kaṭhopaniṣat uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau / tasya ha naciketā nāma putra āsa // KaU_1.1 // taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa / so 'manyata // KaU_1.2 // pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ / anandā nāma te lokās tān sa gacchati tā dadat // KaU_1.3 // sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti / dvitīyaṃ tṛtīyam / taṃ hovāca mṛtyave tvā dadāmīti // KaU_1.4 // bahūnām emi prathamo bahūnām emi madhyamaḥ / kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati // KaU_1.5 // anupaśya yathā pūrve pratipaśya tathāpare / sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ // KaU_1.6 // vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān / tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam // KaU_1.7 // āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān / etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // KaU_1.8 // tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ / namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva // KaU_1.9 // śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo / tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe // KaU_1.10 // yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ / sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam // KaU_1.11 // svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti / ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // KaU_1.12 // sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam / svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // KaU_1.13 // pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan / anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām // KaU_1.14 // lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā / sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // KaU_1.15 // tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ / tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa // KaU_1.16 // triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū / brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti // KaU_1.17 // triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam / sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // KaU_1.18 // eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa / etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // KaU_1.19 // yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike / etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // KaU_1.20 // devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ / anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // KaU_1.21 // devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // KaU_1.22 // śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // KaU_1.23 // etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca / mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // KaU_1.24 // ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ / ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ // KaU_1.25 // śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ / api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // KaU_1.26 // na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā / jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva // KaU_1.27 // ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan / abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta // KaU_1.28 // yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat / yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // KaU_1.29 // // iti prathamā vallī // anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // KaU_2.1 // śreyaś ca preyaś ca manuṣyam etas tau saṃparītya vivinakti dhīraḥ / śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte // KaU_2.2 // sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ / naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ // KaU_2.3 // dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā / vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta // KaU_2.4 // avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ / dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // KaU_2.5 // na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me // KaU_2.6 // śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // KaU_2.7 // na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // KaU_2.8 // naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // KaU_2.9 // jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // KaU_2.10 // kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // KaU_2.11 // taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // KaU_2.12 // etac chrutvā saṃparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya / sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye // KaU_2.13 // anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt / anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada // KaU_2.14 // sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi // om ity etat // KaU_2.15 // etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param / etad dhy evākṣaraṃ jñātvā yo yad icchati tasya tat // KaU_2.16 // etad ālambanaṃ śreṣṭham etad ālambanaṃ param / etad ālambanaṃ jñātvā brahmaloke mahīyate // KaU_2.17 // na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit / ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // KaU_2.18 // hantā cen manyate hantuṃ hataś cen manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate // KaU_2.19 // aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ // KaU_2.20 // āsīno dūraṃ vrajati śayāno yāti sarvataḥ / kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // KaU_2.21 // aśarīraṃ śarīreṣu anavastheṣv avasthitam / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_2.22 // nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // KaU_2.23 // nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // KaU_2.24 // yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ / mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // KaU_2.25 // // iti dvitīyā vallī // ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // KaU_3.1 // yaḥ setur ījānānām akṣaraṃ brahma yat param / abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // KaU_3.2 // ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // KaU_3.3 // indriyāṇi hayān āhur viṣayāṃs teṣu gocarān / ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // KaU_3.4 // yas tv avijñānavān bhavaty ayuktena manasā sadā / tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // KaU_3.5 // yas tu vijñānavān bhavati yuktena manasā sadā / tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // KaU_3.6 // yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / na sa tat padam āpnoti saṃsāraṃ cādhigacchati // KaU_3.7 // yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / sa tu tat padam āpnoti yasmād bhūyo na jāyate // KaU_3.8 // vijñānasārathir yas tu manaḥ pragrahavān naraḥ / so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam // KaU_3.9 // indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / manasas tu parā buddhir buddher ātmā mahān paraḥ // KaU_3.10 // mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / puruśān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // KaU_3.11 // eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / dṛṣyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // KaU_3.12 // yacched vāṅmanasī prājñas tad yacchej jñāna ātmani / jñānam ātmani mahati niyacchet tad yacchec chānta ātmani // KaU_3.13 // uttiṣṭhata jāgrata prāpya varān nibodhata / kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti // KaU_3.14 // aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat / anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // KaU_3.15 // nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam / uktvā śrutvā ca medhāvī brahmaloke mahīyate // KaU_3.16 // ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi / prayataḥ śrāddhakāle vā tad ānantyāya kalpate / tad ānantyāya kalpata iti // KaU_3.17 // // iti tṛtīyā vallī // parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman / kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan // KaU_4.1 // parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam / atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante // KaU_4.2 // yena rūpaṃ rasaṃ gandhaṃ śabdān sparśīṃś ca maithunān / etenaiva vijānāti kim atra pariśiṣyate // etad vai tat // KaU_4.3 // svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // KaU_4.4 // ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt / īśānaṃ bhūtabhavyasya na tato vijugupsate // etad vai tat // KaU_4.5 // yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata / guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata // etad vai tat // KaU_4.6 // yā prāṇena saṃbhavati aditir devatāmayī / guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata // etad vai tat // KaU_4.7 // araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ / divediva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ // etad vai tat // KaU_4.8 // yataś codeti sūryo astaṃ yatra ca gacchati / taṃ devāḥ sarve arpitās tad u nātyeti kaścana // etad vai tat // KaU_4.9 // yad eveha tad amutra yad amutra tad anv iha / mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati // KaU_4.10 // manasaivedam āptavyaṃ neha nānāsti kiṃcana / mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati // KaU_4.11 // aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati / īśāno bhūtabhavyasya na tato vijugupsate // etad vai tat // KaU_4.12 // aṅguṣṭhamātraḥ puruṣo jyotir iva adhūmakaḥ / īśāno bhūtabhavyasya sa evādya sa u śvaḥ // etad vai tat // KaU_4.13 // yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati // KaU_4.14 // yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati / evaṃ muner vijānata ātmā bhavati gautama // KaU_4.15 // // iti caturthī vallī // puram ekādaśadvāram ajasyāvakracetasaḥ / anuṣṭhāya na śocati vimuktaś ca vimucyate // etad vai tat // KaU_5.1 // haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // KaU_5.2 // ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati / madhye vāmanam āsīnaṃ viśve devā upāsate // KaU_5.3 // asya visraṃsamānasya śarīrasthasya dehinaḥ / dehād vimucyamānasya kim atra pariśiṣyate // etad vai tat // KaU_5.4 // na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminn etāv upāśritau // KaU_5.5 // hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / yathā ca maraṇaṃ prāpya ātmā bhavati gautama // KaU_5.6 // yonim anye prapadyante śarīratvāya dehinaḥ / sthāṇum anye 'nusaṃyanti yathākarma yathāśrutam // KaU_5.7 // ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // KaU_5.8 // agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.9 // vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // KaU_5.10 // sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // KaU_5.11 // eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // KaU_5.12 // nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣaṃ śāntiḥ śāśvatī netareṣām // KaU_5.13 // tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham / kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā // KaU_5.14 // na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // KaU_5.15 // // iti pañcamī vallī // ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ / tad eva śukraṃ tad brahma tad evāmṛtam ucyate / tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana // etad vai tat // KaU_6.1 // yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam / mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti // KaU_6.2 // bhayād asyāgnis tapati bhayāt tapati sūryaḥ / bhayād indraś ca vāyuś ca mṛtyur dhāvati pañcamaḥ // KaU_6.3 // iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ / tataḥ sargeṣu lokeṣu śarīratvāya kalpate // KaU_6.4 // yathādarśe tathātmani yathā svapne tathā pitṛloke / yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke // KaU_6.5 // indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat / pṛthag utpadyamānānāṃ matvā dhīro na śocati // KaU_6.6 // indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam / sattvād adhi mahānātmā mahato 'vyaktam uttamam // KaU_6.7 // avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // KaU_6.8 // na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam / hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // KaU_6.9 // yadā pañcāvatiṣṭhante jñānāni manasā saha / buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim // KaU_6.10 // tāṃ yogam iti manyante sthirām indriyadhāraṇām / apramattas tadā bhavati yogo hi prabhavāpyayau // KaU_6.11 // naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā / astīti bruvato 'nyatra kathaṃ tad upalabhyate // KaU_6.12 // astīty evopalabdhavyas tattvabhāvena cobhayoḥ / astīty evopalabdhasya tattvabhāvaḥ prasīdati // KaU_6.13 // yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / atha martyo 'mṛto bhavaty atra brahma samaśnute // KaU_6.14 // yadā sarve prabhidyante hṛdayasyeha granthayaḥ / atha martyo 'mṛto bhavaty etāvad dhy anuśāsanam // KaU_6.15 // śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā / tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati // KaU_6.16 // aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ / taṃ svāc charīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa / taṃ vidyāc chukram amṛtaṃ taṃ vidyāc chukram amṛtam iti // KaU_6.17 // mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam / brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva // KaU_6.18 // // iti ṣaṣṭhī vallī // // iti kaṭhopaniṣat //