[[001]] oṃ namo vighnavināyakāya | praṇamāmi jagatsṛṣṭisthitisaṃhārakāraṇam / viśveśvaraṃ viśvadharaṃ viśvaṃ ca viśvahetukam // Valc_1.1 // jagadvījaṃ satyarūpaṃ sarvasākṣiṇamavyayam / sarvvajñaṃ sarvabhūtasthaṃ sarvaśaktidharaṃ vibhum // Valc_1.2 // brāhmaṇebhyo namaskṛtya navadvīpanṛpājñayā / brāhmaṇānāṃ samutpattitadbhedādisamanvitam / rāḍhīyānāṃ varendrāṇāṃ gotragāñīsamanvitam / vallālacaritākhyaṃ tadrājacaritamucyate // Valc_1.3 // sisṛkṣorbrahmaṇo jātaḥ pulaho vāmakarṇataḥ / aṅgirā nāsikārandhradajāyata mukhādruciḥ // Valc_1.4 // marīciḥ skandhadeśācca pracetā adharoṣṭhataḥ / ekādaśa caiva rudrā lalāṭāt krodhasambhavāḥ // Valc_1.5 // pulahasya suto vātsyaḥ śāṇḍilyaśca ruceḥ sutaḥ / bṛhaspaterāṅgiraso bharadvājaḥ sutaḥ smṛtaḥ // Valc_1.6 // [[002]] marīcermanaso jātaḥ kaśyapaśca prajāpatiḥ / pracetasopi manaso gautamo bhagavānṛṣiḥ // Valc_1.7 // sāvarṇirgautamājjajñe munipravara eva saḥ / babhūvuḥ pañcagotrāṇi caiteṣāṃ pravarā bhave // Valc_1.8 // babhūvurbrahmaṇo vaktrādanyā brāhmaṇajātayaḥ / tāḥ sthitāḥ deśabhedena gotraśūnyāśca bhūpate // Valc_1.9 // adityāṃ dvādaśādityān janayāmāsa kaśyapaḥ / atrernetramalāccandraḥ kṣīrode ca babhūva ha // Valc_1.10 // candrādityamanūnāñca pravarāḥ kṣatriyāḥ smṛtāḥ / brahmaṇo vāhudeśāccaivānyāḥ kṣatriyajātayaḥ / ūrudeśācca vaiśyāśca pādataḥ śūdrajātayaḥ // Valc_1.11 // janmanā jāyate śūdraḥ saṃskārairdvija ucyate / vedapāṭhādbhavedvipro brāhmaṇo brahmavidyayā // Valc_1.12 // sārasvatāḥ kānyakubjā gauḍā maithilakolkalāḥ / pañcagauḍāḥ samākṣyātāḥ vindhyasyottaravāsinaḥ // Valc_1.13 // karṇāṭāścaiva tailaṅgāḥ gurjjarā rāṣṭravāsinaḥ / andhrāśca draviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_1.14 // sarvve dvijāḥ kānyakujāḥ māthuraṃ māgadhaṃ vinā / māgadho brahmaṇā parvvūṃ kalpito dvija eva ca / varāhasya ca gharmmeṇa māthuro jāyate tathā // Valc_1.15 / vedavāṇāṅkaśaki tu gauḍe viprāḥ samāgatāḥ / hayayānaṃ samāruhya sarvaśāstraviśāradāḥ // Valc_1.16 // [[003]] medhātithiḥ kṣitīśaśca vītarāgasuṣeṇakau / saubhariratnagarbhau ca tathā vipraḥ sudhānidhiḥ // Valc_1.17 // tairūḍhā nṛpatervvākyāt sapta saptaśatātmajāḥ / taddevavaśato jātāstāsu sapta sutā varāḥ / varandaraṃ gatāḥ pañca kaniṣṭho rāḍhasaṃsthitau // Valc_1.18 // nṛpendrenādiśūreṇa cānītaṃ viprapañcakam / pañcagotrānvitaṃ teṣāṃ nāma gotrañca kathyate // Valc_1.19 // śrīharṣasya bharadvājo dakṣasya kāśyapaḥ smṛtaḥ / vedagarbhasya sāvarṇo vātsyaśca chāndaḍasya ca / śāṇḍilyagotraḥ kathito bhaṭṭanārāyaṇasya ca // Valc_1.20 // bhaṭṭataḥ ṣoḍaśodbhūtā dakṣataścāpi ṣoḍaśa / catvāraḥ śrīharṣajātā bharadvājakulodvahāḥ / dvādaśa vedagarbhācca tathaikādatha chāndaḍāt // Valc_1.21 // kecidviprā āgatāśca vaidikā vedapāragāḥ / pāścātyā dākṣiṇātyāśca śeṣoktā drāviḍāḥ smṛtāḥ // Valc_1.22 // ballālaviṣaye nūnaṃ kulīmā devatāḥ svayam / śrotriyā meravo jñeyā ghaṭakāḥ stutipāṭhakāḥ // Valc_1.23 // ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam / niṣṭhāvṛttistapodānaṃ navadhā kulalakṣaṇam // Valc_1.24 // kāmamāmaraṇāt tiṣṭhet gṛhe kanyarttumatyapi / na caivaināṃ prayacchettu kulahīnāya karhicit // Valc_1.25 // [[004]] ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca / ṣaṭkarmmanirato vipraḥ śrotriyo nāma dharmmavit // Valc_1.26 // guṇānusārato'kāri kulīnaścaiva maulikaḥ / vaṃśajaśca purā rājñā vallālena suniścitam // Valc_1.27 // iti vallālacarite varṇānāmutpattikathanam | atha pratigrāhi-saṃjñā-kāraṇa-kathanama | dhenuṃ svarṇamayīṃ yajñe viprebhyaḥ pradadau nṛpaḥ / dhenostasyāḥ svarṇamayyāśchedane patito'bhavat // Valc_1.28 // tato nirvvāsito rājñā kaścana svarṇakārakaḥ / viprāḥ pratigrahājjātāḥ sarvvadharmmabahiṣkṛtāḥ // Valc_1.29 // iti pratigrāhikāraṇam | atha pratigrāhi-saṃjñakānāṃ sagrāmi-nāmāni | śaṅkare pītamuṇḍī ca gaḍopi ca divākaraḥ / guḍo dāḍakanāmā ca dokaḍiścaiva pippalī // Valc_1.30 // vandyo mārttaṇḍanāmā ca brāhmaṇo nāma nāmataḥ / āyāniśca gaṇāyiśca hāḍo gopī ca vandyajāḥ // Valc_1.31 // [[005]] māṣo dokaḍināmā ca rāyo ca madhusūdanaḥ / kuśiko yavanāmā ca haḍo nārāyaṇo 'pi ca // Valc_1.32 // mahintā dividho nāma dāvāriścaiva keśavaḥ / caṭṭaḥ śakunināmā ca tailavāṭīrnayārikaḥ // Valc_1.33 // kundo viśveśvaro nāma vandyajo viṭhusaṃjñakaḥ / ghoṣajau bhrātarāvetau madanaviśvarūpakau // Valc_1.34 // gāṅgulirhāsyanāmā ca pūtirgautamasaṃjñakaḥ / parāśarākhyaḥ śimlī ca śaṅkaro ḍiṇḍisaṃjñakaḥ // Valc_1.35 / amī viprakulodbhatūā godānaṃ jagṛhurdvijāḥ / teṣāṃ sambandhamātreṇa paṅke gauriva sīdati // Valc_1.36 // sambandhe bhojane caiva dāne yajñe tathaiva ca / vidvadbhiḥ śrāddhakāle ca varjjyā ete punaḥ punaḥ // Valc_1.37 // iti pratigrāhiṇāṃ nāmādayaḥ | atha pratigrāhisutānāṃ vivāhakathanam | gaṇakanyā vaśiṣṭhena ṭoṭena śakuneḥ sutāḥ / hāḍkanyā dāyikena kubero hāsyajāpatiḥ // Valc_1.38 // cakrapāṇināpi kanyā gṛhītā dhanalobhataḥ / [[006]] viṭhusutāpatirbhūtvā caṭṭajaḥ kulabhūṣaṇaḥ / pratigrāhisutodvāhāt ṣaḍete vaṃśajāḥ smṛtāḥ // Valc_1.39 // śrotriyāya sutāṃ dattvā kulīno vaṃśajaḥ punaḥ // Valc_1.40 // grāmaṃ labdhvā ca vallālāt kauṇḍilyastatpracāritaḥ / yavagrāmī kaḍāro ca kauṇḍilyo vaiduḍīstathā // Valc_1.41 // iti pratigrāhisutānāṃ vivāhakathanam | atha pañcagotrīyānāṃ sagrāmi-nāmādi-kathanam | atha śāṇḍilyagotrasya bhaṭṭanārāyaṇasya vaṃśadharāṇāṃ gāṁināmāni | ādau vandyo varāhaḥ syāt rāmo gaḍgaḍistathā / nṛpaḥ syāt keśaraścaiva nānaḥ kusumakaulikaḥ // Valc_1.42 // vāṭuḥ syāt pārihālosau kulabhirguināmakaḥ / gaṇo ghoṣalitāṃ prāptaḥ seyuḥ śāṇḍīśvarīstathā // Valc_1.43 // vuḍomāścarakaścaiva, vaṭavyālo vikarttanaḥ / vasurāyistathā nīlaḥ kaḍyālo madhusūdanaḥ // Valc_1.44 // kuśī ca koyanāmā ca kulisā caiva vāsukaḥ / ākāśo mādhavo dīrghagrāmī caiva mahāmatiḥ // Valc_1.45 // ete ṣoḍaśa śāṇḍilyāḥ kathitā rājapūjitāḥ / tataḥ kāśyapa-gotrīya-dakṣa-vaṃśaśca kathyate // Valc_1.46 // [[007]] atha kāśyapagotrasya dakṣasya vaṃśadharāṇāṃ gāṁināmāni | dhīro 'bhavat guḍīgrāmī nīraḥ syādāmarūlikaḥ / bhūriṣṭālaḥ śubhaścaiva śambhuḥ syāttailavāṭikaḥ // Valc_1.47 // kautukaḥ pītamuṇḍī syāt caṭṭagrāmī sulocanaḥ / palaśāyī pālunāmā haḍḥkāko matastathā // Valc_1.48 // poḍāriḥ kṛṣṇasaṃjño 'sau pāladhī rāmanāmakaḥ / jananāmā koyāriḥ syāt parkkaṭirvanamālikaḥ // Valc_1.49 // simalāyī śrīhariḥ syāt jaṭaḥ pūṣalikastathā / bhaṭṭagrāmī śaśidharo mūlagrāmī ca keśavaḥ / ete ṣoḍaśa bhūdevāḥ jñeyāḥ kāśyapasaṃjñakāḥ // Valc_1.50 // atha bharadvājagotrasya śrīharṣasya vaṃśadharāṇām gāṁināmāni | dhāṁdunāmā mukhaiṭiḥ syāt janaḥ syāddīnasāyikaḥ / nānaḥ sāhariko jñeyo rāyī ca rāmanāmakaḥ // Valc_1.51 // śrīharṣasya sutā ete bharadvājakulodbhavāḥ / sarvvadeśeṣu viditamagravartacatuṣṭayam // Valc_1.52 // [[008]] atha sāvarṇagotrasya vedagarbhasya vaṃśadharāṇāṃ gāṁināmāni | gāṅgulī halanāmā ca kundo rājyadharastathā / vaśiṣṭhaḥ siddhalo jñeyo dāyī ca madano bhavat // Valc_1.53 // viśvarūpastathā nandī vāligrāmī kumārakaḥ / yogī siyāriko jñeyaḥ puṃsiko rāmanāmakaḥ // Valc_1.54 // dakṣaḥ sākaṭasaṃjño 'sau pārī ca madhusūdanaḥ / ghaṇṭāgrāmī mādhavaśca nāyārī ca guṇākaraḥ / ete putrā mahāprājñāḥ sāvarṇā dvādaśa smṛtāḥ // Valc_1.55 // atha vātsyagotrasya chāndaḍsya vaṃśadharāṇāṃ gāṁināmāni | ravirmahintā surabhiśca ghoṣaḥ kaviḥ pṛthivyāṃ khalu śimbalālaḥ / mahāyaśā vāpulikaśca piplī dhīraśca pūtirnanu śaṅkarākhyaḥ // Valc_1.56 // viśvambharo 'bhūt khalu pūrbbagrāmī vātsyāśca tādarthanivāsadeśāḥ [[009]] śrīśrīdharobhūt khalu kāñjivillī nārāyaṇo nāma ca kāñjiyārī / cautkhaṇḍiko nāma guṇākaraḥ syāt mano dīghālo bhuvi rudratulyaḥ // Valc_1.57 // atha gauṇakulīnānāmullekhanam | dīrghāṅgī pāriḥ kulabhī poḍārī rāiḥ keśarī / ghaṇṭā ḍiṇḍiḥ pītamuṇḍīr mahintā guḍpippalī / haḍśca gaḍgaḍiścaiva ime gauṇāḥ prakīrttitāḥ / ataḥparaṃ viśeṣaṃ yadatraiva varṇyate mayā // Valc_1.58 // ekadā rājavallālaḥ kaulinya-sthāpanāya ca / āmantrayāmāsa viprān sabhārohaṇa-karmmaṇi // Valc_1.59 // nityakarmmāṇi niṣpādya tatastanniścite 'hani / āyayurbrāhmaṇāḥ sarvve sabhāyāṃ nṛpasannidhau // Valc_1.60 // kecit praharamadhye ca sārddhapraharamadhyataḥ / sārddhadviprahare ke vā yayurnṛpatisannidhim // Valc_1.61 // [[010]] tatastu matimān rājā vivicya dvija-ceṣṭitān / kaulīnyādiyathāyogyaṃ tebhyastatra dadau mudā // Valc_1.62 // sārddhadvipraharātīte sabhāyāmāgatāstu ye / te samparṇūdharmma-niṣṭhāḥ kaulīnyaṃ lebhire dvijāḥ // Valc_1.63 // ye sārddhaprahare prāptāḥ śrotriyāste prakīrttitāḥ / babhūrgauṇakulīnāste yāmāntaragatāstu ye // Valc_1.64 // kālenādiśrotriyeṣu viśuddheṣu niveśitāḥ / āsan gauṇāśca vikhyātāḥ kaṣṭaśrotriyasaṃjñayā // Valc_1.65 // yathā gauṇāstathā kaṣṭā heyā eva samaṃ sadā / iti rāḍhīyaviprāṇāṃ kathitaḥ kulaniścayaḥ // Valc_1.66 // iti rāḍhīyaviprāṇām kaulīnyādiprāptikathanam / atha varendravaṃśakathanam / kāśyape 'ṣṭādaśa jñeyāḥ śāṇḍilyeṣu caturdaśa / caturvviṃśatirvātsyānām bharadvāje tathāvidhaḥ // Valc_1.67 // sāvarṇe viṃśatirjñeyāḥ kathitāḥ pañcagotrakāḥ / teṣāṃ grāmī savistāraṃ kathyate ca yathākramam // Valc_1.68 // [[011]] atha kāśyapagotrasya kṛpānidhervaṃśadharāṇām gāṁināmāni / karañjo bhāduḍī maitro bālayaṣṭikakeralau / madhugrāmī balīhārī moyālī bījakuñjakaḥ // Valc_1.69 // koṭiḥ sarvvagrāmakoṭiḥ pareśaścaiva dhosakaḥ / bhadrayāmī cāśrukoṭiḥ śaragrāmī ca viśrutaḥ / velagrāmī camagrāmau vaṃśajāśca kṛpānidheḥ // Valc_1.70 // atha śāṇḍilyagotrasya dāmodarasya vaṃśadharāṇāṃ gāṁināmāni / rudravāgcī sādhuvāgcī lāhiḍī campaṭistathā / nandanāvāṭī kālindī caṭṭagrāmī ca pūṣaṇaḥ // Valc_1.71 // śiharirviśī matsyāśī veluḍīścampasaṃjñakaḥ / suvarṇatoṭaḥ śāṇḍilyodāmodarasya vaṃśajāḥ // Valc_1.72 // atha vātsyagotrasya dharādharasya vaṃśadharāṇāṃ gāṁināmāni / saṃyāminī bhīmakālī bhaṭṭaśālī ca kuḍmuḍiḥ // Valc_1.73 // [[012]] bhāḍiyālaḥ kāmakālī vātsyagrāmī ca lakṣakaḥ / voḍgrāmī jāmarūkhī kālīgrāmī kalīharaḥ // Valc_1.74 // śītalī dhosalī caiva tāluḍī kukkuṭī tathā / nidrālī cākṣuṣagrāmī deuli siharī tathā // Valc_1.75 // prauṇḍrīkākṣiḥ śrutavaṭī caturāndī tathā smṛtaḥ / kālindī vātsyagotrasya dharādharasya vaṃśajāḥ // Valc_1.76 // atha bharadvājagotrasya gautamasya vaṃśadharāṇāṃ gāṁināmāni / bhādaḍo lāḍḍela-jhāmā jhāmālī jhampaṭī ca vā / urttivāhī ugrarekhī ākhu-ratnābalī khaniḥ // Valc_1.70 // gosvāśirāthaḥ pisvīni ceṅgā cākhuri pippalī / viśālā kāñcanagrāmī asṛk śākoṭakastathā // Valc_1.78 // kṣetragrāmī rājagrāmī nandīgrāmī ca jadhyalaḥ / puktirvṛhatī gotreṣu bharadvājeṣu gotamāt // Valc_1.79 // atha sāvarṇagotrasya parāśarasya vaṃśadharāṇāṃ gāṁināmāni / siṃhaḍālaka unduḍī śṛṅgī pākaḍī ledhuḍī / dhundhuḍī tātoyā setuḥ kapālī lomapeṭarau // Valc_1.80 // [[013]] pañcavaṭī khaṇḍavaṭī nikaḍiśca samudrakaḥ / puṇḍariko yaśogrāmī ketugrāmī ca viśrutaḥ // Valc_1.81 // puṣpapo bhāduṣī caiva varendrā gāṁisaṃjñakāḥ / munikalpā amī jātā sāvarṇeṣu parāśarāt // Valc_1.82 // atha vaidikānāṃ kaulinyādivihīnatvakāraṇam | vaidikā brāhmaṇā āsan vaṇijāṃ pakṣapātiṇaḥ / tatastānsadasi krodhānnājuhāva mahīpatiḥ // Valc_1.83 // nākāṅkṣannabhihāraṃ te rājadattaṃ tapodhanāḥ / brāhmaṇāḥ brahmavidvāṃso vaidikā iti kecana // Valc_1.84 // iti vaidikānāṃ kaulīnyādirāhityakathanam / atha kānyakubjāgata-kāyasyānāṃ nāmagotrāṇi / kāśyape gotre sañjāto dakṣanāmā mahāmatiḥ / tasya dāso gautamasya gotre daśaratho vasuḥ // Valc_1.85 // śāṇḍilyagotre saṃbhūte bhaṭṭanārāyaṇaḥ kvatī / tasya saukālino dāso ghoṣajo makarandakaḥ // Valc_1.86 // bharadvājeṣu vikhyātaḥ śrīharṣo munisattamaḥ / dāsastasya virāṭākhyaḥ guhakaḥ kāśyapaḥ smṛtaḥ // Valc_1.87 // [[014]] sāvarṇagotro nirdiṣṭo vedagarbhastapodhanaḥ / tasya dāso mitravaṃśo viśvāmitrasya gotrakaḥ / kālidāsa iti khyātaḥ śūdravaṃśasamudbhavaḥ // Valc_1.88 // vātsyagotreṣu sambhūtaḥ chāndaḍ iti saṃjñitaḥ / maudgalyagotrakodattaḥ puruṣottamasaṃjñakaḥ / eteṣāṃ rakṣaṇārthāya svāgato gauḍhmaṇḍalam // Valc_1.89 // ye ghoṣavasumitrāstu kulīnāḥ sarvva eva te / deva-dattau senasiṃghau pālitaśca karo guhaḥ / dāsaśca madhyamā aṣṭau dvisaptatirgharāstataḥ // Valc_1.90 // aśīti rmaulikā rājavallālasena-sammatāḥ / dvisaptatirgharā ye te kāyastheṣvadhamāḥ smṛtāḥ // Valc_1.91 // atha guṇavatkāyasthapraśaṃsā / śūdrāstu ye dānaparā bhavanti vratānvitā vipraparāyaṇāśca / annaṃ hi teṣāṃ satataṃ subhojyaṃ bhavet dvijair dṛṣṭam idaṃ purātanaiḥ // Valc_1.92 // ityānandabhaṭṭaprokte vallālacarite pūrvvakhaṇḍaṃ sampūrṇam | [[015]] vallālacaritam uttarakhaṇḍam atha prathamo 'dhyāyaḥ | vallālacaritaṃ pūrbbakhaṇḍīyaṃ kathitaṃ mayā / śrūyatāmuttare khaṇḍe vistarāt kathyate 'dhunā // Valc_2,1.1 // senavaṃśadharo rājā vallālo nāma viśrutaḥ / puremāmabhunak pṛthvīṃ prabhāvākṣataśāsanaḥ // Valc_2,1.2 // prabhuśca yauvanastho 'pi tasminnāsīdvivekatā / nāhāri brāhmaṇī kanyā kadācidapi bhūbhṛtā // Valc_2,1.3 kāmācāro 'pi dṛpto 'pi sa priyaṅkarakiṅkaraḥ / kadācicca parastrīṇāṃ jāratvaṃ nākaronnṛpaḥ // Valc_2,1.4 // asevi cāṇḍālakanyā rājñā dvādaśavārṣikī / naṭīkanyā ca siddhyarthaṃ pāṣaṇḍamatavarttinā // Valc_2,1.5 // yāvannāsīt bhaṭṭapādairupadiṣṭo mahīpatiḥ / tāvat sa kṛtavān karmma tattat sajjanagarhitam // Valc_2,1.6 // [[016]] bhaṭṭānuvratinā tena tato vimalabuddhinā / kiṃ kiṃ nānuṣṭhitaṃ karmma brāhmaṇānāṃ priyaṅkaram // Valc_2,1.7 // vaṅgavāgadaḍivārendrarāḍhābhūrmithilāpi ca / tasyāsīdvipulaṃ rāṣṭrametadviṣayapañcakam // Valc_2,1.8 // vasatisma nṛpaḥ śrīmān purā gauḍe purottame / kadācidvā yathākāmaṃ nagare vikrame pure // Valc_2,1.9 // svarṇagrāme kadācidvā prāsāde sumanohare / ramamānaḥ saha śrībhirdivīva tridiveśvaraḥ // Valc_2,1.10 // vaihārikāsu vidyāsu vājipṛṣṭhe ca paṇḍitaḥ / śastrāsteṣu paraṃ dakṣo dāne karṇa ivāparaḥ // Valc_2,1.11 // ityānandabhaṭṭaprokte vallālacarite vallālaparicayo nāma prathamo 'dhyāyaḥ | [[017]] atha dvitīyo 'dhyāyaḥ | purodantapurādhīśaṃ jigīṣuravanīpatiḥ / vittāḍhyādvallabhānandāgniṣkakoṭiṃ gṛhītavān // Valc_2,2.1 // vāraṃ vāraṃ jito rājā yato maṇipurāhave / tato 'bhiyānaṃ ghoraṃ sa karttumāsītsamudyataḥ // Valc_2,2.2 // vallabhe 'dātukāme 'pi dṛṣṭvā saṃvidvyatikramam / preṣayāmāsa dūtaṃ sa vaṇijāya mahātmane // Valc_2,2.3 // sa dūtaḥ saṅkakoṭasthaṃ vallabhaṃ samupāgataḥ / vijñāpayāmāsa tadā vallālanṛpaśāsanam // Valc_2,2.4 // vallāla uvāca: yathāsmābhi rhi karttavyaṃ saṃyānaṃ prati kīkaṭam / vidhāya sumahodyogaṃ ṣaḍṅgabalasaṃyutaiḥ // Valc_2,2.5 // tato vallabhacandraḥ sa gṛhṇan prāṇityalekhanam / preṣayan tu sārddhakoṭiṃ suvarṇamiti māciram // Valc_2,2.6 // vallabha uvāca: amitavyayinā rājñā kālikā pātitā sakṛt / kiṃ brūmo nṛpatiṃ naivaṃ mayā dṛṣṭaḥ satāṃ vidhiḥ // Valc_2,2.7 // [[018]] kasmādvā samarodyogaḥ labdhasya paripālanam / rāṣṭrasyaivocitaṃ karttuṃ yuddhametadakāraṇam // Valc_2,2.8 // tyajyatām grāṁvārabuddhiḥ prajānāṃ hitakāmyayā / prajākṣayakaraṃ yuddhamadharmmyaṃ nirayapradam // Valc_2,2.9 // yadṛcchācāro nṛpatī rājadharmmaṃ na paśyati / arakṣaṇe mahaddoṣaḥ kiṃ guṇo rāṣṭravarddhanaiḥ // Valc_2,2.10 // kṣetriyaṃ bhagavadbhaktamathavā muṣalaṃ dhanuḥ / na ko 'pi puruṣaḥ karttuṃ kadācidbhavati prabhuḥ // Valc_2,2.11 // arakṣitvā prajā rājā kevalaṃ valimādadat / ayaśo mahadāpnoti nirayañcaiva gacchati // Valc_2,2.12 // ityāhuḥ kośātakinaḥ kiṃ rājanayacarccayā / rājanīti rhi vijñeyaṃ śatrūṇāṃ parimardanam // Valc_2,2.13 // athavā vigrahairyasmāt pīḍyante 'smadvidhā janāḥ / ulapā iva sāmānyā bravīmi tena hetunā // Valc_2,2.14 // yadi syānnṛpati rddadyāt karādānasamanvitam / ādhitve harikelīyaṃ ṛṇaṃ dātuṃ tadotsahe // Valc_2,2.15 // tasya tadbhāṣitaṃ sarvvaṃ sa dūtaḥ śrāntavāhanaḥ / vikramaṃ puramāgatya vallālāya nyavedayat // Valc_2,2.16 // etacchrutvātha sandeśaṃ vallālaḥ pṛthivīpatiḥ / manyunā sa prajajvāla kuṭaṅko vahninā yathā // Valc_2,2.17 // tadāsya kopatāmrāsyāt susrāva svedaśambaram / agnisaṃyogataḥ svinnadahyamānendhanād yathā // Valc_2,2.18 // vallabhe jrātasaṃroṣo nirddoṣeṣu vaṇikṣvapi / kruddho bhūtvā sa vallālaḥ cakāra kadanaṃ bhṛśam // Valc_2,2.19 // śulkādānamiṣeṇāpi jahāra vaṇijāṃ balāt / vyavahāre dhṛtaṃ vastu keṣāñcit krośatāmapi // Valc_2,2.20 // asavarṇāvivāhastu niṣiddhopi kalau yuge / govindāḍhyasya kanyāṃ sa jahāra vaṇijo balāt // Valc_2,2.21 // naharddevo 'pi sauvarṇādanudarśaṃ cakāra ha / kulavṛddhaiḥ sahāgatya nāpi pratyagrahīcca tam // Valc_2,2.22 // tataḥ sa mantrayan rājā gūḍhṃ cāṭuviṭaiḥ saha / pīḍayāmāsa vaṇijo dūtañcedamuvāca ha // Valc_2,2.22 // vallāla uvāca: suvarṇā vaṇijo rāṣṭre duḥśīlā dhanagarvvitāḥ / brāhmaṇān te tūlayanti brahmakṣatrañca māmapi // Valc_2,2.23 // [[020]] vallabhānandanāmā ca vaṇiggaṇamahattaraḥ / aśiṣṭaḥ kulajanmanyo dāmbhikaśca viśeṣataḥ // Valc_2,2.24 // ityādīn suvahūn doṣānāropya paṇyajīviṣu / vallabhāya saṅkakoṭe rājā dūtaṃ vyasarjayat // Valc_2,2.25 // āsedhaṃ vipulaṃ cakre bhayaṃ maitraṃ ca darśayan / yena kena prakāreṇa taṃ vaśīkaraṇecchayā // Valc_2,2.26 // tadādade dviguṇitamanyāyena karaṃ bharam / māddādāvāharacchulkamasakṛcchaulkikacchalāt // Valc_2,2.27 // ityānandabhaṭṭaprokte vallālacarite vaṇigāvarṣaṇaṃ nāma dvitīyo 'dhyāyaḥ / atha tṛtīyo 'dhyāyaḥ / ekadāruhya javanamaśvaṃ rājā yadṛcchayā / prayayau dhavaleśvaryyāstīn rucirakānanam // Valc_2,3.1 // upakūleṣu ramyeṣu vaneṣu saikateṣu ca / bhramamāṇo dadarśāsau nadītīravicāriṇīm // Valc_2,3.2 // varttulau sphuṭakeśorau dṛḍhāvaviralau kucau / lajjayā vasanāntena chādayantīṃ sulocanām // Valc_2,3.3 // sukeśāṃ śuddhadaśanāṃ bālāṃ sarasijānanām / tanvaṅgīṃ sukomalāṅgīṃ sunāsāṃ mṛduhāsinīm // Valc_2,3.4 // vṛhannitambavimbāḍhyāṃ sukapolāṃ manoharām / sa hitāmekayā sakhyā sthalajāmiva padminīm // Valc_2,3.5 // tasyāḥ paramakāminyāḥ lalitādvadanāmbujāt / apivallāvaṇyarasaṃ rājño nayanaṣaṭpadaḥ // Valc_2,3.6 // unmādanakaṭākṣeṇa vividdhāṅgo mahīpatiḥ / tāṃ vilokya yayau tūrṇaṃ manmathasya vidheyatām // Valc_2,3.7 // [[022]] upaprayāya suśroṇiṃ sa tāṃ padmanibhekṣaṇām / paśyanneva nirnimeṣaṃ tiṣṭhantīṃ vākyamabravīt // Valc_2,3.8 // rājovāca: netreṇa nīlakamalaṃ kamalaṃ mukhena kundena dantamadhareṇa supakvavimbam / gātreṇa campakadalaṃ paribhūya bhāsi kā tvaṃ sarittaṭavane vanadevateva // Valc_2,3.9 // sāmantasaṅghaparisevitapādapadmo vaidhavyakāraṇavidhiḥ parasundarīṇām / vallālasenanṛpatistava kundadanti yāto vidheyaviṣayaḥ kuru netrapātam // Valc_2,3.10 // tacchrutvā jātarāgā sā bhāvamāvṛṇvatī tadā / kiñcidavāṅmukhī prāha nṛpatiṃ mṛdususvanā // Valc_2,3.11 // kanyovāca: ācakṣva maivamavanīśvara māṃ kumārīm / vaṃśaḥ kva te vidhubhavaḥ kvaca sambhavo me // Valc_2,3.12 // carmmārakoritanayā viditāsmi loke / nāhaṃ tvayā hyakulajā pariṇetumarhā // Valc_2,3.13 // rājovāca: kiṃ vyāmohayase bāle korikanyetivādinī / carmmāryyā īdṛśaṃ rūpaṃ kiṃ syāt bhuvanamohanam // Valc_2,3.14 // carmmārasya nāsi kanyā pālakaḥ sa tu kevalam / rājakanyāsi bhadre tvaṃ dhruvameva na saṃśayaḥ // Valc_2,3.15 // ko vā kāpuruṣo loke bhavedīdṛk varānane / yastvāṃ nidhimiva prāpyāmūlyaṃ karagataṃ tyajet // Valc_2,3.16 // kulajākulajā vāsi tvameva hṛdayapriyā / āyāhi tvaṃ mayā sārddhaṃ tvāṃ nayāmi nijaṃ puram // Valc_2,3.17 // tacchratvā vacanaṃ tasya rājñaḥ sācīkṛtekṣaṇā / sā sakhīṃ nodayāmāsa vaktuṃ tatrocitaṃ tadā // Valc_2,3.18 // sakhyuvāca: yadyasyāḥ pāṇiṃ vidhinā grahītuṃ kṛtaniścayaḥ / tadaināṃ naya te sārddhameṣātmānaṃ dadāti te // Valc_2,3.19 // rājovāca: gāndharveṇa vidhānena iyaṃ prāptā svayaṃvarā / patitvena bhavāmyasyā iyaṃ me jīviteśvarī // Valc_2,3.20 // [[024]] ityuktvā korikanyāṃ sa punareva jagāda tām / sumukhīṃ paramānandasandohavikacānanaḥ // Valc_2,3.21 // rājovāca: cala mama sākaṃ bhava mama bhāryyā svārohedaṃ varayānam / avarodhe svāminī ca bhava mama caivāntaḥpurāṇām // Valc_2,3.22 // ityuktvā smayamānastvāṃ vepamānāṃ samagrahīt / sasakhīṃ yāpya yānena nināya vikramaṃ puram // Valc_2,3.23 // tatastāmanavadyāṅgīṃ svasya gehe nyaveśayan bubhuje kāmato rājā rājakṛtye hatādaraḥ // Valc_2,3.24 // atyantaṃ lālitā sātu rājñā carmmāradārikā / siṣeve 'varodhamadhye calaccāmaramārutam // Valc_2,3.25 // śuddhāntagatayā sārddhaṃ viharan sa tayā sukham / nṛpatirbubudhe naiva kālātikramaṇaṃ mahat // Valc_2,3.26 // ityānandabhaṭṭaprokte vallālacarite sundarīsamāgamo nāma tṛtīyo 'dhyāyaḥ / caturtho 'dhyāyaḥ tataḥ kālena kiyatā krīḍāratnasamutsukaḥ / ekadāntaḥpuraṃ rājā viveśa rajanīmukhe // Valc_2,4.1 // praviśya śayanāgāraṃ dayitāṃ bhūmiśāyinīm / dadṛśe sukumārāṅgīṃ kṛttamūlalatāmiva // Valc_2,4.2 // vāsasā mukhamācchādya rudatīṃ kamalekṣaṇām / aduḥkhārhāṃ priyatarāmātmano jīvitādapi // Valc_2,4.3 // tāṃ dṛṣṭvā malinākārāṃ luṭhantīṃ dharaṇītale / jughūrṇa mastakaṃ tasya netrābhyāṃ dadṛśe tamaḥ // Valc_2,4.4 // vismayāno narapatistasyā nayanajaṃ jalaṃ / parimṛjyākulībhūtaḥ sabhayaṃ vākyamabravīt // Valc_2,4.5 // rājovāca: kiṃnvidaṃ mṛgaśāvākṣi netrābhyāṃ sravate jalam / avāṅmukhī kimarthaṃ tvaṃ bhūmāveva viluṇṭhase // Valc_2,4.6 // natvahaṃ vipriyaṃ kiñcidakārṣaṃ tava bhāmini / krandanena duḥkhayase kathaṃ māṃ tanumadhyame // Valc_2,4.7 // kathaṃ kausumbhavasanaṃ sauvarṇambā śucismite / nānugṛhṇāsi suśroṇi maṇivījapayodhare // Valc_2,4.8 // [[026]] dhammillaracanā subhru mallīdāmnā sugandhinā / kucayoścandralekheva patrāṅkā ca na kāritā // Valc_2,4.9 // purānitambasaṃsargāt yatte sārasanottamam / śobhitaṃ nādhunā bhūmau patitaṃ tadvirājate // Valc_2,4.10 // maktāvalī bhrājate na cyutā tava kucadvayāt / graiveyakaṃ cyutaṃ kaṇṭhādanābharaṇatāṃ gatam // Valc_2,4.11 // pūrṇimākaumudīkāntinirjjitasmitaśobhinā / kiṃ no vadasi vaktena kuśeśayasugandhinā // Valc_2,4.12 // sarvvathāmbujapatrākṣi tavāsmi vacanaṅkaraḥ / pratīkṣante tavādeśaṃ majjanāśca sadā priye // Valc_2,4.13 // kathaṃ nādiśase prāgvat smitapūrvvābhibhāṣiṇi / prapannaṃ prapade prāptaṃ dāsaṃ himakarānane // Valc_2,4.14 // tvattvaḥ priyatarā nānyā varttate mama sundari / tvaṃ hi me jīvanaṃ prāṇāḥ tvaṃ hi me paramā gatiḥ // Valc_2,4.15 // śravaṇāmṛtavākyena māṃ jīvaya suhāsini / kāyasthañcāpyakāyasthaṃ sphurantamapi māṃ mṛtam // Valc_2,4.16 // dāsye pratyayakāriṇyāḥ koṭiṃ pratyayakāriṇi / ratnālaṅkārabhāraṃ vā yatte manasi varttate // Valc_2,4.17 // apyahaṃ lakṣmaṇaṃ jahyām tvatpriyārthaṃ varānane / gāṅgeyaṃ sāgaraṃ bāle praviśeyam hutāśanam // Valc_2,4.18 // [[027]] kimābhīlakāraṇaṃ te jīviteśvari kathyatām / tatpriyaṃ prākariṣyāmi śape te lalitāṅghriṇā // Valc_2,4.19 // nirīkṣase kiṃ na subhru preṣya māṃ tava sundari / kenāvamānitāsi tvamagnau kaḥ śalabhāyate // Valc_2,4.20 // anāṭyaḥ ko bhavedāḍhyaḥ āḍhyo yāyādanāṭyatām / ko vaddho mucyatāmadya ko 'vadhyo vā nihanyatām // Valc_2,4.21 // śrutvaivaṃ bhāṣitaṃ tasya kāmasya vaśavarttinaḥ / sābhimānavatī rājñaḥ sthitā natamukhī tadā // Valc_2,4.22 // vyāvṛttavadanaṃ rāmā kiñcit sācīkṛtekṣaraṇā / sakṛdvilokya nṛpatiṃ tasthau natamukhī punaḥ // Valc_2,4.23 // śvāsakampadṛḍhorojā sphuradvimbādharā tataḥ / parimṛjyāñcalenāsraṃ babhāṣe gadgadasvanā // Valc_2,4.24 // padmākṣyuvāca: yadi te matpriyaṃ kāryyaṃ māṃ preṣaya piturgṛham / duḥkhārhāṃ duḥkhinīṃ nātha kānanāntaracāriṇīm // Valc_2,4.25 // bhoginīṃ kṛpāṇāṃ māṃ mannāmadheyañca vismara / rājyaṃ bhuṅkṣva mahārāja māṃ vihāya sukhaṃ sadā // Valc_2,4.26 // prāptosi sumahaddukhaṃ nṛpate mama kāraṇāt / deśadeśāntare kānta maddhaitostvaṃ kalaṅkabhāk // Valc_2,4.27 // [[028]] rājñāṃ vā rājaputrāṇāṃ prājñānāmabhijanmanām / purā nājñāsiṣaṃ nātha prakṛtiṃ vanacāriṇī // Valc_2,4.28 // adya lokacaritrāṇāṃ jātābhijñāvanīpate / jīveyaṃ yadi paśyeyaṃ tadā kiṃ kiṃ na kilbiṣam // Valc_2,4.29 // dhanādau nahi me kāryyaṃ kimalaṅkaraṇādinā / patitvā dhavaleśvaryyāṃ nimajjeyamahaṃ dhruvam // Valc_2,4.30 // evaṃ vilapamānāṃ tāṃ vallālaḥ kṣauṇipālakaḥ / praveśayan vakṣasīva tāṃ punarvākyamabravīt // Valc_2,4.31 // rājovāca: śiro me ghūrṇate jāye vadanañca viśuṣyati / kimu tatkāraṇaṃ yasmāt tvamevaṃ bhṛśamākulā // Valc_2,4.32 // tvaṃ hi me jīvanaṃ patni tvaṃ hi me paramaṃ tapaḥ / tvameva me rājadharmmaḥ prāṇānāmīśvarī ca me // Valc_2,4.33 // tvayā hīnaṃ na kāṅkṣeyaṃ kāñcīśatvamapi priye / tvayā saha viśālākṣi vane vāso varaṃ mama // Valc_2,4.34 // prāṇā api mayā śakyāstyaktuṃ na tvāṃ kadācana / śaknuyāmasitāpāṅgi kalaṅkeṣu ca kā kathā // Valc_2,4.35 // [[029]] pādānataṃ mahādevi kiṃ nānukampase patim / prāṇairmmama śāpitāsi vada trailokyasundari // Valc_2,4.36 // tvameva mahiṣī rājñi bharttāhaṃ te mahāguruḥ / ācakṣa hṛdgataṃ bhāvameṣohaṃ vihitāñjaliḥ // Valc_2,4.37 // patāmi tvatpadau mūrddhnā kasmānna dayase patim / bhaktamanyāsvanāsaktaṃ prasīdāmbajalocane // Valc_2,4.38 // evaṃ tadā vyāharantaṃ rājānamutpalekṣaṇā / uvāca dāruṇaṃ vākyamucchasantī muhurmuhuḥ // Valc_2,4.39 // rājñyuvāca: avaktavyamapi svāmin tvāṃ vadāmi śṛṇa prabho / ākarṇya ca prāṇanātha yatkarttavyaṃ tadācara // Valc_2,4.40 // bharttā hi rakṣakaḥ strīṇāṃ yuvatīnāṃ viśeṣataḥ / bharttāraṃ yadi no vacmi kaṃ vadāmi sayauvanā // Valc_2,4.41 // bharttā gatirhi nārīnāṃ bharttā paramadevatā / brāhmaṇasya mukhāt pitrālaye deva mayā śrutam // Valc_2,4.42 // pātivratyaṃ paro dharmmaḥ śrayate yoṣitāmiti / nāhamatyācarāmi tvāṃ manasāpi kadācana // Valc_2,4.43 // nāhaṃ prākṛtanārīva patibhaktivivarjjitā / hṛtpadmāsanamāsthāpya sadā tvāṃ pūjayāmyaham // Valc_2,4.44 // yenāhaṃ satataṃ pūjyā praṇipātena bhaktitaḥ / tenāhaṃ nīcavṛttena vimārgeṇāvamānitā // Valc_2,4.45 // [[030]] dhik taṃ sa kilviṣācāraḥ kāmāndho vyatthitendriyaḥ / mātaraṃ yaḥ kāmayate durātmā māṃ pativratām // Valc_2,4.46 // adya sāhaṃ gatā nātha pāyukṣālanamandiram / ekākinīmasau dṛṣṭvā smayannanusasāra mām // Valc_2,4.47 // bhītayā yanmayāhūtā sakhī tatra drutaṃ gatā / tato duṣṭātmanā nātha na tena malinīkṛtā // Valc_2,4.48 // dharmeṇa rakṣitā sāhaṃ tvām vadāmi yathāyatham / kampante mama gātrāṇi smṛtvā tasya kuceṣṭitam // Valc_2,4.49 // bhītāsmi kutsitācārāt tasmādahamarakṣitā / vipatsye nirṇāyakeva camūrāyodhanaṃ gatā // Valc_2,4.50 // ityuktvā dāruṇaṃ vākyaṃ krūrā vallālavallabhā / virarāmotsṛjantyasraṃ tadā vallabhavakṣasi // Valc_2,4.51 // tacchrutvā vacanaṃ rājā priyāsyakamalacyutam / kopenāsau prajajvāla dāveneva dharādharaḥ // Valc_2,4.52 // tadā kruddhasya mlecchāsyasadṛśāsyamahīkṣitaḥ / sphurat sarvvāṅgasya netrayugalaṃ lohitāyate // Valc_2,4.53 // tāṃ vāraṇavallabhoru vallālo vallabhāṃ tataḥ / putre daṇḍaṃ pratijñāya sāntvayāmāsa viklavām // Valc_2,4.54 // putraduśceṣṭitaṃ dhyāyan talpe kopākulo nṛpaḥ / jāgradeva yāminīṃ tāṃ kathañcidatyavāhayat // Valc_2,4.55 // ityānandabhaṭṭaprokte vallālacarite dayitāprasādhanaṃ nāma caturtho 'dhyāyaḥ / [[032]] atha pañcamo 'dhyāyaḥ utthāyāharmmukhe rājā krodhamāhārayan bhṛśam / ghātukānādiśaddhantumupāṃśu tanayaṃ priyam // Valc_2,5.1 // śrutvā svasya badhādeśaṃ tapasvī lakṣmaṇamastataḥ / vyākulo mantrayāmāsa kāntayā saha nirjjane // Valc_2,5.2 // rajanyāṃ gāhamānāyāmāmantrya rahasi priyām / guptāṃ taraṇimāruhya palāyata mahābhayāt // Valc_2,5.3 // prabhātāyāṃ vibhāvaryyāṃ jñātvā tasya palāyanam / durgāvāḍīṃ yayau rājā cintājṛmbhavilocanaḥ // Valc_2,5.4 // praviśan mandiraṃ tatra bhittikāyāṃ mahīpatiḥ / svasnuṣālikhitaṃ ślokaṃ dṛṣṭvemamapaṭhat svayam // Valc_2,5.5 // patatyavirataṃ vāri nṛtyanti śikhino mudā / adya kāntaḥ kṛtānto vā duḥkhasyāntaṃ kariṣyati // Valc_2,5.6 // ślokametaṃ vācayitvā vallālo dharaṇīpatiḥ / putrasnehacalaccittaḥ kaivarttānājuhāva ha // Valc_2,5.7 // tān prāptānabravīdrājā haṃho naukarmmajīvinaḥ / matpriyaṃ yadi karttavyaṃ śrayatāṃ vacanaṃ mama // Valc_2,5.8 // ito 'pakrāntastanayo lakṣmaṇaḥ krodhalakṣaṇaḥ / yuṣmabhyamīpsitaṃ dadyāmanviṣyānayatāñjasā // Valc_2,5.9 // nāvikā ūcuḥ: bhūdhare kandare durge kāntāre salileśvare / pātāle vānayiṣyāmastiṣṭhantamapi mācirāt // Valc_2,5.10 // ityuktvā cābhivādyātha rājānaṃ nāvikā mudā / ānetuṃ lakṣmaṇaṃ jagmuḥ kṛtvā kolāhalaṃ bhṛśam // Valc_2,5.11 // aritrāṇāṃ dvisaptatyā vāhayantastarīṃ drutam / āninyurlakṣmaṇaṃ dvābhyāmahobhyāṃ jālajīvinaḥ // Valc_2,5.12 // tatastebhyo dadau rājā santoṣavimalānanaḥ / dhanaratnavastrabhārān hālikyañcopajīvanam // Valc_2,5.13 // ityānandabhaṭṭaprokte vallālacarite lakṣmaṇānayanaṃ nāma pañcamo 'dhyāyaḥ / [[034]] atha ṣaṣṭhodhyāyaḥ athāsti śaivaiḥ sakalaiśca śāktaiḥ sauraistathā vaiṣṇavagāṇapatyaiḥ / upāsikopāsakadaṇḍibhiśca vandyaḥ sadā bhikṣukabhikṣuṇībhiḥ // Valc_2,6.1 // vipraiśca kṣetraiḥ varigajaiśca śūdraiḥ sannyāsibhi rmānuṣamānuṣībhiḥ / sarvvaiśca pūjyo varadaḥ prasiddha u mādhavograḥ kila devadevaḥ // Valc_2,6.2 // athānādimahāliṅgaṃ pūrvvasmin gauḍmaṇḍale / gatāḥ sma pūjituṃ devaṃ mānavā ugramādhavam // Valc_2,6.3 / brāhmaṇāḥ kṣatriyāḥ sarvve vaiśyāśca manujādayaḥ / satśūdrādyāśca śūdrāśca mahāsthānamupāgatāḥ // Valc_2,6.4 kecit puṣpāṇi saṃgṛhya dhūpadīpānathāpare / kecit gandhañca naivedyān kecit vyajanacāmarān // Valc_2,6.5 // kecicchatrāṇi ratnāni dāmnaśca vasanāni ca / ityādīni samāgṛhya te dravyāṇi samāgatāḥ // Valc_2,6.6 // ṣaḍārttavaiḥ prasūnaiśca karavīrādibhirjanāḥ / svabhuvaṃ pūjayāmāsa rdhūpaiśca candanādibhiḥ // Valc_2,6.7 // vāribhistīrthajaiḥ svacchaiḥ kuṅkumaiḥ saha rañjitaiḥ / śaṅkaraṃ snāpayāmāsuḥ śītalaiśca sugandhibhiḥ // Valc_2,6.8 // dadu rghṛtapradīpān ca tailadīpānathāpare / kṣīrārghañca dadustatra pādyañcāmalavāribhiḥ // Valc_2,6.9 // gopāyasai rgoghṛtaiśca madhukuṅkumakarpūraiḥ / pañcāmṛtaiḥ keśaraiśca guḍaiśca śarkarairapi // Valc_2,6.10 // candanaśca sugandhaśca pañcagandhai rmudāpare / śaṅkaraṃ lepayāmāsu rmānavā bhaktitatparāḥ // Valc_2,6.11 // śālyannamodanairyuktaṃ paramānnaṃ dadu rmudā / laḍḍukāñca piṣṭakāñca naivedyān vividhānapi // Valc_2,6.12 // patākān sthāpayāmāsuścalaccīnāṃśukān tathā / nanṛtuśca jaguḥ kecit kecit ghaṇṭāmavīvadan // Valc_2,6.13 // suvarṇaṃ rajataṃ tāmraṃ daduḥ kecit svayambhuve / daduśca pañcaratnāni saha lājākṣatai rnarāḥ // Valc_2,6.14 // karoddharttanatāmbalamukhavāsān dadustathā / devasyārūrupan mūrddhni durvvāpuṣpākṣatāni ca // Valc_2,6.15 // evaṃ pañcopacāreṇa mānavā bhūsurādayaḥ / śivamīju rjapañcakruḥ pracakruśca pradakṣiṇām // Valc_2,6.16 // nṛtyai rgītai rmahotsāhaiḥ vādyaiśca madhurasvanaiḥ / hāṃ huṅkāraiḥ samullāsairvāhayannugramādhavam // Valc_2,6.17 // [[036]] kecitpañcāṅgayuktena sāṣṭāṅgena tathāpare / praṇemuścārpayāmāsuḥ stotrañca madhurasvanaiḥ // Valc_2,6.18 // bhallakai rjhallarībhiśca mṛdaṅgairmarddalaistathā / muralībhiśca tantrībhiḥ kecidījuḥ svayambhuvam // Valc_2,6.19 // jayamaṅgalagāthābhirdhāraṇībhiśca gītibhiḥ / śaṅkaraṃ bhikṣubhikṣuṇyarījurgānaiśca bhāṣajaiḥ // Valc_2,6.20 // susvarai rvedapāṭhaiśca viprā vedavidāṃ varāḥ / kṣatriyā svarṇaratnādichatrakaiśca mahottamaiḥ // Valc_2,6.21 // vaṇikāścūḍāmaṇibhiḥ sauvarṇai rbilvapatrakaiḥ / śūdrāśca pūjayāmāsu rvividhaiśca kriyāphalaiḥ // Valc_2,6.22 // athānye āgatā ye ca jātayo rajakādayaḥ / te sarvve dūrataḥ sthitvā praṇemuśca punaḥ punaḥ // Valc_2,6.23 // ityānandabhaṭṭaprokte vallālacarite ugramādhavapūjanaṃ nāma ṣaṣṭhodhyāyaḥ / atha saptamā 'dhyāyaḥ kasmiṃścit kāle padmākṣī vallāladayitā purā / śaṅkaraṃ pūjituṃ tatra mahāsthānamupāgatā // Valc_2,7.1 // gṛhītvā bahudravyāṇi haimāni rājatāni ca / ātapatrañca devasya devyāśca karṇapālikām // Valc_2,7.2 // prālambikāñca kaṭakaṃ kirīṭaṃ kaṇṭhabhūṣaṇam / aṅgadaṃ kaṅkaṇaṃ sāraśanañca nūpurādikam // Valc_2,7.3 // vastrāṇi ca mahārhāṇi patākāśca dhvajāni ca / yajñasūtrāṇi gandhāni nānopakaraṇāni ca // Valc_2,7.4 // arcayāmāsa devaṃ sā devīṃ ca sa purohitaḥ / naivedye stairalaṅkāraicchatreṇa ca paraṃ mudā // Valc_2,7.5 // pūjayitvā gatā devī sāruhya hayanaṃ varam / purohitaḥ sthitastatra dravyāṇāmaṃśakāṅkṣayā // Valc_2,7.6 // sa mahāntam dharmmagiriṃ valadeva uvāca ha / bhadanta dehi me bhāgam matprāpyamacireṇa bhoḥ // Valc_2,7.7 // tacchratvā tadvacaḥ sthānādhipaḥ sa pratyuvāca tam / adadāma na kasmaicit bhāgameva kadācana // Valc_2,7.8 // [[038]] ato na dadyāṃ bhavate gaccha gaccha gṛhaṃ vraja / itthaṃ tābhyāmabhūttatra vākpāruṣyaṃ kiyatkṣaṇam // Valc_2,7.9 // valadevastataḥ kraddho devaleśaṃ śaśāpa ha / nipatadhvamare mūḍha na te bhadraṃ bhaviṣyati // Valc_2,7.10 // śrutvā taddevaleśastvaṃ krodhamlecchānanānanaḥ / valadevaṃ gaṇḍadeśe capeṭena vyatītaḍat // Valc_2,7.11 // ādiśat vyāyatān śiṣyān eṣopasāryyatāmiti / tataste puruṣāścakruḥ gurorājñāprapālanam / valadevastato 'gacchadrudannṛpatisannidhim // Valc_2,7.12 // ādyopāntaṃ yathāvṛttaṃ nṛpe sarvvamacīkathat / pārṣadyā brāhmaṇāścāpi cakrustasya samarthanam // Valc_2,7.13 // valadevasya vākyasya procuśca daṇḍyatāṃ gireḥ / evaṃ vijñāya rājāsāvapamānaṃ purodhasaḥ / manyunā sa prajajvāla vahninā paṭalaṃ yathā // Valc_2,7.14 // nirvvāsyatāṃ dharmmagirī rāṣṭrānme svagaṇaiḥ saha / iti rājā rudranāgamanvaśāt daṇḍanāyakam // Valc_2,7.15 // nidhirguṇānāṃ svajanaikabandhuḥ satyaṃ vidhāturdvijavaryyavākyam / cakāra rāṣṭrāt sa vahiṣkṛtaṃ taṃ gaṇena sārddhaṃ kila rājasiṃhaḥ // Valc_2,7.16 // ityānandabhaṭṭaprokte vallālacarite devalānāṃ nirvvāsanaṃ nāma saptamo 'dhyāyaḥ / [[040]] atha aṣṭamo 'dhyāyaḥ oṁ namaḥ śivāya | nārāyaṇaṃ namaskṛtya narañcaiva narottamam / devīṃ svarasvatīṃ vyāsaṃ tatojayamudīrayet // Valc_2,8.1 // oṁ namo bhagavate vāsudevāya | namo 'stu siṃhagiraye prabhave 'dbhutaśaktaye / vallālabhūpati rninye mārge yena sanātane // Valc_2,8.2 // atha śrīvallālasenaḥ purā gauḍe purottame / nānāratnajvalatśobhāsabhāyāṃ sukhamāsata // Valc_2,8.3 // nīlakuñcitakeśāntavyālolacūrṇakuntalāḥ / sabhājanākṣibhramaraiḥ pīyamānamukhāmbujāḥ // Valc_2,8.4 // kañcukitastanābhogāḥ kvanadvalayakaṅkaṇāḥ / suvastrāścārusarvvāṅgyaḥ āraktadaśanacchadāḥ // Valc_2,8.5 // āviṣkurvvadvāhumūlā nṛtyaddhastā iva striyaḥ / sevayanti nṛpaṃ tatra calaccāmaramārutaiḥ // Valc_2,8.6 // rājanyā rājaputrāśca vāvadūkaviṭādayaḥ / upāsate sma vallālaṃ brāhmaṇāśca mahaujasaḥ // Valc_2,8.7 // gītai rhallīṣai rlāsyaiśca naṭyo hariṇalocanāḥ / bhrukuṃśāśca vādyavido vādyaiścaramayanti tam // Valc_2,8.8 // kadācidvedavedāṅgopaniṣaddharmmaśāstravit / itihāsapurāṇānāṃ vettā lokanamaskṛtaḥ // Valc_2,8.9 // medhāvī nayavān vāgmī mahārājagururmuniḥ / yogīśvaro mahāprājñaḥ sarvvaśāstraviśāradaḥ // Valc_2,8.10 // bhaṭṭaḥ siṃhagiri rnāma śiṣyaiḥ parivṛtastadā / udbhāsayan diśaḥ sarvvāḥ śriyā paramayā jvalan // Valc_2,8.11 // sabhāsthaṃ rājavallālaṃ draṣṭukāmo manojavaḥ / vadarikāśramoddeśaṃ bhraman tāmagamat sabhāṃ // Valc_2,8.12 // jayāśīrbhi rvarddhayantaṃ vilokya nṛpati rmunim / pratyutpatyāsanāt tūrṇaṃ babande caraṇau muneḥ // Valc_2,8.13 // dattvāsanaṃ tatastasmai bhaktyā prītyā ca pārthivaḥ / dhanaiḥ ratnai ryathākāmaiḥ pūjayāmāsa yatnataḥ // Valc_2,8.14 // vallālenārccito rājñā muniḥ prītamanāstadā / anāmayañcāvyayañya paryyapṛcchajjaneśvaram // Valc_2,8.15 // valadevaṃ samāgamya sasmito munisattamaḥ / pratipūjya yathānyāyaṃ papraccha kuśalaṃ tadā // Valc_2,8.16 // sa hṛṣṭamānaso rājā bhaṭṭasiṃhagiriṃ munim / uvāca paramaprītastāpasaṃ dyotitaprabham // Valc_2,8.17 // [[042]] adya me saphalaṃ janma mahadgṛñca pavitritam / bhavadabhyāgamenaiva suprabhātā vibhāvarī // Valc_2,8.18 // tato viśrāntamālakṣya taṃ muniṃ saṃśitavratam / sukhāsīnamupāsīna uvāca bhuvaneśvaraḥ // Valc_2,8.19 // rājovāca: bhagavan sarvvaśāstrajñaḥ sarvajñaḥ sarvatattvavit / bhavato 'viditaṃ kiñcinnāstīti kṛpayā vada // Valc_2,8.20 // caturvvarṇasamutpattiṃ gotravaṃśādikaṃ śubham / varṇānāṃ śaṅkarotpattiṃ kathayasva ca me mune // Valc_2,8.21 // iti rājño vacaḥ śrutvā santoṣaviśadānanaḥ / pratyuvāca mahātejā stato nārāyaṇātmajaḥ // Valc_2,8.22 // siṃhagiriruvāca: śuśrūṣubhyo yathā rājan rājarṣibhyastaponidhiḥ / kṛṣṇadvaipāyaragaḥ prāha tathādya kathayāmi te // Valc_2,8.23 // vadarikāśrame puṇye devadāruvanālaye / nānāpakṣimṛgākīrṇe śāntikāntiniketane // Valc_2,8.24 // hutahavyaṃ trikālajñaṃ maharṣiṃ cirajīvinam / vyāsaṃ rājarṣayaḥ susthaṃ praṇipatyopatasthire // Valc_2,8.25 // rājarṣaya ūcuḥ: gatāḥ sma naimiṣāraṇyaṃ purīṃ vārāṇasīmapi / bhavān na ca śuko dṛṣṭaḥ sauti vāṃ śaunakādayaḥ // Valc_2,8.26 // diṣṭyā dṛṣṭo 'si bhagavaṃ ścireṇādya girāviha / suciraṃ mārgamāṇānāṃ kṛṣṇo bhaktimatāmiva // Valc_2,8.27 // vibhājitastvayā vedaḥ purā satyavatīsuta / itihāsapurāṇāni kathitānyanukampayā // Valc_2,8.28 // kathitaṃ dharmmaśāstrañca kaliḥ samprati varttate / kṛṣṇo 'pi palitaiḥ keśaiḥ śuklatāṃ gatavānasi // Valc_2,8.29 // atodya kathaya brahman svayameva mahāmune / purāṇaṃ dharmmatatvajña hyanugrāhyā vayaṃ tava // Valc_2,8.30 // bhavantaṃ nahi tyakṣyāmaḥ purāṇakathanaṃ vinā / baddho 'sti padayo rbhaktidāmabhi stvavaśo bhavān // Valc_2,8.31 // iti teṣāṃ vacaḥ śrutvā sa kiñcit prahasanniva / uvāca vāgvidāṃ śreṣṭhaḥ śrūyatāṃ kathayāmi vaḥ // Valc_2,8.32 // iti vallālacarite vyāsapurāṇe aṣṭamo 'dhyāyaḥ / [[044]] atha navamā 'dhyāyaḥ vyāsa uvāca: sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / sa bhūmiṃ viśvato vṛttvā atyatiṣṭhadaśāṅgulam // Valc_2,9.1 // tasmādvirāḍajāyata virājo 'dhipūruṣaḥ / tato 'bhidhyāyato rudro lalāṭācca vyajāyata // Valc_2,9.2 // candramā manaso jātaścakṣoḥ sūryyo 'jāyata / mukhādindraśca agniśca prāṇādvāyurajāyata // Valc_2,9.3 // marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / vaśiṣṭhañca mahātejāḥ so 'sṛjatsapta mānasān // Valc_2,9.4 // lokānāntu vivṛddhyarthaṃ mukhavāhūrupādataḥ / brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdrañca niravarttayat // Valc_2,9.5 // sṛjyamāmāḥ prajā naiva vivarddhante yadā yadā / dvidhā kṛtvātmano dehamarddhena puruṣo 'bhavat / arddhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ // Valc_2,9.6 // divañca pṛthivīñcaiva mahimnā vyāpya tiṣṭhataḥ / pitḥṇāntu gaṇāḥ sapta purāṇe kathitā mayā // Valc_2,9.7 // vairājā agniṣvāttāśca tathā varhiṣadaḥ smṛtāḥ / sukālāśca haviṣmanta susvadhāścava somapāḥ // Valc_2,9.8 // eṣāmādyāstrayo bhūpāḥ pitaro 'mūrttayaḥ smṛtāḥ / sakālādyāśca catvāraḥ saptaivaite gaṇāḥ smṛtāḥ // Valc_2,9.9 // virāṭsutāḥ somasadaḥ agniṣvāttā marīcijāḥ / paulastyāśca barhiṣadaḥ sukālāśca vaśiṣṭhajāḥ / susvadhāḥ pulahājjātāḥ somapāstu kaveḥ sutāḥ // Valc_2,9.10 // sukālāñca haviṣyantān susvadhāñcaiva somapān / brahmakṣatriyaviṭśūdrā bhāvayanti phalārthinaḥ // Valc_2,9.11 // yatra te tu gaṇā mukhyāḥ pitḥṇāṃ parikīrttitāḥ / teṣāmapi ha vijñeyaṃ putrapautramanantakam // Valc_2,9.12 // viśvo viśvabhugārādhyo dharmmo dhanyaḥ śubhānanaḥ / bhūtido bhūtikṛdbhatiḥ pitḥṇāñca gaṇā nava // Valc_2,9.13 // kalyāṇa kalyatākarttā kalyaḥ kalyatarāśrayaḥ / kalyatāheturanaghaḥ ṣaḍime ca gaṇāḥ smṛtāḥ // Valc_2,9.14 // varo vareṇyo varadaḥ puṣṭidastuṣṭidastathā / viśvapātā tathā dhātā saptaivaite tathā gaṇāḥ // Valc_2,9.15 // mahān mahātmā mahito mahimāvān mahābalaḥ / gaṇāḥ pañca tathaivaite pitḥṇāṃ pāpanāśanāḥ // Valc_2,9.16 // sukhado dhanadaścānyo dharmmado nyaśca bhūtidaḥ / pitḥṇāṃ kathyate caitat tathā gaṇacatuṣṭayam // Valc_2,9.17 // iti vallālacarite vyāsapurāṇe sṛṣṭivisṛṣṭikathanaṃ nāma navamo 'dhyāyaḥ / [[046]] atha daśamā 'dhyāyaḥ vyāsa uvāca: virājamasṛjatkālaḥ so 'sṛjat puruṣaṃ virāṭ / puruṣaṃ taṃ manuṃ viddhi virāja ūrusambhavam // Valc_2,10.1 // sa sṛṣṭvā tu prajāstveva āpavaḥ sa prajāpatiḥ / labdhavān puruṣaḥ patnīm śatarūpāmayonijām // Valc_2,10.2 // vairājāt puruṣāt vīraṃ śatarūpā vyajāyata / priyavratottānapādau vīrāt kāmyā vyajāyata // Valc_2,10.3 // kāmyā nāma mahābhāgā kardamasya prajāpateḥ / kanyā putrāśca catvāraḥ samrāṭ kukṣi rvirāṭ prabhuḥ // Valc_2,10.4 // priyavrataṃ samāsādya patiṃ sā janayat sutān / uttānapādaṃ jagrāha puttramatriḥ prajāpatiḥ // Valc_2,10.5 // uttānapādāccaturaḥ sunṛtā suṣuve sutān / dharmmasya kanyā suśroṇī sunṛtā nāma viśrutā // Valc_2,10.6 // utpannā vājimedhena dhruvasya jananī śubhā / dhruvañca kīrttimantañca āyuṣmantaṃ vasuntathā / uttānapādo 'janayat sunṛtāyāṃ prajāpatiḥ // Valc_2,10.7 // saptarṣīṇāṃ puraḥsthānaṃ dhruvaśca tapasāptavān / tasmāt śliṣṭiñca bhavyañca dhruvācchambhurvyajāyata // Valc_2,10.8 // śliṣṭerādhatta succhāyā pañcaputrānakalmaṣān / ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam // Valc_2,10.9 // riporādhatta vṛhatī cākṣuṣaṃ sarvvatejasam / ajījanat puṣkariṇyāṃ vīraṇyāṃ cākṣuṣo manum // Valc_2,10.10 // prajāpetarātmajāyāmaraṇyasya mahātmanaḥ / manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ // Valc_2,10.11 // kanyāyāṃ mānavaśreṣṭhā vairājasya prajāpateḥ / ūruḥ puruḥ śatadyumnastapasvī satyavāk kaviḥ // Valc_2,10.12 // agniṣṭuratirātraśca sudyumnaścetyamī nava / abhimanyuśca daśamo naḍvalāyāṃ mahaujasaḥ // Valc_2,10.13 // ūrorajanayat putrān ṣaḍāgneyī mahāprabhān / aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ gayam // Valc_2,10.14 // aṅgāt sunīthakanyāyāṃ veṇa eko vyajāyata / veṇasya mathite pāṇau sambabhūva pṛthurnṛpaḥ // Valc_2,10.15 // pṛthu rvaiṇyastadā cemāṃ rarakṣa kṣatrapūrvvajaḥ / rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ // Valc_2,10.16 // tasmāccaiva samutpannau nipuṇau sutamāgadhau / pṛthoḥ putrau tu dharmmajñau jajñāte 'ntarddhipālinau // Valc_2,10.17 // [[048]] śikhaṇḍinī havirdhānamantarddhāmādvyajāyata / havirdhānāt ṣaḍāgneyī dhīṣaṇā janayat sutān // Valc_2,10.18 // prācīnavarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau / prācīnavarhirbhagavān mahānāsīt prajāpatiḥ // Valc_2,10.19 // samudratanayāyāntu kṛtadāro 'bhavat prabhuḥ / suvarṇādhatta sāmudrī daśa prācīnavarhiṣaḥ // Valc_2,10.20 // sarvve pracetaso nāma dhanurvedasya pāragāḥ / prajāpatitvaṃ samprāpya tuṣṭāḥ prācīnavarhiṣaḥ // Valc_2,10.21 // bhū khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃśca te / drumakṣayamatho buddhvā kiñcicchiṣṭeṣu śākhiṣu / upagamyābravīdetān rājā somaḥ prajāpatīn // Valc_2,10.22 // kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām / tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca // Valc_2,10.23 // bhaviṣyaṃ jānatā sṛṣṭā bhāryyā vo 'stu kulaṅkarī / asyāmutpatsyate dakṣaḥ prajāḥ saṃvarddhayiṣyati // Valc_2,10.24 // pracetasastāṃ jagṛha daṃkṣo 'syāñca tato 'bhavat / daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ // Valc_2,10.25 // dakṣo jajñe mahātejāḥ somasyāṃśena bhūmipāḥ putrānutpādayāmāsa śataśo 'tha sahasraśaḥ / haryyaśya nāma dakṣasya sahasrāṇi ca pañca ca putrāṇāṃ vedituṃ pṛthvyāḥ pramāṇaṃ hi gatādiśaḥ // Valc_2,10.26 // tato 'nyaputrasāhasraṃ teṣāmanveṣaṇe gatam / adyāpi na nivarttante samudrebhya ivāpagāḥ // Valc_2,10.27 // iti vallālacarite vyāsapurāṇe svāyambhuvavaṃśakathanaṃ nāma daśamo 'dhyāyaḥ / [[050]] ekādaśo 'dhyāyaḥ siṃhagiriruvāca: brahmaṇo mānasādatriḥ somastatputratāṃ gataḥ / tasya vaṃśaṃ pravakṣyāmi yatra jāto 'si pārthiva // Valc_2,11.1 // vyāsa uvāca: kṛtvā somo rājasūyaṃ trailokyaṃ dakṣiṇāṃ dadau / sadasyebhyaśca mukhyebhyo brahmarṣiḥ parantapāḥ // Valc_2,11.2 // samāptevabhṛthe somaṃ tadrūpālokanepsavaḥ / kāmavāṇābhitaptāṅgyo navadevyaḥ siṣevire // Valc_2,11.3 // śinīvālī karddamañca haviṣmantaṃ kratuḥ svayam / dyutirvibhāvasuṃ tyaktvā puṣṭirdhātāramavyayam // Valc_2,11.4 // prabhā prabhākaraṃ tyaktvā vasurmārīcikāśyapam / kīrttirjayantaṃ bharttāraṃ nandīṃ tyaktvā patiṃ dhṛtiḥ / lakṣmīnārāyaṇaṃ tyaktvā somamevābhajat tadā // Valc_2,11.5 // somo 'pi kāmayāmāsa svakīyā iva tāstadā / vṛhaspateḥ sa vai bhāryyāṃ tārāṃ nāma yaśasvinīm // Valc_2,11.6 // jahāra tarasā somo hyavamatyāṅgiraḥ sutam / sa yācyamāno devaiśca somo devarṣirbhiḥ saha // Valc_2,11.7 // āṅgirase tadā tasmai tārāṃ naiva vyavasarjjayat / sa saṃrabdhastatastasmin devācāryo vṛhaspatiḥ // Valc_2,11.8 // uśanāstasya jagrāha pārṣṇimāṅgirasastadā / sa hi śiṣyo mahātejāḥ pituḥ pūrvvo vṛhaspateḥ // Valc_2,11.9 // tena snehena bhagavān rudrastasya vṛhaspateḥ / pārṣṇigrāho 'bhavaddevaḥ pragṛhmāyagavaṃ dhanuḥ // Valc_2,11.10 // tena brahmaśiro nāma paramāstraṃ mahātmanā / uddiśya daityānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // Valc_2,11.11 / tatra yuddhamabhūdghoraṃ prakhyātaṃ tārakāmayam / devānāṃ dānavānāñca lokakṣayakaraṃ mahat // Valc_2,11.12 // tatra śiṣṭāstu ye devāḥ tuṣitāścaiva pārthivāḥ / brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ sanātanam // Valc_2,11.13 // brahmā nivāryośanasaṃ tārāmāṅgirase dadau / tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ // Valc_2,11.14 // garbhastyaktaḥ pradīpto 'tha prāhāhaṃ somasambhavaḥ / evaṃ somādvudhaḥ putraḥ putrastasya purūravāḥ // Valc_2,11.15 // urvvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ / gandharvyāṃ sumahātmānaḥ āyurdhīmānamāvasuḥ // Valc_2,11.15 // viśvāyuścaiva dharmmātmā śrutāyuśca tathāparaḥ / dṛḍhāyuśca vanāyuśca śatāyuścorvvaśīsutāḥ // Valc_2,11.16 // svarbhānutanayāyāṃ tu prabhāyāṃ jajñire purā / [[052]] siṃhagiriruvāca: teṣāṃ vaṃśeṣu vallāla mahātmāno mahaujasaḥ / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātāḥ sahasraśaḥ // Valc_2,11.17 // vyāsa uvāca: āyuṣaḥ nahuṣaḥ putro vṛddhaśarmmā tataḥ param / rambho rajiranenāśca rajeḥ putraśataṃ hyabhūt // Valc_2,11.18 // rājeyamiti vikhyātaṃ viṣṇudattavaro rajiḥ / yuddhe devāsure daityānabadhīt surayācitaḥ // Valc_2,11.19 // utpannā pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ / nahuṣasya sutāḥ sapta ṣaḍindropamatejasaḥ // Valc_2,11.20 // yatiryayātiḥ saṃyāti rāyātiḥ pāñciko bhavaḥ / suyātiḥ ṣaṣṭasteṣāṃ vai yayātiḥ pārthivo 'bhavat // Valc_2,11.21 // yatistu mokṣamāsthāya brahmabhūto 'bhavanmuniḥ / teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhāmimām / devayānīmuśanasaḥ sutāṃ bhāryyāmavāpa saḥ // Valc_2,11.22 // śarmmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvvaṇaḥ / yaduñca turvvasuñcaiva devayānī vyajāyata / duhyuṃ cānuṃ puruñcaiva śarmmiṣṭhā vārṣaparvvaṇī // Valc_2,11.23 // yaduḥ puruścābhavatāṃ teṣāṃ vaṃśavivarddhanau / śṛṇutātha yadostasya vaṃśamadbhutapauruṣam // Valc_2,11.24 // babhūvustu yadoḥ putrāḥ pañca devasutopamāḥ / sahasradaḥ payodaśca kroṣṭā nīlo 'ñjikastathā // Valc_2,11.25 // sahasradasya dāyādāstrayaḥ paramadhārmmikāḥ / haihayaśca hayaścaiva rājā veṇuhayastathā // Valc_2,11.26 // haihayasyābhavatpatnī dharmmanetra iti śrutaḥ / dharmmanetrasya kārttastu sāhañjastasya cātmajaḥ / sāhañjanī nāma purī tena rājñā niveśitā // Valc_2,11.27 // sāhañjasya tu dāyādo mahiṣmānnāma pārthivaḥ / māhīṣmatī nāma purī tena rājñā niveśitā // Valc_2,11.28 // āsīnmahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān / vārāṇasyadhipo rājā purāṇe parikīrttitaḥ // Valc_2,11.29 // bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ / durdamasya suto rājā kaṇako nāma viśrutaḥ // Valc_2,11.30 // kaṇakāt kṛtavīryyastu kṛtāgniḥ karavīrakaḥ / kṛtaujāśca caturtho 'bhūt kṛtavīryyādathārjjunaḥ // Valc_2,11.31 // yaḥ sa bāhusahasreṇa saptadvīpeśvaro bhavat / jigāya pṛthivīmeko rathenādityavarccasā // Valc_2,11.32 // laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt / asau baddhvā dhanurjyābhi rutsiktaṃ pañcabhiḥ śaraiḥ // Valc_2,11.33 // nirjjityaiva samānīya māhiṣmatyāṃ babandha tam / tasya bāhusahasrantu yudhyato bhuvaneśvarāḥ / yogādyogeśvarasyaiva prādurbhavati māyayā // Valc_2,11.34 // aho vata mṛdhe vīryyaṃ bhārgavo 'sya yadācchinat / rājño bāhusahasrantu haimatālavanaṃ yathā // Valc_2,11.35 // [[054]] jāmadagnāttadā rāmāt bāhujān kṣatriyān ghnataḥ / kārttavīryyasya mahiṣī palāyata sudāruṇāt // Valc_2,11.36 // antarvvatnī tu sā devī suṣuve kauśikāśrame / putraṃ subhaumanāmānam bālārkamiva sundaram // Valc_2,11.37 // sa mātrā varddhitaḥ kāle putraḥ sarasijānanaḥ / kauśikāt pratijagrāha dhanurvedaṃ mahābhujaḥ // Valc_2,11.38 // brāhmaṇaṃ pitṛhantāraṃ śrutvā mātṛmukhādyuvā / jagāma brāhmaṇān hantuṃ dikṣu krodhāruṇekṣaṇaḥ // Valc_2,11.39 // ekaviṃśativārān sa mahīmabrāhmaṇāmimām / cakārāto na vidyante brāhmaṇā mukhajāḥ kalau // Valc_2,11.40 // śavarān kaḍhukaivarttān vilokya bhārgavastataḥ / abrāhmaṇye tadā deśe teṣāṃ sūtramakalpayat // Valc_2,11.41 // tuṣyanti bhūṣaṇairnāryyo gāvaḥ svacchandacārataḥ / kuñjarāḥ pāṃśuvarṣeṇa kiṃ tvete paranindayā // Valc_2,11.42 // jāmadagnyaṃ tato yuddhe jaghānārjjunanandanaḥ / evaṃ sa brāhmaṇān jitvā subhīmo 'bhūjjayadhvajaḥ // Valc_2,11.43 // tato viprāḥ sutārthinyaḥ kṣatriyānupatasthire / jātayo jajñire tāsu kadambapallavādayaḥ // Valc_2,11.44 // brahmahatyā pāpaviddho nirvṛtiṃ so 'labhannṛpaḥ / ayaṣṭa vājimedhena yajñaṃ pāpavināśanam // Valc_2,11.45 // tasya yayoḥ pratikṛtiradyāpyasti śilāmayī / māhiṣmatīpure ramye narmmadātaṭinītaṭe // Valc_2,11.46 // kārttavīryyasya tu śataṃ putrāṇām pañca vai parāḥ / śūrasenaśca śūraśca dhṛṣṭoktaḥ kṛṣṇa eva ca / jayadhvaja iti khyātaḥ subhaumaśca mahāvalaḥ // Valc_2,11.47 // jayadhvajāt tālajaṅghaḥ tālajaṅghāt śataṃ sutāḥ / tālajaṅghā iti khyātāḥ śūrā uttamapauruṣāḥ // Valc_2,11.48 // teṣāṃ kule 'tivimale hehayānāṃ mahātmanām / vītihotrāḥ svayaṃ jātāḥ bhojāścāvantayaḥ smṛtāḥ // Valc_2,11.59 // tauṇḍikeyāśca vikhyātāstālajaṅghāstathaiva ca / bharatāśca sujātāśca purāṇe kathitā mayā // Valc_2,11.50 // vṛṣaprabhṛtayo vīrāḥ yādavāḥ puṇyakarmmiṇaḥ / vṛṣo vaṃśadharastatra tasya putro 'bhavanmadhuḥ // Valc_2,11.51 // madhoḥ putraśataṃ tvāsīt vṛṣaṇastasya vaṃśakṛt / vṛṣaṇāt vṛṣṇayaḥ sarvve madhostu mādhavāḥ smṛtāḥ // Valc_2,11.52 // yādavāśca yadorjātā vahutvānnānukīrttyate / turvvasoryavanā jātā bhojā druhyoḥ sutāḥ smṛtāḥ / anormlecchajātayastu purostu pauravāḥ smṛtāḥ // Valc_2,11.53 // iti vallālacarite vyāsapurāṇe somavaṃśavarṇanaṃ nāma ekādaśo 'dhyāyaḥ / [[056]] atha dvādaśo 'dhyāyaḥ | siṃhagiriruvāca: śṛṇu rājan vyāsaproktaṃ vaṃśamuttamapauruṣam / vistareṇānupūrvvyā ca yatra jāto 'si pārthiva // Valc_2,12.1 // vyāsa uvāca: puroḥ putro mahāvīryyo rājāsījjanamejayaḥ / pracinvāṃstu sutastasya yaḥ prācīmajayaddiśam // Valc_2,12.2 // pracinvataḥ pravīro 'bhut manasyustasya cātmajaḥ / rājā cābhayado nāma manasyorabhavat sutaḥ // Valc_2,12.3 // tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ / sudhanvano vahugavaḥ sampātistasya cātmajaḥ // Valc_2,12.4 // sampātestu rahampātī raudrāśvastasya vai sutaḥ / raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ // Valc_2,12.5 // ṛceyuḥ prathamasteṣāṃ kṛkaneyu rdvitīyakaḥ / kakṣeyuḥ sthaṇḍileyuśca sannateyurmahāmatiḥ // Valc_2,12.6 // daśārṇeyurjaleyuśca sthaleyuśca mahābalaḥ / balanityo baleyuśca rodrāśvasūnavo daśa // Valc_2,12.7 // kakṣeyostanayāstvāsan traya eva mahāvalāḥ / sabhānaraścākṣuṣaśca paramanthustathaiva ca // Valc_2,12.8 // sabhānarasya puttrastu vidvān kālānalo nṛpaḥ / kālānalasya dharmmajñaḥ sṛñjayo nāma vai sutaḥ // Valc_2,12.9 // sṛñjayasyābhavat putro vīro rājā purañjayaḥ / purañjayātmajaḥ śrīmān rājābhūjjanamejayaḥ // Valc_2,12.10 // mahāśālastu rājarṣirjanamejayadehajaḥ / deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi // Valc_2,12.11 // mahāmanā nāma suto mahāśālasya dhārmmikaḥ / jajñe vīraḥ śūragaṇaiḥ pūjitaḥ sa mahāmanāḥ // Valc_2,12.12 // mahāmanāstu putrau dvau janayāmāsa sattamaḥ / uśīnarañca dharmmajñaṃ titikṣuñca mahābalam // Valc_2,12.13 // uśīnarasya patnyastu pañcarājarṣivaṃśajāḥ / mṛgā kṛmirnavā darvvā pañcamī ca dṛṣadvatī // Valc_2,12.14 // uśīnarasya putrāstu pañca tāsu kulodvahāḥ / tapasā caiva mahatā jātā vṛddhasya cātmajāḥ // Valc_2,12.15 // nṛgāyāntu nṛgaḥ putraḥ kṛmyāṃ kṛmirajāyata / navāyāstu navaḥ putro darvvāyāḥ suvrato 'bhavat // Valc_2,12.16 // dṛṣadvatyāstu saṃjajñe śivirauśīnaro nṛpaḥ / śivestu śivayaḥ khyātāḥ yaudheyāstu mṛgasya ha // Valc_2,12.17 // [[058]] navasya navarāṣṭrantu kṛmestu kṛmilā purī / suvratasya tathāmbaṣṭhāḥ śiviputrān nibodhata // Valc_2,12.18 // śivestu śivayaḥ putrāścatvāro lokaviśrutāḥ / vṛṣadarbhaḥ suvīraśca kaikeyo madrakastathā // Valc_2,12.19 // teṣāṃ janapadāḥ sphītāḥ kaikeyā madrakāstathā / vṛṣadarbhāḥ suvīrāśca titikṣoḥ śṛṇuta prajāḥ // Valc_2,12.20 // taitikṣavo bhavadrājā pūrvasyāṃ diśi pārthivāḥ / uṣadratho mahāsatvaḥ pheṇastasya suto 'bhavat // Valc_2,12.21 // pheṇātta sutapā jajñe sutaḥ sutapaso valiḥ / jāto mānuṣayaunau sa nṛpatiḥ kāñcaneṣudhiḥ // Valc_2,12.22 // mahāyogī sa tu balirbabhūva nṛpatiḥ purā / putrānutpādayāmāsa pañca vaṃśakarān bhuvi // Valc_2,12.23 // aṅgaḥ prathamato jajñe vaṅgaḥ suhmastathaiva ca / puṇḍraḥ kaliṅgaśca tathā bāleyaṃ kṣatramucyate // Valc_2,12.24 // bāleyā brāhmaṇāścaiva tasya vaṃśakarā bhuvi / balestu brahmaṇā datto varaḥ prītena dhīmatā // Valc_2,12.25 // mahāyogitvamāyuśca kalpasya parimāṇataḥ / saṃgrāme cāpyajeyatvaṃ dharmme caiva pradhānatā / trailokyadarśanañcāpi prādhānyaṃ prasave tathā // Valc_2,12.26 // bale cāpratimatvaṃ vai dharmmatattvābhidarśanam / caturo niyatān varṇān tvañca sthāpayiteti ha // Valc_2,12.27 // ityukte vibhunā rājā baliḥ śāntiṃ parāṃ yayau / balistānabhiṣicyeha pañcaputrānakalmaṣān // Valc_2,12.28 / kṛtārtho yogayuktātmā yogamāśritya sa prabhuḥ / adhṛṣyaḥ sarvvabhūtānām kālāpekṣī carannṛṣiḥ // Valc_2,12.29 // kālena mahatā dhīraḥ svañca sthānamupāgamat / teṣāṃ janapadāḥ pañca aṅgā vaṅgā sasuhmakā // Valc_2,12.30 // kaliṅgāḥ puṇḍrakāścaiva tvaṅgasya śṛṇuta prajāḥ / aṅgaputro mahānāsīt rājendro dadhivāhanaḥ // Valc_2,12.31 // dadhivāhanaputrastu rājā diviratho 'bhavat / vidvān dharmmaratho nāma tasya citrarathaḥ sutaḥ // Valc_2,12.32 // tena dharmmarathenātha tadā viṣṇupade girau / yajatā saha śakreṇa somaḥ pīto mahātmanā // Valc_2,12.33 // atha citrarathasyāpi putro daśaratho 'bhavat / lomapāda iti khyāto yasya śāntā sutābhavat // Valc_2,12.34 // tasya dāśarathirvīraḥ caturaṅgo mahāyaśāḥ / ṛṣvaśṛṅgaprasādena jajñe kulavivarddhanaḥ // Valc_2,12.35 // caturaṅgasya putrastu pṛthulākṣa iti śrutaḥ / pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // Valc_2,12.36 // campasya tu purī campā yā mālinyabhavatpurā / pūrṇabhadraprasādena haryyakṣosya suto 'bhavat // Valc_2,12.37 // tato vaibhāṇḍakistasya vāraṇaṃ śatruvāraṇam / bhuvyavatārayāmāsa mantrairvāhanamuttamam // Valc_2,12.38 // [[060]] haryyakṣasya tu dāyādo rājā bhadrarathaḥ smṛtaḥ / putro bhadrarathasyāsīt vṛhatkarmmā prajeśvaraḥ // Valc_2,12.39 // vṛhadarbhaḥ sutastasya yasmāt yajñe vṛhanmanāḥ / vṛhanmanāstu rājendro janayāmāsa vai sutam // Valc_2,12.40 // nāmnā jayadrathaṃ vīraṃ yasmāddṛḍharatho nṛpaḥ / āsīt dṛḍharathasyāpi viśvajit kulanandanaḥ // Valc_2,12.41 // dāyādastasya karṇastu vikarṇastasya cātmajaḥ / tasya putraśatantvāsīdaṅgānāṃ kulavardhanam // Valc_2,12.42 // vṛhadarbhasuto yastu rājā nāmnā vṛhanmanāḥ / tasya patnīdvayaṃ cāsīt vainateyasute śubhe // Valc_2,12.43 // yaśodevī ca satyā ca tābhyāṃ vaṃśastu vidyate / jayadrathastu rājendro yaśodevyāṃ vyajāyata // Valc_2,12.44 // satyāyāṃ vijayo nāma brahmakṣatrottaraḥ smṛtaḥ / vijayasya dhṛtiḥ putrastasya putro dhṛtavrataḥ // Valc_2,12.45 // dhṛtavratasya putrastu satyakarmmā mahāyaśāḥ / tasya putrastvadhirathaḥ suta ityaparābhidhaḥ // Valc_2,12.46 // yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ / karṇasya vṛṣasenastu pṛthusenastadātmajaḥ // Valc_2,12.47 // pṛthusenānvaye vīro vīraseno bhaviṣyati / gauḍabrāhmaṇakanyāṃ yaḥ somaṭāmudvahiṣyati // Valc_2,12.48 // tadanvavāyajanmāno rājāno 'mitapauruṣāḥ / saptadvīpapatīn vīrāḥ kariṣyanti vaśānugān // Valc_2,12.49 // tadvaṃśe sāmantaseno bhūtvā pālayitā valī / āvindhyādāsetubandhāddharitrīṃ sāgarāmbarām // Valc_2,12.50 // siṃhagiriruvāca: tasmāddhemantaseno 'bhūdrājan tava pitāmahaḥ / dhāma dhāmnāṃ mahimnāñca dviṣadbalahutāśanaḥ // Valc_2,12.51 // tasmādvijayaseno 'bhūccoḍagaṅgasakho nṛpaḥ / yo 'jayat pṛthivīṃ kṛtsnāṃ catuḥsāgaramekhalām // Valc_2,12.52 // tasya putro 'si vallāla sārvvabhaumamahīkṣitaḥ / pratyarthi-pṛthivīpālā yasya te śaraṇaṃ gatāḥ // Valc_2,12.53 // brahmakṣatrasya yo yonirvvaṃśaḥ kṣatriyapūrvvajaḥ / senavaṃśastatojātaḥ yasmiñjāto 'pi pāṇḍava // Valc_2,12.54 // dveṣṭi yaḥ pāṇḍavaṃ mūḍho durbuddhiśca vinindati / sa viṣṭhāyāṃ kṛmirbhūtvā pacyeta narake ciram // Valc_2,12.55 // sa vallabhānandacandraścandramāyutavallabhaḥ / tasyedānīṃ mahārāja kāryyaṃ bhavati śāsanam // Valc_2,12.56 // tasyāsti kanyakāratnaṃ rūpeṇānupamaṃ bhuvi / suprabhāmiva nābhāgastāṃ kanyāṃ hara paurava // Valc_2,12.57 // [[062]] uccandre sā yāti vālā gaurīṃ snātuṃ yadā yadā / tadā tadā tvarayati draṣṭuṃ tāmaruṇo 'ruṇam // Valc_2,12.58 // daṇḍadvayāvaśeṣāyāṃ rajanyāmaruṇodayam / vilokya ghariyāreṣu viśvasanti na naigamāḥ // Valc_2,12.59 // iti vallālacarite vyāsapurāṇe puruvaṃśakīrttanaṃ nāma dvādaśo 'dhyāyaḥ | atha trayodaśo 'dhyāyaḥ | vyāsa uvāca: vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ / samyaksaṃkalpajaḥ kāmo dharmmamūlamidaṃ smṛtam // Valc_2,13.1 // adhyāpanañcādhyayanaṃ yajanaṃ yājanaṃ tathā / dānaṃ pratigrahaṃ karmma brāhmaṇānāmudāhṛtam // Valc_2,13.2 // śrūtismṛtī ca viprāṇāṃ cakṣuṣī devanirmmite / kāṇastatraikayā hīnaḥ dvābhyāmandhaḥ prakīrttitaḥ // Valc_2,13.3 // vaivāhikegnau kurvvīta gṛhyakarmma yathāvidhi / pañcayajñavidhānañca paktiñcānvahikīṃ gṛhī // Valc_2,13.4 // adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam / homo daivo balibhoto nṛyajño 'tithipūjanam // Valc_2,13.5 // devatātithibhṛtyānāṃ pitḥṇāmātmanaśca yaḥ / na nirvvapati pañcānāmucchvasanna sa jīvati // Valc_2,13.6 // ekarātraṃ vasan vipraḥ kṣatriyaścātithiḥ smṛtaḥ / anityā hi sthiti ryasmāttasmādatithirucyate // Valc_2,13.7 // vaiśyaśūdrāvapi prāptau kuṭumbe 'tithidharmmiṇau / bhojayet sahabhṛtyai stāvānṛśaṃsyaṃ pradarśayan // Valc_2,13.8 // [[064]] svadāranirato nityaṃ paradāravivarjjitaḥ / kṛtahomastu bhuñjīta sāyaṃprātarudāradhīḥ // Valc_2,13.9 // sarvvataḥ pratigṛhṇīyādavṛttyā karṣito dvijaḥ / na bhaveddoṣabhāk tena jvalanārkasamo hi saḥ // Valc_2,13.10 // bhūtānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca / śivārcanaṃ kṣatriyāṇāṃ tathā nārāyaṇārccanam // Valc_2,13.11 // nityodyukto dasyuvadhe raṇe kuryyāt parākramam / nāsya kṛtyatamaṃ kiñcit rājño dasyuvinigrahāt // Valc_2,13.12 // cāṭabhāṭataskarebhyo mahāsāhasikādibhiḥ / pīḍyamānāḥ prajā rakṣet kāyasthaiśca viśeṣataḥ // Valc_2,13.13 // sammānadānasatkāraiḥ vaidikān vāsayet sadā / rājanyo dharmmakṛtyañca kuryyādeva prayatnataḥ // Valc_2,13.14 // paṇḍitaṃ nītiśāstrajñaṃ nityañca pratipālayet / niyojayet sabhāmadhye nityaṃ sadbhiśca saṃyutaḥ // Valc_2,13.15 // saṃviśet tūryyaghoṣeṇa pratibudhyettathaiva ca / śāstrāṇi cintayedbuddhyā sarvvakarttavyatāṃ tathā // Valc_2,13.16 // dṛṣṭvā jyotirvvido vaidyān dadyāt gāṃ kāñcanaṃ mahīm / niveśikāni ca tathā śrotriyāṇāṃ gṛhāni ca // Valc_2,13.17 // ya eva dharmmo nṛpateḥ svarāṣṭrapratipālane / tameva kṛtsnamāpnoti pararāṣṭraṃ vaśaṃ nayan // Valc_2,13.18 // devabrāhmaṇabhaktaśca pitṛkāryyaparāyaṇaḥ / svabhāryyānirato nityaṃ ṣaḍbhāgārhaḥ sadā nṛpaḥ // Valc_2,13.19 // ekāṃśena balaṃ dhāryyaṃ dānamaṃśadvayena ca / ekāṃśena prakṛtaya ekāṃśenādhikāriṇaḥ // Valc_2,13.20 // ekāṃśenātmabhogaśca kuṭumbādiprapālanam / āyasyaivaṃ ṣaḍavibhāgai rvyayaṃ kuryyānmahīpatiḥ // Valc_2,13.21 // sandhyāmupāsya kurute gītaṃ vādyaṃ manoharam / nṛtyagītaiśca jagdhīṃ vā strībhirniśi sukhāvahām // Valc_2,13.22 // gorakṣāṃ kṛṣivāṇijyaṃ kuryyādvaiśyo yathāvidhi / dānaṃ deyaṃ yathāśaktyā brāhmaṇānāñca bhojanam // Valc_2,13.23 // dambhamohavinirmmuktastathā vāganasūyakaḥ / svadāranirato dāntaḥ paradāravivarjjitaḥ // Valc_2,13.24 // dhanairviprān bhojayitvā yajñakāle tu yājakān / aprabhutvañca vartteta dharmmeṣvādehapātanāt // Valc_2,13.25 // yajñādhyayanadānāni kuryyānnityamatandritaḥ / pitṛkāryyaparaścaiva viṣṇuśivārccanāparaḥ // Valc_2,13.26 // varṇatrayasya śuśrūṣāṃ kuryyācchūdraḥ prayatnataḥ / dāsavadbrāhmaṇānāṃ ca viśeṣeṇa samācaret // Valc_2,13.27 // ayācitapradātā syāt kṛṣiṃ vṛttyarthamāśrayet / śuddhā tu vṛttistasyaiva kāru-cāraṇa-karmma ca // Valc_2,13.28 // pākayajñavidhānena yajeddevānatandritaḥ / tasya tu dvijaśuśrūṣā paro dharmmaḥ prakīrttitaḥ // Valc_2,13.29 // dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭabhojanam / svadāreṣu ratiścaiva paradāravivarjanam // Valc_2,13.30 // [[066]] lavaṇaṃ madhutailaṃ ca dadhi takraṃ ghṛtaṃ payaḥ / na duṣyecchūdrajātīnāṃ kuryyāt sarvvasya vikrayam // Valc_2,13.31 // kriyābhedaistu sarvveṣāṃ bhṛtivṛttiraninditā / sīrabhedaiḥ kṛṣiḥ proktā manvādyairbrāhmaṇādiṣu // Valc_2,13.32 // brāhmaṇaiḥ ṣoḍaśagabaṃ caturūnaṃ tathāparaiḥ / dvigavaṃ vāntyajaiḥ sīraṃ dṛṣṭvā bhūmārddavaṃ tathā // Valc_2,13.33 // bhūmiṃ bhitvauṣadhiṃ chitvā hatvā kīṭapipīlikām / punanti khalu yajñena karṣakā devapūjanāt // Valc_2,13.34 // vaidikaiḥ karmmabhiḥ puṇyairniṣekādirdvijanmanām / kāryyaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Valc_2,13.35 // garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā / turyye 'ṣṭame vā sīmanto janane jātakarmma ca // Valc_2,13.36 // niṣkramastṛtīyamāsi nāma vyuṣṭe śatāhani / ṣaṣṭhe 'nnaprāśanaṃ cūḍā janyabde vā yathākulam // Valc_2,13.37 // karṇavedho vratādeśo vedārambhaḥ kriyāvidhiḥ / keśāntaḥ snānamudvāho vivāhāgniparigrahaḥ // Valc_2,13.38 // tretāgnisaṃgrahaśceti saṃskārāḥ ṣoḍaśa smṛtāḥ / navaitāḥ karṇavedhāntāḥ mantravarjjaṃ kriyā striyāḥ // Valc_2,13.39 // vipro garbhāṣṭame varṣe kṣatra ekādaśe tathā / dvādaśe vaiśyajātistu vratopanayamarhati // Valc_2,13.40 // tasya prāptavratasyāyaṃ kālaḥ syādviguṇādhikaḥ / vedavratacyuto vrātyaḥ sa vrātyastomamarhati // Valc_2,13.41 // brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ / gāndharbbo rākṣasaścaiva paiśācaścāṣṭamo 'dhamaḥ // Valc_2,13.42 // ete dharmmāstu catvāraḥ pūrvvaṃ vipre prakīrttitāḥ / gāndharbbo rākṣasaścaiva kṣatriyasya praśasyate // Valc_2,13.43 // aprārthitaḥ prayatnena brāhmastu parikīrttitaḥ / prārthitārthapradānena prājāpatyaḥ prakīrttitaḥ // Valc_2,13.44 // āsuro draviṇādānāt gāndharbbaḥ samayānmithaḥ / rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt // Valc_2,13.45 // tisrastu bhāryyāḥ kṣatrasya bhāryaikā brāhmaṇasya tu / ekaiva bhāryyā vaiśyasya śūdrasya ca vidhīyate // Valc_2,13.46 // kṣatriyā vaiśyā śūdrā ca kṣatriyasya prakīrttitā / ekaiva bhāryyā viprasya brāhmaṇī tu vidhīyate // Valc_2,13.47 // vaiśyaiva bhāryyā vaiśyasya śūdrā śūdrasya kīrttitā / brāhmaṇo nodvahet kanyāmasavarṇāṃ kadācana // Valc_2,13.48 // brāhmaṇādvaiśyakanyāyāmambaṣṭho yo vyajāyata / sa tu śūdratvamāpanno vivahenna tato viśām // Valc_2,13.49 // śūdrābhāryyasya pātityaṃ rājanyasya yaducyate / naitanmama mataṃ jñeyaṃ sā tenonnīyate yataḥ // Valc_2,13.50 // patet vipraśca vaiśyaśca śūdrāṃ kanyāmudāvahan / pātityaṃ nāsti kṣatrasya śadrūdāropasaṃgrahāt // Valc_2,13.51 // viprakanyāvivāho 'pi kṛto rājarṣibhiḥ purā / tejīyasāṃ na doṣāya vahneḥ sarvvabhujo yathā // Valc_2,13.52 // [[068]] rājā no nāvamantavyo nṛbuddhyā manurabravīt / mahatī devatā hyeṣā nararūpeṇa tiṣṭhati // Valc_2,13.53 // anuṣṭhitantu yaddevairmunibhiryadanuṣṭhitam / nānuṣṭheyaṃ manuṣyaistaduktaṃ karmma samācaret // Valc_2,13.54 // ūḍhāyāṃ hi savarṇāyāmaviprāṃ kāmamudvahet / tasyāmutpāditaḥ putro na savarṇāt prahīyate // Valc_2,13.55 // kṣatrājjātaḥ kṣatriyāyāṃ kṣatriyaḥ syāt na saṃśayaḥ / vaiśyāyāṃ ca tathaiva syāt śadrāyāmapi caiva hi // Valc_2,13.56 // yāvanna vindate jāyāṃ tāvadarddho bhavetpumān / nārddhaṃ prajāyate sarvvaṃ prajāyete iti śrutiḥ // Valc_2,13.57 // sakāmāyāntu kanyāyāṃ saṅgame nāstyatikramaḥ / kintvalaṃkṛtya satkṛtya sa evaināṃ samudvahet // Valc_2,13.58 // savarṇāmudvahet bhāryyāṃ prathamaṃ dharmmasiddhaye / tatohyapratilomena yathākāmaṃ vahennṛpaḥ // Valc_2,13.59 // viṣādyathāmṛtaṃ grāhyamamedhyāt kāñcanaṃ yathā / nīcādyathottamā vidyā strīratnaṃ duṣkulāttathā // Valc_2,13.60 // striyoratnānyatho vidyā dharmmaḥ śaucaṃ subhāṣitam / vividhāni ca śilpāni samādeyāni sarvvataḥ // Valc_2,13.61 // yatra nāryyastu pūjyante ramante tatra devatāḥ / yatraitāstu na pūjyante sarvvāstatrāphalāḥ kriyāḥ // Valc_2,13.62 // prajanārthaṃ mahābhāgā pūjārhā gṛhadīptayaḥ / striyaḥ śriyaśca geheṣu na viśeṣo 'sti kaścana // Valc_2,13.63 // utpādanamapatyasya jātasya paripālanam / pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Valc_2,13.64 // apatyaṃ dārakarmmāṇi śuśraṣā ratiruttamā / dārādhīnastathā svargaḥ pitḥṇāmātmanaśca vai // Valc_2,13.65 // iti vallālacarite vyāsapurāṇe varṇadharmmādikīrttanaṃ nāma trayodaśo 'dhyāyaḥ / [[070]] atha caturdaśo 'dhyāyaḥ vyāsa uvāca: śastā strī cārusarvvāṅgī mattamātaṅgagāminī / gurūrujaghanā yā ca kṛṣṇasāramṛgekṣaṇā // Valc_2,14.1 // sunīlakeśī tanvaṅgī vilomāṅgī manoharā / samabhūmispṛśau pādau saṃhatau ca tathā stanau // Valc_2,14.2 // nābhiḥ pradakṣiṇāvarttā guhyamaśvatthapatravat / gulphau nigūḍhau madhyena nābhiraṅguṣṭhamānikā // Valc_2,14.3 gaṇḍairmadhūkapuṣpābhairna śirālā na lomaśā / na saṃhatabhrūkuṭilā patiprāṇā patipriyā // Valc_2,14.4 // bālā khelanakaiḥ kāle dattairdivyaphalāśanaiḥ modate yuvatī vastrālaṅkārāliṅganādibhiḥ // Valc_2,14.5 // hṛṣyenmadhyavayāḥ prauḍhā ratakrīḍāsu kauśalaiḥ / vṛddhā tu madhurālāpai rgauraveṇa ca yujyate // Valc_2,14.6 // ṣoḍaśābdā bhavedbālā triṃśatādbhūtayauvanā / pañca pañcāśatā prauḍhā vṛddhā strī tadanantaram // Valc_2,14.7 // kāmādhīnā eva nāryyastadarthaṃ ratnasaṃgrahaḥ / sevyāstā nātisevyāśca bhūbhujā viṣayaiṣiṇā // Valc_2,14.8 / striyāṃ ṣoḍaśavarṣāyāṃ caturvviṃśatihāyanaḥ / buddhimānudyamaṃ kuryyādviśiṣṭasukhakāṅkṣayā // Valc_2,14.9 // tathā pūrṇāṅgavīryyau tau puttraṃ janayataḥ param / sarvvendriyasamāyuktaṃ balavantaṃ śatāyuṣam // Valc_2,14.10 // nidāghaśaradorbbalā hitā viṣayiṇī matā / taruṇī śītasamaye madhyā varṣāvasantayoḥ // Valc_2,14.11 // nityaṃ bālā sevyamānā nityaṃ varddhayate balam / yuvatī hrāsayecchaktiṃ madhyodbhāvayate jarām // Valc_2,14.12 // sadyo māṃsaṃ ca śālyannaṃ bālāstrīsevanaṃ ghṛtam / kṣīramuṣṇodake snānaṃ sadyaḥ prāṇakarāṇi ṣaṭ // Valc_2,14.13 // seveta kāmataḥ kāmī balāt vājīkṛto hime / prakāmaṃ tu niṣeveta surataṃ śiśirāgame // Valc_2,14.14 // śīte rātrau dine grīṣme vasante ca divāniśi / varṣāyāmambudadhvāne kāle śaradi sasmaraḥ // Valc_2,14.15 // abhikāmaḥ samullāsya pūrvvamāliṅganādibhiḥ / sameyāt pramadāṃ yuktyā vājīkaraṇavṛṃhitaḥ // Valc_2,14.16 // nityamuṣṇāmbhasā snānaṃ payaḥpānaṃ navā striyaḥ / rājānaḥ pathyametadvaḥ susnigdhamalpabhojanam // Valc_2,14.17 // kapitthacūrṇayogena tathā dadhnā sṛjā tathā / ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptaistathā yavaiḥ // Valc_2,14.18 // [[072]] bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate / śaucamācamanaṃ samyak tathaiva ca virecanam // Valc_2,14.19 // bhāvanā caiva pākaśca bodhanaṃ dhūpanaṃ tathā / vāsanañcaiva nirddiṣṭaṃ karmmāṣṭakamidaṃ smṛtam // Valc_2,14.20 // kapitthavilvajambvāmra-karavīraka pallavaiḥ / kṛtvodakantu yaddravyaṃ śocitaṃ śaucanantu tat // Valc_2,14.21 // teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet / nakhaṃ kuṣṭhaṃ ghanaṃ māṃsaṃ spṛkkā śaileyajaṃ jalam // Valc_2,14.22 // tathaiva kuṅkumaṃ lākṣā candanāgurunīradam / saralaṃ devakāṣṭhañca karparaṃ kāntayā saha // Valc_2,14.23 // bālā kundurakaścaiva gugguluḥ śrīnivāsakaḥ / saha sarjjarasenaiva dhūpadravyaikaviṃśatiḥ // Valc_2,14.24 // dhūpadravyagaṇādasmādekaviṃśādyathecchayā / dve dve dravye samādāya sarjjabhāgairniyojayet // Valc_2,14.25 // nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā / dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ // Valc_2,14.26 // tvacaṃ nāḍīṃ phalaṃ tailaṃ kuṅkumaṃ granthiparṇakam / śaileyaṃ tagaraṃ kāntām colakarpūrameva ca // Valc_2,14.27 // māsīṃ murāñca kuṣṭhañca snānadravyāṇi nirdiśet / etabhyastu samādāya dravyatrayamathecchayā / mṛgadarpayutaṃ snānaṃ kāryyaṃ kandarpavarddhanam // Valc_2,14.28 // tvaṅmurānaladaistulyairvāsakārddhasamāyutaiḥ / snānamutpalagandhi syāt satailaṃ kuṅkumāyate // Valc_2,14.29 // jātipuṣpasugandhi syāt tagarārddhena yojitam / sadvāsakaṃ syādvakulaistulyagandhi manoharam // Valc_2,14.30 // mañjiṣṭhā tagaraṃ colaṃ tvacaṃ vyāghranakhaṃ nakham / gandhapatrañca vinyasya gandhatailaṃ bhavecchubham // Valc_2,14.31 // mallībhirgandhitāt tailaṃ tilāt syāt pramadāpriyam / tailaṃ nipīḍitaṃ ghānau tilaiḥ puṣpādhivāsitaiḥ / vāsanāt puṣpasadṛśaṃ gandhena tu bhaveddhruvam // Valc_2,14.32 // elā-lavaṅga-kakkola-jātīphala-niśākarāḥ / jātipatrikayā sārddhaṃ svatantrā mukhavāsakāḥ // Valc_2,14.33 // karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukam / kakkolailālavaṅgañca jātī kośakameva ca // Valc_2,14.34 // tvakpatraṃ truṭimustau ca latāṃ kasturikaṃ tathā / kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ // Valc_2,14.35 // kuṭakañca phalaṃ gṛhya kārṣikāṇyupakalpayet / taccūrṇe khadiraṃ sāraṃ dadyātturyyantu vāsitam // Valc_2,14.36 // sahakārarasenāsmāt karttavyā guṭikāḥ śubhāḥ / mukhe nyastā sugandhāstā mukharogavināśakāḥ // Valc_2,14.37 // pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā / śaktyā tu guṭikā dravyairvāsitaṃ mukhavāsakam // Valc_2,14.38 // [[074]] kaṭukaṃ daṇḍakāṣṭhañca gomūtravāsitaṃ tryaham / kṛtañca pūgavat samyak mukhasaugandhikārakam // Valc_2,14.39 // tvakpathyayoḥ samāvaṃśau śaśibhāgārddhasaṃyutau / nāgavallīsamo bhāti mukhavāso manoharaḥ // Valc_2,14.40 // evaṃ kuryyāt sadā strīṇāṃ rakṣaṇaṃ pṛthivīpatiḥ / na cāsāṃ viśvasejjātu putramāturvviśeṣataḥ // Valc_2,14.41 // iti vallālacarite vyāsapurāṇe strīlakṣaṇādikīrttanaṃ nāma caturdaśo 'dhyāyaḥ / atha pañcadaśo 'dhyāyaḥ vyāsa uvāca: tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate / dvāpare yajñamevāhurdānamekaṃ kalauyuge // Valc_2,15.1 // dānadharmmāt paro dharmmo bhūtānāṃ neha vidyate / svargāyurbhūtikāmena deyaṃ pāpopaśāntaye // Valc_2,15.2 // na dānādadhikaṃ kiñciddṛśyate bhuvanatraye / dānena prāpyate svargaḥ śrī dānenaiva labhyate // Valc_2,15.3 // dānena śatruñjayati vyādhirdānena naśyati / dānena labhyate vidyā dānena yuvatījanaḥ // Valc_2,15.4 // dānena bhogānāpnoti dānenāyuśca vindati / dharmmārthakāmamokṣāṇāṃ sādhanaṃ paramaṃ smṛtam // Valc_2,15.5 // dadyāt pūrvvamukho dānaṃ ghṇīyāduttarāmukhaḥ / āyurvvivarddhate dāturgṛhītuḥ kṣīyate na tat // Valc_2,15.6 // mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate / anantaṃ duhiturdānaṃ sodarye dattamakṣayam // Valc_2,15.7 // amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalam / varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇam // Valc_2,15.8 // [[076]] vaiśye cāṣṭaguṇaṃ kṣatre ṣoḍaśatvaṃ dvijabruve / vedādhyāye śataguṇamanantaṃ vedabodhake // Valc_2,15.9 // gurau purohitādau ca dānamakṣayamucyate / śrīvihīneṣu yaddattantadanantañca yajvani // Valc_2,15.10 // abhayaṃ sarvadaivatyaṃ bhūmi rvai viṣṇudevatā / kanyā dāsāstathā dāsī prājāpatyāḥ prakīrttitāḥ // Valc_2,15.11 / prājāpatyo gajaḥ proktasturago yamadaivataḥ / tathā caikaśaphāḥ sarvve yāmyaśca mahiṣastathā // Valc_2,15.12 // uṣṭraśca nairṛto dhenū raudrīchāgonalastathā / āpyo meṣo hariḥ kroḍaḥ āraṇyāḥ paśavo nilāḥ // Valc_2,15.13 // jalāśayaṃ vāruṇaṃ syāt vāridhānī ghaṭādayaḥ / samudrajāni ratnāni hemalauhāni cānalaḥ // Valc_2,15.14 // prājāpatyāni śasyāni pakvānnamapi pārthivāḥ / gāndharbba gandhamityāhu rvastraṃ vārhaspataṃ smṛtam // Valc_2,15.15 // vāyavyāḥ pakṣiṇaḥ sarvve vidyā brāhmī tathāṅgakam / sārasvataṃ pustakādi viśvakarmmā tu śilpake // Valc_2,15.16 // vanaspatirdrumādīnāṃ dravyadevā harestanuḥ / chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca // Valc_2,15.17 // upānahau tathā yānamaṣṭāvāṅgira īritam / rathopakaraṇaṃ śastraṃ dhvajādyaṃ sarvvadaivatam // Valc_2,15.18 // gṛhañca sarvvadaivatyaṃ sarvveṣāṃ viṣṇudevatā / śivo vā na tato dravyaṃ vyatiriktaṃ yato 'sti hi // Valc_2,15.19 / śṛṇatāhaṃ pravakṣyāmi mahādānāni ṣoḍaśa // Valc_2,15.20 // tulāpuruṣa ādyantu hiraṇyagarbhadānakam / brahmāṇḍaṃ kalpavṛkṣaśca gosahasrañca pañcamam // Valc_2,15.21 // hiraṇyakāmadhenuśca hiraṇyāśvaśca saptamam / hiraṇyāśvarathastadvaddhemahastirathastathā // Valc_2,15.22 // pañcalāṅgalakaṃ tadvaddharādānaṃ mahāphalam / dvādaśaṃ viṣnucakrañca tataḥ kalpalatātmakam // Valc_2,15.23 // saptasāgaradānañca ratradhenustathaiva ca / mahābhūtaghaṭastadvat dānaṃ śubhadine 'rpayet // Valc_2,15.24 // maṇḍape maṇḍale dānaṃ devān prācyārpayeddvije / dravyasya nāma gṛhṇīyāt dadāni ca tathā vadet // Valc_2,15.25 // toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ / manasā pātramuddiśya jalaṃ bhūmau vinikṣapet // Valc_2,15.26 // vidyate sāgarasyānto