Kṣemendra: Kalāvilāsa asti viśālaṃ kamalālulitapariṣvaṅgamaṅgalāyatanam & śrīpativakṣaḥsthalamiva ratnojjvalamujjvalaṃ nagaram // 1.1 // maṇibhūbimbitamuktāpralambanivahena yatra śeṣāhiḥ & bhavanāni bibharti sadā bahudhātmānaṃ vibhajyeva // 1.2 // vighno'bhisārikāṇāṃ bhavanagaṇaḥ sphāṭikaprabhāvikaṭaḥ & yatra virājati rajanītimirapaṭaprakaṭaluṇṭhākaḥ // 1.3 // yatra trinayananayanajvalanajvālāvalīśalabhavṛttiḥ & jīvati mānasajanmā śaśivadanāvadanakāntipīyūṣaiḥ // 1.4 // ratilulitalalitalalanāklamajalalavavāhino muhuryatra & ślathakeśakusumaparimalavāsitadehā vahantyanilāḥ // 1.5 // navabisakisalayakavalanakaṣāyakalahaṃsakalaravo yatra & kamalavaneṣu prasarati lakṣmyā iva nūpurārāvaḥ // 1.6 // nṛtyanmugdhamayūrā marakatadhārāgṛhāvalī satatam & sendrāyudhadhananivahā prāvṛṇmūrteva yatrāste // 1.7 // śaśikiraṇaprāvaraṇasphāṭikaharmyeṣu hariṇaśāvākṣyaḥ & yatra vibhānti sudhāmbudhidugdhataraṅgitthitā ivāpsarasaḥ // 1.8 // tatrābhūdabhibhūtaprabhūtamāyānikāyaśatadhūrtaḥ & sakalakalānilayānāṃ dhuryaḥ śrīmūladevākhyaḥ // 1.9 // nānādigdeśāgatadhūrtairupajīvyamānamativibhavaḥ & sa prāpa vipulasaṃpadam ātmaguṇaiścakravartīva // 1.10 // bhuktottaraṃ sahṛdayair āsthānīsaṃsthitaṃ kadācittam & abhyetya sārthavāho dattamahārhopahāramaṇikanakaḥ // 1.11 // praṇato hiraṇyaguptaḥ sahitaḥ putreṇa candraguptena & prāptāsanasatkāraḥ provāca mhūrtaviśrāntaḥ // 1.12 // atiparicayasapratibhā tava purato mādṛśāmiyaṃ vāṇī & grāmyāṅganeva nagare na tathā pragalbhyamāyāti // 1.13 // pihitabṛhaspatidhiṣaṇo ruciraḥ prajñāmarīcinicayaste & tīkṣṇāṃśoriva sahajaḥ proṣitatimirāḥ karotyāśāḥ // 1.14 // ājanmārjitabahuvidhamaṇimauktikakanakapūrṇakoṣasya & eko mamaiṣa sūnuḥ saṃjātaḥ paścime vayasi // 1.15 // mohasthānaṃ bālyaṃ yauvanamapi madanamānasonmādam & anilāvalolanalinīdalajalacapalāśca vittacayāḥ // 1.16 // hāriṇyo hariṇadṛśaḥ satataṃ bhogābjamadhukarā dhūrtāḥ & patitā paraṃparaiṣā doṣāṇāṃ mama sutasyāsya // 1.17 // dhūrtakarakandukānāṃ vāravadhūcaraṇanūpuramaṇīnām & dhanikagṛhotpannānāṃ muktirnāstyeva mugdhānām // 1.18 // ajñātadeśakālāś capalamukhāḥ paṅgavo'pi saplutayaḥ & navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // 1.19 // āśritajanatanayo'yaṃ tava vidvannijasutādhikaḥ satyam & na yathā prayāti nāśaṃ tathāsya buddhiṃ prayaccha parām // 1.20 // iti vinayanamraśirasā tena vaco yuktamuktamavadhārya & tamuvāca mūladevaḥ prītiprasaraiḥ prasāritauṣṭhāgraḥ // 1.21 // āstāmeṣa sutaste mama bhavane nija iva prayatnaparaḥ & jñāsyati mayopadiṣṭaṃ śanakaiḥ sakalaṃ kalāhṛdayam // 1.22 // iti tasya śāsanena svasutaṃ niḥkṣaipya tadgṛhe matimān & natvātha sārthavāhaḥ prayayau nijamandiraṃ muditaḥ // 1.23 // atha śithilakiraṇajālo dhūmarakāntirnirambarastaraṇiḥ & abhavadadṛkṣyaḥ śanakaiḥ dhūrtairiva nirjitaḥ kitavaḥ // 1.24 // astamite divasakare timirabharadviradasaṃsaktā & sindūrapaṭalapāṭalakāntirivāgre babhau sandhyā // 1.25 // tyaktāpi pratidivasaṃ divasadyutiranujagāma divasakaram & na tu raktāpi hi sandhyā hṛdayaṃ jānāti kaḥ strīṇām // 1.26 // gaganāṅgaṇakamalavane sandhyārāge gate śanaiḥ kvāpi & aprāptasthitivikalaṃ babhrāma bhramaravibhramaṃ timiram // 1.27 // tīkṣṇāṃśuvirahamohaiḥ timirairiva mīlitā babhūva mahī & tīvro'pi janasya sadāyātaḥ khalu vallabho bhavati // 1.28 // rajanī rarāja sitataratārakamuktākalāpakṛtaśobhā & śabararamaṇīva paricitatimiramayūracchadābharaṇā // 1.29 // atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ & kumudaprabodhadūto vyasanaguruścakravākīṇām // 1.30 // manmathasitātapatraṃ digvanitāsphaṭikadarpaṇo vimalaḥ & virarāja rajaniramaṇīsitatilako yāminīnāthaḥ // 1.31 // nijakaramṛṇālavallīvalayavilāsī lalāsa sitakāntiḥ & gaganataṭinītaṭānte rajanikaro rājahaṃsa iva // 1.32 // śyāmā śuśubhe śaśinā tayā manobhūrmadhūtsavastena & madamuditamānasānāṃ tenāpi mṛgīdṛśāṃ līlā // 1.33 // dhūrtāḥ samṛddhisacivā vicchāyāṃ padminīṃ parityajya & phullāni viviśuralayaḥ sānandāḥ kumudavṛndāni // 1.34 // jyotsnābhasmasmerā sulalitaśaśiśakalapeśalakapālā & tārāsthipaṭalahārā śuśubhe kāpālikīva niśā // 1.35 // tasminprauḍhaniśākarakiraṇaprakaraprakāśitāśeṣe & nijamaṇibhavanodyāne nirvartitabhāvanāsamādhānaḥ // 1.36 // sphaṭikāsanopaviṣṭaḥ saha śaśinā nirvibhāgamitreṇa & kandalimukhyaiḥ śiṣyaiḥ parivāritapādapīṭhāntaḥ // 1.37 // provāca mūladevo vīkṣya ciraṃ sārthavāhasutamagre & kurvandaśanamayūkhaiḥ lajjālīnāmiva jyotsnām // 1.38 // śṛṇu putra vañcakānāṃ sakalakalāhṛdayasāramatikuṭilam & jñāte bhavanti yasmin kṣaṇarucicapalāḥ śriyo'pyacalāḥ // 1.39 // eko'sminbhavagahane tṛṇapallavavalayajālasaṃcchannaḥ & kūpaḥ patanti yasmin mugdhakuraṅgā nirālambe // 1.40 // so'yaṃ nidhānakumbho dambho nāṃa svabhāvagambhīraḥ & kuṭilaiḥ kuhakabhujaṃgaiḥ saṃvṛtavadanaḥ sthito loke // 1.41 // māyārahasyamantraścintāmaṇirīpsitārthānām & dambhaḥ prabhāvakārī dhūrtānāṃ śrīvaśīkaraṇam // 1.42 // matsyāsyevāpsu sadā dambhasya jñāyate gatiḥ kena & nāsya karau na ca pādau na śiro durlakṣya evāsau // 1.43 // mantrabalena bhujaṃgā mugdhakuraṅgāśca kūṭayantreṇa & sthalajālena vihaṅgā gṛhyante mānavāśca dambhena // 1.44 // janahṛdayavipralambho māyāsthambho jagajjayārambhaḥ & jayati sadānupalambho māyārambhodayo dambhaḥ // 1.45 // satatāvartabhrānte duḥsahamāyāsahasrakuṭilāre & mūlaṃ dambho nābhirvipulatare cakrikācakre // 1.46 // nayananimīlanamūlaḥ suciraṃ snānārdracūlajalasiktaḥ & dambhataruḥ śucikusumaḥ sukhaśataśākhāśataiḥ phalitaḥ // 1.47 // vrataniyamairbakadambhaḥ saṃvṛtaniyamaiśca kūrmajo dambhaḥ & nibhṛtagatinayananiyamairghoro mārjārajo dambhaḥ // 1.48 // bakadambho dambhapatirdambhanarendraśca kūrmajo dambhaḥ & mārjāradambha eva prāpto dambheṣu cakravartitvam // 1.49 // nīcanakhaśmaśrukacaścūlī jaṭilaḥ pralambakūrco vā & bahumṛttikāpiśācaḥ parimitabhāṣī prayatnapādatraḥ // 1.50 // sthūlagranthipavitrakapṛṣṭhārpitahemavallīkaḥ & kakṣārpitapatapallavaruddhabhujo bhāṇḍahasta iva // 1.51 // aṅgulibhaṅgavikalpana vividhavivādapravṛttapāṇḍityaḥ & japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // 1.52 // sābhinayāñcitaculakairācamanaiḥ suciramajjanaistīrthe & saṃruddhasakalalokaḥ punaḥ punaḥ karṇakoṇasaṃsparśī // 1.53 // sītkṛtadantaninādāveditahemantaduḥsahasnānaḥ & vistīrṇatilakacarcāsūcitasarvopacārasurapūjaḥ // 1.54 // śirasā bibarti kusumaṃ vinipatitāṃ kākadṛṣṭim iva racayan & evaṃ rūpaṃ puruṣo yo yaḥ sa sa dāmbhiko jñeyaḥ // 1.55 // nirguṇalokapraṇataḥsaguṇe stabdhaḥ svabandhuṣu dveṣī & purajanakaruṇābandhuḥ kīrtyārthī dāṃbhiko dhūrtaḥ // 1.56 // kāryopayogakāle praṇataśirāścāṭuśatakārī & sabhrūbhaṅgo maunī kṛtakāryo dāmbhikaḥ krūraḥ // 1.57 // stambhitavibudhasamṛddhirdaityo yo'bhūtpurā jambhaḥ & dambhaḥ so'yaṃ nivasati bhūmitale bhūtadeheṣu // 1.58 // śucidambhaḥ śamadambhaḥ snātakadambhaḥ samādhidambhaśca & niḥspṛhadambhasya tulāṃ yānti tu naite śatāṃśena // 1.59 // śaucācāravivādī mṛtkṣayakārī svabāndhavasparśī & śucidambhena jano'yaṃ viśvāmitratvamāyāti // 1.60 // saṃhṛtabahuvidhasattvo niḥkṣepadraviṇavāribahutṛṣṇaḥ & satatamahiṃsādambho vaḍavāgniḥ sarvabhakṣo'yam // 1.61 // muṇḍo jaṭilo nagnaśchatrī daṇḍī kaṣāyacārī vā & bhasmasmeraśarīro diśi diśi bhogī vijṛmbhate dambhaḥ // 1.62 // khalvāṭaḥ sthūlavapuḥ śuṣkatanurmunisamānarūpo vā & śāṭakaveṣṭitaśīrṣaścaityonnataśikharaveṣṭano vāpi // 1.63 // lobhaḥ pitātivṛddho jananī māyā sahodaraḥ kūṭaḥ & kuṭilākṛtiśca gṛhiṇī putro dambhasya huṃkāraḥ // 1.64 // bhagavānpurā svayaṃbhūḥ kṛtvā bhuvanāni bhūtasargaṃ ca & viratavyāpāratayā suciraṃ cintānvitastasthau // 1.65 // dṛṣṭvā sa martyaloke divyadṛśā mānuṣānnirālambān & ārjavayogaviśeṣādaprāptadhanādisaṃbhogān // 1.66 // mīlitanayanaḥ kṣaipraṃ sthitvā māyāmaye samādhāne & asṛjannṛṇāṃ (nṝṇāṃ?) vibhūtyai dambhaṃ saṃbhāvanādhāram // 1.67 // bibhrāṇaḥ kuśapūlīṃ pustakamāle kamaṇḍaluṃ śūnyam & nijahṛdayakuṭilaśṛṅgaṃ daṇḍaṃ kṛṣṇājinaṃ khanitraṃ ca // 1.68 // sthūlatarakuśapavitrakalāñchitakarṇaḥ pavitrapāṇiśca & suvyaktamuṇḍamastakakuśaveṣṭitacūlamūlasitakusumaḥ // 1.69 // kāṣṭhastabdhagrīvo japacapaloṣṭhaḥ samādhilīnākṣaḥ & rudrākṣavalayahasto mṛtparipūrṇaṃ vahanpātram // 1.70 // nayanāñcalaiḥ sakopairbhrukuṭīhuṃkāravadanasaṃjñābhiḥ & bahuvidhakadarthanābhiḥ kathitākhilahṛdayavāñchito maunī // 1.71 // rakṣanparasaṃsparśaṃ śaucārthī brahmaloke'pi & dambhaḥ puro'sya tasthāvutthita evāsanākāṅkṣī // 1.72 // ākalpena sumahatā sahasāsya vaśīkṛtāḥ paraṃ tena & saptarṣayo'pi tasmai praṇatāstasthuḥ kṛtāñjalayaḥ // 1.73 // taṃ dṛṣṭvā parameṣṭhī līlākṛtasakalasargavargo'pi & gauravavismayaharṣairniḥspandāndolitastasthau // 1.74 // tasyātitīvraniyamādgraste'gastye'tivismayeneva & alpatapovratalajjākuñcitapṛṣṭhe vasiṣṭhe ca // 1.75 // atisaralanijamunivrataparigatakutse ca kūṇite kautse & ḍambararahitātmataponirādare nārade vihite // 1.76 // nijajānusaṃdhiśikhare jamadagnau magnavadane ca & traste viśvāmitre valitagule gālavebhṛgau magne // 1.77 // sucirotthitamatikopādāsanakamale niviṣṭadṛṣṭiṃ ca & śūlaprotamivāgre niḥspandamamandagarvagurugātram // 1.78 // jñātvā tamāsanārthinamavadaddevaścaturmukhaḥ prītyā & vikasannijadaśānarucā vihasanniva vāhanaṃ haṃsaṃ // 1.79 // upaviśa putra mamāṅke niyamena mahīyasāticitreṇa & arho'si guṇagaṇodgatagauravasaṃvādinānena // 1.80 // ityukto viśvasṛjā tasyāṅkamaśaṅkayā sasaṃkocaḥ & abhyukṣya vārimuṣṭyā kṛcchreṇopāviśaddambhaḥ // 1.81 // dambha uvāca // noccairvācyamavaśyaṃ yadi vācyaṃ hastapadmena & ācchādya vaktrarandhraṃ spṛṣṭo na syāṃ yathāsyavātāṃśaiḥ // 1.82 // tattasya śaucamatulaṃ dṛṣṭvā smerānano brahmā & dambho'sīti jagāda prāyo hastāgramākampya // 1.83 // uttiṣṭhāḷsakalajalanidhiparikhāvalimekhalāṃ mahīmakhilām & avatīrya bhuṅkṣvā bhogānvibudhairapi tattvato na vijñātaḥ // 1.84 // ityādarādvisṛṣṭo vidhinā saṃsārasāgaragatānām & kaṇṭḥe śīlāṃ nibadhnanmartyānāmavatatāra mahīm // 1.85 // atha martyalokametya bhrāntvā dambho vanāni nagarāṇi & viniveśya gauḍaviṣaye nijajayaketuṃ jagāma diśaḥ // 1.86 // vacane bāhlīkānāṃ vrataniyame prācyadākṣaiṇātyānāṃ & adhikāre vīrāṇāṃ dambhaḥ sarvatra gauḍānām // 1.87 // ete dambhasahāyāḥ pratigrahaśrāddhasiddhacūrṇena & kurvanti ye prabhāte yatastato bhasmanā tilakam // 1.88 // tūrṇaṃ sahasrabhāgairbhuvanatalae saṃvibhajya bhūtāni & mūrtaḥ satataṃ nivasati dambho vadane'dhikaraṇabhaṭṭānām // 1.89 // guruhṛdayamaviśādagre bālakahṛdayaṃ tapasvihṛdayaṃ ca & kuṭilaṃ niyogihṛdayaṃ dīkṣaitahṛdayaṃ svayaṃ dambhaḥ // 1.90 // tadanu ca gaṇakacikitsakasevakavaṇijāṃ sahemakārāṇām & naṭabhaṭagāyanavācakacakracarāṇāṃ ca hṛdayāni // 1.91 // aṃśaiḥ praviśya hṛdayaṃ vividhavikāraiḥ samastajantūnām & dambho viveśa paścādantaramiha pakṣaivṛkṣāṇām // 1.92 // matsyārthī carati tapaḥ suciraṃ niḥspanda ekapādena & tīrtheṣu bakatapasvī tena vihaṅgāngato dambhaḥ // 1.93 // vipulajaṭāvalkalinaḥ śītātapavātakarśitāḥ satatam & vṛkṣā jalārthino yaddambhasya vijṛmbhitaṃ tadapi // 1.94 // evaṃ vicāraṇīyaḥ sarvagataḥ sarvahṛtsadā dambhaḥ & jñāte tasminvividhe viphalā māyāvināṃ māyā // 1.95 // dambhavikāraḥ purato vañcakacakrasya kalpavṛkṣo'yam & vāmanadambhena purā hariṇā trailokyamākrāntam // 1.96 // sargaḥ 2 lobhaḥ sadā vicintyo lubdhebhyaḥ sarvato bhayaṃ dṛṣṭam & kāryākāryavicāro lobhākṛṣṭasya nāstyeva // 2.1 // māyāvinimayavibhramanihnavavaicityakūṭakapaṭānām & sañcayadurgapiśācaḥ sarvaharo mūlakāraṇāṃ lobhaḥ // 2.2 // sattvapraśamatapobhiḥ sattvadhanaiḥ śāstravedibhirvijitaḥ & lobho'vaṭaṃ praviṣṭaḥ kuṭilaṃ hṛdayaṃ kirāṭānām // 2.3 // krayavikrayakūṭatulālāghavaniḥkṣeparakṣaṇavyājaiḥ & ete hi divasacaurā muṣṇanti mudā janaṃ vaṇijaḥ // 2.4 // hṛtvā dhanaṃ janānāṃ dinamakhilaṃ vividhakūṭamāyābhiḥ & vitarati gṛhe kirāṭaḥ kaṣṭena varāṭakatritayam // 2.5 // ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum & daṣṭa iva kṛṣṇasarpaiḥ phalāyate dānadharmebhyaḥ // 2.6 // dvādaśyāṃ pitṛdivase saṃkramaṇe somasūryayorgrahaṇe & suciraṃ snānaṃ kurute na dadāti kapardikāmekām // 2.7 // dattvā diśi diśi dṛṣṭiṃ yācakacakito'vaguṇṭhanaṃ kṛtvā & caura iva kuṭilacārī palāyate vikaṭarathyābhiḥ // 2.8 // na dadāti prativacanaṃ vikrayakāle śaṭho vaṇiṅmaunī & niḥkṣepapāṇipuruṣaṃ dṛṣṭvā saṃbhāṣaṇāṃ kurute // 2.9 // uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānaṃ & niḥkṣepapāṇipuruṣaṃ dṛṣṭvā dharmyāṃ kathāṃ kuruteka // 2.10 // kaścidvadati tametya draviṇaṃ niḥkṣipya hanta gantāsmi & bhrātaḥ paraṃ prabhāte viṣṭidinaṃ kiṃ karomyadya // 2.11 // tacchrutvā vikasitadṛgvadati sa mithyaiva nāṭayankhedam & kārye prasāritākṣaḥ punaḥ punaḥ pārśvamavalokya // 2.12 // tvadadhīnaṃ sthānamidaṃ kiṃ tu ciraṃ nyāsapālanaṃ kaṭhinam & viṣamau ca deśakālau sādhostava tadapi dāso'ham // 2.13 // bhadrāḷ na dūṣitaiṣā niḥkṣepakṣemakāriṇī śastā & ityanubhūtaṃ bahuśaḥ kāryajñaistvaṃ tu jānāsi // 2.14 // viṣṭidine kimapi purāḷnyastaṃ kenāpi mitreṇa & tūrṇaṃ punaśca śanakairnītaṃ kṣemeṇa kuśalena // 2.15 // ityādi mugdhabuddherasamannjasavarṇanaṃ rahaḥ kṛtvā & gṛhṇāti kanakanikaraṃ nṛtyaṃstattanmanorathaiḥ pāpaḥ // 2.16 // tatsaṃcūrṇanajātaiḥ krayavikrayalābharāśibhiranantaiḥ & bhāṇḍapratibhāṇḍacayairupahasati dhanādhināthaṃ saḥ // 2.17 // pūrṇāḥ kadaryavaṇijāṃ niḥsaṃbhogā nidhānadhanakumbhāḥ & sīdanti kucataṭā iva duḥkhaphalā bālavidhavānām // 2.18 // dānopabhogavirahitahiraṇyarakṣākṛtakṣaṇāḥ satatam & saṃsārajīrṇamandiraviṣayaviṣamamahāmūṣakā vaṇijaḥ // 2.19 // aṭati samutkaṭaveṣṭitavikaṭapaṭasphuṭaphaṭāṭopaḥ & kuṭilaḥ kaṇṭakanicitaḥ purapatināmā vidhivyālaḥ // 2.20 // atha puruṣaḥ sa digantaṃ bhrāntvā kenāpi daivayogena & naṣṭadhano janarahitaḥ prāptaḥ sucirānnijaṃ deśam // 2.21 // pṛcchati kamapi saśaṅkaḥ sa kirāṭaḥ kva nu gato mahāsattvaḥ & tamupetya vadati kaścittasyādya sakhe vibhūtiranyaiva // 2.22 // vividhanavāṃśukamṛgamadacandanakarpūramaricapūgaphalaiḥ & khaṭikāhastaḥ sa sadā gaṇayati koṭīrmuhūrtena // 2.23 // asminmeruviśāle varabhavane rucirabhittikṛtacitre & purapatināpyanuyāto vasati sukhaṃ sa hi mahājano yatra // 2.24 // śrutvaitadatulavismayalolitamauliḥ sa tadgṛhaṃ gatvā & dvāre sthagitastiṣṭhati niṣpratibho jīrṇakarpaṭaḥ suciram // 2.25 // taṃ tuṅgabhavanavalabhījālāntarato vaṇikparijñāya & nocchvasiti naṣṭacetastāḍita iva mūrdhni vajreṇa // 2.26 // upasṛtya mandamandaṃ kathamapi saṃprāptanirjanāvasaraḥ & taṃ yācate sa puruṣo draviṇaṃ svaṃ prakaṭitābhikyaḥ // 2.27 // taṃ vadati so'nyadṛṣṭiḥ sabhrūbhaṅgaṃ vidhūtahastāgraḥ & vañcakavacanaḥ pāpo vṛttikṣīṇaḥ kuto'yamāyātaḥ // 2.28 // kastvaṃ kasya kuto vā darśanamapi na smarāmi kiṃ kathanaiḥ & ahaha kadā kutra tvaṃ vada kasya kimarpitaṃ kena // 2.29 // paśyata kaṣṭhamaniṣṭaḥ kalikālaḥ kīdṛśo'yamāyātaḥ & matto'rthameṣa vāñchati loko jānāti vā sarvam // 2.30 // haraguptakule'smākaṃ niḥkṣepagrahaṇamapyasaṃbhāvyam & kiṃ punarapahnavodgataghoramahāpātakasparśaḥ // 2.31 // tadapi satatābhiśaṃsī pratyākhyeyo janaḥ kathaṃ mahatām & kathaya dinaṃ taddivase likhitaṃ sarvaṃ svayaṃ paśya // 2.32 // vṛddho'haṃ nyastabharaḥ putre sarvaṃ mamāsti likhitaṃ hi & iti tena vinaṣṭadhṛtiḥ sa visṛṣṭastatsutāntikaṃ prāptaḥ // 2.33 // tāto jānāti suto jānāti pitaiva likhati sakalaṃ yat & iti tasya bhavati suciraṃ gatāgataṃ kandukasyeva // 2.34 // rājakuladvāragate tasminprāptapravāsadattārthe & sahate naraptikopaṃ tyajati kirāṭo na rūpakasyāṃśam // 2.35 // paripīḍitaḥ sa rājñā vividhairapi yātanauśastraḥ & mama haste niḥkṣiptaṃ kiṃcinnāstīti vaktyeva // 2.36 // evaṃ svabhāvalubdhāsva bhavanti dhanalavaṇavāribahutṛṣṇāḥ & tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya // 2.37 // devaṃ dhanādhināthaṃ vaiśravaṇaṃ sakalasaṃpadāṃ nilayam & śukraḥ provāca purā vittārthī bālamittramabhyetya // 2.38 // pūrṇaḥ sakhe tavāyaṃ vibhavo vijitāmarāsuraiśvaryaḥ & harṣaṃ vidadhāti paraṃ suhṛdāṃ śokaṃ ca śatrūṇām // 2.39 // tvayi suhṛdi vittanāthe niḥsvo'haṃ bahukuṭumbasaṃbhāraḥ & samaduḥkhasukhaṃ mittraṃ svādhīnatayoditaṃ praśaṃsanti // 2.40 // yaśasi vihitādarāṇāmarthibhirupajīvyamānavibhavānām & abhijātavaṃśajānāṃ suhṛdupabhogyāḥ śriyo mahatām // 2.41 // upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena & saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mittraṃ ca // 2.42 // ityuktaḥ sapra~ayaṃ daityācāryeṇa nirjane dhanadaḥ & tamuvāca vicintya ciraṃ saṃruddhaḥ snehalobhābhyām // 2.43 // jānānami bālamittraṃ tvāmahamatyantasaṃbhṛtasneham & kiṃ tu na jīvitajīvaṃ draviṇalavaṃ tyaktumīśo'smi // 2.44 // snehārthī bandhujanaḥ kāryairbahubhirbhavanti mittrāṇi & dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke // 2.45 // atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām & yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // 2.46 // ityāśāparihāraiḥ pratyākhyāto dhanādhināthena & bhagnamukho lulitamatirlajjāvaktro yayau śukraḥ // 2.47 // sa vicintya gṛhe suciraṃ sacivaiḥ saha māyayā mahāyogī & hartuṃ draviṇamaśeṣaṃ viveśa hṛdayaṃ dhaneśasya // 2.48 // śukrāviṣṭaśarīro vaiśravaṇaḥ sakalamadbutatyāgaḥ & tatkṛtasaṃketebhyaḥ pradadau vittaṃ dvijātibhyaḥ // 2.49 // kauberaṃ dhanamakhilaṃ hṛtvā yāte'tha dānavācārye & suciraṃ dhanādhināthaḥ śuśoca vijñāya tāṃ māyām // 2.50 // hastanyastalalāṭaḥ saha śaṅkhamukundapadmādyaiḥ & saṃcintya śukravikṛtiṃ sa jagādoṣṇaṃ viniḥśvasya // 2.51 // suhṛdā marmajñena vyājānmāyāvinātilubdhena & dhūrtena vañcito'haṃ daityāśrayadurjayena śukreṇa // 2.52 // adhunā dravyavihīnaḥ kṣaṇena tṛṇalāghavaṃ prāptaḥ & kathayāmi kasya duḥkhaṃ karomi kiṃ vā kva gacchāmi // 2.53 // dhanarahitaṃ tyajati jano janarahitaṃ paribhavāḥ samāyānti & paribhūtasya śarīre vyasanavikāro mahābhārah // 2.54 // dayiteṣu śarīravatāṃ bata dharmalatālavāleṣu & draviṇeṣu jīviteṣu ca sarvaṃ yāti prayāteṣu // 2.55 // vidvānsubhago mānī viśrutakarmā kulonnataḥ śūraḥ & vittena bhavati sarvo vittahīnastu sadguṇo'pyaguṇaḥ // 2.56 // iti duḥsahadhanavirahakleśānalaśoṣitāśayo dhanapaḥ & suciraṃ vimṛṣya sacivairdevaṃ śarvaṃ yayau śaraṇam // 2.57 // prākpratipannasakho'sau viśvaśaraṇyo maheśvarastena & vijñapto nijavrttaṃ dūtaṃ visasarja śukrāya // 2.58 // dūtāhūtaṃ sahasā prāptaṃ śukraṃ dhanaprabhāśukram & añjaliviracitamukuṭaṃ provāca puraḥsthitaṃ purajit // 2.59 // mittramayaṃ draviṇapatirbhavatā bata vañcitaḥ kṛtajñena & mittradrohe prasarati na hi nāma janaḥ kṛtaghno'pi // 2.60 // agaṇitayaśasā tyaktasthitinā kriyate'tha yākṛtajñena & snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // 2.61 // etatkiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā & kṛtavānasi yatsumate paribhūtaguṇodayaṃ karma // 2.62 // kimayaṃ sunayābhyāsaḥ praśamo vā gurujanopadeśo vāḷ & mativibhavaḥ sahajo vā vañcakatāṃ yena yāto'si // 2.63 // kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena & kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān // 2.64 // mā mā malinaya vimalaṃ bhṛgukulamamalaṃ malena lobhena & lobhajalado hi śatrurviśadayaśorājahaṃsānām // 2.65 // tyaktvā kīrtimanantāmanilākulatṛṇalavopamānarthān & gṛhṇāti yaḥ sa madhye dhūrtānāṃ kīdṛśo dhūrtaḥ // 2.66 // utsṛjya sādhuvṛttaṃ kutilādhiyā vañcitaḥ paro yena & ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena // 2.67 // niyatā dūṣitayaśasāṃ bata kisalayakomalā prakṛtyaiva & apavādaviṣatarūtthairāmodairmūrchitā lakṣmīḥ // 2.68 // na hi nāma sajjanānāṃ śuddhayaśaḥsphaṭikakadarpaṇo vimalaḥ & paribhavaduḥkhitajanatāniḥśvāsairmalinatāmeti // 2.69 // asamañjasamatimalinaṃ mohadvyaktiṃ samāgataṃ karma & tasya viśuddhiḥ kriyatāṃ paravittasamarpaṇenaiva // 2.70 // apavādadhūlidhūsaramamalayaśo mṛjyatāṃ svahastena & asmadvacanaṃ kriyatāṃ paradhanamutsṛjyatāmetat // 2.71 // ityuktaḥ sānunayaṃ tribhuvanagurūṇāpi devadevena & paradhananibaddhatṛṣṇaḥ provāca kṛtāñjaliḥ śukraḥ // 2.72 // bhagavanbhavataḥ śāsanamamarendrakirīṭakoṭiviśrāntam & laṅghayati ko nu mohāddaurgatyaṃ sattvahāri yadi na syāt // 2.73 // yasya kṣīṇasya gṛhe bhṛtyā dārāḥ sutāśca sīdanti & kāryākāryavicāṛo draviṇādāneṣu kastasya // 2.74 // mitramayaṃ dhananātho vipadi trāṇaṃ vicintitaḥ satatam & vṛddhiṃ yātaḥ sumahānāśābandhaśca me hṛdaye // 2.75 // abhyetya yācito'pi tyaktvā lajjāṃ mayāḷvihatalajjaḥ & cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // 2.76 // tena prahatamaśastraṃ dāho'nagniśca nirviṣaṃ maraṇam & vihitaṃ śaṭhena mohādāśābhaṅghaḥ kṛto yena // 2.77 // tasmānmamaiṣa śatruḥ sukṛtasama śātruvañcanāpāpam & riktasya nirapavādo vyājenopārjito'pyarthaḥ // 2.78 // aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam & vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // 2.79 // iti saṃbhāṣiṇamasakṛddaityaguruṃ prārthitaṃ punarbahuśāḥ & kavalīcakāra sahasā pratiṣedharuṣā virūpākṣaḥ // 2.80 // jaṭharāntare purāreḥ pralayānalavipulabhīṣaṇāboge & prakvāthyamānakāyaḥ śukraścukrośa sākrośaḥ // 2.81 // tyaja dhanamiti viṣamadṛśā punaḥ punaḥ prerito'vadacchukraḥ & nidhanaṃ mamāstu bhagavandhanadadhanaṃ na tyajāmi kiṃcidapi // 2.82 // atha dhāraṇāpravṛddhajvalanajvālāsahasravikarāle & śukraścukrośa bhṛśaṃ ghoragabhīre harodare patitaḥ // 2.83 // tamuvāca devedevastyajya durgrahadagdha paravittam & asminnudaramahodadhivaḍavāgnau mā gamaḥ pralayam // 2.84 // so'vadadatiśayatāpasphuṭitāsthivasāpravāhabahalāgnau & paramiha maraṇaṃ śreyo draviṇakaṇaṃ na tyajāmi socchvāsaḥ // 2.85 // punarapi ghoratarodgatakālānaladhāraṇānalajvalitaḥ & śukraścakre devyāḥ stotraṃ kṣaṇaleśaśeṣāyuḥ // 2.86 // stotrapadārādhitayā gauryā praṇayaprasādite rudre & tadvacasā labdhadhṛtiḥ śukradvāreṇa niryayau śukraḥ // 2.87 // evaṃ svabhāvalubdhāstīvratarāṃ yātanāmapi sahante & na tu saṃtyajanti vittaṃ kauṭilyamivādhamaḥ sahajam // 2.88 // tasmāllobhasamutthā kapaṭakalā kuṭilavartinī māyā & lubdhahṛdayeṣu nivasati nālubdho vañcanaṃ kurute // 2.89 // sargaḥ 3 kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham & viṣāmiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati // 3.1 // ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ & sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ // 3.2 // pādāghātāḥ śitāṅkuśaghaṭanā nigaḍādisaṃrodham & viṣayamuṣitaḥ karīndraḥ kiṃ na smaravañcitaḥ sahate // 3.3 // dīrghavyasananiruddho bhrūbhaṅgajño vidheyatāṃ yātaḥ & viṣayavivaśo manuṣyaḥ keliśikhaṇḍīva nartyate strībhiḥ // 3.4 // raktākarṣaṇasaktā māyābhirmohatimirarajanīṣu & nāryaḥ piśācikā iva haranti hṛdayāni mugdhānām // 3.5 // rāgimṛgavāgurāṇāṃ hṛdayadvipabandhaśṛṅkhalaughānām & vyasananavavallarīṇāṃ strīṇāṃ na mucyate vaśagaḥ // 3.6 // saṃsāracitramāyāṃ śambaramāyāṃ vicittimāyāṃ ca & yo jānāti jitātmā so'pi na jānāti yoṣitāṃ māyām // 3.7 // kusumasukumāradehā vajraśilākaṭhinahrdayasadbhāvāḥ & janayanti kasya nāntarvicitracaritāḥ striyo moham // 3.8 // anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ & vañcanavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // 3.9 // jātaḥ sa eva loke bahujanadṛṣṭā vilāsakuṭilāṅgī & dhairyadhvaṃsapatākā yasya na patnī prabhurgehe // 3.10 // vijitasya madavikāraiḥ strībhirmūkasya naṣṭasaṃjñasya & gṛhadhūlipaṭalamakhilaṃ vadane niḥkṣipyate bhartuḥ // 3.11 // kṛtakāparisphuṭākṣarakāmakalābhiḥ svabhāvamugdheva & tilakāya candrabimbaṃ mugdhapatiṃ yācate prauḍha // 3.12 // svairavihāragatāgatakhinnāyāstīrthadarśanavyājaiḥ & bhartā vilāsavijitaścaraṇau mṛdnāti capalāyāḥ // 3.13 // nayanavikārairanyaṃ vacanairanyaṃ viceṣṭitairanyam & ramayati suratenānyaṃ strī bahurūpā svabhāvena // 3.14 // nijapayicapalakurāṅgī paratarubhṛṅgī svabhāvamātaṅgī & mithyāvibhramabhṛṅgī kuṭilabhujaṅgī nijā kasya // 3.15 // bahuvidhataruṇanirargalasaṃbhogasukhārthabhoginī veśyā & dhanyeti vadanti sadā socchvāsā nirjane nāryaḥ // 3.16 // capalā tiṣṭhati harmye gāyati rathyāvalokinī svairam & dhāvatyakāraṇaṃ vāḷhasati sphaṭikāśmamāleva // 3.17 // paśuriva vaktuṃ kartuṃ kiṃcidayaṃ mama patirna jānāti & uktveti gṛhe svajanaṃ puruṣavyāpāramaṅganā kurute // 3.18 // pratyutthānaṃ kurute vyavahāragatāgataiḥ svayaṃ yāti & uccairvadati ca gṛhe gṛhiṇī jīvanmṛtasyaiva // 3.19 // īrṣyāluvṛddhabhāryā sevakapatnī niyogibhāryā vā & kārukuśīlavanārī lubdhavadhūḥ sārthavāhavanitā vā // 3.20 // goṣṭhīviharaṇaśīlā taruṇajane vatsalā prakṛtyaiva & paraguṇagaṇane saktā nijapatidoṣābhidhāyinī satatam // 3.21 // alpadhanā bahubhogā rūpavatī vikṛtarūpabhāryā vā & mugdhavadhūḥ sakalakalāmānavatī nīcasaṃgamodvignā // 3.22 // dyūtamadhupānasaktā dīrghakathāgītarāgiṇī kuśalā & bahupuṃścalīvayasyā śūrajane prakṛtipakṣapātaiva // 3.23 // tyaktagṛhavyāpārā bahuvidhaveṣā nirargalābhyāsā & pratyuttarasapratibhā satyavihīnā svabhāvanirlajjā // 3.24 // kuśalānāmayavārtāpraśnaparā prītipeśalālāpā & vijane vividhakṛīḍāḍambaraśauṇḍā prakāśasāvitrī // 3.25 // kratutīrthasuraniketanagaṇakabhiṣagbandhugehagamanaparā & bhojanapānabahuvyayayātrotsavakāriṇī svatantreva // 3.26 // bhikṣutāpasabhaktā svajanaviraktā manoramāsaktā & darśanadīkṣāraktā dayitaviraktā samādhisaṃyuktā // 3.27 // goṣṭhīrañjanamitrā vijñeyā naṣṭacāritrā (kulakam) // 3.28 // satatānuraktadoṣā mohitajanatā bahugrahāścapalāḥ & saṃdhyāḥ striyaḥ piśācyo raktacchāyāharāḥ krūrāḥ // 3.29 // kasya na vahanayogyo mugdhadhiyastucchasādhane lagnāḥ & prītatayā praśamarucaścapalāsu strīṣu ye'dāntāḥ // 3.30 // śṛṅgāraśauryakatthanamasamañjasadānavarṇanā vividhāḥ & etāvadeva tāsāmamantrayantraṃ vaśīkaraṇam // 3.31 // kalikālatimirarajanīrajanicarīṇāṃ sahasramāyānām & strīṇāṃ nṛśamsacaritaiḥ kasya na saṃjāyate kampaḥ // 3.32 // nirjitadhanapativibhavo babhūva bhuvi viśruto vaṇiṅnāthaḥ & dhanadatto nāma purā ratnānāmāśrayaḥ payodhiriva // 3.33 // tasyābhavadvibhūtirmūrteva manobhuvaḥ sulalitāṅgī & tanayā nayanavilāsairvijitāśā vasumatī nāma // 3.34 // pradadau sa tāmaputraḥ putrapade vinihitāṃ priyāṃ putrīṃ & vaṇije vibhavakulodayatulyāya samudradattāya // 3.35 // ramamāṇaḥ sa tayā saha hariṇākṣyā śvasuramandire suciram & prayayau kadācidagre dvīpāyātasya sārthasya // 3.36 // patyau yāte taruṇī janakagṛhe harmyaśikharamārūḍhā & vilalāsa vilāsamahī kelivilolā sakhībhiḥ sā // 3.37 // saudhe manmatharūpaṃ pṛthunayanā pathi dadarśa puruṣaṃ sā & yaṃ dṛṣtvaiva gatāsyāḥ kvāpi dhṛtiḥ kumatikupiteva // 3.38 // sā tena capalanayanā sahasā muṣiteva hāritavicārā & abhavadaśaktā nitarāṃ saṃvaraṇe smaravikārasya // 3.39 // śīlaṃ pālasya capale mā pātaya nimnageva kulakūlam & iti tāmvadadivoccaiḥ kampākulamukharamekhalā suciram // 3.40 // sā kṛtvāḷviditakathāṃ rahasi sakhīmānināya taṃ taruṇam & calitaṃ hi kāminīnāṃ dhartuṃ śaknoti kaścittam // 3.41 // kāmaṃ kāmavikāsaiḥ suratavilāsaiḥ sunarmaparihāsaiḥ & sahajapremanivāsairmumude sā svairiṇī tena // 3.42 // atha kṛtanijadhanakṛtyastvaritaṃ dayitāvilokanotkaṇṭhaḥ & aviśatsamudradattaḥ śvaśurāvāsaṃ mahārambhaḥ // 3.43 // vipulamahotsavalīlāvyagrajanairbhogasaṃpadāṃ nicayaiḥ & ativāhya dinaṃ dayitāsahitaḥ śayyāgṛhaṃ sa yayau // 3.44 // viracitavarataraśayane baddhavitāne manoramasthāne & jṛmbhitasaurabhadhūpe suragṛharūpe pradīptamaṇidīpe // 3.45 // tatra sa madhumadavilulitalocanakamalāṃ priyāṃ samāliṅgya & madagaja iva navanalinīṃ bheje ratilālasaḥ śayyām // 3.46 // sāpi hṛdayāntarasthitaparapuruṣadhyānabaddhalakṣaiva & tasthau nimīlitākṣī dhyānaparā yoginīva ciram // 3.47 // āliṅganaparicumbananīvivimokṣeṣu bahutarocchvāsā & patyau saṅkucitāṅgī sasmāra tameva śīlaharam // 3.48 // praṇayakupiteti matvā mugdhapatistāṃ samudradatto'pi & praṇipatya cāṭukāraiḥ kimapi yayāce prasādāya // 3.49 // parapuruṣarāgiṇīnāṃ vimukhīnāṃ praṇayakāmavāmānām & puruṣapaśavo vimūḍhā rajyante yoṣitāmadhikam // 3.50 // kiṃ kriyate kāmo'yaṃ paragatakāmaḥ svatantrakāmaśca & dhanaśataraktāyāmapi saṃdhyāyāṃ bhāskaro rāgī // 3.51 // gūḍhopavananikuñje nyastaṃ sā vallabhaṃ sasaṃketam & saṃcintya ciraṃ svapatiṃ viṣamiva saṃmūrchitā mene // 3.52 // nidrāmudritanayane praṇayaśrānte samudradatte sā & utthāya racitaveṣā śanakairgamanonmukhī tasthau // 3.53 // cauraḥ kṣaṇe ca tasminmugdhamattajanaṃ praviśya tadbhavanam & gamanotsukāmapaśyanmukharābharaṇāmalakṣyastām // 3.54 // atrāntare śaśāṅkaḥ śanakaiḥ surarājavallabhāṃ kakubham & cakita ivāśu cakampe mīlitatarāṃ samāliṅgya // 3.55 // saṃkocitakamalāyāḥ kumudavijṛmbhāvirājamānāyāḥ & prasasāra tuhinakiraṇo yāminyāḥ kapaṭahāsa iva // 3.56 // raviparitāpaśrāntāṃ vīkṣya divaṃ prasaradindusānandām & jahasuriva kumudavṛndairalikulakuṃkāraniebharā vāpyaḥ // 3.57 // jagrāha rajaniramaṇī śaśikarahṛtatimirakañcukāvaraṇā & lajjānviteva purataḥ kumudāmodākulālipaṭalapaṭam // 3.58 // suptajane'tha niśārdhe candrāloke ca vipulatāṃ yāte & tamasīva nirviśaṅkā sāḷśanakairupavanaṃ prayayau // 3.59 // atha sā viveśa vivaśā viṣamaśaraploṣitā nijopavanam & channaṃ bhūṣaṇalobhādanuyātā vismitena caureṇa // 3.60 // tatra dadarśa vibhūṣitamujjvalalalitāṃśukaṃ lasatkusumam & śaṅkājanakaṃ vipine pakṣibhirupalakṣitaṃ dayitam // 3.61 // hṛdayadayitāviyogajvalanajvālāvalītaptam & diṅmukhavilasitarucinā candreṇa karānalairdagdham // 3.62 // cirasaṅketasthityā muktāśaṃ priyatamāpunarmilane & vṛkṣālambitavallīvalayālambena vigalitaprāṇam // 3.63 // taṃ dṛṣṭvaiva vilīnā vilapantī vyasanaśokasaṃtrāsaiḥ & nipapāta vallarīva kvaṇadalivalayākulā tanvī // 3.64 // saṃmohamīlitākṣī sthitvā suciraṃ mahīṃ samāliṅgya & śanakairavāptajīvā vilalāpa laghusvaraiḥ svairam // 3.65 // hā hā nayanānanda kva nu te viśadendusundaraṃ vadanam & drakṣyāmi mandapuṇyā kimidaṃ kvāhaṃ kva me kāntaḥ // 3.66 // iti taruṇakaruṇamabalā vilapya pāśaṃ vimucya yatnena & aṅke dhṛtvāsya mukhaṃ cucumba jīvaṃ kṣipantīva // 3.67 // sā tasya vadanakamalaṃ nijavadane mohitā kṛtvā & tāmbūlagarbhamakarotprakaṭitasākārarāgeva // 3.68 // atha tasyāḥ kusumotkaramṛgamadadhūpādisaurabhāhūtaḥ & āviśya śavakaśarīraṃ nāsāṃ ciccheda vetālaḥ // 3.69 // sā prāpya cāpalocitamanayaphalaṃ chinnanāsikā gatvā & bhavanaṃ praviśya bhartustāraṃ hāheti cukrośa // 3.70 // pratibaddhe sakalajane nādatraste samudradatte ca & sā nāsikā mameyaṃ bhartrā chinneti cakranda // 3.71 // śvaśurādibandhuvargaiḥ pṛṣṭaḥ kupitaiḥ samudradatto'pi & vikrītaḥ paradeśe mūka ivoce na kiṃcidapi // 3.72 // atha cāsya suprabhāte bandhubhirāvedite nṛpasabhāyām & tatrābhūnnṛpakopo bahudhanadaṇḍaḥ samudradattasya // 3.73 // cauro'pi nikhilavṛttaṃ pratyakṣamavekṣya vismayāviṣṭaḥ & āvedya bhūpapurataḥ prāpya ca kalayādisatkāram // 3.74 // udyāne śavavadane tasyāstāṃ nāsikāṃ ca saṃdarśya & niṣkāraṇasuhṛducitāṃ śuddhiṃ vidadhe samudradattasya // 3.75 // ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāścapalāḥ & yo nāma vetti sa strībhirnaiva vañcyate matimān // 3.76 // sargaḥ 4 tatrāpi veśayoṣāḥ kuṭilatarāḥ kūṭarāgahṛtalokāḥ & kapaṭacaritena yāsāṃ vaiśravaṇaḥ śramaṇatāmeti // 4.1 // hāriṇyaścaṭulatarā bahulataraṅgāśca nimnagāminyaḥ & nadya iva jaladhimadhye veśyāhṛdaye kalāścatuḥṣaṣṭiḥ // 4.2 // veśakalā nṛtyakalā gītakalā vakravīkṣaṇakalā ca & kāmaparijñānakalā grahaṇakalā mitravañcanakalā ca // 4.3 // pānakalā kelikalā suratakalāliṅganāntarakalā ca & cumbanakalā parakalā nirlajjāvegasaṃbhramakalā ca // 4.4 // īrṣyākalikelikalā ruditakalā mānasaṃkṣayakalā ca & svedabhramakampakalā punarekāntaprasādhanakalā // 4.5 // netranimīlananiḥsahanispandakalā mṛtopamakalā ca & virahāsaharāgakalā kopapratiṣedhaniścayakalā ca // 4.6 // nijajananīkalahakalā sadgṛhagamanotsavekṣaṇakalā ca & haraṇakalā jātikalā kelikalā caurapārthivakalā ca // 4.7 // gauravaśaithilyakalā niṣkāraṇadoṣabhāṣaṇakalā ca & śūlakalābhyaṅgakalā nidrākṣirajasvalāmbarakalā ca // 4.8 // rūkṣakalā tīkṣṇakalā galahastagṛhārgalārpaṇakalā ca & saṃtyaktakāmukāhṛtidarśanayātrāstutikalā ca // 4.9 // tīrthopavanasurālayaviharaṇahelākalā gṛhakalā ca & vaśyauṣadhamantrakalā vṛkṣakalā keśarañjanakalā ca // 4.10 // bhikṣukatāpasabahuvidhapuṇyakalā dvīpadarśanakalā ca & khinnā kalātriṣaṣṭyā paryante kuṭṭanīkalā veśyā // 4.11 // ajñātanāmavarṇeṣu ātmāpi yayārpyate dhanāṃśena & tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // 4.12 // nikhilajanavañcanārjita malinadhanaṃ rāgadagdhahrdayānām & khādati guṇagaṇabhagno nagno hīno 'thavā kaścit // 4.13 // nīcasturagāroho hastipakaḥ khalataro 'thavā śilpī & vañcitasakalajanānāṃ tāsāmapi vallabho bhavati // 