Ālambanaparīkṣā (Āp) ācāryadiṅnāgakṛtā namaḥ sarvabuddhabodhisattvebhyaḥ yadyapīndriyavijñaptergrāhyāṃśaḥ(=aṇavaḥ) kāraṇaṃ bhavet| atadābhatayā tasyā nākṣavadviṣayaḥ sa tu(aṇavaḥ) // Āp_1 // yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat / evaṃ bāhyadvayañcaiva na yuktaṃ matigocaraḥ // Āp_2 // sādhanaṃ sañcitākāramicchanti kila kecana / aṇvākāro na vijñapterarthaḥ kaṭhinatādivat // Āp_3 // bhaveddhaṭaśarāvādestathā sati samā matiḥ / ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau // Āp_4 // pramāṇabhedābhāvāt saḥ, adravye 'sti tataḥ sa hi / aṇūnāṃ parihāre hi tadābhajñānaviplavāt // Āp_5 // yadantarjñeyarūpaṃ tu vahirvadavabhāsate / so 'rtho vijñānarūpatvāttatpratyayatayāpi ca // Āp_6 // ekāṃśaḥ pratyayo 'vītāt śaktyarpaṇātkrameṇa[vā] / sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam // Āp_7 // sā cāviruddhā vijñapterevaṃ viṣayarūpakam / pravartate 'nādikālaṃ śaktiścānyonyahetuke // Āp_8 // ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā