āṅgirasasmṛtiḥ pūrvāṅgirasam pāvakapratimaṃ sākṣān munimāṅgirasaṃ dvijāḥ / brūhi dharmānaśeṣānnaṃ ityūcuḥ praṇipatya tam // tebhyaḥ sa tu tataḥ prītyā śṛṇudhvamiti cāphaṇat / vacmi tānakhilān dharmān vaidikān muktaye parān // dharmaḥ syāccodanā proktas tadanyastūpacārataḥ / liṅādirūpā sā jñeyā muktidā śruticoditā // śrutyuktaliṅloṭtavyapra tyayalakṣaṇalakṣitā / codanā saiva nānyā sā purāṇasmṛticoditā // purāṇoktaṃ na kuryāt na vaidikaḥ purāṇoktaiḥ karmāṇi manubhiścaret / vedoktaireva tairmantrair nikhilāni samācaret // karmamadhye purāṇokta mantroccāraṇamātrataḥ / naśyettu vaidikaṃ karma tasmāttu na tathā '' caret // purāṇokteṣveṣu satsu laukikeṣu tathā '' caret / mantrābhāve vyāhṛtayaḥ mantrābhāve tu sarvatra smṛtā vyāhṛtayaḥ kila // anvaye liṅgato 'rthādvā virodhābhāvataḥ pare / tattanmantrā saṃbhavanti teṣu teṣu tu karmasu // prāyaścittaṃ dṛśyate naṃ yatra kutrāpi tatra vai / tasyaitatkathitaṃ divyaṃ prāyaścittaṃ mahattaram // puṇyā vyāhṛtayaśceti sā ṛgvā vaiṣṇavī śivā / sarvapāpapraśamanī cintitārthaikadāyinī // prāyaścittakriyāhetor nirṇītā viṣṇunā purā / na vyāhṛtisamo mantro na vyāhṛtisamo japaḥ // na vyāhṛtisamastīrtho na vyāhatisamaṃ tapaḥ / na vyāhatisamo yajño na vyāhṛtisamāḥ kriyāḥ // tasmātsarvatra tā dṛṣṭāḥ prāyaścittāya kevalam / tasmādvaidikakṛtyānāṃ laukikānāmaśeṣataḥ // pramādākaraṇe kṛtsne tattyāge buddhipūrvake / ajñānināṃ jñānināṃ ca pāvakāstārakāḥ parāḥ // uttārakā vyāhṛtayo ṛcā yuktāstayā punaḥ / jātakarmādyatikrame karmaṇo 'karaṇe jāta nāmnorvyāhatayaḥ smṛtāḥ // dinaikasādhyāḥ kathitās tathā nāmākhyakarmaṇaḥ / tathānnaprāśanasyāpi caulasyākaraṇe tataḥ // divasadvayasādhyā yāḥ parā vyāhṛtayaḥ smṛtāḥ / paścānmauñjī prakartavyā mauñjyāstvakaraṇe tathā // mukhyakāle ṣoḍaśābda paryantaṃ daśamāditaḥ / dinatrayacatuṣpañca ṣaṭsaptāṣṭanavādikāḥ // rātrayaḥ kathitāstasya tajjapastasya niṣkṛtiḥ / kimanyeṣāṃ karmaṇāṃ tu yasya nāsti hi niṣkṛtiḥ // tasyaitāḥ kathitāḥ sadbhiḥ satataṃ vedavādibhiḥ / japtvaitā vyāhṛtīrdivyāḥ prāyaścittāya kevalam // ( paripūtāḥ ) tataḥ sadyas tattatkarma samārabhet / pākārambhasamārambhaḥ śrāddhamātrasya saṃtatam // prabhaveddhi viśeṣeṇa saṃkalpastu na tasya vai / śrāddhapākānantaramāśaucaṃ yadi yadi daivādyatnamadhye bhavetsūtakamṛtvijām // tatkriyākaraṇe tattu na teṣāṃ vārakaṃ bhavet / tatkriyārthaṃ prathamataḥ snātvā samyak samantrakam // tatkriyāmatha kurvīta tāvatteṣāṃ na sūtakam / karmakāle tadāśaucaṃ sadyo vilayameti vai // vṛtte karmaṇi bhūyaśca tadudeti svayaṃ punaḥ / pākārambhānantaraṃ tadvīthyāṃ mṛtisaṃbhave śrāddhe pākasamārambhe vṛtte 'tha nipatecchavam // tadvīthyāṃ tena tacchrāddhaṃ dūṣitaṃ na bhavedapi / pākārambhātpūrvaṃ tadvīthyāṃ mṛtisaṃbhave pākārambhasya pūrvaṃ tat prabhavecchrāddhavārakam // śavaṃ vīthyāṃ nipatitaṃ pākārambhātparaṃ tu na / upakrāntasya tasyāsya sūtakaṃ yadi madhyataḥ // apyāgataṃ tena taddhi vāritaṃ na bhaviṣyati / tasmācchrāddhamupakrāntaṃ sūtake 'pi tathā '' caret // ātarpaṇaṃ vidhānena pākasyārambhato 'khilam / darśapūrṇamāseṣṭipaśubandhānantaraṃ śrāddham sarveṣāṃ vratakṛchrāṇāṃ vārakaṃ śrāddhamekakam // tasyāpi vārako yāgaḥ paurṇamāsaśca dārśikaḥ / paurṇamāsaṃ ca darśaṃ ca paśubandhaṃ ca taddine // samāgataṃ samāpyā '' dau paścācchrāddhaṃ samācaret / pitṛkriyādinaprāpta yāgānuṣṭhānato 'khilāḥ // vasavaścāpi rudrāścāpy ādityāścaiva kṛtsnaśaḥ / tadrūpāḥ pitaraḥ sarve sarve cāpi pitāmahāḥ // nityatṛptā bhaveyurvai nikhilāḥ prapitāmahāḥ / dīkṣāprāptyā tu bhūyiṣṭhā tṛptisteṣāṃ bhaviṣyati // mahādīkṣāmadhyagataśrāddham pratyabdamāsastanmāsa dīkṣā yā na bhaviṣyati / pratyabdamapi pitrostan na pitṛvyādikaṃ matam // mahādīkṣāmadhyagataṃ gatameva bhaviṣyati / mahādīkṣāgatasyāsya tadante karaṇaṃ nanu // dīkṣāmahatyastā jñeyāś caturviṃśaddinādhikāḥ / kharvadīkṣāmadhye tisrastābhyastu yā nyūnās triṣaḍādidinātmakāḥ // kharvātmakāstā vijñeyās tanmadhyagatapaitṛkam / yadvā tadante tatkāryam anyatkabalitaṃ tayā // dīkṣāvṛddhau mahatyā dīkṣayā karma satreṣvevaṃ gataṃ gatam / na kāryamiti vācyaṃ kiṃ dīkṣāvṛddhau kathaṃcana // saṃprāptamapi tacchrāddham avaśāddaivayogataḥ / tadanta eva kurvīta tasyā api punaḥ kadā // daivayogena cidvṛddher mahattvaṃ cetsamāgatam / kāraṇāntarasaṃgatyā tadante cetkṛtākṛtam // dīkṣāmadhyamṛte na saṃskāraḥ kartavyaḥ tacchrāddhaṃ bhavatītyāhur dīkṣāmadhyamṛtānapi / na saṃskuryānnāpi paśyet saṃskuryāttadvyatikrame // karmaṇo vaidikasyaivaṃ prābalyaṃ pratipāditam / brahmavidbhirmahābhāgair dharmajñaistattvadarśibhiḥ // dānatīrthavratādibhyaḥ kṛchrebhyo 'pi viśiṣyate / vaidikaṃ tu mahatkarma vaidikaṃ prabhavettataḥ // śuddhaḥ sanneva kurvīta vaidikaṃ karma nāśuciḥ / āśaucādaśucitvaṃ hi brāhmaṇānāṃ bhaviṣyati // sūtyāśaucasyāspṛśyatvam sūtyāśauce mṛtāśauce vaidikaṃ karma nācaret / aspṛśyatvaṃ na sūtyāṃ syād āśauce tu bhaveddhi tat // ubhayorbhojanaṃ kuryān mahāgurunipātane / ahorātraṃ bhuktihainyaṃ sarveṣāmapi tanmatam // akālabhuktirāśauce sūtyāśauce na tanmatam / saṃdhyāmātraṃ prakurvīta tayormānasamantrataḥ // ekadvitricaturnārī naṣṭāśaucasya cetpunaḥ / āśauce vartamānasya saṃghātāśaucinastataḥ // sākṣādannasya muktirna saṃdhyā sā syājjale kriyā / satatāśaucasaṃbhave śatajñātigatagrāma vāsinaḥ saṃtatāghinaḥ // sūtakānte punaḥprāpta sūtakasya nirantaram / abdaṃ dṛṣṭvā tato yatnāt tyaktvā taṃ grāmamādarāt // sadyo deśāntare pitroḥ śrāddhaṃ kāryamiti sthitiḥ / yadā paraṃparāgho 'sya jāyate śrāddhavārakaḥ // tadā saṃvatsaraṃ dṛṣṭvā sadyo deśāntaraṃ vrajet / yadi vighno na jāyeta śrāddhasyātha tathā tadā // śrāddhaṃ tatraiva kurvīta dhṛtayajñopavītavān / ekadaiva samākrāntaḥ sūtakatrayato yadi // ekāśaucena vā paścād yajñasūtraṃ tu bibhṛyāt / yajñasūtravihīnaḥ syād anarhaḥ sarvakarmasu // abhāve tasya sūtrasya celaṃ vājinameva vā / dhārayati vidhānena na mantrastatra vidyate // sūtrasyaiva bhavenmantraḥ śikhāhīnaśca tādṛśaḥ / śatrucchinnaśikhaścet śatrucchinnaśikhaḥ sadyo bibhran karṇe śuciryatan // samagopucchalomāni prājāpatyaprapūrvakam / punaḥsaṃskārataḥ śuddhaḥ prabhavennātra saṃśayaḥ // madhyacchede madhyacchinnā yadā cūḍā prājāpatyena śudhyati / rogādinā nāśe śikhāyā rogato nāśe kṛtsnāyāḥ saṃkaṭe 'pi vā // avaśādvahnito vāpi punaḥsaṃskāra eva hi / śikhārohaṇataḥ paścān na tatpūrvaṃ samācaret // tāvadgopucchalomāni dhāryāṇyeva vidhānataḥ / yathāvat sā tu na bhaved vārdhakeṇa ca rogataḥ // saptatyūrdhvaṃ romabhiḥ saptatyūrdhvaṃ tu cettasyāḥ pūrvataḥ pṛṣṭhato 'pi vā / pārśvataḥ parito vāpi samudbhūtaiśca romabhiḥ // śikhā kāryā prayatnena na cennaivopapadyate / tatsthāne sarvaśūnye tu parito vāpi kiṃ punaḥ // brāhmaṇyasūcanāyaivaṃ tāni lomāni dhārayet / anyathā na bhavedeva tathā tasmātsamācaret // evaṃ varṣāṣṭake 'tīte tārtīyīkāśramaṃ vrajet / śikhā sūtra ca tadyugmaṃ brāhmaṇatvasya mūlake // yayā kayā ca vidhayā śikhāṃ sūtraṃ ca bibhṛyāt / śikhācchedo pañcavāraṃ yadi jāyeta śatrubhiḥ // brāhmaṇyaṃ tasya naṣṭaṃ syāt punaḥsaṃskārato 'pi tat / śrāddhavighne strīsaṃge śrāddhavighne samutpanne santataṃ sūtakādinā // akṛtvaiva tadā śrāddhaṃ nopeyācca striyaṃ tarām / tadā yadyāhito garbho brahmahatyāvrataṃ caret // tadā sakṛtsannipāte prājāpatyatrayaṃ caret / asakṛdgamanāccāpā grayānaṃ ca samācaret // tasyopanayanaṃ bhūyaś coditaṃ brahmavādibhiḥ / praviṣṭaparakāyo yaḥ svabhāryā tena varṣmaṇā // nopeyāttatpraviṣṭaḥ san nopeyāttasya tāmapi / tādṛśaṃ karma kuryāccet tatkulaṃ svakulaṃ ca te // ātmānaṃ pātayeddhore narake rauravābhidhe / naṣṭe triprāyake śrāddhe pūrvasmin haviṣi kvacit // tadā punastatsaṃpādya hutvā prāṇādibhiścarum / dvātriśadāhuteḥ paścāt taccheṣeṇa samāpanam // yattattriprāyakaṃ śrāddhaṃ tasyāgūśca samāpanam / aparāhne ca madhyāhne sadyaḥ pakvaṃ bhaveddhi vai // pṛthak pākāttasyaṃ bhuktir dvitīye tatra naiva sā / viprāṇāṃ bhuktimātraṃ syād ābhāntyetatsamācaret // saṃbhāntyatha mṛtāhasya samārambho vidhīyate / sarvaśeṣaṃ samādāya piṇḍāstrīnava nirvapet // avaśiṣṭaṃ prāśayecca triprāyakavidhau tathā / yatnānmahābhītimati paścātsyādbhūribhojanam // lājahomātpūrvaṃ yadi rajasvalā arvāktu lājahomasya vadhūryadi rajasvalā / haviṣmatīti mantreṇa śatakumbhairvidhānataḥ // snāpayitvā vidhānena vastrābhyāṃ saṃparītyataḥ / natvā dvivāraṃ yatnena yuñjānāhutiyugmakam // pṛthagagnau sthāpite 'tha juhuyātsaṃskṛtaṃ ghṛtam / paścāttantraṃ prayoktavyam ābrāhmaṇavisarjanam // yoktraṃ vimucya tāṃ patnīṃ dūratastu vinikṣipet / paścāccaturthadivase snātāyāṃ samanantaram // pravāhanādikarmāṇi vidhinaiva samācaret / ubhayostu tadā nityaṃ vidhinā syātpayovratam // tadaupāsanahomaḥ syāt samārambhāttu tanmatam / lājahomātparaṃ cet lājahomātparaṃ sā cet tadā tatsnānataḥ param // arvāktu śeṣahomasya tūṣṇīkaṃ mantravarjitam / vastradvayaṃ pradāyāsyai tābhyāmācchādya tatparam // apāvṛtte tṛtīye ca divase 'tha caturthake / ahni dvitīyayāme vai śatakumbhairamantritaiḥ // abhiṣekaṃ kārayitvā śeṣaṃ karma samācaret / aupāsane tvanārabdhe dvitīye 'hni cet aupāsane tvanārabdhe dvitīyadivase yadi // rajasvalā tadā tasyai haviṣmanmantrasecanāt / paraṃ vastradvayaṃ datvā tūṣṇīkaṃ mantravarjanāt // tābhyāmācchādya tatpaścāt sahasrairudakumbhakaiḥ / caturthadivase kuryād abhiṣekaṃ samantrakaiḥ // pañcagavyastilaiḥ śvetaiḥ sarṣapaiḥ sarvadhānyakaiḥ / vyāhṛtyā caiva gāyatryā hunedaṣṭottaraṃ śatam // aṣṭottarasahasraṃ cet sarvadoṣaharaṃ param / āyuṣyasūktaṃ hutvātha caruṇā lājato 'pi vā // homaśeṣaṃ samāpyātha karmaśeṣaṃ samāpayet / paścācchuddhimavāpnoti karmaṇastasya kevalam // tatpañcame 'tha divase tvaupāsanaparigrahaḥ / tayāthaṃ saṃgamo māsād garbhādhānavidhānataḥ // tadgṛhakṣetramanasāṃ parasparavirodhataḥ / niruddhapretakṛtyānāṃ sūtakaṃ tatsamāpanāt // niruddhapretakṛtyā ye taddravyaharaṇecchayā / tatsamāpanaparyantaṃ teṣāṃ tatsūtakaṃ bhavet // āśauce nityanaimittikādi tatsamāpanaparyantaṃ na kuryuḥ śubhakarma ca / nityaṃ naimittikaṃ kāmyaṃ brahmayajñādikaṃ tathā // na svādhyāyaṃ na vā homaṃ na sabhāyāḥ praveśanam / pretakṛtyarodhe kurvīta manasā saṃdhyāṃ na svādūni ca bhakṣayet // tāni kuryāttu mohena sa preto na sahiṣyati / śāpaṃ ghoraṃ dadātyeva tasmāttatkṛtyarodhanam // manasāpi na kurvīta taccāṇḍālaṃ prakīrtitam / kṛtyaṃ ghoraṃ hi duṣṭaṃ tat tādṛśaṃ na tadācaret // atyanyāyādi kalau na kārayet atyanyāyamatidroham atikrauryaṃ kalāvapi / atyakramaṃ cātyaśāstraṃ na kuryānna ca kārayet // yadi kurvīta mohena sadyo vilayameṣyati / kartā kārayitā cāpi prerakaśca nirodhakaḥ // tatsahāyaśca sarve te layameṣyanti satvaram / gṛhakṣetrādikaṃ sarvaṃ na nityaṃ śubhakāriṇaḥ // tannimittamidaṃ rūpaṃ pāpaṃ martyo na cā '' caret / āgāmisūtakaṃ jñātvā samupakrāntakarmaṇaḥ // aṅgāpakarṣaṇaṃ naiva kuryāditi manormatam / samāgate sūtake 'pi samupakrāntakarmaṇaḥ // aṅgāni tattatkāleṣu kuryāttatra na sūtakī / bhavedeva tadā sadyo gate tasmin punastathā // jītpitṛkapiṇḍapitṛyajñādiśrāddham api jīvatpitā piṇḍa pitṛyajñaṃ samācaret / māsi śrāddhaṃ tathā homād aṣṭakāṃ pitṛyajñataḥ // piturviyogātparataḥ piṇḍadānaṃ samācaret / tenāyaṃ śrāddhakartā syānna mātuḥ piṇḍadānataḥ // jīve pitari cecchrāddhe prāpte naimittike yadi / yebhya eva pitā dadyāt tebhyo dadyāttu tatsutaḥ // evaṃ pitāmahe jīve yebhyo dadyāt sa hi svayam / tebhyo dadyāttu tatpautras tathā syātpripitāmahe // pitari saṃnyaste pātityādidūṣite tatpitrādiśrāddham saṃnyaste patite tāte bhrāntacitte calātmani / tatkartṛkāṇi śrāddhāni svayaṃ putraḥ samācaret // tattatkāleṣu vidhivac chrāddhakartā na tena saḥ / teṣāmakaraṇātso 'yaṃ sadyaścaṇḍālatāṃ vrajet // śrāddhādhikārī piṇḍasya dānamātreṇa jāyate / ṛtviktvena vṛte tasmin na tu kartā bhavedayam // pituḥ piṇḍapradānena śrāddhakartā bhavedayam / śrāddhādhikārasidhyarthaṃ kuryādekādaśe 'hani // pārvaṇaṃ tadvidhānena pituḥ siddheranantaram / karmandī brahmabhūtasya tadā tasminniyojayet // pratisaṃvatsaraṃ siddhi dine śrāddhaṃ samācaret / paścādārādhanaṃ kuryāt tasminno cetpare 'hani // brahmabhūtasya tasyāsya sarvadevādirūpiṇaḥ / saṃgacchate pitṛtvaṃ ca tena rūpeṇa taṃ tathā // tasmin śrāddhadine bhaktyā yajedeva vidhānataḥ / tādṛk tadyajanaṃ cāsya śrāddhanāmakakarmaṇaḥ // adhikāritvasidhyarthaṃ tasmāttenaiva taṃ yajet / na mātaraṃ pitṛtvena yajeta tu kathaṃcana // pitṛtvaṃ mātari gatam ekaśeṣajamalpakam / yathā na tatkāryakaraṃ mātṛtvamapi tattathā // pitṛvyapatnyādīnām pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi / tāsāṃ bhavati tasmāttu na tanmātṛtvamucyate // pitṛtvamapi mātṛtvaṃ dānato nāśameṣyataḥ / tatkarmaṇi punaḥ prāpte jananītvādinā bhavet // pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati / na tiṣṭhati tadanyatra kriyāśatasahasrakāt // gauṇamātari gauṇamātari mātṛtvaṃ puraskṛtyārthalobhataḥ / samuccārya kriyāṃ kuryān na sā tadgā bhaveddhruvam // lobhānmātṛtvamanyāsu yadi nikṣipya mohataḥ / kriyāṃ kuryājjaḍamatiḥ sadyaścaṇḍālatāṃ vrajet // atasmin tattvamāropya saṃskuryādyadi kāmataḥ / niṣphalaṃ yāti tatkarma so 'pi pātityamāpnuyāt // pitṛtvaṃ janitaryeva mukhyato 'nyatra gauṇataḥ / tatpuraskṛtya cetkarma kṛtamanyaiḥ punaḥ kriyāṃ // vihitenaiva putratvaṃ svīkāreṇa na cānyataḥ / samavāpnoti bandhūnāṃ rājavidvadanujñayā // bhrātṛjaḥ kṛtadāraḥ kṛtakriyo 'pi bhrātṛjo vākyataḥ pitror jyaiṣṭhyakāniṣṭhyavarjitaḥ / putratvaṃ samavāpnoti kṛtadāraḥ kṛtakriyaḥ // so 'pyekaścedavāpnoti nobhayostu tathā vidhiḥ / janiturmukhyasūnuḥ syād anyasya guṇataḥ sutaḥ // mātulatvapitṛvyatva sutatvādyanubandhakam / mukhyato yasya yadvā syāt taduddiśyaiva tatkriyā // mukhyānubandhaṃ tyaktvā yaḥ karma kuryātpramādataḥ / pitṛvyādikamuccārya punaḥ kuryāttu tāṃ kriyām // gotranāmānubandhavyatyāse gotranāmānubandhānāṃ vyatyāsenāpyanehasaḥ / yadi kuryātkriyāṃ tāṃ vai punaḥ kuryādyathāvidhi // upanītastu cedupa netṛtvenaiva tatkriyā / vidyādatvena taddātur bhaktadatvena tatprade // bhayapatvena bhayape pitṛvyatvena tādṛśe / tattaduccāraṇaṃ kṛtvā tattatkarma samācaret // tadanyathākṛtaṃ taccet samyagbhūyaḥ samācaret / kartari dūrage preṣyatvena kurvīta mukhyakartrasamīpe 'nyo na kuryāt svānubandhataḥ // tatpreṣyatvena kurvīta preṣitastena vai vṛtaḥ / avṛtastena tatpreṣya tvena taddūrage sati // kṛtaṃ cetkarma tadbhūyaḥ saṃkalpādi samācaret / anyena kṛte vāṅmātradāne śrāddhamātram vāṅmātradattaputrastu kṛtadāraḥ kṛtakriyaḥ // grāhakasya na kurvīta darśādi na kadācana / tatpatnyāstasya ca śrāddha mātraṃ samyak samācaret // prativarṣaṃ prayatnena na darśādikamācaret / satāmeva hi bandhūnāṃ karma kuryāt prayatnataḥ // bhraṣṭānāmapi tucchānāṃ patitānāṃ vikarmiṇām / na kurvīta kriyāṃ yatnād api snānaṃ samācaret // asatāṃ patitānāṃ ca bhasmāntaṃ sūtakaṃ smṛtam / bhraṣṭapatitānāṃ ghaṭasphoṭanādhikāriṇaḥ jātibhraṣṭānakarmiṣṭhān patitān mātaraṃ sutam // pitaraṃ bhrātaraṃ patnīṃ patimeva mitho 'sataḥ / tyajedghaṭaprahāreṇa nānyānevaṃ samācaret // anāthapretasaṃskāre anāthapretasaṃskārād aśvamedhaphalaṃ labhet / pretanirvāpaṇaṃ proktam atra saṃskāraśabdataḥ // pretasaṃskārābhāve akṛtvā pretasaṃskāraṃ yo bhuṅkte kāmakārataḥ / tatpretakṛtapāpaughaṃ tatkṣaṇāllabhate 'khilam // taddoṣaśamanāyātha cāpāgre snānamācaret / māsamātraṃ prayatnena na cedukthyaṃ samācaret // viprānujñayā yatikṛtyam viprābhyanujñayā kuryāt karmamātraṃ viśeṣataḥ / pitṛkṛtyaṃ pretakṛtyaṃ tayorno cedyaterapi // viprānujñāṃ yatirapi labdhvā snātvārdravastrataḥ / pretakṛtyaṃ prakurvīta na cet kṛtyaṃ tu tanna tu // api śāstrakṛtaṃ karma bahuviprāmataṃ tu yat / tadabhyanujñayā tattu karmataḥ punarācaret // bahuvipratiraskāra pradveṣāgaḥpradūṣitam / tadabhyanujñārahitaṃ yattatkarma punaścaret // kartari sannihite 'kartṛkṛtaṃ punaḥ yadyakartṛkṛtaṃ karma samīpe kartari sthite / dhanavṛttigṛhakṣetra hetave tatpunaścaret // asagotrasaṃskṛtāvāśaucam asagotramapi pretaṃ dāhayedyaḥ kathaṃcana / sa cāpi gotribhistulyo daśāhaṃ sūtakī bhavet // mṛtāhasya parityāge mātāpitroḥ mṛtāhasya parityāge mohātkṛchradvayaṃ caret / gāyatrīdaśasāhasra japo godānameva ca // evaṃ pañcatriṃśavarṣa paryantaṃ cittamucyate / pṛthaktvena mahābhāgais tadūrdhvaṃ patito bhavet // nadīsnānena niṣkṛtiḥ mahānadīsnānaśataṃ pitrostyakte tu paitṛke / niṣkṛtiḥ kathitā sadbhiḥ punaḥsaṃskāratastathā // nadīsnānāni sarvatra sarvakṛtyeṣu vacmi vaḥ / niṣkṛtitvena viprāṇāṃ vedināmabhyanujñayā // na hi snānena sadṛśī niṣkṛtirvihitāsti hi / tasmātsnānāni sarvatra tīrthādiṣu viśiṣyate // saṃhitāpaṭhanādiḥ śrutipārāyaṇaṃ yadvā vyāhṛtīnāṃ japo 'thavā / gāyatryā vā japo no cen mahārudrajapo 'thavā // puruṣasūktajapo vāpi saṃhitāpaṭhanaṃ sakṛt / niṣkṛtirvihitā sadbhir api pātakināmapi // vedamahimā vedākṣaroccāraṇataḥ sarvanāmaphalaṃ labhet / harināmāni yāvanti paṭhitāni dvijātibhiḥ // asaṃkhyākānyanantāni sarvāvilaharāṇyapi / tānyekavedavarṇaḥ syāt tādṛśairdivyavarṇakaiḥ // ameyaiḥ saṃvṛto vedaḥ sākṣānnārāyaṇātmakaḥ / tādṛśasyāsya vedasya paṭhanāt sarvakilbiṣaiḥ // sadya eva vimuktaḥ syāt pātakī nātra saṃśayaḥ / brāhmaṇasya vedādhikāraḥ tādṛśasyāsya vedasya paṭhane brāhmaṇasya vai // adhikāro na cānyasya saṃskṛtasyaiva karmabhiḥ / tatrāpi pariśuddhasya kṛtanityakriyasya vai // tatrāpi pariśuddhasya viśeṣeṣu dineṣvapi / śuddhācchuddhaḥ svato vedas taduccāraṇataḥ kṣaṇāt // devanāmānyanantāni nikhilānyaghahāni vai / asakṛtpaṭhitāni syur nātra kāryā vicāraṇā // snānaṃ kṛtvā prārabhecca vedaṃ taṃ tādṛśaṃ śivam / asnātvārambhe yadyasnātvaiva mohena prārabhet pātakī bhavet // snānataḥ sarvakarmāṇi sidhyantyeva na saṃśayaḥ / sarvaṃ snānamūlam snānamūlamidaṃ brāhmaṃ snānamūlamidaṃ tapaḥ // snānamūlākhilā yajñāḥ snānamūlamidaṃ jagat / sarvakṛtyevu sarvatra snānameva paraṃ matam // kṛtsneṣvaśuciṣu snānaṃ tārakaṃ parikīrtitam / aspṛśyasparśanādikarmāṅgasnānam aspṛśyasparśane caivam abhakṣyāṇāṃ ca bhakṣaṇe // sakalīkaraṇe cātra malinīkaraṇe tathā / apātrīkaraṇe 'nyatra jātibhraṃśakarādiṣu // sūtakādiṣu sarveṣu sarveṣvāśaucakarmasu / snānameva paraṃ proktaṃ sarvakṛchravratādiṣu // sarvādyanteṣu satreṣu tadeva parikīrtitam / abhojyabhojaneṣvevaṃ snānaṃ tatsamudāhṛtam // akāryakaraṇeṣveṣu mukhyasnānāni mukhyataḥ / bhaveyurhi pavitrāṇi tānīmāni tataḥ sadā // caredyatnena śudhyarthaṃ na cetkiṃ vātra śudhyati / vamane snānam svakriyāvamane sadyaḥ savāsā jalamāviśet // ajīrṇavamane snānam auṣadhādikriyāvaśāt / vamane snānābhāvasthalam vamane 'pyavagāhaḥ syān makṣikāmūlato yadi // nāvagāhaḥ prakartavyas tallepakṣālanaṃ param / prakartavyaṃ prayatnena dhāraṇaṃ śuddhavāsasām // śākamūlādivamane śākairmūlaiḥ phalaiḥ patraiḥ kaṭutiktarasādibhiḥ / sadyaścedvamanaṃ tanna cirakāle tu tadbhavet // yadā cedrogavamanaṃ tadā snānaṃ vidhānataḥ / sadya eva prakartavyam aghamarṣavidhānataḥ // rātrau vamane rātrau tu vamane jāte rogādyairapyajīrṇataḥ / ardharātrādadhastūṣṇe pāthasi snānamucyate // tatparaṃ prātareva syād iti śākalabhāṣitam / svagotratyāge 'nyagotraparigrahaṇe svīyagotraparityāgād anyagotraparigrahāt // prabhavetpatitaḥ sadyaḥ śuddhaḥ saṃskārataḥ punaḥ / svīyagotraparityāgo bhinnagotraparigrahaḥ // dvayametatprakathitaṃ striya eva hi nurna tu / ardhodayaḥ arkaśrutivyatīpāta yuktā 'mā puṣyamāvayoḥ // asāvardhodayo yogaḥ koṭyarkagrahasaṃnibhaḥ / asmin snāto cāpakoṭau kuryānsnānaśataṃ yadi // triṃśadvarṣaṃ tyaktapitṛ karmā śuddho bhavettataḥ / mahodaye tu tatsnāna sahasraṃ yadi bhaktitaḥ // kuryādvā kārayedvāpi śuddhaḥ pūrvāghato bhavet / anyathā niṣkṛtirnāsti tādṛśasyāsya pāpinaḥ // taṃ yogaṃ susamīkṣyeta tasmāttādṛktu kilbiṣī / patyanyena citārohitāyāḥ putrasya kṛtyam yadi sādhvī pramādena patyanyena citi vrajet // kathaṃ tatkarmakaraṇaṃ paścāttajjātajanmanām / iti cintāparā devā babhūyuḥ kila vai ciram // paścādudabhavadvāṇī divyā spaṣṭapadākṣarā / patyanyanarayogasya ṣaḍabdaṃ kṛcchramucyate // mohāt prāṇaparityāge mahāpāpasya karmaṇaḥ / tasyāḥ ṣaḍabdaṃ saṃproktaṃ ṣaḍguṇenaiva saṃyutam // sadānenaiva kurvīta lobhaśāṭhyavivarjitam / taddoṣaśamanāyaiva prāṇatyāgākhyakarmaṇaḥ // cāpāgrayānaṃ kṛtvādau tatra snānaśataṃ caret / pakṣamātraṃ prayatnena nityaṃ priyapuraḥsaram // tacchāntistena nānyena sārdhasāhasramajjanaiḥ / brāhmaṇānāṃ prasādena kūṣmāṇḍagaṇapāṭhataḥ // nityaṃ trivāraṃ tatraiva paścāttu prākṛtaṃ caret / tataḥ śuddhā bhavetsā tu tairetaiḥ karmabhiḥ śubhaiḥ // jātibhedena niṣkṛtiḥ dviguṇaṃ rājayogena triguṇaṃ vaiśyayogataḥ / catugurṇaṃ śūdrayogād evaṃ niṣkṛtirīritā // striyaḥ punarvivāhe punarvivāhitā mūḍhaiḥ pitṛbhrātṛmukhaiḥ khalaiḥ / yadi sā te 'khilāḥ sarve syurvai nirayagāminaḥ // punarvivāhitā sā tu mahārauravabhāginī / tatpatiḥ pitṛbhiḥ sārdhaṃ kālasūtragato bhavet // dātā cāṅgāraśayana nāmakaṃ pratipadyate / tasya niṣkṛtiḥ taddoṣaśamanāyātha prāyaścittamidaṃ param // dātā setugataḥ sadyo dhanuṣkoṭyāṃ samāhitaḥ / nityaṃ triṣavaṇasnāyī yāvakāhāra eva vai // saṃvatsaraṃ prayatnena vasedevānvahaṃ tarām / svakṛtaṃ yacca tatpāpaṃ vadannityanvahan yatan // sarveṣvapi ca tīrtheṣu taptakṛcchraśataṃ caret / tataḥ śuddho bhavedevaṃ voḍhā cāpi tadā punaḥ // taddoṣaśamanāyaiva puṇyaṃ cāndrāyaṇatrayam / yatnātkurvan vasettatra ṛtutrayamatandritaḥ // pratinityaṃ pañcagavyaṃ pibaṃstadvidhinā rudan / nirlajjayā lokapuraḥ kūṣmāṇḍādīn paṭhaṃstathā // drupadāṃ nāma gāyatrīṃ gāyatrīṃ vedamātaram / saṃdhyātraye sahasrāṇi japaṃstaptākhyakaṃ śivam // kṛcchraṃ vidhānataḥ kṛtvā punaḥsaṃskārataḥ punaḥ / puṭagarbhavidhānena śuddho bhavati tatra cet // na cettaptaśataṃ kuryāt punarupanayātparam / sā cedbhartṛdvayaṃ tyaktvā setusnānasahasrakam // kṛtvā ca yāvakāhārā varṣamātreṇa śudhyati / yadyaputrā putriṇī cet patedevāśu taiḥ saha // sā vai putraistadudbhūtaiś caṇḍālatvaṃ bhajeta vai / bhrāntyā putrikādivivāhe jāte svamātraśuddhiḥ yadi svasāraṃ tanayāṃ cirādbhrāntyādikṛcchrataḥ // vivahenmohato jñāte kṛtvā cāndrasahasrakam / cāpāgrayānataḥ paścāt puṭagarbhavidhānataḥ // karaṇājjātakādīnāṃ svamātrasya śucirbhavet / pareṣāṃ śūdratulyo 'yaṃ tatastāṃ bibhṛyādapi // pūrvadharmaṃ vinikṣipya tasyāṃ bhaktyā japanvaset / putre jāte yadi tasyāṃ prajāyeraṃs tāṃścaṇḍāleṣu vinyaset // tataḥ svayaṃ ca nityaṃ vai yāvakāśī caredbhuvam / pāpaprakhyāpanaṃ kurvan yāvajjīvaṃ hariṃ bhajan // puṇyakṣetreṣu niyataṃ vasan bhaktyā rasāmaṭet / vivāhitāṃ ca vidhavāṃ mahāmohena vañcakaiḥ // dattāṃ vivāhya tajjñātvā sadyaścaṇḍālatāṃ vrajet / taddoṣaśamanāyaiva pūrvavattu samācaret // dviguṇaṃ nikhilaṃ kṛtyaṃ samunneyaṃ vicakṣaṇaiḥ / ekadvitricatuḥpañcavāraṃ vivāhitā ekadvitricatuḥpañca vāraṃ vai yā vivāhitā // atikṣudraikakāleṣu pāpaikabahuleṣu ca / vijñātā cettu tāṃ samyak pṛṣṭvā gatvā vicārya ca // tattvaṃ tasyāstu vijñāya prāyaścittaṃ tataścaret / yatra yatra ca sā gatvā yaṃ yaṃ vā svajanaiḥ saha // māyayā mohayāmāsa vañcayitvāticaryayā / taṃ taṃ jñātvā ca saṃbhāṣya tattadvāṅmūlamapyalam // śrutvā paścācchrotriyebhyaḥ śrāvayitvākhilaṃ tataḥ / rājñe bandhuni vāvedya prāyaścittaṃ tataścaret // etādṛśeṣu kṛtyeṣu sā kṣetraṃ prabhaveddhruvam / prathamodvāhakasyaiva paraṃ tveṣā parā na tu // kadāciddharmakṛtyānāṃ na tasyāpi parasya vā / tadapekṣayā veśyā viśiṣyate sā bhogamātrayogyāpi veśyā tasyā viśiṣyate // tayā cetteṣu kṛtyeṣu sapaṅktau bhojanaṃ tathā / saha vā bhojanaṃ duṣṭaṃ yadi pātityakārakam // tacchudhyarthaṃ rasāyāṃ tu śvabhre saṃchādya dharmataḥ / khanitvā yāmamātraṃ vā ghaṭikādvayameva vā // tasmāduddhṛtya paścāttu jātakādi samācaret / taptakṛcchrasahasrāṇi dharmataśca samācaret // niyatātmā yāvakāśī cāpāgraṃ tadbhavecchuciḥ / pañca snānasahasrāṇi svayaṃ vipramukhena vā // samācarettataḥ svasya śuddho bhavati kevalam / na pareṣāmayaṃ yogya evamāha purā bhṛguḥ // praviṣṭaparakāyena yadi saṃyogamāpnuyāt / trimāsayāvakāhārā sādhvī śudhyati nānyathā // praviṣṭaparavarṣmāṇaṃ vijñātaṃ svapatiṃ satī / prapālayedviśeṣeṇa ratimātraṃ na cācaret // kāyayoreva saṃbandhaḥ purā saṃskṛtayoḥ purā / nātmanorasti saṃbandho bhinnakāye na cettataḥ // ātmānyakāyaṃ spṛśyenna tena pātityamāpnuyāt / surāṇāmapi caivaṃ hi manuṣyāṇāṃ tu kiṃ punaḥ // agrāhyamūrtayo grāhyamūrtayaśca agrāhyābhedyamūrtīnāṃ grāhmabhaidyaśarīriṇām / devānāṃ sumahābhedas tāratamyaṃ ca tatparam // spaṣṭameva prabhavati tenāgrāhyāḥ surāstu ye / grāhyakāyasurāṇāṃ vai prapūjyāḥ paramāḥ param // adhikā vandanīyāśca te na nīcāstu tena vai / agrāhyamūrtinivedyam tanniveditamatyarthaṃ na teṣāṃ parikalpayet // tenāparādhaḥ sumahān prabhavenna tathācaret / agrāhyābhedyamūrtīnāṃ grāhyabhedyaniveditam // ayogyaṃ satataṃ syāddhi śūdrasyeva śrutiryathā / śrautasmārtakriyādakṣaḥ paitṛkoddeśato 'pi vā // niruptamanyoddeśena na devāya nivedayet / niveditenāniveditayojane niveditena rucyarthaṃ yojayennāniveditam // tathā niveditaṃ bhūyo lavaṇaṃ ca niyojayet / nivedanādatha punas tadādāya ghṛtena vā // tailena lavaṇenāpi yatnena na niyojayet / taducchiṣṭaṃ na kurvīta tatkareṇa na pīḍayet // na khaṇḍayenmitho 'jñānān na tatprokṣaṇamācaret / pariṣiñcennaivameva tūṣṇīmāsye vinikṣipet // gṛhṇīyāttu tadantarvai na dantairapi pīḍayet / tadetatparamaṃ śuddhaṃ nirmālyamatidurlabham // devānāmapi tadbhojyaṃ prayatnenātibhaktitaḥ / tadopadaṃśaṃ svīkuryān niveditamahākṣaṇe // bhagavatprasādagrahaṇe bhakṣaṇaviṣaye niveditasya haviṣo bhakṣaṇe samupasthite / āpośanaṃ na kurvīta prokṣaṇaṃ pariṣecanam // yadi kurvīta mohena rauravaṃ narakaṃ vrajet / annaṃ pakvāt samuddhṛtya pṛthakpātre niyujya ca // kṛtvā sukhoṣṇaṃ saṃskṛtya paścācchākhādibhiryajet / atyuṣṇādinivedane asahyoṣṇaṃ mahoṣṇaṃ vā pakvapātragamaiva vā // yo nivedayate mohād devāya narakī bhavet / nivedanaprakasaḥ tasmādannaṃ samuddhṛtya pṛthakpātre nidhāya ca // kṛtvā yatnātsukhoṣṇaṃ ca rāśi kṛtvābhighārya ca / atiśuddhamatiśreṣṭhaṃ rājayogyaṃ suśobhanam // śākabhakṣyaphalopetaṃ devāya vinivedayet / tadannamapi yatnena paścāddadyātsamāhitaḥ // aprokṣyāpariṣicyaivam aprāṇāhutipūrvakam / ucchiṣṭamapyakṛtvaiva yatnāddadyātsvayaṃ śuciḥ // svīkāraprakāraḥ niveditāni vastūni na dantaiḥ parighaṭṭayet / na khaṇḍayecchabdayecca kiṃ tu tūṣṇīṃ tadambuvat // rasavatphalavadyatnāt prāśayecca na śabdayet / kaṇṭhato vāpi yatnena kāṣṭhabhūtaphalānyapi // arbhakebhyo dadyāt pradadyādarbhakebhyo vai na svīkuryātsvayaṃ yadi / svīkuryāttu tadā naktam upaviṣṭaḥ śucisthale // śabdānajanayanneva tāmudantādibhirhyadan / guhasthasya rātrāvuṣṇodakasnānam gṛhī na rātrau snāyīta yadi snāyīta vāriṇā // uṣṇena bhavane vipra sākṣito vahnisākṣitaḥ / uṣṇena śakto na snāyād aśaktaścettadācaret // abhyaṅgam abhyaktaśca tathā snāyāc charīrārogyahetave / tatsnānaṃ kathitaṃ sadbhir na nityaṃ tena nācaret // karma naimittikaṃ tasmād devānāmapi nārcanam / yāvannityādikarmaughaṃ nirvatyaiva vidhānataḥ // paścādabhyañjanasnānaṃ na cetkāle tu madhyame / madhyāhne saṃgave vāpi snānaṃ kṛtvā tu tādṛśam // mādhyāhnikasnānam mādhyaṃdinasya kṛtyasya punaḥsnānaṃ yathāvidhi / kṛtvā tatprārabhetkarma tenaitatkarma nācaret // malāpakarṣaṇārthāya taddhi snānaṃ prakīrtitam / kṣurasnānam evameva kṣurasnānaṃ karmāyogyaṃ pracakṣate // kṣurasnānātparaṃ yastu punaḥ snānāntaraṃ vinā / karoti vaidikaṃ karma na tatphalamavāpnuyāt // bhavedapi pratyavāyī tathāto nācaredbudhaḥ / prātaḥsāyaṃparvādiṣvabhyañjanasnānam nābhyañjanaṃ prakurvīta prātaḥsāyaṃ na parvasu // grahaṇe śrāddhakāleṣu vrateṣu nikhileṣvapi / puṇyavaidikadīkṣāsu na naktaṃ kṣetratīrthayoḥ // suptvā bhuktvā ruditvā vā dūraṃ gatvā pipāsitaḥ / atikṣudhāturo rogī na kurvīta kathaṃcana // akṛtvā nityakarmāṇi chardayitvātitāḍitaḥ / śaptaḥ śapitvā vyājena ghātayitvā narān parān // hṛtvā dhanāni dīnānāṃ na kuryāttattu sarvadā / svajanān preṣayitvā ca nyakkṛtya gurubāndhavān // tadavaśyakakṛtyeṣu kartavyatvena śāstrataḥ / mahatsūpasthiteṣveva tānyakṛtvaiva maurkhyataḥ // na kuryādeva sahasā vigrahodvartanaṃ dvijaḥ / abhyañjanasnānaṃ sodakumbhanāndīśrāddhayoḥ sodakumbhaśrāddhamātraṃ kṛtvābhyañjanataḥ param // kuryādeveti hārīto naivāneneti vai manuḥ / snātasnānena kurvīta na śrāddhāni kadācana // nāndiṃ tābhyāṃ prakurvītā -nukalpenaiva tatsmṛtam / snānamabhyañjanaṃ snānam aśaktasya kadācana // sodakumbhasya nāndyāśca kartuḥ saṃpadyate kila / krośasthitanadīsnānācchrāddham krośasthitanadīsnānān na pitroḥ śrāddhamācaret // mahādavabhṛthāccāpi śāvādvārṣāvagāhataḥ / tadaṅgasnānataḥ sadyaḥ śrāddhākhyaṃ karma taccaret // saṃkalpaḥ karmamātrasya sarvatra prāṇānāyamya mantrataḥ / kariṣya iti vāgukti rūpaṃ saṃkalpamācaret // na saṃkalpaṃ vinā karma nityakāmyādikaṃ caret / sa mānasaḥ syātsaṃkalpaḥ kartavyo vācikaḥ paraḥ // yasya ityetadvākyena tathā prāha śrutiḥ śivā / deśaḥ kālaśca saṃkalpe vaktavyau tatra cetpunaḥ // tithiḥ kāla iti prokto vyatyāse tasya karma tat / naṣṭameva bhavetsadyas tasmāttattu punaścaret // pitṛśrāddhavyatyāse punaścaret ekasminneva divase pitroḥ śrāddhamupasthitam / tatkrameṇaiva kartavyaṃ vyatyāse tu punaścaret // mohādataddinakṛta śrāddhaṃ cāpi punaścaret / śūnyatithikṛtaṃ punaścaret tathā śūnyatithau yatnāt kṛtaṃ cāpi punaścaret // sūtakānte śūnyatithi doṣo 'yaṃ śrāddhakarmaṇaḥ / kadācinna bhavatyeva tasmāttatraiva taccaret // pitṛśrāddhātparaṃ kāruṇyaśrāddham pituḥ śrāddhātparaṃ śrāddhaṃ kāruṇyānāṃ samācaret / tadanyathākṛtaṃ taccet paredyustatpunaścaret // nimittagrahaṇaśrāddhaṃ kṛtvānnenāpi taddinam / bhūyaḥ samyak prakurvīta bhissayaiva na cānyathā // mātṛpitṛśrāddhamekadine 'nnena pitrormṛtāhaṃ satatam api kṛcchragato naraḥ / annenaiva prakurvīta nāmādyena kadācana // grahaṇādiṣu śaktaśced bhissayā tāni cācaret / na cedāmādinā śuddhas taddharmairakhilairvṛtaḥ // grahe muhūrtadvitaye gate 'nnaśrāddhamācaret / api śakto 'pi tannyūne tādṛk chrāddhaṃ na cācaret // cākrikaśrāddham cākrikaṃ grahaṇaṃ mukhyam āyanaṃ tadamukhyakam / puṣpavanmaṇḍalasama madhyabhāgaprapīḍitam // yannīlalakṣmapṛthulaṃ vartulaṃ tattriyāmagam / taccākrikamiti proktaṃ grahaṇaṃ pitṛtṛptidam // tacca pañcaśatābdānām ekadā vai bhaviṣyati / grahaṇaṃ bhojananiṣedhaḥ, bṛddhabālāturāṇāṃ na grahasya cākrikasyāsya pūrvaṃ yāmatrayaṃ naraiḥ // bhojanaṃ naiva kartavyaṃ bṛddhabālāturānvinā / aparāhne na madhyāhne madhyāhne na tu saṃgave // saṃgave tu na tu prātaḥ pṛthukānāṃ tu kevalam / stanyapāne na doṣo 'sti tatkāle kevale 'pi vā // yavāgvāḥ payaso vāpi pānīyasyāśaratsamam / niyamo 'yaṃ prakathito na tadūrdhvaṃ tu taccaret // ayanagrahaṇe mukhye paunaḥpunyagate sakṛt / koṇaikadeśasaṃspṛṣṭe tannyūnasamayasthite // yāmadvayaṃ sārdhayāma dvayaṃ yāmatrayaṃ tathā / sārdhayāmatrayaṃ yāma catuṣṭayamiti kramāt // adhikāraprabhedena bhojanasya nirūpaṇam / yadetattasya sarvasya pravadāmi vinirṇayam // tatkālājīrṇarāhitye hṛdayaṃ tannibodhata / evaṃ sthitaṃ punarvacmi yāmataḥ sārdhayāmataḥ // jīrṇaśaktimato nuścet tatkāle kṣudbhavedyadi / na doṣaḥ kathitaḥ sadbhiḥ kadāciddaivayogataḥ // ajīrṇaḥ syāttadā doṣaḥ sumahān prabhavedapi / tasmādyāmadvayaṃ sarvair bhuktistyājyā vicakṣaṇaiḥ // atyantāturādīnām viśeṣaḥ ko 'pi bhūyaśca procyate sumahān paraḥ / rogiṇo 'pyatimātrasya cauṣadhātikṣudaśnataḥ // krūragrahātitaptasya piśācāveśinastathā / vaśyākarṣaṇavidveṣa stambhanoccāṭanādibhiḥ // pīḍitasya viśeṣeṇa mūrchitasyātitāḍanaiḥ / tatkālabhakṣaṇamapi na duṣyati kadācana // atyutkrāntipravṛttasya ciratyaktāndhasastathā / aprāśanotpannamṛti saṃśayasya viśeṣataḥ // tatkālabhakṣaṇāvṛttir na doṣāya bhavedayam / sarveṣāmapi varṇānāṃ sarvāśramanivāsinām // mukhyo sādhāraṇo dharmas tatkālājīrṇaśūnyatā / yāmatrayādikāḥ kālās tatra tatra pracoditāḥ // taistaiste nikhilā jñeyā nṛbhedena vivakṣitāḥ / grastāstake sakāminiṣkāminoḥ somaṃ grastāstagaṃ sūryam api vā śāstradṛṣṭitaḥ // muktaṃ jñātvā tataḥ snātvā niṣkāmo bhojanaṃ caret / śubhrāṃśucaṇḍāṃśuloka kāmī cenna tu bhojanam // caredeva na saṃdehas tallokākāminaḥ param / doṣāya bhojanatyāga evamāha prajāpatiḥ // agnihotram vihitasya parityāgād agnihotrasvarūpiṇaḥ / pītamātṛstanaraso janakāśaucamocane // sahiṣṇurna bhavettasmāt tatpūrvaṃ tatsamācaret / dattaputraḥ ārānnyak sodarasutas tarṇakaḥ karmavarjitaḥ // kṛtakarmatrayakṛto yo dattaḥ pravaraḥ smṛtaḥ / mātāpitṛbhyāṃ dānaṃ grahaṇaṃ ca dadyātāṃ dampatī putraṃ gṛhṇīyātāṃ ca dampatī // tayorevādhikāro 'yaṃ taddāne tatpratigrahe / brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ // sagotreṣvathavā kāryo hy anyatra tu na kārayet / asaṃskṛto dattasūnuḥ pituścāpyakṛtakriyaḥ // na taddhanamavāpnoti tadvṛttau kā kathā punaḥ / jātakarmādinā tasya putratvaṃ nānyathā matam // mauñjyantenātiharṣeṇa sarvamatyā samantrataḥ / putro jñātimato dattaḥ kṛtasarvapitṛkriyaḥ // yadi svayaṃ tadā sarvāṃ tadvṛttiṃ labhate parām / sarvasya pratimantrasya pitṛhetuprapāṭhanāt // dattasya tadbhūlābhaḥ syāt tatpūrvaṃ sā na sidhyati / hiraṇyakakṣyāmantrāṇāṃ paṭhanāttattrayaṃ punaḥ // pradūrīkṛtya tajjñātīn avaśādeti cākhilam / dattasūnuḥ pitrānyena saṃskṛto yadi tadvṛtaḥ // tadā tu taddhanaṃ sarvaṃ jñātisādhāraṇaṃ bhavet / svayameva piturdattaḥ karma kuryātprayatnataḥ // taddhanaṃ tu na cetsadyas tajjñātigatameva vai / datto 'yamasagotraścet sadā durbala eva vai // bhavedeva na saṃdehaḥ śāstre 'mutra paratra ca / yadi jāmī tatra bhavet tanmukhaṃ nāvalokayet // avaśyaṃ putrasaṃgrahaḥ kartavyaḥ yathākathaṃcitputrasya saṃgrahaḥ kārya eva vai / daurbalye svasya saṃjāte dharmajñena mahātmanā // jalabudbudasaṃkāśaṃ varṣmaitatkathitaṃ budhaiḥ / na hi pramāṇaṃ jantūnām uttarakṣaṇajīvane // tasmādātmahitaṃ nityaṃ cintayanneva taccaret / aputrasya loko nāsti nāputrasya tu loko 'sti putriṇastu triviṣṭapam // brahmalokādayo lokāḥ svādhīnā eva sarvadā / putravānagnimān putravānagnimānnityaṃ putravān śrotriyaḥ smṛtaḥ // putrī sākṣādbrahmavicca putravāneva bhāgyavān / ye ye dharmāḥ svena te te putreṇaitena tatkṣaṇāt // saṃpāditā bhaviṣyanti nātra kāryā vicāraṇā / na putravānapatnīkaḥ kiṃ tu so 'yamaputravān // anagniko na putrī syād aputro 'nagnimān smṛtaḥ / putreṇa sthāvaraṃ dānaṃ phalavaddānameva ca // yadyalloke mahatsarvair durlabhaṃ putriṇī caret / putrayatraṃ sadā kuryād vaidikaṃ laukikaṃ śubham // tasmādṛtumatīṃ bhāryāṃ sadā svastho na laṅghayet / laṅghayedyadi tāṃ mūḍho bhrūṇahatyāmavāpnuyāt // ṛtusnātadine so 'yaṃ yuvā śrotriya eva vā / na kavyāya bhavedeva putravān yadi tadbhavet // jātamātre putramukhavīkṣaṇam putreṇa jātamātreṇa ṛṇānmukto bhavedayam / tasmātputrasya jātasya paśyetsadyo mukhaṃ pumān // na paśyatastallapanam ṛṇānmuktirna jāyate / yena kena prakāreṇa tasmātkurvīta mānavaḥ // putrasaṃpādanaṃ dhīmān durbalaścedviśeṣataḥ / vṛttidattādayaḥ vṛttidattaṃ kalpayedvā mauñjīdattamathāpi vā // vivāhadattamathavā yajñadattaṃ na cetparam / vṛttidattaḥ kulānyaṣṭau mauñjīdattastu ṣoḍaśa // vivāhadatto dvātriṃśad yajñadattastariṣyati / catuḥṣaṣṭikulānyasya līlayā sadya eva vai // aputradattavṛtyā yaḥ prāṇavṛttiṃ caratyalam / vṛttidatta iti khyātas tanayaḥ puṇyalokakṛt // dhanato yasya yo loke hy upanīto bhavedaho / sa mauñjidatta ityākhyas tanayastu tato 'dhikaḥ // evameva bhavedanyas tanayaḥ paralokadaḥ / vivāhadattasaṃjñaḥ syāt tato 'pi dviguṇaḥ paraḥ // tato 'dhiko yajñadattas tanayaḥ pitṛvallabhaḥ / ta ete tanayāḥ sarve tattatkarmaikapūrtaye // kṛtena dhanadānena bhavanti kila nānyathā / tasmātsantaḥ kilaiteṣāṃ karmaṇāmekato dhanam // na gṛhṇanti mahātmāno paralokadidṛkṣavaḥ / kaṇaśaḥ kaṇaśaḥ sadbhyaḥ pratigṛhya tatastataḥ // śanaiḥ śanaiśca kālena mahatā tāni cācaret / evaṃ kṛteṣu teṣveṣu mahatsu kila karmasu // naikasya tanayāste syus tasmātteṣu tathācaret / anyeṣu sutagrahaṇam durlabhe tu sagotreṣu sapiṇḍeṣu sute yadi // sutaṃ bandhuṣu vānyeṣu gṛhṇīyādanyajātiṣu / savarṇeṣu grahaṇam savarṇeṣveva kurvīta nāsavarṇeṣu tadgraham // asavarṇeṣu tatkurvan sadyaḥ patati varṇataḥ / asagotrasvīkṛtau gṛhīta asagotraścet tanayaḥ puruṣatrayam // kṛtārthatāṃ prāpayati tatkulaṃ tadanantaram / saṃkīrṇamavaśādyāti yatnataścettariṣyati // asagotrastu na grāhyo gṛhītuḥ syātsa eva hi / datto rikthamavāpnoti santatirdātureva hi // tasmāddattasutaḥ svasva tanayānudbhavān tataḥ / janakasyaiva gotre tān mauñjyāṃ mantraiḥ praveśayet // yadi dattasvatanayān svagotre na praveśayet / dattajo vātha tajjo vā tadgotradvayajāstu te // vivāhe gotradvayatyāgaḥ evaṃ satyatra janane jātānāṃ pāṇipīḍane / samāgate tadā samyag yatnādgotradvayaṃ tyajet // tadgotradvayayuktyartha jñānāya kila tatparam / tajjātānāṃ vivāhasya tadārṣadvayamācaret // abhivandanādau dvigotratvam nityābhivandane sandhyā vandane kāmyavandane / kṛtsnārṣeyaṃ tvekagotre parasminnapi gotrake // svīkṛtyārṣadvayaṃ tena yojayitvā tataḥ param / ekameva vadedgotram ekadvitryārṣakaṃ tathā // pañcasaptārṣakaṃ vaitan navaikādaśakārṣakam / gotramekaṃ bhavedevaṃ trayodaśakamārṣakam // evaṃ pañcadaśārṣaṃ ca gotraṃ tatprabhavedapi / evaṃ jātāni gotrāṇi dattāvṛttyudbhavāni vai // vartante bhūtale tasmād gotriṇastānvicārya ca / pṛṣṭvā tatsaṃśayastyājya etāvantyeva bhūtale // gotrāṇi śāstrasiddhāni caikārṣeyāṇi kānicit / dvyārṣeyāṇi tryārṣeyāṇi pañcārṣeyāṇi santi hi // etāvantyeva sarvatra śāstrasiddhāni netarat / ādyadattaikataddatta pāramparyeṇa kevalam // dṛśyante brāhmaṇāḥ sapta daśārṣeyāvadhītare / dattajādīnāṃ pūrvagotram tasmāddattajaputrāstān pūrvagotre praveśayet // vinā praveśaṃ yadi te paraṃ prāptaikagotriṇaḥ / yadi syurmohataḥ paścāt pūrvaṃ tajjanakasya ca // gotraṃ varjyaṃ vivāhādāv evaṃ satyatra kālataḥ / ajñātvā pūrvavṛttāntaṃ gotre tajjanakasya ca // vivaheran mahānarthaḥ prabhavetkila kevalam / pūrvavṛtte 'tha vijñāte tāṃ tyaktvā mātṛvattu tām // pālayedeva dharmeṇa paścātkṛcchratrayaṃ caret / taddoṣaparihārāya tatra jātāstu cettataḥ // caṇḍāleṣveva niṣkampaṃ yojayediti nirṇayaḥ / asagotrasutaṃ tasmān na svīkuryātkathaṃcana // buddhimān dharmavitkiṃ tu paurvāparyaviśeṣavit / sagotreṣveva kurvīta śāstrataḥ putrasaṃgraham // bhrātṛjeṣu na vivāhahomādiḥ bhrātṛjeṣu vivāho na na svīkāraśca satkriyā / na homādiśca kāryo vai vāṅmātreṇaiva putratā // bhrātṛputrādiparigrahaḥ bhrātṛputreṣu tiṣṭhatsu nānyaṃ jñātijanaṃ tathā / na svīkuryāddūragaṃ vā svīkṛtaścora eva saḥ // putragrahaṇakāle tu tatpitrormānasaṃ tadā / toṣayitvā pradānādyair bhaviṣyatkālakṛtyakam // kṛtvā ca śapathaṃ bāḍhaṃ bandhurājādibhirjanaiḥ / tatputrasya ca maryādā caivamityapi vai punaḥ // jāte 'pi caurase bhūyaḥ karomyevaṃ na saṃśayaḥ / dṛḍhayitvā svayaṃ paścāt svīkuryāttanayaṃ tataḥ // na ceddoṣo mahāneva bhaviṣyati na saṃśayaḥ / svīkṛtyanantaramaurasotpattau svīkṛtya paraputraṃ yaḥ saṃjāte tvaurase punaḥ // puroktānyanyathākṛtvā mohāttadahitaṃ caran / pralapaṃstadduruktāni mama māstvayamadya vai // vadetpāpī mahākrūras tena bhūrbhāravatyalam / taṃ deśāddhārmiko rājā tāḍayitvā pravāsayet // sarvasvaṃ tasya gṛhṇīyāt tasmin janapade na cet / na varṣetkila parjanyaḥ rāṣṭrakṣobho 'pi jāyate // putrapradānasamaye yaduktaṃ tatkartavyam putrapradānasamaye tatpitrorgrāhakeṇa yā / vāguktā tāṃ tataḥ kāle tiraskartuṃ na śakyate // tadbandhubhistena rājñā tairjanairdātṛdāpakaiḥ / tadbhāryābhistattanayair yena kenāpi vā punaḥ // putrapradānasamaye proktavākyaṃ tu tatparam / alpaṃ mahadaśakyaṃ vā śakyaṃ vā tanna laṅghayet // svakāryāya purā proktvā janānāṃ purato dṛḍham / icchaṃstadanyathayituṃ yatate yastu yā jaḍā // ūrdhvaṃ lokaṃ na yāto vai bhrūṇahatyāmavāpnutaḥ / bhartuḥ piturvā vākyātikrame svaputrahitamicchantyo bhartṛvākyaṃ puroditam // tiraskurvanti sahasā tā vai nirayabhājinaḥ / bhartuḥ piturvā yadvākyaṃ tadā pūrvamudīritam // patnī putro 'thavā maurkhyād anṛtaṃ maurkhyacoditam / duḥśrutaṃ paruṣaṃ krūram asmatkāryavirodhi tat // nāpyakurma svīkaraṇam iti vaktḥn durātmanaḥ / nyakkṛtya vācā dhikkṛtya tāḍayitvā kapolayoḥ // śīghraṃ pravāsayeddeśāt sādhūn samyak prapūjayet / bhrātṛputrasvīkṛtau dattasya samāṃśaḥ svīkṛtabhrātṛsūnośca paścājjātaurasasya ca // samabhāgaḥ sadā proktas tadanyasya punaryadi / sagotrasya turīyabhāgaḥ turyabhāgaḥ sagotrāder evamāha pitāmahaḥ // auraso vayasā nyūno jyeṣṭha eva na saṃśayaḥ / naṣṭe tu pālake tāte svīkṛto vayasādhikaḥ // upanītaḥ kalatrī vā jātaputro 'thavā yajan / yatnācca taṃ nopanayed datto jātaṃ tadaurasam // kaniṣṭho dharmato datto hy apyayaṃ vayasādhikaḥ / nyūno 'pi vayasā jyeṣṭhaḥ auraso nātra saṃśayaḥ // dattanaurase upanīte tasmāddattaḥ svayaṃ paścāj jātaṃ dharmeṇa pūrvajam / dharmanyūno nopanayed yadi mohena tādṛśam // pramādena hyupanayet syātāṃ tau patitau dhruvam / na tayordvandvabhāvo 'sti kadācittu parasparam // mṛtabhāryayatyādiputragrahaṇam mṛtabhāryo yatirvarṇī viśvastā dūrabhartṛkā / putraṃ na pratigṛhṇīyād dūrabhāryo 'pi sūtakī // adhikāro militayor dampatyorubhayorapi / kadācinna pṛthaktvena taddāne tatpratigrahe // sūtiprajananasthānā pannayugmadvayasya cet / vastuno melanaṃ putra dānaṃ tadgrahaṇaṃ bhavet // sūtiprajananasthāna yugmadvandvamanaḥsukham / acañcalaṃ sthiraṃ tuṣṭaṃ cenmanastaccarennanu // dampatī dampatīcittaṃ tuṣṭaṃ kṛtvāmbarādibhiḥ / kṛtvā ca śapathaṃ gāḍhaṃ bhaviṣyatkāryahetave // sākṣiṇāṃ purato nūnaṃ devabrāhmaṇasannidhau / rājñe bandhuni cāvedya gṛhṇīyātāṃ sutaṃ tataḥ // tatkāle pratijñāya tadakaraṇe śapathānantaraṃ kālān maryādā yā kṛtā purā / narāstānullaṅghayata rājā rāṣṭrātpravāsayet // patnīṣu sutasvīkārakāle yā sannihitā sā mātā, anyā sapatnīmātā sutasvīkaraṇe yā ''rāt sthitā sā 'mbāsya vai bhavet / sāpatnī jananī dūra sthitā bhavati nānyathā // anye mātṛmātāmahādayaḥ dve tisro vā sthitāścettu tadārādeva kevalam / putragrahaṇatuṣṭyaiva bhartrā sākaṃ hṛdā tayā // nikhilā mātaro jñeyā bahumātṛka eva saḥ / tadānīṃ svīkṛtasuto nātra kāryā vicāraṇā // tāsāṃ ca pitaraḥ sarve 'pyasya mātāmahāḥ smṛtāḥ / sarvaśrāddheṣvanenātha sarvān mātāmahān kramāt // ekasminneva tatpiṇḍe yojayedvā pṛthaktu vā / piṇḍānvā nikṣipetteṣāṃ smartḥṇāmatra kevalam // vacanānāṃ samatvena vikalpastulya eva hi / yathāruci prakurvīta yathā vā purataḥ kṛtam // tathaiva paścātkurvīta sarvatraivaṃ hi nirṇayaḥ / sapatnīpitā na mātāmahaḥ sapatnījananītāto na tu mātāmaho bhavet // sapatnīmātṛtarpaṇam sapatnījananī nitya tarpaṇe dvañjalī labhet / svamātṛvattyrañjaliṃ sā kadācidapi no labhet // punarvivāhitenaiva tadbhāryā dvañjaliṃ labhet / aputrā vā saputrā vā tatsamā sā prakīrtitā // tasyā aupāsanāgnau śrāddham tasyā aupāsane śrāddham agnau kuryānna laukike / yadi kuryātpramādena kulaṃ tasya vinaśyati // patnyā agniḥ yataḥ patnīmṛtadinaṃ pitṛnāśadinena vai / tulyatvenaiva kathitaṃ tasyāḥ ko vā vimūḍhadhīḥ // laukikāgnau prakurvīta svasamāyā vicakṣaṇaḥ / sā vidyamānā bhāryaiva mṛtā cenmātṛvargagā // bhrātṛputragrahaṇavidhiḥ kṛtatrayavivāhasya patnīṃ dṛṣṭvā ciraṃ pṛthak / dvādaśābdamalabhyaitaṃ tadrajodarśanātparam // putragrahaḥ prakathito mukhyo 'yaṃ tadgrahe vidhiḥ / tatra sākṣātkaniṣṭhasya sutaścejjātamātrakaḥ // pravaraḥ kathitaḥ sadbhis tasya vyavahitaśca cet / tasmānnyūno bhavetputra evaṃ dvitrivibhedataḥ // bhrātuḥ putro bhavennyūnaḥ sadyaḥ stanyarasagrahāt / paraṃ tadgrahaṇātputras tasmānnyūnaḥ prajāyate // evamanyeṣu navasu jātahomātparaṃ pṛthak / dinabhedena tannyūno datto bhavati putrakaḥ // tato jyeṣṭhasya cetputras tannyūno nātra saṃśayaḥ / na cāpyekadvitribhedād bhrātā vyavahito yadi // tasya sūnustathā nyūna evameva punastvatha / sāpatnīmātṛtanayā unneyā jyeṣṭhataḥ param // tanayāḥ śāstramārgeṇa nyūnā eva bhavanti te / evaṃ pitṛvyatanaya tanayāśca pṛthagvidhāḥ // tannyūnā eva kathitāḥ sagotrā evameva vai / vijñeyāḥ kila kiṃ bhinna gotrāścettu tataḥ punaḥ // kiṃ vācyamasti tajjñātvā buddhimān kāladeśakau / samālocya vidhānena kuryātputrasya saṃgraham // vibhāge bhrātarastulyāḥ vibhāge bhrātarastulyās tatputrāstatsamā hi yat / te gṛhītvā na turyāśaṃ tallabhante sutodbhave // samameva labhante 'ṃśam aurasena samā hi te / dharmapatnyāṃ samudbhūta aurasaḥ kathito budhaiḥ // dvitīyādisamudbhūto na tatsāmyamavāpnuyāt / kāmajaputrāḥ dharmapatnīsutaṃ prāhur aurasaṃ brahmavādinaḥ // dvitīyādisutān sarvān kāmajāniti cocire / dharmapatnīsuto jyaiṣṭhyaṃ dattādgauravamāpnuyāt // paścājjātaḥ kaniṣṭho 'pi dvitīyādisutāstu cet / pitryādikriyayā kālād dharmapatnīsutaiḥ samāḥ // bhavantyapi na saṃdehas tathāpi punarekakam / pravadāmi samudbhūtas tasmāttatkāryakṛdbhavet // vayo 'dhiko dattasuto na tatkārye prabhurbhavet / dattasūnurdharmapatnyāḥ sati tāte 'thavā na cet // dvibhāryake kriyākṛccet tadbhāryāyā ( athāpi vā ) / dattasūnustayoranya tarasya yadi karmakṛt // satyaurase tatsamo 'yaṃ prabhavediti vai manuḥ / dauhitro yadi dattaḥ syād bhrātṛjo vā tathāvidhaḥ // aurasenaiva tulitau satataṃ dharmatatparau / dattasya pitarau proktau grāhakāveva saṃtatam // pitṛtvamapi dattena tiṣṭhejjanakayorna tu / dānahomātparaṃ tasmāt pitarāvasya tau matau // pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati / na tiṣṭhati tadanyatra kriyāśatasahasrakāt // pitṛtvaṃ mātari gatam ekaśeṣajamalpakam / yathā na tatkāryakaraṃ mātṛtvamapi tattathā // pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi / tāsāṃ bhavati tasmāttu na tanmātṛtvamuccaret // prajāpatibhyo hyabhimānasūnuḥ pitṛvyasūnustvathavā sagotraḥ / jyeṣṭhaḥ kanīyānna bhavettathaiko na bhinnagotro na sagotravidviṭ // sagotryasaṃmataḥ sūnur yaḥ kaścana samāgataḥ / putratvenodaraparo nābhimānasuto bhavet // dharmapatnīsuto varṇī dvitīyādisuto gṛhī / jātaputro 'pyāhitāgnir na samastena varṇinā // dharmapatnīsuto bālo dvitīyādisuto yuvā / āhitāgnirdaśasuto na samastena coditaḥ // sa eva pitṛkṛtyeṣu mukhyakartā na saṃśayaḥ / anupeto 'pyasau yadyapy atha tatkartṛto 'khilam // kārayejjyeṣṭhamukhatas tathā cetkarma tatparam / jātamātre dharmapatnī sute gauṇasutāḥ pare // dvitīyādipurodbhūtā bhaveyustatkṣaṇānnanu / dharmapatnīsutotpatyā dattatatkāryato 'pi ca // dvitīyādisutānāṃ syāt sadyo hainyaṃ śrutīritam / tatpatnīkarmakartā ced dvitīyātanayasya saḥ // dattādau viśeṣaḥ datto 'dhikaścedbhavati pituryadi punastarām / asannidhau sannidhau vā tāte jīvati dattakaḥ // tadbhāryākarmakartā cet tatsutāpatiriṣyate / dvitīyātanayaścettu karmakṛddattakastadā // sadyo hainyamavāpnoti na jyeṣṭhātanayo yadi / tātastaddharmapatnī ca samau dattasya saṃtatam // parāṇi tatkalatrāṇi saṃskāryāṇi suto na cet / sute sati sa eva syāt tatkarmaṇi na cetaraḥ // sarvadaivaṃ samākhyāto na tenāyaṃ hi durbalaḥ / dattena tatkalatrasya prathamasya kṛtā kriyā // satyanyātanaye tāvan mātreṇāyamathādhikaḥ / turyāṃśo 'pi samāṃśaḥ syāt tādṛśaṃ karma tatkṛtam // sati dattasute tasmāt pitṛpatnyā vicakṣaṇaḥ / jyeṣṭhāyāstatkaniṣṭhājaḥ svayaṃ karma samācaret // jyeṣṭhena dattaputreṇa tatkṣetrasya pitustu vā / kṛte karmaṇi tasya syād ādhikyaṃ tatsutātparam // tāte sati kalatrasya tatpuro jyāyaso 'sya cet / kṛtaṃ karma hi dattena sadyaḥ putrādhiko bhavet // putreṣu satsu dattena pituḥ karma kṛtaṃ tu cet / na tadā tasya vādhikyaṃ svāmyaṃ kimapi labhyate // yadi tajjyeṣṭhabhāryāyā aputrāyāḥ kṛtaṃ tu tat / karma tatpurato nūnaṃ dattaḥ syādadhikaḥ sutāt // pituḥ karma kṛtaṃ tena dattena yadi tatparam / apyayaṃ mukhyakartā na mukhyaḥ syātsuta eva vai // nikhilebhyo sutebhyo 'sāv auraso hyatiricyate / patnīviśeṣāḥ, tatra dharmapatnī auraso dharmapatnījo dharmapatnī ca kevalam // yā 'nena pūrvaṃ bālā vā durguṇā vā vivāhitā / saivāsya dharmapatnī syād dharmavidbhirudāhṛtā // dvitīyapatnī tatpaścādyā kulīnā vā surūpā vā vayo 'dhikā / na sāsya dharmapatnī syād vitīyā bhoginī smṛtā // sati cettanaye talpe punaḥ kāmādvivāhitā / dvitīyā bhoginī nārī dharmapatnī na socyate // putrāṇāṃ jyaiṣṭhyakāniṣṭhyam dharmapatnīsamudbhūto jyeṣṭhaputra iti smṛtaḥ / patnī tanayarāhitya kṛtavaivāhikasya sā // yeyamūḍhā dharmahetor dharmapatnyabhicoditā / bhoginī kalatre sati putre vā pautre naptari santatau // sthitāyāṃ yeyamūḍhā syād bhoginī kāñcanāhvayā / bharmaṇāvāvātādipatnayaḥ bharmaṇo yāni nāmāni tāni sarvāṇi kṛtstraśaḥ // labhate 'tastu sā proktā dvitīyā kāñcanāhvayā / na dharmapatnī bhavati bhoginyeva parā smṛtā // bharmaṇeyaṃ yataḥ sādhyā vanitā tena sā smṛtā / sarvasvarṇapadairvācyā vāvāteti ca phaṇyate // parā durvarṇanāmāni yāni khyātāni bhūtale / tāni sarvāṇyavāpnoti tṛtīyeti ca tāṃ viduḥ // parivṛttīti tāmeke vijñeyā vimalāmiti / haridrāṃ hariṇīṃ kalyāṃ jagadurbrahmavādinaḥ // etāsāṃ tanayāḥ sarve 'pyuttarottaradurbalāḥ / dharmapatnīsutānnyūnā vayasāpyadhikāstarām // prathamā dharmapatnī ca subhagā mahiṣīti ca / satkarṇīti ca kalyāṇī dharmajñaiḥ kathitā hi sā // dharmapatnīsuto bālo mauñjīvirahito 'pi vā / tiṣṭhatsu cānyāputreṣu karmabhiḥ satkṛteṣvapi // uttamaḥ pitṛkṛtyeṣu tasmādagnipradaḥ sa tu / tena prādhānikaṃ karma yadyattattattu tanmukhāt // samyakkārayituṃ nyāyyaṃ mantrān sarvānpare sutāḥ / paṭheyurvai vidhānena caiva dharmo 'khilo mahān // vihitastu samāsena tena yāvatkṛtaṃ na tu / tāvatsa tu mṛto tātaḥ paralokaṃ na vindati // pretatvācca na nirmuktaḥ kṣuttṛṣṇāpīḍitastarām / śaraṇaṃ yatra kutrāpi hy aṭan dhāvan khalan bhraman // nityaṃ ca salilākāṅkṣī pretaloke hyadhomukhaḥ / rugṇo muṇḍaśca vikalo jaḍo bhrāntaśca durmanāḥ // nivasedeva satataṃ tasmādaurasa eva saḥ / dharmapatnījasya sparśamātrakartṛtvam dharmapatnīsamudbhūto hy aparijñātavarṇakaḥ // pretakāryasparśamātraṃ snātvā kuryādamantrakam / tāvanmātreṇa tattātaḥ kṛtakṛtyaḥ sukhītarām // samyak pitṛtvamāpnoti nityānandaḥ prajāyate / tattanmātustattanayā mukhyakartāra īritāḥ // satsvauraseṣu mukhyatvāt ta eva kathitāḥ parāḥ / tattatkarmasu kartāro nānyamātṛsamudbhavāḥ // dharmapatnīsute bāle kevalaṃ rahitākṣare / aspaṣṭaspaṣṭavarṇe vā vidyamāne mṛte tu vā // kakṣyānantaraniṣṭhena yena kena sutena vā / tatsamenā 'thavā bhrātrā śiṣyeṇānyena bandhunā // sarvaṃ kārayitavyaṃ syāt samantreṇātra tatra cet / yadyatprādhānikaṃ karma tatra tatrāsya vai śiśoḥ // sānnidhyaṃ sparśamātrakartṛtvam sparśamātraḥ prakartavyas tatsānnidhyaṃ ca kevalam / apekṣitaṃ mṛtasyātra mahātṛptyaikahetave // tatsānnidhyasparśamātrāt sa mṛtaḥ sukhabhāgalam / bhavedeva na saṃdehas tathā tasmāttu taccaret // mṛtasyaitāni proktāni tārakāṇi mahātmabhiḥ / kārakāṇi mahātṛptes tānīmāni smṛtāni hi // śrāddhādāvatyantatṛptikarāṇi jakārapañcakaṃ tvekaṃ dharmapatnījasannidhiḥ / tatkāryakaraṇaṃ tadvad grahaṇaśrāddhameva ca // gayāśrāddhaṃ ca phalgunyāḥ śākaśrāddhamathāpi ca / tathaiva varaṇaṃ gauryā vṛṣotsarjanameva ca // mahālayaśca panasas ta ete nikhilāḥ parāḥ / atyantatṛptimuktyaika nidānānīti tān jaguḥ // janmabhūmyādikaṃ tatra tajjakārasya pañcakam / mṛtasya tārakaṃ pūrvaṃ tatparaṃ tvaurasasya vai // sānnidhyaṃ mṛtikāle tu dvitīyādisutasya vā / paralokānukūlā yā mṛtasya prabhavettathā // tatkriyā mantrapūrvaivaṃ mṛtasya prabhavettathā / evaṃ syādgrahaṇaśrāddhaṃ gayāśrāddhamathāparam // tṛptidaṃ phālgunīśrāddham aṣṭottaraśatairuta / śāke śrāddhaṃ yatkriyate tadekamatha tārakam // gaurīdānaṃ pitṛtṛptikaram gaurīdānaṃ vṛṣotsargaḥ pākṣiko 'yaṃ mahālayaḥ / sthāpanaṃ panasākhyasya tānīmāni smṛtāni hi // pitḥṇāmapi sarveṣāṃ vallabhānīti vai jaguḥ / jakārapañcakaṃ vatsaḥ paralokagatasya tat // tṛptyai sataraṇāyāpi provācaivaṃ na cetarat / jakārapañcakam jalārdhaṃ jāhnavītīraṃ janārdanamahāsmṛtiḥ // jvalano jananotpanna sutasānnidhyameva ca / jakārapañcakaṃ proktaṃ kathitaṃ janmamocakam // grahaṇaśrāddhalakṣaṇam grahasparśādatha yatan sadyaḥ patnyādibhirvṛtaḥ / tadānnenaivaṃ yacchrāddhaṃ karoti pitṛtṛptaye // snātvā tenaiva vidhinā tadgrahaśrāddhamucyate / tadetatkila deveśo bhagavān bhūtabhāvanaḥ // ṣoḍaśaśrāddhatulitaṃ mahādānaśatādhikam / provāca kila sarveśo gayasya sumahātmanaḥ // gayāphalgunikāśāka śrāddhānyetatsamāni vai / gaurīdānaṃ tathaiveti vṛṣotsarjanameva ca // mahānti niṣkriyāṇīti manuḥ kātyāyano 'ṅgirāḥ / kutsavatsāgnibharata viśvāmitraśukādayaḥ // naiteṣāṃ tulyamaparaṃ paitṛkaṃ karma vidyate / lokatraye 'pi paramaṃ tasmādeteṣu caikakam // api kartā kṛtārthaḥ syāt sukṛtī pitṛtārakaḥ / ityevamenaṃ jahṛṣuḥ panasasthāpakaṃ tu tam // vayaṃ na vidmaḥ ko vā sa dūrvāsājanako 'thavā / kumbhodbhavo dadhīcirvā śibirvā nahuṣo nalaḥ // māndhātā vā 'pyalarko vā hariścandro 'thavā mahān / gayo rāmo 'thavā śrīmān eṣu caiko 'thavā na cet // etatsamaṣṭirlokānāṃ hitāyā 'tra bhuvaḥ sthale / avatīrṇo na sandeha iti brahmā śivo hariḥ // panase sthāpite mahān viśeṣaḥ panasasthāpakaṃ procuḥ śalāṭostasya pṛṣṭhataḥ / sarve kaṇṭakarūpeṇa samāśrityaiva santatam // aṣṭottaraśataśrāddha divyaśākaviśeṣakāḥ / pravartante yatastasmāt tadā śākasahasrakam // tasyāsya divyarūpasya pitṛprāṇaikarūpiṇaḥ / sarvadevasvarūpasya sarvamantramayasya ca // sarvayajñamahātīrtha saridagnisuvarṣmaṇaḥ / nikhilāgamaśāstraugha vratakṛcchrāmṛtāndhasām // nidhānasya pavitrasya pitryākarṣaṇavarṣmaṇaḥ / sthāpanaṃ kriyate yena tacchāyāpatramūlakaiḥ // phalaiḥ śalāṭubhirvāpi kāṣṭhaiśchāyābhireva ca / kriyate pitṛtṛptiḥ syād buddhipūrvamabuddhitaḥ // tasya puṇyaphalaṃ vaktuṃ guruṇā brahmaṇāpi vā / śakyaṃ varṣasahasreṇa phaṇirājena vā na tu // purā kila pitṛtṛpti hetavo 'khilaśākakāḥ / tapastaptvā vareṇātha brahmaṇaḥ panasaṃ śritāḥ // alarkaśrāddham alakālarkakārūṣā cyutacūtānarāmarāḥ / saptasveteṣvacyutaśced alarkaścājarāstrayaḥ // pratimāsajabhedena smṛtā dvādaśajātayaḥ / ataḥ ṣaṭtriṃśatkasaṃkhyā tasmādetattrayasya ca // eteṣāṃ māsajānāṃ syād ekajātiśalāṭutaḥ / tadbhinnaikādaśānāṃ ca śalāṭuphalabhedataḥ // dvaividhyaṃ kila saṃprāptaṃ śalāṭorapi vai muhuḥ / ārdraśuṣkaprabhedena dvaividhyaṃ samupāgatam // tadvatphalānāṃ ca puna dvaividhyaṃ samupāgatam / taccaitrāmalako grāhya āśaratsapavitrakaḥ // divyaśākāḥ śrāddhārhāḥ vārukaḥ karmajaḥ śāriḥ śrīparṇaṃ śrīkaraḥ śamī / yugado yugmado ramyaṃ vajraparṇī karīṣakī // kāravallī trayī kāruḥ kāmakṛt kāmavārakaḥ / kāmavāhī kāmadūraḥ śākuṭadvayamagrimā // kāmapraṃ kāmadaṃ kamraḥ kaliṅgaḥ kalivārukaḥ / ajaśrīrajacarmākhyo dāruko dharmado damaḥ // kulaṃ kārī manurmānī rājaśrīḥ śekharī nalaḥ / nālakaṃ kārakaḥ khādyo gāyatro harilocanaḥ // haridaśvo hayagrīvaḥ kāruṇyaḥ kanakapriyaḥ / kārmukaḥ karmakṛtkāryo dhairyado mānakṛt kuṇiḥ // śaracchrīko maṅgalako kuṇḍo 'kuṇḍo guḍapriyaḥ / phalaśrīrmadhuragrīvo dānadaḥ kaṭukaḥ kṣamī // mānmatho madhurasrāvā vajraghno vajrapañjaraḥ / valmīkajo bālarājo bālaputro bṛhadrathaḥ // karṇakāro 'kṣirogaghnaḥ pratīhārī valīmukhaḥ / śarmakṛnnetrarogaghno dhānyadveṣī daridrahṛt // kuśalaḥ karmasukhakṛt kaṇṭhahṛt kanakaprabhaḥ / viśvākaraḥ pippalaghnaḥ kṣunmūlo kṣunnivāraṇaḥ // agnidhāmā dharānātho dharāvāso dharāśrayaḥ / adrirājo dharmadeśī dharmāśrayakaraḥ prarāṭ // aniketo nimigrīvo nīlanetro marutpatiḥ / maṇimālo bṛhannālo nārado likuco naṭaḥ // kumbhāḍaḥ kuṇḍalī cakraḥ śaityakarmā śatākaraḥ / kalyāṇādhāra īśāna īśāno dakṣiṇāspadaḥ // śatavallī mahāvallī cakravallī nipānakṛt / droṇapriyo droṇarājo gulmahṛt kaṭumūlakaḥ // nityaśrīko nityapuṣpo nirmūlo bahupuṣpakaḥ / plakṣarājanyasaṃbhūto hetimūlo niśāpriyaḥ // mahādāhakaro 'śvatthaḥ sundaraḥ parvatāśrayaḥ / kardamāḍhyaḥ kardamādhaḥ sūpasthānaḥ surāspadaḥ // pūrṇapātraṃ śarmapātraṃ śātakumbhaḥ sthirākaraḥ / kāvyaśrīḥ śrīkaraḥ śrīgaḥ parāgaśrutidīpanaḥ // mahāmālī jīvamālī pāśāḍhyaḥ pāśaduḥsahaḥ / prathito prāṇataraṇo devarājapriyaḥ paṇaḥ // sadyomūlaḥ paṇyamatiḥ garadūṣo gaṇatrigaḥ / guhāvāso guhāścayaṃ bharaṇyaṃ munivanditaḥ // munipriyo dantaripuḥ śarmakṛccharmamatsarī / ta ete divyaśākāḥ syuḥ śrāddhakarmaṇi coditāḥ // eteṣāmamlayogena tadayogena ca dvidhā / bhaveyuḥ kila te bhūya eteṣāṃ punareva vai // madhye śākuṭakādīni mūlataḥ stambhatastathā / patratastrividho jñeyaḥ kānicicchuṣkabhedataḥ // pakvena jalatailābhyāṃ pṛthaktvena samaṣṭitaḥ / cūrṇakalkaprabhedena yatnataḥ syātsahasrakam // panasamahimā etatsarvaṃ caikapātre nidhāya kila padmajaḥ / anyapātre ca panasaṃ tulayāmāsa pāṇinā // tadā tu panasaḥ kiṃcid babhūvādhika eva vai / bṛhatī triśatasamā tadā jātā hi paśyatām // ārdrakaṃ ṣaṭchatasamaṃ tilāḥ śatasamaṃ tarām / evaṃ tulāyāṃ tritayaṃ saṃbabhūva tadādi vai // bhūtale brāhmaṇāḥ santaḥ pavitre śrāddhakarmaṇi / tulyaṃ śākasahasrasya tilārdrakabṛhatkakam // saṃpādayanti yatnena pitḥṇāmatitṛptaye / tilamāṣavrīhiyavā mudgagodhūmaśākakāḥ // kāśā daśavidhā darbhā mukhyāmukhyāśca ye matāḥ / khaḍgaṃ daśavidhaṃ māṃsaṃ pretaparpaṭabhūtapāḥ // vāmadevādayo viprāḥ pitṛsūktaviśeṣakāḥ / gayādipuṇyakṣetrāṇi vaṭabhūruha eva ca // bindumādhavaviśveśa caturdaśapadāni ca / īśānādimukhānyevaṃ gadādharamaheśvarau // bhāgīrathī phalgunī ca yamunā ca sarasvatī / pitṛsūktāni sarvāṇi vaiṣṇavāni viśeṣataḥ // rakṣoghnāni pavitrāṇi punaranye tathāvidhāḥ / śrāddhadravyaviśeṣāḥ syuḥ pitḥṇāmativallabhāḥ // te sarve panasastvekaḥ sumahākṣayakārakaḥ / etasmin panase labdhe sarvaśrāddhanidānake // mṛtāhadivase puṇye nityatṛptāḥ sutoṣitāḥ / pitarastundilāḥ sadyo bhavantyeveti sā śrutiḥ // evaṃ satyatra yo martyaḥ panasasthāpako hṛdā / matyā 'matyāthavā 'tīvaṃ bhaktyā 'bhaktyāthavā punaḥ // jñānenā 'jñānato vā 'pi bhūtale yatra kutracit / sa eva kathitaḥ sadbhir gayāśrāddhasahasrakṛt // panasaṃ sahakāraiśca kadalyādidrumaiḥ saha / sthāpayitvā vidhānena yatnātsaṃvardhitaiḥ śivaiḥ // campakaiḥ pāṭalībhiśca madhūkaiḥ sumanoramaiḥ / candanaiḥ spandanairnīpais tacchāyābhiśca tatphalaiḥ // patraiḥ puṣpaiśca tatkāṣṭhair nānāśākaviśeṣakaiḥ / kurvan svavṛtyā prayatan kulakoṭisahasrakaiḥ // brahmalokamavāpyeha tatsāyujyamavāpnuyāt / panasaṃ yatra kutrāpi dṛṣṭvā sadyo mahāmanāḥ // tatkāṣṭhapatrakusuma śalāṭuphalamukhyakaiḥ / yena kenāpi vā tṛptiṃ pitḥṇāṃ tāṃ samācaret // sadya eva brāhmaṇebhyo labdhamātre ca tatphale / dṛṣṭamātre 'thavā bhaktyā dadyādvai pitṛtṛptaye // śalāṭuṃ pānasaṃ patraṃ phalaṃ dṛṣṭvā tu yo naraḥ / pitṛtṛptimakṛtvaiva tūṣṇīṃ tiṣṭhenmahājaḍaḥ // taṃ tasya pitaraḥ sarve śapanti kila kopataḥ / dṛṣṭamātre tu tasmāttu pānasadravyamuttamam // yena kenāpyupāyena patreṇa ca phalena vā / śalāṭunā chāyayā vā pitṛtṛptinimattakam // yatkiṃcidapi vā teṣu brāhmaṇebhyaḥ pradāpayet / tāvanmātreṇa pitaro nityatṛptā bhavanti vai // evaṃ satyatra yaḥ kaścid bhāgyavān panasī naraḥ / taddravyairaniśaṃ bhaktyā tṛptyakṛt pātakī bhavet // gālavastu purā vipro dṛṣṭvā bījāni bhaktitaḥ / krayeṇa pañcaṣān gṛhya pitṛprītyai bubhukṣitaḥ // svayaṃ patnyā bhakṣayitvā pitṛtṛptiṃ cakāra ha / tāvanmātreṇa te cāpi paraṃ tṛptāḥ śatābdakāt // ānandasāgare magnā babhūburiti naḥ śrutam / purā kuśavane puṇye māṇḍavyo vedavittamaḥ // mahāvindhyāṭavīmārge panasaṃ kārtike 'vaśāt / dṛṣṭvārkaṃ ca natastūṣṇīṃ samālocya kṣaṇātparam // tatpatrāṇi pavitrāṇi patitāni bhuvaḥ sthale / dṛṣṭvā samādāyaitāni nipuṇaḥ sarvakarmasu // tāni svakarataḥ śīghraṃ kṛtvā patrapuṭaṃ tvaran / kasmaicidvipraputrāya pātrāya jalakāṃkṣiṇe // samudyuktāya pātuṃ taj jalaṃ bhūmigataṃ katham / pāsyāmi salilaṃ veti samālokayatetarām // pibatyanekatarasā pitṛprītyai pitḥn mahān / smṛtvā dadau tadā te 'pi samāgatyātisatvaram // tāvanmātreṇa saṃtuṣṭā gayāśrāddhaśatādhikāt / atiharṣaṃ gatāḥ sadyas tamenaṃ bhūritejasam // āśīrbhiśca praśastābhiḥ pratyakṣeṇainamīkṣya te / paraṃ tṛptāḥ smeti coktvā tvaṃ kṛtārtho mahānasi // śāstrārthadharmatattvajñas tvamasmatparitṛptikṛt / ityuktvā '' bhāṣya te tena tatpadaṃ cakrapāṇinaḥ // paśyatastasya purato jagmuḥ kila surottamaiḥ / prārthanīyaṃ viśeṣeṇa so 'yametādṛśo mahān // pitḥṇāṃ panasaḥ śrīmān vallabhaḥ paramo mahān / kāraśca kāravallīkaḥ kārukaḥ kāliko karut // pañcaite brahmapurato devānāṃ śṛṇvatāṃ tadā / idamūcurvaco duḥkhād asmākamapi santi hi // kaṇṭakāni tato bhūyaḥ kharāṇi sumahāntyapi / tvamasmākaṃ tu tatsāmyaṃ kimarthaṃ nākarorvibho // ityevamatidainyena paunaḥpunyena kevalam / ruruduḥ kila duḥkhārtās tānetāṃstādṛśānvibhuḥ // nākināṃ purato bhūyaḥ prahasan vākyamabravīt / rodanam yanmāhātmyasumahato janmasiddhātisuśriyaḥ // dṛṣṭvā vibhūtiṃ paramām asahanneva kevalam / tatsāmyamicchurārānme rodanaṃ kṛtavānasi // tasmādetatprabhṛti te bhuvane ye daridrataḥ / śrāddhaikakaraṇāśaktā aṣṭottaraśateṣvapi // śrāddheṣu keṣucitkāla viśeṣeṣu kathaṃcana / rodanācchrāddhakaraṇa phalaṃ te prāpnuyuḥ param // kārasya ślādhyatvam yasmādatyamlavacanaṃ matpuraḥ proktavānasi / devānāṃ śṛṇvatāṃ cāpi tasmāttvaṃ śrāddhakarmasu // nityāmlayukto vartasva kāra re re kṛtī bhava / kāravallyādayo yūyaṃ sveṣāṃ kaṇṭakasāmyataḥ // tatsāmyacetaso yasmād aṅgīkurmaśca sāṃpratam / yuṣmān śrāddheṣu sarveṣu tadyogyā bhavataiva vai // tatsāmyaṃ tattrayasyaiva militvaiva pṛthaṅ na tu / nityaṃ śākasahasrasya bṛhatyādestu vo na tu // yuṣmākaṃ śrāddhayogyatva mātraṃ madvacasā matam / sakaṇḍakabṛhatyastā manasā pūrvameva vai // sāmyaṃ kaṇṭakatastasya panasasya tvakāmayan / yuṣmadīyamimaṃ vṛttaṃ jñātvā tūṣṇīṃ vyavasthitāḥ // aticāturyato 'tīva nipuṇāśca vicakṣaṇāḥ / jñātvā taddhṛdayaṃ sarvam avalepaṃ tathāvidham // sarvaṃ jñātvā vidhāsyāmi lokeṣvadya ca śrūyatām / manvādiṣu madīyeṣu yugādiṣu caturṣvapi // aṣṭakāsu ca puṇyāsu saṃkrāntiṣu ca vṛddhike / naimittike ca tāsāṃ syād ayogyatvaṃ tathāvidham // tatra caitāsu yāḥ krūrāḥ pretakarmaṇi tāḥ parāḥ / saṃbhavantu na cānyeṣu maryādaiva mayā kṛtā // urvārumahimā etasminnantare tatra devasṛṣṭo 'tisundaraḥ / patrapuṣpamahāvallī śalāṭuphalasaṃvṛtaḥ // samāgatyāticapalāt kailāsāddharaṇīdharāt / natvā baddhāñjalipuṭaś corvārurmama kā gatiḥ // iti covāca lokeśaṃ bhagavantaṃ pitāmaham / tādṛśaṃ taṃ samudvīkṣya gaurīvākyena kevalam // śambhunā lokanāthena sṛṣṭaṃ śuddhaikavigraham / samāgataṃ mahāprahvaṃ mahāguruṣu vatsalam // śuddhasatvaṃ dūragarvaṃ jñātvā taṃ sarvasundaram / atipraśasyaṃ covāca devānāṃ purato vibhuḥ // tvamurvāro sthāṇusṛṣṭo bhavānīvacasā yataḥ / svayaṃ prakṛtyā ca mahān śānto dānto mahāmanāḥ // gurupriyo vinītaśca satataṃ guruvatsalaḥ / avalepaikarahitaś cādyaprabhṛti bhūtale // daivikeṣu ca pitryeṣu kalyāṇeṣu naveṣu ca / naimittikeṣu nityeṣu kāmyeṣu sakaleṣvapi // kṛtsnakriyāviśeṣeṣu bālavṛddhāturādiṣu / nityayuktaḥ sadā yogyaḥ śalāṭūnāṃ daśāsu ca // daśāsveva phalānāṃ ca śāśvato bhava śāśvataḥ / pitḥṇāṃ sarvadātyantaṃ vallabhaḥ paramo bhava // vasantamādhavasya tvaṃ grīṣmamṛtyuṃjayasya ca / mahāvarṣā saptatantuḥ śaratkālyastathā punaḥ // hemantavanarājanyaḥ śiśiraḥ śītalaḥ śivaḥ / sukhākaraḥ śubhakaro nityakalyāṇakārakaḥ // prathito bhava sarveṣāṃ pānasairāmrakaiḥ śivaiḥ / rambhābhistulito bhūyaḥ kadācidadhikastathā // vidvatstutyo rājamānyo tvajjātīyakaṣoḍaśaiḥ / saṃgrāhyo bhava sarvatra sarvanetrapriyo 'niśam // sarvadā sarvasaṃvṛddho bhavorvāro 'tivardhitaḥ / marutkṛtau tu tvadbīja vikṣepaṇamukhāditaḥ // phalabījasamutpatti paryantaṃ kila sarvadā / tadiṣṭitrayataḥ śuddho mahānmantrapariṣkṛtaḥ // trayastriṃśatkoṭisaṃkhya devānāṃ vallabho bhava / iti stutaḥ pūjitaśca śāsito vihito 'naghaḥ // atyantapitṛtṛptyaika kārakaḥ kila kāritaḥ / urvārustādṛśaḥ proktaḥ saṃgrāhyaḥ śrāddhakarmasu // urvārutyāge doṣaḥ tādṛśaṃ tamimaṃ yo vai mauḍhyācchrāddheṣu saṃtyajet / sadya eva piturdrohī bhavedeva na saṃśayaḥ // devadrohī śrutidrohī sarvadrohī sa eva hi / vidhighnaḥ śrāddhahantā syāt tānīmāni pravacmyataḥ // ṣaṇṇavatiśrāddhāni amāmanuyugakrānti dhṛtipātamahālayāḥ / tisro 'ṣṭakā gajacchāyā ṣaṇṇavatyaḥ prakīrtitāḥ // māsiśrāddhāni tānyevaṃ māsi māsi kṛtāni vai / aṣṭottaraśatāni syus tānīmāni tataḥ punaḥ // pitrormṛtāhaḥ kathito 'laṅghanīyaḥ kathaṃcana / raviṃ ca prathame pāde kaviṃ caiva dvitīyake // trayodaśa tṛtīye syād amāvyākhyānamucyate / punarnirūpyate spaṣṭam amāvākyasya sāṃpratam // amāvāsyā dvādaśa syur manavastu caturdaśa / yugādayaśca catvāraḥ krāntayo dvādaśa smṛtāḥ // dhṛtayaścāpi pātāśca trayodaśa trayodaśa / mahālayāḥ pañcadaśa aṣṭakā dvādaśa smṛtāḥ // gajacchāyā tathā caikā ṣaṇṇavatya itīritāḥ / pratimāsaṃ prakartavya tvena tāni ca sāṃpratam // kīrtitāni dvādaśa hi militvaite 'khilānyapi / aṣṭottaraśatāni syuḥ śrāddhāni vihitāni vai // prativarṣaṃ prayatnena brāhmaṇasya mahātmanaḥ / amāvāsyāstatra kḷptā māsāntā nityameva vai // atraiva pitṛyajñaśca kartavyatvena coditaḥ / śrutyukto 'yaṃ pitḥṇāṃ syād atitṛptyaikakārakaḥ // śrāddhānāṃ prakṛtitvena coditaḥ smṛtikartṛbhiḥ / naitasmāttu paraṃ śrāddhaṃ vidyate yatra kutracit // śrutyuktametadeva syād etanmātre kṛte tu cet / sarvāṇyapi kṛtāni syur athavaitaddine tu yaiḥ // śrāddhaṃ vai kriyate tadvā prakṛtiśceti vai jaguḥ / itaraiḥ sarvapitryāṇāṃ śrutito brahmavādinaḥ // yadanuṣṭhānataḥ sarvā -nuṣṭhānaṃ jāyatetarām / tadeva prakṛtiḥ proktā hi kaiścidbrahmavādibhiḥ // darśaśrāddham darśānuṣṭhānataḥ sarva śrāddhāni syuḥ kṛtāni vai / iti sarve trayo lokās tūṣṇīṃ tiṣṭhanti kevalam // na kenāpi ca tasmāttu darśaḥ saṃtyajyate paraḥ / darśamātre 'nuṣṭhite 'smin yena kena prakārataḥ // sarvāṇyanuṣṭhitāni syur iti vai lokasaṃsthitiḥ / na tatra sākṣācchrāddhaṃ ca kriyate yena kena vā // kriyate kṛtinā tattu bhūtale yena kenacit / tenāpyudakamātreṇa śrāddhenāpi kṛtena vai // sarvāṇyapi kṛtānyevety evaṃ sarvaikaniścayaḥ / sa darśastādṛśasyānu -ṣṭhātā yo brāhmaṇottamaḥ // agnihotrī sa eva syād darśayājyakṣayānyapi / somayājī sarvayājī tattyāgī brahmaghātakaḥ // sa eva karmacaṇḍālas tamenaṃ brahmaghātakam / dṛṣṭvā samāgataṃ pāpaṃ vāṅmātreṇāpi nārcayet // prakṛtiśrāddhamātraśca darśa eva na cāparaḥ / pitṛyajñamukhādeva prakṛtitvaṃ tadīritam // tattaiva vihito 'yaṃ hi pitṛyajñaḥ śrutīritaḥ / darśābdikau tulyau darśo mṛtāhaśca samau na kadācittu śakyate // yena kenāpi vā tyaktuṃ tattyāgī cetpatatyadhaḥ / pitrormṛtāhastvannena kāryaḥ syāttu na cānyataḥ // na hemnānnena homena piṇḍadānena mantrataḥ / akṣeṇa śaṣpairmantrairvā na duḥkhena tadācaret // kiṃ tvagnaukaraṇādbrahma bhojanātpiṇḍadānataḥ / kṛtaṃ bhavati tatkarma na ceccaṇḍālatāṃ vrajet // darśābdikau na tyājyau mṛtāho 'laṅghanīyaḥ syād darśaścāpi tathāvidhaḥ / yena kena prakāreṇa śakyate kila durbalaiḥ // akiṃcanairdurbalairvā vyādhitairvā viśeṣataḥ / bādhitairdhāvamānairvā 'jñātavāsibhireva vai // naṣṭakriyairnaṣṭadhanair mṛtaprāyairathāpi vā / tyuktuṃ na śakyate śrāddhaṃ mṛtāhākhyaṃ kathaṃcana // mṛtāhastādṛśaḥ kḷptaḥ prativarṣaṃ ca cāndrataḥ / mānenaiva bhavennūnam akḷpto 'nyena cedbhavet // atyantāvaśyako na syād akḷptaścettu yo bhavet / kḷptasyāvṛttirityeva maryādā śāstrasaṃmatā // tithyagnī na tithistithyāśe kṛṣṇebho 'nalo grahāḥ / tithyarkau na śivo 'śvo 'mā tithī manvādayaḥ smṛtāḥ // tasmāttu kḷptā ityuktās tataśca krāntayaḥ smṛtāḥ / sūryarāśikramaṇataś cā 'kḷptā ityudīritāḥ // saṃkrāntisvarūpam ayane dve ca viṣuvau catasraḥ ṣaḍaśītayaḥ / catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // sthirabheṣvarkasaṃkrāntir jñeyā viṣṇupadāhvayā / ṣaḍaśītimukhaṃ jñeyaṃ dvisvabhāveṣu rāśiṣu // saumyayāmyāyane nūnaṃ bhavato mṛgakarkaṭau / tulāmeṣobhayaṃ jñeyaṃ viṣuvaṃ sūryasaṃkrame // saṃkrāntipuṇyakālaḥ ahaḥsaṃkramaṇe puṇyam ahaḥ kṛtsnaṃ prakīrtitam / rātrau saṃkramaṇe bhānor vyavasthā sarvakarmasu // saumyayāmyāyanadvandve viśeṣa iti vai jaguḥ / atītyāprāpya tatkālaṃ puṇyakāla udāhṛtaḥ // saṃkrāntiṣvakhilāsvevaṃ tatkālaḥ puṇyadaḥ smṛtaḥ / yā yāḥ sannihitāḥ nāḍyas tāstāḥ puṇyatamāḥ smṛtāḥ // ayane dve ca viṣuve catasraḥ ṣaḍaśītayaḥ / catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ / vartamāne tulāmeṣe nāḍyastūbhayato daśa // ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāḥ praṇāḍikāḥ / puṇyāyāṃ viṣṇupadyāṃ ca prāk paścādapi ṣoḍaśa // ardharātrāttadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane / pūrvameva dine kuryād uttarāyaṇa eva vai // annaśrāddhe kutapaḥ yadyattu paitṛkaṃ karma śrāddhamannena cetpunaḥ / kutape taddhi kurvīta tadbhinnasya tu cedayam // vidhiḥ khyāto na sandeho dharmavidbhiḥ sanātanaiḥ / odanaśrāddhamātrasya saṃkrāntīnāṃ ca kṛtsnaśaḥ // dvādaśānāṃ tathānyeṣāṃ kutapo mukhya ucyate / tadbhinnasnānadānādi tarpaṇādiṣu te smṛtāḥ // tadā tadā tu vihitā ete kālaviśeṣakāḥ / śrāddhakartustu sarvatra kṛtinaḥ kāla ekakaḥ // kutapo vedavacasā mukhyaḥ prokto na cetaraḥ / so 'pi yasmin dine samyag dakṣiṇāyanakālakaḥ // tamuttarāyaṇe kuryād uttarāyaṇameva hi / kutapasya tu yatra syāl lobhapūrvaṃ tathācaret // darśasaṃkrāntyādiśrāddhāni tatkrāntiyugmaśrāddhādi kṛtyaṃ sarvaṃ yathā labhet / auttare hyayane samyak kutape 'smin tathā '' caret // saṃkrattimātrāḥ kathitā akḷptā iti sūribhiḥ / evaṃ dhṛtiśca pātaśca ṣaḍviṃśatikasaṃkhyayā // kathitāḥ kila sarvāṇyapy akḷptānyeva kevalam / mahālayaḥ mahālayā bahuvidhāḥ pūrvaṃ pañcadaśeti vai // ṣoḍaśaiveti kecittu daśeti ca tathāpare / pañcaiveti trayaṃ ceti ekameveti kecana // ṣoḍhā tāḥ kathitāḥ sadbhir aṣṭakā dvādaśa smṛtāḥ / yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ // yāmyā tithirbhavetsā tu gajacchāyā prakīrtitā / śrāddhadevatāḥ karmāṇi kāni khyātāni tridaivatyāni kevalam // ṣaḍdaivatyāni kāni syur navadaivatyakāni ca / tatrādau tu tridaivatyaṃ mṛtāhastveka ucyate // ṣaḍdaivatyastu darśaḥ syād aṣṭakā navadevatāḥ / aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani // mātuḥ śrāddhaṃ pṛthak kuryād anyatra patinā saha / patinā saha kartavyaṃ pṛthaktvena kṛte yadi // tatpaitṛkamahāsaṅga saukhyavighnakaraṃ bhavet / pitṛvargastu pūrvaṃ syān mātṛvargastataḥ param // tato mātāmahānāṃ ca vargo 'yaṃ tatkalatrataḥ / pitrye 'pradakṣiṇam, śūnyalalāṭatā ca pitṛvargo yatra pūrvaṃ tatra syādapradakṣiṇam // apasavyaṃ tathā śūnya lalāṭaṃ prabhavedapi / yatra yatrā 'pasavyaṃ syāt tatra tatrā 'pradakṣiṇam // tathā śūnyalalāṭaṃ ca pradhānāṅge ca tatsmṛtam / tatra gṛhālaṃkāro na kartavyaḥ yatraitattritayaṃ tatra gṛhālaṃkaraṇa na tu // mātṛvarge pradakṣiṇādi mātṛvargo yatra pūrvaṃ tatra syāttu pradakṣiṇam / savyaṃ puṇḍralalāṭaṃ ca maṅgalasnānameva ca // gṛhālaṃkaraṇaṃ cāpi maṅgalāni tathā punaḥ / pitḥṇāṃ ca kramo mukhyo bhavatyapi ca santatam // prapitāmahapūrvaṃ syāt tatpitāmahamadhyakam / pitranta eva kathitaṃ taduccāraṇalakṣaṇam // śrāddhabhedena viśvedevāḥ teṣāṃ ca viśvedevāste satyasaṃjñikanāmakāḥ / sarvatra vṛddhaśabdaśca prayoktavyaścaturṣvapi // tathaiva mātṛvarge 'pi tārtīyīke ca vargake / jananakramataścedaṃ teṣāmuccāraṇaṃ bhavet // etadviruddhaṃ tatsarvaṃ tadviruddhamidaṃ param / niḥśeṣamiti boddhavyaṃ te sarve devatāḥ kila // vasavaḥ pitaro 'tra syū rudrāścāpi pitāmahāḥ / prapitāmahāśca kathitā ādityā iti tadgaṇāḥ // sāpiṇḍyanirūpaṇam etattrayātpūrvakasya caturthasya sakṛtkila / śrāddhasya karaṇaṃ proktaṃ pātheyākhyasya sūribhiḥ // tadevaṃ saptapūrṣākhyaṃ sāpiṇḍyasya nirūpaṇam / āśaucaṃ ca daśatridinamekadinam tāvattu sūtakaṃ sarvaṃ tajjānāṃ saṃprakīrtitam // samānodakasaṃjñāśca tato bhūyaḥ sagotriṇaḥ / tadūrdhvamiti vijñeyaṃ teṣāṃ tatsūtakaṃ tataḥ // tridinaṃ caikadivasaṃ paścātsnānaṃ ca bodhitam / krameṇaiva paraṃ yāvat tāvatparyantameva vai // snānamātraṃ ca kathitaṃ prasaṃgādidamīritam / jīvacchrāddhaṃ tu tatproktaṃ sarvaśrāddhavilakṣaṇam // catvāriṃśaddevatākam athavā pañcasaṃkhyayā / punaḥ sametaṃ tatprocur atastaddvividhaṃ smṛtam // śrāddhāni kānicidbhūyo devatāsahitānyapi / adaivikāni ca punas tānīmāni ca bhaṇyate // vṛddhiśrāddhaṃ gayāśrāddhaṃ hataśrāddhaṃ tathaiva ca / dadhiśrāddhaṃ tṛṇaśrāddham amādīnyakhilānyapi // sadaivikāni khyātāni pretaśrāddhāni kṛtsnaśaḥ / adaivikāni proktāni sodakumbhāni kṛtsnaśaḥ // amādiśrāddhe kartavyāni pretaśrāddheṣu sarvatra saṃkalpo mukhyataḥ smṛtaḥ / abhyanujñāpi paramā sā cātrā '' vāhanaṃ matam // sapādyārghyagandhadhūpa dīpapuṣpāṇi kevalāḥ / tilāḥ sarvatra tūṣṇīkā kṛtsnaṃ vedamanu vinā // tatra pūjā prakartavyā piṇḍadānaṃ ca dakṣiṇā / āvaśyakyatra paramā dadhyājye vastrameva ca // pūrvāhṇa eva kurvīta kutapaṃ nāvalokayet / piṇḍāni vāyasebhyo vā gṛdhrebhyo vā nivedayet // na cejjalacarebhyo vā nānyatra tu vinikṣipet / ekoddiṣṭādhikāriṇaḥ bhrātre bhaginyai putrāya svāmine mātulāya ca // mitrāya gurave śrāddhaṃ piturmātuḥ svasustathā / śvaśurāya śyālakāya caikoddiṣṭaṃ na pārvaṇam // apiṇḍakāni sapiṇḍakāni ca śrāddhāni yugakrāntimanuśrāddhaṃ pretaśrāddhādikaṃ tathā / apiṇḍakāni khyātāni sapiṇḍānītarāṇi ca // mahālayaṣoḍaśatve gajacchāyā 'tra no bhavet / ṣaṇṇavatyatvasaṃkhyāyai sā hi pañcadaśatvataḥ // yayā kayā saṃkhyayā vā tayā ṣaḍvidhayā bhavet / mahālayatvasya siddhir viśeṣe tu phalaṃ tathā // sarvatraivaṃ samākhyātā prayāsādhikyataḥ phalam / prabhavatyeva sumahan nātra kāryā vicāraṇā // mahālayaḥ mahālayaḥ pākṣiko 'yaṃ dvividhaḥ parikīrtitaḥ / ekaviprānekavipra bhedena kila tatra vai // ekaviprākhyapakṣasya svarūpaṃ vacmi pūrvataḥ / mahālayānāṃ sarveṣām āpakṣāntasya kevalam // ye vṛtāḥ prathamadivase vānyeṣāṃ ca kevalam / ta eva nānye kartavyāḥ pakṣānte śrāddhadakṣiṇā // ekadaiva hi deyā syān na deyā syāttadā tadā / anekaviprapakṣe tu pratinityaṃ ca bāḍavāḥ // bhinnabhinnāḥ prakartavyāḥ pratinityaṃ pṛthak pṛthak / dakṣiṇā ca pradātavyā pratipūrṣaṃ pṛthak pṛthak // prativargaṃ na cedviprā varaṇīyā vidhānataḥ / ṣaḍdaivatyaṃ tu sarvatra navadaivatyameva vā // khyāto mahālayaḥ sadbhiḥ ṣaḍvidho 'pi mahālayaḥ / evameva prakartavyo nānyathā taṃ samācaret // sakṛnmahālayaḥ caredyadi viśeṣeṇa nānādaivatakena vai / sakṛnmahālayaḥ so 'yaṃ sa bhavetkiṃ tu sa smṛtaḥ // gayāśrāddhasamaḥ ko 'pi kathitaḥ paramo mahān / anirvācyo 'khilaiḥ śāstrair mahāśrāddhaviśeṣakaḥ // tādṛśaśrāddhakartā 'pi ṣaḍdaivatyena saṃyutam / navadaivatakenāpi viṣṇunā vā samanvitam // dhurilocanasaṃyuktaṃ kuryācchrāddhaṃ mahālayam / sakṛtpakṣeṇa vā pūrva proktapakṣeṣu yena vā // pakṣeṇa kenacitkuryāt sa mahālayakṛdbhavet / na cedayaṃ gayāśrāddha tulitaṃ yaṃ ca kaṃcana // puṇyaṃ śrāddhaviśeṣaṃ vai kuryādeveti sā śrutiḥ / mahālayasya bharaṇyādīnāṃ ślāghyatvam dine dine gayātulya bharaṇyāṃ gayapañcakam // daśatulyaṃ vyatīpāte pakṣamadhye tu viṃśatiḥ / dvādaśyāṃ śatamityāhur amāyāṃ tu sahasrakam // mahālayakālaḥ āṣāḍhīmavadhiṃ kṛtvā yasyāḥ pakṣastu pañcamaḥ / mahālaya iti proktaḥ pitḥṇāṃ śrāddhasaṃpade // yatināṃ mahālayaḥ tatra pakṣe yatīnāṃ tu dvādaśyāṃ śrāddhamācaret / durmṛtānām caturdaśyāṃ viśeṣeṇa durmṛtānāṃ caretkriyām // sumaṅgalyāḥ sumaṅgalīnāṃ kathitaṃ navamyāṃ śrāddhamekakam / aśrotriyakalatrāṇāṃ yāvattadbhartṛvartanam // prāṇiloke tatastattu kuryādvā na tu vā dvayam / etadasti hyanuṣṭhānaṃ sakṛnmahālaye tu cet // yāvatpaitṛkadharmāḥ syus tulitastena sa smṛtaḥ / atīto yadi pakṣaḥ sa tadbhinne 'parapakṣake // tadanyasmin tādṛśe vai tadanyasmin tathāvidhe / yāvattu vṛścikastiṣṭhet tāvattattu samācaret // adarśane vṛścikasya jāte tatpitaraḥ param / dhanurmāse tu saṃprāpte śrāddhākaraṇamīkṣya vai // sadyaḥ śāpapradānāyod yuktā eva bhavanti vai / tāvadeva tato bhaktyā śrāddhaṃ mahālayākhyakam // vidhinaiva prakurvīta na ceddoṣo mahān bhavet / yena kena prakāreṇa tataśca śrāddhamekakam // kuryādeva pituḥ śrāddha tulyaṃ pratyabdameva vai / mahālaye pare 'hani tarpaṇam pratyabdadharmā nikhilāḥ sakṛnmahālayasya te // bhaveyureva tasmāttu pare 'hanyeva tarpaṇam / śrāddhe yāvanta uddiṣṭās tatpare 'hani tān yajet // ravyudayātpūrvaṃ tarpaṇam taccheṣatiladarbhaistu pūrvaṃ sūryodayasya vai / pranaṣṭapitṛkaścettu tarpaṇasyādhikāryayam // sa pranaṣṭaprasūrnityaṃ tarpaṇe 'dhikṛto bhavet / jīvatpitṛkaśrāddham māsiśrāddhe pitṛyajñe nāndīśrāddhe ca santatam // jīvattāto 'pi kartā syād ā homātkaraṇaṃ smṛtam / pūrvadvaye tu satataṃ nāndīśrāddhaṃ tu sarvadā // yeṣāmeva pitā dadyāt tebhyo dadyāttu tatsutaḥ / tāte bhraṣṭe ca saṃnyaste rugṇe rogaikapīḍite // yatkartavyaṃ tena karma paitṛkaṃ tatsutaścaret / śrāddhe vaidikāgnyadhikāriṇaḥ pitroḥ śrāddhaṃ svapatnyāśca sapatnīmātureva ca // mātāmahasya tatpatnyāḥ śrāddhamaupāsane bhavet / tadbhinnānāṃ tu sarveṣāṃ śrāddhaṃ syāllaukikānale // aputrāṇāṃ pitṛvyānāṃ bhrātḥṇāmagrajanmanām / tatpatnīnāṃ ca sarvāsāṃ laukikāgnau yathāvidhi // avaśyatvena kartavyaṃ na tyājyaṃ dharmato 'khilaiḥ / pratyabdaṃ śrāddhamātraṃ syāt pitṛśrāddhasamānataḥ // aṣṭakāmāsiśrāddham māghakṛṣṇāṣṭamī yasyāṃ rātrau kuryātsamantrakam / homaṃ dadhyañjalistasyā pūpasya sthānake tataḥ // navamyāṃ tu tato bhaktyā śrāddhaṃ kuryādvidhānataḥ / māsiśrāddhavidhānena tāvanmātreṇa kevalam // tāni śiṣṭāni sarvāṇi hy ekādaśa kilā 'ṣṭakāḥ / kṛtā eva bhavennūnaṃ laghūpāyo 'yamucyate // aṣṭakāsu yathā darśa śrāddhato 'khilapaitṛkāḥ / kṛtaprāyā iti tathā laghūpāyaḥ prakīrtitaḥ // sarvāṇi pṛthageva syuḥ kāryāṇi niyamena vai / aṣṭottarāṇi khyātāni kadācittu viśeṣataḥ // asamarthasya tu prokto laghūpāyastu kaścana / samarthastu yathākalpaṃ pratisaṃvatsaraṃ dvijaḥ // sarvāṇi kuryācchrāddhāni na ceddoṣaśca kīrtitaḥ / śrāddhaprayogaḥ śrāddhaprayogaśca mayā kṛtsna evocyate 'dhunā // nimantraṇam nimantraṇaṃ ca pūrvedyuḥ prakartavyaṃ vidhānataḥ / nimantraṇārhāḥ viprāṇāṃ vedināṃ nityaṃ kāryaṃ nā 'vedināṃ tarām // kukṣau tiṣṭhati yasyānnaṃ vedābhyāsena jīryate / kulaṃ tārayate teṣāṃ daśa pūrvān daśā 'parān // vedādhyāyī tu yo vipraḥ satataṃ brahmaṇi sthitaḥ / sācāraḥ sāgnihotrī ca so 'gnirvai kavyavāhanaḥ // vedahīnanimantraṇe mantrapūtaṃ tu yacchrāddham amantrāya prayacchati / tadannaṃ tasya kukṣisthaṃ rudatyeva na saṃśayaḥ // śapatyenaṃ pradātāraṃ svasya taṃ tādṛśaṃ kila / yajanaṃ ca pradātāraṃ tadannaṃ taddhṛdi sthitam // yāvataḥ piṇḍān khalu sa prāśnāti haviṣo 'lpakaḥ / tāvataḥ śūlān grasati prāpya vaivasvataṃ yamam // dātṛhastaṃ ca chindanti jihvāyamitarasya ca / paśyataścakṣuṣī caiva śṛṇvataḥ śrotrayugmakam // durlabhāyāṃ svaśākhāyāṃ bhoktḥnanyānnivedayet / svaśāravīyaḥ ślāghyaḥ pitroḥ śrāddhe viśeṣeṇa svaśākhīyānnivedayet // kanyādānaṃ pitṛśrāddhaṃ śuddhakacchebhya eva ca / pradeyaṃ syātprayatnena nāsatkacchebhya eva vai // abhojyāḥ rogayuktaṃ duṣṭabuddhiṃ duṣṭacāritratatparam / sadoṣakaṃ ca sadveṣaṃ kunakhaṃ śyāvadantakam // nityā 'prayatavarṣmāṇaṃ durvarṇaṃ ca kurūpiṇam / nakṣatrajīvanaṃ dāsa kṛtyaṃ śūdraikajīvinam // śūdraikayājakaṃ śūdra puṣṭaṃ śūdraniketanam / śūdrapratigrahaparaṃ nityayācakameva ca // tathā pallavikaṃ krūram ātmasaṃbhāvinaṃ śapam / atimāninamagrāhyaṃ niṣkriyaṃ vedanindakam // vedavikrayiṇaṃ nityaṃ grāmayājakameva ca / brahmavidveṣiṇaṃ caiva brahmasvaharaṇonmukham // paradāraparaṃ duṣṭaṃ paradāraikacintakam / tyaktabhāryaṃ dattaputraṃ putravikrayiṇaṃ tathā // mātāpitrorupoṣṭāraṃ gurudrohiṇameva ca / dhanasaṃgrahaṇodyukta mānasaṃ dhaninaṃ kaṭum // nirdayaṃ dānavimukhaṃ nāstikaṃ paradūṣakam / maṇikārasvarṇakāra rajakādipurohitam // adhikāśamatṛptaṃ ca durvādaṃ dāmbhikaṃ jaḍam / vedakarmatyāgapūrva śāstramātrakṛtaśramam // nāstikaṃ kiṃbhaviṣyanta mṛṇinaṃ tyaktavedakam / tyaktasnānaṃ tyaktasaṃdhyaṃ nivṛttakṣurakarmakam // kṛtārdhakṣurakarmāṇaṃ tucchaṃ vikasitamehanam / phalguṃ kubjaṃ tathā cāndhaṃ badhiraṃ bhrāntamulbaṇam // unmattaṃ durbalaṃ sannaṃ kopinaṃ kunakhaṃ ratam / kuṇḍakaṃ golakaṃ vrātyam aśuciṃ parasūtakam // parānninaṃ parādhīnaṃ karṣakaṃ vārdhuṣiṃ vṛṣam / nṛpavṛttiṃ vaiśyavṛttiṃ śūdravṛttiṃ durāśayam // atyantacapalaṃ śrāntam avīrāpatimeva ca / tathaiva garbhiṇīnātham abhojyānnaṃ durāgasam // aśrotriyasutaṃ kāru dhṛtavastraṃ ca duḥśaṭham / gāyakaṃ vraṇinaṃ kṣudra bhāṣiṇaṃ tucchabhāṣakam // hāsyakāraṃ naṭaṃ nāṭya vidyaṃ buruḍakṛtyakam / kṣudrajīvaṃ kāryajīvaṃ nityavetanajīvinam // na bhojayetprayatnena nimantraṇadinātparam / dinatrayaṃ varjayityā vṛṇuyādaticaryayā // anumāsikabhoktāraṃ pakṣamātraṃ parityajet / ūnamāsikabhoktāraṃ māsamātraṃ parityajet // nagnaśrāddhe varṣamātraṃ navaśrāddhe tadardhakam / ṣoḍaśe sārdhavarṣaṃ tu sapiṇḍe ca dvivatsaram // varjayitvā dvijaṃ paścād grāhayecchrāddhakarmaṇi / śūdrāmaśrāddhagaṃ samyak tyajedvarṣatrayaṃ tathā // nṛpavaiśyaśrāddhabhissā bhakṣakaṃ santataṃ tarām / varjayedabdamātraṃ tu grāmacaṇḍālakarmasu // āmaśrāddhagṛhītāraṃ taddine nāvalokayet / divārātramasaṃbhāṣyo divākīrtyapurohitaḥ // puṇyakāle tvasaṃbhāṣyaḥ kulālānāṃ purohitaḥ / bhānuvāre bhaumavāre śukravāre ca santatam // asaṃbhāṣyaḥ prayatnena parasaunapurohitaḥ / parvaṇoryogakāleṣu dvijaveśyāpurohitaḥ // nāvekṣyā eva caite vai yadi dṛṣṭāstadā tadā / agnermanve 'nuvākasya paṭhanātkṛtakṛtyatā // tīrthapratigrahī dṛṣṭo yadi śrāddhadine tarām / tīrthajīvī tadāvāsī tatpurohita eva ca // yadā dṛṣṭastadā sūryaṃ paśyemeti vilokayet / varaṇam tripūrṣacaryāvṛttāntaḥ spaṣṭo yasya bhavettarām // tādṛśaṃ prayataṃ dvāntam alolupamadāmbhikam / yadṛcchālābhasantuṣṭaṃ śrotriyaṃ vedinaṃ śucim // nityāgniṃ pūrvavayasaṃ sudhiyaṃ satkulodbhavam / tasmātpratyupakāraika rahitaṃ sumukhaṃ dvijam // samīkṣya varayetsamyag brāhmaṇaṃ śrāddhakarmaṇi / ādau saṃkalpya prayataḥ sapavitrakarastathā // darbhapāṇiḥ kṛtaprāṇāy āmo 'tvaratarastarām / akrodhanaśca sumukho vācā saṃkalpamācaret // deśaṃ kālaṃ ca saṃkīrtya tathā ca prakṛte tataḥ / pitḥn devān prākṛtānvai samuddiśya ca prākṛtam // kariṣye karma caiveti saṃkalpaṃ prathamaṃ caret / prasādāya darbhadānam viśveṣāmatra devānāṃ sthānamāhavanīyake // kṣaṇaṃ kṛtvā prasādo 'dya karaṇīya udīryate / ityevaṃ dakṣiṇe haste dadyāddarbhān dvijasya vai // etaddhai varaṇaṃ proktaṃ pitḥṇāmevameva vai / maṇḍalapūjā kṛtvā tu varaṇaṃ paścād oṃ tatheti ca codite // kṛtvā tu maṇḍalaṃ śuddhaṃ gomayena vidhānataḥ / maṇḍalaṃ pūjayitvādau daivaṃ paitṛkameva ca // maṇḍalātpaścime bhāge brāhmaṇe svāgatīkṛte / tatraiva visṛjetpādyaṃ kṣālayenmaṇḍalopari // gulphayoradhaḥ kṣālanam pādaprakṣālanaṃ śrāddhe varaṃ syādgulphayoradhaḥ / pitḥṇāṃ narakaṃ ghoraṃ romasaṃsaktavāriṇā // yadi syādromasaṃsaktaṃ pādaprakṣālane bhavet / taddoṣaparihārāya ājānu kṣālayetparam // ācamanaprakaraṇam ādāvantye ca pādye ca viṣṭare vikire tathā / ucchiṣṭapiṇḍadāne ca ṣaṭsu cācamanaṃ smṛtam // kartuḥ pūrvaṃ bhokturācamane kartā 'nācamya yadbhoktā kuryādācamanakriyām / śuno mūtrasamaṃ toyaṃ tasmāttatparivarjayet // devādibhojanadik udaṅmukhastu devānāṃ pitḥṇāṃ dakṣiṇāmukhaḥ / pradadyātpārvaṇe sarvaṃ devapūjāvidhānataḥ // varaṇatrayakālaḥ kecidrātrau tu pūrvedyus taddine prātareva ca / kutape taddine bhūyas trivāraṃ śrāddhamūcire // sakṛdeveti tajjāmi tayā śrāddhaṃ prakurvate / tatsthāne varaṇaṃ kṛtvā śrāddhaṃ sarvaṃ prakurvate // oṃ bhūrbhuvaḥ suvariti svāhāntamantro vai tataḥ / viṣṭaraḥ ayaṃ vo viṣṭaraśceti pradadyādviṣṭaraṃ tathā // svadhāśabdaṃ pitṛsthāne sarvatraivaṃ vidhīyate / anenaiva tu mantreṇa tatpūjā vihitā parā // ayaṃ hi paramo mantraḥ pitḥṇāmarcane mahān / prayoktavyaḥ śrāddhadine mantrāḥ prākṛtamātṛkāḥ // viśvān devān pitḥnvāpi saṃbudhyoccārya tatparam / pūrvoktenaiva mantreṇa viṣṭaraṃ pratipādayet // ṣaṣṭhyantenāsanaṃ dadyāt kṣaṇaśca kriyatāmiti / kṣaṇaṃ dadyāttu darbheṇa hastasaṃsparśanena vā // prāpnuvantu bhavantaśca tārapūrveṇa vai vadet / arghyaṃ kṛtvā kṛtaḥ proktaḥ kartavya iti cettataḥ // darbhānāstīrya bhūpṛṣṭhe tatra pātramadhobilam / nikṣipya taduparyevaṃ darbhairācchidya vai tataḥ // uddhṛtya prokṣya tatpātre yavānnikṣipya śambaram / bhūrbhuvaḥsuvarāpūrva gandhākṣatasumādikam // tatra nikṣipya taccāmbhas taddhaste 'rghyaṃ pradāpayet / āvāhanaṃ ca tatpūrvaṃ paraṃ vā tatkṛtākṛtam // yadi kartavyadhīḥ syāccet tadā vyāhṛtibhiścaret / yā divyā iti vā no ced devā vo 'rdhyamiti bruvan // dadyāttamarghyaṃ devebhyaḥ pitṛbhyaśca krameṇa vai / āvāhane viśvedevā uśantastviti yugmakam // ubhayatra prakathitaṃ kecanātrāparāmṛcam / viśvedevāsa ityekāṃ viśvedeveti vai parām // āgacchantviti tāṃ cāpi devārthe prajapanti vai / pitṛsthāna uśantastvā āyantu na itīva vai // prajapeyuḥ kecanātra tadetat kathitaṃ param / kṛtākṛtaṃ prakathitam anuktābādhakaṃ na tu // vedamātrānuktitastu gandhākṣatayavādikam / dhūpadīpadukūlādi kṛtsnaṃ yajñopavītakam // sarvaṃ vyāhātebhirdadyāt tūṣṇīṃ vā tadyathāruci / agnaukaṇāma tato 'gnau karaṇaṃ kuryād yadi pūrvaṃ svasūtrataḥ // anuktamantraiḥ kāścittu kṛtāḥ syustāḥ kriyāstataḥ / tatpūrvakṛtasaṃkalpa karmamadhyādhikatvataḥ // punaḥsaṃkalpaprakaraṇam tatkiṃcidviguṇībhūyāt tadvaiguṇyata eva vai / punaḥ saṃkalpayitvaiva tatpūrvakakriyāṃ caret // sarvatraivaṃ vijānīyāt tattatsaṃkalpakarmasu / na cedekasya saṃkalpa ekadhaiva bhaveddhi vai // āsamāptervidhānena prakṛte paitṛke kila / anuktamantrapaṭhanāt punaḥ saṃkalpamācaret // yadyuktamantramātreṇa yatkarma calati sthale / tatkarmamadhye na punaḥ saṃkalpaḥ prabhaveddhi vai // tasmātsaṃkalpayitvā 'tha cāśaikaraṇamārabhet / pariveṣaṇaprakārapaurvāparyam saṃparistīrya vidhinā darbhaistairdakṣiṇāgrakaiḥ // annamādāya pakvāttu copastīrya tataḥ punaḥ / mekṣaṇenānnamādāya mantrametaṃ śrutīritam // pratikalpaikapaṭhitaṃ somāyeti huneddhaviḥ / taccheṣeṇa yamāyeti agnayeti ca tatparam // uddeśatyāgamātraṃ ca prācīnāvītinaiva vai / samuccārya punaścaiva pariṣicyāpradakṣiṇam // amantrakaṃ vidhānena tadannaṃ śiṣṭamuddhṛtam / ardhaṃ kṣipedviprapātre datvā hastodakaṃ tataḥ // daivapātre 'bhighāryātha pūrvavacca vidhānataḥ / annaṃ ca pāyasaṃ bhakṣyaṃ vyañjanāni phalāni ca // payo madhu ghṛtaṃ cānte sūpaṃ tu pariveṣayet / agre sūpadāne yadi sūpādatha punar vastu syātpariveṣitam // tadrākṣasaṃ bhavecchrāddhaṃ tathā tasmānna cācaret / rakṣoghnamantram annamājyenābhighārya gāyatryā prokṣya tatparam // dadhinānnaṃ ca pracchādya cāhamasmīti sūktakam / prapaṭhedatra vidhinā rākṣoghnaśrutimadhyagam // yena kenāpyuccāraṇamasamarthasya svayaṃ yadyasamarthaścen mantroccāraṇakarmaṇi / yena kena ca vipreṇa vācanīyaṃ prayatnataḥ // naite mantrā yājamānā atroktāḥ kila karmaṇi / rākṣasānāṃ vināśāya vedaghoṣaḥ praśasyate // sa ghoṣo brāhmaṇaiḥ kartuṃ śakyate prakṛte kila / uṣṇaṃ dātavyam annaṃ vastūni yānīha pātreṇa saha kevalam // cullisthāni bhaveyurhi tebhyaḥ pātrebhya eva vai / darvimyaśca samuddhṛtya svalpaṃ svalpaṃ yathoṣmakam // yadā bhavettadā tatra viprebhyaḥ pariveṣayet / ūṣmabhāgā hi pitaraś coṣmaśūnyaṃ na paitṛkam // bhavedeva na sandehaḥ paścādannaṃ yathā purā / viprahaste jalaṃ datvā gāyatryā prokṣya vai tataḥ // yadaivāhavanīyaṃ vai dakṣiṇāgniṃ vidhānataḥ / nityaṃ vai gārhapatyaṃ ca pariṣiñcati mantrataḥ // satyaṃ tvartena vidhinā brāhmaṇaṃ pariṣicya vai / pṛthivī teti tatsarvam abhimṛśya tataḥ punaḥ // samupasparśayitvātha pitrādibhyo nivedayet / pradhānametaddhomaśca samupasparśanaṃ punaḥ // mantrāḥ vācyāḥ etanmantratrayaṃ vācā yajamānaḥ samuccaret / etanmantratrayaṃ śrāddhe pradhānakamihocyate // tathā piṇḍapradānasya mantrāḥ kecana coditāḥ / etaduccāraṇāśaktau vyarthaṃ śrāddhaṃ bhavetkila // tasmādyatnena mahatā homāgneya iti trayam / dvayaṃ vātha punaścaikaṃ pṛthivī teti kiṃcana // annābhimarśane proktam amṛtopastarāṇakam / pañca prāṇāhutau mantrāḥ prāṇāyetyādikā parāḥ // yathāvadeva vācā te pravācyā śrāddhakarmaṇi / na cecchrāddhaṃ bhavennaitad etairmantrairbhaveddhi tat // paścātpiṇḍapradāne 'pi mantrā vācyāśca bhaktitaḥ / mantravaikalpanāśāya vedaghoṣaḥ bhojane samupakrānte vedaghoṣaṃ prayatnataḥ // kārayedvipramukhataḥ ṛgyajuḥsāmabhistarām / tena vaikalyadoṣā ye rakṣobhiḥ parikalpitāḥ // sadyo naṣṭā bhaveyurhi tasmādeva tathācaret / yathānyaghoṣo viprāṇāṃ śṛṇuyānnātra kevalam // tathā ghoṣaḥ prakartavyaḥ svayaṃ paramukhāttathā / yatnātkārayitavyaśca na ceddoṣo mahān bhavet // vedoccāraṇasāmarthya vikalo yadi tatkaraḥ / namo vaḥ pitaro mantra mātraṃ bhaktyā japettu vai // idaṃ viṣṇurvyāhṛtīrvā gāyatrīṃ vā vidhānataḥ / viṣṇorarāṭamantre vā gāyatrīṃ vaiṣṇavīmapi // na cettu pauruṣaṃ sūktam athavā taṃ triyambakam / ā vo rājānamantraṃ vā madhutrayamathāpi vā // namo brahmaṇyamantraṃ vā daśa śāntiṣu kāmapi / svādhīnā tāmṛcaṃ no ced gāyatrīṃ sarvaśūnyadām // pratadviṣṇumantramirā vatī dhenumatīti ca / yajamānaḥ svayaṃ prītyai pitṛbhyo pravadettarām // bhojanānte ca saṃpannaṃ pradadetpurataḥ sthitaḥ / tṛptāḥ stheti dvivāraṃ tad uktvā dadyāttadannakam // tatraiva vikiretpātra samīpe tatpuraḥ sthitaḥ / ucchiṣṭapiṇḍaṃ ca dadyād uttarāpośanaṃ tataḥ // sarvāṇyetāni śiṣṭānām ācāreṇa na coktitaḥ / sūtrakārasya vedasya kṛte 'bhyudayamucyate // akṛte pratyavāyo na punaranyāni kevalam / tattatkriyāviśeṣeṣu tūṣṇīkaṃ vedamantrakaiḥ // atrānuktairmahākāla vilambo bādhakāya vai / bhavedeva na sandehaḥ śrāddhamantro ya īritaḥ // tanmātrasya samīcīna proktyai tatkarma sādhu vai / bhavetkilānyathā taddhi kiṃ bhavediti sādhubhiḥ // samyagālocanīyo 'to śrāddhamantroktimātrataḥ / yāvān kālavilambaḥ syāt tāvānevātra kevalam // prāmāṇiko hi tadbhinno 'vihitaśca vidhānataḥ / karmaṇo bādhakāyaiva sādhakāya bhavenna tu // tasmādvidvān sūtraveda vihitaṃ yāvadeva vai / tāvadeva prakurvīta sarvasaukhyāya kevalam // ātmano brāhmaṇānāṃ ca bhoktḥṇāṃ śāstravartmanaḥ / śāstravirodhi tyājyameva yathāvadeva kurvītā -dhikaṃ śāstravirodhi yat // sarvaṃ samyakparityājyaṃ vihitaṃ yattadācaret / viprāṇāṃ bhojanātpaścāt tacchāstrādhikakṛtyataḥ // samāgatātpunaḥ proktaḥ saṃkalpo nānyathācaret / apāṃ madhyena cācchindya darbhān mūlaiḥ sakṛddhataiḥ // śundhantāṃ pitaraḥ prokṣya āyantvityabhimantrya ca / sakṛdācchinnamantreṇa saṃstīryaiva tataḥ punaḥ // mārjayanteti mantreṇa tato dadyāttilodakam / sakṛdācchinnadarbheṣu triṣu sthāneṣu tatparam // etatteti ca mantreṇa dadyātpiṇḍatrayaṃ punaḥ / yanme māteti mantraṃ tat pitṛbhya iti vai punaḥ // atra pitaro 'mutra ca amī madamataḥ param / ye samānāstato bhūyo yena jātāstataḥ param // vīraṃ dhatteti tatprāśyā -ghrāya vā tatparaṃ punaḥ / mārjayanteti mantreṇa pūrvavacca tilodakam // datvāñjanābhyañjane ca vāsaśchitvā vidhānataḥ / namo va iti mantreṇa namaskārān samācaret // gṛhānna iti mantraṃ ca ūrja vahantīmanuṃ tataḥ / uttiṣṭhata pitaro mano nvāhuveti mantrakam // punarna iti bhūyaśca yadantarikṣamiti vai / mantrān japtvā krameṇaivaṃ piṇḍāṃstānpūjayettataḥ // pitṛpiṇḍārcanaṃ yaistu kriyate darbhapatrakaiḥ / taṇḍulairakṣataiḥ puṣpais tilairapi yavaistathā // prīṇitāḥ pitarastena yāvaccandrārkamedinī / putrakalatrādibhiḥ pitṛpradakṣiṇanamaskārāḥ vāsobhiḥ pūjayetpiṇḍān yathāśaktyā vicakṣaṇaḥ // dakṣiṇābhiśca tāmbūlair dhūpadīpādibhistathā / pradakṣiṇanamaskāraiḥ putrapautrādibhiḥ saha // kalatraiḥ parivāraiśca na cettasya kulaṃ tarām / na vardhate kṣīyate ca kāle kāle śanaiḥ śanaiḥ // ta eva piṇḍāḥ pitaras tadrūpeṇa sthitāḥ param / bhaveyuḥ pūjanārthāya nātra kāryā vicāraṇā // apratyakṣā hi pitaro vāyurūpaṃ samāśritāḥ / ākāśarūpamāpannāḥ kālabhedeṣu santatam // nityamākāśarūpāste śrāddhakāleṣu bhaktitaḥ / samāhūtāstadā sadyo vāyurūpaṃ samāśritāḥ // samāyānti manovegāt piṇḍakāle tu te punaḥ / tatpraviśyaiva putrāṇāṃ hitāya kṣaṇamañjasā // tiṣṭhanti kila tatpūjā svīkārāya tato yatan / tatpūjāṃ vidhinā kuryāt tataścetputrakāmukaḥ // madhyamapiṇḍaṃ parimṛjya prayacchenmadhyamaṃ piṇḍaṃ dharmapatnyai samantrakam / ādhatta pitaraśceti tataḥ sā niyatā śuciḥ // pragṛhyāñjalinā bhaktyā prāṅmukhī maunamāśritā / taṃ prāśya vidhinācamya tatpaścāttu trirātrakam // kurvantī bhojanaṃ bhartur mukteḥ paścātsakṛcchuciḥ / muditā harṣitātīva duḥkhitā malinā tathā // bhāvayantī mahārudraṃ taṃ kālaṃ ninayedapi / tāvanmātreṇa ca tataḥ sā putraṃ puṣkarasrajam // labhate nātra sandeho yadi sā syādrajasvalā / śrāddhadine śūdrabhojane na śūdraṃ bhojayecchrāddhe gṛhe yatnena taddine // śrāddhaśeṣaṃ na śūdrebhyo na dadyāttu khaleṣvapi / pitṛbhojanapātrasya khananam piturucchiṣṭapātrāṇi śrāddhe gopyāni kārayet // khanitvaiva vinikṣipya yathā śrāddhe na gocaram / sodakumbham kṛte 'kṛte vā sāpiṇḍye mātāpitroḥ parasya vā // tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ / adaivaṃ pārvaṇaśrāddhaṃ sodakumbhamadharmakam // kuryādābdikaparyantaṃ saṃkalpavidhinānvaham / kuryādaharahaḥ śrāddham amāvāsyāṃ vinā sadā // yatsodakalaśaśrāddhaṃ na kuryādanumāsike / prathamābde na tilatarpaṇam prathamābde na kartavyaṃ tilatarpaṇamityapi // sapiṇḍīkaraṇātparaṃ śrāddhāṅgatarpaṇam yadetattattu kathitaṃ vatsarābde sapiṇḍane / ekādaśe dvādaśe vā sapiṇḍīkaraṇaṃ yadi // kṛtaṃ cettatpuraṃ samyak sadyaḥ śrāddhāṅgatarpaṇam / kurvītaiva tathā darśaṃ pratimāsaṃ pṛthak pṛthak // akṛte tarpaṇe bhūyaḥ pitarastasya kevalam / bhaveyurduḥkhitā ghoraṃ punaḥ pretatvaśaṅkayā // teṣāṃ śaṅkānirāsāya māsikeṣvaṅgatarpaṇam / śrāddhānte vidhinā kāryaṃ sadya eva na saṃśayaḥ // pratimāsaṃ tadā darśaṃ yacchrāddhaṃ tarpaṇādikam / asaṃśayaṃ prakurvīta na ceddoṣo mahān bhavet // śrāddhamukteḥ paraṃ teṣāṃ dvijānāṃ karaśuddhaye / tilairhastodakaṃ kāryaṃ ṣaḍvāraṃ darbhapuñjataḥ // na cettatkaraśuddhiśca na bhavedeva kevalam / madgotraṃ vardhatāṃ deva pitḥṇāṃ ca prasādataḥ // iti brāhmaṇapādeṣu saparyāṃ tāṃ tadācaret / viśvedevaprasādaṃ ca pitḥṇāṃ ca prasādakam // svīkṛtya śirasā gṛhya devāśca pitarastataḥ / svasti brūteti vācoktvā hy akṣayodakamityapi // astvityapi ca taddhaste śambaraṃ satilākṣatam / yathākrameṇa dadyācca vācayiṣye svadhāṃ tathā // svāhāmapi ca saṃprārthya vācyatāmiti taistataḥ / saṃproktastu ṛce tveti dhārāṃ tāṃ pravadetparām // pitṛbhyaśca prathamataḥ pitāmahebhya eva ca / prapitāmahebhyaśca tadvat svadhāstā vācyatāmiti // bruvantu ca bhavanto vai oṃ svadhāmiti vai vadet / saṃpadyantāṃ svadhāśceti devāścāpi tathā punaḥ // prīyantāṃ pitaraḥ paścāt pitāmahāstataḥ kila / prapitāmahāśca pitaras taddhaste salilaṃ kṣipet // pitḥṇāṃ rajataṃ, devānāṃ svarṇam tataḥ śrāddhaikasādguṇya hetave dakṣiṇāṃ mudā / yathāśaktyā pradadyācca pitḥṇāṃ rajataṃ param // hiraṇyaṃ cāpi devānāṃ vājevājeti vai vadet / uttiṣṭhateti pitaraḥ anugacchantu devatāḥ // ityudvāsya tu tān paścād annaśeṣo 'khilaḥ punaḥ / kriyatāṃ kimiti prokte ceṣṭaiḥ sa upabhujyatām // ityuktastu tato bhūyaḥ svāduṣaṁ sada ityataḥ / upasthānaṃ pitḥṇāṃ tu kuryātprāñjalinā dvijaḥ // teṣāṃ tāmāśiṣaṃ gṛhya praṇipatya vidhānataḥ / anuvrajya vidhānena svagṛhasyāntime tyajet // na cetsarvatra tāḥ proktāḥ parā vyāhṛtayaḥ śivāḥ / na cettu vāmadevāya mantraṃ paramamuttamam // pravadettena manunā yadyadvaiguṇyamāgatam / karmamadhye paitṛke 'smin jñānājñānata eva vai // kartṛbhoktṛmahādoṣa dravyakālādisaṃbhavāḥ / lobhamohājñānacitta kāyakṛtyaviśeṣajāḥ // mahāparādhāḥ sukrūrāḥ parīhāraikavarjitāḥ / te sarve smaraṇāttasya mahāmantrasya vaibhavāt // sadyo vilayamāyānti karmasādguṇyamapyati / prabhavetsadya evaivaṃ tasmāttu manumuttamam // namodvādaśasaṃyuktaṃ paṭhanīyaṃ sakṛtkila / tāvanmātreṇa tatkarma paramaṃ tṛptikārakam // acchidraṃ sadguṇaṃ sāṅgaṃ vikalaikavivarjitam / pratyavāyaikarahitaṃ gayāśrāddhaśatādhikam // bhavatyeva na sandehas tasmāttanmantramuccaret / ucchiṣṭādi śrāddhe sapta pavitrāṇi ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ pretaparpaṭam // śrāddhe sapta pavitrāṇi dauhitraḥ kutapastilāḥ / payaso vatsapītatvād ucchiṣṭamiti nāma tat // bhagīrathaprārthanayā tadgaṅgātyavalepahā / tirodhānaṃ jaṭāraṇye kṛtvā tāmadharadyataḥ // tannirmālyaṃ tato gaṅgā sā prītyai paramā smṛtā / sā nityaśuddhā tadyogād gaṅgā patitapāvanī // nirdoṣā saiva kathitā tadbhinnā sapta yāśca tāḥ / aśuddhāśca kadācitsyuḥ śivāṅgapatitā tu sā // atyantaikapavitrā hi nānyā vai tatsamā sarit / tadīyodakasaṃbandhād yatpitryaṃ karma tattu vai // apavitrasahasrebhyo muktaṃ sadyo bhaviṣyati / pitaro nityatṛptāste naṣṭakṣutkāḥ pitāmahāḥ // pārameśvarasāyujyaṃ labhante prapitāmahāḥ / apyanye kulajā eva syuste kulasahasrakam // taccāpi vaiṣṇavaṃ dhāma tatkṣaṇātprāpitaṃ bhavet / trirātraphaladā nadyaḥ puṇye tadayanadvaye // ardhodaye mahodaye cakrike grahaṇe tathā / padmakāpilaṣaṣṭhyāṃ vā punaranyeṣu tāḥ punaḥ // vidhiprayatnaracitā 'vagāhanajapādikaiḥ / phalapradā hi sarito na tathā jāhnavī śivā // darśanasparśanadhyānair jantūnāṃ janmamocanī / taduttarakṣaṇādgaṅgā tadbhārgatanusaṃbhavā // siṃhakarkaṭayormadhye sarvā nadyo rajasvalāḥ / dinatrayamasaṃspṛśyās tatrādau yāḥ saridvarāḥ // mahānadyaḥ godāvarī bhīmarathī tuṅgabhadrā ca veṇikā / tāpī payoṣṇī divyā syur dakṣiṇe tu saridvarāḥ // pāvanī narmadā caiva yamunā ca mahānadī / sarasvatī viśokā ca vitastā ca tathā punaḥ // dakṣiṇāyanakāle tu saṃprāpte cāvagāhanāt / paraṃ tridinaparyantaṃ bhaveyustā rajasvalāḥ // na tu sā śambhusaṃbandhān nityaśuddhā prakīrtitā / jāhnavī saritāṃ mukhyā sarvalokaikapāvanī // hlādanī pāvanī kāmā kāmanīyā kalāvatī / karakā kaluṣaghnī yā nāgāścaitāsturīyakāt // divasāt prabhṛti proktās tisro rātrī rajasvalāḥ / saptamīprabhṛti hyevaṃ saritaḥ kāścanāparāḥ // nalinī nirmalā nārā gurvī garbhā garā dharā / kṣurikā kāśikā śyāmā daśa proktā rajasvalāḥ // dāridryanāśinī deyā bāhudā bahulā balā / śarmiṣṭhā śayanā svāpā nava nadyo rajasvalāḥ // daśamīprabhṛti proktās tisro rātrīrmanīṣibhiḥ / taptā tāpā tāpasā ca viśvāmitrā bṛhadvarā // dhenā senā sanā somā nava nadyo rajasvalāḥ / trayodaśīprabhṛtyetā kathitāstā rajasvalāḥ // kalikā varuṇā vāmā somadā mahilā kalā / tvaritā lulitā tārā ṣoḍaśaprabhṛti smṛtāḥ // tisro rātrīrāpagāstā mahāśuddhā rajasvalāḥ / gārutmatā gatimatī gatidā gaṇavāritā // guṇāḍhyā guṇadā śeṣā sapta nadyaḥ prakīrtitāḥ / ekonaviṃśatidina prabhṛtyetā rajasvalāḥ // śātadruśca śatadruśca varaṇī vāruṇī rasā / hiraṇyadā haimavatī gajavāsī manasvinī // rajasvalā navaitāḥ syur dvāviṃśatidināditaḥ / karatoyā kālatoyā varṣatoyā saradrasā // antarjalā kheyatoyā bṛhattoyā sravajjalā / pañcaviṃśatyādito vai vijñeyāstā rajasvalāḥ // aṣṭāviṃśatprabhṛti vai yāḥ kāścana janaiḥ kila / nadīti nityaṃ kathyante khanyante ca tadā tadā // nadīgāḥ sindhugā vāpi parvatādisamudbhavāḥ / yatra kutrāpi vā jātāḥ kṣudrā dīrghā jalairyutāḥ // varṣājalāśca khanana jalā lavaṇaśambarāḥ / sarvāstāḥ kathitāḥ sadbhir māsānte syū rajasvalāḥ // viśeṣeṇādhunā proktāḥ sarvāsāṃ saritāmapi / prasaṃgāttatsvarūpasya māhātmyaṃ ca tathāvidham // uktaprāyaṃ vijānīyād yā vā nityajalāḥ punaḥ / uttamā iti tāḥ proktā nadīnāṃ sindhusaṃgataḥ // ādhikyaṃ tatprakathitaṃ puṇyakṣetrādinā tathā / kṣetraṃ cāpi tathā jñeyaṃ nadīyugmaikamelanāt // khananotpannasalilā tannyūnā kathitā tathā / khananāccādhikajalā tacchreṣṭhā vai smṛtākhilaiḥ // pañcayojanaparyanta pravahatsalilottamā / utpattiprabhṛtisthairya vahatsalilasaṃyutā // paramā cottamā ceti sā gaṅgeti ca phaṇyate / nadīnāṃ pravarā gaṅgā tajjalaṃ śrāddhakarmaṇi // pāvanaṃ paramaṃ proktaṃ vamanaṃ madhu cocyate / tatpretaparpaṭaṃ sākṣāt pitḥṇāṃ duḥkhavārakam // khaḍgapātraṃ hi kutapo dauhitro vā punaḥ smṛtaḥ / śivanirmālyataḥ śrāddha vaiguṇyaṃ tatpraśāmyati // punaḥkaraṇasaṃprāptau śivanirmālyayogataḥ / pranaṣṭaḥ prabhaveddoṣas te cātrāpi vadāmyuta // punaḥśrāddhaprakaraṇam vipravāntāvagnināśe piṇḍe ca vidalīkṛte / piṇḍagolakasaṃyoge dīpanāśe tathaiva ca // rajasvalānāthabhuktau buddhipūrvaṃ tathaiva ca / aśaucabhuktāvāśauci saṃsparśe homavismṛtau // atithau taddinabhrāntyā saṃkalpakaraṇe 'pi vā / ekasminneva divase pitrorvyatyāsataḥ kṛtaḥ // taddine copavāsaḥ syāt punaḥ śrāddhaṃ pare 'hani / ādyaśrāddhe tu bhuñjāna viprasya vamanaṃ yadi // yatte kṛṣṇeti mantreṇa homaṃ kuryādyathāvidhi / ṣoḍaśaśrāddhabhuñjāna brāhmaṇastu vamedyadi // pretāhutistu kartavyā laukikāgnau yathāvidhi / anumāsikādyucchiṣṭavamane anumāsike 'tra kartavya ucchiṣṭe vamanaṃ yadi // kabale tu subhuñjāne tṛptiṃ caiva vinirdiśet / amāvāsyāmāsike ca brāhmaṇo mukhaniḥsrutam // tathā mahālayaśrāddhe pitrādervamanaṃ yadi / pitāmahādivatkṛtvā śrāddhaśeṣaṃ samāpayet // ucchiṣṭocchiṣṭasaṃsparśe ucchiṣṭena tu saṃspṛṣṭo bhuñjānaḥ śrāddhakarmaṇi / śeṣamannaṃ tu nāśnīyāt kartuḥ śrāddhasya kā gatiḥ // tatsthānanāmagotreṇa hmāsanādi tathārcayet / annatyāgaṃ tataḥ kṛtvā pāvake juhuyāccarum // puruṣasūktena juhuyād yāvaddvātriṃśadāhutiḥ / homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet // akṛtvā tu samīpe tu brāhmaṇe vamanaṃ yadi / punaḥ pākaṃ prakurvīta piṇḍadānaṃ yathāvidhi // ucchiṣṭasparśanaṃ jñātvā tatpātraṃ ca vihāya ca / tatpātraṃ parihatyātha bhūmiṃ samanulipya ca // tasya śīghraṃ vidhāyaiva sarvamannaṃ praveṣṭayet / pariṣicya tataḥ paścād bhojayecca na doṣakṛt // anyonyasparśe śrāddhapaṅktau tu bhuñjānāv anyonyaṃ spṛśato yadi / dvau viprau visṛjedannaṃ bhuktvā cāndrāyaṇaṃ caret // ucchiṣṭocchiṣṭasaṃsparśe śunā śūdreṇa vā tathā / upoṣya rajanīmekāṃ pañcagavyena śudhyati // indrāya somasūktena śrāddhavighno yadā bhavet / agnyādibhirbhojanena śrāddhaṃ saṃpūrṇameva hi // indrāya somasūktena bhojaneneti ca trayam / vidhānaṃ kathitaṃ samyag vyavasthā hyatra cocyate // piṇḍadānātparaṃ yasya kasyacidbrāhmaṇasya vai / vamanācchrāddhavighne tu tadā sūktajapāddhi sā // śrāddhasaṃpūrṇatā jñeyā tatpūrvaṃ cettu daivake / pitāmahaviṣṇuvamane pitāmahe tatparasmin viṣṇvā vā vamane yadi // homenaiva tadā jñeyā dvayoryadi tadā punaḥ / tatsūktajapahomābhyāṃ śrāddhasaṃpūrṇatā smṛtā // darśādau chardane pitṛsthānasya viprasya vamane yadi darśake / punaḥ pākena