4.14 // rājā vikramasiṃho balavadbhirbhūmipaiḥ purā vijitaḥ & mānī yayau vidarbhānguṇayaśasā mantriṇā sahitaḥ // 4.15 // tatra sa veśyābhavanaṃ praviśya bhuvi viśrutāṃ vilāsavatīm & bheje gaṇikāṃ bahudhanabhogyām apy alpavibhavo 'pi // 4.16 // taṃ rājalakṣaṇocitabhājanānubhujaṃ vilokyapṛthusattvam & vividhamaṇikanakakoṣaṃ cakre sā tadvyayādhīnam // 4.17 // sahajamanurāgamadrutam aucityaṃ vīkṣya bhūpatis tasyāḥ & vismayavivaśaḥ premṇā jagāda vijane mahāmātmyam // 4.18 // citramiyaṃ bahu vittaṃ kṣapayati veśyāpi matkṛte tṛṇavat & prītipadavīvisṛṣṭo veśyānāṃ dhananibandhano rāgaḥ // 4.19 // mithyā dhanalavalobhād anurāgaṃ darśayanti bandhakyaḥ & tadapi dhanaṃ visṛjati yā kastasyāḥ premṇi saṃdehaḥ // 4.20 // iti vacanaṃ bhūmipateḥ śrutvā vihasya sāsūyaḥ & tamuvāca kasya rājan veśyācarite 'sti viśvāsaḥ // 4.21 // etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ & veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām // 4.22 // prathamasamāgamasukhadā madhye vyasanapravāsakāriṇyaḥ & paryante duḥkhaphalāḥ puṃsāmāśāśca veśyāśca // 4.23 // adyāpi hariharādibhiḥ amarairapi tattvato na vijñātāḥ & bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // 4.24 // iti sacivavaco nṛpatiḥ śrutvā kṛtvā ca saṃvidaṃ tena & mithyāmṛtamātmānaṃ cakre veśyāparīkṣāyai // 4.25 // tasminkuṇapaśarīre vinyaste mantriṇā cittāvahnau & sahasaiva vilāsavatī vahnibhuvaṃ bhūṣitā prayayau // 4.26 // tāṃ prabalajvalitojjvalavahnijvālānipātasāvegām & dorbhyāmāliṅgya nṛpo jīvāmītyabhidhānmuditaḥ // 4.27 // tattasyāḥ prema dṛḍhaṃ satyaṃ ca vicārya saṃbhṛtasnehaḥ & rājā nininda mantriṇam asakṛdveśyaguṇābhimukhaḥ // 4.28 // atha veśyādhanasaṃcayamātmādhīnaṃ mahīpatir vipulam & ādāya gajaturaṃgamabhaṭavikaṭāmādade senām // 4.29 // sambhṛtavipulabalaughaiḥ jitvā vasudhādhipānsa bhūpālaḥ & nijamāsasāda maṇḍalam indurivānandakṛtpūrṇaḥ // 4.30 // sā cāntaḥpurakāntāmūrdhni kṛtvā bhūbhujā vilāsavatī & śuśubhe śrīriva cāmarapavanākulitālakā tanvī // 4.31 // sātha kadācinnarapatimekānte viracitāñjaliḥ praṇatā & ūce nātha mayā tvaṃ kalpataruḥ sevitaściraṃ dāsyā // 4.32 // yadi nāma kutracidahaṃ yātā te hetutāṃ vibho lakṣmyāḥ & tanmama saphalāmāśāmarhasi kartuṃ prasādena // 4.33 // puṇyaphalaprāpyānāṃ hṛtapararajasāṃ svabhāvavimalānām & tīrthānāmiva mahatāṃ na hi nāma samāgamo viphalaḥ // 4.34 // abhavanmama ko'pi yuvā dayito dhanajīvitādhikaḥ praṇayī & baddhaḥ sa vidarbhapure daivavaśāccorarūpeṇa // 4.35 // tanmuktaye mayā tvaṃ śaktataraḥ sevito mahīnāthaḥ & adhunā kriyatāmucitaṃ sattvasya kulasya śauryasya // 4.36 // iti vañcanāmavāpto vismita iva tadvaco nṛpaḥ śrutvā & suciraṃ vilokya vasudhāṃ sasmārāmātyavacanaṃ saḥ // 4.37 // atha tāṃ tathaiva rājāśvāsya vidarbheṣu bhūbhujaṃ jitvā & bandhanamuktenāsyāścoreṇa samāgamaṃ cakre // 4.38 // ityevaṃ bahuhṛdayā bahujihvā bahukarāśca bahumāyāḥ & tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // 4.39 // varṇanadayitaḥ kaściddhanadayito dāsakarmadayito'nyaḥ & rakṣādayitaścānyo veśyānāṃ narmadayito'nyaḥ // 4.40 // sargaḥ 5 moho nāma janānāṃ sarvaharo harati buddhimevādau & gūḍhataraḥ sa ca nivasati kāyasthānāṃ mukhe ca lekhe ca // 5.1 // raudrakalā iva pūrṇā niṣpannā sasyasaṃpattiḥ & grastā kṣaṇena dṛṣṭā niḥśeṣā divirarāhukalayeva // 5.2 // jñātāḥ saṃsārakalā yogibhirapayātarāgasaṃmohaiḥ & na jñātā divirakalā kenāpi bahuprayatnena // 5.3 // kūṭakalāśataśibiraiḥ janadhanavivaraiḥ kṣayakṣapātimiraiḥ & diviraireva samastā grastā janatā na kālena // 5.4 // ete hi kālapuruṣāḥ pṛthutaradaṇḍaprapātahatalokāḥ & gaṇanāgaṇanapiśācāḥ caranti bhūrjadhvajā loke // 5.5 // kasteṣāṃ viśvāsaṃ yamamahiṣaviṣāṇakoṭikuṭilānām & vrajati na yasya viṣaktaḥ kaṇṭhe pāśaḥ kṛtāntena // 5.6 // kalamāgranirgatamaṣī binduvyājena sāñjanāśrukaṇaiḥ & kāyasthakhanyamānā roditi khinneva rājyaśrīḥ // 5.7 // aṅkanyāsairviṣamaiḥ māyāvanitālakāvalīkuṭilaiḥ & ko nāma jagati racitaiḥ kāyasthairmohito na janaḥ // 5.8 // māyāprapañcasaṃcayavañcitaviśvairvināśitaḥ satatam & viṣayagrāmagrāsaiḥ kāyasthairindriyairlokaḥ // 5.9 // kuṭilā lipivinyāsā dṛśyante kālapāśasaṃkāśāḥ & kāyasthabhūrjaśikhare maṇḍalalīnā iva vyālāḥ // 5.10 // ete hi citraguptāḥ citradhiyo guptahāriṇo divirāḥ & rekhāmātravināśāt sahitaṃ kurvanti ye rahitam // 5.11 // loke kalāḥ prasiddhāḥ svalpatarāḥ saṃcaranti divirāṇām & gūḍhakalāḥ kila teṣāṃ jānāti kaliḥ kṛtānto vā // 5.12 // vakralipinyāsakalā sakalāṅkanimīlanakalā & satatapraveśasaṃgrahalopakalā vyayavivardhanakalā ca // 5.13 // grāhyaparicchedakalā deyadhanādānakāraṇakalā ca & utkocairharaṇakalā paryantabhuvaṃ palāyanakalā ca // 5.14 // śeṣasthavivekakalā calarāśisamagrabhakṣaṇakalā ca & utpannagopanakalā naṣṭaviśīrṇapradarśanakalā ca // 5.15 // krayamāṇairbharaṇakalā yojanacaryādibhiḥ kṣayakalā ca & ekatra pañcadaśyāṃ luṇṭhicikitsāsamāsanakalā ca // 5.16 // niḥśeṣabhūrjadāhād āgamanāśaśca paryante & yena vinā vyavahārī bhūryāgrahaṇe nirālokaḥ // 5.17 // sakalaṅkasya kṣayiṇo navanavarūpasya vṛddhibhājaśca & divirasya kalāḥ kuṭilāḥ ṣoḍaśa doṣākarasyaitāḥ // 5.18 // kūṭasthāḥ kāyasthāḥsarvanakāreṇa siddhamantreṇa & gurava iva viditamāyāvṛtticchedaṃ kṣaṇena kurvanti // 5.19 // hāritadhanapaśuvasanaḥ cauryabhayādbandhubhiḥ parityaktaḥ & babhrāma mahīmakhilāṃ tīvravyasanaḥ purā kitavaḥ // 5.20 // sa kadācidetya puṇyaiḥ ujjayinīṃ tatra majjanaṃ kṛtvā & vicaranvijane puraharamandiramavalokayāmāsa // 5.21 // śūnyāyatane gatvā varadaṃ devaṃ sadā mahākālam & upalepanakusumaphalaiḥ nirvyāpāraḥ siṣeve saḥ // 5.22 // stotrajapagītadīpaiḥ vipuladhyānair niśāsu nirnidraḥ & tasthau tatra sa suciraṃ duḥsahadaurgatyanāśāya // 5.23 // tasya kadācidbhaktyā śubhaśatakṛtayā prasāditaḥ sahasā & bhavabhayahārī bhagavān bhūtapatiḥ saṃbabhāṣe tam // 5.24 // putra gṛhāṇetyukte devena kapālamālikāśikhare & ekaṃ kapālamasakṛt cakre saṃjñāṃ purārāteḥ // 5.25 // ardhokte sthagitavaraḥ saṃpīḍanasaṃjñayā kapālasya & tūṣṇīṃ cakāra rudro dāridryātkitavapuṇyānām // 5.26 // snātuṃ yāte tasmin vijane devaḥ kapālamavadattat & dantāṃśupaṭalapālīṃ gaṅgāmiva darśayannagre // 5.27 // asya kitavasya sādhoḥ bhaktasya cirasthitasya varadāne & kasmāttvayā mamaiṣā vihitā saṃpīḍanaiḥ saṃjñā // 5.28 // iti bhagavatā kapālaṃ pṛṣṭaṃ provāca sasmitaṃ śanakaiḥ & viṣamanayanoṣmavigalan maulīndusudhārasairjīvat // 5.29 // śṛṇu bhagavanyena mayā vijñapto'si svabhāvasaralātman & sulabho'pi bodhyate vā niṣkāraṇamīśvaraḥ kena // 5.30 // eṣa kitavo'tiduḥkhī dāridryādviratasakalanijakṛtyaḥ & prāsāde'sminracayati lepanabalikusumadhūpārgham // 5.31 // duḥkhī bhavati tapasvī dhanarahitaḥ sādaro bhavati dharme & bhraṣṭādhikāravibhavaḥ sarvapraṇataḥ priyaṃvado bhavati // 5.32 // arcayati devaviprān japati ciraṃ vetti nirdhano mitram & kaṭhino'pi lohapiṇḍaḥ taptaḥ karmaṇyatāṃ eti // 5.33 // vyasanaparitaptahṛdayaḥ tiṣṭhati sarvaḥ sadācāre & vibhavamadamohitānāṃ karmasmaraṇe kathā kaiva // 5.34 // aiśvaryārthī bhagavannrthī āśāpāśena lambamāno 'sau & kurute parāṃ saparyāṃ prāptārtho dṛśyate na punaḥ // 5.35 // svārthārthinaḥ prayattā prāptārthāḥ sevakāḥ sadā viphalāḥ & na hi nāma jagati kaścit kṛtakāryaḥ sevako bhavati // 5.36 // deva prāsāde'smin phalajalakusumādibhogasāmagrīm & pūrṇe yāte kitave vijane nānye kariṣyanti // 5.37 // tasmātpuṇyopanataṃ kitavaṃ saṃrakṣa sevakaṃ satatam & varadānamasya bhagavan nirvāsanamātmapūjāyāḥ // 5.38 // śrutvaitadvakrataraṃ vacanaṃ pṛthuvismayasmeraḥ & taṃ papraccha pinākī kastvaṃ tattvena kiṃ karma // 5.39 // iti pṛṣṭaṃ punarūce sapadi kapālaṃ vicintya sadbhāvam & magadhānāmahamabhavaṃ kāyasthakule svakarmaṇo vimukhaḥ // 5.40 // snānajapavratanirataḥ tīrtharato viditasarvaśāstrārthaḥ & tyaktvā bhāgīrathyāṃ śarīrakaṃ tvatpadaṃ prāptaḥ // 5.41 // ākarṇyavaṃ bhagavān ūce kāyastha eva satyaṃ tvam & citraṃ kauṭilyakalāṃ na tyajasi kapālaśeṣo'pi // 5.42 // ityuktvā smitakiraṇaiḥ kurvannāśālatāḥ kusumaśubhrāḥ & snātvāgatāya tasmai kitavāya varaṃ dadau varadaḥ // 5.43 // kṛtvā tatkitavahitaṃ paśyata evāśu tasya śaśimauliḥ & niṣkāsitavāṃstacchira uttamatamamuṇḍamālikāpaṅkteḥ // 5.44 // ityevaṃ kuṭilakalāṃ sahajāṃ malināṃ janakṣaye niratām & yamadaṃṣṭrāmiva muñcati kāyastho nāsthiśeṣo'pi // 5.45 // susthaḥ ko nāma janaḥ satatāśucibhāvadūṣitakalānām & doṣakṛtāṃ śakṛtāmiva kāyasthānāmavaṣṭambhaiḥ // 5.46 // asuraracitaprayatnād vijñātā diviravañcanā yena & saṃrakṣaitā matimatā ratnavatī vasumatī tena // 5.47 // sargaḥ 6: madavarṇanam ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ & yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ // 6.1 // vijitātmanāṃ janānām abhavadyaḥ kṛtayuge damo nāma & so'yaṃ viparītatayā madaḥ sthitaḥ kaliyuge puṃsām // 6.2 // maunaṃ vadananikūṇanam ūrdhvekṣaṇamanyalakṣyatā cākṣṇoḥ & gātravilepanaveṣṭanam agryaṃ rūpaṃ madasyaitat // 6.3 // śauryamado rūpamadaḥ śṛṅgāramadaḥ kulonnatimadaśca & vibhavamadamūlajātā madavṛkṣā dehināmante // 6.4 // śūlārūḍhasamāno vātastabdhopamo'tha bhūtasamaḥ & bahubhoge vibhavamadaḥ praśamajvarasaṃnipātasamaḥ // 6.5 // śauryamado bhujadarśī rūpamado darpaṇādidarśī ca & kāmamadaḥ strīdarśī vibhavamadastveṣa jātyandhaḥ // 6.6 // antaḥsukharasamūrcchāmīlitanayanaḥ samāhitadhyānaḥ & dhanamada eṣa narāṇām ātmārāmopamaḥ ko'pi // 6.7 // unmādayatyaviṣaye vividhavikāraḥ samastaguṇahīnaḥ & mūḍhamadastvanyo'yaṃ jayati vicitro nirālambaḥ // 6.8 // stambhānna paśyati bhuvaṃ khecaradarśī sadā tapasvimadaḥ & bhaktimado'dbhutakārī vismṛtadehaścalaḥ prakṛtyaiva // 6.9 // ākoparaktanayanaḥ paravāṅmātrāsahaḥ pralāpī ca & viṣamaḥ śrutamadanāmā dhātukṣobho nṛṇāṃ mūrtaḥ // 6.10 // satatabhrukuṭikarālaḥ paruṣākrośī haṭhābhighātaparaḥ & adhikāramadaḥ puṃsāṃ sarvāśī rākṣasaḥ krūraḥ // 6.11 // pūrvapuruṣapratāpaprathitakathāvismṛtānyanijakṛtyaḥ & kulamada ekaḥ puṃsāṃ sudīrghadarśī mahājñānaḥ // 6.12 // varjitasakalasparśaḥ sarvāśucibhāvanānnirālambaḥ & ākāśe'pi salepaḥ śaucamado nityasaṃkocaḥ // 6.13 // sāvadhayaḥ sarvamadā nijanijamūlakṣaye vinaśyanti & varamada ekaḥ kuṭilo vijṛmbhate niravadhirbhogī // 6.14 // pānamadastu jaghanyaḥ sarvajugupsāspadaṃ mahāmohaḥ & kṣaṇiko'pi harati sahasā varṣasahasrārjitaṃ śīlam // 6.15 // vidyāvati vipravare gavi hastini bhūpatau śvapāke ca & madyamadaḥ samadarśī svaparavibhāgaṃ na jānāti // 6.16 // vigalitasadasadbhedaḥ samakāñcanaloṣṭapāṣāṇaḥ & prāpto yogidaśāmapi narake kṣībaḥ svayaṃ patati // 6.17 // roditi gāyati vihasati gāyati vilapaty uccair upaiti saṃmoham & bhajate vividhavikārān saṃsārādarśamaṇḍalaḥ kṣībaḥ // 6.18 // parapaticumbanasaktāṃ paśyati dayitāṃ na yāti saṃtāpam & kṣībo'tigāḍharāgaṃ pītvā madhu vītarāgaḥ kim // 6.19 // visṛjati vasanaṃ dūre vyasanaṃ gṛhṇāti duḥsahaṃ kṣībaḥ & añjalipātre pibati ca nijamūtravijṛmbhitaṃ candram // 6.20 // cyavanaḥ purā maharṣiḥ yauvanamaśviprayogato labdhvā & yajñe svayaṃ kṛtajñaḥ tau cakre somapānārhau // 6.21 // kruddhastametya śakraḥ provāca mune na vetsi kimapi tvam & bhiṣajāvapaṅktiyogyo somārhāvaśvinau yasya // 6.22 // iti bahuśaḥ surapatinā pratiṣiddho'pi svatejasā cyavanaḥ & na cacāla niścitātmā nijakṛtyādaśvinoḥ prītyā // 6.23 // tatkopodyatavajraṃ jambhārerāyataṃ bhujastambham & astambhayanmunīndraḥ prabhāvasaṃbhāvanāpātram // 6.24 // asṛjacca tadvadhāya pralambakāyopamaṃ caturdaṃṣṭram & yojanasahasravipulaṃ kṛtyārūpaṃ mahāsuraṃ ghoram // 6.25 // tenāviṣṭaḥ sahasā bhīto vajrī tamāyayau śaraṇam & somo'stu devabhiṣajoḥ iti covāca praṇaṣṭadhṛtiḥ // 6.26 // munirapi karuṇāsindhuḥ bhītaṃ praṇataṃ mahendramāśvāsya & madamutsasarja ghoraṃ dyūtastrīpānamṛgayāsu // 6.27 // so'yamasuraḥ pramāthī muninā kruddhena nirmito hṛdaye & nivasati śarīrabhājāṃ stambhākāro guṇairbaddhaḥ // 6.28 // maune śrīmattānāṃ niḥspandadṛśi pravṛddhavibhavānām & bhrūbhaṅgamukhavikāre dhanikānāṃ bhrūyuge viṭādīnām // 6.29 // jihvāsu dūtaviduṣāṃ rūpavatāṃ daśanavasanakeśeṣu & vaidyānāmoṣṭhapuṭe grīvāyāṃ guṇiniyogigaṇakānām // 6.30 // skandhataṭe subhaṭānāṃ hṛdaye vaṇijāṃ kareṣu śilpavatām & galapatrāṅgulibhaṅge chātrāṇāṃ stanataṭeṣu taruṇīnām // 6.31 // udare śrāddhārhāṇāṃ jaṅghāsu ca lekhahārapuruṣāṇām & gaṇḍeṣu kuñjarāṇāṃ barhe śikhināṃ gateṣu haṃsānām // 6.32 // ityevaṃ madanāmā madāgraho bahuvikāradṛḍhamohaḥ & aṅge kāṣṭhībhūto vasati sadā sarvabhūtānām // 6.33 // iti mahākaviśrīkṣemendraviracite kalāvilāse madavarṇananāma ṣaṣṭhaḥ sargaḥ sargaḥ 7: gāyanavarṇanam artho nāma janānāṃ jīvitamakhilakriyākalāpasya & tamapi haranty atidhūrtāḥ ślakṣṇagalā gāyanā loke // 7.1 // niḥśeṣaṃ kamalākarakoṣaṃ jagdhvāpi kumudamāsvādya & kṣīṇā gāyanabhṛṅgā mātaṅgapraṇayatāṃ yānti // 7.2 // ghaṭapaṭaśakaṭaskandhā bahuḍimbhā muktakeśakakalāpāḥ & ete yonipisācā bhūpabhujo gāyanā loke // 7.3 // tamasi varākaś cauro hāhākāreṇa yāti saṃtrastaḥ & gāyanacauraḥ prakaṭaṃ hāhākṛtvaiva harati sarvasvam // 7.4 // pā pā dha dha ni ni ga ma sā dhā dhā mā mā sa mā sa gā dhā mā & kṛtvā svarapadapālīṃ gāyanadhūrtāś caranty ete // 7.5 // kuṭilāvartabhrāntaiḥ veṣavikāraiś ca mukhavikāraiś ca & gāyati gāyanasaṃgho mardalahastaś ciraṃ maunī // 7.6 // āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ & svayamuktasādhuvādaiḥ antarayati gāyano gītam // 7.7 // jalapatite saktukaṇe matsyairbhukte'sti kāpi dharmāptiḥ & gāyanadattāsu paraṃ koṭiṣvapi nāsti phalaleśaḥ // 7.8 // mugdhadhanānāṃ vidhinā ruddhānāmandhakūpakoṣeṣu & vihito vivṛtamahāsyo gāyananāmā praṇālaughaḥ // 7.9 // naitat prakaṭitadaśanā gāyanadhūrtāḥ sadaiva gāyanti & ete gatānugatikān hasanti dhūrtā gṛhītārthān // 7.10 // prātargāyanadhūrtā bhavanti dhīrāḥ sahārakeyūrāḥ & madhyāhne dyūtajitā nagnā bhagnā nirādhārāḥ // 7.11 // stutivāgurānibaddhaiḥ vacanaśaraiḥ kapaṭakūṭaracanābhiḥ & gītairgāyanalubdhā mugdhamṛgāṇāṃ haranti sarvasvam // 7.12 // naṣṭasvarapadagītaiḥ kṣaṇena lakṣāni gāyano labdhvā & dāsyāḥ sutena dattaṃ kimiti vadarduḥkhito yāti // 7.13 // varjitasādhudvijavaravṛddhāyāḥ sakalaśokakalitāyāḥ & śāpo'yameva lakṣmyā gāyanabhojyaiva yat satatam // 7.14 // devaḥ purā surāṇām adhinātho nāradaṃ cirāyātam & papraccha lokavṛttaṃ mahītale bhūmipālānām // 7.15 // so'vadaravanipatīnāṃ jayināṃ bahudānadharmayajñānām & caratā mayā nṛloke surapatiyogyāḥ śriyo dṛṣṭāḥ // 7.16 // te tu tvāṃ spardhante vibhavairvaruṇaṃ dhanādhināthaṃ ca & śatamakhasaṃjñāmasakṛd bahutarayajñā hasanty eva // 7.17 // śrutvā tarmunivacanaṃ jātadveṣaḥ śatakratuḥ kopāt & hartuṃ dhanaṃ piśācān visasarja bhuvaṃ narendrāṇām // 7.18 // te gītanāmamantrāḥ surapatidiṣṭāḥ piśācasaṃghātāḥ & hartuṃ sakalanṛpāṇāṃ dhanamakhilaṃ bhūtalaṃ prayayuḥ // 7.19 // māyādāsaḥ prathamaṃ ḍambaradāsaś ca vajradāsaś ca & jh[kṣ?]ayadāsaluṇṭhadāsau kharaharadāsaḥ prasiddhadāsaś ca // 7.20 // vāḍavadāsaś cāṣṭau te gatvā martyalokamatibhayadāḥ & vivṛtāsyaghorakuharā gāyanasṛṣṭiṃ sasarjurativikaṭām // 7.21 // yairetairhṛtavibhavā diśi diśi hṛta[?]sakalalokasarvasvāḥ & yajñādiṣu bhūpatayo jātāḥ śithilodyamāḥ sarve // 7.22 // ete hi karṇavivaraiḥ praviśya gītacchalena bhūpānām & sahasā haranti hṛdayaṃ karṇapiśācā mahāghorāḥ // 7.23 // tasmāreṣāṃ rāṣṭre na dadāti vikāriṇāṃ praveśaṃ yaḥ & tasya sakalārthasaṃpadyajñavatī bhūmirādhīnā // 7.24 // naṭanartakacakracarāḥ kuśīlavāścāraṇā viṭāścaiva & aiśvaryaśāliśalabhāḥ caranti tebhyaḥ śriyaṃ rakṣet // 7.25 // gāyanasaṃghasyaikyād uttiṣṭhati gītaniḥsvanaḥ sumahān & asthāne dattāyā lakṣmyā iva saṃbhramākrandaḥ // 7.26 // sargaḥ 8 tatrāpi hemakārā haraṇakalāyoginaḥ pṛthudhyānāḥ & ye dhāmni bahulalakṣmyāḥ śūnyatvaṃ darśayanty eva // 8.1 // sāraṃ sakaladhanānāṃ saṃpatsu vibhūṣaṇaṃ vipadi rakṣā & ete haranti pāpāḥḷ satataṃ tejaḥ paraṃ hema // 8.2 // sahasaiva dūṣayanti sparśena suvarṇamupahatacchāyām & nityāśucayaḥ pāpāḥ caṇḍālā hemakārāś ca // 8.3 // masṛṇakaṣāśmani nikaṣo mandarucikramagatā kalā teṣām & yeṣāṃ paruṣakaṣāśmani vikrayakāle'pi lābhakalā // 8.4 // sopasnehaḥ svedyaḥ sikthakamudro'pi bālukāprāyaḥ & soṣmā ca yuktibhedāt tulopalānāṃ kalāḥ pañca // 8.5 // dvipuṭā sphoṭavipākā suvarṇarasapāyinī sutāmrakalā & sīsamalakācacūrṇagrahaṇaparā ṣaṭkalā mūṣā // 8.6 // vakramukhī viṣamapuṭā suṣiratalā nyastapāradā mṛdvī & pakṣakaṭā granthimatī sikthakalā bahuguṇā puronamrā // 8.7 // vātabhrāntā tanvī gurvī vā paruṣavātadhṛtacūrṇā & nirjīvanā sajīvā ṣoḍaśa hemnastulāsu kalāḥ // 8.8 // mandaḥ sāvego vā madhyacchinnaḥ saśabdlphūtkāraḥ & pātī śīkarakārī phūtkāraḥ ṣaṭkalāsteṣām // 8.9 // jvālāvalayī dhūmo visphoṭī mandakaḥ sphuliṅgī ca & pūrvadhṛtatāmracūrṇas teṣāṃ api ṣaṭkalo vahniḥ // 8.10 // praśnaḥ kathā vicitrā kaṇḍūyanamaṃśukāntarākṛṣṭiḥ & dinavelārkanirīkṣaṇamatihāso makṣikākṣepaḥ // 8.11 // kautukadarśanamasakṛtsvajanakaliḥ salilapātrabhaṅgaśca & bahirapi gamanaṃ bahuśo dvādaśa ceṣṭākalās teṣām // 8.12 // ghaṭitasyopari pākaḥ kṛtrimavarṇaprakāśanotkarṣī & tanugomayāgnimadhye lavaṇakṣārānulepena // 8.13 // sāmānyalohapātrādbhūminyaste'pi kāntalohatale & dhāvati vadanena tulā riktāpi muhuḥ supūrṇeva // 8.14 // pratibaddhe jatuyogye prakṣiptanighūḍhakanakakaṇam & tulitaṃ pūraṇakāle sukhena hartuṃ samāyāti // 8.15 // ujjvalane'pi ca teṣāṃ pātanamatisukaramaśmakāle ca & sadṛśavicitrābharaṇe parivartanalāghavaprasāraśca // 8.16 // pūrṇādāne ghaṭane nekṣā māṣārpaṇaṃ prabhāyogaḥ & kālāharaṇavināśaḥ pratipūraṇayācanaṃ bahuśleṣaḥ // 8.17 // ekādaśa yuktikālasteṣāmetāḥ samāsena & ekaiva kalā mahatī niśi gamanaṃ sarvamādāya // 8.18 // etā hemakārāṇāṃ vicāralabhyāḥ kalāścatuḥṣaṣṭiḥ & anyā gūḍhāśca kalāḥ sahasranetro'pi no vetti // 8.19 // meruḥ sthito'tidūre manuṣyabhūmiṃ cirātparityajya & bhīto'vaśyaṃ cauryādghorāṇāṃ hemakārāṇām // 8.20 // kanakaśilāśatasaṃdhiprasṛtamahāvivarakoṭisaṃghātaiḥ & utkīrṇanikhilaśikharaḥ purā kṛto mūṣakairmeruḥ // 8.21 // tatrākhilākhusenānikhātanakharāvalekhanotkhātaiḥ & śithilitamūlaḥ sahasā babhūva meruḥ purā niyatam // 8.22 // mūṣakanakharotkhātaḥ sumeruruccaistarāṃ śuśubhe & uddhatasuvarṇadhūlīpaṭalaiḥ kapilā bahuḥ kakubhaḥ // 8.23 // tasmiñjarjaraśikhare vivarodaradalitakanakakūṭataṭe & kalpāntāgamaśaṅkābhayamāvirabhūdamartyānām // 8.24 // āha ca divyadṛśā tadvilokya sarvaṃ surānāthāgastyaḥ & ete te brahmaghnā niśācārāstridaśasaṃgare nihatāḥ // 8.25 // jātā mūṣakarūpā merunipāte kṛtārambhāḥ & vadhyāḥ punarapi bhavatāmāśramabhaṅgān munīnāṃ ca // 8.26 // śrutvaitanmunivacanaṃ dhūmena bilāvalīṃ samāpūrya & śāpena pūrvadagdhāñjagdhustridaśā mahāmūṣān // 8.27 // ete ta eva mūṣāḥ suvarṇkārāḥ kṣitau punarjātāḥ & janmābhyāsādaniśaṃ kāñcanacūrṇaṃ nikarṣanti // 8.28 // tasmānmahīpatīnāmasaṃbhave garadacoradasyūnām & ekaḥ suvarṇakāro nigrāhyaḥ sarvathā nityam // 8.29 // sargaḥ 9: nānādhūrtavarṇanam vāñcakamāyā mahatī mahītale jaladhimekhale nikhile & naṣṭadhiyāṃ matsyānāṃ jālālī dhīvarairvihitā // 9.1 // sarvasvameva paramaṃ prāṇā yeṣāṃ kṛte prayatno'yam & vaidyā vedyāḥ satataṃ yeṣāṃ haste sthitāste'pi // 9.2 // ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ & grīṣmadivasā ivogrā bahutṛṣṇaḥ śoṣayanty eva // 9.3 // vividhauṣadhaparivatairyogaiḥ jijñāsayā svavidyāyāḥ & hatvā nṛṇāṃ sahasraṃ paścādvaidyo bhavetsiddhaḥ // 9.4 // vinyasya rāśicakraṃ grahacintāṃ nāṭayarmukhavikāraiḥ & anuvadati cirārgaṇako yat kiṃcit prāśnikenoktam // 9.5 // gaṇayati gagane gaṇakaḥ candreṇa samāgamaṃ viśākhāyāḥ & vividhabhujaṃgakrīḍāsaktāṃ gṛhiṇīṃ na jānāti // 9.6 // prathamaṃ svavittamakhilaṃ kanakārthī bhasmasāt kṛtvā & paścāt sadhanānrasikān vināśayaty eṣa varṇikānipunaḥ // 9.7 // śatavedhī siddho me sahasravedhī raso'pi niryātaḥ & iti vadati dhātuvādī nagno malinaḥ kṛśo rūkṣaḥ // 9.8 // tāmraghaṭopamaśīrṣo dhūrto hi rasāyanī jarājīrṇaḥ & keśotpādanakathayā khalvāṭāneva muṣṇāti // 9.9 // prahlādanaśucitārakaśambararamaṇījane 'pi baddhāśaḥ & bilvādibhiratikāmī hutvā dhūmāndhatāmeti // 9.10 // khecaryaḥ sukhasādhyā yatnādyadi labhyate nabhaḥkusumam & uktāḥ prayogavidbhiḥ maśakāsthiṣu siddhayo bahudhā // 9.11 // kṛṣṇāśvaśakṛdvṛtyā paśyati gagane surendrabhavanāni & maṇḍūkavasālipto bhavati pumārvallabho'psarasām // 9.12 // ity uktvā punarāśāṃ diśi diśi vilasanti dhūrtasaṃghātāḥ & yairvividhasiddhilubdhāḥ kṣaiptāḥ śataśo narāḥ śvabhre // 9.13 // vaśyākarṣaṇayogī pathi pathi rakṣāṃ dadāti nārīṇām & ratikāmatantramūlaṃ mūlaṃ mantraṃ na jānāti // 9.14 // bahavo rathyāguravo laghudīkṣāḥ svalpayogamutpādya & vyādhā iva vardhante mugdhānāṃ draviṇadāraharāḥ // 9.15 // hastasthā dhanarekhā vipulatarāsyā patiś ca calacittaḥ & mṛdnāti kulavadhūnām ity uktvā kamalakomalaṃ pāṇim // 9.16 // baddhe'ṅguṣṭhe salile paśyati vividhaṃ janabhramaṃ kanyā & na prāpyate ca coro moho'sāv indrajālasya // 9.17 // khādati pibati ca dhūrtaḥ pralāpakārī nṛṇāṃ talāghātaiḥ & ceṭāveśaṃ kṛtvā nirmantrakṣudradhūpena // 9.18 // kakṣapuṭe nāgārjunalikhitā yuktir vidhīyatāṃ dhūpe & yo hartuṃ mohāditi dhūrto'gnau kṣipati paravittam // 9.19 // yakṣīputrāś corā vijñeyāḥ kūṭadhūpakartāraḥ & yeṣāṃ pratyakṣaphalaṃ dārirdyaṃ rājabhaṅgaś ca // 9.20 // bahutaradhanena vaṇijā putrī sā putravargṛhītaiva & madadhīneti kathābhiḥ kanyārthaṃ bhujyate dhūrtaḥ // 9.21 // cintyaḥ sveṅitavādī marmajño hṛdayacaura evāsau & tiṣṭhati paraprayukto mithyābadhiro'thavā mūkaḥ // 9.22 // bhasmasmerā veśyā vṛddhāḥ śramaṇāḥ sadaivatā gaṇikāḥ & etāḥ kulanārīṇāṃ caranti dhanaśīlahāriṇyaḥ // 9.23 // vidhavā taruṇī sadhanā vāñcati divyaṃ bhavadvidhaṃ ramaṇam & dhūrto jaḍamity uktvā sarvasvaṃ tasya bhakṣayati // 9.24 // pratyahavetanayuktāḥ karmasu ye kāryśilpino dhūrtāḥ & vilasantikarmavighnaiḥ vijñeyāḥ kālacaurāste // 9.25 // akṣavyājairvividhaiḥ gaṇanahastādilāghavair nipuṇāḥ & dhūrtāś caranti gūḍhaṃ prasiddhakitavā videśeṣu // 9.26 // bhojanamātrotpattiḥ bahuvyayo dyūtamadyaveśyābhiḥ & vijñeyo gṛhacauro bandhujano veśmadāso vā // 9.27 // kṛtakaṃ śāstramasatyaṃ sākṣārdṛṣṭaś ca kena paralokaḥ & iti vadati yaḥ sa śaṅkyo niraṅkuśo mattamātaṅgaḥ // 9.28 // bahulābhalubdhamanasāṃ haranti ye duḥsahena lābhena & ṛṇadhanamadhikavidagdhā vijñeyā lābhacorāste // 9.29 // adhikaraṇāmbudhimadhye jvalanti vaḍavāgnayaḥ satatabhakṣāḥ & janadhanaghanamanaso ye bhaṭṭākhyā nyāyacorāste // 9.30 // vibhavāmbhoruhamadhupā duḥsahavipadanilavegavimukhā ye & suhṛdaste sukhacaurāḥ caranti lakṣmīlatāhūtāḥ // 9.31 // yadyat kiṃcirapūrvaṃ paricaritaṃ kalpanādasaṃbaddham & varṇayati harṣakārī bahuvacanaḥ karṇacauro'sau // 9.32 // doṣeṣu guṇastutibhiḥ śraddhāmutpādya caturavacanā ye & kurvantyabhinavasṛṣṭiṃ sthiticaurāste nirācārāḥ // 9.33 // ātmaguṇakhyātiparāḥ paraguṇamācchādya vipulayatnena & prabhavanti paramadhūrtā guṇacaurāste vimūḍhahṛdayeṣu // 9.34 // vallabhatāmupayātāḥ paravāllabhyaṃ vicitrapaiśunyaiḥ & ye nāśayanti dhūrtā mātsaryārvṛtticaurāste // 9.35 // śamadamabhaktivihīnas tīvravratadurgrahagrastaḥ & abhibhavati pratipattyā sādhujanaṃ kīrticauro'sau // 9.36 // deśāntarasaṃbhavibhiḥ bhogavarairvarṇanāramyaiḥ & ye'pi nayanti videśaṃ paśusadṛśārdeśacaurāste // 9.37 // nānāhāsavikāraiḥ bahuvaidagdhyaiḥ sanamavaicirtyaḥ & ramayati divasamaśeṣaṃ prakṛtivyāpāracauro' sau // 9.38 // bhakṣaitanijabahuvibhavāḥ paravibhavakṣapaṇadīkṣaitāḥ paścāt & aniśaṃ veśyāveśastutimukharamukhā viṭāś cintyāḥ // 9.39 // atiśucitayā na vittaṃ gṛhṇāti karoti cāgryamadhikāram & yo niyamasalilamatsyaḥ parihāryo niḥspṛhaniyogī // 9.40 // rathyāvaṇijaḥ pāpāḥ svayametya gṛheṣu yatprayacchanti & tatsvakarārpitamakhilaṃ bhavati paraṃ kācaśakalamapi // 9.41 // chandānuvartino ye śvabhrāpāte'pi sādhuvādaparāḥ & sarvasvahāriṇaste madhurā viṣavdviśantyantaḥ // 9.42 // tava narapatiḥ prasādī guṇagaṇanaparaḥ paraṃ vijane & uktveti rājadāsaiḥ sevakalokaḥ sadā muṣitaḥ // 9.43 // svapne mayābjahastāḷdṛṣṭā śrīstvadgṛhaṃ praviṣṭā sā & māsopaviṣṭatuṣṭā devī śrīḥ sādarā prāha // 9.44 // madbhaktaste dāsyati sarvaṃ tattvaṃ mayā labdhaḥ & ityuktvā saralāṇāṃ vilasanti gṛhe gṛhe dhūrtāḥ // 9.45 // puraviplavanagarodayayajñavivāhotsavādijanasaṃghe & praviśanti bandhuveṣāḥ pare'pi sarvāpahārāya // 9.46 // parijanapānāvasare pibati na madyaṃ niśāsu jāgarti & dhyānaparaḥ sevārthī kimapi ca kartuṃ kṛtodyogaḥ // 9.47 // na dadāti prativacanaṃ dadāti vā gadgadākṣarairviṣamam & naṣṭamukhaḥ socchvāsaḥ pravepate tatkṣaṇaṃ coraḥ // 9.48 // yaścādhikapariśuddhiṃ prārthayate raṭati yaśca sāṭopah & ghorāpahnavakārī śaṅkāyatanaṃ sa pāpaḥ syāt // 9.49 // pratyakṣe'pi parokṣe kṛtamakṛtaṃ kathitamapyanuktaṃ ca & yaḥ kurute nirvikṛtiḥ sa paraṃ puṃsāṃ bhayasthānam // 9.50 // kṛtakṛtakamugdhabhāvaḥ ṣaṇḍha iva strīsvabhāvasaṃlāpaḥ & vicarati yaḥ strīmadhye sa kāmadevo gṛhe dhūrtaḥ // 9.51 // satatamadhomukhadṛṣṭiḥ koṣagṛhe mūṣakaścintyaḥ & vilikhankoṣaniyuktaḥ koṣagṛhe mūṣakaścintyaḥ // 9.52 // tiṣṭhati yaḥ sakaladinaṃ gṛhadāsaḥ prītaveśmabhavaneṣu & gṛhadīrghakathāḥ kathayansa caraḥ sarvātmanā tyājyaḥ // 9.53 // nindye bahudaṇḍārhe karmaṇi yaḥ sarvathā pratārayati & ājīvabhītibhojyastena nibaddhaḥ sthiro rāśih // 9.54 // dṛṣṭvā guhyamaśeṣaṃ tasya rahasyaṃ ca līlayā labdhvā & dhūrtena mugdhlokastena śilāpaṭṭake likhitaḥ // 9.55 // rājaviruddhaṃ dravyaṃ rūpaṃ vā kūṭalekhyamanyadvā & niḥkṣipya yātyalakṣyaṃ dhūrto dhanināṃ vināśāya // 9.56 // kṣudraḥ kṣīno'pi gṛhe labdhāsvādaḥ kṛto dhanairyena & śastraviṣapāśahastaḥ sa pāśahasto dhṛtastena // 9.57 // lajjādhanaḥ kulīnaḥ saṃbhāvitaśuddhaśīlamaryādah & nārīkriyate dhūrtaiḥ prāyeṇa sagarbhanārībhiḥ // 9.58 // dṛṣṭābhiradṛṣṭābhiḥ krūrābhiḥ kṛtakavacanamudrābhiḥ & dhūrto muṣṇāti vadhūṃ mugdhāṃ viproṣite patyau // 9.59 // sajane'pi sādhuveṣā vidhṛtābharaṇāśca helayā dhūrtāḥ & dhīrā haranti sakalaṃ dṛṣṭe hāso'nyathāḷlābhaḥ // 9.60 // deśe kṛtvā sphīte kumbhadhano ḍambarairgṛhaṃ pūrṇam & niḥkṣepalakṣahārī varṣeṇa palāyate dhūrtaḥ // 9.61 // śucitarakanakavibhūṣaṇatanuvastrāḥ saṃbhrameṇa pūjyante & ripubhagnarājaputravyājena gṛhe gṛhe dhūrtāḥ // 9.62 // ādāya devavṛṣabhaṃ puṇyaṃ chāgaṃ dhūrtavikrītaṃ & mugdhasya duḥkhapākaḥ samarghalābhodito harṣaḥ // 9.63 // sādhikṣepatyāgo mahatāṃ saṃpatsu yaḥ kṛtāsūyaḥ & tasmai bhayena vittaṃ rikto 'pi dadāti yatnena // 9.64 // niḥsārabhūrjasāraiḥ kṛtvā yuktaṃ mahāsārtham & dhūrto diśi diśi viṃcarandhanikasahasrāṇi muṣṇāti // 9.65 // dhūrto vasanvideśeṣūddiśya surāpagāgayāyātrām & mṛtabandhūnāmārthe draviṇaṃ gṛhṇāti mugdhebhyaḥ // 9.66 // muṣṇāti sārtharamaṇī śāṭīmādāya nidrayā mugdhān & dhūrtena kūṭarūpaṃ dattvā niśi vañcyate sāpi // 9.67 // badhiraṃ vāḷmūkaṃ vāḷvaṇijaṃ niḥkṣipya bhāṇḍaśālāyām & dhūrto nayati tvarayā bahumūlyaṃ varṇakadravyam // 9.68 // kiṃcitparicayamātraiḥ kiṃciddhārṣṭyaiḥ sakalpanaiḥ kiṃcit & kiṃcidvivādakalahaiḥ sarvajño vañcakaś carati // 9.69 // mithyāḍambaradhanikaḥ pustakavidvānkathājñānī & varṇanaśūraścapalaḥ caturmukho jṛmbhate dhūrtaḥ // 9.70 // sarvāvayavavidhūnanakṛtasaṃketān visṛjya geheṣu & bhoktuṃ vrajati digantānsvecchācārī mahādhūrtaḥ // 9.71 // śatavārṣikamāmalakaṃ bhuktvā śrīparvatādahaṃ prāptaḥ & dhūrto vadati gurūṇāṃ purataḥ śakunaṃ smarāmīti // 9.72 // etā leśena mayā kathitā māyāścatuḥṣaṣṭiḥ & ko veda vañcakānāṃ māyānāṃ śatasahasrāṇi // 9.73 // iti mahākaviśrīkṣemendraviracite kalāvilāse nānādhūrtavarṇanaṃ nāma navamaḥ sargaḥ sargaḥ 10 etā vañcakamāyā vijñeyā na tu punaḥ svayaṃ sevyāḥ & dharmyaḥ kalākalāpo viduṣāmayam īpsito bhūtyaiḥ // 10.1 // dharmasya kalā jyeṣṭhā bhūtadayākhyā paropakāraśca & dānaṃ kṣamānasūyā satyamalobhaḥ prasādaśca // 10.2 // arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam & sthānatyāgaḥ paṭutānudvegaḥ strīṣvaviśvāsaḥ // 10.3 // kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ & nānāvidhāśca līlāścittajñānaṃ ca kāntānām // 10.4 // mokṣasya vivekaratiḥ praśamastṛṣṇākṣayaśca saṃtoṣaḥ & saṅgatyāgaḥ svalayasthānaṃ pramaprakāśaśca // 10.5 // etāścatuṣṭayakalā dvātriṃśatkramadhṛtāḥ samastā vā & saṃsāravañcakānāṃ vidyā vidyāvatāmeva // 10.6 // mātsaryasya tyāgaḥ priyavāditvaṃ sadhairyamakrodhaḥ & vairāgyaṃ ca parārthe sukhasya siddhāḥ kalāḥ pañca // 10.7 // satsaṅgaḥ kāmajayaḥ śaucaṃ gurusaṃvena sadācāraḥ & śrutamamalaṃ yaśasi ratirmūlakalāḥ sapta śīlasya // 10.8 // tejaḥ sattvaṃ buddhir vyavasāyo nītiriṅgitajñānam & prāgalbhyaṃ susahāyaḥ kṛtajñatā mantrarakṣaṇaṃ tyāgaḥ // 10.9 // anurāgaḥ pratipattirmitrārjanamānṛśaṃsyamastambhaḥ & āśritajanavātsalyaṃ saptadaśakalāḥ prabhāvasya // 10.10 // maunamalaulyamayācñā mānasya ca jīvitaṃ kalātritayam & etāḥ kalā vidagdhaiḥ svagatāḥ kāryāścatuḥṣaṣṭiḥ // 10.11 // śaktavirodhe gamanaṃ tatpraṇatirvā balodaye vairam & ārtasya dharmacaryāḷduḥkhe dhairyaṃ sukheṣvanutsekaḥ // 10.12 // vibhaveṣu saṃvibhāgaḥ satsu ratirmantrasaṃśaye prajñā & nindyeṣu parāṅmukhatā bheṣajametatkalādaśakam // 10.13 // guruvacanaṃ satyānāṃ kāryāṇāṃ godvijātisurapūjā & lobhaḥ pāpatamānāṃ krodhaḥ sarvopatāpajanakānām // 10.14 // prājña sarvaguṇānāṃ yaśasvitā vipulavittavibhāvānām & sevā duḥkhatamānāmāśā pṛthukālabhujagapāśānām // 10.15 // dānaṃ ratnanidhīnāṃ nirvairatvaṃ sukhapradeśānām & yācñā mānaharāṇāṃ dāridryaṃ copatāpasārthānām // 10.16 // dharmaḥ patheyānāṃ satyaṃ mukhapadmapāvanakarāṇām & vyasanaṃ rogagaṇānām ālasyaṃ gṛhasamṛddhināśānām // 10.17 // niḥspṛhatā ślāghyānāṃ priyavacanaṃ sarvamadhurāṇām & darpastimirakarāṇāṃ dambhaḥ sarvopahāsapātrāṇām // 10.18 // adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām & paiśunyamapriyāṇāṃ vṛtticchedo nṛśamsacaritānām // 10.19 // kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām & māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām // 10.20 // madanaścalacaurāṇāṃ strīvacanaṃ jñātibhedānām & krūraścaṇḍālānāṃ māyāvī kaliyugāvatārāṇām // 10.21 // śāstraṃ maṇidīpānām upadeśaścābhiṣekāṇām & vṛddhatvaṃ kleśānāṃ rogitvaṃ maraṇatulyaduḥkhānām // 10.22 // sneho viṣamaviṣāṇāṃ veśyārāgo visarpakuṣṭhānām & bhāryā gṛhasārāṇāṃ putraḥ paralokabandhūnām // 10.23 // śātruḥ śalyaśatānāṃ duṣputraḥ kulavināśānām & tāruṇyaṃ ramaṇīnāṃ rūpaṃ ruciropacāraveṣāṇām // 10.24 // saṃtoṣo rājyānāṃ satsaṅgaścakravartivibhāvānām & cintā śoṣakarāṇāṃ vidveṣaḥ koṭarāgnidāhānām // 10.25 // maitrī visrambhānāṃ niryantraṇatā mahārhabhogānām & saṃkoco vyādhīnāṃ kauṭilyaṃ nirjalāndhakūpānām // 10.26 // ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām & dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // 10.27 // tyāgo maṇivalayānāṃ śrutamujjvalakarṇaratnānām & khalamaitrī capalānāṃ durjanasevā vṛthāprayāsānām // 10.28 // nirvṛtirudyānānāṃ priyadarśanamamṛtavarṣāṇām & tattvaratirlabhyānāṃ mūrkhasabhā sadvivekanāśānām // 10.29 // kulajaḥ saphalatarūṇāṃ saubhāgyaṃ kṛtayugāvatārāṇām & rājakulaṃ śaṅkyānāṃ strīhṛdayaṃ prakṛtikuṭilānām // 10.30 // aucityaṃ stutyānāṃ guṇarāgaścandanādilepānām & kanyāḷśokakarāṇāṃ buddhivihīno 'nukampyānām // 10.31 // vibhavaḥ saubhāgyānāṃ janarāgaḥ kīrtikandānām & madyaṃ vetālānām mṛgayā gajagahanayakṣāṇām // 10.32 // praśamaḥ svāsthyakarāṇām ātmaratistīrthasevānām & lubdhaḥ phalarahitānām ācāravivarjitaḥ śmaśānānām // 10.33 // nītiḥ strīrakṣaṇānām indriyavijayaḥ prabhāvāṇām & īrṣyā yakṣmaśatānām ayaśaḥ kusthamaraṇānām // 10.34 // mātā maṅgalyānāṃ janakaḥ sukṛtotsavopadeśānām & ghātastīkṣṇatarāṇāṃ chedastīkṣṇāsiśastrāṇām // 10.35 // praṇatirmanyuharāṇāṃ sauhārdaṃ kṛcchrayācñānām & mānaḥ puṣṭikarāṇāṃ kīrtiḥ saṃsārasārāṇām // 10.36 // prabhubhaktirnītānāṃ yudhi nidhanaṃ saukhyavīthīnām & vinayaḥ kalyāṇānāmutsāhaḥ sarvasiddhīnām // 10.37 // puṇyaṃ prāpyatamānāṃ jñānaṃ paramaprakāśānām & kīrtiḥ samsāre'smin sāratarā sarvalokānām // 10.38 // jñeyaḥ kalākalāpe kuśalaḥ sarvārthatattvavijñānī & pravarataro loke'smin brāhmaṇa iva sarvavarṇānām // 10.39 // ityuktaṃ śatametad yo vetti śubhāśubhodayakalānām & tasyaiva vyavahāre dṛṣṭā dṛṣṭaprayojanā lakṣmīḥ // 10.40 // uktveti mūladevo visṛjya śiṣyānkṛtocitācāraḥ & kiraṇakalikāvikāsāṃ nināya nijamandire rajanīm // 10.41 // kelīmayaḥ smitavilāsakalābhirāmaḥ sarvāśrayāntarakalāprakaṭapradīpaḥ & lokopadeśaviṣayaḥ sukathāvicitro bhūyātsatāṃ dayita eṣa kalāvilāsaḥ // 10.42 // kalāvilāsaḥ kṣemendrapratibhāmbhodhinirgataḥ & śaśīva mānasānandaṃ karotu satataṃ satām // 10.43 // iti mahākaviśrīkṣemendraviracite kalāvilāse sakalakalānirūpaṇaṃ nāma daśamaḥ sargaḥ