yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ / taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam // Abhidh-d_1 // sattvādyananyathābhāve vyaktābhāvaḥ prasajyate / tadvikārādvikāritvaṃ prakṛtestadabhedataḥ // Abhidh-d_2 // na karma svakatotsargāt jñavyaktātmakatā malāḥ / prākpakṣe muktyabhāvaśca dvitīye 'nye 'pyupaplavāḥ // Abhidh-d_3 // rūpaskandho hi netrādyā daśāyatanadhātavaḥ / dharmasaṃjñe trayaskandhāḥ sāvijñaptirdhruvatrayāḥ // Abhidh-d_4 // manaḥsaṃjñakamanyo 'pi saptavijñānadhātavaḥ / āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate // Abhidh-d_5 // yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ / buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān // Abhidh-d_6 // ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ / rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ // Abhidh-d_7 // skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ / svātmanā nityamaviyogāt samatvaṃ cittacaitasām // Abhidh-d_8 // tadākhyā ye 'nyasūtroktāsteṣāmeṣveva saṃgraham / brūyācchāstranayābhijño buddhyāpekṣya svalakṣaṇam // Abhidh-d_9 // anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham / nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ // Abhidh-d_10 // dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ / jñeyo 'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt // Abhidh-d_11 // dharmaskandhapramāṇaṃ tu satyāderekaśaḥ kathā / tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ // Abhidh-d_12 // sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ / proktāstadbhedato yasmādasmimāno nivartate // Abhidh-d_13 // kliṣṭameva hi vijñānaṃ draṣṭavyaṃ janmani śrayāt / khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt // Abhidh-d_14 // nabhaḥ khalu nabho dhātorāsanno hetureṣa tu / bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ // Abhidh-d_15 // pratyakṣavṛttiryattatprāgaprāptagrāhyato 'pi yat / tato 'pi yaddavīyo 'rthaṃ paṭiṣṭhamitarādapi // Abhidh-d_16 // sanidarśana ādyārthaḥ mūrtāḥ sapratighā daśa / anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ // Abhidh-d_17 // śeṣāstridhā iha sarve 'pi rūpadhātau caturdaśa / rasagandhau savijñānau dhātū hitvā trayontimāḥ // Abhidh-d_18 // sāsravānāstravā antyāstrayaḥ śeṣāstu sāsravāḥ / sālambaprathamāḥ pañca sopacārāstrayastridhā // Abhidh-d_19 // nirvikalpaguṇasvārthāḥ asmārādanirūpaṇāt / manobhaumī smṛtiḥ pūrvo dvitīyo dhīrnirūpikā // Abhidh-d_20 // vijñānapañcakaṃ kāmeṣvekena savikalpakam / tasmādanyat tribhiḥ dhyāne prathame cāsamāhitam // Abhidh-d_21 // dvābhyāmavyagraṃ ekena cakṣuḥśrotratvagāśrayam / dvābhyāṃ taduparivyagraṃ ekenaiva samāhitam // Abhidh-d_22 // ucchinnaśubhabījasya darśanaṃ savikalpakam / kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ // Abhidh-d_23 // kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ / dvidhāpyakuśalaṃ nāsti kliṣṭaṃ cāryasya nottamam // Abhidh-d_24 // nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam / kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram // Abhidh-d_25 // tridheha dvayamāryasya rāgiṇaḥ saśubhasya ca / na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam // Abhidh-d_26 // prayogādaṅgasānnidhyātsabhāgatvācca santateḥ / prāgvijñānānubhūte 'rthe cetasyutpadyate smṛtiḥ // Abhidh-d_27 // etadviparyayāt māndyātkleśarogābhibhūtitaḥ / jñātapūrveṣu vismṛtiḥ saṃprajāyate // Abhidh-d_28 // dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā / smaryate sattadanyaiśca nānyo 'nyaṃ vyoghadṛkkṣaye // Abhidh-d_29 // vijñānānāṃ tu pañcānāṃ yadekenānubhūyate / tatsmaryate 'pi cānyena tena khalvitarairapi // Abhidh-d_30 // dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha / vyārūpyarūpanivṛteḥ smaryate 'ṣṭābhireva tat // Abhidh-d_31 // rūpārūpyāptanivṛtaśubhābhyāṃ tu krameṇa yat / kāmāptāvyākṛte hitvā smaryate daśakena tat // Abhidh-d_32 // rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat / ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ // Abhidh-d_33 // ārūpyāvyākṛtajñātaṃ yaśceto navakena tat / kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā // Abhidh-d_34 // cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ / amūrtā dhvaninā sārdhamanupāttāḥ nava dvidhā // Abhidh-d_35 // spṛśyaṃ dvidhā sadharmāṃśāḥ saha tā nava bhautikāḥ / daśa sāvayavā mūrtāḥ ta eva daśa saṃcitāḥ // Abhidh-d_36 // rūpagandharasasparśāścchetṛcchedyātmakā matāḥ / dāhakāstolakāścaite dāhyāstolyāsta eva vā // Abhidh-d_37 // pañca rūpīndriyātmāno vipākopacayātmakāḥ / amūrtā naupacayikāḥ tridhā śeṣāḥ dhvanirdvidhā // Abhidh-d_38 // cakṣustadupalabdhiśca pṛthagvā saha vāpnuyāt / dvādaśādhyātmikā jñeyāḥ bāhyāṣṣaḍviṣayātmakāḥ // Abhidh-d_39 // trayo 'ntyāstrividhāḥ śeṣā bhāvanāpathasaṃkṣayāḥ / na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam // Abhidh-d_40 // sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ / sabhāgastatsabhāgatve svakriyābhāktu tulyate // Abhidh-d_41 // cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate / pāñcavijñānakī prajñā na dṛṣṭiranitīraṇāt // Abhidh-d_42 // sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate / kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ // Abhidh-d_43 // cakṣuḥ paśyati vijñānaṃ vijānāti svagocaram / ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ // Abhidh-d_44 // ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ / aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato 'nyathā // Abhidh-d_45 // aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt / pradīpādiprabhāvaścet na samaṃ tatsamudbhavāt // Abhidh-d_46 // sarvagrahaprasaṃgaścennāyaskāntādidarśanāt / sarvagatvādadoṣaścennāyogāttilatailavat // Abhidh-d_47 // na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ / vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ // Abhidh-d_48 // nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ / vijñānasya tu nihrādastau ca kāyasya sarvataḥ // Abhidh-d_49 // trayāṇāṃ trīṇyapi svāni tanorvijñānamapyadhaḥ / manastvaniyataṃ yogivaiśvarūpyaṃ pradarśitam // Abhidh-d_50 // sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ / sāsravā eva te jñeyāstatsācivyakriyādibhiḥ // Abhidh-d_51 // adhvādyāḥ skandhaparyāyāḥ dharmādyā vastunaḥ sataḥ / ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ // Abhidh-d_52 // svātmyagocarakāryāṇāmekatvādekadhātutā / cakṣurādidvibhāve 'pi dvyutpattiḥ karmatritvaśāt // Abhidh-d_53 // asādhāraṇavaiśiṣṭyādaiśvaryādāntaraṅgayataḥ / satyapyanekahetutve vijñānaṃ tairviśeṣyate // Abhidh-d_54 // nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā / sāradravyena tenaiko dharmākhyo dravyavānmataḥ // Abhidh-d_55 // prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ / tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ // Abhidh-d_56 // ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam / paścimasyāśrayo 'tītaḥ pañcānāṃ taiḥ sahāpi ca // Abhidh-d_57 // niśritya khalvanāgamyaṃ niśrayāṃścaturo 'tha vā / anāsraveṇa mārgeṃṇa cakṣurdhāturnirudhyate // Abhidh-d_58 // anāgamyaṃ tu niśritya gandhadhāturnirudhyate / manodhāturanāgamyaṃ yadi vā saptaniśrayāt // Abhidh-d_59 // anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ / dharmadhātorvicitratvādyathāyogaṃ vinirdiśet // Abhidh-d_60 // cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ / kṛtsnādrūpamayāddhātorvairāgyamadhigacchati // Abhidh-d_61 // tasmādanuśayāndhātorekatriṃśajjahāti ca / paryādatte na kiñcittu saṃyojanamasau tadā // Abhidh-d_62 // rūpavairāgyamāpnoti jahātyanuśayatrayam / tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana // Abhidh-d_63 // cakṣurvijñānadhātuṃ tu parijānaṃstameva ca / parijānātyavaśyaṃ ca brahmalokādvirajyate // Abhidh-d_64 // na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau / gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ // Abhidh-d_65 // kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi / tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam // Abhidh-d_66 // āryastu kāmavairāgyaṃ karotyanuśayānapi / caturaḥ parijānāti paryādatte 'pi ca trayam // Abhidh-d_67 // parijānanmanodhātumārūpyebhyo virajyate / jahātyanuśayāṃstrīṃśca paryādatte trayaṃ tathā // Abhidh-d_68 // parijānankhalu prīrti tāmeva prajahātyasau / ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān // Abhidh-d_69 // parijānansukhaṃ yogī prajahāti tadeha ca / śubhakṛtsnācca vairāgyaṃ yāti kleśānna hanti tu // Abhidh-d_70 // dvivijñeyāḥ guṇāḥ pañca hetuḥ sarve kṣarākṣarāḥ / anyatra dharmadhātvardhācchaḍbāhyā nendriyātmakāḥ // Abhidh-d_71 // dvāviṃśatiprakārasya kṛtsnasyendriyaparvaṇaḥ / saṃkṣepeṇābhidhāsyante dharmā nirvacanādayaḥ // Abhidh-d_72 // nāmnā dvāviṃśatistāni dravyato daśa sapta ca / yasmānnānyaddvayaṃ kāryātsukhādinavakatrayam // Abhidh-d_73 // nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ / trayāṇāṃ vargavṛttitve 'pyarthamabhyeṣyate paraiḥ // Abhidh-d_74 // viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ / kāyendriyādviśiṣṭatvaṃ dvayornetrendriyādivat // Abhidh-d_75 // aiśvaryārtho vipaścidbhirindriyārtho 'bhidhīyate / svārthavyaktiṣu pañcānāṃ caturṇāṃ tvarthayordvayoḥ // Abhidh-d_76 // svagocaropalabdhyādāvīśitvamapare viduḥ / svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ // Abhidh-d_77 // kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu / phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ // Abhidh-d_78 // sattvākhyā sattvavaicitryaṃ dhṛtiḥ kleśodbhavaśca yaiḥ / mārgopāyaḥ phalaprāptisteṣāmindriyatā matā // Abhidh-d_79 // sparśāśrayodbhavādhārasaṃbhogatvāccaturdaśa / svargāpavargahetutvāt tadanyadvendriyāṣṭakam // Abhidh-d_80 // chandaṃ vīryāṅgabhūtatvāt sparśo vittyanubṛṃhaṇāt / saṃjñā prajñābhibhūtatvānnendriyaṃ munirabhyadhāt // Abhidh-d_81 // śraddhādīnāṃ vidāṃ caiva doṣaḥ śuddhau malodaye / pradhānatvānmanaskāro nendriyaṃ samudāhṛtam // Abhidh-d_82 // saṃbhāvanānukūlatvādadhimokṣo 'pi nendriyam / kālāntaraphalotpādasaṃdehābhyāṃ na cetanā // Abhidh-d_83 // nāpramādo 'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt / nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ // Abhidh-d_84 // na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ / jātyādayo na pārārthyāt niṣkriyatvānna nirvṛtiḥ // Abhidh-d_85 // kāyasya bādhanaṃ duḥkhaṃ daurmanasyaṃ tu cetasaḥ / sukhaṃ ca sumanastā ca sātaṃ śārīramānasam // Abhidh-d_86 // vaiśiṣṭyānmānasaṃ sātaṃ sukhaṃ kvacidudāhṛtam // Abhidh-d_87 // ṣaṭsu bhūmiṣu vijñeyaṃ nīrajaskādyamindriyam / tadanye nirmale tvakṣe draṣṭavye navabhūmike // Abhidh-d_88 // daurmanasyaṃ dvihātavyaṃ manovittitrayaṃ tridhā / navābhyāsapraheyāṇi dvidhā pañca na tu trayam // Abhidh-d_89 // pūrvaṃ kramodbhavaiḥ kāme vipāko labhyate dvayam / anyaiḥ ṣaṭ sapta vāṣṭau vā ṣaḍ rūpe antye tu jīvitam // Abhidh-d_90 // mriyamāṇairnirodhyante trīṇyante aṣṭau tu madhyame / daśāṣṭau nava catvāri kāme pañca śubhāni vā // Abhidh-d_91 // ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ / ekādaśabhirāptistu phalasyāntyasya hānitaḥ // Abhidh-d_92 // svasya dhātoḥ parijñānaṃ svavipakṣadṛśā pathā // Abhidh-d_93 // kāmadhātuparijñānaṃ prāyaḥ saptabhiriṣyate / samalairnirmalaistvarthairaṣṭābhirabhidhīyate // Abhidh-d_94 // rūpadhātuparijñānamiṣṭaṃ daśabhirindriyaiḥ / antyadhātuparijñānamekādaśabhirucyate // Abhidh-d_95 // sarvasattvāstridhātusthā upekṣāyurmano 'nvitāḥ / tvakstrītvavyañjanaiḥ kāme rūpiṇaścakṣurādibhiḥ // Abhidh-d_96 // kāminaḥ khalu duḥkhena tadrāgī durmanastayā / ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā // Abhidh-d_97 // prītyābhāhvādharodbhūtau śubhaiḥ sa śubhamūlakaḥ / śaikṣābhyāṃ mokṣamārgasthau aśaikṣo 'rhan svamārgagaḥ // Abhidh-d_98 // upekṣāyurmanoyukto 'vaśyaṃ trayasamanvitaḥ / caturbhiḥ kāyasukhavān cakṣuṣmānapi pañcabhiḥ // Abhidh-d_99 // strīndriyādyanvito 'ṣṭābhiḥ duḥkhī yuktastu saptabhiḥ / ekādaśabhirantyābhyāṃ sapta ṣaḍbhistadādyavān // Abhidh-d_100 // tridvīpanarakotpannā mithyātvaniyatā api / bahubhiḥ hyekānnaviṃśatyā svalpairaṣṭābhiranvitāḥ // Abhidh-d_101 // antarābhavikapretatiryakśraddhānusāriṇaḥ / tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ // Abhidh-d_102 // samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ / ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ // Abhidh-d_103 // prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ / akṣaikādaśakopetā yadi vāṣṭādaśānvitāḥ // Abhidh-d_104 // kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ / ta evaikonaviṃśatyā yuktā bahubhirindriyaiḥ // Abhidh-d_105 // dvirdhyāna jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ / daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ // Abhidh-d_106 // bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ / yuktāḥ ṣoḍaśabhistvete sarvabhūribhindriyaiḥ // Abhidh-d_107 // aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ / sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ // Abhidh-d_108 // aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ / dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param // Abhidh-d_109 // saptadravyāvinirbhāgī paramāṇurbahirgataḥ / kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu // Abhidh-d_110 // evaṃ rūpe 'pi vijñeyo hitvā gandharasadvayam / cittaṃ caitasikaiḥ sārdhaṃ saṃskṛtaṃ tu svalakṣaṇaiḥ // Abhidh-d_111 // daśadharmā mahābhaumā vitsaṃjñācetanāsmṛtiḥ / chandaḥ sparśo 'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ // Abhidh-d_112 // śraddhāpekṣāpramādaśca prasrabdhirhrīrapatrapā / mūlavīryamahiṃsā ca śubhabhūkā daśasmṛtāḥ // Abhidh-d_113 // styānaṃ pramattirāśraddhyamālasyaṃ mūḍhiruddhatiḥ / kliṣṭe ṣaṭ aśubhe tu dve āhrīkyamanapatrapā // Abhidh-d_114 // māyāśāṭhyamadakrodhavihiṃserṣyāpradaṣṭayaḥ / sūkṣmopanāhamātsaryāṇyalpakleśabhuvo daśa // Abhidh-d_115 // pṛthivyādi yathā dravyaṃ nīlādiguṇayogataḥ / taistairviśeṣyate śabdaiścaittayogānmanastathā // Abhidh-d_116 // bhūtabhautikanānātvaṃ svarūpehākṛtaṃ yathā / tathaiva cittacaittānāṃ pṛthaktvamupadhāryatām // Abhidh-d_117 // yathā saṃbandhisaṃbandhādvikāro 'mbhasi lakṣyate / tathā saṃsargisaṃsargāccetovikṛtirīkṣyatām // Abhidh-d_118 // guṇo viśeṣaṇaṃ dharmo mātrāvṛttistathāśrayī / ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ // Abhidh-d_119 // cittaṃ pradhānameteṣāṃ vastumātragrahādibhiḥ / bījaṃ caitatpravṛttīnāṃ śuddhisaṃkarayorapi // Abhidh-d_120 // abhyudgacchati kāmāptaṃ dharmairdvādaśabhiḥ saha / akliṣṭāvyākṛtaṃ cittaṃ raśmivāniva raśmibhiḥ // Abhidh-d_121 // tathāṣṭādaśabhiścittairnivṛtaṃ jāyate manaḥ / dvāviṃśatyā sahāvaśyaṃ śubhaṃ bhavati mānasam // Abhidh-d_122 // cetasossaha viṃśatyā cittamutpadyate 'śubham / dṛṅmohamātrayuktaṃ yat krodhādyaistvadhikaṃ vadet // Abhidh-d_123 // sarvatra saṃbhavānmiddhaṃ yatra syāttatra nirdiśet / tadvadeva ca kaukṛtyamadhikaṃ gaṇayetkvacit // Abhidh-d_124 // sāśubhaṃ middhakaukṛtyaṃ rūpadhātau na vidyate / dhyānāntare vitarkaśca vicāraścāpi nopari // Abhidh-d_125 // saṃprayuktaḥ saṃskāraḥ samatā yasya pañcadhā / viprayuktaśca boddhavyaḥ samatā yasya nāstyasau // Abhidh-d_126 // viśiṣṭānāmasadbhāvātprasaṃgo nāsti rūpiṇām / saṃskāragrahaṇāccaiva khādīnāṃ na prasajyate // Abhidh-d_127 // prāptyādayastu saṃskārā viprayuktāstrayodaśa / āptoktisvakriyāliṅgā liṅgameṣāṃ gadiṣyate // Abhidh-d_128 // rāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ // Abhidh-d_129 // śrutacintāmayānāṃ ca samāpattidvayasya ca // Abhidh-d_130 // niḥkleśasaṃskṛtāpūrvaṃ śubhānāṃ tu rajasvatām / ādilābhe saha prākca tadūrdhvaṃ vā tridheṣyate // Abhidh-d_131 // kliṣṭāṇāṃ kuśalānāṃ ca tadanyeṣāṃ tridhā matā / nivṛtāvyākṛtā jñānanirmāṇamanasāṃ tathā // Abhidh-d_132 // nirvāṇasyādito lābhe nityasyānyasya sarvadā / ajā tavartamānā ca kadācittu tridheṣyate // Abhidh-d_133 // ekārtharuciheturyaḥ sattvānāṃ sa sabhāgatā / āsaṃjñikaṃ vipāko yaccittopacchedyasaṃjñiṣu // Abhidh-d_134 // śubhāsaṃjñisamāpattirdhyāne 'ntye cittarodhinī / niḥsṛtīcchāpravṛttitvāt nāryasya āpyā prayogataḥ // Abhidh-d_135 // nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā / śubhāryasya prayogāpyā dvivedyāniyatā matā // Abhidh-d_136 // cetaścatuṣṭayāyogādāgamādupapattitaḥ / nirveditamanobhāvātsiddhyatīyamacittikā // Abhidh-d_137 // gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ / āgamādyuktitaścaiva dravyatastatsadiṣyate // Abhidh-d_138 // jātiḥ sthitirjarānāśaḥ saṃskṛtāṅkacaṣṭatuyī / catvāri sthitināstitve hetutvādyaprasiddhitaḥ // Abhidh-d_139 // śaktihānerjarāsiddhiḥ nānyatvāt pariṇāmitā / ekakāritranāśābhyāṃ śaktihāniḥ prasiddhyati // Abhidh-d_140 // sati janmani tadbhāvād dravyakāritranāśataḥ / āgamādupapatteśca vināśo 'pi sahetukaḥ // Abhidh-d_141 // vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ / saṃjñādyaparanāmānastrayo nāmādayaḥ smṛtāḥ // Abhidh-d_142 // anye nāmādayaḥ śabdādaprāptārthaprakāśanāt / anityāste tu vijñeyāḥ sāpekṣārthavibhāvanāt // Abhidh-d_143 // svarūpaṃ vedayaṃścchabdo vyañjanādīni ca dhruvam / arthapratyāyakaḥ prājñarbhaktikalpanayocyate // Abhidh-d_144 // paramāṇusvabhāvatvād ghoṣaikatvaṃ na yujyate / tādātmyaṃ pratighātitvāt tatsiddhirvaraṇādibhiḥ // Abhidh-d_145 // sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati / kramavṛtterna śabdena kaścidartho 'bhidhīyate // Abhidh-d_146 // na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ / yo brūyātsa svamātmānaṃ vidvadbhirapahāsayet // Abhidh-d_147 // pratidyotyaṃ yathāyogaṃ niyatāniyatāśca te / niyatodbhāvanād buddhaḥ sarvajña iti gamyate // Abhidh-d_148 // sattvākhyāḥ kāmarūpāptā niṣyandāvyākṛtāstathā / tathaiva ca vipākaśca sābhāgyaṃ prāptayo dvidhā // Abhidh-d_149 // sattvākhyopadravābhāvānna caturthe 'sti sūtrataḥ / vimānasya samatvasya pradhvaṃsānnityatā kutaḥ // Abhidh-d_150 // sapta tejobhirekādbhirgate 'dbhiḥ saptake punaḥ / tejasā saptakāntyaikā vāyusaṃvartanī tataḥ // Abhidh-d_151 // āgneyātsaptakādekaḥ pāvanīkimanantaram / āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam // Abhidh-d_152 // vātādidoṣasādharmyātsattvānāṃ tadvināśakāḥ / ādhyātmiketi sārūpyānna bhūsaṃvartanī matā // Abhidh-d_153 // sattvopapattihetūnāṃ vipatsaṃpadvidhāyinām / lokavacitryakartṛṇāṃ karma heturitīṣyate // Abhidh-d_154 // kāyikaṃ vāṅmayaṃ caiva cetanākhyaṃ ca mānasam / karmāṇyetāni lokasya kāraṇaṃ neśvarādayaḥ // Abhidh-d_155 // vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ / nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ // Abhidh-d_156 // karmaṇāṃ bodhyate śaktirvidhikālagrahādibhiḥ / yato 'tasteṣu tācchabdyaṃ gauṇyā vṛttyā prayujyate // Abhidh-d_157 // pūrve vijñaptyavijñaptī cetanā mānasī kriyā // Abhidh-d_158 // annamatyagninirdagdhaṃ yathā sthālī ca saṃskṛtā / pāpadṛṣṭestathā śīlaṃ śāṭhyerṣyādikṣatātmanaḥ // Abhidh-d_159 // saṃvṛtsaddṛṣṭyupetāto bhikṣutvaṃ paramārthataḥ / ekasampattu saṃvṛtyā dvayābhāve dvidhāpi na // Abhidh-d_160 // vigatāvaṇe jñāne buddhoktermukhyakalpanā / tadāśraye phale cāpi vijñeyā guṇakalpanā // Abhidh-d_161 // śāśvatatvaśubhatvābhyāṃ sarvānarthanivṛttitaḥ / mukhyakalpanayā tadvaddharmo nirvāṇamucyate // Abhidh-d_162 // āryāḥ śiṣyaguṇāḥ saṃghastathaiva paramārthataḥ / etānyo yāti śaraṇaṃ sa yāti śaraṇatrayam // Abhidh-d_163 // mithyācāraḥ satāṃ garhyātparatrākaraṇāptitaḥ / pāpiṣṭhatvānmṛṣāvādo madyapānaṃ smṛtikṣayātū // Abhidh-d_164 // sarvebhyo vartamānebhyo dvividhebhyo 'pi kāmajaḥ / trikālebhyastu maulebhyo labhyete bhāvanāmayau // Abhidh-d_165 // sarvebhyaḥ sattvajātibhyaḥ saṃvaro vāṅgakāraṇaiḥ / sarvebhyo saṃvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ // Abhidh-d_166 // kriyayāsaṃvarapraptiḥ sa hābhyupagamena vā / avijñaptirato 'nyasyāḥ kṣetrāṅgādiviśeṣataḥ // Abhidh-d_167 // kāmāptasaṃvaratyāgaḥ śikṣānikṣepaṇādibhiḥ / patanīyarapītyeke tannetyanye tvayogataḥ // Abhidh-d_168 // ayogo nāṃśuvidhvaṃsātpaṭadravyaṃ vinaśyati / sūtre dhvaṃsoktiranyārthā yatherṣyāśaṭhanādiṣu // Abhidh-d_169 // saddharmāntarddhito 'nye 'nye nāpūrvāpratilambhataḥ / bhūsaṃcāreṇa hānyā ca tyajyate dhyānajaṃ śubham // Abhidh-d_170 // tathārūpyāptamāryantu phalāptyakṣavihānibhiḥ / asaṃvaro damaprāptirjīvitotsarjanā dibhiḥ // Abhidh-d_171 // cittavegādivicchedairavijñaptistu madhyamā / kāmāptaṃ kuśalaṃ nāma tribhirmūlacchidādibhiḥ // Abhidh-d_172 // pratipakṣodayātkliṣṭaṃ tridhātvāptaṃ vihīyate / sarve kāmeṣu rūpe dvāveko 'rūpiṣu lābhataḥ // Abhidh-d_173 // yadiṣṭaphaladaṃ karma kuśalaṃ tadudāhṛtam / viparyayeṇākuśalamavyākṛtamato 'nyathā // Abhidh-d_174 // kāmāptaṃ prathamaṃ puṇyamapuṇyamaśubhātmakam / ūrdhvabhūmikamānejyaṃ vipākaṃ pratyanejanāt // Abhidh-d_175 // sukhavedyaṃ śubhaṃ karma dhyānādarvākturīyakāt / upekṣāvedyamanyatra duḥkhavedyantu pāpakam // Abhidh-d_176 // adho 'pi madhyamaṃ karma dhyānenāntyepi nirvṛteḥ / yugapattrivipākeṣṭerdhyānāntaravipākataḥ // Abhidh-d_177 // punaścaturvidhaṃ karma dṛṣṭavedyādibhedataḥ / janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte // Abhidh-d_178 // caturṇāmapi cākṣepaḥ sarvatra narakādṛte / na tatreṣṭaphalābhāvācchubhaṃ yasmādvipacyate // Abhidh-d_179 // notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ / sthiro nāparakṛccāryaścalo 'pi bhavamūlayoḥ // Abhidh-d_180 // yadārtraraudracittena karmābhīkṣṇaṃ niṣevyate / satkṣetre kriyate yacca phalaṃ tasya niyamyate // Abhidh-d_181 // kṣetrāśayaviśeṣācca phalaṃ sadyo vipacyate / nirodhavyutthitādau ca sadyaḥ kālaphalakriyā // Abhidh-d_182 // tadbhūmyapunarutpatteḥ vipākaniyataṃ ca yat / tacca dṛṣṭaphalaṃ vidyāt karmādaḥ paripūrakam // Abhidh-d_183 // kuśalasyāvicārasya caitasikyeva vedanā / vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ // Abhidh-d_184 // sapākamaśubhaṃ kṛṣṇaṃ sapākaṃ rūpajaṃ sitam / śubhāśubhaṃ dvidhā kāme nirmalaṃ tatprahāṇakṛt // Abhidh-d_185 // casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt / ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt // Abhidh-d_186 // navame cetanā yā tu sā kṛṣṇākṛṣṇayāghātinī / antānantaryamārgasthā dhyāne dhyāne sitasya tu // Abhidh-d_187 // kāyādyakuśalaṃ karma sarvaṃ duścaritaṃ matam / abhidhyādīnyapi trīṇi manoduścaritatrayam // Abhidh-d_188 // śubhaṃ tatsānabhidhyādi proktaṃ sucaritatrayam / dvayaṃmaulamadaḥ karma mārgā daśa śubhāśubhāḥ // Abhidh-d_189 // kāritāḥ ṣaḍavijñaptirdvyātmaikaste 'pi ṣaṭ kṛtāḥ / śubhāḥ sapta dvidhā jñeyā ekadhaite samāhitāḥ // Abhidh-d_190 // yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ / prayogastu trimūlotthaḥ abhidhyādyāstrimūlajāḥ // Abhidh-d_191 // kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ / dveṣeṇa vadhapāruṣyavyāpattīnāṃ samāpanam // Abhidh-d_192 // steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ / mithyādṛśastu mohena tadanyeṣāṃ tribhirmatam // Abhidh-d_193 // caturṇāmapyadhiṣṭhānaṃ jñeyameṣāṃ yathākramam / prāṇinaścātha bhogāśca nāmarūpaṃ ca nāma ca // Abhidh-d_194 // prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam / atyaktānyadhanādānamadattādānamucyate // Abhidh-d_195 // parastrīgamanaṃ kāmamithyācāro vikalpavān / arthajñāyānyathāvādo drohabuddhyā mṛṣāvacaḥ // Abhidh-d_196 // dṛṣṭayā śrutyādibhiścākṣairmanasā yacca gṛhyate / dṛṣṭaṃ śrutaṃ mataṃ jñātamityuktaṃ tadyathākramam // Abhidh-d_197 // paiśunyaṃ bhedakṛdvākyaṃ pāruṣyaṃ tu yadapriyam / kliṣṭaṃ saṃbhinnalāpitvamanye gītakathādivat // Abhidh-d_198 // parasvāsatspṛhābhidhyā vyāpādaḥ sattvagocaraḥ / vidveṣānānantadṛṣṭistu mithyādṛṣṭirahetukā // Abhidh-d_199 // cetanā na kriyāmārgastaistu sattā pravartate / yugapadyāvadaṣṭābhiraśubhaiścetanaiḥ saha // Abhidh-d_200 // śubhaistu daśabhiryāvatsārdhaṃ naikāṣṭapañcabhiḥ / vilāpadveṣapāruṣyāṇyuṣanti narake dvidhā // Abhidh-d_201 // tadvadeva matābhidhyā mithyādṛṣṭistathaiva ca / abhidhyāditrayaṃ tadvatkurau pralapanaṃ dvidhā // Abhidh-d_202 // aśubhāstu daśānyatra sarvatra kuśalāstrayaḥ / ārūpyāryāsaṃjñināṃ ca rūpiṇaḥ sapta lābhataḥ // Abhidh-d_203 // kurūnsanarakānhitvā sarvatrānyatra te dvidhā / sarve vipākaniṣyandādhipatyaphaladā daśa // Abhidh-d_204 // duḥkhopasaṃhṛterduḥkhamalpāyuṣṭvantu māraṇāt / tejonāśātkṛśaujastvamidaṃ tattrividhaṃ phalam // Abhidh-d_205 // ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ / caturbhistvamalenāryaṃ tadvadanyacchabhāśubham // Abhidh-d_206 // tato 'nyannirmalaṃ jñeyaṃ tribhiravyākṛtaṃ tathā / phalaṃ śubhasya catvāri dve trīṇi ca śubhādayaḥ // Abhidh-d_207 // śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt / avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ // Abhidh-d_208 // sarve catvāryatītasya madhyamasya ca bhāvinaḥ / madhyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ // Abhidh-d_209 // catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ / śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ // Abhidh-d_210 // ekaṃ trīṇi dvayaṃ caiva śaikṣādyāḥ paścimasya tu / dve dve pañca yathāsaṃkhyaṃ dṛggheyasya tu karmaṇaḥ // Abhidh-d_211 // trīṇi catvāri caikaṃ ca dṛṣṭiheyādayaḥ smṛtāḥ / te tvabhyāsapraheyasya dve catvāri tridhā matāḥ // Abhidh-d_212 // kramādekadvicatvāri te tvaheyasya karmaṇaḥ / ekenākṣipyatejanma bhūribhiḥ paripūryate // Abhidh-d_213 // kuśalaṃ vāthavā pāpaṃ yadatītaṃ dadatphalam / svaṃ kāyavāṅmanaskarma sā karmasvakatā matā // Abhidh-d_214 // saṃvṛtyā skandhasantāne tatkriyāphaladarśanāt / kartṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu // Abhidh-d_215 // syātkarmasvakatā nāsti tasya ceti catuṣkikā / prathamā tatphalasthasya vihānāttasya karmaṇaḥ // Abhidh-d_216 // dvitīyā tatphalasthasya karmaṇā tena cānvayāt / tṛtīyobhayayuktasya caturthyanubhayasya tu // Abhidh-d_217 // syātkarmasvakatā nāpi tatphalaṃ vedayiṣyati / tatphalāvasthitasyādyā jñeyā taccarame phale // Abhidh-d_218 // dvitīyā dhruvapākasya tadvipākānavasthite / tṛtīyā dvayasadbhāvā caturthī tūbhayaṃ vinā // Abhidh-d_219 // syātkarmaṇānvitaścaiva no ca tatphalavedanam / ādyā dattavipākena niruddhānāgatādinā // Abhidh-d_220 // dvitīyā tu vihīnena dhruvapākena karmaṇā / tṛtīyā dvayamuktasya caturthī tu dvayādṛte // Abhidh-d_221 // ayuktavihitaṃ karma kleśopakleśadūṣitam / śikṣāliṅgādyapetaṃ ca kecidāhurvipaścitaḥ // Abhidh-d_222 // bodhisattvaḥ kuto yāvadavivartyamanā yataḥ / badhnāti bodhisannāhamaṅgīkṛtvā jagaddhitam // Abhidh-d_223 // yadā lākṣaṇikaṃ karma prakarotyanapāyagaḥ / mahākulaḥ samagrākṣaḥ svaparṣatsaṃgrahe rataḥ // Abhidh-d_224 // pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ / tadā devamanuṣyāṇāmabhivyaktiṃ nigacchati // Abhidh-d_225 // sa hi tribhirasaṃkhyeyairdharmakāyaguṇārṇavam / pracinoti tadādhāraṃ kāyaṃ kalpaśatena tu // Abhidh-d_226 // dvātriṃśallakṣaṇopetamaśītivyañja nojjvalam / dviṣatāmapi yaṃ dṛṣṭvā manaḥ sadyaḥ prasīdati // Abhidh-d_227 // yugāntavāyunā meruḥ vahninā varuṇālayaḥ / vajreṇa dhvasyate vajramavikāri tu tanmanaḥ // Abhidh-d_228 // kāmāptaṃ ṣaṣṭhajaṃ tredhā kṛpāśraddhāparamparam / buddhotpāde naraḥ strī vā tadādyaṃ cittamaśnute // Abhidh-d_229 // sarvebhyaḥ sarvadā sarvaṃ vadato dānapūraṇam / maraṇe 'pi damātyāgaḥ śīlasyotkṛṣṭirucyate // Abhidh-d_230 // vīryasya tiṣyasaṃstutyā dhiyo vajropamātparam / 'sarvāsāṃ tu kṣayajñāne paripūrirvidhīyate' // Abhidh-d_231 // tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ / tathā caturadhiṣṭhānaṃ saptasaddharmaśāsanam // Abhidh-d_232 // saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ / tathā pāramitāścāpi catasro vinayoditāḥ // Abhidh-d_233 // bodhipakṣyāśca kaṇṭhoktāḥ saptatriṃśatsvayaṃbhuvā / hetavaḥ sarvabodhināṃ trividhā mṛdutādibhiḥ // Abhidh-d_234 // tasmānna bodhimārgo 'nyaḥ sūtrādipiṭakatrayāt / ato 'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ // Abhidh-d_235 // kalpānāṃ mahatāmetadasaṃkhyeyatrayaṃ matam / sthānāntaramasaṃkhyākhyamadaḥsaṃkhyopari sthitam // Abhidh-d_236 // apakarṣe jinotpattiryāvacchatasamāyuṣaḥ / dvayoḥ pratyekabuddhānāmutkarṣe cakravartinām // Abhidh-d_237 // nādho 'śītisahasrāyostatsamutpattiriṣyate / te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ // Abhidh-d_238 // tulye 'pi sādhanopāye tadbhedo 'kṣādibhedataḥ / bhavamokṣārthinormātroḥ pradānaphalabhedavat // Abhidh-d_239 // karuṇābhāvanodrekātsvasaṃviccittayostathā / parasaṃvidgurostadvattadviśeṣo vidhīyate // Abhidh-d_240 // hetutattvaphalodbhūtaṃ mahattvaṃ śāsitustridhā / vimuktāvapi tulyāyāṃ trayāṇāṃ bodhilambhanāt // Abhidh-d_241 // buddhasya saṃmukhīnasya bauddhamākṣipyate vapuḥ / saikapuṇyaśatodbhūtamekaikaṃ lakṣaṇaṃ muneḥ // Abhidh-d_242 // yathākarmapathāstadvatpuṇyāditrayamiṣyate / dānaṃ hi dīyate yena svaparārthādyapekṣayā // Abhidh-d_243 // kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ / prādhānyānmuninā proktaṃ mahābhogaphalaṃ hi tat // Abhidh-d_244 // svānyobhayārthasiddhyarthaṃ dānaṃ dadati kecana / sādhuvṛttyanuvṛtyarthaṃ nobhayārthāya cāpare // Abhidh-d_245 // dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ / śraddhādibhirguṇairdātā datte 'taḥ satkriyādibhiḥ // Abhidh-d_246 // satkārādiguṇopetaṃ phalaṃ tasmādavāpnute / vastu varṇādisaṃpannaṃ saurūpyādi phalapradam // Abhidh-d_247 // guṇaduḥkhopakārākhyardharmaiḥ kṣetraṃ viśiṣyate / āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ // Abhidh-d_248 // dharmadātre 'pi bālāya pitre mātre 'tha rogiṇe / ameyaṃ bodhisattvāya dānamanyabhavāya ca // Abhidh-d_249 // bodhisattvasya yaddānamanyasyāpi yadaṣṭamam / vipaścidbhistadākhyātaṃ śreṣṭhaṃ yaccārhato 'rhate // Abhidh-d_250 // saṃpradhārya yadākṣiptaṃ pūraṇādidṛḍhīkṛtam / vigatapratipakṣaṃ ca tatkarmopacitaṃ matam // Abhidh-d_251 // svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu / vinā pratigṛhītrāpi phalaṃ maitrīvihāravat // Abhidh-d_252 // dharmadānasvabhāvo vāktattvanāmādigocaraḥ / avyākṛtasvabhāvatvānna nāmādyannadānavat // Abhidh-d_253 // śīlaṃ śubhamayaṃ rūpaṃ vyākhyātaṃ tatprabhedataḥ / śāstre tu tappradhānatvātproktaṃ svargopapattaye // Abhidh-d_254 // dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam / tadvipakṣaśamāṅgaṃ ca yattacchadvamihocyate // Abhidh-d_255 // puṇyaṃ samāhitaṃ tvatra bhāvanā cittabhāvanāt / pradhānyādapavargāya taduktaṃ sarvadarśinā // Abhidh-d_256 // puṇyanirvāṇabhāgīyaṃ nirvedhānuguṇaṃ tathā / śāsane 'sminsamāsena śubhamūlaṃ tridheṣyate // Abhidh-d_257 // lipimudrātha gaṇanā kāyavākkarmalakṣaṇā / saṃkhyā khalvapi vijñeyā manaskarmasvabhāvikā // Abhidh-d_258 // akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt / rāgādīn bhavasaṃbandhānkleśānvakṣyāmi tānaham // Abhidh-d_259 // svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ / āttasāmānyasaṃjñākāścodyante 'nuśayādibhiḥ // Abhidh-d_260 // rāgapratighasaṃmohamānakāṅkṣākudṛṣṭayaḥ / ṣaḍete 'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ // Abhidh-d_261 // rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ / bhūyo 'ṣṭānavatirjñeyā dhātvākārādibhedataḥ // Abhidh-d_262 // kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate / prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ // Abhidh-d_263 // satkāyāntadvayagrāhau mithyādarśanameva ca / dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ // Abhidh-d_264 // daśeha duḥkhadṛggheyāḥ sapta hetvīkṣaṇakṣayāḥ / saptāpavargadṛggheyāḥ aṣṭau mārgekṣaṇakṣayāḥ // Abhidh-d_265 // dṛṣṭiheyāvalambitvātsadākāraparigrahāt / rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ // Abhidh-d_266 // pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye / rūpepyevaṃ tathārūpye pratighānuśayādṛte // Abhidh-d_267 // bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ / jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ // Abhidh-d_268 // ahaṃ mameti yā dṛṣṭirasau satkāyadṛk smṛtā / taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā // Abhidh-d_269 // phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate / jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ // Abhidh-d_270 // ahetāvapathe caiva taddhi śīlavratāhvayaḥ / duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ // Abhidh-d_271 // satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ / duḥkhābhisamaye tacca taddṛggheyaiva so 'pyataḥ // Abhidh-d_272 // dvayaṃ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ / antargrāhārdhamanyastu viparyāsaḥ prakalpyate // Abhidh-d_273 // nitīraṇasamāropaviparītapravṛttitaḥ / viparyāsoktireṣveva dṛgvaśāt cittasaṃjñayoḥ // Abhidh-d_274 // sapta mānavidhāstribhyo nava mānavidhāstridhā / tridhātyunnamanādibhyaḥ svotkarṣādyasti nāstitā // Abhidh-d_275 // vadhādiparyavasthānaṃ kaukṛtyamaśubhaṃ vidhāḥ / vibhavecchā ca nāryasya jāyante hetvabhāvataḥ // Abhidh-d_276 // duḥkhātsamudayāccaiva sarvagānāṃ vyavasthitiḥ / taddṛṣṭiheyajātīnāṃ sarvāsāṃ dvipadasthiteḥ // Abhidh-d_277 // kāṅkṣā pañca dṛśo 'vidyā tadvyāmiśrātha kevalāḥ / sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam // Abhidh-d_278 // dravyato daśa caikaśca nāmnā sapta tu te matāḥ / rāgapratighamānāstu paricchedapravartinaḥ // Abhidh-d_279 // prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ / dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ // Abhidh-d_280 // navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte / teṣāṃ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ // Abhidh-d_281 // kāṅkṣāmithyādṛgābhyāṃ ca miśrāvidyātha kevalā / nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ // Abhidh-d_282 // svabhūmereva nirvāṇaṃ mārgasthannavabhūmikaḥ / taddṛśyaviṣayo 'nyo 'nyo hetutvāddhetubhāvataḥ // Abhidh-d_283 // na rāgaḥ śaktyahetutvānna dveṣo 'naparādhataḥ / namāno 'tipraśāntatvānna bhāvatvād dṛśo 'parāḥ // Abhidh-d_284 // sarvago 'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ / svāmālambanato bhūmiṃ svanikāyaṃ tvasarvagaḥ // Abhidh-d_285 // asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ / saṃprayogiṇi tu svasminnahīne saṃprayogataḥ // Abhidh-d_286 // dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ / ete 'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ // Abhidh-d_287 // svairiṣṭādibhirākāraiḥ paramāṇukṣaṇeṣvapi / yato 'nuśerate caite tataścānuśayā matāḥ // Abhidh-d_288 // ādyaṃ dṛṣṭidvayaṃ kāme nivṛtāvyākṛtaṃ matam / dhātudvaye tu sarve 'pi nivṛtāvyākṛtā malāḥ // Abhidh-d_289 // kāmeṣvakuśalāḥ śeṣāḥ rāgadveṣatamāṃsyataḥ / trīṇyevāśubhamūlāni pañcakāraṇayogataḥ // Abhidh-d_290 // avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ / avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ // Abhidh-d_291 // calatvādūrdhvavṛttitvādavyāpitvādyathākramam / sūtrasyārthāparijñānādaheturdhyāyicodanāt // Abhidh-d_292 // praśnavyākaraṇānyākhyaccatvāri vadatāṃ varaḥ / śiṣyāṇāṃ vādaśikṣārthaṃ sthitīnāṃ ca catuṣṭayīm // Abhidh-d_293 // ekāṃśākhyaṃ vibhajyākhyaṃ pṛcchākhyaṃ sthāpyameva ca / maraṇaprasavotkarṣajīvadravyānyatādivat // Abhidh-d_294 // sthānavāditvasaṃjñaikā parikalpāhvayā parā / anyā pratipadākhyānyā jñānavāditvasaṃjñitā // Abhidh-d_295 // mānapratighasaṃrāgairvartamāno 'jjhitakriyaiḥ / jātā yatrāprahīṇāśca saṃyuktastatra vastuni // Abhidh-d_296 // ajātairmānasairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ / sarvatrājaistathā śeṣaiḥ saṃyuktā skandhasantatiḥ // Abhidh-d_297 // dvayamevātra niṣpannaṃ tṛtīyaṃ tūpacārataḥ / sadasaddhetutā yasmānmadhyasthaiśca parigrahāt // Abhidh-d_298 // sarvamasti pradeśo 'sti sarvaṃ nāstīti cāparaḥ / avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ // Abhidh-d_299 // ebhyo yaḥ prathamo vādī bhajate sādhutāmasau / tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ // Abhidh-d_300 // icchatyadhvatrayaṃ yasmāt kṛtyataśca dhruvatrayam / sarvāstivāda ityuktastasmādādyaścaturvidhaḥ // Abhidh-d_301 // bhāvāṅkānyathikākhyau dvāvavasthānyathiko paraḥ / anyathānyathikaścānyaḥ, tṛtīyo yuktivādyataḥ // Abhidh-d_302 // kāritreṇādhvanāmepa vyavasthāmabhivāñchati / tatkurvanvartamāno 'dhvā kṛte 'tīto 'kṛte paraḥ // Abhidh-d_303 // buddhyā yasyekṣyate cihnaṃ tatsaṃjñeyaṃ caturvidham / paramārthena saṃvṛtyā dvayenāpekṣayāpi ca // Abhidh-d_304 // sadatītāsamutpannaṃ buddhoktervartamānavat / dhīnāmagocaratvacca tatsattvaṃ vartamānavat // Abhidh-d_305 // nāsadālambanā buddhirāgamādupapattitaḥ / anyāpekṣye 'tha saṃbandhaprtiṣedho 'śvaśṛṅgayoḥ // Abhidh-d_306 // rūpādau vastuni kṣīṇe satyevotpadyate matiḥ / sā jñānasyāsanākārā śāstustathānyacittavat // Abhidh-d_307 // harṣotpādabhayodvegasmṛtyutpattyaṅgabhāvataḥ / sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat // Abhidh-d_308 // janīhākartṛ sādhyatvātpañcabhāvavikāravat / sataḥ kriyāṅgatādṛṣṭervikāryaprāpyakarmavat // Abhidh-d_309 // dvitīyaṃ janma jātasya vastuno nopapadyate / mukhyasattā guṇābhāvādgauṇī sattā na vidyate // Abhidh-d_310 // sādharmye sati tadvṛttervyāhāraṃ madhuroktivat / āviṣṭaliṅgamukhyasya janmeṣṭaṃ dārakādivat // Abhidh-d_311 // syātkhapuṣpaiḥ khamutphullaṃ syāñjaṭālaśca darduraḥ / svabhāvo yadi bhāvanāṃ prāgabhūtvā samudbhavet // Abhidh-d_312 // sthitiśaktiparityaktāndharmānnāśānvitodayān / vada somya kathaṃ yāti pratītyā vastu vastutām // Abhidh-d_313 // loke dṛṣṭaḥ satoreva parasparamanugrahaḥ / tadvadevopaghāto 'pi nāśvaśṛṅgāhipādayoḥ // Abhidh-d_314 // yatpratītyasamutpannaṃ tatsvabhāvānna vidyate / na vidyate svabhāvādyadvidyate tattato 'nyathā // Abhidh-d_315 // prakurvanti daśāmātraṃ hetavo vastunaḥ sataḥ / rājatvaṃ rājaputrasya sātmakasyaiva mantriṇaḥ // Abhidh-d_316 // dharmāṇāṃ sati sāmagrye sāmarthyamupajāyate / citānāṃ paramāṇūnāṃ yadvadātmopalambhane // Abhidh-d_317 // karmātītamasadyasya phalaṃ bhāvi karotyasat / vyaktaṃ vandhyāsutastasya jāyate vyantarātmajāt // Abhidh-d_318 // nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ / anāgatābhyatītasya nāsti prajñaptisatyatā // Abhidh-d_319 // ko vighnaḥ aṅgavaikalyam na tatsarvāstitā sadā / tatkathaṃ śrūyatāṃ sadbhyaḥ durbodhā khalu dharmatā // Abhidh-d_320 // vartamānādhvasaṃpātāt sāmagryāṅgaparigrahāt / labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate // Abhidh-d_321 // na vartamānatā rūpamatītājātatā na ca / yato 'to nādhvasaṃcārād rūpātmānyathateṣyate // Abhidh-d_322 // avasthā jāyate kācidvidyamānasya vastunaḥ / tathā śaktistathā velā tathā sattā tathā kriyā // Abhidh-d_323 // parikalpairjagadvyāptaṃ mūrkhacittānurañjibhiḥ / yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ // Abhidh-d_324 // anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye / prahīṇe prākprakāre 'pi śeṣaistadavalambibhiḥ // Abhidh-d_325 // dharmāḥ ṣoḍaśa vijñeyāḥ pratyekaṃ tribhavātmakāḥ / pañcadhā nirmalāścaiva vijñānāni tathaiva ca // Abhidh-d_326 // dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet / dharmasaṃgrahavijñānajñānānuśayacoditaḥ // Abhidh-d_327 // saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ / svakatrayaikarūpāptivirajāścittagocarāḥ // Abhidh-d_328 // ātmīyādhastrayaikordhvanirmalānāṃ tu rūpajāḥ / ārūpyāptāstridhātvāptatrikanirmalagocarāḥ // Abhidh-d_329 // sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ / niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ // Abhidh-d_330 // kāmāptaṃ pañcaviṣayo rūpāptaṃ tvaṣṭagocaraḥ / ārupyāptaṃ daśānāṃ tu daśānāmeva cāmalam // Abhidh-d_331 // kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ / rūpāptā bhāvanāheyāḥ sarvagāścānuśerate // Abhidh-d_332 // catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ / ārūpyāvacarāḥ sārdhaṃ sarvagairbhāvanākṣayāḥ // Abhidh-d_333 // tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca / sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate // Abhidh-d_334 // parivṛtte tu kāmāptāḥ saṃskṛtārthāvalambinaḥ / śeṣaṃ pūrvavadākhyeyam caturthe 'pi tṛtīyavat // Abhidh-d_335 // parivṛtte tu kāmāptāścatvāro 'nyatra pūrvavat / rūpāpte prathame 'dhastāt trayaḥ sve khalvapi trayaḥ // Abhidh-d_336 // ārūpyāḥ sarvagāḥ sārdhaṃ bhāvanāpathasaṃkṣayaiḥ / parivṛtte trayo 'dhastāt catvāraśca svadhātutaḥ // Abhidh-d_337 // ārūpyāptāśca catvāro nikāyā anuśerate / tadvadeva dvitīye 'pi pañcame 'pi tathaiva ca // Abhidh-d_338 // sāsravālambanāḥ sve ca tṛtīye 'pyanuśerate / parivṛtte tu rūpāptāḥ saṃskṛtārthāvalambinaḥ // Abhidh-d_339 // anyattu pūrvavajjñeyaṃ caturthe 'pi tṛtīyavat / tṛtīyavatparāvṛtte ārūpyādye nibodhayet // Abhidh-d_340 // sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ / rūpāptavatparāvṛtte dvitīye pañcame tathā // Abhidh-d_341 // tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ / parāvṛtte svadhātvāptāḥ saṃskṛtārthāvalambinaḥ // Abhidh-d_342 // anyattvādyavadākhyeyaṃ caturthe 'pi tṛtīyavat / ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ // Abhidh-d_343 // bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha / anuśete dvidhātvāpto vyārūpyāścakṣurindriye // Abhidh-d_344 // nikāyāḥ kāmarūpāptāścakṣurindriyagocare / duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ // Abhidh-d_345 // ārūpyā bhāvanāheyāḥ sarvagāścānuśerate / parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ // Abhidh-d_346 // duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ / tadgocare tu vijñāne nikāyā anuśerate // Abhidh-d_347 // kāmāpannāstrayo rūpāḥ sarvagābhyāsasaṃkṣayāḥ / paravṛtte tu catvāraḥ kāmāptā anuśerate // Abhidh-d_348 // trayo rūpabhavādantyādbhāvanāheyasarvagāḥ / sakalā dviṣparāvṛtteścatvāraścānuśerate // Abhidh-d_349 // sukhendriye tadālambe citte tadgocare 'pi ca / kāmādyāptāḥ yathāyogaṃ sarvagāścānuśerate // Abhidh-d_350 // tridhātusaṃgṛhītāstu sakalā manaindriye / tadālambini vijñāne sarvasaṃskṛtagocarāḥ // Abhidh-d_351 // saṃskṛtālambanā eva parivṛtte 'nuśerate / viśeṣo dviḥparāvṛttau vidyate 'tra na kaścana // Abhidh-d_352 // duḥkhaṃ darśanaheyādeścittāccittāni kāminaḥ / bhavatyanantaraṃ ṣaḍ vā tasyorddhvaṃ pañca pañca vā // Abhidh-d_353 // rūpadhātūpapannasya cittāni tu vinirdiśet / ekaṃ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa // Abhidh-d_354 // ārūpyadhātujātasya cittānīmāni lakṣayet / svadhātukāni pañcaiva cyutikāle daśānyataḥ // Abhidh-d_355 // sācivyādanuśāyitvāccittaṃ sānuśayaṃ matam / dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate // Abhidh-d_356 // mohātsatkāyadṛktasyā antagrāhekṣaṇaṃ tataḥ / kāṅkṣāmithyekṣaṇaṃ tasyāḥ śīlāmarśastato dṛśaḥ // Abhidh-d_357 // rāgaḥ svadṛśi mānaśva dveṣo 'nyatra pratāyate / jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ // Abhidh-d_358 // sadasanmitrayogāttu tadvṛttyaniyamo mataḥ / kleśa utpadyate kaścitsaṃpūrṇaiḥ kāraṇaistribhiḥ // Abhidh-d_359 // vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ / styānauddhatye ca hitvordhvaṃ samānatvādbhavāstravaḥ // Abhidh-d_360 // avidyākhyastu mūlatvādavidyā sārvadhātukī / tathaughayogā dṛgvarjjaṃ tatpṛthaktvantu pāṭavāt // Abhidh-d_361 // sāvidyā dve upādāne yathāktau dve tu dṛṅmaye / catasro 'pyekamantyaikaṃ kumārgādisamāśrayāt // Abhidh-d_362 // śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ / saṃyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ // Abhidh-d_363 // nava saṃyojanānyasminnīrṣyāmātsaryameva ca / dravyāmarṣaṇasāmānyād dṛśaḥ saṃyojanadvayam // Abhidh-d_364 // śeṣāṇyanuśayāḥ pañca pañcadhā pañcadhā punaḥ / jagādāvarabhāgīyamūrdhvabhāgīyameva ca // Abhidh-d_365 // ādyantye dve dṛśau kāṅkṣākāmacchando dvireva yaḥ / dvābhyāṃ kāmānatikrāntiḥ punarānayanaṃ tribhiḥ // Abhidh-d_366 // dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt / sarvadṛggheyabhāktve 'pi trayametadudāhṛtam // Abhidh-d_367 // sarvānarthanidānatvānmārgapratyarthibhāvataḥ / tathyohāvidhuratvācca trisaṃyojanadeśanā // Abhidh-d_368 // dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ / trivedanānuśāyitvād dṛḍhatvādbandhanatrayam // Abhidh-d_369 // dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ / abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṃ tathā // Abhidh-d_370 // upakleśāstu vijñeyāḥ saṃrambhādyā yathoditāḥ / sarve vā caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ // Abhidh-d_371 // mūlakleśamalāstvanye ṣaḍupakleśasaṃjñitāḥ / śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ // Abhidh-d_372 // mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ / mātsaryaṃ kukṛtatvaṃ ca daśadhā paryavasthitiḥ // Abhidh-d_373 // ebhyo 