Stage director Chamberlain: Badarayana, a servant of Duryodhana Duryodhana: eldest son of Dhrtarastra Vasudeva: Krsna, incarnation of Visnu Sudarsana: Vasudeva's discus Dhrtarastra: king of Hastinapura dūtavākyam| nāndyante tataḥ praviśati sūtradhāraḥ| sūtradhāraḥ pādaḥ pāyādupendrasya sarvalokotsavaḥ sa vaḥ| vyāviddho namuciryena tanutāmranakhena khe|| 1|| evamāryamiśrān vijñāpayāmi| aye kiṃ nu khalu mayi vijñāpanavyagre śabda iva śrūyate| aṅga paśyāmi| nepathye| bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati| sūtradhāraḥ bhavatu vijñātam| utpanne dhārtarāṣṭrāṇāṃ virodhe pāṇḍavaiḥ saha| mantraśālāṃ racayati bhṛtyo duryodhanājñayā|| 2|| niṣkrāntaḥ| sthāpanā| tataḥ praviśati kāñcukīyaḥ| kāñcukīyaḥ bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati| adya sarvapārthivaiḥ saha mantrayitumicchāmi| tadāhūyantāṃ sarve rājāna iti|parikramyāvalokya|aye ayaṃ mahārājo duryodhana ita evābhivartate| ya eṣaḥ śyāmo yuvā sitadukūlakṛtottarīyaḥ sacchattracāmaravaro racitāṅgarāgaḥ| śrīmānvibhūṣaṇamaṇidyutirañjitāṅgo nakṣatramadhya iva parvagataḥ śaśāṅkaḥ|| 3|| tataḥ praviśati yathānirdiṣṭo duryodhanaḥ| duryodhanaḥ uddhūtaroṣamiva me hṛdayaṃ saharṣaṃ prāptaṃ raṇotsavamimaṃ sahasā vicintya| icchāmi pāṇḍavabale varavāraṇānā- mutkṛttadantamusalāni mukhāni kartum|| 4|| kāñcukīyaḥ jayatu mahārājaḥ| mahārājaśāsanātsamānītaṃ sarvarājamaṇḍalam| duryodhanaḥ samyakkṛtam| praviśa tvamavarodhanam| kāñcukīyaḥ yadājñāpayati mahārājaḥ| niṣkrāntaḥ| duryodhanaḥ āryau vaikarṇavarṣadevau ucyatām| asti mamaikādaśākṣauhiṇībalasamudayaḥ| asya kaḥ senāpatirbhavitumarhatīti| kimāhaturbhavantau| mahānkhalvayamarthaḥ| mantrayitvā vaktavyamiti| sadṛśametat| tadāgamyatāṃ mantraśālāmeva praviśāmaḥ| ācārya abhivādaye| praviśatu bhavānmantraśālām| pitāmaha abhivādaye| praviśatu bhavānmantraśālām| mātula abhivādaye| praviśatu bhavānmantraśālām| āryau vaikarṇavarṣadevau praviśatāṃ bhavantau| bho bhoḥ sarvakṣatriyāḥ svairaṃ praviśantu bhavantaḥ| vayasya karṇa praviśāvastāvat| praviśya|ācārya etatkūrmāsanam| āsyatām| pitāmaha etatsiṃhāsanam| āsyatām| mātula etaccarmāsanam| āsyatām| āryau vaikarṇavarṣadevau āsātāṃ bhavantau| bho bhoḥ sarvakṣatriyāḥ svairamāsatāṃ bhavantaḥ| kimiti kimiti| mahārājo nāsta iti| aho sevādharmaḥ| nanvayamahamāse| vayasya karṇa tvamapyāssva| upaviśya|āryau vaikarṇavarṣadevau ucyatām| asti mamaikādaśākṣauhiṇībalasamudayaḥ| asya kaḥ senāpatirbhavitumarhatīti| kimāhaturbhavantau| atrabhavāngāndhārarājo vakṣyatīti| bhavatu mātulenābhidhīyatām| kimāha mātulaḥ| atrabhavati gāṅgeye sthite ko.anyaḥ senāpatirbhavitumarhatīti| samyagāha mātulaḥ| bhavatu bhavatu pitāmaha eva bhavatu| vayamapyetadabhilaṣāmaḥ| senāninādapaṭahasvanaśaṅkhanādai- ścaṇḍānilāhatamahodadhinādakalpaiḥ| gāṅgeyamūrdhni patitairabhiṣekatoyaiḥ sārdhaṃ patantu hṛdayāni narādhipānām|| 5|| praviśya| kāñcukīyaḥ jayatu mahārājaḥ| eṣa khalu pāṇḍavaskandhāvārāddautyenāgataḥ puruṣottamo nārāyaṇaḥ| duryodhanaḥ mā tāvat| bho bādarāyaṇa kiṃ kiṃ kaṃsabhṛtyo dāmodarastava puruṣottamaḥ| sa gopālakastava puruṣottamaḥ| bārhadrathāpahṛtaviṣayakīrtibhogastava puruṣottamaḥ| aho pārthivāsannamāśritya bhṛtyajanasya samudācāraḥ| sagarvaṃ khalvasya vacanam| ā apadhvaṃsa| kāñcukīyaḥ prasīdatu mahārājaḥ| saṃbhrameṇa samudācāro vismṛtaḥ|pādayoḥ patati| duryodhanaḥ saṃbhrama iti| ā manuṣyāṇāmastyeva saṃbhramaḥ| uttiṣṭhotiṣṭha| kāñcukīyaḥ anugṛhīto.asmi| duryodhanaḥ idānīṃ prasanno.asmi| ka eṣa dūtaḥ prāptaḥ| kāñcukīyaḥ dūtaḥ prāptaḥ keśavaḥ| duryodhanaḥ keśava iti| evameṣṭavyam| ayameva samudācāraḥ| bho bho rājānaḥ dautyenāgatasya keśavasya kiṃ yuktam| kimāhurbhavantaḥ| arghyapradānena pūjayitavyaḥ keśava iti| na me rocate| grahaṇamasyātra hitaṃ paśyāmi| grahaṇamupagate tu vāsubhadre hṛtanayanā iva pāṇḍavā bhaveyuḥ| gatimatirahiteṣu pāṇḍaveṣu kṣitirakhilāpi bhavenmamāsapatnā|| 6|| api ca yo.atra keśavasya pratyutthāsyati sa mayā dvādaśasuvarṇabhāreṇa daṇḍyaḥ| tadapramattā bhavantu bhavantaḥ|ātmagatam|ko nu khalvidānīṃ mamāpratyutthānasyopāyaḥ| hanta dṛṣṭa upāyaḥ|prakāśam|bādarāyaṇa ānīyatāṃ sa citrapaṭo nanu yatra draupadīkeśāmbarāvakarṣaṇamālikhitam|ātmagatam|tasmindṛṣṭivinyāsaṃ kurvannotthāsyāmi keśavasya| kāñcukīyaḥ yadājñāpayati mahārājaḥ|niṣkramya praviśya|jayatu mahārājaḥ| ayaṃ sa citrapaṭaḥ| duryodhanaḥ mamāgrataḥ prasāraya| kāñcukīyaḥ yadājñāpayati mahārājaḥ|prasārayati| duryodhanaḥ aho darśanīyo.ayaṃ citrapaṭaḥ| eṣa duḥśāsano draupadīṃ keśahaste gṛhītavān| eṣā khalu draupadī| duḥśāsanaparāmṛṣṭā saṃbhramotphullalocanā| rāhuvaktrāntaragatā candralekheva śobhate|| 7|| eṣa durātmā bhīmaḥ sarvarājasamakṣamavamānitāṃ draupadīṃ dṛṣṭvā pravṛddhāmarṣaḥ sabhāstambhaṃ tulayati| eṣa yudhiṣṭhiraḥ satyadharmaghṛṇāyukto dyūtavibhraṣṭacetanaḥ| karotyapāṅgavikṣepaiḥ śāntāmarṣaṃ vṛkodaram|| 8|| eṣa idānīmarjunaḥ| roṣākulākṣaḥ sphuritādharoṣṭhastṛṇāya matvā ripumaṇḍalaṃ tat| utsādayiṣyanniva sarvarājñaḥ śanaiḥ samākarṣati gāṇḍivajyām|| 9|| eṣa yudhiṣṭhiro.arjunaṃ nivārayati| etau nakulasahadevau kṛtaparikarabandhau carmanistriṃśahastau paruṣitamukharāgau spaṣṭadaṣṭādharoṣṭhau| vigatamaraṇaśaṅkau satvaraṃ bhrātaraṃ me harimiva mṛgapotau tejasābhiprayātau|| 10|| eṣa yudhiṣṭhiraḥ kumārāvupetya nivārayati| nīco.ahameva viparītamatiḥ kathaṃ vā roṣaṃ parityajatamadya nayānayajñau| dyūtādhikāramavamānamamṛṣyamāṇāḥ sattvādhikeṣu vacanīyaparākramāḥ syuḥ|| 11|| iti| eṣa gāndhārarājaḥ akṣānkṣipansa kitavaḥ prahasansagarvaṃ saṃkocayanniva mudaṃ dviṣatāṃ svakīrtyā| svairāsano drupadarājasutāṃ rudantīṃ kākṣeṇa paśyati likhatyapi gāṃ nayajñaḥ|| 12|| etāvācāryapitāmahau tāṃ dṛṣṭvā lajjāyamānau paṭāntāntarhitamukhau sthitau| aho asya varṇāḍhyatā| aho bhāvopapannatā| aho yuktalekhatā| suvyaktamālikhito.ayaṃ citrapaṭaḥ| prīto.asmi| ko.atra| kāñcukīyaḥ jayatu mahārājaḥ| duryodhanaḥ bādarāyaṇa ānīyatāṃ sa vihagavāhanamātravismito dūtaḥ| kāñcukīyaḥ yadājñāpayati mahārājaḥ| niṣkrāntaḥ| duryodhanaḥ vayasya karṇa prāptaḥ kilādya vacanādiha pāṇḍavānāṃ dautyena bhṛtya iva kṛṣṇamatiḥ sa kṛṣṇaḥ| śrotuṃ sakhe tvamapi sajjaya karṇa karṇau nārīmṛdūni vacanāni yudhiṣṭhirasya|| 13|| tataḥ praviśati vāsudevaḥ kāñcukīyaśca| vāsudevaḥ adya khalu dharmarājavacanāddhanaṃjayākṛtrimamitratayā cāhavadarpamanuktagrāhiṇaṃ suyodhanaṃ prati mayāpyanucitadautyasamayo.anuṣṭhitaḥ| atha ca kṛṣṇāparābhavabhuvā ripuvāhinībha- kumbhasthalīdalanatīkṣṇagadādharasya| bhīmasya kopaśikhinā yudhi pārthapattri- caṇḍānilaiśca kuruvaṃśavanaṃ vinaṣṭam|| 14|| idaṃ suyodhanaśibiram| iha hi āvāsāḥ pārthivānāṃ surapurasadṛśāḥ svacchandavihitā vistīrṇāḥ śastraśālā bahuvidhakaraṇaiḥ śastrairupacitāḥ| heṣante mandurāsthāsturagavaraghaṭā bṛṃhanti kariṇa aiśvaryaṃ sphītametatsvajanaparibhavādāsannavilayam|| 15|| bhoḥ duṣṭavādī guṇadveṣī śaṭhaḥ svajananirdayaḥ| suyodhano hi māṃ dṛṣṭvā naiva kāryaṃ kariṣyati|| 16|| bho bādarāyaṇa kiṃ praveṣṭavyam| kāñcukīyaḥ atha kimatha kim| praveṣṭumarhati padmanābhaḥ| vāsudevaḥ praviśya| kathaṃ kathaṃ māṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ saṃbhrameṇa| svairamāsatāṃ bhavantaḥ| duryodhanaḥ kathaṃ kathaṃ keśavaṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ saṃbhrameṇa| smaraṇīyaḥ pūrvamāśrāvito daṇḍaḥ| nanvahamājñaptā| vāsudevaḥ upagamya|bhoḥ suyodhana kimāsse| duryodhanaḥ āsanātpatitvātmagatam|suvyaktaṃ prāpta eva keśavaḥ| utsāhena matiṃ kṛtvāpyāsīno.asmi samāhitaḥ| keśavasya prabhāvena calito.asmyāsanādaham|| 17|| aho bahumāyo.ayaṃ dūtaḥ|prakāśam|bho dūta etadāsanamāsyatām| vāsudevaḥ ācārya āsyatāṃ| gāṅgeyapramukhā rājānaḥ svairamāsatāṃ bhavantaḥ| vayamapyupaviśāmaḥ|upaviśya|aho darśanīyo.ayaṃ citrapaṭaḥ| mā tāvat| draupadīkeśāmbarākarṣaṇamatrālikhitam| aho nu khalu suyodhano.ayaṃ svajanāvamānaṃ parākramaṃ paśyati bāliśatvāt| ko nāma loke svayamātmadoṣamudghāṭayennaṣṭaghṛṇaḥ sabhāsu|| 18|| āḥ apanīyatāmeṣa citrapaṭaḥ| duryodhanaḥ bādarāyaṇa apanīyatāṃ kila citrapaṭaḥ| kāñcukīyaḥ yadājñāpayati maharājaḥ|apanayati| duryodhanaḥ bho dūta dharmātmajo vāyusutaśca bhīmo bhrātārjuno me tridaśendrasūnuḥ| yamau ca tāvaśvisutau vinītau sarve sabhṛtyāḥ kuśalopapannāḥ|| 19|| vāsudevaḥ sadṛśametadgāndhārīputrasya| atha kimatha kim| kuśalinaḥ sarve| bhavato rājye śarīre bāhyābhyantare ca kuśalamanāmayaṃ ca pṛṣṭvā vijñāpayanti yudhiṣṭhirādayaḥ pāṇḍavāḥ| anubhūtaṃ mahadduḥkhaṃ saṃpūrṇaḥ samayaḥ sa ca| asmākamapi dharmyaṃ yaddāyādyaṃ tadvibhajyatām|| 20|| iti| duryodhanaḥ kathaṃ kathaṃ dāyādyamiti| bhoḥ vane pitṛvyo mṛgayāprasaṃgataḥ kṛtāparādho muniśāpamāptavān| tadāprabhṛtyeva sa dāraniḥspṛhaḥ parātmajānāṃ pitṛtāṃ kathaṃ vrajet|| 21|| vāsudevaḥ purāvidaṃ bhavantaṃ pṛcchāmi| vicitravīryo viṣayī vipattiṃ kṣayeṇa yātaḥ punarambikāyām| vyāsena jāto dhṛtarāṣṭra eva labheta rājyaṃ janakaḥ kathaṃ te|| 22|| mā mā bhavān| evaṃ parasparavirodhavivardhanena śīghraṃ bhavetkurukulaṃ nṛpa nāmaśeṣam| tatkartumarhati bhavānapakṛtya roṣaṃ yattvāṃ yudhiṣṭhiramukhāḥ praṇayādbruvanti|| 23|| duryodhanaḥ bho dūta na jānāti bhavānrājyavyavahāram| rājyaṃ nāma nṛpātmajaiḥ sahṛdairjitvā ripūnbhujyate talloke na tu yācyate na tu punardīnāya vā dīyate| kāṅkṣā cennṛpatitvamāptumacirātkurvantu te sāhasaṃ svairaṃ vā praviśantu śāntamatibhirjuṣṭaṃ śamāyāśramam|| 24|| vāsudevaḥ bhoḥ suyodhana alaṃ bandhujane paruṣamabhidhātum| puṇyasaṃcayaprāptāmadhigamya nṛpaśriyam| vañcayedyaḥ suhṛdbandhūnsa bhavedviphalaśramaḥ|| 25|| duryodhanaḥ bho dūta syālaṃ tava gurorbhūpaṃ kaṃsaṃ na te dayā| kathamasmākamevaṃ syātteṣu nityāpakāriṣu|| 26|| vāsudevaḥ alaṃ tanmaddoṣato jñātum| kṛtvā putraviyogārtāṃ bahuśo jananīṃ mama| vṛddhaṃ svapitaraṃ baddhvā hato.ayaṃ mṛtyunā svayam|| 27|| duryodhanaḥ sarvathā vañcitastvayā kaṃsaḥ| alamātmastavena| na śauryametat| paśya| jāmātṛnāśavyasanābhitapte roṣābhibhūte magadheśvare.atha| palāyamānasya bhayāturasya śauryaṃ tadetatkva gataṃ tavāsīt|| 28|| vāsudevaḥ bhoḥ suyodhana deśakālāvasthāpekṣitaṃ khalu śauryaṃ nayānugāminām| iha tiṣṭhatu tāvadasmadgataḥ parihāsaḥ| svakāryamanuṣṭhīyatām| kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ| saṃbandho bandhubhiḥ śreyānlokayorubhayorapi|| 29|| duryodhanaḥ devātmajairmanuṣyāṇāṃ kathaṃ vā bandhutā bhavet| piṣṭapeṣaṇametāvatparyāptaṃ chidyatāṃ kathā|| 30|| vāsudevaḥ ātmagatam| prasādyamānaḥ sāmnāyaṃ na svabhāvaṃ vimuñcati| hanta saṃkṣobhayāmyenaṃ vacobhiḥ paruṣākṣaraiḥ|| 31|| prakāśam|bhoḥ suyodhana kiṃ na jānīṣe.arjunasya balaparākramam| duryodhanaḥ na jāne| vāsudevaḥ bhoḥ śrūyatām| kairātaṃ vapurāsthitaḥ paśupatiryuddhena saṃtoṣito vahneḥ khāṇḍavamaśnataḥ sumahatī vṛṣṭiḥ śaraiśchāditā| devendrārtikarā nivātakavacā nītāḥ kṣayaṃ līlayā nanvekena tadā virāṭanagare bhīṣmādayo nirjitāḥ|| 32|| api ca tavāpi pratyakṣamaparaṃ kathayāmi| nanu tvaṃ citrasenena nīyamāno nabhastalam| vikrośanghoṣayātrāyāṃ phalgunenaiva mokṣitaḥ|| 33|| kiṃ bahunā| dātumarhasi madvākyādrājyārdhaṃ dhṛtarāṣṭraja| anyathā sāgarāntāṃ gāṃ hariṣyanti hi pāṇḍavāḥ|| 34|| duryodhanaḥ kathaṃ kathaṃ| hariṣyanti hi pāṇḍavāḥ| praharati yadi yuddhe māruto bhīmarūpī praharati yadi sākṣātpārtharūpeṇa śakraḥ| paruṣavacanadakṣa tvadvacobhirna dāsye tṛṇamapi pitṛbhukte vīryagupte svarājye|| 35|| vāsudevaḥ bhoḥ kurukulakalaṅkabhūta ayaśolubdha vayaṃ kila tṛṇāntarābhibhāṣakāḥ| duryodhanaḥ bho gopālaka tṛṇānyabhibhāṣyo bhavān| avadhyāṃ pramadāṃ hatvā hayaṃ govṛṣameva ca| mallānapi sunirlajjo vaktumicchasi sādhubhiḥ|| 36|| vāsudevaḥ bhoḥ suyodhana nanu kṣipasi mām| duryodhanaḥ nanu satyamevaitat| vāsudevaḥ gacchāmi tāvat| duryodhanaḥ gaccha gaccha paśukhuroddhatareṇurūpitāṅgo vrajameva| viphalīkṛtaḥ kālaḥ| vāsudevaḥ evamastu| na vayamanuktasaṃdeśā gantumicchāmaḥ| tadākarṇyatāṃ yudhiṣṭhirasya saṃdeśaḥ| duryodhanaḥ āḥ abhāṣyastvam| ahamavadhṛtapāṇḍarātapatro dvijavarahastadhṛtāmbusiktamūrdhā| avanatanṛpamaṇḍalānuyātraiḥ saha kathayāmi bhavadvidhairna bhāṣe|| 37|| vāsudevaḥ na vyāharati kila māṃ suyodhanaḥ| bhoḥ śaṭha bāndhavaniḥsneha kāka kekara piṅgala| tvadarthātkuruvaṃśo.ayamacirānnāśameṣyati|| 38|| bho bho rājānaḥ gacchāmastāvat| duryodhanaḥ kathaṃ yāsyati kila keśavaḥ| duḥśāsana durmarṣaṇa durmukha durbuddhe duṣṭeśvara dūtasamudācāramatikrāntaḥ keśavo badhyatām| kathamaśaktāḥ| duḥśāsana na samarthaḥ khalvasi| karituraganihantā kaṃsahantā sa kṛṣṇaḥ paśupakulanivāsādānujīvyānabhijñaḥ| hṛtabhujabalavīryaḥ pārthivānāṃ samakṣaṃ svavacanakṛtadoṣo badhyatāmeṣa śīghram|| 39|| ayamaśaktaḥ| mātula badhyatāmayaṃ keśavaḥ| kathaṃ parāṅmukhaḥ patati| bhavatu| ahameva pāśairbadhnāmi|pāśamudyamyopasarpati| vāsudevaḥ kathaṃ baddhukāmo māṃ kila suyodhanaḥ| bhavatu| suyodhanasya sāmarthyaṃ paśyāmi|viśvarūpamāsthitaḥ| duryodhanaḥ bho dūta sṛjasi yadi samantāddevamāyāḥ svamāyāḥ praharasi yadi vā tvaṃ durnivāraiḥ surāstraiḥ| hayagajavṛṣabhāṇāṃ pātanājjātadarpo narapatigaṇamadhye badhyase tvaṃ mayādya|| 40|| āḥ tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho hrasvatvaṃ keśavasya| āḥ tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho dīrghatvaṃ keśavasya| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| sarvatra mantraśālāyāṃ keśavā bhavanti| kimidānīṃ kariṣye| bhavatu dṛṣṭam| bho bho rājānaḥ ekenaikaḥ keśavo badhyatām| kathaṃ svayameva pāśairbaddhāḥ patanti rājānaḥ| sādhu bho jambhaka sādhu| matkārmukodaraviniḥsṛtabāṇajālai- rviddhaṃ kṣaratkṣatajarañjitasarvagātram| paśyantu pāṇḍutanayāḥ śibiropanītaṃ tvāṃ bāṣparuddhanayanāḥ pariniśvasantaḥ|| 41|| niṣkrāntaḥ| vāsudevaḥ bhavatu pāṇḍavānāṃ kāryamahameva sādhayāmi| bhoḥ sudarśana itastāvat| tataḥ praviśati sudarśanaḥ| sudarśanaḥ eṣa bhoḥ| śrutvā giraṃ bhagavato vipulaprasādā- nnirdhāvito.asmi parivāritatoyadaughaḥ| kasminkhalu prakupitaḥ kamalāyatākṣaḥ kasyādya mūrdhani mayā pravijṛmbhitavyam|| 42|| kva