oṃ tatsadbrahmaṇe namaḥ | yamasmṛtiḥ | śrutismṛtyuditaṃ dharmaṃ varṇānām anupūrvaśaḥ / prābravīd ṛṣibhiḥ pṛṣṭo munīnām agraṇīr yamaḥ // yo bhuñjāno 'śucir vāpi caṇḍālaṃ patitaṃ spṛśet / krodhād ajñānato vāpi tasya vakṣyāmi niṣkṛtim // ṣaḍrātraṃ vā trirātraṃ vā yathāsaṃkhyaṃ samācaret / snātvā triṣavaṇaṃ vipraḥ pañcagavyena śudhyati // bhuñjānasya tu viprasya kadācit sravate gudam / ucchiṣṭatve 'śucitve ca tasya śaucaṃ vinirdiśet // pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścād apa upaspṛśet / ahorātroṣito bhūtvā pañcagavyena śudhyati // nigiranyadi meheta bhuktvā vā mehane kṛte / ahorātroṣito bhūtvā juhuyāt sarpiṣāhutīḥ // yadā bhojanakāle syād aśucir brāhmaṇaḥ kvacit / bhūmau nidhāya tad grāsaṃ snātvā śuddhim avāpnuyāt // bhakṣayitvā tu tad grāsam upavāsena śudhyati / aśitvā caiva tat sarvaṃ trirātreṇaiva śudhyati // aśnataś ced virekaḥ syād asvasthas triśataṃ japet / svasthas trīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // caṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇmūtre tu kṛte dvijaḥ / trirātraṃ tu prakurvīta bhuktvocchiṣṭaḥ ṣaḍ ācaret // udakyāṃ sūtikāṃ vāpi saṃspṛśed antyajo yadi / trirātreṇa viśuddhiḥ syād iti śātātapo 'bravīt // rajasvalā tu saṃspṛṣṭā śvamātaṅgādivāyasaiḥ / nirāhārā śucis tiṣṭhet kālasnānena śudhyati // rajasvale yadā nāryāv anyonyaṃ spṛśate(taḥ) kvacit / śudhyataḥ pañcagavyena brahmakūrcena copari // ucchiṣṭena ca saṃspṛṣṭā kadācit strī rajasvalā / kṛcchreṇa śuddhim āpnoti śūdrā dānopavāsataḥ // anucchiṣṭena saṃspṛṣṭe snānaṃ yena vidhīyate / tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam / anṛtau tu striyaṃ gatvā śaucaṃ mūtrapurīṣavat // ubhāv apy aśucī syātāṃ daṃpatī śayanaṃ gatau / śayanād utthitā nārī śuciḥ syād aśuciḥ pumān // bhartuḥ śarīraṃ śuśrūṣāṃ daurātmyād aprakurvatī / daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // tyajanto 'patitān bandhūn daṇḍyā uttamasāhasam / pitā hi patitaḥ kāmaṃ na tu mātā kadācana // ātmānaṃ ghātayed yas tu rajjvādibhir upakramaiḥ / mṛto 'medhyena leptavyo jīvato dviśataṃ damaḥ // daṇḍyās tat putramitrāṇi pratyekaṃ paṇikaṃ damam / prāyaścittaṃ tataḥ kuryur yathā śāstrapracoditam // jalādyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ / viṣaprapatanaprāya śastraghātahatāś ca ye // navaite pratyavasitāḥ sarvalokabahiṣkṛtāḥ / cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // ubhayāvasitaḥ pāpaḥ śyāmāc chabalakāc cyutaḥ / cāndrāyaṇābhyāṃ śudhyeta dattvā dhenuṃ tathā vṛṣam // śvaśṛgālaplavaṅgādyair mānuṣaiś ca ratiṃ vinā / daṣṭaḥ snātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // ajñānād brāhmaṇo bhuktvā caṇḍālānnaṃ kadācana / gomūtrayāvakāhāro māsārdhena viśudhyati // gobrāhmaṇagṛhaṃ dagdhā mṛtaṃ codbandhanādinā / pāśāṃś chittvā tathā tasya kṛcchram ekaṃ cared dvijaḥ // caṇḍālapukkasānāṃ ca bhuktvā gatvā ca yoṣitam / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // agamyāgamane vipro madyagomāṃsabhaksaṇe / taptakṛcchraparikṣipto mauñjī homena śudhyati // mahāpātakakartāraś catvāro 'py aviśeṣataḥ / agniṃ praviśya śudhyanti sthitvā vā mahati kratau // rahasyakaraṇe 'py evaṃ māsam abhyasya pūruṣaḥ / aghamarṣaṇasūktaṃ vā śudhyed antarjale sthitaḥ // rajakaś carmakāraś ca naṭo buruḍa eva ca / kaivartamedabhillāś ca saptaite antyajāḥ smṛtāḥ // bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca / kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // mātaraṃ gurupatnīṃ ca svasṛduhitarau snuṣām / gatvaitāḥ praviśed agniṃ nānyā śuddhir vidhīyate // rājñāṃ pravrajitāṃ dhātrīṃ tathā varṇottamām api / kṛcchradvayaṃ prakurvīta sa gotrām abhigamya ca // anyāsu pitṛgotrāsu mātṛgotragatāsv api / paradāreṣu sarveṣu kṛcchraṃ sāṃtapanaṃ caret // veśyābhigamane pāpaṃ vyapohanti dvijātayaḥ / pītvā sakṛt sutaptaṃ ca pañcarātraṃ kuśodakam // gurutalpavrataṃ kecit kecid brahmahaṇo vratam / goghnasya kecid icchanti kecic caivāvakīrṇinaḥ // daṇḍād ūrdhvaprahāreṇa yas tu gāṃ vinipātayet / dviguṇaṃ go vrataṃ tasya prāyaścittaṃ vinirdiśet // aṅguṣṭhamātrasthūlas tu bāhumātrapramāṇakaḥ / sārdraś ca sa palāśaś ca godaṇḍaḥ parikīrtitaḥ // gavāṃ nipātane caiva garbho 'pi saṃpated yadi / ekaikaśaś caret kṛcchraṃ yathā pūrvaṃ tathā punaḥ // pādam utpannamātre tu dvau pādau gātrasaṃbhave / pādonaṃ kṛcchram ācaṣṭe hatvā garbham acetanam // aṅgapratyaṅgasaṃpūrṇe garbhe retaḥ samanvite / ekaikaśaś caret kṛcchram eṣā goghnasya niṣkṛtiḥ // bandhane rodhane caiva pāṣāṇe vā gavāṃ rujā / saṃpadyate cen maraṇaṃ nimittī naiva lipyate // mūrchitaḥ patito vāpi daṇḍenābhihatas tathā / utthāya ṣaṭpadaṃ gacchet sapta pañca daśāpi vā // grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi / pūrvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate // kāṣṭhaloṣṭāśmabhir gāvaḥ śastrair vā nihatā yadi / prāyaścittaṃ kathaṃ tatra śāstre śāstre nigadyate // kāṣṭhe sāṃtapanaṃ kuryāt prājāpatyaṃ tu loṣṭake / taptakṛcchraṃ tu pāṣāṇe śastre cāpy atikṛcchrakam // auṣadhaṃ sneham āhāraṃ dadad gobrāhmaṇeṣu tu / dīyamāne vipattiḥ syāt prāyaścittaṃ na vidyate // tailabhaiṣajyapāne ca bheṣajānāṃ ca bhakṣaṇe / niḥśalyakaraṇe caiva prāyaścittaṃ na vidyate // vatsānāṃ kaṇṭhabandhena kriyayā bheṣajena tu / sāyaṃ saṃgopanārthaṃ ca na doṣo rodha bandhayoḥ // pāde caivāsya romāṇi dvi pāde śmaśrukevalam / tripāde tu śikhāvarjaṃ mūle sarvaṃ samācaret // sarvān keśān samuddhṛtya cchedayed aṅguladvayam / evam eva hi nārīṇāṃ muṇḍamuṇḍāpanaṃ smṛtam // na striyā vapanaṃ kāryaṃ na ca vīrāsanaṃ tathā / na ca goṣṭhe nivāsaṃ ca na gacchantīm anuvrajet // rājā vā rāja putro vā brāhmaṇo vā bahuśrutaḥ / akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirdiśet // keśānāṃ rakṣaṇārthaṃ ca dviguṇaṃ vratam ādiśet / dviguṇe tu vrate cīrṇe dviguṇaiva tu dakṣiṇā // dviguṇaṃ cen na dattaṃ ca keśāṃś ca parirakṣayet / pāpaṃ na kṣīyate hantur dātā ca narakaṃ vrajet // aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye / tān dharmavighnakartṝṃś ca rājā daṇḍena pīḍayet // na cet tān pīḍayed rājā kathañcit kāmamohitaḥ / tat pāpaṃ śatadhā bhūtvā tam eva parisarpati // prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam / viṃśatiṃ gāvṛṣaṃ caiva dadyāt teṣāṃ ca dakṣiṇām // kṛmibhir vraṇasaṃbhūtair makṣikābhiś ca pātitaiḥ / kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāc ca dakṣiṇām // prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān / suvarṇam āṣakaṃ dadyāt tataḥ śuddhir vidhīyate // caṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate / na vaset tatra rātrau tu sadyaḥ snānena śudhyati // atha vased yadā rātrāv ajñānād avicakṣaṇaḥ / tadā tasya tu tat pāpaṃ śatadhā parivartate // udgacchanti hi nakṣatrāṇy upariṣṭāc ca ye grahāḥ / saṃspṛṣṭe raśmibhis teṣām udake snānam ācaret // kuḍyāntarjalavalmīka mūṣikotkaravartmasu / śmaśāne śaucaśeṣe ca na grāhyāḥ sapta mṛttikāḥ // iṣṭāpūrtaṃ tu kartavyaṃ brāhmaṇena prayatnataḥ / iṣṭena labhate svargaṃ pūrte mokṣaṃ samaśnute // vittāpekṣaṃ bhaved iṣṭaṃ taḍāgaṃ pūrtam ucyate / ārāmaś ca viśeṣeṇa devadroṇyas tathaiva ca // vāpī kūpataḍāgāni devatāyatanāni ca / patitāny uddhared yas tu sa pūrtaphalam aśnute // śuklāyā mūtraṃ gṛhṇīyāt kṛṣṇāyā goḥ śakṛt tathā / tāmrāyāś ca payo grāhyaṃ śvetāyā dadhi cocyate // kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam / sarvatīrthe nadī toye kuśair dravyaṃ pṛthak pṛthak // āhṛtya praṇavenaiva hy utthāpya praṇavena ca / praṇavena samāloḍya praṇavena tu saṃpibet // pālāśe madhyame parṇe bhāṇḍe tāmramaye tathā / pibet puṣkaraparṇe vā tāmre vā mṛnmaye śubhe // sūtake tu samutpanne dvitīye samupasthite / dvitīye nāsti doṣas tu prathamenaiva śudhyati // jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā / garbhasaṃsravaṇe māse trīṇy ahāni vinirdiśet // rātribhir māsatulyābhir garbhasrāve viśudhyati / rajasy uparate sādhvī snānena strī rajasvalā // svagotrād bhraśyate nārī vivāhāt saptame pade / svāmigotreṇa kartavyās tasyāḥ piṇḍodakaṃ kriyāḥ // dve pituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe dvināmatā / ṣaṇṇāṃ deyās trayaḥ piṇḍā evaṃ dātā na muhyati // svena bhartrā saha śrāddhaṃ mātā bhuktvā sa daivatam / pitāmahy api svenaiva svenaiva prapitāmahī // varṣe varṣe tu kurvīta mātāpitros tu satkṛtim / adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ tu nirvapet // nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddham athāparam / pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // grahoparāge saṃkrāntau parvotsavamahālaye / nirvapet trīn naraḥ piṇḍān ekam eva mṛte 'hani // anūḍhā na pṛthak kanyā piṇḍe gotre ca sūtake / pāṇigrahaṇamantrābhyāṃ svagotrād bhraśyate tataḥ // yena yena tu varṇena yā kanyā pariṇīyate / tat samaṃ sūtakaṃ yāti tathā piṇḍodake 'pi ca // vivāhe caiva saṃvṛtte caturthe 'hani rātriṣu / ekatvaṃ sā vrajed bhartuḥ piṇḍe gotre ca sūtake // prathame 'hni dvitīye vā tṛtīye vā caturthake / asthi saṃcayanaṃ kāryaṃ bandhubhir hitabuddhibhiḥ // caturthe pañcame caiva saptame navame tathā / asthisaṃcayanaṃ proktaṃ varṇānām anupūrvaśaḥ // ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ / mucyate pretalokāt sa svargaloke mahīyate // gaṅgā toyeṣu yasyāsthi plavate śubhakarmaṇaḥ / na tasya punar āvṛttir brahmalokāt kathañcana // yāvadasthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati / tāvadvarṣasahasrāṇi svargaloke mahīyate // nābhimātre jale sthitvā hṛdayenānucintayet / āgacchantu me pitaro gṛhṇantv etāñ jalāñjalīn // hastau kṛtvā susaṃyuktau pūrayitvā jalena ca / gośṛṅgamāṭram uddhṛtya jalamadhye jalaṃ kṣipet // ākāśe ca kṣiped vāri vāristho dakṣiṇāmukhaḥ / pitṝṇāṃ sthānam ākāśaṃ dakṣiṇā dik tathaiva ca // āpo devagaṇāḥ proktā āpaḥ pitṛgaṇās tathā / tasmād apsu jalaṃ deyaṃ pitṝṇāṃ hitam icchatā // divā sūryāṃśubhis taptaṃ rātrau nakṣatramārutaiḥ / saṃdhyayor apy ubhābhyāṃ ca pavitraṃ sarvadā jalam // svabhāvayuktam avyāptam amedhyena sadā śuci / bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // devatānāṃ pitṝṇāṃ ca jale dadyāj jalāñjalīn / asaṃskṛtapramītānāṃ sthale dadyāj jalāñjalīn // śrāddhe havanakāle ca dadyād ekena pāṇinā / ubhābhyāṃ tarpaṇe dadyād iti dharmo vyavasthitaḥ // iti yamapraṇītaṃ dharmaśāstraṃ samāptam || samāpteyaṃ yamasmṛtiḥ ||