'nunayaniṣyandā āhrīkyauddhatatādayaḥ / mrakṣānapatrapāstyānamiddhādyā mohasaṃbhavāḥ // Abhidh-d_374 // kaukṛtyaṃ vicikitsotthaṃ krodhādyā dveṣasambhavāḥ / pramādastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ // Abhidh-d_375 // kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ / pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ // Abhidh-d_376 // saumanasyena rāgasya saṃprayogaḥ sukhena ca / dveṣasya daurmanasyena duḥkhena ca nigadyate // Abhidh-d_377 // sarvairmohasya vittibhyāṃ caitasībhyāmasaddṛśaḥ / kāṅkṣā ca daurmanasyena śeṣāṇāṃ sumanastayā // Abhidh-d_378 // upekṣayā tu sarveṣām kāmāptānāmayaṃ vidhiḥ / ito 'nyadhātujānāṃ tu pratibhūmyantaraṃ svakaiḥ // Abhidh-d_379 // īrṣyayā daurmanasyena kaukṛtyasya tathā krudhaḥ / pradaṣṭeścopanaddheśca vihiṃsāyāstathaiva ca // Abhidh-d_380 // mātsaryaṃ daurmanasyena saumanasyena kasyacit / dvābhyāṃ māyā tathā śāṭhyaṃ mrakṣo middhaṃ tathaiva ca // Abhidh-d_381 // madastu sumanaḥskandhasukhābhyāṃ saṃprayujyate / āhrīkyamanapatrāpyaṃ styānauddhatye ca pañcabhiḥ // Abhidh-d_382 // āhrīkyamanapatrāpyaṃ styānamiddhaṃ tathoddhavaḥ // Abhidh-d_383 // samastālambināntyena tānvettyadhruvatādibhiḥ / kleśātyantakṣayo 'ntyena saṃbhinnālambanena vā // Abhidh-d_384 // asaṃbhinnārtha viṣayaṃ trayametad dvidheṣyate / tasyaivaṃ paśyataḥ sākṣādudayavyayadarśanam // Abhidh-d_385 // skandheṣu jāyate paścāccakrabhramarikādivat / sa pratītyasamutpādaṃ skandhānāṃ pratyavekṣate // Abhidh-d_386 // satyeṣu pātayitvataṃ tadā kaścitparīkṣate / tadanityatvaduḥkhatve samavetya tataḥ punaḥ // Abhidh-d_387 // akartṛkānnirīhāṃśca pratyayādhīnasaṃbhavān / dṛṣṭvā sarveṣvanātmeti tattvākāraṃ niṣevate // Abhidh-d_388 // anadhiṣṭhātṛkatvaṃ ca pāratantryaṃ ca paśyataḥ / sarvadharmeṣu nairātmye sthirā buddhiḥ pravartate // Abhidh-d_389 // svabhāvenāviśūnyatvād dharmamudrā udāhṛtā / taduktyā ca taduktatvācchūnyākāro na deśitaḥ // Abhidh-d_390 // gotradvārasamūhādīn dhātvādīnāṃ yathāyatham / svasādhāraṇacihnābhyāṃ sadatopaparīkṣate // Abhidh-d_391 // pratiskandhaṃ tatastasya svābhāvyādiṣu tattvataḥ / krameṇa jāyate paścātkauśalaṃ sthānasaptake // Abhidh-d_392 // nirmathnataḥ krameṇāsya duḥkhasatyabhavāraṇim / śraddhāvīryasahāyasya tattvajñānānalārthinaḥ // Abhidh-d_393 // ākārapatitaṃ jñānaṃ tataḥ śamaniyāmakam / bhāvanāmayamūṣmākhyaṃ jāyate sānuvartakam // Abhidh-d_394 // tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ / ūṣmabhyo 'dhikasāmarthyādratnaśraddhāvivardhinaḥ // Abhidh-d_395 // ........netvasminnubhayatrāpi paścimā // Abhidh-d_396 // bhāvyate skandhadṛktvādau na tannirvāṇadarśinaḥ / ākārāṃstulyajātīyān sarvatrātra tu nirdiśet // Abhidh-d_397 // draṣṭavyānyatarā tābhyaḥ pratyutpannā vivardhane / catasṛbhyastvanyatamā pratyutpannā vivardhane // Abhidh-d_398 // anāgatāstu bhāvyante catasro 'pyatra niścayāt / mokṣe 'ntye saṃmukhībhūtāḥ samagrāḥ khalvanāgatāḥ // Abhidh-d_399 // ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ / gotralābhe tu vijñeyā sabhāgākārabhāvanā // Abhidh-d_400 // sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane / dharmākhyāḥ saṃmukhībhūtāścatasraḥ khalvanāgatāḥ // Abhidh-d_401 // ākārāḥ sakalāstatra bhāvyante gotralābhataḥ / sarvābhyo 'nyatarotpannāḥ satyatrayavivardhane // Abhidh-d_402 // anāgatāścatasrastu bhāvyante tatra niścayāt / ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śṛṇu // Abhidh-d_403 // sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ / ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ // Abhidh-d_404 // pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ / anāgatāstu bhāvyante catastrasteṣu niścayāt // Abhidh-d_405 // ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ / yathoṣmakiraṇe tadvad draṣṭavyaṃ dṛṣṭivartmani // Abhidh-d_406 // antyāṃ mārgānvayajñāne pratyutpannāṃ vinirdiśet / catasro 'nāgatāstadvat ṣoḍaśākārabhāvanāḥ // Abhidh-d_407 // tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye / śrutacintāmayaṃ hitvā sūkṣmasūkṣmaṃ vyapohya ca // Abhidh-d_408 // bālasyārambhamārge tu caturbhūmivinirjayaiḥ / bhūtāmanyatarāṃ tābhyaścatasraḥ khalvanāgatāḥ // Abhidh-d_409 // ānantaryapathe muktāvantyāṃ sarvāstvanāgatāḥ / antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat // Abhidh-d_410 // tisrastu navame vidyāt maulabhūmipraveśataḥ / sāmantakaprayoge tu catasro 'ntyāthavā bhavet // Abhidh-d_411 // divyākṣiśrutyabhijñāyāṃ vimokṣādau tathaiva ca / prathamāṃ saṃmukhībhūtāṃ catasraḥ khalvanāgatāḥ // Abhidh-d_412 // paracitte tṛtīyā tu catasraścāpyanāgatāḥ / prāṅnivāsāpramāṇānāmantyāṃ sarvāstvanāgatāḥ // Abhidh-d_413 // ārūpyāṇāṃ vimokṣāṇāṃ tisṛbhyo 'nyatamāṃ vadet / saṃmukhe nāma jātāstu tisra eva vinirdiśet // Abhidh-d_414 // ārūpyakṛtsnayostvantyāṃ pratyupannāmudāharet / tisraḥ khalvasamutpannāḥ kathayanniyamena tu // Abhidh-d_415 // āryasya khalu vairāgyaprayoge kṣepaṇe pi ca / sarvebhyo 'nyatarābhūtāścatasraścāpyanāgatāḥ // Abhidh-d_416 // ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ / ṛdhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet // Abhidh-d_417 // antyapūrvanivāsādau ca dharmapratisaṃvidi / tathāparasamādhyādāvaraṇāyāṃ tathaiva ca // Abhidh-d_418 // ārūpyākhyavimokṣādau saṃjñāsūkṣmodaye tathā / sarvābhyo 'nyatarābhūtāścatasraḥ khalvanāgatāḥ // Abhidh-d_419 // brūyāttu sūkṣmasūkṣme 'ntyāṃ bhūtāṃ tisrastvanāgatāḥ / samāseneyamākhyātā smṛtyupasthānabhāvanā // Abhidh-d_420 // etannirvedhabhāgīyaṃ caturdhā bhāvanāmayam / ṣaḍbhaumaṃ ṣoḍaśākāraṃ pañcaskandhā vināptibhiḥ // Abhidh-d_421 // paścāttu khalunirvedha āryamārgāhvayastataḥ / sa yasmānniścito vedhastasmānnirvedha ucyate // Abhidh-d_422 // dharmajñānarucirduḥkhe nirmalaṃ dharmadarśanam / tatastatraivāvadhṛtiḥ dharmajñānamanantaram // Abhidh-d_423 // evaṃ triṣvapi satyeṣu tathaivānvayadhīrdvidhā / anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ // Abhidh-d_424 // kṣaṇo 'ntyo bhāvanāmārgāt phalameṣo 'rthasiddhitaḥ // Abhidh-d_425 // dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ / caturdhārūpyagāmyanyo dṛṣṭanirvāyako 'paraḥ // Abhidh-d_426 // punastridhā tridhā kṛtvā trīnato rūpagā nava / tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ // Abhidh-d_427 // ṣaḍdhordhvastrotasā sārdhaṃ saptadhā sadgatirmatā / sati vṛtteranairyāṇāduktaiṣāmeva sadgatiḥ // Abhidh-d_428 // parāvṛttabhavo hyāryo neha dhātvantaropagaḥ / eṣa cordhvagatiścaiva nākṣamaṃ cārahānibhāk // Abhidh-d_429 // antyakāmīryate pūrvaṃ siddhirdvikṣaṇamiśraṇāt / udbhavārthaṃ sukhārthaṃ ca kleśāśaṅkārthameva ca // Abhidh-d_430 // tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ / na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ // Abhidh-d_431 // yo nirodhasamāpattimaśnute kāyasākṣyasau / bhavāgrāṣṭāṃśahā yāvadarhattvapratipannakaḥ // Abhidh-d_432 // yaścānantaryamārge 'ntye vajraupamyāhvayesthitaḥ / tatphalārthaṃ kṣayajñānaṃ tadekālambanaṃ na vā // Abhidh-d_433 // tadavāpteraśaikṣo 'sāvarhaṃstrailokyasatkṛtaḥ / sarvakleśavisaṃyuktaḥ śikṣātritayapāragaḥ // Abhidh-d_434 // bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ / darśanākhyastu vijñeyaḥ sarvasyaiva nirāsravaḥ // Abhidh-d_435 // ānupūrvikayadbhūyovītarāgāvītāvītarāgiṇām / aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ // Abhidh-d_436 // bhavāgraṃ nirmalo 'tyeti........ // Abhidh-d_437 // saviśeṣaṃ yatastyaktvā phalaṃ paramupāśnute / śaikṣasya tribhirakṣādyairdvābhyāṃ saṃpūrṇaṃtārhataḥ // Abhidh-d_438 // vijñātavyaḥ samāsena punamārgaścaturvidhaḥ / ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau // Abhidh-d_439 // tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā / kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt // Abhidh-d_440 // kṣayajñānaṃ matā bodhistathānutpādadhīrapi / daśa caikaśca tatpakṣyāḥ saptatriṃśattu nāmataḥ // Abhidh-d_441 // sopekṣāprītisaṃkalpaṃ śraddhādīndriyapañcakam / saprasrabdhirdvirūpotthaṃ nāmabhedastvapekṣayā // Abhidh-d_442 // balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ / vīryaṃ samyakpradhānākhyaṃ ṛddhipādā manasthitiḥ // Abhidh-d_443 // doṣahāṇamanutpādaṃ guṇotpādaṃ vivardhanam / sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam // Abhidh-d_444 // chandavyāyāmamīmāṃsā cittākṛṣṭāḥ samādhayaḥ / ṛddhipādāstu catvāro guṇasampattiyonayaḥ // Abhidh-d_445 // proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam / kathitaṃ balaśabdena tadevānabhibhūtitaḥ // Abhidh-d_446 // bodhanārthena nirdiṣṭaṃ śāstrā bodhyaṅgasaptakam / pratītyā paramārthena prajñetyantamanugrahāt // Abhidh-d_447 // prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā / saṃkalpādeścatuṣkasya patho jñeyānukūlyataḥ // Abhidh-d_448 // vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ / samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago 'yam // Abhidh-d_449 // prādhānyaṃ saptavargasya prārambhoṣmagatādiṣu / yathākramaṃ viboddhavyaṃ bhāvanādṛṣṭimārgayoḥ // Abhidh-d_450 // na cittaṃ rājakalpatvād guṇadoṣānuvartanāt / vyavahārānukūlyatvāt saṃjñā hyeteṣu neṣyate // Abhidh-d_451 // vipākaphalanimnatvānmārgokteśca na cetanā / nāprādhānyānmanaskāro vidyāvidyāpravartanāt // Abhidh-d_452 // kriyārambhapradhānatvānna cchando vīryabṛṃhaṇāt / nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ // Abhidh-d_453 // nāryavaṃśa hryapatrāpyā aviśāradavṛttitaḥ / nāpramādaḥ parāṅgatvānnāvihiṃsāviheṭhanāt // Abhidh-d_454 // sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ / mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ // Abhidh-d_455 // nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ / audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ // Abhidh-d_456 // bodhyaṅgānyarajaskāni bodhernediṣṭabhāvataḥ / tadanyānyavabodhyāni samalānyamalānyapi // Abhidh-d_457 // ādye dhyāne 'khilā maule 'nāgamye prītyapākṛtāḥ / dvitīye 'pyapasaṃkalpā dvayoścāsmāt dvayādṛte // Abhidh-d_458 // śīlāṅgebhyaśca tābhyāṃ ca draṣṭavyā triṣvarūpiṣu / bodhyaṅgebhyaśca sarvebhyo kāme bodhyaṅgavarjitāḥ // Abhidh-d_459 // yastatprathamatāḥ proktāścatasrastatra kovidaiḥ / nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu // Abhidh-d_460 // aṣṭānāṃ nīrajaskānāṃ mārgāṅgānāṃ yathāyatham / tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau // Abhidh-d_461 // trisatyādhigame lābhaḥ śīladharmaprasādayoḥ / mārgasatyekṣaṇe buddhasaṅghagocarayorapi // Abhidh-d_462 // bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā / dharmāvetyaprasādosau saṃpratītyaprabhāvataḥ // Abhidh-d_463 // mohanidrātamonāśāddhīnetronmīlanāt svayam / buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ // Abhidh-d_464 // śaikṣāśaikṣaguṇāḍhyānāṃ pudgalānāṃ ya ākaraḥ / tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ // Abhidh-d_465 // śīlānāṃ yattu vaimalyaṃ tatprasādastathaiva tu / dravyato dvayamevaitannāmatastu catuṣṭayam // Abhidh-d_466 // śaikṣasya bandhaśeṣatvādvimuktirnāṅgamiṣyate / mokṣādhimokṣarūpatvānnityānityatvato dvidhā // Abhidh-d_467 // pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate / mucyate 'nāgataṃ cittamaśaikṣaṃ kleśarodhataḥ // Abhidh-d_468 // dharmavyāpārato loke dharmyapi vyāpṛto mataḥ / mārgastūpāttakāritro nirasyati tadāvṛtim // Abhidh-d_469 // vimuktiḥ śāśvatī yaiva sā virāgādayastrayaḥ / ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā // Abhidh-d_470 // virāgo rāganirmokṣaḥ prahāṇākhyo 'nyasaṃkṣayaḥ / nirodhadhāturanyasya sopādānasya vastunaḥ // Abhidh-d_471 // duḥkhahetvavalambinyā yogī nirvidyate dhiyā / virajyate tu saṃraktastataḥ koṭicatuṣṭayī // Abhidh-d_472 // saṃjñā anityasaṃjñādyā daśa tābhyo 'śubhādayaḥ / tisro mārgavidhirmārgaścatastro 'ntyāstrayī phalam // Abhidh-d_473 // tritayyaśubhasaṃjñādyā jñeyā tatkhalu sāsravāḥ / samalā nirmalāstvanyā bodhyā nava bhuvo 'malāḥ // Abhidh-d_474 // bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet / caturthī pañcamī ṣaṣṭhī vidyāt saptasu bhūmiṣu // Abhidh-d_475 // loko 'yaṃ tattvasaṃmugdho jñeyatattve pramuhyati / tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ // Abhidh-d_476 // jātidravye nirākṛtya pratipakṣādyapekṣayā / tadbhedo daśadhā prokto dharmajñānādināmabhiḥ // Abhidh-d_477 // dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam / dve saṃvṛtyanyacittābhyāṃ kṣayeṇājanmanā dvayam // Abhidh-d_478 // pratipakṣaprayogābhyāṃ svabhāvākāragocaraiḥ / tadvyavasthā niboddhavyā kṛtyenopacayena vā // Abhidh-d_479 // dhātusatyārthacitteṣu jātidhvaṃsāprajanmanoḥ / saṃmohasya nivṛttyarthaṃ tadbhedo daśadhaiva vā // Abhidh-d_480 // parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam // Abhidh-d_481 // dhīrākāraḥ sadākāryaṃ sākārāstvavalambinaḥ // Abhidh-d_482 // paricittamatistrīṇi dharmasaṃjñaṃ nirodhadhīḥ / catvāri smṛtyupasthānānyato 'nyajjñānamiṣyate // Abhidh-d_483 // mārgadharmānvayajñānagocaro navaśo dhiyaḥ // Abhidh-d_484 // pañcadharmāstridhātvāptān mārgarūpān sanātanān / vyutpattyarthaṃ dvidhā kṛtvā darśayejjñānagocaram // Abhidh-d_485 // dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ / caturṣvekaikavṛddhyordhvaṃ virakto 'nyamano dhiyā // Abhidh-d_486 // tridhyānakāmavairāgye paścime muktivartmani / mauladhyānaprayoge ca jñeyānāgatabhāvanā // Abhidh-d_487 // bālasya smṛtyupasthānadhyānādyutpādane tathā / prayogamuktimārgeṣu saṃvṛtyānyamanodhiyaḥ // Abhidh-d_488 // kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe / sāṃvṛtaṃ cānvayajñāne duḥkhahetusamāhvaye // Abhidh-d_489 // samānapratipakṣatvātteṣu mārgāyitatvataḥ / ato 'bhisamayātyākhyaṃ tattrisatyāntalābhataḥ // Abhidh-d_490 // mārgākhye tvanvayajñāne ṣaḍ bhāvyante 'tha sapta vā / ānantaryapathe corddhvaṃ bhāvyate nānyacittadhīḥ // Abhidh-d_491 // prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ / bhavāgrapratipakṣatvātsaṃvṛtasya na bhāvanā // Abhidh-d_492 // dhyānādīnāṃ svabhāvādāvavyāghātavisāri yat / dhyānādijñānasaṃjñaṃ tannavajñānamayaṃ balam // Abhidh-d_493 // yatsattvākṣamṛdutvādau paricchede pravartate / akṣottamāvarajñānabalaṃ tannavadhīmayam // Abhidh-d_494 // yatsattvādhirucitraidhe hīnādau sampravartate / nānādhimuktidhīsaṃjñe balaṃ tacca navātmakam // Abhidh-d_495 // yannānādhātvapekṣākhyaṃ sattvārthāya pravartate / navajñānamayaṃ tadvattannānādhātudhībalam // Abhidh-d_496 // gatidharmāryabhedaṃ yadvetti pratyayabhedataḥ / taddhiyo daśa sarvatragāminīpratipadbalam // Abhidh-d_497 // yat svānyātītajanmekṣisaṃvṛtijñānasaṃjñakam / prāgjātyānusmṛtijñānabalaṃ tatsaphalaṃ matam // Abhidh-d_498 // sattvānāṃ cyutisambhūtyorjñānamanyādhvavṛtti yat / taccyutyutpattibuddhyākhyaṃ balaṃ pūrvavaducyate // Abhidh-d_499 // āsravakṣayadhīsaṃjñaṃ ṣaḍjñānānyathavā daśa / ṣoḍaśākāramatrādyamanyaiścāpyuttaraṃ bhuvā // Abhidh-d_500 // saptamaṃ ṣoḍaśākāramavibhaktākṛtidvayam / aṣṭākāraṃ dvitīyaṃ tu navajñānamayaṃ tu yat // Abhidh-d_501 // tathāgatabalaṃ proktaṃ tajjñeyaṃ dvādaśākṛti / sarvagocaramatrādyamantyaṃ śāntyavalambi vā // Abhidh-d_502 // dvidhā hetubhavālambaṃ saptamaṃ satyagocaram / atītādyaddhi dhātvarthamaṣṭamaṃ samudāhṛtam // Abhidh-d_503 // navamaṃ khalu rūpārthaṃ saṃskṛtālambyate param / dvyapekṣo balaśabdo 'yaṃ balaṃ tvapratighātataḥ // Abhidh-d_504 // sandhau sandhau ca buddhasya kāyenārāyaṇaṃ balam / spraṣṭavyamadhikaṃ tattu daśa hastyādisaptakāt // Abhidh-d_505 // svaparārthāntasamprāptervaiśāradyacatuṣṭayam / ādyantabalarūpe dve dve karma pratipaddhiyoḥ // Abhidh-d_506 // śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ / saṃsmārāhitasāmarthyasaṃprajanyasvalakṣaṇā // Abhidh-d_507 // saṃvṛtijñānarūpatvāddīrghakālānusārataḥ / sarvatra samavṛttyāderbaddhasyaiva mahākṛpā // Abhidh-d_508 // araṇā praṇidhijñānaṃ catasraḥ pratisaṃvidaḥ / arhatsāntānikā hyete pañca tu prāntakoṭikāḥ // Abhidh-d_509 // itarairapi sāmānyā apramādādayo guṇāḥ / eṣāṃ yathopadiṣṭānāṃ śṛṇu vakṣyāmi lakṣaṇam // Abhidh-d_510 // araṇā saṃvṛtijñānaṃ nṛjāntyadhyānaniśrayāt / āryasantānikā jātā savastukamalekṣiṇī // Abhidh-d_511 // praṇidhijñānamapyevaṃ sarvadharmāvalambi tu / akopyadharmaṇo khyāte tathaiva pratisaṃvidaḥ // Abhidh-d_512 // vivakṣitārthasambandhināmasaṃmohabhedinī / ādyānyā tadabhivyaṅgyā jñeyā jñānavicāriṇī // Abhidh-d_513 // tṛtīyā śabdasaṃskārā jñānasaṃmohaghātinī / turīyā tu prabandhoktirdhyānādyutpādanonmukhī // Abhidh-d_514 // arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava / pratibhānāhvayāpyevaṃ daśajñānamayī tvasau // Abhidh-d_515 // kāme dhyāneṣu dharmākhyā tadanyā tvādyakāmayoḥ / saṃvṛtijñānamayyau tu dve ete pratisaṃvidau // Abhidh-d_516 // ṛddhau śrotre 'nyacitte prāgbhāve cyutyudaye kṣaye / jñānasākṣātkriyābhijñā ṣaḍvā dhīḥ muktivartmani // Abhidh-d_517 // catasraḥ saṃvṛtijñānaṃ pañca jñānāni cittadhīḥ / sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa // Abhidh-d_518 // ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu / yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ // Abhidh-d_519 // smṛtyupasthitayastistraścetaḥparyāyadhīrmatā / ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ // Abhidh-d_520 // divyamavyākṛtaṃ śrotraṃ netraṃ cānyā śubhā matāḥ / abhijñāphalatābhijñā manovijñānaprajñayā // Abhidh-d_521 // tisro vidyā matāstryadhvasaṃmohādivyudastaye / ekā svabhāvato 'śaikṣī dve tvaśaikṣāśrayodayāt // Abhidh-d_522 // ṛddhicittakṣayābhijñā pratihāryatrayaṃ smṛtam / harato dve kuśāstṛbhyo mārebhyo harate param // Abhidh-d_523 // samādhī ṛddhirityuktā phalamaiśvaryaṣṭadhā / dvidhaitadgatinirmāṇe trividhā gatiriṣyate // Abhidh-d_524 // manomayī gatiḥ śāsturicchāmātrapravṛttitaḥ / adhimokṣakṛtānyeṣāṃ tato dehābhivāhinī // Abhidh-d_525 // rūpagandharasasparśāḥ kāme nirmāṇamiṣyate / rūpasparśau matau rūpe sveśarīre 'tha vā bahiḥ // Abhidh-d_526 // abhijñāphalacittena tattāni tu caturdaśa / ādyadhyānaphalaṃ dve tairūrdhvabhūmyekavṛddhitaḥ // Abhidh-d_527 // tallābho dhyānavat jñeyaḥ śuddhakācca svataśca tat / svabhūmenaiva nirmāṇamadhareṇāpi bhāṣaṇam // Abhidh-d_528 // nirmātraiva sahaiteṣāṃ bhāṣaṇaṃ sugatādṛte / ekasya bruvataḥ sarve nirmitā bruvate samam // Abhidh-d_529 // adhiṣṭhāya tu nirmāṇaṃ bhāṣante 'nyena cetasā / adhiṣṭhānaṃ mṛtasyāpi sthirasyaiva tu vastunaḥ // Abhidh-d_530 // ajayyekamanekena jayiṇastadviparyayaḥ / avyākṛtamabhijñotthaṃ upapattya tvayaṃ tridhā // Abhidh-d_531 // arhatāṃ daśadhā tvetadaiśvaryamupapadyate / sarvāsravakṣayajñānavimuktidvayayogataḥ // Abhidh-d_532 // aiśvaryapi samānesminyathokte śāstṛśiṣyayoḥ / antaraṃ sumahacchāsturyattatpūrvamudāhṛtam // Abhidh-d_533 // sāṅgā cittasthitirdhyānaṃ taccaturdhāṅgabhedataḥ / dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi // Abhidh-d_534 // saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā / dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam // Abhidh-d_535 // sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā / catuḥ pañceṣu skandheṣu taduktervargavṛttitaḥ // Abhidh-d_536 // bhedena tu samāpattidravyāṇi daśa sapta ca / sāmantakaiḥ sahāṣṭābhirdhyānāntarikayāpi ca // Abhidh-d_537 // tadbhedāḥ khalvime 'nyepi vakṣyante śāstracoditāḥ / buddhabuddhestu te sarve tattvenāyānti gocaram // Abhidh-d_538 // tridhā dhyānāni maulāni sāsvādādiprabhedataḥ / tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam // Abhidh-d_539 // sāmantāni dvidhā sapta prathamaṃ tu tridhā matam / dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam // Abhidh-d_540 // āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam / ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam // Abhidh-d_541 // aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā / prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam // Abhidh-d_542 // sādhyātmasaprasādāstu sukhaprītisamādhayaḥ / dvitīye 'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte // Abhidh-d_543 // tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ / kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham // Abhidh-d_544 // antye catvāryupekṣe dve samādhiḥ smṛtireva ca / kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ // Abhidh-d_545 // dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca / aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ // Abhidh-d_546 // śamathasya ca / dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ // Abhidh-d_547 // vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt / upekṣāveditābhāvādantyamānejyamucyate // Abhidh-d_548 // ādye prītisukhopekṣā dvitīye tu sukhādṛte / sukhopekṣe tṛtīye 'ntye upekṣaiva vidiṣyate // Abhidh-d_549 // dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā / yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat // Abhidh-d_550 // khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ / visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ // Abhidh-d_551 // tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ / vijñānānantyadveṣī ca akiñcanyāhvayaḥ punaḥ // Abhidh-d_552 // tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ / ādau tathā prayuktatvāt tatsaṃjñā vyapadiśyate // Abhidh-d_553 // savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam / cittamāryetarākāraṃ tadānāgamyamucyate // Abhidh-d_554 // catvāro dhyāyinaḥ proktāścaturdhyānavidarśanāt / sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ // Abhidh-d_555 // dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā / asiddheruktadoṣatvānnāstyātmādicatuṣṭayam // Abhidh-d_556 // karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā / vyāpāre sati sadbhāvādyāthātmyāvagamepi ca // Abhidh-d_557 // karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye / puṇyakriyā tridhā proktā viratistadvidhoditā // Abhidh-d_558 // jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam / ato 'nyadbhajate yastu khalīnaṃ carvayatyasau // Abhidh-d_559 // parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ / apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ // Abhidh-d_560 // yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt / śāstramityucyate 'to 'nyajjñeyaṃ vātikabhāṣitam // Abhidh-d_561 // pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit / dṛśyate na tu sarvasminnariṣṭādyanivartanāt // Abhidh-d_562 // rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate / viprasyāpi yatastasmād guṇavāneva mucyate // Abhidh-d_563 // śuddhaṃ caturvidhaṃ hānabhāgīyādi yathākramam / nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat // Abhidh-d_564 // kleśasvoparimasthānanīrajaskānuvarti vā / dve trīṇi trīṇi ca dve vā hānapakṣyādyanantaram // Abhidh-d_565 // vyutkrāntakasamāpattirarhato 'kopyadharmaṇaḥ / tatprayogo dvidhā bhūmirgatvāgamyajigīṣayā // Abhidh-d_566 // dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam / śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam // Abhidh-d_567 // svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ / bhavāgrasthastvagatyādau nirmalāmavalambate // Abhidh-d_568 // bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā / ūṣmādivarjye cālabdhe dhyānāntarasamudbhave // Abhidh-d_569 // vītarāgasya cālabdhe pūrvasāmantake tathā / viraktasya tu pūrvasya nirmalasyaiva bhāvanā // Abhidh-d_570 // nyāmamārgānvayajñāne śaikṣasyākṣavivardhane / ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ // Abhidh-d_571 // bhavāgrasya ca vairāgye kṣayajñānavivarjite / ākopyā ................................ // Abhidh-d_572 // āryasya kāmavairāgye carame muktivartmani / jñānatraye trayākhye ca nyāme 'nāgamyavarjite // Abhidh-d_573 // śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane / prayogamuktimārgeṣu kāmādyadhyānajasya ca // Abhidh-d_574 // dvividhārhatvasaṃprāptau muktivartmani paścime / viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye // Abhidh-d_575 // bhāvanā dvividhasyāpi nobhayasya tu bhāvanām / anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu // Abhidh-d_576 // dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ / abhidharmanayajñāne jñeyānāgatabhāvanā // Abhidh-d_577 // sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk / ārupyāḥ kuśalā maulā nādholokāvalambinaḥ // Abhidh-d_578 // dhyānārūpyaiḥ prahīyante nirmalairmānaso malāḥ / adhobhūmestu labhyante sāmantairapi śuddhakaiḥ // Abhidh-d_579 // savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ / dhyānāntare sa cārodhaḥ sadvayo 'nyatra nirdvayaḥ // Abhidh-d_580 // sāsravānāsravaścānya ekādaśabhuvastrayaḥ / āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ // Abhidh-d_581 // daśāpraṇihitākārāḥ śūnyatāyā dvayaṃ matam / animitto 'mṛtākāraiścaturbhiḥ saṃpravartate // Abhidh-d_582 // vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ / vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ // Abhidh-d_583 // trayo 'parasamādhyākhyā śūnyatāśūnyatādayaḥ / dvayamālambate 'śaikṣaṃ śūnyato 'nityatastathā // Abhidh-d_584 // kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ / ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ // Abhidh-d_585 // samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham / darśanāyākṣyabhijñoktā prajñābhedāya yātnikāḥ // Abhidh-d_586 // yo 'ntyo vajropame dhyāne sarvakleśakṣayāya sā / sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam // Abhidh-d_587 // caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā / muditā prītirekeṣāmupekṣālobha iṣyate // Abhidh-d_588 // vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā / pratipakṣo 'yamākhyāto damanārthaṃ svacetasaḥ // Abhidh-d_589 // sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā / muditā modanānimnā sattvā ebhyeva paścimā // Abhidh-d_590 // draṣṭavyā vṛttireteṣāṃ ākāraiḥ sukhitādi bhiḥ / ebhyastvanyatamenāpi brahmasāyujyamaśnute // Abhidh-d_591 // nṛṣu kāmāvalambīni dhyānayormuditāhvayoḥ / ṣaḍbhaumāni tadanyāni kecidicchanti saptasu // Abhidh-d_592 // vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau / tāvādyadhyānayorantye tṛtīyo 'lobhalakṣaṇaḥ // Abhidh-d_593 // catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ / nirodhākhyasamāpattirvimokṣaḥ kathito 'ṣṭamaḥ // Abhidh-d_594 // tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmādanantaram / vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ // Abhidh-d_595 // kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ / anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ // Abhidh-d_596 // sūtre 'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam / vimokṣādhikavṛttyetaccittaiśvaryapradarśakam // Abhidh-d_597 //