nu khalu bhagavānnārāyaṇaḥ| avyaktādiracintyātmā lokasaṃrakṣaṇodyataḥ| eko.anekavapuḥ śrīmāndviṣadbalaniṣūdanaḥ|| 43|| vilokya|aye ayaṃ bhagavānhastinapuradvāre dūtasamudācāreṇopasthitaḥ| kutaḥ khalvāpaḥ kutaḥ khalvāpaḥ| bhagavati ākāśagaṅge āpastāvat| hanta sravati|ācamyopasṛtya|jayatu bhagavānnārāyaṇaḥ|praṇamati| vāsudevaḥ sudarśana apratihataparākramo bhava| sudarśanaḥ anugṛhīto.asmi| vāsudevaḥ diṣṭyā bhavānkarmakāle prāptaḥ| sudarśanaḥ kathaṃ kathaṃ karmakāla iti| ājñāpayatu bhagavānājñāpayatu| kiṃ merumandarakulaṃ parivartayāmi saṃkṣobhayāmi sakalaṃ makarālayaṃ vā| nakṣatravaṃśamakhilaṃ bhuvi pātayāmi nāśakyamasti mama deva tava prasādāt|| 44|| vāsudevaḥ bhoḥ sudarśana itastāvat| bhoḥ suyodhana yadi lavaṇajalaṃ vā kandaraṃ vā girīṇāṃ grahagaṇacaritaṃ vā vāyumārgaṃ prayāsi| mama bhujabalayogaprāptasaṃjātavegaṃ bhavatu capala cakraṃ kālacakraṃ tavādya|| 45|| sudarśanaḥ bhoḥ suyodhanahataka tiṣṭha tiṣṭha|punarvicārya|prasīdatu bhagavānnārāyṇaḥ| mahībhārāpanayanaṃ kartuṃ jātasya bhūtale| asminnevaṃ gate deva nanu syādviphalaśramaḥ|| 46|| vāsudevaḥ sudarśana roṣātsamudācāro nāvekṣitaḥ| gamyatāṃ svanilayameva| sudarśanaḥ yadājñāpayati bhagavānnārāyaṇaḥ| kathaṃ kathaṃ gopālaka iti| tricaraṇātikrāntatriloko nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadgacchāmi| aye etadbhagavadāyudhavaraṃ śārṅgaṃ prāptam| tanumṛdulalitāṅgaṃ strīsvabhāvopapannaṃ harikaradhṛtamadhyaṃ śatrusaṃghaikakālaḥ| kanakakhacitapṛṣṭhaṃ bhāti kṛṣṇasya pārśve navasaliladapārśve cāruvidyullekheva|| 47|| bho bhoḥ śārṅga praśāntaroṣo bhagavānnārāyaṇaḥ| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| aye iyaṃ kaumodakī prāptā| maṇikanakavicitrā citramālottarīyā suraripugaṇagātradhvaṃsane jātatṛṣṇā| girivarataṭarūpā durnivārātivīryā vrajati nabhasi śīghraṃ meghavṛndānuyātrā|| 48|| he kaumodaki praśāntaroṣo bhagavānnārāyaṇaḥ| hanta nivṛttā| yāvadgacchāmi| aye ayaṃ pāñcajanyaḥ prāptaḥ| pūrṇendukundakumudodarahāragauro nārāyaṇānanasarojakṛtaprasādaḥ| yasya svanaṃ pralayasāgaraghoṣatulyaṃ garbhā niśamya nipatantyasurāṅganānām|| 49|| he pāñcajanya praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ| aye nandakāsiḥ prāptaḥ| vanitāvigraho yuddhe mahāsurabhayaṃkaraḥ| prayāti gagane śīghraṃ maholkeva vibhātyayam|| 