pañcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatim / dinartvayanam āsāṅgaṃ praṇamya śirasā śuciḥ // 1 praṇamya śirasā kālam abhivādya sarasvatīm / kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ // 2 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ / viprāṇāṃ sammataṃ loke yajñakālārthasiddhaye // 3 nirekaṃ dvādaśārdhābdaṃ dviguṇaṃ gatasaṃjñikam / ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate // 4 svar ākramete somārkau yadā sākaṃ savāsavau / syāt tadādi yugaṃ māghastapaḥ śuklo 'yanaṃ hy udak // 5 prapadyete śraviṣṭhādau sūryācandramasāv udak / sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā // 6 gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau / dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu // 7 dviguṇaṃ saptamaṃ cāhur ayanādyaṃ trayodaśam / caturthaṃ daśamaṃ ca dviryugmādyaṃ bahule 'py ṛtau // 8 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam / dhātā kaś cāyanādyāś cārthapañcamabhas tv ṛtuḥ // 9 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ / ekādaśaguṇaś conaḥ śukle 'rdhaṃ caindavā yadi // 10 kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ / ūnasthāne trisaptatim udvaped ūnasaṃmitāḥ // 11 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam / bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam // 12 pakṣāt pañcadaśāc cordhvaṃ tadbhuktam iti nirdiśet / navabhis tūdgato 'ṃśaḥ syād ūnāṃśadvyadhikena tu // 13 jau drā ghaḥ khe śve 'hī ro ṣā cin mū ṣa ṇyaḥ sū mā dhā ṇaḥ / re mṛ ghrāḥ svā 'po 'jaḥ kṛ ṣyo ha jye ṣṭhā ittṛkṣā liṅgaiḥ // 14 jāvādyaṃśaiḥ samaṃ vidyāt pūrvārdhe parvasūttare / bhādānaṃ syāt caturdaśyāṃ kāṣṭhānāṃ devinā kalāḥ // 15 kalā daśa saviṃśā syāt dve muhūrtasya nāḍike / dyutriṃśat tatkalānāṃ tu ṣaṭchatī tryadhikaṃ bhavet // 16 nāḍike dve muhūrtas tu pañcāśatpalam āḍhakam / āḍhakāt kumbhako droṇaḥ kuṭapair vardhate tribhiḥ // 17 sasaptakaṃ bhayuk somaḥ sūryo dyūni trayodaśa / navabhāni ca pañcāhnaḥ kāṣṭhāḥ pañcākṣarāḥ smṛtāḥ // 18 śraviṣṭhāyāṃ gaṇābhyastān prāgvilagnān vinirdiśet / staryān māsān ṣaḍabhyastān vidyāc cāndramasān ṛtun // 19 atītaparvabhāgebhyaḥ śodhayed dviguṇāṃ tithim / teṣu maṇḍalabhāgeṣu tithiniṣṭhāṃgato raviḥ // 20 yāḥ parvabhādānakalās tāsu saptaguṇāṃ tithim / prakṣipet tatsamūhas tu vidyād ādānikīḥ kalāḥ // 21 yad uttarasyāyanato gataṃ syāc cheṣaṃ tu yad dakṣiṇato 'yanasya / tad ekaṣaṣṭyā dviguṇaṃ vibhaktaṃ sadvādaśaṃ syād divasapramāṇam // 22 yad ardhaṃ dinabhāgānāṃ sadā parvaṇi parvaṇi / ṛtuśeṣaṃ tu tad vidyāt saṃkhyāya sahaparvaṇām // 23 ity upāyasamuddeśo bhūyo 'py ahnaḥ prakalpayet / jñeyarāśigatābhyastaṃ vibhajet jñānarāśinā // 24 agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ / sarpāś ca pitaraś caiva bhagaś caivāryamāpi ca // 25 savitā tvaṣṭātha vāyuś cendrāgnī mitra eva ca / indro niṛrtir āpo vai viśvedevās tathaiva ca // 26 viṣnur vasavo varuṇo 'ja ekapāt tathaiva ca / ahirbudhnyas tathā pūṣā aśvinau yama eva ca // 27 nakṣatradevatā etā etābhir yajñakarmaṇi / yajamānasya śāstrajñair nāma nakṣatrajaṃ smṛtam // 28 ity evaṃ māsavarṣāṇāṃ muhūrtodayaparvaṇām / dinartvayanam āsāṅgaṃ vyākhyānaṃ lagadho 'bravīt // 29 somasūryastṛcaritaṃ lokaṃ loke ca sammatim / somasūryastṛcaritaṃ vidvān vedavid aśnute // 30 viṣuvaṃ tadguṇaṃ dvābhyāṃ rūpahīnaṃ tu ṣaḍguṇam / yal labdhaṃ tāni parvāṇi tathārdhaṃ sā tithir bhavet // 31 māghaśuklapravṛttasya pauṣakṛṣnasamāpinaḥ / yugasya pañcavarṣasya kālajñānaṃ pracakṣate // 32 tṛtīyāṃ navamīṃ caiva paurṇamāsīm athāsite / ṣaṣṭhīṃ ca viṣuvān prokto dvādaśīṃ ca samaṃ bhavet // 33 caturdaśīm upavasathas tathā bhaved yathodito dinam upaiti candramāḥ / māghaśuklāhniko yuṅkte śraviṣṭhāyāṃ ca vārṣikīm // 34 yathā śikhā mayūrāṇāṃ nāgānāṃ maṇayo yathā / tadvad vedāṅgaśāstrāṇāṃ jyotiṣaṃ mūrdhani sthitam // 35