Vaidya 97 Prajñāpāramitāhṛdayasūtram | [saṃkṣiptamātṛkā ||] namaḥ sarvajñāya || āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma | pañca skandhāḥ, tāṃśca svabhāvaśūnyān paśyati sma || iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam | rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam | yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam || evameva vedanāsaṃjñāsaṃskāravijñānāni || ihaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ | tasmācchāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānāni | na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na rūpaśabdagandharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manodhātuḥ || na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptitvam || bodhisattvasya(śca?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ | cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ | tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ || tasmājjñātavyaḥ prajñāpāramitāmahāmantro mahāvidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ | tadyathā - gate gate pāragate pārasaṃgate bodhi svāhā || iti prajñāpāramitāhṛdayasūtraṃ samāptam ||