātidoṣasya durvijñeyā gatiryataḥ sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // janitā cāpi jātasya na kaściditi yatsphuṭam svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // manujāstatra jāyante yato na gṛhadharmiṇaḥ krameṇāśramasaṃprāptir brahmacārivratādanu // tasya karturniyogena saṃsāro yena vardhitaḥ saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // striyā virahitā sṛṣṭir jantūnāṃ nopapadyate strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī śāstrālocanasāmarthyam ujjhitaṃ tāsu vedhasā // śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam daśaputrasamā kanyā yā na syācchīlavarjitā // vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // ayuktamatha vaktavyam aprāpyamapi sāṃpratam anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // paricchinne 'pyasaṃdigdhe manaḥ paribhavāśrayam tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // durlabhaḥ satpatiḥ strīṇāṃ viguṇo 'pi patiḥ kila na prāpyate vinā puṇyaiḥ patirnāryā kadācana // yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // tvayā coktaṃ hi devarṣe na jāto 'syāḥ patiḥ kila etaddaurbhāgyamatulam asaṃkhyaṃ guru duḥsaham // carācare bhūtasarge yadadyāpi ca no mune na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // manuṣyadevajātīnāṃ śubhāśubhanivedakam lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // seyam uttānahasteti tvayoktā munipuṃgava uttānahastatā proktā yācatāmeva nityadā // śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt śrutvaitadakhilaṃ tasmāc chailarājamukhāmbujāt smitapūrvamuvācedaṃ nārado devacoditaḥ // harṣasthāne 'pi mahati tvayā duḥkhaṃ nirūpyate aparicchinnavākyārthe mohaṃ yāsi mahāgire // imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām samāhito mahāśaila mayoktasya vicāraṇe // na jāto 'syāḥ patirdevyā yanmayoktaṃ himācala na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ tasyaite parameśasya sarve krīḍanakā gire // āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ viṣṇuryuge yuge jāto nānājātirmahātanuḥ // manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge ātmano na vināśo 'sti sthāvarānte 'pi bhūdhara // saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ naśyate deha evātra nātmano nāśa ucyate // brahmādisthāvarānto 'yaṃ saṃsāro yaḥ prakīrtitaḥ sa janmamṛtyuduḥkhārto hy avaśaḥ parivartate // mahādevo 'calaḥ sthāṇur na jāto janako 'jaraḥ bhaviṣyati patiḥ so 'syā jagannātho nirāmayaḥ // yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ sarvāyurdhanasaubhāgya parimāṇaprakāśakaḥ // anantasyāprameyasya saubhāgyasyāsya bhūdhara naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // ato 'syā lakṣaṇaṃ gātre śaila nāsti mahāmate yathāhamuktavānasyā hy uttānakaratāṃ sadā // uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu surāsuramunivrāta varadeyaṃ bhaviṣyati // yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama // caraṇau padmasaṃkāśāv asyāḥ svacchanakhojjvalau surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ // vicitravarṇairbhāsantau svacchāyāpratibimbitau bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara // jananī lokadharmasya sambhūtā bhūtabhāvanī śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ // tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā tathā vidheyaṃ vidhivat tvayā śailendrasattama atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara // evaṃ śrutvā tu śailendro nāradātsarvameva hi ātmānaṃ sa punarjātaṃ mene menāpatistadā // namaskṛtya vṛṣāṅkāya tadā devāya dhīmate uvāca so 'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ // dustarānnarakādghorād uddhṛto 'smi tvayā mune pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ // himācalo 'smi vikhyātas tvayā munivarādhunā himācale 'calaguṇāṃ prāpito 'smi samunnatim // ānandadivasāhāri hṛdayaṃ me 'dhunā mune nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe // bhavadvidhānāṃ niyatam amoghaṃ darśanaṃ mune tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune // bhavadbhireva kṛtyo 'haṃ nivāsāyātmarūpiṇām munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam // tathāpi vastunyekasminn ājñā me sampradīyatām ityuktavati śailendre sa tadā harṣanirbhare // tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho surakārye ya evārthas tavāpi sumahattaraḥ // ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati sa gatvā śakrabhavanam amareśaṃ dadarśa ha // tato 'bhirūpe sa munir upaviṣṭo mahāsane pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām // samūhya yattu kartavyaṃ tanmayā kṛtameva hi kiṃ tu pañcaśarasyaiva samayo 'yamupasthitaḥ // ityukto devarājastu muninā kāryadarśinā cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ // saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram // upadeśena bahunā kiṃ tvāṃ prati vade priyam manobhavo 'si tena tvaṃ vetsi bhūtamanogatam // tadyathārthakameva tvaṃ kuru nākasadāṃ priyam śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava saṃyuto madhunā caiva ṛturājena durjaya // ityukto madanastena śakreṇa svārthasiddhaye provāca pañcabāṇo 'tha vākyaṃ bhītaḥ śatakratum // anayā devasāmagryā munidānavabhīmayā duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho // tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam prāyaḥ prasādaḥ kopo 'pi sarvo hi mahatāṃ mahān // sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // pramādādatha vibhraśyed īśaṃ prati vicintyatām prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ // viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam śrutvaitadvacanaṃ śakras tamuvācāmarairyutaḥ // vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ saṃdeśena vinā śaktir apakārasya neṣyate kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ // ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ // sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam // tadādāveva saṃkṣobhya niyataṃ sujayo bhavet saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam // kathaṃ ca vividhairbhāvair dveṣānugamanaṃ vinā krodhaḥ krūratarāsaṅgād bhīṣaṇerṣyāṃ mahāsakhīm // cāpalyamūrdhni vidhvasta dhairyādhārāṃ mahābalām tāmasya viniyokṣyāmi manaso vikṛtiṃ parām // pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ // vikalpamātrāvasthāne vairūpyaṃ manaso bhavet paścānmūlakriyārambha gambhīrāvartadustaraḥ // hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ // cintayitveti madano bhūtabhartustadāśramam jagāma jagatīsāraṃ saraladrumavedikam // śāntasattvasamākīrṇam acalaprāṇisaṃkulam nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram // nirvyagravṛṣabhādhyuṣṭa nīlaśādvalasānukam tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam // vīrakaṃ lokavīreśam īśānasadṛśadyutim yakṣakuṅkumakiñjalka puñjapiṅgajaṭāsaṭam // vetrapāṇinam avyagram ugrabhogīndrabhūṣaṇam tato nimīlitonnidra padmapatrābhalocanam // prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ śravastarasasiṃhendra carmalambottarīyakam // śravaṇāhiphalanmukta niḥśvāsānalapiṅgalam preṅkhatkapālaparyanta tumbilambijaṭācayam // kṛtavāsukiparyaṅka nābhimūlaniveśitam brahmāñjalisthapucchāgra nibaddhoragabhūṣaṇam // dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ tato bhramarajhaṅkāra mālambidrumasānukam // praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ śaṃkarastamathākarṇya madhuraṃ madanāśrayam // sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ tataḥ sā tasya śanakais tirobhūyātinirmalā // samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ // vaśitvena bubodheśo vikṛtiṃ madanātmikām īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ // nirāse madanasthityā yogamāyāsamāvrataḥ sa tayā māyayāviṣṭo jajvāla madanastataḥ // icchāśarīro durjeyo roṣadoṣamahāśrayaḥ hṛdayānnirgataḥ so 'tha vāsanāvyasanātmakaḥ // bahiḥsthalaṃ samālambya hy upatasthau jhaṣadhvajaḥ anuyāto 'tha hṛdyena mitreṇa madhunā saha // sahakāratarau dṛṣṭvā mṛdumārutanirdhutam stabakaṃ madano ramyaṃ haravakṣasi satvaram // mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ // papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ tataḥ karaṇasaṃdeho viddhastu hṛdaye bhavaḥ // babhūva bhūdharaupamya dhairyo 'pi madanonmukhaḥ tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata // bāhyaṃ bahu samāsādya pratyūhaprasavātmakam tataḥ kopānalodbhūta ghorahuṅkārabhīṣaṇe // babhūva vadane netraṃ tṛtīyamanalākulam rudrasya raudravapuṣo jagatsaṃhārabhairavam // tadantikasthe madane vyasphārayata dhūrjaṭiḥ tannetravisphuliṅgena krośatāṃ nākavāsinām // gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ sa tu taṃ bhasmasātkṛtvā haranetrodbhavo 'nalaḥ // vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ tato bhavo jagaddhetor vyabhavajjātavedasam // sahakāre madhau candre sumanaḥsu pareṣvapi bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam // sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ rāgasnehasamiddhāntar dhāvaṃstīvrahutāśanaḥ // vibhaktalokasaṃkṣobha karo durvārajṛmbhitaḥ samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila // jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ vilokya harahuṅkāra jvālābhasmakṛtaṃ smaram // vilalāpa ratiḥ krūraṃ bandhunā madhunā saha tato vilapya bahuśo madhunā parisāntvitā // jagāma śaraṇaṃ devam indumauliṃ trilocanam bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām // latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam // namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya // namo bhavāyāstu bhavodbhavāya namo 'stu te dhvastamanobhavāya namo 'stu te gūḍhamahāvratāya namo 'stu māyāgahanāśrayāya // namo 'stu śarvāya namaḥ śivāya namo 'stu siddhāya purātanāya namo 'stu kālāya namaḥ kalāya namo 'stu te jñānavarapradāya // namo 'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya namo 'stvameyāndhakamardakāya namaḥ śaraṇyāya namo 'guṇāya // namo 'stu te bhīmagaṇānugāya namo 'stu nānābhuvanādikartre namo 'stu nānājagatāṃ vidhātre namo 'stu te citraphalaprayoktre // sarvāvasāne hyavināśanetre namo 'stu citrādhvarabhāgabhoktre namo 'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre // anantarūpāya sadaiva tubhyam asahyakopāya namo 'stu tubhyam śaśāṅkacihnāya sadaiva tubhyam ameyamānāya namaḥ stutāya // vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya namo 'stu bhaktyābhimatapradāya namo 'stu sarvārtiharāya tubhyam // carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam // prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ priyaṃ vinā tvāṃ priyajīviteṣu tvatto 'paraḥ ko bhuvaneṣvihāsti // prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya // bhaviteti ca kāmo 'yaṃ kālātkānto 'cirādapi anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati // ityuktā śirasāvandya giriśaṃ kāmavallabhā jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ // ruroda cāpi bahuśo dīnā ramye sthale tu sā maraṇavyavasāyāttu nivṛttā sā harājñayā // atha nāradavākyena codito himabhūdharaḥ kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām // svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ // jagāma śubhayogena tadā sampūrṇamānasaḥ sakānanānyupākramya vanānyupavanāni ca // dadarśa rudatīṃ nārīm apratarkyamahaujasam rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu // kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ upasarpya tatastasyā nikaṭe so 'bhyapṛcchata // kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi naitadalpamahaṃ manye kāraṇaṃ lokasundari // sā tasya vacanaṃ śrutvā uvāca madhunā saha rudatī śokajananaṃ śvasatī dainyavardhanam // kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata girāvasminmahābhāga giriśastapasi sthitaḥ // tena pratyūharuṣṭena visphāryālokya locanam dagdho 'sau jhaṣaketustu mama kānto 'tivallabhaḥ // ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā stutavatyatha saṃstutyā tato māṃ giriśo 'bravīt // tuṣṭo 'haṃ kāmadayite kāmo 'yaṃ te bhaviṣyati tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ // pratīkṣantī ca tadvākyam āśāveśādibhirhyaham śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram // bhāvino 'vaśyabhāvitvād bhavitrī bhūtabhāvinī lajjamānā sakhimukhair uvāca pitaraṃ girim // durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet // tapobhiḥ prāpyate 'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ durbhagatvaṃ vṛthā loko vahate sati sādhane // jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum // tapasi bhraṣṭasaṃdeha udyamo 'rthajigīṣayā sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā // ityuktaḥ śailarājastu duhitrā snehaviklavaḥ uvāca vācā śailendraḥ snehagadgadavarṇayā // umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane // bhāvīnyabhivicāryāṇi padārthāni sadaiva tu bhāvino 'rthā bhavantyeva haṭhenānicchato 'pi vā // tasmānna tapasā te 'sti bāle kiṃcitprayojanam bhavanāyaiva gacchāmaś cintayiṣyāmi tatra vai // ityuktā tu yadā naiva guhāyābhyeti śailajā tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca // tato 'ntarikṣe divyā vāg abhūdbhuvanabhūtale umeti capale putri tvayoktā tanayā tataḥ // umeti nāma tenāsyā bhuvaneṣu bhaviṣyati siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām // iti śrutvā tu vacanam ākāśātkāśapāṇḍuraḥ anujñāya sutāṃ śailo jagāmāśu svamandiram // śailajāpi yayau śailam agamyamapi daivataiḥ sakhībhyāmanuyātā tu niyatā nagarājajā // śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam divyapuṣpalatākīrṇaṃ siddhagandharvasevitam // nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam // nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam // citrakandarasaṃsthānaṃ guhāgṛhamanoharam vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam sarvartukusumopetaṃ manorathaśatojjvalam // nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam nataṃ sūryasya rucibhir bhinnasaṃhṛtapallavam // tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā saṃvītā valkalairdivyair darbhanirmitamekhalā // triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam śatamekena śīrṇena parṇenāvartayattadā // nirāhārā śataṃ sābhūt samānāṃ tapasāṃ nidhiḥ tata udvejitāḥ sarve prāṇinastattapo 'gninā // tataḥ sasmāra bhagavān munīnsapta śatakratuḥ te samāgamya munayaḥ sarve samuditāstataḥ // pūjitāśca mahendreṇa papracchustaṃ prayojanam kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā // śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam himācale tapo ghoraṃ tapyate bhūdharātmajā tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha // tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam // ūcurāgatya munayas tāmatho madhurākṣaram putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane // tānuvāca tato devī salajjā gauravānmunīn tapasyato mahābhāgāḥ prāpya maune bhavādṛśān // vandanāya niyuktā dhīḥ pāvayatyavikalpitam praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ // upaviṣṭāḥ śramonmuktās tataḥ prakṣyatha māmataḥ ityuktvā sā tataścakre kṛtāsanaparigrahān // sā tu tānvidhivatpūjyān pūjayitvā vidhānataḥ uvācādityasaṃkāśān munīnsapta satī śanaiḥ // tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā // gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā sāpi gauravagarbheṇa manasā cāruhāsinī // munīñśāntakathālāpān prekṣya provāca vāgyamam bhagavanto vijānanti prāṇināṃ mānasaṃ hitam // manogatībhiratyarthaṃ kadarthante hi dehinaḥ kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ // upāyairdurlabhānbhāvān prāpnuvanti hyatandritāḥ apare tu paricchinnā nānākārābhyupakramāḥ // dehāntarārthamārambham āśrayanti hitapradam mama tvākāśasambhūta puṣpadāmā vibhūṣitam // vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā // prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati surāsurairanirṇītaṃ paramārthakriyāśrayam // sāṃprataṃ cāpi nirdagdha madanaṃ vītarāgiṇam kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam // ityuktā munayaste tu sthiratāṃ manasastataḥ jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam // dvividhaṃ tu sukhaṃ tāvat putri lokeṣu bhāvyate śarīrasyāsya saṃbhogaiś cetasaścāpi nirvṛtiḥ // prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ // pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ yatinā tena kaste 'rtho mūrtānarthena kāṅkṣitaḥ // yadi hyasya śarīrasya bhogamicchasi sāṃpratam tatkathaṃ te mahādevād bhayabhājo jugupsitāt // sravadraktavasābhyakta kapālakṛtabhūṣaṇāt śvasadugrabhujaṃgendra kṛtabhūṣaṇabhīṣaṇāt // śmaśānavāsino raudra pramathānugatāt sati surendramukuṭavrāta nighṛṣṭacaraṇo 'rihā // harirasti jagaddhātā śrīkānto 'nantamūrtimān nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ // devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām // tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ ebhya ekatamaṃ kasmān na tvaṃ samprāptumicchasi // utānyadehasaṃprāptyā sukhaṃ te manasepsitam evametattavāpyatra prabhavo nākasaṃpadām asminneva parāḥ sarvāḥ kalyāṇaprāptayastava // piturevāsti tatsarvaṃ surebhyo yanna vidyate atastatprāptaye kleśaḥ sa vāpyatrāphalastava // prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ asya te vidhiyogasya dhātā kartātra caiva hi // ityuktā sā tu kupitā munivaryeṣu śailajā uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ // asadgrahasya kā prītir vyasanasya kva yantraṇā viparītārthaboddhāraḥ satpathe kena yojitāḥ // evaṃ māṃ vettha duṣprajñāṃ hy asthānāsadgrahapriyām na māṃ prativicāro 'sti yatrehāsadgrahāvitau // prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum // ajamīśānamavyaktam ameyamahimodayam // āstāṃ taddharmasadbhāva saṃbodhastāvadadbhutaḥ viduryaṃ na haribrahma pramukhā hi sureśvarāḥ // yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim // kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ // kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ // prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ // aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ marīceḥ kaśyapaḥ putro hy aditirdakṣaputrikā // marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila brahmā hiraṇmayāttvaṇḍād divyasiddhivibhūtikam // kasya prādurabhūddhyānāt prakṣubdhāḥ prākṛtāṃśakāḥ prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā // jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān ajātako 'bhavadvedhā brahmaṇo 'vyaktajanmanaḥ // yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam brahmaṇaḥ siddhasarvārtham aiśvaryaṃ lokakartṛtām // vidurviṣṇvādayo yacca svamahimnā sadaiva hi kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ // kurute jagataḥ kṛtyam uttamādhamamadhyamam evameva hi saṃsāro yo janmamaraṇātmakaḥ // karmaṇaśca phalaṃ hyetan nānārūpasamudbhavam atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat // tatpreritaḥ prakurute janma nānāprakārakam sāpi karmaṇa evoktā preraṇā vivaśātmanām // yathonmādādijuṣṭasya matireva hi sā bhavet iṣṭānyeva yathārthāni viparītāni manyate // lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // athānāditvamasyāsti sāmānyāttu tadātmanā na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit // bhavadbhiryasya no dṛṣṭam antaragramathāpi vā dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet // kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ kvacitsamāḥ śataṃ jīvet kvacidbālye vipadyate // śatāyuḥ puruṣo yastu so 'nantaḥ svalpajanmanaḥ jīvito na mriyatyagre tasmātso 'mara ucyate // adṛṣṭajanmanidhanā hy evaṃ viṣṇvādayo matāḥ etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha // tatra kṣayādiyogāttu nānāścaryasvarūpiṇi tasmāddivaścarānsarvān malinānsvalpabhūtikān // nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam // dhībalaiśvaryakāryādi pramāṇaṃ mahatāṃ mahat yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate // yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā eṣa me vyavasāyaśca dīrgho 'tiviparītakaḥ // yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ evaṃ niśamya vacanaṃ devyā munivarāstadā // ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ // atyadbhutāsyaho putri jñānamūrtirivāmalā prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ // acirādeva tanvaṅgi kāmaste 'yaṃ bhaviṣyati kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak // ko 'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā yāmo naikābhyupāyane tamabhyarthayituṃ vayam // asmākamapi vai so 'rthaḥ sutarāṃ hṛdi vartate atastvameva sā buddhir yato nītistvameva hi // ato niḥsaṃśayaṃ kāyaṃ śaṃkaro 'pi vidhāsyati ityuktvā pūjitā yātā munayo girikanyayā // prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam // bhṛṅgānuyātapāṇistha mandārakusumasrajam gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam // praśāntāśeṣasattvaughaṃ navastimitakānanam niḥśabdākṣobhasalila prapātaṃ sarvatodiśam // tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt // ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam // trilocanaṃ vijānīhi surakāryapracoditāḥ tvameva no gatistattvaṃ yathā kālānatikramaḥ // sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ ityukto munibhiḥ so 'tha gauravāttānuvāca saḥ // savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale kṣaṇena bhavitā viprās tatra drakṣyatha śūlinam // ityuktā munayastasthus te tatkālapratīkṣiṇaḥ gambhīrāmbudharaṃ prāvṛṭ tṛṣitāścātakā yathā // tataḥ kṣaṇena niṣpanna samādhānakriyāvidhiḥ vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // tato vinīto jānubhyām avalambya mahīsthitim uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ // samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ vibho samādiśa draṣṭum avagantum ihārhasi te 'bruvandevakāryeṇa tava darśanalālasāḥ // ityukto dhūrjaṭistena vīrakeṇa mahātmanā bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā // mūrdhnaḥ kampena tānsarvān vīrako 'pi mahāmunīn ājuhāvāvidūrasthān darśanāya pinākinaḥ // tvarābaddhārdhacūḍāste lambamānājināmbarāḥ viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ // baddhapāṇipuṭākṣipta nākapuṣpotkarāstataḥ pinākipādayugalaṃ vandyaṃ nākanivāsinām // tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ // aho kṛtārthā vayameva sāṃprataṃ sureśvaro 'pyatra varo bhaviṣyati bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate // jayatyasau dhanyataro himācalas tadāśrayaṃ yasya sutā tapasyati sa daityarājo 'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // tvadīyamaṃśaṃ pravilokya kalmaṣāt svakaṃ śarīraṃ parimokṣyate hi yaḥ sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ // tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā // upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam // vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam // jagadvidhānaikavidhau jaganmukhe kariṣyase 'to balabhiccarā vayam vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ // teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm // jāne lokavidhānasya kanyā satkāryamuttamam jātā prāleyaśailasya saṃketakanirūpaṇāḥ // satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam // lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ // ityuktā munayo jagmus tvaritāstu himācalam tatra te pūjitāstena himaśailena sādaram ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ // devo duhitaraṃ sākṣāt pinākī tava mārgate tacchīghraṃ pāvayātmānam āhutyevānalārpaṇāt // kāryametacca devānāṃ suciraṃ parivartate jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ // ityuktastaistadā śailo harṣāviṣṭo 'vadanmunīn asamartho 'bhavadvaktum uttaraṃ prārthayañchivam // tato menā munīnvīkṣya provāca snehaviklavā duhitustānmunīṃścaiva caraṇāśrayam arthavit // yadarthaṃ duhiturjanma necchantyapi mahāphalam tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam // kulajanmavayorūpa vibhūtyṛddhiyuto 'pi yaḥ varastasyāpi cāhūya sutā deyā hyayācataḥ // tatsamastatapoghoraṃ kathaṃ putrī prayāsyati putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām // ityuktā munayaste tu priyayā himabhūbhṛtaḥ ūcuḥ punarudārārthaṃ nārīcittaprasādakam // aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ ārādhyamānapādābja yugalatvātsunirvṛtaiḥ // yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ // yastadvratāni divyāni nayiṣyati samāpanam tatra sāvahitā tāvat tasmāt saiva bhaviṣyati // ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā jitārkajvalanajvālā tapastejomayī hyumā // procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha // prātaste śaṃkaraḥ pāṇim eṣa putri grahīṣyati vayamarthitavantaste pitaraṃ pūrvamāgatāḥ // pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram // ityuktā tapasaḥ satyaṃ phalamastīti cintya sā tvaramāṇā yayau veśma piturdivyārthaśobhitam // sā tatra rajanīṃ mene varṣāyutasamāṃ satī haradarśanasaṃjāta mahotkaṇṭhā himādrijā // tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ nānāmaṅgalasaṃdohān yathāvatkramapūrvakam // divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ // vāyavo vāridāścāsan saṃmārjanavidhau gireḥ harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā // kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ // upatasthurnagāścāpi kalpakāmamahādrumāḥ oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ // rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ // nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat tatsarvaṃ himaśailasya mahimānamavardhayat // abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ śaṃkarasyāpi vibudhā gandhamādanaparvate // sarve maṇḍanasaṃbhārās tasthurnirmalamūrtayaḥ śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ // babandha praṇayodāra visphāritavilocanaḥ kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // uvāca cāpi vacanaṃ putraṃ janaya śaṃkara yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // saurir jvalacchiroratna mukuṭaṃ cānalolbaṇam bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro 'bhavat // śakro gajājinaṃ tasya vasābhyaktāgrapallavam dadhre sarabhasaṃ svidyad vistīrṇamukhapaṅkajam // vāyuśca vipulaṃ tīkṣṇa śṛṅgaṃ himagiriprabham vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ // citābhasma samādhāya kapāle rajataprabham manujāsthimayīṃ mālām ābabandha ca pāṇinā // pretādhipaḥ puro dvāre sagadaḥ samavartata nānākāramahāratna bhūṣaṇaṃ dhanadāhṛtam // vihāyodagrasarpendra kaṭakena svapāṇinā karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam // jalādhīśāhṛtāṃ sthāsnu prasūnāveṣṭitāṃ pṛthak tatastu te gaṇādhīśā vinayāttatra vīrakam // procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ // sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam tato vilokitātmānaṃ mahāmbudhijalodare // dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ śobhase deva rūpeṇa jagadānandadāyinā // mātaraḥ prerayan kāma vadhūṃ vaidhavyacihnitām kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā // tatastāścoditā devam ūcuḥ prahasitānanāḥ ratiḥ purastava prāptā nābhāti madanojjhitā // tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā prayāṇaṃ girijāvaktra darśanotsukamānasaḥ // tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan // tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān dharārajaḥśabalitabhūṣaṇo 'bravīt prayāta mā kuruta patho 'sya saṃkaṭam // prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ // mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam // padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ // svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam // na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ ajātijāḥ kimiti na ṣaḍjamadhyam apṛthusvaraṃ bahutaramatra vakṣyate // natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ // visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate // amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ // amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ // śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam / na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā niyāmitāḥ prayayuratīva harṣitāś carācaraṃ jagadakhilaṃ hyapūrayan // iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam // caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram // vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam / haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // harmyagavākṣagatāmaranārī locananīlasaroruhamālam suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe // dagdhamanobhava eva pinākī kāmayate svayameva vihartum kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm // mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam kāpi kṛtavyavadhānamadṛṣṭvā yuktivaśādgiriśo hyayamūce // eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ nāmabhir indujaṭaṃ nijasevā prāptaphalāya natāstu ghaṭante // eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī dhāvati vajradharo 'mararājo mārgamamuṃ vivṛtīkaraṇāya // eṣa sa padmabhavo 'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle // evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt śaṃkarasaṃśrayaṇād girijāyāj anmaphalaṃ paramaṃ tviti cocuḥ // tato himagirerveśma viśvakarmaniveditam mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam // muktājālapariṣkāraṃ jvalitauṣadhidīpitam krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam // mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam netrāṇi saphalānyadya manobhiriti te dadhuḥ // vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ kathaṃcitpramukhāstatra viviśurnākavāsinaḥ // praṇatenācalendreṇa pūjito 'tha caturmukhaḥ cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram // śarvasya pāṇigrahaṇam agnisākṣikamakṣatam dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ // varaḥ paśupatiḥ sākṣāt kanyā viśvāraṇistathā carācarāṇi bhūtāni surāsuravarāṇi ca // tatrāpyete niyamato hy abhavanvyagramūrtayaḥ mumocābhinavānsarvān sasyaśālīnrasauṣadhīḥ // vyagrā tu pṛthivī devī sarvabhāvamanoramā gṛhītvā varuṇaḥ sarva ratnānyābharaṇāni ca // puṇyāni ca pavitrāṇi nānāratnamayāni tu tasthau sābharaṇo devo harṣadaḥ sarvadehinām // dhanadaścāpi divyāni haimānyābharaṇāni ca jātarūpavicitrāṇi prayataḥ samupasthitaḥ // vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ chatramindukarodbhāsi susitaṃ ca śatakratuḥ // jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // vādayanto 'timadhuraṃ jagur gandharvakiṃnarāḥ mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai // capalāśca gaṇāstasthur lolayanto himācalam uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā // cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam dattārgho girirājena suravṛndair vinoditaḥ // avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ tato gandharvagītena nṛtyenāpsarasāmapi // stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ āmantrya himaśailendraṃ prabhāte comayā saha jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā // tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ // jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho 'viśatsvakam // tadomāsahito devo vijahāra bhagākṣihā purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca // suraktahṛdayo devyā makarāṅkapuraḥsaraḥ tato bahutithe kāle sutakāmā gireḥ sutā // sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ kadācidgandhatailena gātramabhyajya śailajā // cūrṇairudvartayāmāsa malināntaritāṃ tanum tadudvartanakaṃ gṛhya naraṃ cakre gajānanam // putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi jāhnavyāstu śivāsakhyās tataḥ so 'bhūdbṛhadvapuḥ // kāyenātiviśālena jagadāpūrayattadā putretyuvāca te devī putretyūce ca jāhnavī // gāṅgeya iti devaistu pūjito 'bhūdgajānanaḥ vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ // punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī manojñamaṅkuraṃ rūḍham aśokasya śubhānanā // vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā bṛhaspatimukhairviprair divaspatipurogamaiḥ // tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ bhavāni bhavatī bhavyā sambhūtā lokabhūtaye // prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ // adhunā darśite mārge maryādāṃ kartumarhasi phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram // evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ bindau bindau ca toyasya vasetsaṃvatsaraṃ divi // daśakūpasamā vāpī daśavāpīsamo hradaḥ daśahradasamaḥ putro daśaputrasamo drumaḥ eṣaiva mama maryādā niyatā lokabhāvinī // ityuktāstu tato viprā bṛhaspatipurogamāḥ jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram // gateṣu teṣu devo 'pi śaṃkaraḥ parvatātmajām pāṇinālambya vāmena śanaiḥ prāveśayacchubhām // cittaprasādajananaṃ prāsādamanugopuram lambamauktikadāmānaṃ mālikākulavedikam // nirdhautakaladhautaṃ ca krīḍāguhamanoramam prakīrṇakusumāmoda mattālikulakūjitam // kiṃnarodgītasaṃgīta gṛhāntaritabhittikam sugandhidhūpasaṃghāta manaḥprārthyamalakṣitam // krīḍanmayūranārībhir vṛtaṃ vai tatavādibhiḥ haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam // anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam śukairyatrābhihanyante padmarāgavinirmitāḥ // bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ tatrākṣakrīḍayā devī vihartumupacakrame // svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau // evaṃ prakrīḍatostatra devīśaṃkarayostadā prādurbhavanmahāśabdas tadgṛhodaragocaraḥ // tacchrutvā kautukāddevī kimetaditi śaṃkaram papraccha taṃ śubhatanur haraṃ vismayapūrvakam // uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite ete gaṇeśāḥ krīḍante śaile 'sminmatpriyāḥ sadā // tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ // matsamīpamanuprāptā mama hṛdyāḥ śubhānane kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ // karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ // brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ samāvṛto 'pyahaṃ nityaṃ naibhirvirahito rame // hṛdyā me cārusarvāṅgi ta ete krīḍitā girau ityuktā tu tato devī tyaktvā tadvismayākulā // gavākṣāntaramāsādya prekṣate vismitānanā yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ // vyāghrebhavadanāḥ kecit kecinmeṣājarūpiṇaḥ anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ // saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ nānāvihaṅgavadanā nānāvidhamṛgānanāḥ // kauśeyacarmavasanā nagnāścānye virūpiṇaḥ gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ // bahupādā bahubhujā divyanānāstrapāṇayaḥ anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ // vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ vicitravāhanārūḍhā divyarūpā viyaccarāḥ // vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram // gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak // koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ jagadāpūritaṃ sarvair ebhirbhīmairmahābalaiḥ // siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca ete viśanti muditā nānāhāravihāriṇaḥ // ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ // geyanṛtyopahārāśca nānāvādyaravapriyāḥ na hyeṣāṃ vai anantatvād guṇānvaktuṃ hi śakyate // mārgatvaguttarāsaṅga śuddhāṅgo muñjamekhalī mānaśilena kalkena capalo rañjitānanaḥ // pinaddhotpalasragdāmā sukānto madhurākṛtiḥ pāṣāṇaśakalottāna kāṃsyatālapravartakaḥ // asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ // sa eṣa vīrako devi sadā maddhṛdayapriyaḥ nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ // īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam // eṣa eva sutaste 'stu nayanānandahetukaḥ tvayā mātrā kṛtārtho 'stu vīrako 'pi sumadhyame // ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā vīrakānayanāyāśu duhitā himabhūbhṛtaḥ // sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ vijayovāca gaṇapaṃ gaṇamadhye pravartitā // ehi vīraka cāpalyāt tvayā devaḥ prakopitaḥ kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā // ityuktastyaktapāṣāṇa śakalo mārjitānanaḥ āhūtastu tayodbhūta mūlaprastāvaśaṃsakaḥ // devyāḥ samīpamāgacchad vijayānuguptaḥ śanaiḥ prāsādaśikharātphulla raktāmbujanibhadyutiḥ // taṃ dṛṣṭvā prasrutānalpa svādukṣīrapayodharā girijovāca sasnehaṃ girā madhuravarṇayā // ehyehi yāto 'si me putratāṃ devadevena datto 'dhunā vīraka || ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam || mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ || komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim || evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam || gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ || jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane || vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu || svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā || so 'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ || eṣa mātrā svayaṃ me kṛtabhūṣaṇo 'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā || ko 'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam || dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ || putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ || draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram || vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto 'stradaṇḍena kiṃ duḥspṛhāḥ || bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo 'strajñena kiṃ vadhyate || mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ || devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata || puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ || kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī || so 'pi tādṛkkṣaṇāvāptapuṇyodayo yo 'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo 'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ || kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle // kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ // prakāśya bhuvanābhogī tato dinakare gate deśāntaraṃ tadā paścād dūramastāvanīdharam // udayāste purobhāvī yo hi cāste 'vanīdharaḥ mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // nityamārādhitaḥ śrīmān pṛthumūlaḥ samunnataḥ nākarotsevituṃ merur upahāraṃ patiṣyataḥ // jale 'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ dināntānugato bhānuḥ svajanatvamapūrayat // saṃdhyābaddhāñjalipuṭā munayo 'bhimukhā ravim yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām // vyajṛmbhata tathā loke kramādvaibhāvaraṃ tamaḥ kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ // jvalatphaṇiphaṇāratna dīpoddyotitabhittike śayanaṃ śaśisaṃghāta śubhravastrottaracchadam // nānāratnadyutilasac chakracāpaviḍambakam ratnakiṅkiṇikājālaṃ lambamuktākalāpakam // kamanīyacalallola vitānācchāditāmbaram mandire mandasaṃcāraḥ śanairgirisutāyutaḥ // tasthau girisutābāhu latāmīlitakaṃdharaḥ śaśimaulisitajyotsnā śucipūritagocaraḥ // girijāpyasitāpaṅgī nīlotpaladalacchaviḥ vibhāvaryā ca saṃpṛktā babhūvātitamomayī tamuvāca tato devaḥ krīḍākelikalāyutam // Matsya-Purāṇa 155 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau // candrātapena saṃpṛktā rucirāmbarayā tathā rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me // ityuktā girijā tena muktakaṇṭhā pinākinā uvāca koparaktākṣī bhrukuṭīkuṭilānanā // svakṛtena janaḥ sarvo jāḍyena paribhūyate avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale // tapobhirdīrghacaritair yacca prārthitavatyaham tasyā me niyatastveṣa hy avamānaḥ pade pade // naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ // nāhaṃ pūṣṇo 'pi daśanā netre cāsmi bhagasya hi ādityaśca vijānāti bhagavāndvādaśātmakaḥ // mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ // yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā // niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ uvācāviṣṭasaṃbhrānti praṇayonmiśrayā girā // anātmajñāsi girije nāhaṃ nindāparastava tvadbhaktibuddhyā kṛtavāṃs tavāhaṃ nāmasaṃśrayam // vikalpaḥ svasthacitte 'pi girije naiva kalpanā yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ // narmavādī bhaviṣyāmi jahi kopaṃ śucismite śirasā praṇataścāhaṃ racitaste mayāñjaliḥ // snehenāpyavamānena ninditenaiti vikriyām tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila // anekaiścāṭubhirdevī devena pratibodhitā kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā // avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā viparyastālakā vegād yātumaicchata śailajā // tasyā vrajantyāḥ kopena punarāha purāntakaḥ satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ // himācalasya śṛṅgaistair meghajālākulairnabhaḥ tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ // kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ // ityuktā sā punaḥ prāha giriśaṃ śailajā tadā kopakampitamūrdhā ca prasphuraddaśanacchadā // mā sarvāndoṣadānena nindānyānguṇino janān tavāpi duṣṭasaṃparkāt saṃkrāntaṃ sarvameva hi // vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi // tathā bahu kimuktena alaṃ vācā śrameṇa te śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā nirghṛṇatvaṃ kapālitvād dayā te vigatā ciram // ityuktvā mandirāttasmān nirjagāma himādrijā // tasyāṃ vrajantyāṃ deveśa gaṇaiḥ kilakilo dhvaniḥ kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ // viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam provāca mātaḥ kiṃtvetat kva yāsi kupitāntarā // ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām no cetpatiṣye śikharāt taponiṣṭhe tvayojjhitaḥ // unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ // śailāgrātpatituṃ naiva na cāgantuṃ mayā saha yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu // kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām // eṣa strīlampaṭo devo yātāyāṃ mayyanantaram dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā // yathā na kācit praviśed yoṣidatra harāntikam dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka // śīghram eva kariṣyāmi yathāyuktam anantaram evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam // māturājñāmṛtāhlāda plāvitāṅgo gatajvaraḥ jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram // Matsya-Purāṇa 156 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām kusumamodinīṃ nāma tasya śailasya devatām // sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā kva putri gacchasītyuccair āliṅgyovāca devatā // sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam punaścovāca girijā devatāṃ mātṛsaṃmatām // nityaṃ śailādhirājasya devatā tvamanindite sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā // atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ // rahasyatra prayatnena cetasā satataṃ girau pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe // tato 'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram ityuktā sā tathetyuktvā jagāma svagiriṃ śubham // umāpi piturudyānaṃ jagāmādrisutā drutam antarikṣaṃ samāviśya meghamālāmiva prabhā // tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā // śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī evaṃ sādhayatī tatra tapasā saṃvyavasthitā // jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī andhakasya suto dṛptaḥ piturvadhamanusmaran // devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ // ājagāmāmararipuḥ puraṃ tripuraghātinaḥ sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam // vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā hate tadāndhake daitye giriśenāmaradviṣi // āḍiścakāra vipulaṃ tapaḥ paramadāruṇam tamāgatyābravīdbrahmā tapasā paritoṣitaḥ // kimāḍe dānavaśreṣṭha tapasā prāptumicchasi brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe // na kaścic ca vinā mṛtyuṃ naro dānava vidyate yatastato 'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā // ityukto daityasiṃhastu provācāmbujasaṃbhavam rūpasya parivarto me yadā syātpadmasaṃbhava // tadā mṛtyurmama bhaved anyathā tvamaro hyaham ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ // yadā dvitīyo rūpasya vivartaste bhaviṣyati tadā te bhavitā mṛtyur anyathā na bhaviṣyati // ityukto 'maratāṃ mene daityasūnur mahābalaḥ tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ // parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham // parihṛtya gaṇeśasya dānavo 'sau sudurjayaḥ alakṣito gaṇeśena praviṣṭo 'tha purāntakam // bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // kṛtvā māyāṃ tato rūpam apratarkyamanoharam sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam // kṛtvā mukhāntare dantān daityo vajropamāndṛḍhān tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ // kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam pāpo ramyākṛtiścitra bhūṣaṇāmbarabhūṣitaḥ // taṃ dṛṣṭvā giriśastuṣṭas tadāliṅgya mahāsuram manyamāno girisutāṃ sarvairavayavāntaraiḥ // apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī // tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi // ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ // yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam ratiśca tatra me nābhūt tataḥ prāptā tvadantikam // ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat hṛdayena samādhāya devaḥ prahasitānanaḥ // kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā aprāptakāmā samprāptā kimetatsaṃśayo mama // iti cintya harastasyā abhijñānaṃ vidhārayan nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam // lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk abudhyaddānavīṃ māyām ākāraṃ gūhayaṃstataḥ // meḍhre vajrāstramādāya dānavaṃ tamasūdayat abudhyadvīrako naiva dānavendraṃ niṣūditam // hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram aparicchinnatattvārthā śailaputryai nyavedayat // dūtena mārutenāśu gāminā nagadevatā śrutvā vāyumukhāddevī krodharaktavilocanā aśapadvīrakaṃ putraṃ hṛdayena vidūyatā // Matsya-Purāṇa 157 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau // tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati // nimittametadvikhyātaṃ vīrakasya śilodaye so 'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ // evamutsṛṣṭaśapāyā giriputryāstvanantaram nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ // sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ tasyāśu vartituṃ devī vyavasyata satī tadā // jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā āgamyovāca deveśo girijāṃ spaṣṭayā girā // kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te viramyatām atikleśāt tapaso 'smānmadājñayā // tacchrutvovāca girijā gurorgauratvagarbhitam vākyaṃ vācā cirodgīrṇa varṇanirṇītavāñchitam // tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ // syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā bharturbhūtapateraṅgam ekato nirviśe 'ṅgavat // tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī // tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam // tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī // tāmabravīttato brahmā devīṃ nīlāmbujatviṣam niśe bhūdharajādeha samparkāt tvaṃ mamājñayā // samprāptā kṛtakṛtyatvam ekānaṃśā purā hyasi ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // sa te 'stu vāhanaṃ devi ketau cāstu mahābalaḥ gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi // pañcālo nāma yakṣo 'yaṃ yakṣalakṣapadānugaḥ dattaste kiṃkaro devi mayā māyāśatairyutaḥ // ityuktā kauśikī devī vindhyaśailaṃ jagāma ha umāpi prāptasaṃkalpā jagāma giriśāntikam // praviśantīṃ tu tāṃ dvārād apakṛṣya samāhitaḥ rurodha vīrako devīṃ hemavetralatādharaḥ // tāmuvāca sa kopena rūpāttu vyabhicāriṇīm prayojanaṃ na te 'stīha gaccha yāvanna bhetsyase // devyā rūpadharo daityo devaṃ vañcayituṃ tviha praviṣṭo na ca dṛṣṭo 'sau sa vai devena ghātitaḥ // ghātite cāhamājñapto nīlakaṇṭhena kopinā dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ // bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ ataste 'tra na dāsyāmi praveśaṃ gamyatāṃ drutam // Matsya-Purāṇa 158 evamuktvā girisutā mātā me snehavatsalā praveśaṃ labhate nānyā nārī kamalalocane // ityuktā tu tadā devī cintayāmāsa cetasā na sā nārīti daityo 'sau vāyurme yāmabhāṣata // vṛthaiva vīrakaḥ śapto mayā krodhaparītayā akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ // krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam aparicchinnatattvārthā putraṃ śāpitavatyaham viparītārthabuddhīnāṃ sulabho vipadodayaḥ // saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā lajjāsajjavikāreṇa vadanenāmbujatviṣā // ahaṃ vīraka te mātā mā te 'stu manaso bhramaḥ śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ // mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya tuṣṭena gauratā dattā mameyaṃ padmajanmanā // mayā śapto 'syavidite vṛttānte daityanirmite jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite // na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te śīghrameṣyasi mānuṣyāt sa tvaṃ kāmasamanvitaḥ // śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ uvācoditapūrṇendu dyutiṃ ca himaśailajām // natasurāsuramaulimilanmaṇi pracayakāntikarālanakhāṅkite nagasute śaraṇāgatavatsale tava nato 'smi natārtivināśini // tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye // jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā // vimalayogavinirmitadurjaya svatanutulyamaheśvaramaṇḍale vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā // sitasaṭāpaṭaloddhatakaṃdharā bharamahāmṛgarājarathasthitā vimalaśaktimukhānalapiṅgalā yatabhujaughavipiṣṭamahāsurā // nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī praṇatacintitadānavadānava pramathanaikaratistarasā bhuvi // viyati vāyupathe jvalanojjvale 'vanitale tava devi ca yadvapuḥ tadajite 'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe // jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram phaṇasahasrabhṛtaśca bhujaṃgamās tvadabhidhāsyati mayyabhayaṃkarāḥ // bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ // praśamamehi mamātmajavatsale tava namo 'stu jagattrayasaṃśraye tvayi mamāstu matiḥ satataṃ śive śaraṇago 'smi nato 'smi namo 'stu te // prasannā tu tato devī vīrakasyeti saṃstutā praviveśa śubhaṃ bhartur bhavanaṃ bhūdharātmajā // atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm cittavyāmohanākārāṃ karīndronmattagāminīm // pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm madhye kṣāmāṃ tathākṣīṇa lāvaṇyāmṛtavarṣiṇīm // sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ // karuṇāhāsyabībhatsa kiṃcitkiṃciddharo 'bhavat jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ // sā cāpi bhairavī jātā devasya pratirūpiṇī tasyā rūpasahasrāṇi dadarśa girigocaraḥ // graste sahasrarūpāṇāṃ tārārūpe pradarśite pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ // dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām // yāvadvarṣasahasrāntam ubhayo rahasisthayoḥ nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ // dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ vyasarjayat svakānyeva gṛhāṇyādarapūrvakam // nāstyatrāvasaro devā devyā saha vṛṣākapiḥ nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam // gate varṣasahasre tu devāstvaritamānasāḥ jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // praviśya jālarandhreṇa śukarūpī hutāśanaḥ dadṛśe śayane śarvaṃ rataṃ girijayā saha // dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ // niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka // yasmāttu tvatkṛto vighnas tasmāttvayyupapadyate ityuktaḥ prāñjalirvahnir apibadvīryamāhitam // tenāpūryata tāndevāṃs tattatkāyavibhedataḥ vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ // niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame tasminsaro mahajjātaṃ vimalaṃ bahuyojanam // protphullahemakamalaṃ nānāvihaganāditam tacchrutvā tu tato devī hemadrumamahājalam // jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā // upaviṣṭā tatastasya tīre devī sakhīyutā pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam // apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ padmapatre tu tadvāri gṛhītvopasthitā gṛham // harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ tatastā ūcurakhilaṃ kṛttikā himaśailajām // dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati so 'smākamapi putraḥ syād asmannāmnā ca vartatām bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane // ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ sarvairavayavairyukto bhavatībhyaḥ suto bhavet // tatastāṃ kṛttikā ūcur vidhāsyāmo 'sya vai vayam uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati // uktā vai śailajā prāha bhavatvevamaninditāḥ tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ // tasyai dadustayā cāpi tatpītaṃ kramaśo jalam pīte tu salile tasmiṃs tatastasminsarovare // vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ // prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ gṛhītanirmalodagra śaktiśūlaḥ ṣaḍānanaḥ // dīpto mārayituṃ daityān kutsitānkanakacchaviḥ etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat // Matsya-Purāṇa 159 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ skandācca vadane vahneḥ śukrātsuvadano 'rihā // kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // yatastato viśākho 'sau khyāto lokeṣu ṣaṇmukhaḥ skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // caitrasya bahule pakṣe pañcadaśyāṃ mahābalau sambhūtāvarkasadṛśau viśāle śarakānane // caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // tasyāmeva tataḥ ṣaṣṭhyām abhiṣikto guhaḥ prabhuḥ sarvairamarasaṃghātair brahmendropendrabhāskaraiḥ // gandhamālyaiḥ śubhairdhūpais tathā krīḍanakairapi chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ sutāmasmai dadau śakro devaseneti viśrutām // patnyarthaṃ devadevasya dadau viṣṇustadāyudham yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // dadau hutāśanastejo dadau vāyuśca vāhanam dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam evaṃ surāstu te sarve parivāramanuttamam // dadurmuditacetaskāḥ skandāyādityavarcase // jānubhyāmavanau sthitvā surasaṃghāstamastuvan stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya navārkavidyuddyutaye namo 'stute namo 'stu te ṣaṇmukha kāmarūpa // pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya namo 'stu te 'rkapratimaprabhāya namo 'stu guhyāya guhāya tubhyam // namo 'stu trailokyabhayāpahāya namo 'stu te bāla kṛpāparāya namo viśālāmalalocanāya namo viśākhāya mahāvratāya // namo namaste 'stu manoharāya namo namaste 'stu raṇotkaṭāya namo mayūrojjvalavāhanāya namo 'stu keyūradharāya tubhyam // namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te 'stu namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ evaṃ tadā ṣaḍvadanastu sendrān uvāca tuṣṭaśca guhastatastān nirīkṣya netrairamalaiḥ sureśāñ śatrūnhaniṣyāmi gatajvarāḥ stha // kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // ityuktāstu surāstena procuḥ praṇatamaulayaḥ sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // daityendrastārako nāma sarvāmarakulāntakṛt balavāndurjayo duṣṭo durācāro 'tikopanaḥ tameva jahi hṛdyo 'rtha eṣo 'smākaṃ bhayāpaha // evamuktastathetyuktvā sarvāmarapadānugaḥ jagāma jagatāṃ nāthaḥ stūyamāno 'mareśvaraiḥ // tārakasya vadhārthāya jagataḥ kaṇṭakasya vai tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // dūtaṃ dānavasiṃhasya paruṣākṣaravādinam sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // śakrastvāmāha deveśo daityaketo divaspatiḥ tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā tasyāhaṃ śāsakaste 'dya rājāsmi bhuvanatraye // śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā nistrapatvānna te lajjā vidyate śakra durmate // evamukte gate dūte cintayāmāsa dānavaḥ nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // jitaḥ sa śakro nākasmāj jāyate saṃśrayāśrayaḥ nimittāni ca duṣṭāni so 'paśyadduṣṭaceṣṭitaḥ // pāṃśuvarṣamasṛkpātaṃ gaganādavanītale bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat duṣṭāṃśca prāṇino raudrān so 'paśyadduṣṭavedinaḥ // tadacintvaiva ditijo nyastacinto 'bhavatkṣaṇāt yāvadgajaghaṭāghaṇṭā raṇatkāraravotkaṭām // tadvatturagasaṃghāta kṣuṇṇabhūreṇupiñjarām cañcalasyandanodagra dhvajarājivirājitām // vimānaiścādbhutākāraiś calitāmaracāmaraiḥ tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // nānānākatarūtphulla kusumāpīḍadhāriṇīm vikośāstrapariṣkārāṃ varmanirmaladarśanām // bandyudghuṣṭastutiravāṃ nānāvādyanināditām senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // tataścintākulo daityaḥ śuśrāva kaṭukākṣaram siddhabandibhirudghuṣṭam idaṃ hṛdayadāraṇam // atha gāthā jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa | suravadana kumudakānana-vikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala || ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana | jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala || jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka | skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala | kanakabhūṣaṇa bhāsuradinakaracchāya || jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka | skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana || Matsya-Purāṇa 160 śrutvaitattārakaḥ sarvam udghuṣṭaṃ devabandibhiḥ sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam // smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ mandirānnirjagāmāśu śokagrastena cetasā // kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ sve sve svanīkeṣu tadā tvarāvismitacetasaḥ yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ kiṃ bāla yoddhukāmo 'si krīḍa kandukalīlayā // tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ bālatvādatha te buddhir evaṃ svalpārthadarśinī // kumāro 'pi tamagrasthaṃ babhāṣe harṣayansurān śṛṇu tāraka śāstrārthas tava caiva nirūpyate // śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ // duṣprekṣyo bhāskaro bālas tathāhaṃ durjayaḥ śiśuḥ alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate // kumāre proktavatyevaṃ daityaścikṣepa mudgaram kumārastaṃ nirasyātha vajreṇāmoghavarcasā // tataścikṣepa daityendro bhindipālamayomayam kareṇa tacca jagrāha kārtikeyo 'marārihā // gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām tayā hatastato daityaś cakampe 'calarāḍiva // mene ca durjayaṃ daityas tadā ṣaḍvadanaṃ raṇe cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ // kupitaṃ tu tamālokya kālanemipurogamāḥ sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam // sa taiḥ prahārairaspṛṣṭo vṛthākleśairmahādyutiḥ raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ // kumāraṃ sāmaraṃ jaghnur balino devakaṇṭakāḥ kumārasya vyathā nābhūd daityāstranihatasya tu // prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat // tato 'strairvārayāmāsa dānavānāmanīkinīm tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ // kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ vidruteṣvatha daityeṣu hateṣu ca samantataḥ // tataḥ kruddho mahādaityas tārako 'suranāyakaḥ jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām // jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ śarairmayūrapatraiśca cakāra vimukhānsurān // tathā parairmahābhallair mayūraṃ guhavāhanam bibheda tārakaḥ kruddhaḥ sa sainye 'suranāyakaḥ // dṛṣṭvā parāṅmukhāndevān muktaraktaṃ svavāhanam jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām // bāhunā hemakeyūra rucireṇa ṣaḍānanaḥ tato javānmahāsenas tārakaṃ dānavādhipam // tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya hato 'syadya mayā śaktyā smara śastraṃ suśikṣitam // ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati sā kumārabhujotsṛṣṭā tatkeyūraravānugā bibheda daityahṛdayaṃ vajraśailendrakarkaśam // gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ // tasminvinihate daitye tridaśānāṃ mahotsave nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt // stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ jagmuḥ svāneva bhavanān bhūridhāmāna utsukāḥ // daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ // yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ // bahvāyuḥ subhagaḥ śrīmān kāntimāñchubhadarśanaḥ bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ // saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet sa muktaḥ kilbiṣaiḥ sarvair mahādhanapatirbhavet // bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām idaṃ tatparamaṃ divyaṃ sarvadā sarvakāmadam tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ // Matsya-Purāṇa 161 idānīṃ śrotumicchāmo hiraṇyakaśiporvadham narasiṃhasya māhātmyaṃ tathā pāpavināśanam // purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ daityānāmādipuruṣaś cakāra sa mahattapaḥ // daśa varṣasahasrāṇi daśa varṣaśatāni ca jalavāsī samabhavat snānamaunadhṛtavrataḥ // tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi brahmā prīto 'bhavattasya tapasā niyamena ca // tataḥ svayaṃbhūrbhagavān svayamāgamya tatra ha vimānenārkavarṇena haṃsayuktena bhāsvatā // ādityairvasubhiḥ sādhyair marudbhirdaivataistathā rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ // digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ // devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ // carācaraguruḥ śrīmān vṛtaḥ sarvairdivaukasaiḥ brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt // prīto 'smi tava bhaktasya tapasānena suvrata varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi // na devāsuragandharvā na yakṣoragarākṣasāḥ na mānuṣāḥ piśācā vā hanyurmāṃ devasattama // ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha yadi me bhagavānprīto vara eṣa vṛto mayā // na cāstreṇa na śastreṇa giriṇā pādapena ca na śuṣkeṇa na cārdreṇa na divā na niśātha vā // bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // ete divyā varāstāta mayā dattāstavādbhutāḥ sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ // evamuktvā sa bhagavāñ jagāmākāśa eva hi vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha varapradānaṃ śrutvaiva pitāmahamupasthitāḥ // varapradānādbhagavan vadhiṣyati sa no 'suraḥ tatprasīdāśu bhagavan vadho 'pyasya vicintyatām // bhagavansarvabhūtānām ādikartā svayaṃ prabhuḥ sraṣṭā tvaṃ havyakavyānām avyaktaprakṛtir budhaḥ // sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ āśvāsayāmāsa surān suśītairvacanāmbubhiḥ // avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati // tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ svāni sthānāni divyāni viprajagmurmudānvitāḥ // labdhamātre vare cātha sarvāḥ so 'bādhata prajāḥ hiraṇyakaśipurdaityo varadānena darpitaḥ // āśrameṣu mahābhāgān sa munīñchaṃsitavratān satyadharmaparāndāntān dharṣayāmāsa dānavaḥ // devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ trailokyaṃ vaśamānīya svarge vasati dānavaḥ // yadā varamadotsiktaś coditaḥ kāladharmataḥ yajñiyānakaroddaityān ayajñiyāśca devatāḥ // tadādityāśca sādhyāśca viśve ca vasavastathā sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ // śaraṇyaṃ śaraṇaṃ viṣṇum upatasthurmahābalam devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam // nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho // tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham tathaiva tridivaṃ devāḥ pratipadyata mā ciram // eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham // evamuktvā tu bhagavān visṛjya tridaśeśvarān vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // sāhāyyaṃ ca mahābāhur oṃkāraṃ gṛhya satvaram athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ // hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ // narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // tato 'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām // jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā // antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām // nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi avatānaistathā gulmair mañjarīśatadhāribhiḥ // sitābhraghanasaṃkāśā plavantīva vyadṛśyata raśmivatī bhāsvarā ca divyagandhamanoramā // susukhā na ca duḥkhā sā na śītā na ca gharmadā na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te // nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam // puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ uṣṇe śītāni toyāni śīte coṣṇāni santi ca // puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ latāvitānasaṃchannā nadīṣu ca saraḥsu ca // vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ gandhavanti ca puṣpāṇi rasavanti phalāni ca // nātiśītāni noṣṇāni tatra tatra sarāṃsi ca apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ // nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca // sukāntairdhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi // vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ bahuhaṃsopagītāni sārasābhirutāni ca // gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ // ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ // priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ sālāstālāstamālāśca campakāśca manoramāḥ // tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ // skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ añjanāśokavarṇāśca bahavaścitrakā drumāḥ // varuṇo vatsanābhaśca panasāḥ saha candanaiḥ nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ // pārijātāśca lodhrāśca mallikā bhadradāravaḥ āmalakyastathā jambū lakucāḥ śailavālukāḥ // kharjūryo nārikelāśca harītakavibhītakāḥ kālīyakā drukālāśca hiṅgavaḥ pāriyātrakāḥ // mandārakundalaktāśca pataṅgāḥ kuṭajāstathā raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha // kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ saptaparṇāśca bilvāśca madhupairāvṛtāstathā // aśokāśca tamālāśca nānāgulmalatāvṛtāḥ madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ // latāśca vividhākārāḥ patrapuṣpaphalopagāḥ ete cānye ca bahavas tatra kānanajā drumāḥ // nānāpuṣpaphalopetā vyarājanta samantataḥ cakorāḥ śatapatrāśca mattakokilasārikāḥ // puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ raktapītāruṇāstatra pādapāgragatāḥ khagāḥ // parasparamavekṣante prahṛṣṭā jīvajīvakāḥ tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā // strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ anarghyamaṇivajrārciḥ śikhājvalitakuṇḍalaḥ // āsīnaścāsane citre daśanalvapramāṇataḥ divākaranibhe divye divyāstaraṇasaṃstṛte // divyagandhavahastatra mārutaḥ susukho vavau hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ // upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā divyatānena gītāni jagur gandharvasattamāḥ // viśvācī sahajanyā ca pramlocetyabhiviśrutā divyātha saurabheyī ca samīcī puñjikasthalī // miśrakeśī ca rambhā ca citralekhā śucismitā cārukeśī ghṛtācī ca menakā corvaśī tathā // etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum // tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum upāsate diteḥ putrāḥ sarve labdhavarāstathā // tamapratimakarmāṇaṃ śataśo 'tha sahasraśaḥ balirvirocanastatra narakaḥ pṛthivīsutaḥ // prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ surahantā sunāmā ca pramatiḥ sumatirvaraḥ // ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ // daśagrīvaśca vālī ca meghavāsā mahāsuraḥ ghaṭāsyo 'kampanaścaiva prajanaścendratāpanaḥ // daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ // sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ ete cānye ca bahavo hiraṇyakaśipuṃ prabhum // upāsanti mahātmānaṃ sarve divyaparicchadāḥ vimānairvividhākārair bhrājamānairivāgnibhiḥ // mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ bhūṣitāṅgā diteḥ putrās tamupāsanta sarvaśaḥ // tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ // na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ // kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām // kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam // Matsya-Purāṇa 162 tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam narasiṃhavapuśchannaṃ bhasmacchannamivānalam // hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān divyena cakṣuṣā siṃham apaśyaddevamāgatam // te dṛṣṭvā rukmaśailābham apūrvāṃ tanumāśritam vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ // mahābāho mahārāja daityānāmādisaṃbhava na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ // avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama // asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ himavānpāriyātraśca ye cānye kulaparvatāḥ // candramāśca sanakṣatrair ādityair vasubhiḥ saha dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ // maruto devagandharvā ṛṣayaśca tapodhanāḥ nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ // brahmā devaḥ paśupatir lalāṭasthā bhramanti vai sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca // bhavāṃśca sahito 'smābhiḥ sarvairdaityagaṇairvṛtaḥ vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā // sarvaṃ tribhuvanaṃ rājaṃl lokadharmāśca śāśvatāḥ dṛśyante nārasiṃhe 'smiṃs tathedamakhilaṃ jagat // prajāpatiścātra manur mahātmā grahāśca yogāśca mahīruhāśca utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca // sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve // prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ uvāca dānavānsarvān gaṇāṃśca sa gaṇādhipaḥ // mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ // te dānavagaṇā sarve mṛgendraṃ bhīmavikramam parikṣipanto muditās trāsayāmāsurojasā // siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ // sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param // paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam // raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca // astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam // kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param // gāndharvamastraṃ dayitam asiratnaṃ ca nandakam prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam // paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā mahābalaṃ bhāvanaṃ ca prasthāpanavikampane // etānyastrāṇi divyāni hiraṇyakaśipustadā asṛjannarasiṃhasya dīptasyāgnerivāhutim // astraiḥ prajvalitaiḥ siṃham āvṛṇodasurottamaḥ vivasvān gharmasamaye himavantamivāṃśubhiḥ // sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ // mudgarairbhindipālaiśca śilolūkhalaparvataiḥ śataghnībhiśca dīptābhir daṇḍairapi sudāruṇaiḥ // te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ samantato 'bhyudyatabāhukāyāḥ sthitāstriśīrṣā iva nāgapāśāḥ // suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ // teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi // kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau / giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ / nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā / bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // Matsya-Purāṇa 163 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ // bālasūryamukhāścānye dhūmaketumukhāstathā ardhacandrārdhavaktrāśca agnidīptamukhāstathā // haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ siṃhāsyā lelihānāśca kākagṛdhramukhāstathā // dvijihvakā vakraśīrṣās tatholkāmukhasaṃsthitāḥ mahāgrāhamukhāścānye dānavā baladarpitāḥ // śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ avadhyasya mṛgendrasya na vyathāṃ cakrurāhave // evaṃ bhūyo 'parānghorān asṛjandānaveśvarāḥ mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ // te dānavaśarā ghorā dānavendrasamīritāḥ vilayaṃ jagmurākāśe khadyotā iva parvate // tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ mṛgendrāyāsṛjannāśu jvalitāni samantataḥ // tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ yugānte saṃprakāśadbhiś candrādityagrahairiva // tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā grastānyudīrṇāni tadā pāvakārciḥsamāni vai // tāni cakrāṇi vadane viśamānāni bhānti vai meghodaradarīṣveva candrasūryagrahā iva // hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām // tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā // rarāja bhagnā sā śaktir mṛgendreṇa mahītale savisphuliṅgā jvalitā maholkeva divaścyutā // nārācapaṅktiḥ siṃhasya prāptā reje 'vidūrataḥ nīlotpalapalāśānāṃ mālevojjvaladarśanā // sa garjitvā yathānyāyaṃ vikramya ca yathāsukham tatsainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ // tato 'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ // tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam diśo daśa vikīrṇā vai khadyotaprakarā iva // tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam chādayāṃcakrire meghā dhārābhiriva parvatam // na ca taṃ cālayāmāsur daityaughā devasattamam bhīmavego 'calaśreṣṭhaṃ samudra iva mandaram // tato 'śmavarṣe vihate jalavarṣamanantaram dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ // nabhasaḥ pracyutā dhārās tigmavegāḥ samantataḥ āvṛtya sarvato vyoma diśaścopadiśastathā // dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ na spṛśanti ca tā devaṃ nipatantyo 'niśaṃ bhuvi // bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ mṛgendrapratirūpasya sthitasya yudhi māyayā // hate 'śmavarṣe tumule jalavarṣe ca śoṣite so 'sṛjaddānavo māyām agnivāyusamīritām // mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ mahatā toyavarṣeṇa śamayāmāsa pāvakam // tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ // tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca svatejasā parivṛto divākara ivābabhau // triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva // tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ hiraṇyakaśipuṃ daityaṃ vivarṇāḥ śaraṇaṃ yayuḥ // tataḥ prajvalitaḥ krodhāt pradahanniva tejasā tasminkruddhe tu daityendre tamobhūtamabhūjjagat // āvahaḥ pravahaścaiva vivaho 'tha hyudāvahaḥ parāvahaḥ saṃvahaśca mahābalaparākramāḥ // tathā parivahaḥ śrīmān utpātabhayaśaṃsinaḥ ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ // ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai te sarve gagane dṛṣṭā vyacaranta yathāsukham // ayogataścāpyacaran mārgaṃ niśi niśācaraḥ sagrahaḥ saha nakṣatrair ākāpatirariṃdamaḥ // vivarṇatāṃ ca bhagavān gato divi divākaraḥ kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi // amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate // sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ // vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ // samaṃ samadhirohantaḥ sarve te gaganecarāḥ śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ // candramāśca sanakṣatrair grahaiḥ saha tamonudaḥ carācaravināśāya rohiṇīṃ nābhyanandata // gṛhīto rāhuṇā candra ulkābhirabhihanyate ulkāḥ prajvalitāścandre vicaranti yathāsukham // devānāmapi yo devaḥ so 'pyavarṣata śoṇitam apatangaganādulkā vidyudrūpā mahāsvanāḥ // akāle ca drumāḥ sarve puṣpanti ca phalanti ca latāśca saphalāḥ sarvā ye cāhurdaityanāśanam // phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca unmīlanti nimīlanti hasanti ca rudanti ca // vikrośanti ca gambhīrā dhūmayanti jvalanti ca pratimāḥ sarvadevānāṃ vedayanti mahadbhayam // āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam // nadyaśca pratikūlāni vahanti kaluṣodakāḥ na prakāśanti ca diśo raktareṇusamākulāḥ // vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana vāyuvegena hanyante bhajyante praṇamanti ca // yadā ca sarvabhūtānāṃ chāyā na parivartate aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye // tadā hiraṇyakaśipor daityasyopari veśmanaḥ bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu // asurāṇāṃ vināśāya surāṇāṃ vijayāya ca dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // ete cānye ca bahavo ghorotpātāḥ samutthitāḥ daityendrasya vināśāya dṛśyante kālanirmitāḥ // medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā mahīdharā nāgagaṇā nipeturamitaujasaḥ // viṣajvālākulairvaktrair vimuñcanto hutāśanam catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ // vāsukistakṣakaścaiva karkoṭakadhanaṃjayau elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān // sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ śeṣo 'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // dīptānyantarjalasthāni pṛthivīdharaṇāni ca tadā kruddhena mahatā kampitāni samantataḥ // nāgāstejodharāścāpi pātālatalacāriṇaḥ hiraṇyakaśipurdaityas tadā saṃspṛṣṭavānmahīm // saṃdaṣṭauṣṭhapuṭaḥ krodhād vārāha iva pūrvajaḥ nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā suveṇā ca mahābhāgā nadī godāvarī tathā // carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ // narmadā śubhatoyā ca tathā vetravatī nadī gomatī gokulākīrṇā tathā pūrvasarasvatī // mahī kālamahī caiva tamasā puṣpavāhinī jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam // suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam mahānadaṃ ca lauhityaṃ śailakānanaśobhitam // pattanaṃ kośakaraṇam ṛṣivīrajanākaram māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca // suhmā mallā videhāśca mālavāḥ kāśikosalāḥ bhavanaṃ vainateyasya daityendreṇābhikampitam // kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā raktatoyo mahābhīmo lauhityo nāma sāgaraḥ // udayaśca mahāśaila ucchritaḥ śatayojanam suvarṇavedikaḥ śrīmān meghapaṅktiniṣevitaḥ // bhrājamāno 'rkasadṛśair jātarūpamayairdrumaiḥ śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ // ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ tamālavanagandhaśca parvato malayaḥ śubhaḥ // surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ // tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ kṣobhitāstena daityena sadevāścāpsarogaṇāḥ // agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam // vicitranānāvihagaṃ supuṣpitamahādrumam jātarūpamayaiḥ śṛṅgair apsarogaṇanāditam // giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ rarāja sumahāśṛṅgair gaganaṃ vilikhanniva // candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ vidyutvānsarvataḥ śrīmān āyataḥ śatayojanam // vidyutāṃ yatra saṃpātā nipātyante nagottame ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ // kuñjaraḥ parvataḥ śrīmān yatrāgastyagṛhaṃ śubham viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī // tathā bhogavatī cāpi daityendreṇābhikampitā mahāseno giriścaiva pāriyātraśca parvataḥ // cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham // yasminvasati duṣṭātmā narako nāma dānavaḥ meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ // ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ taruṇādityasaṃkāśo merustatra mahāgiriḥ // yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ hemagarbho mahāśailas tathā hemasakho giriḥ // kailāsaścaiva śailendro dānavendreṇa kampitaḥ hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ // kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam triśṛṅgaparvataścaiva kumārī ca saridvarā // tuṣāracayasaṃchanno mandaraścāpi parvataḥ uśīrabinduśca giriś candraprasthastathādrirāṭ // prajāpatigiriścaiva tathā puṣkaraparvataḥ devābhraparvataścaiva tathā vai reṇuko giriḥ // krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ ete cānye ca girayo deśā janapadāstathā // nadyaḥ sasāgarāḥ sarvāḥ so 'kampayata dānavaḥ kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ // khecarāśca satīputrāḥ pātālatalavāsinaḥ gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ // ūrdhvago bhīmavegaśca sarva evābhikampitāḥ gadī śūlī karālaśca hiraṇyakaśipustadā // jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ jīmūtaghananirghoṣo jīmūta iva vegavān // devārirditijo vīro nṛsiṃhaṃ samupādravat samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ tadoṃkārasahāyena vidārya nihato yudhi // mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt // tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ tuṣṭuvurnāmabhirdivyair ādidevaṃ sanātanam // yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ etadevārcayiṣyanti parāvaravido janāḥ // bhavānbrahmā ca rudraśca mahendro devasattamaḥ bhavānkartā vikartā ca lokānāṃ prabhavo 'vyayaḥ // parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam // evaṃ parasyāpi paraṃ padaṃ yat paraṃ parasyāpi paraṃ ca devam paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam paraṃ parasyāpi paraṃ mahadyat tvāmāhuragryaṃ puruṣaṃ purāṇam // paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // evamuktvā tu bhagavān sarvalokapitāmahaḥ stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ // nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ // aṣṭacakreṇa yānena bhūtayutena bhāsvatā avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ // Matsya-Purāṇa 164 kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca punastasyaiva māhātmyam anyadvistarato vada // padmarūpamabhūdetat kathaṃ hemamayaṃ jagat kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye 'bhavatpurā // śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ vismayotphullanayanaḥ punaḥ papraccha keśavam // kathaṃ pādme mahākalpe tava padmamayaṃ jagat jalārṇavagatasyeha nābhau jātaṃ janārdana // prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā // etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate // kiyatā caiva kālena śete vai puruṣottamaḥ kiyantaṃ vā svapiti ca ko 'sya kālasya saṃbhavaḥ // kiyatā vātha kālena hy uttiṣṭhati mahāyaśāḥ kathaṃ cotthāya bhagavān sṛjate nikhilaṃ jagat // ke prajāpatayastāvad āsanpūrvaṃ mahāmune kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // kathamekārṇave śūnye naṣṭasthāvarajaṅgame dagdhe devāsuranare pranaṣṭoragarākṣase // naṣṭānilānale loke naṣṭākāśamahītale kevalaṃ gahvarībhūte mahābhūtaviparyaye // vibhurmahābhūtapatir mahātejā mahākṛtiḥ āste suravaraśreṣṭho vidhimāsthāya yogavit // śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam // śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi // nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha // śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām // yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ parāśarasutaḥ śrīmān gururdvaipāyano 'bravīt // tatte 'haṃ kathayiṣyāmi yathāśakti yathāśruti yadvijñātuṃ mayā śakyam ṛṣimātreṇa sattamāḥ // kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam viśvāyanaśca yadbrahmā na vedayati tattvataḥ // tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām // adhidaivaṃ ca yaddaivam adhiyajñaṃ susaṃjñitam tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām // sa yajño vedanirdiṣṭas tattapaḥ kavayo viduḥ yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca // praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca // kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca ucyate vividhairdevaiḥ sa evāyaṃ na tatparam // sa eva bhagavānsarvaṃ karoti vikaroti ca so 'smānkārayate sarvān so 'tyeti vyākulīkṛtān // yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ // śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ // yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat yatkiṃcic caramacaraṃ yadasti cānyat tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // Matsya-Purāṇa 165 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam tasya tāvacchatī saṃdhyā dviguṇā ravinandana // yatra dharmaścatuṣpādas tv adharmaḥ pādavigrahaḥ svadharmaniratāḥ santo jāyante yatra mānavāḥ // viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate sadbhirācaritaṃ karma kriyate khyāyate ca vai // etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva prāṇināṃ dharmasaṅgānām api vai nīcajanmanām // trīṇi varṣasahasrāṇi tretāyugamihocyate tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate // dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate // tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ cāturvarṇyasya vaikṛtyād yānti daurbalyamāśramāḥ // eṣā tretāyugagatir vicitrā devanirmitā dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi // dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana tasya tāvacchatī saṃdhyā dviguṇā yugamucyate // tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana // dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmastribhirutthitaḥ viparyayācchanairdharmaḥ kṣayameti kalau yuge // brāhmaṇyabhāvasya tatas tathautsukyaṃ viśīryate vratopavāsāstyajyante dvāpare yugaparyaye // tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ kāminastapasā hīnā jāyante tatra mānavāḥ // naivātisāttvikaḥ kaścin na sādhurna ca satyavāk nāstikā brahmabhaktā vā jāyante tatra mānavāḥ // ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ viprāḥ śūdrasamācārāḥ santi sarve kalau yuge // āśramāṇāṃ viparyāsaḥ kalau samparivartate varṇānāṃ caiva saṃdeho yugānte ravinandana // vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām evaṃ sahasraparyantaṃ tadaharbrāhmamucyate // tato 'hani gate tasmin sarveṣāmeva jīvinām śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ // devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām // gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam bhūtvā vahnirnirdahansarvalokān bhūtvā megho bhūya ugro 'pyavarṣat // Matsya-Purāṇa 166 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // tataḥ pītvārṇavān sarvān nadīḥ kūpāṃśca sarvaśaḥ parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ // bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt pātālajalamādāya pibate rasamuttamam // mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam tatsarvamaravindākṣa ādatte puruṣottamaḥ // vāyuśca balavānbhūtvā vidhunvāno 'khilaṃ jagat prāṇāpānasamānādyān vāyūn ākarṣate hariḥ // tato devagaṇāḥ sarve bhūtānyeva ca yāni tu gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ // jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ // sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ // lokamāyā bhagavatā muhūrtena vināśitā mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ // taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ tato bhagavatastasya raśmibhiḥ parivāritaḥ // vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan // adahacca tadā sarvaṃ vṛtaḥ saṃvartako 'nalaḥ saparvatadrumāngulmāṃl latāvallīstṛṇāni ca // vimānāni ca divyāni purāṇi vividhāni ca yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat // bhasmīkṛtya tataḥ sarvāṃl lokāṃllokagururhariḥ bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ divyatoyena haviṣā tarpayāmāsa medinīm // tataḥ kṣīranikāyena svādunā paramāmbhasā śivena puṇyena mahī nirvāṇamagamatparam // tena rodhena saṃchannā payasāṃ varṣato dharā ekārṇavajalībhūtā sarvasattvavivarjitā // mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte // saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ // paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ ekārṇavajalavyāpī yogī yogamupāśritaḥ // anekāni sahasrāṇi yugānyekārṇavāmbhasi na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati // kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ // kariṣyatīti bhagavān iti kaścin na budhyate // na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ tasya na jñāyate kiṃcit tamṛte devasattamam // nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // Matsya-Purāṇa 167 evamekārṇavībhūte śete lokemahādyutiḥ pracchādya salilenorvīṃ haṃso nārāyaṇastadā // mahato rajaso madhye mahārṇavasaraḥsu vai virajaskaṃ mahābāhum akṣayaṃ brahma yadviduḥ // ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ manaḥ sāttvikamādhāya yatra tatsatyamāsata // yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam // puruṣo yajña ityetad yatparaṃ parikīrtitam yaścānyaḥ puruṣākhyaḥ syāt sa eṣa puruṣottamaḥ // ye ca yajñakarā viprā ye cartvija iti smṛtāḥ asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā // brahmāṇaṃ prathamaṃ vaktrād udgātāraṃ ca sāmagam hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ // brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca // udarātpratihartāraṃ potāraṃ caiva pārthiva acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva // pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ grāvastutaṃ tu pādābhyām unnetāraṃ ca yājuṣam // evamevaiṣa bhagavān ṣoḍaśaiva jagatpatiḥ pravaktṝnsarvayajñānām ṛtvijo 'sṛjaduttamān // tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ // svapityekārṇave caiva yadāścaryamabhūtpurā śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam // gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ bahuvarṣasahasrāyus tasyaiva varatejasā // aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām āśramāṇi ca puṇyāni devatāyatanāni ca // deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca japahomaparaḥ śāntas tapo ghoraṃ samāsthitaḥ // mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ sa niṣkrāmanna cātmānaṃ jānīte devamāyayā // niṣkramyāpyasya vadanād ekārṇavamatho jagat sarvatastamasācchannaṃ mārkaṇḍeyo 'nvavaikṣata // tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ // cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ kiṃ nu syānmama cinteyaṃ mohaḥ svapno 'nubhūyate // vyaktamanyatamo bhāvas teṣāṃ saṃbhāvito mama na hīdṛśaṃ jagatkleśam ayuktaṃ satyamarhati // naṣṭacandrārkapavane naṣṭaparvatabhūtale katamaḥ syādayaṃ loka iti cintāmavasthitaḥ // dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam salile 'rdhamatho magnaṃ jīmūtamiva sāgare // jvalantamiva tejobhir goyuktamiva bhāskaram śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā // devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ // sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo 'tivismayaḥ tathaiva tu punarbhūyo vijānansvapnadarśanam // sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca // kratubhiryajamānāśca samāptavaradakṣiṇān apaśyaddevakukṣisthān yājakāñchataśo dvijān // sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ catvāraścāśramāḥ samyag yathoddiṣṭā mayā tava // evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ // tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // tathaivaikārṇavajale nīhāreṇāvṛtāmbare avyagraḥ krīḍate loke sarvabhūtavivarjite // sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum // sa cintayaṃstathaikānte sthitvā salilasaṃnidhau pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā // agādhasalile tasmin mārkaṇḍeyaḥ savismayaḥ plavaṃstathārtim agamad bhayātsaṃtrastalocanaḥ // sa tasmai bhagavānāha svāgataṃ bālayogavān babhāṣe meghatulyena svareṇa puruṣottamaḥ // mā bhairvatsa na bhetavyam ihaivāyāhi me 'ntikam mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ // ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ // na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate // kastamo ghoramāsādya māmadya tyaktajīvitaḥ mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati // evamābhāṣya taṃ krodhān mārkaṇḍeyo mahāmuniḥ tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ // ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // māṃ putrakāmaḥ prathamaṃ pitā te 'ṅgiraso muniḥ pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ // tatastvāṃ ghoratapasā prāvṛṇodamitaujasam uktavānahamātmasthaṃ maharṣim amitaujasam // kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā // tataḥ prahṛṣṭavadano vismayotphullalocanaḥ mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ tasmai bhagavate bhaktyā namaskāramathākarot // iccheyaṃ tattvato māyām imāṃ jñātuṃ tavānagha yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān // kiṃsaṃjñaścaiva bhagavāṃl loke vijñāyase prabho tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati // ahaṃ nārāyaṇo brahman sarvabhūtavināśanaḥ ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ // ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ ahamagnirhavyavāho yādasāṃ patiravyayaḥ // ahamindrapade śakro varṣāṇāṃ parivatsaraḥ ahaṃ yogī yugākhyasya yugāntāvarta eva ca // ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu bhujaṃgānāmahaṃ śeṣas tārkṣyo vai sarvapakṣiṇām // kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām // ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ yattatsatyaṃ ca paramam ahamekaḥ prajāpatiḥ // ahaṃ sāṃkhyamahaṃ yogo 'pyahaṃ tatparamaṃ padam ahamijyā kriyā cāham ahaṃ vidyādhipaḥ smṛtaḥ // ahaṃ jyotirahaṃ vāyur ahaṃ bhūmirahaṃ nabhaḥ ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa // ahaṃ varṣamahaṃ somaḥ parjanyo 'hamahaṃ raviḥ kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ // vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam // ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana // yalloke cānubhavasi tatsarvaṃ māmanusmara viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām // yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya // śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha // vyaktamavyaktayogaṃ mām avagacchāsuradviṣam ahamekākṣaro mantras tryakṣaraścaiva tārakaḥ // parastrivargād oṃkāras trivargārthanidarśanaḥ evamādipurāṇeśo vadanneva mahāmatiḥ // vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ // sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam yo 'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare śanaiścaranprabhurapi haṃsasaṃjñito 'sṛjajjagadviharati kālaparyaye // Matsya-Purāṇa 168 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam // tato mahātmātibalo matiṃ lokasya sarjane mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat // tasya cintayamānasya nirvāte saṃsthite 'rṇave nirākāśe toyamaye sūkṣme jagati gahvare // īṣatsaṃkṣobhayāmāsa so 'rṇavaṃ salilāśrayaḥ anantarormibhiḥ sūkṣmam atha chidramabhūtpurā // śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ // vivardhatā balavatā vegādvikṣobhito 'rṇavaḥ tasyārṇavasya kṣubdhasya tasminnambhasi manthite kṛṣṇavartmā samabhavat prabhurvaiśvānaro mahān // tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu kṣayājjalanidheśchidram abhavadvistṛtaṃ nabhaḥ // ātmatejodbhavāḥ puṇyā āpo 'mṛtarasopamāḥ ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ // ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ // dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam brahmaṇo janmasahitaṃ bahurūpo vyacintayat // caturyugābhisaṃkhyāte sahasrayugaparyaye bahujanmā hi viśvātmā brahmaṇo havirucyate // yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām // taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam pade brahmaṇi viśveśaṃ nyayojayata yogavit // tatastasminmahātoye mahīśo hariracyutaḥ jale krīḍaṃśca vidhivan modate sarvalokakṛt // padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam // hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam // Matsya-Purāṇa 169 atha yogavatāṃ śreṣṭham asṛjadbhūritejasam sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham // yasminhiraṇmaye padme bahuyojanavistṛtam sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam // tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ // yā padmā sā rasā devī pṛthivī paricakṣyate ye padmasāraguravas tāndivyān parvatānviduḥ // himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam // puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam // ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ // eteṣāmantare deśo jambūdvīpa iti smṛtaḥ jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ // ebhyo yatsravate toyaṃ divyāmṛtarasopamam divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ // smṛtāni yāni padmasya kesarāṇi samantataḥ asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ // yāni padmasya parṇāni bhūrīṇi tu narādhipa te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva // teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam mahāpātakakarmāṇo majjante yatra mānavāḥ // padmasyāntarato yattad ekārṇavagatā mahī proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ // evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā prādurbhāvo 'pyayaṃ tasmān nāmnā puṣkarasaṃjñitaḥ // etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ yājñikairvedadṛṣṭāntair yajñe padmavidhiḥ smṛtaḥ // evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ // vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave // Matsya-Purāṇa 170 vighnastapasi sambhūto madhurnāma mahāsuraḥ tenaiva ca sahodbhūto hy asuro nāma kaiṭabhaḥ // tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau ekārṇave jagatsarvaṃ kṣobhayantau mahābalau // divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau kirīṭakuṇḍalodagrau keyūravalayojjvalau // mahāvivṛtatāmrākṣau pīnoraskau mahābhujau mahāgireḥ saṃhananau jaṅgamāviva parvatau // navameghapratīkāśāv ādityasadṛśānanau vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau // tau pādayostu vinyāsād utkṣipantāvivārṇavam kampayantāviva hariṃ śayānaṃ madhusūdanam // tau tatra vicarantau sma puṣkare viśvatomukham yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā // nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ daivatāni ca viśvāni mānasānasurānṛṣīn // tatastāvūcatustatra brahmāṇamasurottamau dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau // kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ ādhāya niyamaṃ mohād āste tvaṃ vigatajvaraḥ // ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava āvābhyāṃ paramīśābhyām aśaktastvamihārṇave // tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase // eka ityucyate lokair avicintyaḥ sahasradṛk tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // nāvayoḥ paramaṃ loke kiṃcidasti mahāmate āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // rajastamomayāvāvām ṛṣīṇām avalaṅghitau chādyamānau dharmaśīlau dustarau sarvadehinām // āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ // sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya // yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ taṃ samādhāya guṇavat sattvaṃ cāsmi samāśritaḥ // yaḥ paro yogamatimān yogākhyaḥ sattvameva ca rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ // tato bhūtāni jāyante sāttvikānītarāṇi ca sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati // svapanneva tataḥ śrīmān bahuyojanavistṛtam bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā // kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ ceratustau vigalitau śakunāviva pīvarau // tatastāvāhaturgatvā tadā devaṃ sanātanam padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau // jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam tvamāvāṃ pāhi hetvartham idaṃ nau buddhikāraṇam // amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam tatastvāmāgatāvāvām abhitaḥ prasamīkṣitum // tadicchāmo varaṃ deva tvatto 'dbhutam ariṃdama amoghadarśano 'si tvaṃ namaste samitiṃjaya // kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau dattāyuṣkau punarbhūyo raho jīvitum icchathaḥ // yasminna kaścinmṛtavān deva tasminprabho vadham tamicchāvo vadhaścaiva tvatto no 'stu mahāvrata // bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave bhaviṣyato na saṃdehaḥ satyametadbravīmi vām // varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ // Matsya-Purāṇa 171 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ ūrdhvabāhurmahātejās tapo ghoraṃ samāśritaḥ // prajvalanniva tejobhir bhābhiḥ svābhistamonudaḥ babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // athānyadrūpamāsthāya śaṃbhurnārāyaṇo 'vyayaḥ ājagāma mahātejā yogācāryo mahāyaśāḥ // sāṃkhyācāryo hi matimān kapilo brāhmaṇo varaḥ ubhāvapi mahātmānau stuvantau kṣetratatparau // tau prāptāvūcatustatra brahmāṇamamitaujasam parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ tasyāgre vāgyatastasthau brahmā tāmasamavyayam // sotpannamātro brahmāṇam uktavānmānasaḥ sutaḥ kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // ya eṣa kapilo brahma nārāyaṇamayastathā vadate bhavatastattvaṃ tatkuruṣva mahāmate // brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // yatsatyamakṣaraṃ brahma hy aṣṭādaśavidhaṃ tu tat yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // etadvaco niśamyaiva yayau sa diśamuttarām gatvā ca tatra brahmatvam agamajjñānatejasā // tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ saṃkalpayitvā manasā tameva ca mahāmanāḥ // tataḥ so 'thābravīdvākyaṃ kiṃ karomi pitāmaha pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // brahmābhyāsaṃ tu kṛtavān bhuvaśca pṛthivīṃ gataḥ prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // tasminnapi gate putre tṛtīyamasṛjatprabhuḥ mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // gopatitvaṃ samāsādya tayorevāgamadgatim evaṃ putrāstrayo 'pyeta uktāḥ śaṃbhormahātmanaḥ // tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim nārāyaṇaśca bhagavān kapilaśca yatīśvaraḥ // yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // na reme 'tha tato brahmā prabhurekastapaścaran śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // tapasā tejasā caiva varcasā niyamena ca sadṛśīmātmano devīṃ samarthāṃ lokasarjane // tayā samāhitastatra reme brahmā tapaścaran tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ aparāṃścaiva caturo vedāngāyatrisaṃbhavān // ātmanaḥ sadṛśānputrān asṛjadvai pitāmahaḥ viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // viśveśaṃ prathamaṃ tāvan mahātāpasamātmajam sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ trayodaśaguṇaṃ dharmam ālabhanta maharṣayaḥ // aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ tāmrā krodhātha suratā vinatā kadrureva ca // dakṣasyāpatyametā vai kanyā dvādaśa pārthiva marīceḥ kaśyapaḥ putras tapasā nirmitaḥ kila // tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // rohiṇyādīni sarvāṇi puṇyāni ravinandana lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // devī sarasvatī caiva brahmaṇā nirmitāḥ purā etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // lokasarjanahetujño gavāmarthāya sattamaḥ jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ te rudanto dravantaśca garhayantaḥ pitāmaham // rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // mṛgavyādhaḥ kapardī ca dahano 'theśvaraśca vai ahirbudhnyaśca bhagavān kapālī cāpi piṅgalaḥ // senānīśca mahātejā rudrāstvekādaśa smṛtāḥ tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo 'kṣarāḥ ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ vāsavānugatā devī janayāmāsa vai surān // varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // tato 'nurūpamāyaṃ ca yamastasmādanantaram saptamaṃ ca tathā vāyum aṣṭamaṃ nirṛtiṃ vasum // dharmasyāpatyam etadvai sudevyāṃ samajāyata viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca cākṣuṣastu manuścaiva tathā madhumahoragau // viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ garuḍaścātisattvaujā bhāskarapratimadyutiḥ // viśvāndevāndevamātā viśveśājanayat sutān marutvatī marutvato devānajanayatsutān // agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // marutvatī purā jajña etānvai marutāṃ gaṇān aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ pūṣā mitraśca dhanado dhātā parjanya eva ca // ityete dvādaśādityā variṣṭhāstridivaukasaḥ ādityasya sarasvatyāṃ jajñāte dvau sutau varau // tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau danustu dānavāñjajñe ditirdaityānvyajāyata // kālā tu vai kālakeyān asurānsurasā tu vai anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // siṃhikā grahamātā vai gandharvajananī muniḥ tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // catuṣpadāni sattvāni tathā gāvastu saurabhāḥ suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // mahīdharānsarvanāgān devī kadrūrvyajāyata evaṃ vṛddhiṃ samagaman viśve lokāḥ paraṃtapa // tadā vai pauṣkaro rājan prādurbhāvo mahātmanaḥ prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ kathitaste 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // yaścedamagryaṃ śṛṇuyāt purāṇaṃ sadā naraḥ parvasu gauraveṇa avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // cakṣuṣā manasā vācā karmaṇā ca caturvidham prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo 'nuprasīdati // rājā ca labhate rājyam adhanaścottamaṃ dhanam kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // yajñā vedāstathā kāmās tapāṃsi vividhāni ca prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // yadyatkāmayate kiṃcit tattallokeśvarād bhavet sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ kīrtitaste mahābhāga vyāsaśrutinidarśanāt // Matsya-Purāṇa 172 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ nārāyaṇo hyanantātmā prabhavo 'vyaya eva ca // eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // aditerapi putratvam eva yāti yuge yuge eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // prasādajaṃ hyasya vibhor adityāḥ putrakāraṇam vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ so 'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // asṛjanmānavāṃstatra brahmavaṃśānanuttamān tebhyo 'bhavanmahātmabhyo bahudhā brahma śāśvatam // etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // vṛte vṛtravadhe tatra vartamāne kṛte yuge āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ ghnanti devagaṇānsarvān sayakṣoragarākṣasān // te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum // etasminnantare meghā nirvāṇāṅgāravarcasaḥ sārkacandragrahagaṇaṃ chādayanto nabhastalam // caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // dīptatoyāśanipanair vajravegānalānilaiḥ ravaiḥ sughorairutpātair dahyamānam ivāmbaram // tata ulkāsahasrāṇi nipetuḥ khagatānyapi divyāni ca vimānāni prapatantyutpatanti ca // caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet arūpavanti rūpāṇi tasminnutpātalakṣaṇe // jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana timiraughaparikṣiptā na rejuśca diśo daśa // viveśa rūpiṇī kālī kālameghāvaguṇṭhitā dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // tānghanaughānsa timirān dorbhyāmākṣipya sa prabhuḥ vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // balāhakāñjananibhaṃ balāhakatanūruham tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam babhau cāmīkaraprakhyair āyudhairupaśobhitam // candrārkakiraṇoddyotaṃ girikūṭamivocchritam nandakānanditakaraṃ śarāśīviṣadhāriṇam // śakticitrabalodagraṃ śaṅkhacakragadādharam viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // tridaśodāraphaladaṃ svargastrīcārupallavam sarvalokamanaḥkāntaṃ sarvasattvamanoharam // nānavimānaviṭapaṃ toyadāmbumadhusravam vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam daityalokamahāskandhaṃ martyalokaprakāśitam // sāgarākāranirhrādaṃ rasātalamahāśrayam mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam vimānavihagavyātaṃ toyadāḍambarākulam // jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam dvādaśārkamahādvīpaṃ rudraikādaśapattanam // vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam kālayogimahāparva pralayotpattiveginam // taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham haryaśvarathasaṃyukte suparṇadhvajasevite // grahacandrārkaracite mandarākṣavarāvṛte anantaraśmibhiryukte vistīrṇe merugahvare // tārakācitrakusume grahanakṣatrabandhure bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // dadṛśuste sthitaṃ devaṃ divye lokamaye rathe te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // manaścakre vināśāya dānavānāṃ mahāmṛdhe ākāśe tu sthito viṣṇur uttamaṃ vapurāsthitaḥ // uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam tatastamaḥ saṃhṛtaṃ tad vineśuśca balāhakāḥ // pravavuśca śivā vātāḥ praśāntāśca diśo daśa śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ virajaskābhavanmārgā nākavargādayastrayaḥ // yathārthamūhuḥ sarito nāpi cukṣubhire 'rṇavāḥ āsañchubhānīndriyāṇi narāṇāmantarātmasu // maharṣayo vītaśokā vedān uccairadhīyata yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ viṣṇordattapratijñasya śrutvārinidhane giram // Matsya-Purāṇa 173 tato 'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ udyogaṃ vipulaṃ cakrur yuddhāya vijayāya ca // mayastu kāñcanamayaṃ trinalvāyatamakṣayam catuścakraṃ suvipulaṃ sukalpitamahāyugam // kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam ruciraṃ ratnajālaiśca hemajālaiśca śobhitam // īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam divyāstratūṇīradharaṃ payodharavināditam // svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam gadāparighasampūrṇaṃ mūrtimantamivārṇavam // hemakeyūravalayaṃ svarṇamaṇḍalakūbaram sapatākadhvajopetaṃ sādityamiva mandaram // gajendrābhogavapuṣaṃ kvacitkesarivarcasam yuktamṛkṣasahasreṇa samṛddhāmbudanāditam // dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān // tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham śailākāramasaṃbādhaṃ nīlāñjanacayopamam // kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram timirodgārikiraṇaṃ garjantamiva toyadam // lohajālena mahatā sagavākṣeṇa daṃśitam āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ // prāsaiḥ pāśaiśca vitatair asaṃyuktaiśca kaṇṭakaiḥ śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ // udyantaṃ dviṣatāṃ hetor dvitīyamiva mandaram yuktaṃ kharasahasreṇa so 'dhyārohadrathottamam // virocanastu saṃkruddho gadāpāṇiravasthitaḥ pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ // yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ // vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat varāhaḥ pramukhe tasthau sapraroha ivācalaḥ // kharastu vikṣarandarpān netrābhyāṃ roṣajaṃ jalam sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so 'bhyakāṅkṣata // tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ // ariṣṭo baliputraśca variṣṭho 'driśilāyudhaḥ yuddhāyābhimukhastasthau dharādharavikampanaḥ // kiśorastvatisaṃharṣāt kiśora iti coditaḥ sabalā dānavāścaiva saṃnahyante yathākramam // abhavaddaityasainyasya madhye ravirivoditaḥ lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ // daityavyūhagato bhāti sanīhāra ivāṃśumān svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ // hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ anye hayagatāstatra gajaskandhagatāḥ pare // siṃhavyāghragatāścānye varāharkṣeṣu cāpare kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ // pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ // āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ // te gadāparighairugraiḥ śilāmusalapāṇayaḥ bāhubhiḥ parighākārais tarjayanti sma devatāḥ // pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ // gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ cakraiśca daityapravarāś cakrur ānanditaṃ balam // etaddānavasainyaṃ tat sarvaṃ yuddhamadotkaṭam devānabhimukhe tasthau meghānīkamivoddhatam // tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse // Matsya-Purāṇa 174 śrutaste daityasainyasya vistāro ravinandana surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu // ādityā vasavo rudrā aśvinau ca mahābalau sabalāḥ sānugāścaiva saṃnahyanta yathākramam // puruhūtastu purato lokapālaḥ sahasradṛk grāmaṇīḥ sarvadevānām āruroha suradvipam // madhye cāsya rathaḥ sarva pakṣipravarahaṃsaḥ sucārucakracaraṇo hemavajrapariṣkṛtaḥ // devagandharvayakṣaughair anuyātaḥ sahasraśaḥ dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ // vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ // yamārūḍhaḥ sa bhagavān paryeti sakalaṃ jagat havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ // svarge śakrānuyāteṣu devatūryaninādiṣu sundaryaḥ parinṛtyanti śataśo 'psarasāṃ gaṇāḥ // ketunā nāgarājena rājamāno yathā raviḥ yukto hayasahasreṇa manomārutaraṃhasā // sa syandanavaro bhāti gupto mātalinā tadā kṛtsnaḥ parivṛto merur bhāskarasyeva tejasā // yamastu daṇḍamudyamya kālayuktaśca mudgaram tasthau suragaṇānīke daityānnādena bhīṣayan // caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ // kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ // pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ maṇiśyāmottamavapur haribhārārpito varaḥ // varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān yuddhavelāmabhilaṣan bhinnavela ivārṇavaḥ // yakṣarākṣasasainyena guhyakānāṃ gaṇairapi yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ // rājarājeśvaraḥ śrīmān gadāpāṇiradṛśyata vimānayodhī dhanado vimāne puṣpake sthitaḥ // sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam // pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ varuṇaḥ paścimaṃ pakṣam uttaraṃ naravāhanaḥ // caturṣu yuktāścatvāro lokapālā mahābalāḥ svāsu dikṣu svarakṣanta tasya devabalasya te // sūryaḥ saptāśvayuktena rathenāmitagāminā śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ // udayāstagacakreṇa meruparvatagāminā tridivadvāracakreṇa tapatā lokamavyayam // sahasraraśmiyuktena bhrājamānena tejasā cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ // somaḥ śvetahaye bhāti syandane śītaraśmivān himavattoyapūrṇābhir bhābhirāhlādayañjagat // tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam // jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca // jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam // yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu saptadhātugato lokāṃs trīndadhāra cacāra ca // yamāhuragnikartāraṃ sarvaprabhavamīśvaram saptasvaragato yaśca nityaṃ gīrbhirudīryate // yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam yamāhurākāśagamaṃ śīghragaṃ śabdayoginam // sa vāyuḥ sarvabhūtāyur udbhūtaḥ svena tejasā vavau pravyathayandaityān pratilomaṃ satoyadaḥ // maruto divyagandharvair vidyādharagaṇaiḥ saha cikrīḍurasibhiḥ śubhrair nirmuktairiva pannagaiḥ // sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi // parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam // yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ // sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā // arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ arkaṃ nāgādivodyantam udyamyottamatejasā // savyenālambya mahatīṃ sarvāsuravināśinīm kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām // anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ dadhārāyudhajātāni śārṅgādīni mahābalaḥ // sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam // bhujagendreṇa vadane niviṣṭena virājitam amṛtārambhanirmuktaṃ mandarādrim ivocchritam // devāsuravimardeṣu bahuśo dṛṣṭavikramam mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam // śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam vicitrapatravasanaṃ dhātumantamivācalam // sphītakroḍāvalambena śītāṃśusamatejasā bhogibhogāvasaktena maṇiratnena bhāsvatā // pakṣābhyāṃ cārupatrābhyām āvṛtya divi līlayā yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram // nīlalohitapītābhiḥ patākābhiralaṃkṛtam ketuveṣapraticchannaṃ mahākāyaniketanam // aruṇāvarajaṃ śrīmān āruhya samare vibhuḥ suvarṇavarṇavapuṣā suparṇaṃ khecarottamam // tamanvayurdevagaṇā munayaśca samāhitāḥ gīrbhiḥ paramamantrābhis tuṣṭuvuśca janārdanam // tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram dvijarājaparikṣiptaṃ devarājavirājitam // candraprabhābhirvipulaṃ yuddhāya samavartata pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam // viṣṇorjiṣṇośca bhrājiṣṇos tejasā tamasāvṛtam balaṃ balavadudvṛttaṃ yuddhāya samavartata // svastyastu devebhya iti bṛhaspatirabhāṣata svastyastu dānavānīka uśanā vākyamādade // Matsya-Purāṇa 175 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ samīyuryudhyamānā vai parvatā iva parvataiḥ // tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau dharmādharmasamāyuktaṃ darpeṇa vinayena ca // tato rathairviprayuktair vāraṇaiśca pracoditaiḥ utpatadbhiśca gaganam asihastaiḥ samantataḥ // kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // tadyuddhamabhavadghoraṃ devadānavasaṃkulam jagatastrāsajananaṃ yugasaṃvartakopamam // hastamuktaiśca parighair viprayuktaiśca parvataiḥ dānavāḥ samare jaghnur devānindrapurogamān // te vadhyamānā balibhir dānavairjitakāśibhiḥ viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // te 'straśūlapramathitāḥ parighairbhinnamastakāḥ bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // astaṃ gatamivābhāti niṣprāṇasadṛśākṛti balaṃ surāṇāmasurair niṣprayatnāyudhaṃ kṛtam // daityacāpacyutān ghorāṃś chittvā vajreṇa tāñcharān śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // sa daityapramukhānhatvā taddānavabalaṃ mahat tāmasenāstrajālena tamobhūtamathākarot // te 'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // apadhvastā visaṃjñāśca tamasā nīlavarcasā petuste dānavagaṇāś chinnapakṣā ivādrayaḥ // tadghanībhūtadaityendram andhakāra ivārṇave dānavaṃ devakadanaṃ tamobhūtamivābhavat // tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // sā dadāha tataḥ sarvān māyā mayavikalpitā daityāścādityavapuṣaḥ sadya uttasthurāhave // māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ bhejire candraviṣayaṃ śītāṃśusalilapradam // te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // saṃtate māyayā sainye hanyamāne ca dānavaiḥ codito devarājena varuṇo vākyamabravīt // purā brahmarṣijaḥ śakra tapastepe sudāruṇam ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // taṃ tapantamivādityaṃ tapasā jagadavyayam upatasthurmunigaṇā divyā devarṣibhiḥ saha // hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam ṛṣivaṃśeṣu bhagavaṃś chinnamūlamidaṃ padam // ekastvamanapatyaśca gotrajo 'nyo na vartate kaumāraṃ vratamāsthāya kleśamevānuvartase // bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // evamucchinnamūlaiśca putrairno nāsti kāraṇam bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // tatra vartasva vaṃśāya vardhayātmānam ātmanā tvayā dharmo 'rjitastena dvitīyāṃ kuru vai tanum // sa evamukto munibhir munir marmasu tāḍitaḥ jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ asmākaṃ tu varaṃ vṛttir vanāśramanivāsinām // abbhakṣā vāyubhakṣāśca dantolūkhalinastathā aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate evamāhuḥ pare loke brahmacaryavido janāḥ // brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // nāsti yogaṃ vinā siddhir na vā siddhiṃ vinā yaśaḥ nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // ayoge keśadharaṇam asaṃkalpavratakriyāṃ abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām sṛjadhvaṃ mānasānputrān prājāpatyena karmaṇā // manasā nirmitā yonir ādhātavyā tapasvibhiḥ na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ vyāhṛtaṃ sadbhiratyartham asadbhiriva me matam // vapurdīptāntarātmānam etatkṛtvā manomayam dārayogaṃ vinā srakṣye putram ātmatanūruham // evamātmānamātmā me dvitīyaṃ janayiṣyati vanyenānena vidhinā didhakṣantamiva prajāḥ // ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane mamanthaikena darbheṇa sutasya prabhavāraṇim // tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ jagato dahanākāṅkṣī putro 'gniḥ samapadyata // ūrvasyoruṃ vinirbhidya aurvo nāmāntako 'nalaḥ didhakṣanniva lokāṃstrīñ jajñe paramakopanaḥ // utpannamātraścovāca pitaraṃ kṣīṇayā girā kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // tridivārohibhirjvālair jṛmbhamāṇo diśo daśa nirdahansarvabhūtāni vavṛdhe so 'ntako 'nalaḥ // etasminnantare brahmā munimūrvaṃ sabhājayan uvāca vāryatāṃ putro jagataśca dayāṃ kuru // asyāpatyasya te vipra kariṣye sthānamuttamam tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ matimetāṃ dadātīha paramānugrahāya vai // prabhātakāle samprāpte kāṅkṣitavye samāgame bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // kutra cāsya nivāsaḥ syād bhojanaṃ vā kimātmakam vidhāsyatīha bhagavān vīryatulyaṃ mahaujasaḥ // vaḍavāmukhe 'sya vasatiḥ samudre vai bhaviṣyati mama yonirjalaṃ vipra tasya pītavataḥ sukham // yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ taddhavistava putrasya visṛjāmyālayaṃ ca tat // tato yugānte bhūtānām eṣa cāhaṃ ca putraka sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // eṣo 'gnir antakāle tu salilāśī mayā kṛtaḥ dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // evamastviti taṃ so 'gniḥ saṃvṛtajvālamaṇḍalaḥ praviveśārṇavamukhaṃ prakṣipya pitari prabhām // pratiyātastato brahmā ye ca sarve maharṣayaḥ aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // ahaṃ tu tava putrasya tava caiva mahāvrata bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // tanmāṃ paśya samāpannaṃ tavaivārādhane ratam yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ nāsti me tapasānena bhayamadyeha suvrata // tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // eṣā te svasya vaṃśasya vaśagārivinigrahe saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // evamastviti tāṃ gṛhya praṇamya munipuṃgavam jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // eṣā durviṣahā māyā devairapi durāsadā aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // yadyeṣā pratihantavyā kartavyo bhagavānsukhī dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // Matsya-Purāṇa 176 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham // gaccha soma sahāyatvaṃ kuru pāśadharasya vai asurāṇāṃ vināśāya jayārthaṃ ca divaukasām // tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ // kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale parivartasyahorātraṃ kālaṃ jagati yojayan // lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ na viduḥ soma devāpi ye ca nakṣatrayonayaḥ // tvamādityapathādūrdhvaṃ jyotiṣāṃ copari sthitaḥ tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat // śvetabhānur himatanur jyotiṣām adhipaḥ śaśī adhikṛt kālayogātmā iṣṭo yajñaraso 'vyayaḥ // oṣadhīśaḥ kriyāyonir haraśekharabhāktathā śītāṃśuramṛtādhāraś capalaḥ śvetavāhanaḥ // tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ // tadgaccha tvaṃ mahāsena varuṇena varūthinā śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge // yanmāṃ vadasi yuddhārthe devarāja varaprada eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam // etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān vimāyānvimadāṃścaiva daityasiṃhānmahāhave // ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye // teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ veṣṭayanti sma tānghorān daityānmeghagaṇā iva //