dānasyānto na vidyate // Valc_2,15.27 // yathānāma sagotrāya pravarāyāmukāya ca / vedavedāṅgayuktāya pātrāya sumahātmane // Valc_2,15.28 // mātāpitrorātmanaśca puṇyayaśobhivṛddhaye / sarvvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye // Valc_2,15.29 // yathānāma mahādravyaṃ viṣṇurudrādidaivatam / etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ // Valc_2,15.30 // etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade / anena dānavākyena sarvvadānāni vai dadet // Valc_2,15.31 // [[078]] suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate / anyeṣāmapi dānānāṃ suvarṇaṃ dakṣiṇā smṛtā // Valc_2,15.32 // suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca / nityaśrāddhaṃ devapūjā sarvvametadadakṣiṇam // Valc_2,15.33 // rajataṃ dakṣiṇā pitrye dharmmakāmārthasādhanam / suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca // Valc_2,15.34 // sarvvametat mahāprājñe dadāti vasudhāṃ dadat / pitḥśca pitṛlokasthāndevasthāne ca devatā // Valc_2,15.35 // santarpayati śāntātmā yo dadāti vasundharām / kharvvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinam // Valc_2,15.36 // nivarttanaśataṃ vāpi tadarddhaṃ vā gṛhādikam / apyāḍhāvāpamātraṃ vā dattvorvvīṃ phalabhāk bhavet // Valc_2,15.37 // ikṣubhiḥ santatāṃ bhūmiṃ yavagodhamaśālinīm / dadāti vedaviduṣe sa na bhūyobhijāyate // Valc_2,15.38 // phālakṛṣṭāṃ mahīṃ dattvā savṛkṣāṃ śasyaśālinīm / yāvat sūryyakarālokāstāvat svarge mahīyate // Valc_2,15.39 // viprāya dadyācca guṇānvitāya tapobhiyuktāya jitendriyāya / yāvanmahī tiṣṭhati sāgarāntā tāvat phalaṃ tasya bhavedanantam // Valc_2,15.40 // yathā vījāni rohanti prakīrṇāni mahītale / evaṃ kāmāḥ prarohanti bhūmidānasamārjitāḥ // Valc_2,15.41 // yathāpsu patitaḥ sadyastailavinduḥ prasarpati / evaṃ bhūmikṛtaṃ dānaṃ śasye śakṣye prarohati // Valc_2,15.42 // annadāḥ sukhino nityaṃ vastradaścaiva rūpavān / sa naraḥ sarvvado bhūpā yo dadāti vasundharām // Valc_2,15.43 // yathā gaurbharate vatsaṃ kṣīramutsṛjya kṣīriṇī / evaṃ dattā mahīpālā bhūmirbharati bhūmidam // Valc_2,15.44 // ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ / śūlapāṇiśca bhagavānabhinandati bhūmidam // Valc_2,15.45 // āsphoṭayanti pitaro varṇayanti pitāmahāḥ / bhūmidātā kule jātaḥ sa nastrātā bhaviṣyati // Valc_2,15.46 // bahubhirvasudhā dattā rājabhiḥ sagarādibhiḥ / yasya yasya yadā bhūmistasya tasya tadā phalam // Valc_2,15.47 // bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati / ubhau tau puṇyakarmmāṇau niyatau svargagāmiṇau // Valc_2,15.48 // dadyādbhūmiṃ nibandhaṃ vā kṛtvā lekhyañca kārayet / āgāmibhadranṛpatiparijñānāya pārthivaḥ // Valc_2,15.49 // paṭe vā tāmrapaṭṭe vā svamudroparicihnitam / abhilekhyātmano vaṃśānātmānañca mahīpatiḥ // Valc_2,15.50 // pratigrahaparicchedadānācchedopavarṇanam / svahastakālasampannaṃ śāsanaṃ kārayet sthiram // Valc_2,15.51 // suvarṇadānaṃ godānaṃ bhūmidānañca pārthivāḥ / etat prayacchamānastu sarvvapāpaiḥ pramucyate // Valc_2,15.52 // [[080]] agnerapatyaṃ prathamaṃ suvarṇam bhūrvaiṣṇavī sūryasutāśca gāvaḥ / yaḥ kāñcanaṃ gāñca mahīñca dadyāt dattāstrayastena bhavanti lokāḥ // Valc_2,15.53 // yastaṭākaṃ navaṃ kuryyāt purāṇaṃ vāpi khānayet / sa sarvvaṃ kulamuddhṛtya svarge loke mahīyate // Valc_2,15.54 // kṛtvāpi pāpakarmmāṇi yo dadyādannamarthine / brāhmaṇāya viśeṣeṇa sa pāpena na lipyate // Valc_2,15.55 // trisaptakulamuddhṛtya kanyādo brahmalokabhāk / devālayañca pratimāṃ kārayan sarvamāpnuyāt // Valc_2,15.56 // dāsīdastu dvijendrebhyo hyapsarolokamāpnuyāt / tasya śiśnendriyaṃ bhūpā nāgnirdahati karhicit // Valc_2,15.57 // siṃhagiriruvāca: svālaṅkṛtā vasanabhūṣaṇagandhapuṣpaiḥ kaiśoryyarūpakamanīyavapuḥsubhogyāḥ / dāsīḥ pradāya bahuśo dvijasattamebhyaḥ śrīlādiśūranṛpatīramate 'psarobhiḥ // Valc_2,15.58 // iti vallālacarite vyāsapurāṇe dānamāhātmādikīrttanaṃ nāma pañcadaśo 'dhyāyaḥ / atha ṣoḍaśo 'dhyāyaḥ vyāsa uvāca: upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ / mātulaḥ śvaśurastrātā mātāmahapitāmahau // Valc_2,16.1 // bandhurjyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ / mātā mātāmahī caiva pitṛmātṛṣvasādayaḥ // Valc_2,16.2 // śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyaḥ / ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto nṛpāḥ / anuvarttanameteṣāṃ manovākkāyakarmmabhiḥ // Valc_2,16.3 // guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ / naitairupaviśet sārddhaṃ vivadet nātmakāraṇāt // Valc_2,16.4 // jīvitārthamapi dveṣāt gurubhirnaiva bhāṣaṇam / udito 'pi guṇairanyai rguruddheṣī patatyadhaḥ // Valc_2,16.5 // gurūṇāñcaiva sarvveṣāṃ pūjyāḥ pañca prayatnataḥ / teṣāmādyāstrayaḥ śreṣṭhāsteṣu mātā garīyasī // Valc_2,16.6 // yo bhāvayati yā sūte yena vidyopadiśyate / jyeṣṭhabhrātā ca bharttā ca pañcaite guravaḥ smṛtāḥ // Valc_2,16.7 // ātmanaḥ sarvvayatnena prāṇatyāgena vā punaḥ / [[082]] pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā / nāsti pitṛsamo devo nāsti mātṛsamo guruḥ // Valc_2,16.8 // tayornityaṃ priyaṃ kuryyāt karmmaṇā manasā girā / na tābhyāmananujñāto dharmmamanyaṃ samāśrayet // Valc_2,16.9 // gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ / patireko guruḥ strīṇāṃ sarvvatrābhyāgato guruḥ // Valc_2,16.10 // brāhmaṇaṃ praṇamed yastu viṣṇubuddhyā narottamaḥ / āyuḥ putraśca kīrttiśca sampattistasya varddhate // Valc_2,16.11 // duḥśīlo 'pi dvijaḥ pūjyo na śūdro vijetendriyaḥ / viprā hi kṣatriyātmāno nāvajñeyāḥ kadācana // Valc_2,16.12 // dharmmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ / krīḍārthamapi yadbrūyuḥ sa dharmmaḥ paramaḥ smṛtaḥ // Valc_2,16.13 // iti vallālacarite vyāsapurāṇe guruvargakīrttanaṃ nāma ṣoḍaśo 'dhyāyaḥ / atha saptadaśo 'dhyāyaḥ vyāsa uvāca: mānavyaśca kāśyapaśca kāṅkāyana-rahūgaṇau / bharadvājo gautamaśca kalviṣaśca sukālinaḥ // Valc_2,17.1 // ārṣṭiṣeṇo 'gniveśaśca kṛṣṇaciyavaśiṣṭhakau / viśvāmitro gālavaśca candrātreyaśca kauśikaḥ // Valc_2,17.2 // ghṛtakauśika-maudgalyau lābhāyana-parāśarau / saupāyanātrikuhalāḥ vāsukī rohitastathā // Valc_2,17.3 // vārdhyaśvo vaiyāghrapadyo darbhaḥśālāvataḥ kapiḥ / jamadagniḥ kāñcanaśca kātyāyana-vṛhaspatī // Valc_2,17.4 // viśuvṛddhaśca sāṅkṛtyo gargaḥ kauṇḍinya-baṃpulau / sāvarṇāṅgirasau maunaḥ kauśyo yaugana-jaiminī // Valc_2,17.5 // śaktriḥ kātyāyano vātsyo logākṣiḥ śunakastathā / agastiḥ somarājaśca sandāno mādhavo bhṛguḥ // Valc_2,17.6 // maitrāyaṇiśca śāṇḍilya upamanyurdhanañjayaḥ / madhukulyo hāritaśca vidalo gobhilastathā // Valc_2,17.7 // kāskāyanaśca yāskaśca vārṣṇeyo brahmakṣatrakaḥ / yuvanāśvaśca vaiṇyaśca jātūkarṇo 'ghamarṣaṇaḥ // Valc_2,17.8 // [[084]] ambarīṣa idhmavāho lauhitya indrakauśikaḥ / ajaśca nidhruvo rebha ṛṣayo gotrakārakāḥ // Valc_2,17.9 // iti vallālacarite vyāsapurāṇe gotrakīrttanaṃ nāma saptadaśo 'dhyāyaḥ / athāṣṭādaśo 'dhyāyaḥ rājarṣaya ūcuḥ: brāhmaṇānāṃ kṣatriyāṇāṃ vaiśyāmāñcāntyajanmanām / bhedān brūhi mahāprājña śrotuṃ kautuhalaṃ param // Valc_2,18.1 // vyāsa uvāca: sārasvatāḥ kānyakubjāḥ gauḍā maithilakotkalāḥ / pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ // Valc_2,18.2 // karṇāṭāścaiva tailaṅgā gurjjarā rāṣṭravāsinaḥ / andhrāśca drāviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_2,18.3 // magāstu brāhmaṇāḥ pūrvvaṃ niḥsṛtāḥ sūryamaṇḍalāt / jvaladarkapratīkāśāḥ śākadvīpamavātaran // Valc_2,18.4 // iti brahmavargāḥ / pāṇḍavāḥ pauravā baudhāḥ sahasrārjjunahaihayāḥ / candrātreya-kalacuri-raṭṭa-yādava-tomarāḥ // Valc_2,18.5 // kauśikāḥ kaukurāḥ kuśyā ete saumyāḥ prakīrttitāḥ / aikṣvākavo nikumbhāśca mauryyāśca sāgarāstathā // Valc_2,18.6 // [[086]] tathā kacchapaghātāśca rāghavā gobhilāstathā / tathā gāhaḍavālāśca ete saurāḥ prakīrttitāḥ // Valc_2,18.7 // cāhamānāśca mallāśca chindāścāpotkaṭāstathā / caulūkyāśca silārāśca hūnāśca brahmavāhujāḥ // Valc_2,18.8 // agnikuṇḍasamutpannāḥ paramārā mahābalāḥ / śālukikāḥ sendrakāśca kādraveyā iti smṛtāḥ // Valc_2,18.9 // veṇādvaiṇyaḥ pṛthu rjātaḥ pṛṣvīhārāstato 'bhavan / vainateyāstu tārkṣyā vai pālāstu kṣatriyādhamāḥ // Valc_2,18.10 // iti kṣatriyavargāḥ / upakeśāśva prākvāṭā rohitāśca mahotsavāḥ / māhiṣmatyāśca vaiśālyāḥ kauśāmbyāḥ śrāvakāstathā // Valc_2,18.11 // āyodhyikāśca vaṇijo gurjjarā bhuvi viśrutāḥ / ujānikāśca dhaninaḥ suvarṇā vaṇijādhamāḥ // Valc_2,18.12 // jejātutīyā vaṇijaścandraraśmisamudbhavāḥ // Valc_2,18.13 // iti vaiśvavargāḥ | iti vallālacarite vyāsapurāṇe traivarṇikavargakīrttanaṃ nāmāṣṭādaśo 'dhyāyaḥ / athonaviṃśo 'dhyāyaḥ vyāsa uvāca: satśūdraścaiva śūdraśca śūdrastu dvividho mataḥ / ādyo vipraviśoḥ śūdryāṃ dvitīyaḥ pādajaḥ smṛtaḥ // Valc_2,19.1 // brāhmaṇāt kṣattrakanyāyāṃ maulo nāma prajāyate / brāhmaṇāt vaiśyakanyāyāmambaṣṭhastanayaḥ smṛtaḥ // Valc_2,19.2 // ambaṣṭhādvaiśyakanyāyāṃ vaidyo nāma prajāyate / śūdrāyāṃ karaṇo vaiśyāt karaṇyāñca tataḥ punaḥ / sthitaḥ karaṇakāyeṣu tataḥ kāyasya ucyate / pādajāḥ santi kāyasthāstathaivāmbaṣṭhajā api / ye tu kirātakāyasthā te sarvve ninditāḥ smṛtā // Valc_2,19.3 // nigamaśca gandhikaśca vaiśyavaṃśasamudbhavau / śanaiḥ śūdratvamāpannau kriyālopādihetunā // Valc_2,19.4 // [[088]] ratnakārāḥ svarṇakārā rūpyakāralipīkarau / tāmrakārā lohakārāḥ śaṅkhakārāśca tantriṇaḥ // Valc_2,19.5 // taṇḍulino vyañjaninaḥ satśūdrāśca prakīrttitāḥ / vaiśyādrāmakavaidehau brāhmaṇīkṣatriyāsutau // Valc_2,19.6 // rāmakāt kṣatrakanyāyāmugro nāma prajāyate / brāhmaṇādugrakanyāyāmāvṛto nāma jāyate // Valc_2,19.7 // ābhīraḥ śūdraḥ śūdrāyāṃ brātyakṣatraviśorapi / vaiśyādvaidehakanyāyāṃ kāṃsakāraḥ prajāyate // Valc_2,19.8 // vaiśyādambaṣṭhakanyāyāṃ gopagopālakau sutau / jajñe vaidehakanyāyāṃ leṣakārastu rāmakāt // Valc_2,19.9 // vaiśyāyāṃ jāyate śūdrāt tailakāra iti smṛtaḥ / ambaṣṭhāyāṃ svarṇakārāt śauciko nāma jāyate // Valc_2,19.10 // viśaḥ kuvindakanyāyāṃ kṛṣiko nāma jāyate / kṛṣikātgopakanyāyāṃ tāmboliriti naḥśrutam // Valc_2,19.11 // vaṇijaḥ śūdrakanyāyāṃ kanduko nāma jāyate / kandukādviprakanyāyāṃ kalupālo vyajāyata // Valc_2,19.12 // śūdrādāyogavo vaiṇaścāṇḍālaścādhamo nṛṇām / vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ // Valc_2,19.13 // kadācidvījamāhātmāt kṣetramāhātmataḥ kvacit / nīcottamatvaṃ bhavati śreṣṭhatvaṃ kṣetravījataḥ // Valc_2,19.14 // [[089]] [[verse number jumps from "14" to "16"]] kadācidānulomyena jātirmātṛsamā smṛtā / karmmaṇottamanīcatvaṃ kālataśca bhavedguṇaiḥ // Valc_2,19.16 // jāto nāryyāmanāryyāyāmāryyādāryyobhavedguṇaiḥ / anāryyājjāta āryyāyāmanāyya iti niścayaḥ // Valc_2,19.17 // ambaṣṭhāyāntu kṛṣikādvyajāyanta kuṭumbinaḥ / kuṭumbinaśca gopālyāṃ kumbhakāro vyajāyata // Valc_2,19.18 // karaṇyāṃ lohakārāttu varddhaki rnāma jāyate / varddhakestāmrakāriṇyāṃ vāraki rnāma jāyate // Valc_2,19.19 // kumbhakāreṇa śūdrāyāṃ janitaḥ palagaṇḍakaḥ / śūdrāt kumbhakāranāryyāṃ mālākāraḥ prajāyate // Valc_2,19.20 // krayakrītāsu kanyāsu bhavanti dāsajātayaḥ / brāhmaṇācchūdrakanyāyāṃ nāpito nāma jāyate // Valc_2,19.21 // ajāyanta ca kṣetreṣu hatānāṃ mukhajanmanām / śūdraviṭ kṣatraiścaṇḍālāḥ kirātābharajātayaḥ // Valc_2,19.22 // kirātāvellohakāriṇyāṃ karmmāraḥ śastravikrayī / tāmrakuṭyāṃ tantuvāyāt paṭṭakāraḥ prajāyate // Valc_2,19.23 // śūdrādāyogavaṃ vaiśyā janayāmāsa vai sutam / kalupālāt kuvindāyāṃ śauṇḍikonāma jāyate // Valc_2,19.24 // [[090]] raṅgājīvastu śauṇḍikyāṃ suto varddhakisambhavaḥ / saṅkarāṇāntu sāṅkaryyāsāṅkaryyācca punaḥ punaḥ // Valc_2,19.25 // jātyānantyantu saṃprāptaṃ sarvvaṃ vaktuṃ na śakyate / pauṇḍrāḥ suhmāśca palhāśca pulindāśca kinārayaḥ // Valc_2,19.26 // kolā bhūṣārā varaṭāsturkānāḥ śavarāḥ śakāḥ / pāradā daradā vyādhā niṣādāḥ pukkaśā amī // Valc_2,19.27 // mlecchavācaścāryyavāco dasyavaḥ ṣoḍaśa smṛtāḥ // Valc_2,19.28 // rajakaścarmmakāraśca naṭo varuḍ eva ca / kaivarttamedabhillāśca saptaite cāntyajāḥ smṛtāḥ // Valc_2,19.29 // antyajānāṃ gṛhe toyaṃ bhāṇḍe paryyuṣitantu yat / prāyaścittaṃ yadā pītaṃ tadaiva hi samācaret // Valc_2,19.30 // iti vallālacarite śūdravargakathanaṃ nāma ūnaviṃśo 'dhyāyaḥ / atha viṃśo 'dhyāyaḥ vyāsa uvāca: ataḥparaṃ rudragītā kathyate manujeśvarāḥ / śṛṇatāvahitā bhūtvā imāṃ gītāṃ sanātanīm // Valc_2,20.1 // namaste manyave rudra utota iṣave namaḥ / namāmi tava vāhubhyāṃ giriśanta girīśvara // Valc_2,20.2 // rudraste 'pāpakāśinyā śivayā ghorarūpayā / tanvāno 'bhi cākaśīhi sukhaṃ śantamayā śiva // Valc_2,20.3 // yāmiṣumastave haste giriśanta vibharṣi ca / tāṃ giritra kuru śivāṃ mā hiṃsīḥ puruṣaṃ jagat // Valc_2,20.4 // śivena vacasācchatvā vadāmo giriśa prabho / yathā yakṣmaṃ sumanaso jagatsarvvamidaṃ bhavet // Valc_2,20.5 // adhyavocadadhivaktā prathamo devyako bhiṣak / ahīṃśca jambhayan sarvvān yātudhānīḥ parāsuva // Valc_2,20.6 // asau yastāmra āditya uta vabhrūḥ sumaṅgalaḥ / ye cainaṃ rudrā abhito dikṣveṣāṃ heḍaīmahe // Valc_2,20.7 // asāvavasarpati yo nīlagrīvo vilohitaḥ / gopāḥstriyo 'pyadṛśran yaṃ sa dṛṣṭomṛḍayāti naḥ // Valc_2,20.8 // [[092]] namo 'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe / santyatho ye 'sya satvā nastebhyo 'hamakaraṃ namaḥ // Valc_2,20.9 // dhanvanastvaṃ pramuñcārtnyo rubhayorjyāmumādhava / yāśca te hasta iṣavo bhagavan tāḥ parā vapa / kaparddino dhanurdivyaṃ viśalyo vāṇavānuta / aneśanniṣavaścāsya cābhurastu niṣaṅgadhīḥ // Valc_2,20.10 // yā mīḍhuṣṭama te hetirhaste pravidyate dhanuḥ / ayakṣan yā tathāsmān tvaṃ viśvataḥ paripālaya // Valc_2,20.11 // asmān te dhanvano hetiḥ parivṛṇaktu viśvataḥ / atho yaśceṣudhī rudra asmadāre nidhehi tam // Valc_2,20.12 // avatatya dhanuḥ śalyamukhāni viniśīryya ca / śateṣudhe sahasrākṣa śivo naḥ sumanā bhava // Valc_2,20.13 // āyudhāya namaste 'stu dhṛṣṇave 'nātatāya ca / ubhābhyāmuta vāhubhyāṃ namaste 'stu ca dhanvane // Valc_2,20.14 // mā no mahānta muta mā no arbhakam mā na ukṣantamutamā na ukṣitam / mā no vadhīḥ pitarammota mātaram mā naḥ priyāstanvo rudra rīriṣaḥ // Valc_2,20.15 // mānastoke ca tanaye gavāśveṣu ca rīriṣaḥ / āyūṃṣi bhāmino vīrān māvadhīstvāṃ havāmahe // Valc_2,20.16 // senānye diśām pataye namo hiraṇyavāhave / vṛkṣebhyo harikeśebhyaḥ paśūnāmyataye namaḥ // Valc_2,20.17 // śaṣyiñjāya tviṣīmate pathīnāmpataye namaḥ / sūtriṇe harikeśāya puṣṭānāmpataye namaḥ // Valc_2,20.18 // vabhluśāya namo vyādhine 'nnānāmpataye namaḥ / bhavasya hetyai jagatām pataye ca namo namaḥ // Valc_2,20.19 // rudrāyātatāyine ca kṣetrāṇāmpataye namaḥ / namostvahantre sūtāya vanānāmpataye namaḥ // Valc_2,20.20 // rohitāya sthapataye vṛkṣāṇampataye namaḥ / bhuvantaye namastasmai varivasyakṛtāya ca // Valc_2,20.21 // mantriṇe vai vāṇijāya kakṣāṇāmpataye namaḥ / ghoṣāyoccaiḥ krandayate pattīnāmpataye namaḥ // Valc_2,20.22 // dhāvate kṛtsnavītāya satvānāmpataye namaḥ / namo 'stu sahamānāya namo nivyādhine namaḥ // Valc_2,20.23 // āvyādhinīnāmpataye kakubhāya niṣaṅgiṇe / nicerave namastubhyaṃ stenānāmpataye namaḥ // Valc_2,20.24 // namo 'raṇyānāmpataye namaḥ paricarāya ca / stāyūnāmpataye tubhyaṃ vañcate parivañcate // Valc_2,20.25 // praṇamāmīṣudhimate namastubhyaṃ niṣaṅgiṇe / taskarāṇānte pataye namāmi ca punaḥ punaḥ // Valc_2,20.26 // sṛkāyibhyo jighāṃsadbhyo muṣṇatāmpataye namaḥ / asimadbhyo vikṛntānām pataye te namonamaḥ // Valc_2,20.27 // naktañcarebhyo rudrebhyo dhāvadbhyaśca namonamaḥ / uṣṇīṣiṇe kuluñcānāmpataye te namonamaḥ // Valc_2,20.28 // [[094]] dhanvāyibhya iṣumadbhyo namo giricarāya te / ātanvābhyo vaśca pratidadhānebhyo namonamaḥ // Valc_2,20.29 // āyacchadbhyo namo 'syadbhyo visṛjadbhyo namo namaḥ / vidhyadbhyaśca svapadbhyaśca jāgradbhyaśca namonamaḥ // Valc_2,20.30 // śayānebhya āsīnebhyastiṣṭhadbhyo vo namo namaḥ / namaḥ sabhāpatibhyo vaḥ sabhābhyaśca namonamaḥ // Valc_2,20.31 // aśvebhyo 'śvapatibhyaścāvyādhinībhyo namonamaḥ / vividhyantībhyaśca namaḥ ugaṇābhyo namonamaḥ // Valc_2,20.32 // tṛṃhatībhyo gaṇebhyaśca vrātebhyaśca namonamaḥ / namo gaṇapati-vrātapatibhyaśca namonamaḥ // Valc_2,20.33 // gṛtsapatibhyo gṛtsebhyo virūpebhyo namonamaḥ / viśvarūpebhyaśca namaḥ senābhyaśca namonamaḥ // Valc_2,20.34 // senānībhyo rathibhyo vo arathebhyo namonamaḥ / kṣattṛbhyaḥ saṃgrahītṛbhyo mahadbhyaśca namonamaḥ // Valc_2,20.35 // arbhakebhyastakṣakebhyo rathakṛdbhyo namonamaḥ / karmmārebhyaḥ kulālebhyo niṣādebhyo namonamaḥ // Valc_2,20.36 // puñjiṣṭhebhyaḥ śvanibhyaśca mṛgayubhyaśca vo namaḥ / śvabhyaśca śvapatibhyaśca rudrāya ca bhavāya ca // Valc_2,20.37 // nīlagrīvāya sarvvāya paśūnāmpataye namaḥ / namaste śitikaṇṭhāya namastestu kaparddine // Valc_2,20.38 // sahasrākṣāya ca vyaptakeśāya śatadhanvane / giriśāya namastubhyaṃ śipiviṣṭāya te namaḥ // Valc_2,20.39 // mīḍhuṣṭamāyeṣumate hrasvāya vāmanāya ca / vṛhate ca varṣīyase vṛddhāya savṛdhe namaḥ // Valc_2,20.40 // prathamāya namo 'grāya āśave cājirāya ca / namaḥ śīghrāya śībhyāya ūrmmāyāvasvanāya ca // Valc_2,20.41 // nādeyāya namastubhyaṃ dvīpyāya ca namonamaḥ / jyeṣṭhāya ca kaniṣṭhāya pūrvvajāya namonamaḥ // Valc_2,20.42 // madhyamāyāpagalbhāya vudhnyāyāparajāya ca / jaghanyāya ca somyāya pratisaryyāya te namaḥ // Valc_2,20.47 // namo yāmyāya kṣemyāya ślokyāya ca namonamaḥ / urvaryyāyāvasānyāya khalyāya ca namastu te // Valc_2,20.44 // namo vandyāya kakṣyāya śravāya ca namonamaḥ / pratiśravāya ca namaḥ āśuṣeṇāya te namaḥ // Valc_2,20.45 // āśurathāya ca namaḥ śūrāya cāvabhedine / vilmine ca kavacine varmmiṇe ca varūthine // Valc_2,20.46 // śrutāya śrutasenāya dundubhyāya namonamaḥ / ahanyāya dhṛṣṇave ca pramṛṣāya namonamaḥ // Valc_2,20.47 // tīkṣṇoṣave cāyudhine svāyudhāya sudhanvane / namaḥ satyāya pathyāya kāṭyāya ca namonamaḥ // Valc_2,20.48 // nīpyāya ca namastubhyaṃ kulyāya ca namonamaḥ / sarasyāya nādeyāya vaiśantāya namonamaḥ // Valc_2,20.49 // avaṭyāya ca kupyāya vīghrāya ca namonamaḥ / ātapyāya ca medhyāya vidyutyāya namonamaḥ // Valc_2,20.50 // [[096]] avarṣyāya ca varṣāya vātyāya ca namonamaḥ / namo brātyāya reṣmāya vāstavyāya namonamaḥ // Valc_2,20.51 // vāstupāya ca somāya rudrāya ca namonamaḥ / aruṇāya ca tāmrāya śaṅgave ca namonamaḥ // Valc_2,20.52 // nama ugrāya bhīmāyāgrevadhāya namo 'stu te / dūrevadhāya hantre ca namo hanīyase namaḥ // Valc_2,20.53 // sambhavāya śaṅkarāya mayobhavāya te namaḥ / mayaskarāya ca śivatarāya ca śivāya ca // Valc_2,20.54 // avāryyāya ca pāryyāya namaḥ prataraṇāya ca / uttaraṇāya tīryyāya kubjāya ca namonamaḥ // Valc_2,20.55 // namaḥ śaṣyāya pheṇyāya sikatyāya namonamaḥ / pravāhyāya kiṃśilāya kṣayaṇāya namonamaḥ // Valc_2,20.56 // iriṇyāya prapathyāya namastubhyaṃ pulastaye / namo vrajyāya goṣṭhāya talpāya ca namonamaḥ // Valc_2,20.57 // gehyāya ca hṛdayyāya niveṣyāya ca te namaḥ / gahvareṣṭhāya śuṣkāya harityāya namonamaḥ // Valc_2,20.58 // pāṃsavyāya rajasyāya lopyāya ca namo 'stu te / ulapyāya ca ūrvvāya sarvvāya ca namonamaḥ // Valc_2,20.59 // parṇaśadāya parṇāya namaścābhighnate namaḥ / nama udguramāṇāya namaḥ ākhidate namaḥ // Valc_2,20.60 // iṣukṛdbho dhanuṣkṛdbhyo namaḥ prakhidate namaḥ / kirikebhyaśca devānāṃ hṛdayebhyo namonamaḥ // Valc_2,20.61 // vicinvatkebhyo vo vikṣiṇatkebhyaśca namo namaḥ / ānirhatebhyo yuṣmabhyaṃ namāmi ca punaḥ punaḥ // Valc_2,20.62 // bho andhasaspate drāpe daridra nīlalohita / prajānāṃ naḥ paśūnāñca mābhermārok kathañcana // Valc_2,20.63 // imā no rudrāya matīstavase prabharāmahe / grāme viśve yathā śaṃsvādvipade ca catuṣpade // Valc_2,20.64 // yā te rudra śivatanūḥ śivaviśvāhabheṣajī / rudrasya bheṣajī rudra tayā no mṛḍ jīvase // Valc_2,20.65 // rudrasya hetiḥ parito vṛṇakta tveṣasya cāsmāsu na durmmatiśca / sthirāṇi rudra avatāraya tvam tokāya pautrāya sukhaṃ yathā syāt // Valc_2,20.66 // mīḍhuṣṭama śivatama śivo naḥ sumanā bhava / nidhāya parame vṛkṣe āyudhaṃ tava śaṅkara // Valc_2,20.67 // kṛttiṃ vasāna āgaccha pinākaṃ dhārayan śivaḥ / namastubhyaṃ bhagavate vikiridravilohita // Valc_2,20.68 // yā hetayaḥ sahasrante 'smadanyaṃ nivapantu tāḥ / yāstava hetayo vāhvoḥ sahasrāṇi sahasraśaḥ // Valc_2,20.69 // tāsāmīśāno bhagavan parācīnā mukhākṛdhi / asaṃkhyātāḥ sahasrāṇi ye rudrā adhi bhūtale // Valc_2,20.70 // teṣāṃ sahasrayojane dhanvāni hyavatanmasi / asminmahatyantarīkṣe 'rṇave santi bhavāstu ye // Valc_2,20.71 // [[098]] teṣāṃ sahasrayojane dhanvāni cāvatanmasi / nīlagrīvāḥ śvetakaṇṭhāḥ divaṃ rudrā upaśritāḥ // Valc_2,20.72 // teṣāṃ sahasrayojane dhanvāni cāvatanmasi / nīlagrīvāḥ śvetakaṇṭhāḥ adhaḥ śarvvāḥ kṣamācarāḥ / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.73 // śaṣpiñjarā vṛkṣeṣu ye nīlagrīvā vilohitāḥ / teṣāṃ sahasrayoje dhanvāni cāvatanmasi // Valc_2,20.74 // ye ca bhūtānāmadhipā viśikhāsaḥ kapardinaḥ / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.75 // ailavṛdā āyuryudho ye pathāmyatirakṣasaḥ / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.76 // ye ca caranti tīrthāni sṛkāhastā niṣaṅgiṇaḥ / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.77 // ye cānneṣu vividhyanti pātreṣu pivato janān / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.78 // etāvantaśca bhūyāṃso diśo rudrā vitasthire / teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.79 // namo rudrebhyo duḥsthebhyo yeṣāṃ varṣantu sāyakāḥ / sarvadik vidikṣu ca teṣāṃ kurvve daśāṅgulīḥ // Valc_2,20.80 // namo 'stu tebhyo no 'vantu tathāsmān mṛḍayantu te / jambhe dadhmastameteṣāṃ yandviṣmo yaśca dveṣṭi naḥ // Valc_2,20.81 // namastebhyo 'ntarikṣe ye yeṣāṃ vātastu sāyakāḥ / sarvvadikṣu vidikṣveva teṣāṃ kurvve daśāṅgulī // Valc_2,20.82 // namastu tebhyo no 'vantu tathāsmān mṛḍayantu te / jambhe dadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.83 // namo rudrebhyo ye pṛṣvyāṃ yeṣāmannantu sāyakāḥ / sarvvadikṣu vidikṣeva teṣāṃ kurvve daśāṅgulī // Valc_2,20.84 // namastu tebhyo no 'vantu tathāsmān mṛḍayantu te / jambhedadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.85 // imāṃ gītāṃ naro raudrīṃ paṭhaṃścāpi śravan smaran / prayāti rudrasālokyaṃ na cāsau jāyate punaḥ // Valc_2,20.86 // iti vallālacarite vyāsapurāṇe rudragītopaniṣatsu viṃśo 'dhyāyaḥ / [[100]] ekaviṃśo 'dhyāyaḥ siṃhagiriruvāca: etatte kathitaṃ vyāsa purāṇaṃ manujeśvara / rājarṣibhyo yathā prāha purā vyāso mahāmuniḥ // Valc_2,21.1 // bhuṅkṣa bhogān yathākāmaṃ pitḥn devān ca tarpaya / brāhmaṇāṃśca prajānātha dānairvahuvidhaiḥ sadā // Valc_2,21.2 // kurupitṛpiṇḍayajñaṃ saha rājñyā navīnayā / śilādevyā mahīpāla tasyāṃ putro bhaviṣyati // Valc_2,21.3 // tulāpuruṣadānañca yajñe tatra parantapa / vidhatsva niyataḥ kṛcchrañcaritvā dharaṇīpate // Valc_2,21.4 // svastyastu te gamiṣyāmi jagannāthapurīṃ prati / punarevāgamiṣyāmi yadā māṃ saṃsmariṣyasi // Valc_2,21.5 // śaraṇadatta uvāca: ākhyāyaivaṃ pārthivāya muniḥ siṃhagiristataḥ / jagāma tairvṛtaḥ śiṣye ryaiḥ sa rājan samāgataḥ // Valc_2,21.6 // gate siṃhagirau rājā cintayan manasi kṣaṇam / piṇḍayajñe ca dāneṣu mano dadhre punaḥ punaḥ // Valc_2,21.7 // yajñādīnāṃ phalaṃ dhyāyan mantriṇā ca purodhasā / valadevena vipraiśca mantrayāmāśca pārthivaḥ // Valc_2,21.8 // mantrayitvā tato rājā tadānīṃ brāhmaṇaiḥ saha / yajñañca dānāni karttuṃ karaṇāṇyupacakrame // Valc_2,21.9 // ājñāpayat tato bhūpa ādidevaṃ rahasvinam / mantriṇaṃ sadguṇairyuktaṃ karttavyāni ca sarvvaśaḥ // Valc_2,21.10 // rājovāca: ānayantu yathā proktaṃ valadevādibhirdvijaiḥ / sarvvadravyaṃ yathāyogaṃ yajñe caiva vihāpite // Valc_2,21.11 // haradāso viṣṇudāso durgāsiṃhaśca satvaram / annādīnāñca sambhārān śakaṭaiśca yathākramam // Valc_2,21.12 // vidhīyatāṃ yajñavāṭaḥ patākādivibhūṣitaḥ / kāryyantāmupakāryyāśca rājanyānāṃ mahātmanām // Valc_2,21.13 // śatañca sūtrakaṇṭānāṃ pāke ca pariveśane / vīṇāvādañca gāyantām nṛtyantāṃ naṭanarttakāḥ // Valc_2,21.14 // prekṣāgṛhāśca kāryyantāṃ sarvvāntaḥpurayoṣitām / āmantryantāṃ brahmakṣatraveśyasatśūdrajātayaḥ // Valc_2,21.15 // annādisusamṛddhāni kāryyantāṃ śaraṇānyuta / brāhmaṇā vedavettāro vaseyuryyeṣu pūjitāḥ // Valc_2,21.16 // [[102]] āhūya lakṣmaṇaṃ rājā prāhedaṃ vacanaṃ tataḥ / āmantrayasva yajñāya gatvā tvaṃ vikramaṃ puram // Valc_2,21.17 // śrīsukhasenaṃ pitṛvyaṃ kumārañca dhruvaṃ tathā / āgacchantu ca sarvvāṇi tayo rantaḥpurāṇi ca // Valc_2,21.18 // śaraṇadatta uvāca: gatvāsau vikramapuraṃ lakṣmaṇaḥ paravīrahā / sukhamāmantrayāñcakre abhivādya kṛtāñjaliḥ // Valc_2,21.19 // dhruvaśca sukhasenaśca satkṛtyāmantrito mudā / yajñāya jagmaturgauḍaṃ gṛhītvāntaḥpurāṇi tau // Valc_2,21.20 // yajñaṃ vallālasenasya saṃśrutya vaidikā dvijāḥ / jagmuḥ prahṛṣṭamanaso yajñaṃ yajñavidastadā // Valc_2,21.21 // anāhūtā ravāhūtā brāhmaṇāśca dhanāśayā / samāpetuḥ sarvvadigbhyaḥ śataśo 'tha sahasraśaḥ // Valc_2,21.22 // yayuḥ sāmantarājāno gṛhītvopāyanāni ca / sānugā vividhairyānairanubhoktuṃ mahotsavam // Valc_2,21.23 // āvasathān dadusteṣāṃ nṛpateradhikāriṇaḥ / suvahūn śobhanākārān bhakṣyabhojyasamanvitān // Valc_2,21.24 // vallālaṃ te tato dṛṣṭvā tenātha pratipūjitāḥ / yathoddiṣṭānāvasathān jagmuste maṇḍaleśvarāḥ // Valc_2,21.25 // saṃviśramya tataḥ kāmaṃ rājarājanyakādayaḥ / dadṛśuste prajānāthaṃ pāṇḍavaṃ taṃ sadogatam // Valc_2,21.26 // tato viprā yathākāle vedavedāṅgapāragāḥ / dīkṣayāmāsurnṛpatiṃ vallālaṃ malhanātmajam // Valc_2,21.27 // sukhasenaṃ viṣṇumallaṃ pratyudgamya dharāpatiḥ / abhivādyābhivādārhau idaṃ vacanamabravīt // Valc_2,21.28 // dharasenaṃ yajñasenaṃ dharmmasiṃhaṃ dhravaṃ tathā / prasīdantu bhavanto māṃ yajñādidānakarmmasu // Valc_2,21.29 // evamuktvā tatastān sa dhārmmiko dharaṇīpatiḥ / yathāyogyādhikāreṣu yuyojādhikṛtān tadā // Valc_2,21.30 // bhakṣyabhojyādhikāreṣu bhīmasenamayojayat / ayujaddānādhikāre dānācāryyaṃ vṛhaspatim // Valc_2,21.31 // anyeṣvapyadhikāreṣu puruṣān saṃnyayojayat / parigrahe brahmakṣatraviśāṃ lakṣmaṇamuktavān // Valc_2,21.32 // rājño yajñasabhā gauḍe nānāpādapaśobhitā / bhrājiṣṇu rviśrāmaveśmavatī ramyā surūpiṇī // Valc_2,21.33 // nānāratnaiḥ kupyaratnaiḥ kuthaiścitrairvitānakaiḥ / paryyaṅkaiśca patākābhirdhvajaiśca paryyaśobhata // Valc_2,21.34 // sthānānyapakalpitāni sagaṇānāṃ pṛthak pṛthak / brāhmaṇānāṃ kṣatriyāṇāṃ vaṇijāñcāntyajanmanām // Valc_2,21.35 // [[104]] brāhmaṇāḥ kṣatriyā vaiśyāstathā satśūdrajātayaḥ / nṛpeṇāmantritāḥ sarvve tatra rāse rasaṃ gatāḥ // Valc_2,21.36 // bhojakā rājaputrāśca rājarājanyakādayaḥ / mahāmāṇḍalikāḥ sarvve cāntaraṅgā mahāpadāḥ // Valc_2,21.37 // yathāyogyeṣvāsaneṣu niṣeduḥ pratipūjitāḥ / vallālena sabhāyāṃ te divīva tridivaukasaḥ // Valc_2,21.38 // bhrājamānaḥ sabhāmadhye sutrāmeva sudharmmaṇi / devān pitḥṃśca yajñena pāpaghnenāyajannṛpaḥ // Valc_2,21.39 // atha sakhaḍgaḥ soṣṇīṣaḥ sarvvābharaṇabhūṣitaḥ / puṣṭikāmo 'karodrājā dānaṃ karṇa ivāparaḥ // Valc_2,21.40 // tatrātmaparimāṇena kāñcanena dharāmarān / dānena toṣayāmāsa sahasradakṣiṇāvatā // Valc_2,21.41 // apavarge 'bhirūpān sa brāhmaṇān nṛpatistataḥ / anyāṃśca bhojayāmāsa śataśo 'tha sahasraśaḥ // Valc_2,21.42 // devā vabhūvuḥ pitaraśca tatra hṛdyaiśca kavyai rnitarāṃ sutṛptāḥ / bhūdeva vargāstapanīyadānairbhojyānnapānairvahudakṣiṇābhiḥ // Valc_2,21.43 // ityānandabhaṭṭaprokte śaraṇadattīye vallālacarive yajñotsavo nāma ekaviṃśo 'dhyāyaḥ / atha dvāviṃśo 'dhyāyaḥ jñātayaśca kuṭumbāśca militāśca tato 'nyadā / bhojyaśālāṃ praviviśūrāṇakā rājaputrakāḥ // Valc_2,22.1 // āsaneṣūpaviṣṭeṣu tatasteṣu mahātmasu / bhujyamāneṣu sarveṣu vallālena mudā saha // Valc_2,22.2 // satśūdrāṇāṃ gaṇāstatrāparā bhojanaśālikāḥ / sparddhayā viviśurbhoktuṃ viśāṃ na dṛśyate sthalī // Valc_2,22.3 // tasminnavasare vaiśyā mantrayantaḥ parasparam / uttasthu rniryyātukāmāstadānīṃ rājasadmanaḥ // Valc_2,22.4 // yadā kecidvahiryātāḥ kecidvā gamanodyatāḥ / tadā tānanugatyāha bhīmaseno vinītavat // Valc_2,22.5 // anāhārāḥ kimarthaṃ bho nirgacchatha mahājanāḥ / asmāsu vo yadākūtaṃ sarvvathārhatha bhāṣitum // Valc_2,22.6 // tacchrutvā vaṇijaḥ prāhuḥ śrūyatāṃ bho mahāśaya / spṛṣṭāspṛṣṭiḥ samabhavat tadarthaṃ bhoktumakṣamāḥ // Valc_2,22.7 // anāhatya yatasteṣāṃ bhīmaseno 'tikopanaḥ / śūdrāṇāmīdṛśī sparddhā ityuktvā tānavākṣipat // Valc_2,22.8 // [[106]] tato vādātivādāśca babhūvuḥ kupitastadā / bhīmaseno 'bravīdvākyaṃ paruṣaṃ rājavallabhaḥ // Valc_2,22.9 // tataste vaṇijaḥ sarvve niryayūrājasadmanaḥ / ākrośanto vikrośanto varṣānte vāridā iva // Valc_2,22.10 // ityānandabhaṭṭaprokte śaraṇadattīye vallālacarite vaṇijāvamānanaṃ nāma dvāviṃśo 'dhyāyaḥ / atha trayoviṃśo 'dhyāyaḥ athānyedyuḥ sabhāsīnamabhyetya pṛthivīśvaraṃ / ūce bhūminyastajānurbhīmo nṛpativallabhaḥ // Valc_2,23.1 // deva sarvve śūdragaṇa bhojanaiḥ paritoṣitāḥ / suvarṇā vaṇijo darpādabhuktvaiva vinirgatāḥ // Valc_2,23.2 // vaṇijo 'tidurātmāno 'vinītāḥ kulagarvvitāḥ / brahmakṣatrapaṃktibhojyaṃ te kāṅkṣanti durāśayāḥ // Valc_2,23.3 // bhojyabhūmiṃ vilokyāpi vihīnaṃ vṛṣalairjanaiḥ / śrīmantamavajānanto gatavanto yathāgatam // Valc_2,23.4 // sarvveṣāṃ vaṇijāṃ netā vallabhaḥ sa durāśayaḥ / pālairhṛto mahārāja tvayā saha virudhyate // Valc_2,23.5 // varṇamāno 'sya bhavati jāmātā magadheśvaraḥ / dharāṃ sa manyate tena śarāvamiva garvitaḥ // Valc_2,23.6 // etadākarṇya nṛpatirbhīmasenavacastadā / jvalano havaneneva prajajvāla sa manyunā // Valc_2,23.7 // dantān kaṭakaṭāyyāsau rājā rājāsanopari / cakāśe gagaṇarūḍhastaḍitvāniva ghoṣavān // Valc_2,23.8 // papāta mastakāttasya kirīṭaṃ hīrakojjvalam / kampamānatanoḥ sāyamulkāpiṇḍamivāmbarāt // Valc_2,23.9 // [[108]] tadānīṃ rājavallālaḥ krodhaghūrṇadvilocanaḥ / vaṇijāṃ darpacūrṇārthaṃ śapathaṃ kṛtavān bhṛśam // Valc_2,23.10 // rājovāca: yadi dāmbhikhān suvarṇān vaṇijaḥ śūdratve na pātayiṣyāmi, vallabhacandrasaudāgirasya durātmano daṇḍaṃ na vidhāsyāmi, tadā gobrāhmaṇaghātena yāni pātakāni bhavitavyāni tāni me bhaviṣyantīti / dhārttarāṣṭrāṇāṃ vināśāya bhīmasenena yādṛśaḥ śapathaḥ kṛtaḥ eteṣāṃ pātanāya śapatho me tādṛśo jñātavyaḥ, adyāvadhi ete satre śūdravadgrāhyāḥ / vyarthameṣāṃ yajñasūtnadhāraṇamataḥparameteṣāṃ yājanādhyāpane pratigrahañca ye brāhmaṇāḥ kariṣyanti, te jvalanto 'pi patiṣyanti, nānyathā || Valc_2,23.11 || acireṇāyamādeśo 'bhavadrāṣṭre pracāritaḥ / tacchrutvā mantrayāmāsu rvaṇijo militāstadā // Valc_2,23.12 // avicārāttato rājñaḥ krodhakampatkalevarāḥ / rurudhurnagarādgauḍād dāsānāṃ vyavasāyinaḥ // Valc_2,23.13 // dviguṇaṃ triguṇaṃ mūlyaṃ dāsānāṃ pradadurviśaḥ / dāsābhāvāt mahākaṣṭaṃ babhūva sarvvajātiṣu // Valc_2,23.14 // evambhūte mahākaṣṭe prajāvargairniveditaḥ / karttavyaṃ cintayāmāsa tadānīṃ bhuvaneśvaraḥ // Valc_2,23.15 // nānyopāyaṃ tadā dṛṣṭvā brāhmaṇānanvaśādidam / kāryyā lokahitārthāya kaivarttā dāsyakarmmasu // Valc_2,23.16 // dāsyakāmāstu kaivarttā śrutvā nṛpatiśāsanam / ājagmuste rājakulaṃ śataśo 'tha sahasraśaḥ // Valc_2,23.17 // tān cābravīttato rājā galavastrakṛtāñjalīn / vṛttirvo dīyate sevā gacchadhvaṃ vyavahāratām // Valc_2,23.18 // mahāmāṇḍalikaṃ kṛtvā tatasteṣāṃ mahattaraṃ / maheśaṃ dakṣiṇāghāṭe prerayāmāsa pārthivaḥ // Valc_2,23.19 // mālākārāḥ kumbhakārāḥ karmmārāśca tato 'nyadā / yuktahastā galevastrāḥ purastasthurmahīkṣitaḥ // Valc_2,23.20 // santuṣṭaḥ sevayā teṣāṃ vyājahāra vaco nṛpaḥ / yūyaṃ satśūdravadgrahyā bhaveta vacanānmama // Valc_2,23.21 // aśucirvacanādyasya śucirbhavati mānavaḥ / śuciścaivāśuciḥ samyak kathaṃ rājā na daivatam // Valc_2,23.22 // kālena gacchatā rājā dāsānāṃ vyavasāyinaḥ / brahmatvāccyāvayāmāsa brahmabandhūn sudurmmatīn // Valc_2,23.23 // svasevāyāṃ niyuktaśca dhāvañcakre mahattaram / ṭhakkuraṃ ca cakārāsau prasanno rājanāpitam // Valc_2,23.24 // [[110]] anāhatasvadharmmān sa vilokya vaṇijastataḥ / ādiśat tān nṛpaḥ sarvvān yajñasūtrāṇi varjjitum // Valc_2,23.25 // tyajantu yajñasūtrāṇi vaṇijo rāṣṭravāsinaḥ / tyajedyo na sa daṇḍyaḥ syāt sevakānnṛpa ityaśāt // Valc_2,23.26 // āhatya ḍiṇḍimān bhṛtyā nagare nagare viśām / rājājñāṃ ghoṣayāmāsuścatvareṣu ca vīthiṣu // Valc_2,23.27 // rājājñāmavajānanto dharmmabhītā mahājanāḥ / tvaramāṇā diśo jagmuḥ sadārādiparicchadāḥ // Valc_2,23.28 // ayodhyāṃ prayayuḥ kecit kecinmudgagiriṃ tathā / candramāyutaṃ pāṭlīñca tāmraliptīñca kecana // Valc_2,23.29 // tathodayaṃ puraṃ kecit kecinmānagaḍhaṃ yayuḥ, vinītañca puraṃ kecicchriṅkhalāmapi kecana // Valc_2,23.30 // yena yātāstu te sarvve rājadaṇḍabhayārdditāḥ / tatyajuryajñasūtrāṇi haimāni tāntavāṇi ca // Valc_2,23.31 // tatrānehasi vallālo vilokya vyākulaṃ kulam / brahmaṇāñca kṣatriyāṇāṃ mantrayāmāsa vaidikaiḥ // Valc_2,23.32 // vivicya vījamāhātmyaṃ tataḥ saṃskārayaṃśca tān / brahmatvaṃ kṣatriyatvañca kalpayāmāsa sa prabhuḥ // Valc_2,23.33 // ityāndabhaṭṭaprokte śaraṇadattīye vallālacarite jātīnāṃ pātanonnayanādināma trayoviṃśo 'dhyāyaḥ | [[112]] atha caturviṃśo 'dhyāyaḥ purā śrīrājavallālo vasan gauḍe purottame / arhatāmanurūpāṇāmupācakre pṛthuprathaḥ // Valc_2,24.1 // kārayitvā maṭhaṃ saumyaṃ nyastacitraśilātalam / pakveṣṭakāmayaṃ divyaṃ śayanāsanasaṃyutam // Valc_2,24.2 // subhaumaṃ citraśālāḍhyam dṛḍhastambham manoharam / nyastagranthādhārabhūtapratyagranāgadantakam // Valc_2,24.3 // nānāpuṣpaphalālolaramyārāmavibhūṣitam / atyacchasvādupānīya-sampannasalilāśayam // Valc_2,24.4 // dvāravātāyanopetaṃ nānopaskarasaṃyutam / sudhopaliptam śvetābham sadannādiprapūritam // Valc_2,24.5 // vyākhyānadhyānahomādipaṭhanasthalaśobhitam / yatīnāṃ pathikānāñca vāsaveśmasamanvitam // Valc_2,24.6 // guhyāpacarakairyuktaṃ pradyumneśvarasannidhau / yoginaḥ śrīsiṃhagirervidhināsau nyavedayat // Valc_2,24.7 // kaupīnendhanavastrādivastūnāṃ prāptaye tathā / pradadau vipulāṃ bhūmiṃ rājā śraddhāsamanvitaḥ // Valc_2,24.8 // tataḥ sarvvaguṇotkarṣaśuddhabuddhirnṛpottamaḥ / tāmrapaṭṭe kārayitvā śāsanaṃ paraśāsanaḥ // Valc_2,24.9 // suvarṇamuktikasyāntargrāmaṃ kāsārakaṃ dadau / varṣavṛddhau mahārājo gautamānantaśarmmaṇe // Valc_2,24.10 // upakṛptabhakṣyabhojyasarvvadhānyasamanvitam / dāsadāsīsamāyuktaṃ sarvvopaskarasaṃyutam // Valc_2,24.11 // sudhāvaliptaṃ sudṛḍhaṃ kapāṭārgalayantritam / śubhapraveśaniṣkāśaṃ jālādipariśobhitam // Valc_2,24.12 // evaṃvidhaṃ kārayitvā bahuśo bhavanaṃ nṛpaḥ / dākṣiṇātyān tatasteṣu vāsayāmāsa bhūsurān // Valc_2,24.13 // svarṇadānaṃ raupyadānaṃ godānañca dharāpatiḥ / dānañca vividhañcakre nityanaimittikādikam // Valc_2,24.14 // nānopabhogānupabhuñjataḥ satpātreṣu dānaṃ dadataśca nityam / jagāma kālaḥ sukhataḥ samāno bhūto na kaścidbhavitāsti cāsya // Valc_2,24.15 // [[114]] na yena bhuktāḥ sukhadāḥ subhogāḥ dānaṃ na dattaṃ dhaninārhatāñca / avāpyate tena kaṭhoraghora duḥsahyaduḥkhamadhikaṃ paratra // Valc_2,24.16 // ityānandabhaṭṭaprokte vallālacarite dānavarmmānuṣṭhānaṃ nāma caturviṃśo 'dhyāyaḥ | atha pañcaviṃśo 'dhyāyaḥ oṃnamaḥ śivāya / ādityavarṇastamasaḥ parastāt hiraṇyagarbho jagadantarātmā / tvatto 'sti jātaḥ puruṣaḥ purāṇaḥ tvatto 'pi vedā jaya deva deva // Valc_2,25.1 // tvattaḥ prasūtā jagataḥ prasūtiḥ sarvvānubhūstvaṃ paramāṇubhūtaḥ / anoraṇīyān mahato mahīyān ānandarupa jaya deva śambho // Valc_2,25.2 // tvameva viṣṇuścaturānanastvam tvameva rudro bhagavān maheśaḥ / khaṃ brahma śūnyaṃ saguṇoguṇaśca cinmātrarupo jaya deva sarvva // Valc_2,25.3 // ekorudrastvaṃ karoṣīha viśvam tvaṃ pālayasyakhilaṃ viśvarūpam / tvāmevānte nilayaṃ vindatīdam vandāmahe jayadevādideva // Valc_2,25.4 // [[116]] pramuñcamāna amṛtasya dhārāṃ samehi tāpaṃ suramānuṣāṇām / anantarupaṃ khalu bodhayanti tvāmeva vedā jaya viśvanātha // Valc_2,25.5 // adhimuktivimuktipradaṃ bhavam mahāmuniṃ brahmaparaṃ pavitram / śirasā vandāmahe jagadgurum svayambhavaṃ deva jaya lokanātha // Valc_2,25.6 // trātāsi dīptosi parāyaṇesi nāthosi loke praṇato 'smi tubhyam / vaidyottamastvaṃ khalu śalyaharttā cikitsakastvaṃ jaya devadeva // Valc_2,25.7 // amalaṃ vimalaṃ rajatādrinibham bhavapārakāraṃ jagadarthakaram / pañcadhā vimokṣavara cakṣuḥpradam vandāmahe trinayanaṃ jaya deva // Valc_2,25.8 // sahasrapādākṣiśirobhiyuktam sahasravāhuṃ parataḥ parastāt / tvāṃ brahmapāraṃ praṇamāmi śambhum pinākinaṃ tvāṃ jaya devadeva // Valc_2,25.9 // umādhavogrāya bhavodbhavāya namāmi sarvvāya harāya tubhyam / kālāya bhagāya prabhākarāya sarvvātmane deva namaḥ śivāya // Valc_2,25.10 // iti śrīmadānandabhaṭṭaprokte vallālacarite kālidāsanandilikhita-śrījayamaṅgalagāthā-kīrttanaṃ nāma pañcaviṃśo 'dhyāyaḥ | [[118]] atha ṣaḍviṃśo 'dhyāyaḥ atha nirvvāsitaḥ pūrvvaṃ gaṇairdharmmagiriḥ saha | vṛttihīno yayau dūraṃ deśāddeśāntaraṃ bhraman // Valc_2,26.1 // rājājñayā kṛtaṃ dhyāyannavamānaṃ ca pīḍanam / svasya bhraṣṭādhikārañca na lebhe nirvṛtiṃ giriḥ // Valc_2,26.2 // vairasyāntaṃ cintayāna āvarttya vatsarān tataḥ / vāyādumbaṃ dadarśāsau mleccheśaṃ svagaṇairvṛtam // Valc_2,26.3 // vallāladhanaratnānāṃ utthāpya paṇanāt sa tam / mleccheśaṃ niśi tat sainyairnyaruṇadvikramaṃ puram // Valc_2,26.4 // dhūmravarṇo dhanurddhārī dhanuṣmāniva vāridaḥ / vāyādumbaḥ sainyamadhye jagarja ca lalampha ca // Valc_2,26.5 // kuddālaparaśugrāhaṃ kurdanormmimahāsvanam / aṭṭahāsavārihāsaṃ tatsainyaṃ sāgarāyate // Valc_2,26.6 // padghātaiḥ kampayan pṛthvīṃ huṅkāraiśca diśo daśa / nādayan pañcasāhasraṃ mlecchasainyaṃ nanartta ha // Valc_2,26.7 // atha bhogasukhācchanno rājāntaḥpuramadhyagaḥ / kāle 'viditavṛttāntaścirāya pratyabudhyata // Valc_2,26.8 // prabhāte pārthivaḥ śrutvā mahāhalahalāravam / kāntābhujalatāṃ hitvā jagrāhāsilatāṃ tadā // Valc_2,26.9 // aśodhitāmbuparikhāñcāṭṭayantravivarjjitām / cintayan puramātmānamamaṃsta nihataṃ nṛpaḥ // Valc_2,26.10 // tato vilokya rājānaṃ yuddhayātrāsamudyatam / sarvvā rājasīmantinyo vāṣpākulavilocanāḥ // Valc_2,26.11 // śilādevī ca padmākṣī subhagā hemamālikā / sonadevā ca caṇḍelī tamupetya vabhāṣire / mābhūdabhadraṃ yuddhe 'smin bhadrābhadraṃ bhavedyadi // Valc_2,26.12 // anāthāḥ kiṃ kariṣyāmo vada nātha tadāvalāḥ / tacchratvā vacanaṃ tāsāṃ rājā vāṣpāvilekṣaṇaḥ // Valc_2,26.13 // pariṣyajya kramāttāśca cumbitvā vadaneṣu ca / pratyūce mukhapadmāni tāsāṃ paśyan mahīpatiḥ // Valc_2,26.14 // pārāvatadvayaṃ yāti preyasyaḥ samarāṅgaṇam / yadi tau pratyāgacchetām khagau prāvṛttikāviva // Valc_2,26.15 // tadānīṃ jñāsyathāsmākaṃ raṇakṣetre parājayam / rakṣitaṃ vo satīdharmmaṃ yavanebhyo varānanāḥ / vahniṃ prajvālayiṣyanti bhṛtyā dattājñayā mayā // Valc_2,26.16 // ityuktā punarāliṅgya cumbitvā ca punaḥ punaḥ / sannaddho yuddhayātrāṃ sa cakāra svavalairvṛtaḥ // Valc_2,26.17 // tasyābhiṣeṇanaṃ reje nānāpraharaṇāyutam / hastyārohairaśvavārai rathibhiśca padātibhiḥ // Valc_2,26.18 // [[120]] tatobhūttumulaṃ yuddhaṃ mlecchakṣayakaraṃ mahat / hatāhatayoddhṛvargaraktaplāvitabhūtalam // Valc_2,26.19 // jajaṃ naṣṭabalaṃ tatra vāyādumbam mahāvalam / rurodha kṣmāpatiryuddhe śrīrāma iva rāvaṇam // Valc_2,26.20 // tatastarasā vikramya śīghrahasto mahīpatiḥ / mastakaṃ tasya ciccheda namūceriva vāsavaḥ // Valc_2,26.21 // jayaśrīrvarayāmāsa dāmahastā nṛpaṃ yadā / dāmahastāstadā dumbamavadhnan yamakiṅkarāḥ // Valc_2,26.22 // kāle tasmin bhāgyadoṣāt piñjarānniḥsṛtau khagau / unmaktau kenacidvā cet rāmapālapuraṃ gatau // Valc_2,26.23 // tatra pārāvatau dṛṣṭvā yamadūtāvivāgatau / sarvvā jvaladvahnikuṇḍe peturnṛpatiyoṣitaḥ // Valc_2,26.24 // iti vallālacarite śrīmadānandabhaṭṭakṛtaṃ khilavallālacaritaṃ nāma ṣaḍvaviṃśo 'dhyāyaḥ | atha saptaviṃśo 'dhyāyaḥ piñjaraṃ śūnyamālakṣya raṇakṣetre mahīpatiḥ / atyantamaśubhāśaṅkī tvarayā sa parāvṛtat // Valc_2,27.1 // vahnidhvajaṃ paśyamāno dūrataḥ paramākulaḥ / tataḥ svaṃ prāviśadveśma sarvvanāśaṃ vilokitum // Valc_2,27.2 // dṛṣṭvārddhadagdhā jvalane svapatnī rummattarūpo nitarāṃ babhūva / nivāryyamānopi janaiḥ prayatnāt papāta rājā jvaladagnikuṇḍe // Valc_2,27.3 // sahasre 'ṣṭaviṃśayute śakābde pṛthivīpatiḥ / strībhiḥ sārddhaṃ mahābhāga utpapāta divaṃ prati // Valc_2,27.4 // śrūyate 'tra pravacanaṃ pāramyaryyakramāgatam / vallālo 'nuyayau yuddhe pitaraṃ śauryyaśālinam // Valc_2,27.5 // mithilāyāṃ sthitastatra kaścidyogī dhṛtavrataḥ / vallālo yuddhayātrāyāṃ tarasā tamalaṅghayat // Valc_2,27.6 // [[122]] aśvapādenābhihato vallālamaśapanmuniḥ / sakalatro vahnikuṇḍe patitvā tvaṃ mariṣyasi // Valc_2,27.7 // tat smṛtvā brahmaśāpaṃ sa vijayaṃ labdhavānapi / cintayāmāsa manasi mṛtyukāla upasthitaḥ // Valc_2,27.8 // tenaiva vivaśo rājā dhruvaṃ jvalanamāviśat / brahmaśāpādṛte naiva vipattirbhavedīdṛśī // Valc_2,27.9 // sa brahmadaṇḍena purā hato 'bhūt dāraiśca sārddhamavanīśvaraḥ saḥ / kapotapratyāgamanañca mṛtyau rājñaśca śoko na hi mukhyahetuḥ // Valc_2,27.10 // rājan jānāsi bhadraṃ te iyaṃ śivajalā śubhā / kīrttiśeṣaṃ gatavataḥ kīrttiṃ vadati dīrghikā // Valc_2,27*.1 // [[verse number jumps from "1" to "4"]] rājño vinaṣṭīkṛtakīrttijāte gavāśanaiḥ kālavaśācca pāpaḥ / kīrttyānayāsāviva vidyamānaḥ hāhā gataḥ kvāvanināthavaṃśaḥ // Valc_2,27*.4 // ānandabhaṭṭakavinā kalitaṃ prayatnairvyāsāsyapaṅkajaviniḥsṛtavāgupetam / vallālarājacaritam navacandrarūpaṃ sallokahṛtkumudinīṃ vikasīkarotu // Valc_2,27*.5 // yadvyāhṛtaṃ bhaṭṭapādairuktaṃ yaccānyasūribhiḥ / tattadrājacaritre 'smin vāllāle prakaṭīkṛtam // Valc_2,27*.6 // nirbrāhmaṇeyaṃ pṛyivī subhaumena kṛteti yat / uktaṃ tattu rājabhayāditi manyāmahe vayam // Valc_2,27*.7 // tattu krīḍārthamathavā bhaṭṭapādairudāhṛtam / madhye vyāsapurāṇasya bhavedvā tannirarthakam // Valc_2,27*.8 // niḥkṣatriyeyaṃ vasudhā bhārgaveṇa kṛtā purā / evaṃ hi bhārate prāha svayaṃ vyāso mahāmuniḥ // Valc_2,27*.9 // kṣatrāyāṃ brāhmaṇācchetrī rājaputro ya ucyate / suvarṇā nopanayanādvaṇijo vrātyatāṃ gatāḥ // Valc_2,27*.10 // gopo mālī ca tāmbalī kāṃsāratantriśaṃkhikāḥ / kulālaḥ karmmakāraśca nāpito nava śāyakāḥ // Valc_2,27*.11 // tailiko gāndhiko vaidyaḥ satśūdrāśca prakīrttitāḥ / satśūdrānāntu sarvveṣāṃ kāyastha uttamaḥ smṛtaḥ // Valc_2,27*.12 // viṣṇupādodbhavā gaṅgā punāti bhuvanatrayaṃ śataṃ jīva mahārāja tasyāḥ sahajavaṃśaja // Valc_2,27*.13 // yadyat priyatamaṃ loke yasmiṃśca ramate manaḥ / tattadacyutamuddiśya viprebhyaḥ pratipādaya // Valc_2,27*.14 // navadvīpapateḥ śrīmadbuddhimantasya bhūbhujaḥ / sabhāsīnasya sadbuddheragre paṭhanapūrvvakam // Valc_2,27*.15 // śāke caturddaśaśate manuṣyaradanāyute / pauṣaśukladvitīyāyāṃ tajjanmatithivāsare // Valc_2,27*.16 // [[124]] ānandabhaṭṭaviduṣā vidagdhakulavedhasā / vallālacaritaṃ tasmai mayā dattaṃ sahāśiṣā // Valc_2,27*.17 // yasyedaṃ vidyate gehe vallālacaritaṃ śubham / iha puṇyaṃ sa labhate paratra ca parāṃ gatim // Valc_2,27*.18 // iti dākṣiṇātyadrāviḍaśrīmadanantabhaṭṭavaṃśodbhavaśrīmadānandabhaṭṭamahāmahopādhyāyakṛtakhilavallālacaritaṃ samāptamiti / [colophon in MS ka:] gurave namaḥ | śubhamastu śakābdāḥ 1629 | kāmadevacakravarttiṇaḥ ātmaja śrīlakṣmīnārāyaṇadevaśarmaṇaḥ svākṣaram | śrīrāmajīvanarāyasya svīyapustakamiti | sāhāraṃdevapañcatvābde samāptaścāyaṃ granthaḥ | śrīkṛṣṇāya namaḥ śrīrastu mayi lekhake | gaurīśo jayati | [colophon in MS kha:] nāmānyathā yadi punaśca kaścin mithyānuvādaṃ harate ca pustim / netrasya hāniṃ tanayasya śokaṃ sarvvāṅgakuṣṭhaṃ labhate ca nūnam // rudraśeṣasamāyāṃ ca śubhamastvekamārganāḥ / grahastu vasunā sārddhaṃ prauṣṭhapadyāṃ divā site // lekhako viṣṇuputraśca tataḥ śāṇḍilyavandyakaḥ / nāmnā prakīrttayellokaḥ śrīmān muralīdharaḥ // bhādre māsi site pakṣe ekādaśyāṃ budhavāsare / likhitantu idaṃ yatnāt vallālacaritaṃ śubham // śrīśrīyugādyāyai namo 'stu satataṃ mama | śrīmuralīdharadevaśarmmaṇaḥ pustakamidam |