tacchrāddha bhojanaṃ vihitaṃ tadā // ābdike vānumāse vā taddinopoṣaṇaṃ bhavet / pare 'hani punaḥśrāddhaṃ bhojanenaiva nānyathā // eka eva yadā vipro bhonane chardito yadi / ābdike tu pare 'hnyeva darśe vā yadi māsike // tathaivāgniṃ samādhāya homaṃ kuryādyathāvidhi / tatsthānanāmagotreṇa cāsanādi samarcayet // annatyāgaṃ prakurvīta tato 'gnau juhuyāccarum / prāṇādipañcabhirmantrair yāvaddvātriṃśadāhutiḥ // homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet / punaḥ pākena sadyo vai śrāddhasya karaṇaṃ smṛtam // darśādiṣveva kathitaṃ na pratyabde kathaṃcana / pratyabdasya pare 'hnyeva sthānaṃ viprasya tatsmṛtam // upavāsārthaḥ upāvṛttistu pākebhyo yastu vāso guṇaiḥ saha // upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ / aputrāsāpiṇḍyam patnyāḥ kuryādaputrāyāḥ patyurmātrādibhiḥ saha // sāpiṇḍyamanuyāne tu janakena sahātmajaḥ. / anugamane mṛtaṃ yānugatā nāthaṃ sā tena saha piṇḍanam // arhati svargavāse 'pi yāvadābhūtasaṃplavam / strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ // tredhā vibhajya tatpiṇḍaṃ kṣipenmātrādiṣu triṣu / bhartuḥ pitrādibhiḥ kuryād bhartrā patnyāstathaiva ca // sapatnyā vā 'sapatnyā vā na bheda iti gobhilaḥ / ekādaśe 'hani ṣoḍaśam kecidatra pṛthakprocus taṃ pakṣaṃ pravadāmyaham // ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau / ekoddiṣṭaṃ ṣoḍaśaṃ ca pṛthagekādaśe 'hani // dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet / pitāmahādipiṇḍeṣu taṃ piturviniyojayet // kecittameva piṇḍaṃ tu dvedhā kṛtvā tataḥ param / udagbhāgagataṃ piṇḍaṃ pitṛvarge niyojayet // yaṃ dakṣiṇasthitaṃ piṇḍaṃ mātṛvarge niyojayet / taddine paredyurvā sahagamane śrāddham atra kecitpunaḥ procuḥ prakārāntarataḥ kila // taddine vā paredyurvā bhartāramanugacchati / bhartrā sahaiva śuddhiḥ syāt śrāddhaṃ caikadine bhavet // paitṛkaṃ maraṇaṃ yatra tadevāhuḥ pradhānakam / kecittu mātṛkaṃ prāhur evaṃ pakṣadvayaṃ smṛtam // pracetā atra covāca svamataṃ tatpravacmyaham / bhartrā saha pramītāyāḥ mṛte 'hanyapare 'hni vā // āśaucaṃ maraṇoddiśya dahanādi tayorna tu / punaḥ pakṣāntaraṃ proktaṃ kaiścittatra maharṣibhiḥ // pativratā tvanyadine 'nugacched yā strī paticittyadhirohaṇena / daśāhato bharturaghasya śuddhiḥ śrāddhadvayaṃ syātpṛthagekakāle // tayorāśauce maraṇādi bhartāramanugacchantī patnī cedārtavā yadi / tailadroṇyāṃ vinikṣipya lavaṇe vā svakaṃ patim // paraṃ trirātrāddahanaṃ kuryuste bāndhavāstayā / śrāddhaṃ caikadine kuryur dvayorapi hi nirṇayaḥ // ekoddiṣṭaṃ ṣoḍaśaṃ ca bharturekādaśe 'hani / dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet // pitāmahādipiṇḍeṣu taṃ piturviniyojayet / brahmavādimataṃ bhūyas tv anyadvakṣyāmi śobhanam // dahyamānaṃ tu bhartāraṃ dṛṣṭvā nārī pativratā / anugacchettayoḥ śrāddhaṃ pṛthagekādaśe 'hani // śilāpratiṣṭhāpanādi kṛtyaṃ sarvaṃ pṛthak pṛthak / ekatraiva prakurvīta piturmātuḥ samantrakam // ṣoḍaśāntaṃ pṛthakkṛtvā sāpiṇḍyaṃ dvādaśe 'hani / pretatvāttu vimuktena saha mātuḥ sapiṇḍakam // tatpiṇḍasaṃyojanam strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ / tredhā vibhajya taṃ piṇḍaṃ kṣipenmātrādiṣu triṣu // mātuḥ sāpiṇḍyābhāvasthalam atra viṣṇurmataṃ svasya sulabhāyāvadatkila / kṛte pituḥ sapiṇḍatve mātustu na sapiṇḍanam // pitureva sapiṇḍatve tasyā api kṛtaṃ bhavet / strīṇāṃ pṛthaṅ na kartavyā sapiṇḍīkaraṇakriyā // dattena pālakapituḥ sāpiṇḍyam anyagotrapradattaścet tanayaḥ svapitustataḥ / pālakasya prakurvīta tatpitrādisapiṇḍanam // dattaputrakṛtyam vivādo nātra ko 'pyasti tādṛgdattasutaḥ pituḥ / svayaṃ tadbhinnagotro 'pi tadgotre yojayecca tam // pitāmahādibhiḥ samyak yatprācīnaikagotrakaiḥ / dattapautrasya pitaraṃ prapitāmahamukhyakaiḥ // tyaktvā pitāmahaṃ tvanya gotraṃ samyak tataḥ param / yojayennātra sandehas tajjaṃ tatprapitāmaham // tyaktvā samyagvicāyaiva svagotraireva yojanam / kuryāttadvidhinā no cet pitḥṇāṃ saṃkaro bhavet // tena doṣaśca sumahān prabhavedeva durghaṭaḥ / dattaputrodbhavo yatnāt sapiṇḍīkaraṇe pituḥ // tyajetpitāmahaṃ yatnāt tatputraḥ prapitāmaham / tatputraścettato vṛddha prapitāmahameva vai // evaṃ mātuḥ sapiṇḍe tu dattaputrodbhavaścaret / anyagotradattaḥ yadyanyagotrajo dattaḥ santatau tatparaṃparām // catuṣkulaikaparyantaṃ jātānāṃ saṅkaṭaṃ mahat / tasmin sapiṇḍīkaraṇe tadānīṃ samupasthite // bhavatyeva hi tatpaścāt pañcamādi yathākramam / svayameva bhavettāvat tadvarge janmināṃ mahat // avekṣaṇaṃ jāgarūka -tā ca nitye smṛte tarām / tasmātsagotre tanayaṃ saṃgṛhṇīyādaputrakaḥ // śiṣṭaṃ sarvaṃ pūrvameva mayā samyaṅ nirūpitam / putre jāte tato bhūyaḥ putrasvīkaraṇādatha // jāto 'dhikaḥ pradattāttu dharmataḥ sarvakarmasu / pituḥ śrāddhasya ṣaṇmāsāt pūrvaṃ prabhṛti kṛtyam pitroḥ śrāddhasya ṣaṇmāsāt pūrvameva tadā tadā // śrāddhasmṛtiṃ prakurvanvai kathāḥ kāścana santatam / prakurvan svajanaistiṣṭhed iṣṭān kāṃścidviśeṣakān // tilamāṣavrīhiyavān guḍamudgādikān madhu / kandamūlādikān kāṃścid vastrakārpāsakādikān // saṃgṛhya sthāpayedyatnād divyacandanakhaṇḍakam / divyośīraṃ gugguluṃ ca nikṣipeccāvanītale // śuṣkān śalāṭukān kāṃścid gopayecchrāddhahetave / vṛkṣeṣu kāṃścidyatnena bhūmyantarbhūtale tathā // kusūleṣu dukūleṣu punaḥ kumbhaghaṭeṣu ca / sthāpayennikṣipedevaṃ nikhanetkāṃścidapyuta // samīcīnāni vastūni dṛṣṭamātrāṇi cettadā / śrāddhārthamiti niścitya proktvā svīyaiśca kevalam // gopayitvaiva yatnena sthāpayetpālayedapi / taduktitatkathātṛptāḥ pitaro nityameva vai // āśīrbhirenaṃ satataṃ vardhayantyapi tāritāḥ / kathātṛptiḥ bhavanti kathayā svarge pitṛloke ca te 'niśam // kathayā tṛptireteṣāṃ smṛtyoktyā vacanādapi / tadīyakṛtyasaṃbhāṣā priyavastupracāraṇaiḥ // vidyamānāgnirapi tridinātpūrvaṃ punaḥ yatnāddinatrayātpūrvaṃ vidyamānāgnirapyalam / punaḥsaṃdhānavidhinā śrāddhāyāgniṃ susaṃskriyāt // śrāddhadine varjyam aupāsanaṃ vinā homam anyaṃ homaṃ tu taddine / na kuryādeva vidhinā yadi kuryāttu tatpatet // śrāddhadine dānajapādi na kartavyam dānādhyayanadevārcā japahomavratādikān / na kuryācchrāddhadivase prāgviprāṇāṃ visarjanāt // na dadyādyācamānebhyaḥ phalapuṣpajalākṣatān / taṇḍulān dadhitakrājya śākapātratṛṇasthalam // kāṣṭhamūlakandabhāṇḍa vidyāpustakabhūṣaṇam / ṛṇamevaṃ dhanaṃ dhānyaṃ celaṃ vā 'nugrahādikam // kalyāṇavārtākopādi cāṭupāruṣyabhāṣaṇam / bālanigrahatadgrāha tatsallāpādi varjayet // uccaiḥ saṃbhāṣaṇaṃ hasta tāḍanaṃ hasanaṃ vṛthā / durālāpaṃ duṣṭaloka bhāṣaṇaṃ duṣṭaśikṣaṇam // naitāni kuryādyatnena pratyabde tu viśeṣataḥ / mṛtāhe darśe darśādiṣu mṛtāhaścen mṛtāhaṃ pūrvamācaret // paścāddarśaṃ prakurvīta pitrorevāyamucyate / mṛtāhe mātāmahādiśrāddhasaṃbhave mātāmahasya tatpatnyā sāpatnīmātureva ca // pituḥ śrāddhasamatvena procuḥ kila maharṣayaḥ / darśe samāgataṃ manvā -dikaṃ śrāddhaṃ samācaret // darśasiddhistāvatā syād daivataikyena kevalam / sapiṇḍakamapiṇḍaṃ vā daivataikye pṛthaṅ na tu // kāryaṃ bhavati tacchrāddhaṃ bhinnadaivatake punaḥ / nityanaimittike prāpte pūrvaṃ naimittikaṃ kāryaṃ pratyabde yadi tattadā // pratyabdamāgataṃ pratyā sattiyogavaśāccaret / pituḥ śrāddhaṃ prathamato mātuḥ śrāddhaṃ tataḥ param // paścānmātāmahasyāpi tatpatnyāśca tataḥ param / paścātsapatnīmātuḥ syāt paścātpatnyā prakīrtitam // sutabhrātṛpitṛvyāṇāṃ mātulādikramātsmṛtam / darśe bahuśrāddhasaṃbhave pitrādibhinnaśrāddhānāṃ kāruṇyānāṃ yadā punaḥ // darśādiṣvāgatānāṃ cen mṛtāhānāṃ tadā param / darśādikaṃ samāpyaiva kāruṇyaśrāddhamācaret // kecitpatnyāḥ pitṛvyasya tatpatnyāśca samāgamam / darśādiṣu mṛtāhaṃ vai pūrvaṃ kṛtvā tataḥ param // darśādikamanuṣṭheyam iti procuśca tatkṛtau / tasmādyathāruciparam ātmatṛptiḥ praśasyate // vastuto 'tra punarvacmi pitṛvyo yadi kevalam / etasya paramo mukhyas tatpatnī vāpi patnyapi // mātṛtvakāryakāraṇe mahatī sumahatyapi / tadā cettanmṛtāhaṃ tu pūrvaṃ kṛtvā tataḥ punaḥ // darśādikaṃ prakurvīta na cette kevalā yadi / nāmamātreṇa kathitās tadā darśādikaṃ purā // kṛtvaiva paścāttacchrāddhaṃ kāruṇyānāmiti sthitiḥ / sarvatraivaṃ prakathitaṃ svāminaḥ sakhyureva vā // purohitācāryayośca pratyāsattiprabhedataḥ / śrāddhasya karaṇaṃ proktaṃ punarapyupakāriṇaḥ // teṣāṃ teṣāṃ kriyābhedāc chrāddhānuṣṭhānamucyate / sarvatraivātmatuṣṭiḥ syād viduṣaḥ paramottamā // keṣāṃcitkalpaprakāraḥ punarviśeṣaḥ ko 'pyasti pravakṣyāmyatra taṃ punaḥ / yatastāto yato vṛttir yato jīvo yataḥ prasūḥ // sa svīkṛtaḥ śrāddhatithir bhraṣṭatyaktapitāpi vā / darśādiśrāddhaparato mṛtāhaśrāddhamācaret // pitrātyantaikakalahe dhāvanāvasare sute / jāte naṣṭe ca pitari tathā mātari tatparam // alpakālamṛtāyāṃ tu tattadgrāmasthitairapi / tadā tadā pālito yo daivājjīvanpravardhitaḥ // dṛṣṭamātrairbālya eva viprabudhyaiva taistarām / saṃskṛtaścādhyāpitaśca jñātājñātaikagotrakaḥ // ajñātagrāmatātādir jñātajātirjanoktitaḥ / tato vidvān mahātmā yo yatastāta iti smṛtaḥ // evameva tathānyo 'pi tathāvasthāprabhedataḥ / yatotpattistu kathitā ajñātagrāmasaṃbhavaḥ // svajīvanaprakāraṃ yo bālye dvādaśavārṣikāt / na vetti naṣṭajanako yatotpattistu kathyate // mātaraṃ yo na jānāti svakīyajanaśūnyataḥ / tathā pitrādikān sarvān procyate 'sau yataḥ prasūḥ // ta ete kila sarvepi vipatkālasamudbhavāḥ / naṣṭapitrādikajanā daivātsaṃprāptajīvanāḥ // yaiśca kaiściddṛṣṭamātrair viprabudhyaikapālitaiḥ / avasthābhedataḥ sarve tattannāmāṅkitāḥ smṛtāḥ // catvāraḥ kathitāḥ sadbhir atiduḥkhaikajīvitam / atibālye tato bhūyo yauvane prāptasaṃpadaḥ // daivayogena vidvāṃsaḥ karmaṭhāścāpi vā bhavan / piturmṛtatithiṃ yo vā jñātvā bālyena kevalam // svayameva śrāddhahetor mārgaśīrṣe hyamādikam / śāstradṛṣṭyā samālocya sadbhirukto 'thavā gṛṇan // svasvīkṛtaśrāddhatithir ucyate brahmavādibhiḥ / bhraṣṭakriyā madyapānādinā bhraṣṭaḥ pitā yasya babhūva vai // mṛtestasya paraṃ proṣya caturviṃśativārṣikam / bhraṣṭakriyā prakartavyā putreṇa vidinātmanā // tasya śrāddhaṃ tataḥ kāryaṃ tādṛśasya durātmanaḥ / tādṛkpitṛkriyākartā sa u bhraṣṭapitā smṛtaḥ // pitustu bhraṃśamātreṇa nāyaṃ bhraṣṭapitā bhavet / tādṛkkarmaikakaraṇa samayādatha tādṛśaḥ // sarvathā patitasya pañcaviṃśadvarṣātparaṃ kriyārambhaḥ bhavatyapi tathā tyakta pitā cāpi prakathyate / svayaṃ caṇḍālatāṃ budhyā prāpto yo svajanairapi // bahiṣkṛtaśca saṃtyaktas tādṛśaṃ pitaraṃ mṛtam / pañcaviṃśativarṣebhyaḥ paraṃ putraḥ sa śāstrataḥ // ṣaḍabdaṃ ṣaḍguṇatvena varṣayitvātikṛcchrakaiḥ / mahākṛcchraistaptakṛcchraiḥ parākātiśatairapi // cāpāgrasnānaśanakair mantrakumbhasahasrakaiḥ / gosahasrairvidhānena saṃskuryāttasya kevalam // pratisaṃvatsaraṃ paścāt tādṛkcchrāddhakarastu yaḥ / sa u tyaktapitā jñeyas ta ete tanayāḥ sadā // evaṃjātīyakā ye syus te sarve dharmatatparāḥ / darśādiśrāddhaparato mṛtāhaśrādvamācaret // teṣāṃ śrāddhaikakaraṇam eteṣāṃ svasya kevalam / pratyavāyaikaśūnyāya na ceddoṣo mahān bhavet // tatsaṃbhūtamahādoṣa parihārāya vā na cet / prāptaye karmaṭhatvasya na cedasya tu kevalam // śrāddhatyāgāt pratyavāyo bhavettasmāttathā '' caret / nityaṃ teṣāṃ mṛtāheṣu dānadharmādikaṃ caret // viprāṇāṃ bhojanātpūrvaṃ niyamo 'yamudāhṛtaḥ / durātmanāṃ viśeṣeṇa pūrvavaddoṣaśāntaye // śrāddhamukteḥ paraṃ teṣāṃ na kuryādbhūribhojanam / śrāddhāṅgatarpaṇaṃ pare 'hani paredyurvā prayatnena śrāddhāṅgatilatarpaṇam // sadya eva prakartavyaṃ pūrvaṃ paścāttu vā tathā / abhiśravaṇamevaṃ syād ekenaiva hi kāritam // nānnasūktaṃ tyāgakāle prācīnāvītikaṃ na tu / agnaukaraṇahome 'piṃ taccāvaśyakamucyate // uddeśatyāgakāle savyam uddeśatyāgakāle ca savyameva bhaveddhi vai / madhuvātādyante na madhuvātādikaṃ mukter ante naiva vadedapi // vikiraṃ na kuryāt vikiraṃ naiva kurvīta nityakarmāṇi yāni vā / tāni sarvāṇi sarvatra dhṛtvā puṇḍraṃ vidhānataḥ // niveditānnataḥ pañca yajñānte 'tithipūjanāt / pūrvaṃ teṣāṃ prakartavyaṃ pratyabdādikakarma vai // teṣāṃ śrāddhe tyāgamātrāt kṛte sarvaṃ kṛtaṃ bhavet / vamane api prāpte 'pi vamane pitṛsthānasya vā kimu // na punaḥ karaṇaṃ kuryāc chrāddhaśeṣaṃ samāpayet / pādaprakṣālane teṣāṃ maṇḍalānarcanaṃ bhavet // pādaprakṣālanārthāya pradeyamudakaṃ param / ta ete nikhilā dharmā mṛtāhe kevalaṃ smṛtāḥ // na darśādiṣu vijñeyās tatra dharmā yathoktitaḥ / prakartavyā viśeṣeṇa vikāro 'tyantakutsitaḥ // mṛtāha eva kathito nānyato yatra kutracit / śrāddhānte vā paredyurvā śakto yaḥ pitṛkarmaṇi // na kuryānmohatastūṣṇīṃ viprāṇāṃ bhūribhojanam / ardhatṛptā hi pitaro bhaveyurnātra saṃśayaḥ // karturbhojanābhāve śrāddhaṃ kṛtvā tu yo mūḍho na bhuṅkte pitṛsevitam / iṣṭaiḥ putrairbandhubhiśca brāhmaṇairbahmavādibhiḥ // ācāyairgurubhiḥ sadbhirāgatābhyāgatairapi pitaro naiva tṛptāḥ syur bhuñjīyāttena tṛptitaḥ // tadvaṃśyānāmarbhakāṇāṃ viprabhukteranantaram / tatkāṃkṣitāni vastūni bhakṣyādīni phalānyapi // svacchandanaḥ pradeyāni tāvanmātreṇa te param / atituṣṭā mahātuṣṭāḥ parituṣṭāḥ praharṣitāḥ // pūjitāśca bhaviṣyanti tasmādbālamanoratham / pūrayetpitṛtṛptyarthaṃ taddineṣu viśeṣataḥ // tṛptāḥ stheti tathā prokte trivāraṃ pitṛsūnunā / bhāvayanti tadā taṃ vai cetasā tu vayaṃ tathā // tṛptā jātāstathā tvaṃ ca tṛpto yadi tadā vayam / tṛptā bhūma na cenno 'dya kā tṛptiriti vai tarām // dūyamānana manasā tiṣṭhanti kila tena vai / samyagbhuñjīta vai pūrvaṃ yathā kurvan bhujikriyām // atṛptā eva no te syur iṣṭaiḥ putraiśca bandhubhiḥ / viprālaṃkaraṇe jāte gṛhālaṃkaraṇaṃ bhavet // patnyādīnāmalaṃkāraḥ śiṣṭabrāhmaṇabhojanam / anveva bhojanaṃ taṣāṃ taddine kriyate tu yat // tatsarvaṃ prītaye teṣāṃ bhavedevaṃ na cānyathā / yadvā tadvā prakartavyaṃ tattatsarvaṃ prayatnataḥ // anantaraṃ viprabhukteḥ pitrudvāmanataḥ param / tatpūrvaṃ lavamātraṃ vā vastu kiñcidapi svayam // na dadyācchrāddhakṛdvācā dāsyāmīti vadenna vā / tiladroṇavrayaḥ tiladroṇavrayaṃ kuryāt taddine samupasthite // bhakṣyāstilamayāḥ kāryās tilakalkaṃ viśeṣataḥ / tilacūrṇaṃ tailapiṣṭaṃ tilabharjanamapyuta // tilārcanaṃ tilamukhaṃ rakṣohananamācaret / tilairvikiraṇaṃ kuryād dravyalopeṣu kṛtsnaśaḥ // samīcīnaṃ tilaiḥ kuryāt tilāḥ syuḥ somadevatāḥ / somaḥ pitḥṇāmādhāraḥ somāyaiva tu hūyate // so 'yaṃ hi pitṛbhiḥ prītas taddattaṃ kavyamuttamam / somatṛptyaikajanakaṃ tasmātsomahutaṃ haviḥ // tatkalāvṛddhijanakaṃ sā kalā pīyate hi taiḥ / vasvādibhiḥ pitṛbhistu tadeva tattilaiḥ sadā // sarvaśrāddheṣu pitaraḥ pūjanīyā viśeṣataḥ / darśaśrāddhaṃ tarpaṇasvarūpeṇa sarvābhāve viśeṣeṇa tilairjalavimiśritaiḥ // darśādikāni śrāddhāni kāryāṇyeva samantrataḥ / svadhā namastarpayāmi pitaraṃ ca pitāmaham // prapitāmahamevaṃ ca vasvādikamayāṃstathā / nāmagotraikasaṃyuktān śrāddhaṃ kṛtvāpi tatparam // tadaṅgatarpaṇaṃ kāryaṃ mṛtasyādau tilodakam / samārabhya kriyāḥ kāryās tasmātsantastilodakam // prayamaśrāddhamevocuḥ śrāddhapratividhitvataḥ / tadevocuśca nikhilā durbalānāṃ hitecchavaḥ // samālokyaiva śāstrāṇi śrutimūlāni te purā / manvādayo mahātmānas tilā syustādṛśāḥ kila // satilairvidyate śrāddhaṃ vinā sarvatra kevalam / mukhyadravyaistilairadbhiḥ paitṛkaṃ nikhilaṃ bhavet // sarveṣāṃ karmaṇāmādyā āpa eva viśeṣataḥ / paramāḥ kāraṇānīha tasmādbrāhmaṇapuṃgavāḥ // apa eva samāśritya varṣante toyadā mahat / jalaṃ tatraiva vartante tadeva paramaṃ sthalam // prabhūtaidhodakagrāmaḥ sarvadeśottamottamaḥ / nadītīraṃ viśeṣeṇa tacchatādhikamucyate // tatraiva sakalā dharmā anuṣṭheyā hi santatam / nadī ca sajalā jñeyā na tacchūnyā kadācana // iti āṅgirasam | ityāṅgirasasmṛtau pūrvāṅgirasaṃ samāptam | uttarāṅgirasam prathamo 'dhyāyaḥ viśvarūpaṃ namaskṛtya devaṃ tribhuvaneśvaram / dharmasya darśanārthāya aṅgirā idamabravīt // atha trayāṇāṃ vakṣyāmi pramāṇaṃ vidhimāditaḥ / dharmasya parṣadaścaiva prāyaścittakramasya ca // prāyaścittaṃ catuṣpādaṃ vihitaṃ dharmakartṛbhiḥ / pariṣaddaśadhā proktā trividhā vā samāsataḥ // pramāṇābhihitaṃ yattu sarvamaṅgirasā tadā / aprameyapramāṇasya duḥkhenādhigamo bhavet // tasmādaṅgirasā puṇyaṃ dharmaśāstramidaṃ kṛtam / upasthānavranādeśa caryāśuddhiprakāśanam // sa dharmastu kṛto jñeyaḥ svādhiṣṭhānaka eva vai / caturbhiḥ sādhanaiścaiva dharmaḥ proktaḥ sanātanaḥ // kṛtvā pūrvamudāhārya yathoktaṃ dharmakartṛbhiḥ / paścātkāryānusāreṇa śaktyā kuryuranugraham // yatpūrvamṛṣibhiḥ proktaṃ dharmaśāstramanuttamam / tatpramāṇaṃ tu sarveṣāṃ lokadharmānuvarṇanam // na hi teṣāmatikramya vacanāni mahātmanām / prajñānairapi vidvadbhiḥ śakyamanyatprabhāṣitum // svābhiprāyakṛtaṃ karma vidhivijñānavarjitam / krīḍākarmeva bālānāṃ tatsarvaṃ syānnirarthakam // ityaṅgirasadharmaśāstre upoddhāto nāma prathamo 'dhyāyaḥ dvitīyo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi copasthānasya lakṣaṇam / upasthito hi nyāyena vratādeśanamarhati // sadyo niḥsaṃśayaḥ pāpo na bhuñjītānupasthitaḥ / bhuñjāno vardhayet pāpaṃ pariṣadyatra vartate // saṃśaye na tu bhoktavyaṃ yāvatkāryaviniścayaḥ / pramāṇenaiva kartavyaṃ yāvadāśāsanaṃ tathā // kṛtvā pāpaṃ na gūheta gūhyamānaṃ tu vardhate / svalpaṃ vātha prabhūtaṃ vā dharmavidbhyo nivedayet // te hi pāpakṛtāṃ vaidyā boddhāraścaiva pāpmanām / duḥkhasyaiva yathā vaidyāḥ siddhimanto rujāyatām // prāyaścitte samutpanne śrīmān satyaparāyaṇaḥ / mṛdurārjavasaṃpannaḥ śuddhiṃ yāyāddvijaḥ sadā // sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ / kṣatriyo vātha vaiśyo vā tataḥ pariṣadaṃ vrajet // upasthānaṃ tataḥ śīghram artimān dharaṇīṃ vrajan / gātraiśca śirasā caiva na ca kiṃcidudāharet // tataste praṇipātena dṛṣṭvā taṃ samupasthitam / viprāḥ pṛcchanti yatkāryam upaveśyāsane śubhe // kiṃ te kāryaṃ kimarthaṃ vā kiṃ vā mṛgayase dvija / parṣadi brūhi tatsarvaṃ yatkāryaṃ hitamātmanaḥ // ityāṅgirasadharmaśāstre pariṣadupasthānaṃ nāma dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ satyena dyotate rājā satyena dyotate raviḥ / satyena dyotate vahniḥ satye sarvaṃ pratiṣṭhitam // bhūrbhuvaḥsvastrayolokās te 'pi satye pratiṣṭhitāḥ / asmākaṃ caiva sarveṣāṃ satyameva parā gatiḥ // yadi cedvakṣyate satyaṃ niyataṃ prāpyate sukham / yadgṛhīto hyasatyena na ca śudhyeta karhicit // satyenaiva viśudhyanti śuddhikāmāśca mānavāḥ / tasmātprabrūhi yatsatyam ādimadhyāvasānakam // evaṃ taiḥ samanujñātaḥ satyaṃ brūyādaśeṣataḥ / tasminnivedite kārye 'pasāryo yastu kāryavān // tasminnutsārite pāpe yathāvaddharmapāṭhakāḥ / te tathā tatra kalpeyur vimṛśantaḥ parasparam // āptadharmeṣu yatproktaṃ yacca sānugrahaṃ bhavet / pariṣat saṃpadaścaiva kāryāṇāṃ ca balābalam // prāpya deśaṃ ca kālaṃ ca yacca kāryāntaraṃ bhavet / pariṣaccintya tatsarvaṃ prāyaścittaṃ vinirdiśet // sarveṣāṃ niścitaṃ yatsyād yacca prāṇānna pātayet / āhūya śrāvayedeko yaḥ pariṣanniyojitaḥ // śṛṇuṣva bho idaṃ vipra yatta ādiśyate vratam / tattadyatnena kartavyam anyathā te vṛthā bhavet // yadā ca te bhaveccīrṇaṃ tadā śuddhiprakāśanam / kāryaṃ sarvaprayatnena na śaktyā viprapūjitam // ityāṅgirasadharmaśāstre prāyaścittavidhānaṃ nāma tṛtīyo 'dhyāyaḥ caturtho 'dhyāyaḥ prāyo nāma tapaḥ proktaṃ cittaṃ niścaya ucyate / taponiścayasaṃyogāt prāyaścittamiti smṛtam // prāyaścittasamaṃ cittaṃ cārayitvā pradīyate / parṣadā kriyate yattat prāyaścittamiti smṛtam // catvāro vā trayo vāpi vedavedāgnihotriṇaḥ / ye tu samyaksthitā viprāḥ kāryākāryaviniścitāḥ // prāyaścittapraṇetāraḥ saptaite parikīrtitāḥ / ekaviṃśatibhiścānyaiḥ pārṣadatvaṃ samāgataiḥ // sāvitrīmātrasāraistu cīrṇavedavratairdvijaiḥ / yatīnāmātmavidyānāṃ dhyāyināmātmavedinām / śirovrataiśca snātānām eko 'pi pariṣadbhavet // evaṃ pūrvaṃ mayāpyuktaṃ teṣāṃ ye ye pare pare / svavṛtyā parituṣṭānāṃ pariṣattvamudāhṛtam // eṣāṃ laghuṣu kāryeṣu madhyameṣu ca madhyamā / mahāpātakacintāsu śataśo bhūya eva vā // ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ / pariṣattvaṃ na teṣvasti sahasraguṇiteṣvapi // janmaśārīravidyābhir ācāreṇa śrutena ca / dharmeṇa ca yathoktena brāhmaṇatvaṃ vidhīyate // citrakarma yathānekair aṅgairunmīlyate śanaiḥ / brāhmaṇyamapi tadvatsyāt saṃskārairmantrapūrvakaiḥ // ityāṅgirasadharmaśāstre pariṣallakṣaṇaṃ nāma caturtho 'dhyāyaḥ pañcamo 'dhyāyaḥ cāturvedyo vikalpī ce aṅgaviddharmapāṭhakaḥ / trayaścāśramiṇo mukhyā parṣadeṣā daśāvarā // caturṇāmapi vedānāṃ pāragā ye dvijottamāḥ / svaiḥ svairaṅgairvināpyete cāturvedyā iti smṛtāḥ // dharmamya parṣadaścaiva prāyaścittakramasya ca / trayāṇāṃ yaḥ pramāṇajñaḥ sa vikalpī bhaveddvijaḥ // śabde chandasi kalpe ca śikṣāyāṃ caiva niścayaḥ / jyotiṣāmayane caiva sanirukte 'ṅgavidbhavet // vedavidyāvratasnātaḥ kulaśīlasamanvitaḥ / anekadharmaśāstrajñaḥ paṭhyate dharmapāṭhakaḥ // brahmacaryāśramādūrdhvam āśramādvṛddha ucyate / eṣāmeva tu vṛddhānāṃ ya ete saṃprakīrtitāḥ // pariṣadbrāhmaṇānāṃ ca rājñāṃ sā dviguṇā smṛtā / vaiśyānāṃ triguṇā caiva parṣadvacca vrataṃ smṛtam // brāhmaṇo brāhmaṇānāṃ tu kṣatriyāṇāṃ tu pāṭhakaḥ / vaiśyānāṃ caiva yo praṣṭā ta eva vratadāḥ smṛtāḥ // aguruḥ kṣatriyāṇāṃ tu vaiśyānāṃ cāpyayājakaḥ / prāyaścittaṃ samādiśya taptakṛcchraṃ samācaret // evamuddiśya varṇeṣu kṣatriyādiṣu darśanam / pravṛttānāṃ tu vakṣyāmi prāyaścittamanuttamam // śūdraḥ kālena śudhyeta gobrāhmaṇahite rataḥ / dānairvāpyupavāsairvā dvijaśuśrūṣaṇe rataḥ // api vā mārgamālambya kṣatradharmeṣu tiṣṭhataḥ / antarā brāhmaṇaṃ kṛtvā tato 'sya vratamādiśet // tasmācchūdraṃ samāsādya tathā dharmapathe sthitaḥ / prāyaścittaṃ pradātavyaṃ dharmavedavivarjitam // āpanno yena vā dharmo vrataṃ vā yena tuṣyati / brāhmaṇānāṃ prasādena saṃtāryaḥ sarva eva hi // ityāṅgirasadharmaśāstre prāyaścittaniyantukathanaṃ nāma pañcamo 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ paṇe tu parṣapakalpasya kalpasya pariṣadbalam / kāriṇaścāpyupasthānaṃ balaṃ samyaṅniveditam // akalpā pariṣadyatra kalpo vā pariṣadvinā / kāryaṃ vāpyanyathoktaṃ vā śuddhistatrāsya durlabhā // pariṣatkalpato kāryā yathā sarve balīyasaḥ / bhavanti na tathā pāpaṃ tasmin yoge 'vatīryate // evametatsamāsādya tadyogaṃ ca praṇaśyati / mahatyāṃ cāmbhasi kṣiptaṃ yathālpalavaṇaṃ tathā // etadyogapradhānāya kāryāṇi pariśodhane / taddravyaṃ karṇasaṃyogād vaktrāṇāmiva śodhane // yatpāpaṃ śāmyamānasya karturdharmeṇa śāstrataḥ / tadvadvacchati kārtsnyena bhāgaśaḥ prabravīmi te // gururātmavatāṃ śāstā śāstā rājā durātmanām / antaḥpracchannapāpānāṃ śāstā vaivasvato yamaḥ // gurū rājā yamo vāpi śāstā dharmeṇa yujyate / śāstā samucyate pāpād āhato bhayataḥ śubham // prāyaścitte yadā cīrṇe brāhmaṇe dagdhakilbiṣe / dharmaṃ pṛcchāmi tattvena tatpāpaṃ kva nu tiṣṭhati // naiva gacchati kartāraṃ naiva gacchati pārṣadam / mārutārkāṃśusaṃyogāj jalavatsaṃpraśīryate // teṣāṃ tretāgninā dagdhaṃ pāvakasya tu dhīmataḥ / naśyate nātra saṃdehaḥ sūryadṛṣṭirhimaṃ yathā // prabrūyātpakṣato yacca bāhyaṃ yaccāpi parṣadaḥ / gacchatastāvubhau mūḍhau narakaṃ tena karmaṇā // ajānan yastu vibrūyāj jānanvāpyanyathā vadet / ubhayorhi tayordoṣaḥ pakṣayorubhayorapi // ajānānāṃ ca dātḥṇām adatḥṇāṃ ca jānatām / evaṃ bhavenmahādoṣas tasmājjñātvā vadetsadā // yattu dattamajānadbhiḥ prāyaścittaṃ samāgataiḥ / tatpāpaṃ śatadhā bhūtvā dātḥnevopatiṣṭhati // ye tu samyaksthitā viprā dharmavedāṅgapāragāḥ / śaktāste tāraṇe teṣām ātmano 'nugrahasya ca // ityāṅgirasadharmaśāstre prāyaścittācārakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ saptamo 'dhyāyaḥ ārtānāṃ mārgamāṇānāṃ prāyaścitāni ye dvijāḥ / jānanto na prayacchanti te ca yānti samaṃ tu taiḥ // tasmādārtaṃ samāsādya brāhmaṇaṃ tu viśeṣataḥ / jānadbhiḥ parṣadaḥ panthā na hātavyaḥ parāṅmukhaiḥ // prāyaścittaṃ vaktavyam tasya kārye vratādeśaḥ pramāṇārthaṃ hi dātṛbhiḥ / ajñānādupadeṣṭavyaḥ kramaśaḥ sarva eva vā // bhayādabhyuttaretkaścid bhayārtaṃ brāhmaṇaṃ kvacit / evaṃ pāpātsamuddhṛtya tena tulyaphalo bhavet // anarthitairanāhutair apṛṣṭaiśca yathāvidhi / prāyaścittaṃ na dātavyaṃ jānadbhirapi ca dvijaiḥ // tasmājjanaiḥ pradātavyam anujñāpya ca parṣadam / na cānyeṣu prajalpatsu caivaṃ dharmo na hīyate // pātakeṣu śataṃ parṣat sahasraṃ mahadādiṣu / upapāpeṣu pañcāśat svalpaṃ svalpeṣu niścayaḥ // pañcamahāpātakinaḥ brahmahā svarṇahārī ca surāpo gurutalpagaḥ / etaiḥ saṃyujyate yo 'nyaḥ patitaiḥ saha pañcamaḥ // patitāḥ nārīpuruṣahantā ca kanyādūṣī gavāṃ ca hā / catvāraḥ patitā proktā yathā vai brahmahādayaḥ / upapātakāstvasaṃkhyātās te ca goghnādayastathā // ityāṅgirasadharmaśāstre pāpaparigaṇanaṃ nāma saptamo 'dhyāyaḥ aṣṭamo 'dhyāyaḥ pratigrahe āhitāgnistu yo vipraḥ pratigṛhṇāti śūdrataḥ / bhoktḥṇāṃ samatāṃ yāti tiryagyoniṃ ca gacchati // śūdrānnabhojane yastu vedamadhīyāno bhuṅkte śūdrānnameva ca / śūdre vedaphalaṃ yāti śūdratvaṃ ca sa gacchati // śūdraṃ praśasya svastivacane ghrātvā pītvā nirīkṣyātha spṛṣṭvā ca pratigṛhya ca / praśasya svasti cetyuktvā bhoktā eva na saṃśayaḥ // ete doṣā bhavantīha śūdrānnasya parigrahe / anugrahaṃ tu vakṣyāmi manunā coditaṃ purā // āmaṃ vā yadi vā pakvaṃ śūdrānnamupasevate / kilbiṣaṃ bhuñjate bhoktā yaśca vipraḥ purohitaḥ // pratigṛhyānyebhyo dātavyam guruvahnyatithīnāṃ tu bhṛtyānāṃ tu viśeṣataḥ / pratigṛhya pradātavyaṃ na bhuñjīta svayaṃ tataḥ // śūdrānnarasapuṣṭādhīyānasya śūdrānnarasapuṣṭasya cādhīyānasya nityaśaḥ / japato juhvato vāpi gatirūrdhvaṃ na vidyate // ṣaṇmāsaṃ bhuktau ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // akṛtvaiva nivṛttiṃ yaḥ śūdrānnānmriyate dvijaḥ / āhitāgnirviśeṣeṇa sa śūdragatibhāgbhavet // pakvānnavarja viprebhyo godhānyaṃ kṣatriyādapi / vaiśyāttu sarvadhānyāni śadrāddhānyaṃ na kiṃcana // anūdakaṃ tu tatsarvaṃ gandhamālyavivarjitam / yathā varṇeṣu yaddattaṃ pratigṛhṇīta vai dvijaḥ // yatta kṣetragataṃ dhānyaṃ khale vā kaṇa eva vā / sārvakālaṃ gṛhītavyaṃ śūdrādapyaṅgiro 'bravīt // satpātre samanujñātaṃ dugdhaṃ yacchucinā bhavet / yathā caupadhikṛtyaṃ syād dadhnā vā payasāpi vā // pātrebhyo 'pi tathā grāhyaṃ śūdrebhyaḥ prākṛtādapi / śūdraveśmani viprāṇāṃ kṣīraṃ vā yadi vā dadhi // nivṛttena na pātavyaṃ śūdrānnasadṛśaṃ hi tat / agnyagāre gavāṃ goṣṭhe nadīvipragṛheṣu ca // kūpasthāne tathāraṇye peyaṃ caiva payo dadhi / āmaṃ māṃsaṃ dadhi ghṛtaṃ dhānyaṃ kṣīramayauṣadham // guḍo rasastathodaśvid bhojyānyetāni nityaśaḥ / aśṛtaṃ cāranālaṃ ca tāmbūlaṃ saktavastilāḥ // phalāni piṇyākamatho grāhyamauṣadhameva ca / apraṇodyāni medhyāni pratigrāhyāṇi nityaśaḥ // sūtake tu yadā vipro brahmacārī viśeṣataḥ / pibetpānīyamajñānād bhuṅakte vā saṃspṛśeta vā // pānīyapāne kurvīta pañcagavyasya prāśanam / trirātropoṣaṇaṃ bhuṅkte sparśe snānaṃ vidhīyate // ityāṅgirasadharmaśāstre śūdrānnādiniṣedhakathanaṃ nāmāṣṭamo 'dhyāyaḥ navamo 'dhyāyaḥ antardaśāhe bhuktvānnaṃ sūtake mṛtake 'pi vā / daśarātraṃ pivedvajraṃ brāhmaṇo brāhmaṇasya tu // kṣatriyasyārdhamāptaṃ tu viśaḥ pañcādhikaṃ tathā / śūdrasyaiva tu bhuktvānnaṃ tribhirmāsairvyapohati // āhitāgnistrirātreṇa brahmakṣatraviśāmapi / pañcarātraṃ caredbhuktvā śrotriyasyāgnihotriṇaḥ // ata ūrdhvaṃ tu snātānāṃ māsāśaucaṃ na vidyate / dīkṣitānāṃ ca sarveṣāṃ rājñāṃ sarvanidhestathā // sasatre dānadharme ca pakvamannaṃ tu garhitam / pañcarātraṃ caredvajraṃ ṣaḍahaṃ madhyamācaret // tathā cānyeṣvabhojyeṣu vyahamevaṃ samācaret / anāpatsu caredbhaikṣyaṃ siddhaṃ vastu gṛhe vasan // daśarātraṃ caredvajram āpatsu ca tryahaṃ caret / patitānāṃ ca sarveṣāṃ bhuktvā cāndrāyaṇaṃ caret // pratimāsadinaṃ hṛṣṭam anyathā patito bhavet / pratisaṃvatsaraṃ vāpi śrotriyasya bhavedidam // brahmecārī yatiścāpi vidyārthī gurupoṣakaḥ / adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ // vyādhitasya daridrasya kuṭumbātpracyutasya ca / adhvānaṃ vā prayātasya bhaikṣyacaryā vidhīyate // brahmacārī śunā daṣṭas tryahamevaṃ samācaret / gṛhasthastu dvirātraṃ vāpy ekāhaṃ vāgnihotravān // nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet / tadeva dviguṇaṃ vaktre mūrdhni ceva caturguṇam // ata ūrdhvaṃ tu yatsnātaḥ snānenaiva viśudhyati / sarveṣvevāvakāśeṣu tadā pravrajitaḥ svayam // avratī savratī vāpi śunā daṣṭastathā dvijaḥ / dṛṣṭāgniṃ hūyamānaṃ tu sadya eva śucirbhavet // brāhmaṇī tu śunā daṣṭā some dṛṣṭiṃ nipātayet / yadā na dṛśyate somaḥ prāyaścittaṃ kathaṃ bhavet // yāṃ diśaṃ tu gataḥ somas tāṃ diśaṃ tu vilokayet / somamārgeṇa sā pūtā pañcagavyena śudhyati // ityāṅgirasadharmaśāstre abhakṣyabhakṣaṇaprāyaścittavidhirnāma navamo 'dhyāyaḥ daśamo 'dhyāyaḥ daṇḍādūrdhvaṃ tu yatnena praharettu nipātayet / dviguṇaṃ govrataṃ tasya prāyaścittaṃ vidhīyate // daṇḍalakṣaṇam aṅguṣṭhamātraṃ sthūlaḥ syād bāhumātrapramāṇataḥ / sārdraśca sapalāśaśca daṇḍa ityabhidhīyate // gavāṃ rodhanādinā maraṇe rodhane bandhane vāpi yojane vā gavāṃ rujā / utpanne maraṇe vāpi nimittaṃ tatra vidyate // pādamekaṃ caredrodhe dvau pādau bandhane caret / yojanaṃ pādahīnaṃ syāc caretsarvaṃ nipātane // na nārikelena na phālakena na mauñjinā nāpi ca valkalena / etaiśca gāvo na hi bandhanīyā badhvā tu tiṣṭhetparaśuṃ pragṛhya // kuśakāśaistu badhnīyād ūrdhvaṃ dakṣiṇatomukham / pāśalagne tathā dāhe prāyaścittaṃ na vidyate // yadi tatra bhavecchokaḥ prāyaścittaṃ kathaṃ bhavet / japitvā pātamānīyaṃ mucyate sarvakilbiṣāt // asthibhaṅgaṃ gavāṃ kṛtvā lāṅgūlacchedanaṃ tathā / pātanaṃ caiva śṛṅgasya māsārdhaṃ yāvakaṃ pibet // vraṇabhaṅge ca kartavyaḥ snehābhyaṅgaśca pāṇinā / yavasaścopahartavyo yāvadrūḍhavraṇo bhavet // asthibhaṅge tathā śṛṅga kaṭibhaṅge tathaiva ca / yāvajjīvati ṣaṇmāsān prāyaścittaṃ na vidyate // śruṅgabhaṅge 'sthibhaṅge ca carmanirmocane tathā / daśarātraṃ pibedvajraṃ yāvatsvasti bhavettadā // anyatrāṅkanalakṣmabhyāṃ vāhanirmocane tathā / sāyaṃ saṃgopanārthaṃ tu na duṣyedrodhabandhayoḥ // yantreṇa gocikitsārthaṃ mūḍhagarbhavimocane / yatne kṛte vipadyeta na doṣastatra vidyate // auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇe hitam / prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate // gaje vājini vā vyāghre khaḍge śyāmamṛge vṛke / siṃhe śuni varāhe ca mayūre pakṣiṇāmapi // kāke haṃse ca gṛdhre ca ṭiṭṭibhe khañjarīṭake / yathā gavi tathā vindyād bhagavānmanurabravīt // mohādvirūḍhamācārya pratyāvṛttau tu yo dvijaḥ / prāyaścittaṃ na mṛgyeta śṛṇu tasyāpi yo vidhiḥ // vihihataṃ yadakāmānāṃ kāmāttaddviguṇaṃ bhavet / paścāttu dahyāttāpena kṛtvā pāpāni mānavaḥ // dhanatyāgaṃ gṛhe kṛtvā sarvatyāgena śudhyati / dravyairvā vipulairviprān toṣayedyaḥ suniścitam // bālavṛddhāṅganānāṃ prāyaścittam tannāryaḥ kāmataḥ prāptāḥ pāpamardhaṃ samādiśet / arvāktu dvādaśādabdāt puruṣo hyardhabhāgbhavet // aśītiryasya cāpūrṇā varṣārdhaṃ sakalo vidhiḥ / prāyaścittasya ye klība bālavṛddhāṅganādayaḥ / teṣu sarveṣu saṃcintya pādamekaṃ samācaret // ityāṅgirasadharmaśāstre hiṃsāyāyaścittakathanaṃ nāma daśamo 'dhyāyaḥ ekādaśo 'dhyāyaḥ upapātakarmasakto goghno muñjīta yāvakam / akṣāralavaṇaṃ rūkṣaṃ ṣaṣṭhe kāle 'sya bhojanam // kṛtāvāpo vane goṣṭhe carmaṇā tena saṃvṛtaḥ / dvau māsau snānamabhyaṅgaṃ gomūtreṇa vidhīyate // pādaśaucakriyā kāryā adbhiḥ kurvīta kevalam / vrativaddhārayedaṇḍaṃ samantrāṃ mekhalāṃ tathā // gāścaivānuvrajennityaṃ rajastāsāṃ sadā pibet / tiṣṭhantīṣvanutiṣṭhecca vrajantīṣvapyanuvrajet // śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset / gomatīṃ ca japedvidvān okāraṃ vedameva ca // āturāmabhiśastāṃ vā coravyāghrādibhirbhayaiḥ / patitāṃ paṅkalagnāṃ vā sarvaprāṇairvimokṣayet // uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / na kurvītātmanastrāṇaṃ gorakṛtvā svaśaktitaḥ // ātmano yadi vānyeṣāṃ gṛhekṣetre 'thavā khale / bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // anena vidhinā goghno yastu gā anugacchati / sa gohatyātmakāt pāpān mucyate nātra saṃśayaḥ // ṛṣabhaikādaśā gāśca dadyātsucaritavrataḥ / avidyamāne sarvasvaṃ vedavidbhyo nivedayet // eteṣāṃ vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam / dharmavidbhiranūcānair upapātakanāśanam // ityāṅgirasadharmaśāstre govadhaprāyaścittaṃ nāmaikādaśo 'dhyāyaḥ dvādaśo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi prāyaścittavidhiṃ śubham / yamadhītya vimuñcanti śrutvā smṛtvā ca vai dvijāḥ // sadā triṣavaṇaṃ snāyāt sakṛtsnātvā payaḥ pibet / prātaḥ snātvā samārambhaṃ kuryājjapyaṃ tu nityaśaḥ // sāvitrīṃ vyāhṛtīṃ vāpi japedaṣṭasahasrakam / oṃkāramāditaḥ kṛtvā rūpe rūpe tathāntaram // sthānaṃ vīrāsanaṃ śaktaḥ kuryādāsanameva vā / āsanaṃ śalyaviddhaṃ syād amadhaḥśāyī bhavetsadā // gavyasya payaso 'lābhe gavyameva bhaveddadhi / dadhyabhāve bhavettakraṃ takrābhāve tu yāvakam // eṣāmanyatamaṃ yaccāpy upapadyeta tatpibet / gomūtreṇa tu saṃyuktaṃ yāvakaṃ tatpibeddvijaḥ // etattu vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam / praṇavātta samārambho nāmnā vajramiti smṛtam // etatpātakayuktānāṃ prāyaścittaṃ vidhīyate / mahāpātakasaṃyuktā varṣaiḥ śudhyanti te tribhiḥ // athopapātakāścintyās tathā kālaṃ samādiśet / kālasya tu yathoktasya brāhmaṇastatra kāraṇam // brāhmaṇā eva ca kṣetraṃ brāhmaṇā eva daivatam / brāhmaṇānāṃ prasādena sūryo divi virājate // na brāhmaṇasamaṃ kṣetraṃ na brāhmaṇasamo 'nalaḥ / vidhirna brāhmaṇādūrdhvaṃ na daivaṃ brāhmaṇātparam // japatāṃ juhvatāṃ caiva yacchato ca satāmapi / kṣetro 'gnestu susaṃbhūto brāhmaṇo 'dya viśiṣyate // na skandate na vyathate na vinaśyati karhicit / variṣṭhamagnihotrebhtho brāhmaṇasya mukhe hutam // devanāpitṛbhūtānāṃ kācidbhavati kasyacit / brāhmaṇe devatāḥ sarvāḥ sa ca sarvasya devatā // yo hi yāṃ devatāmicched ārādhayitumavyayam / sarvopāyaprayatnena toṣayedbrāhmaṇān sadā // samastasaṃpatsamavāptihetavaḥ samutthitāpatkulakṣmaketavaḥ / apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādapāṃsavaḥ // ity āṅgirasadharmaśāstre kṛcchrādisvarūpakathanaṃ nāma dvādaśo 'dhyāyaḥ ity uttarāṅgirasam ity āṅgirasasmṛtiḥ