50|| he nandaka praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| aye etāni bhagavadāyudhavarāṇi| so.ayaṃ khaḍgaḥ kharāṃśorapahasitatanuḥ svaiḥ karairnandakākhyaḥ seyaṃ kaumodakī yā suraripukaṭhinoraḥsthalakṣodadakṣā| saiṣā śārṅgābhidhānā pralayaghanaravajyāravā cāpayaṣṭiḥ so.ayaṃ gambhīraghoṣaḥ śaśikaraviśadaḥ śaṅkharāṭpāñcajanyaḥ|| 51|| he śārṅga kaumodaki pāñcajanya daityāntakṛnnandaka śatruvahne| praśāntaroṣo bhagavānmurāriḥ svasthānamevātra hi gaccha tāvat|| 52|| hanta nivṛttāḥ| yāvadgacchāmi| aye atyuddhūto vāyuḥ| atitapatyādityaḥ| calitāḥ parvatāḥ| kṣubdhāḥ sāgarāḥ| patitā vṛkṣāḥ| bhrāntā meghāḥ| pralīnā vāsukiprabhṛtayo bhujaṃgeśvarāḥ| kiṃ nu khalvidam| aye ayaṃ bhagavato vāhanaḥ garuḍaḥ prāptaḥ| surāsurāṇāṃ parikhedalabdhaṃ yenāmṛtaṃ mātṛvimokṣaṇārthaṃ| ācchinnamāsīddviṣato murārestvāmudvahāmīti varo.api dattaḥ|| 53|| he kāśyapapriyasuta garuḍa praśāntaroṣo bhagavāndevadeveśaḥ| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| ete sthitā viyati kiṃnarayakṣasiddhāḥ devāśca saṃbhramacalanmukuṭottamāṅgāḥ| ruṣṭe.acyute vigatakāntiguṇāḥ praśāntaṃ śrutvā śrayanti sadanāni nivṛttatāpāḥ|| 54|| yāvadahamapi kāntāṃ meruguhāmeva yāsyāmi| niṣkrāntaḥ| vāsudevaḥ yāvadahamapi pāṇḍavaśibirameva yāsyāmi| nepathye| na khalu na khalu gantavyam| vāsudevaḥ aye vṛddharājasvara iva| bho rājan eṣa sthito.asmi| tataḥ praviśati dhṛtarāṣṭraḥ| dhṛtarāṣṭraḥ kva nu khalu bhagavānnārāyaṇaḥ| kva nu khalu bhagavānpāṇḍavaśreyaskaraḥ| kva nu khalu bhagavānviprapriyaḥ| kva nu khalu bhagavāndevakīnandanaḥ| mama putrāparādhāttu śārṅgapāṇe tavādhunā| etanme tridaśādhyākṣa pādayoḥ patitaṃ śiraḥ|| 55|| patati| vāsudevaḥ hā dhik| patito.atrabhavān| uttiṣṭhottiṣṭha| dhṛtarāṣṭraḥ anugṛhīto.asmi| bhagavan idamarghyaṃ pādyaṃ ca pratigṛhyatām| vāsudevaḥ sarvaṃ gṛhṇāmi| kiṃ te bhūyaḥ priyamupaharāmi| dhṛtarāṣṭraḥ yadi me bhagavānprasannaḥ kimataḥ paramicchāmi| vāsudevaḥ gacchatu bhavānpunardarśanāya| dhṛtarāṣṭraḥ yadājñāpayati bhagavannārāyaṇaḥ| niṣkrāntaḥ| bharatavākyam| imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām| mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ|| 56|| niṣkrāntāḥ sarve| dūtavākyaṃ samāptam| ka iti| tricaraṇātikrāntatriloko nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadga