Vaj 1; folio 26r1-v4 (Cz 27.1-1) namo śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / // evaṃ mayā śrutam ekasmin samaye bhagavān / śrāvastyāṃ viharati sma / jetavane / anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ / atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaram ādāya / śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat / atha khalu bhagavān / śrāvastīṃ mahānagarī ṃ piṇḍāya caritvā paścādbhaktapiṇḍapātapratikrāntaḥ pādau prakṣālya nyaṣīdad bhagavān / prajñapta evāsane paryaṃkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya / atha saṃbahulā bhikṣavaḥ yena bhagavāṃs tenopasaṃkkraman upasaṃkkramya bhagavataḥ pādau śirasābhivandya bhagavaṃtaṃ tṛḥpradakṣiṇīkṛtvā e kāṃte nyaṣīdan / Vaj 2; folio 26v4-27v6 (Cz 27.16-28.17; P 179.14-24) tena khalu punaḥ samayenāyuṣmān subhūtiḥ tasyām eva pariṣadi sannipatito 'bhūt sanniṣaṇṇaḥ / atha khalv āyuṣmān subhūtir utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇāmya bhagavaṃtam etad avocat / āścaryaṃ bhagavan yāvad eva tathāgatenārhatā samyaksaṃbuddhena bodhisatvā mahāsatvā anuparigṛhītāḥ parameṇānugraheṇa / yāvad eva tathāgatena bodhisatvāḥ parittāḥ paramayā parindanayā / kathaṃ bhagava n bodhisatvayānasaṃprasthitena sthātavyam / kathaṃ pratipattavyam / kathaṃ cittaṃ pratigṛhītavyam / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad av o c a t / sādhu sādhu subhūte evam etat subhūte anuparigṛhītās tathāgatena bodhisat v ā ḥ para meṇānugraheṇa / parittās tathāgatena bodhisatvāḥ paramayānuparindanayā / tena hi subhūte śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye / yathā bodhisatvayānasaṃprasthitena sthātavyaṃ / yathā pratipattavyam / yathā cittaṃ pratigṛhītavyam / evaṃ bhagavann i ty āyu ṣmān subhūtir bhagavataḥ pratyaśrauṣīt / Vaj 3M folio 27v6-28v1 (Cz 28.17-29.7; P 179.24-180.10) bhagavāṃs tān etad avocat / iha subhūte bodhisatvayānasaṃprasthitair evaṃ cittam utpādayitavyam / yāvaṃtaḥ satvāḥ satvasaṃgraheṇa saṃgṛhītaḥ aṇḍajā vā jarāyujā vā saṃsvedajā vā upapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñinaḥ yāvat satvadhātuḥ prajñapyamānaḥ prajñapyate te mayā sarve anupadhiśeṣe nirvāṇadhātau parini rvā payitavyāḥ / evam aparimāṇāṃś ca satvān parini r vāpayitavyāḥ na ca kaścit satva ḥ parinirvāpito bhavati / tat kasmād dhetoḥ / sacet subhūte bodhisatvasya satvasaṃjñā pravartate na sa bodhisatva iti vaktavyaḥ / tat kasya hetoḥ / na sa subhūte bodhisatvo vaktavyo yasya satvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta / Vaj 4; folio 28v1-29r5 (Cz 29.8-30.5; P 180.10-15) api tu khalu punaḥ subhūte bodhisatvena na va stupratiṣṭhitena dānaṃ dātavyam / na kvacitpratiṣṭhitena dānaṃ dā tavyam / na rūpapratiṣṭhitena dānaṃ dātavyam na śabdagandharasaspraṣṭavyeṣu na dharmapratiṣṭhitena dānaṃ dātavyam / evaṃ hi subhūte bodhisatvena dānaṃ dātavyam / yathā na nimittasaṃjñāyāṃ prati ti ṣṭhet / tat kasya hetoḥ / yaḥ subhūte bodhisatvaḥ apratiṣṭhito dānaṃ dadāti ta sya subh ū te puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum / tat kiṃ manyase subh ū te sukaraṃ pū rv a syāṃ diśi ākāśasya pramāṇam udgrahītum / subhūtir āha / no hīdaṃ bhagavan / evaṃ dakṣiṇapaścimottarā sv adha ūrdhvaṃ vidikṣu-r-avidikṣu / daśasu dikṣu / sukaram ākāśasya pramāṇam udgrahītum / subhūtir āha / na hīdaṃ bhagavan / bhagavān āha / evam eta t subhūte / evam etat subhūte yo bodhisatvo 'pratiṣṭhito dānaṃ dadāti tasya puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum / api tu khalu punaḥ subhūte evaṃ bodhisatvena dānamayaṃ puṇyakṛyāvastuṃ dānaṃ dātavyam / Vaj 5; folio 29r5-v4 (Cz 30.6-14) tat kiṃ manyase subhūte tathāgato lakṣaṇasaṃpadā draṣṭavyaḥ / bhagavān āha na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ / tat kasya hetoḥ / yā sā tathāgatena lakṣaṇasaṃpad bhāsitā saivālakṣaṇasaṃpat / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / y ā vat su bhū te lakṣaṇaṃ tāvan mṛṣā / yāvad alakṣaṇaṃ tāvad amṛṣā / iti hi lakṣaṇālakṣaṇataḥ tathāgato draṣṭavyaḥ // Vaj 6; folio 29v4-31v6 (Cz 30.15-32.5) evam ukte āyuṣmān subhūti r bhagavaṃtam etad avocat / asti bhagavan kecit satvāḥ bhaviṣyaṃty anāgate 'dhvani paścimāyāṃ paṃcāśatyā ṃ vartamānāyāṃ ye imeṣv eva ṃ rūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpādayiṣyaṃti / bhagavān āha / mā tvaṃ subhūte e vaṃ vocat / a sti kecit satvāḥ bhaviṣya ṃ ty anāgate 'dhvani ye imeṣv evaṃrūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpādayiṣyaṃti / api tu khalu punaḥ subhūte bhaviṣyaṃty anāgate 'dhvani bodhisatvā mahāsatvā paścimāyāṃ paṃcāśatyāṃ saddharmavipralope vartamāne śīlavaṃto guṇavaṃtaḥ prajñāva ṃ to bhaviṣyaṃti / na khalu punaḥ subhūte bodhisatvā ekabuddhaparyupāsitā bhaviṣyaṃti / naikabuddhāvaropitakuśalamūlā bhaviṣyaṃti / api tu khalu punaḥ subhūte anekabuddhaparyupāsitā bhaviṣyaṃti anekabuddhāvaropitakuśalamūlā bhaviṣyaṃti / ye imeṣv eva ṃ rūpeṣu sūtrā ṃ tapadeṣu bhāṣyamāṇeṣv ekacittaprasādamātram api pratilapsyaṃte / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena sarve te aprameyaṃ puṇyaskaṃdhaṃ prasaviṣyaṃti pratigṛhīṣyaṃti / tat kasya hetoḥ / na hi teṣā ṃ subhūte bodhisatvānām ātmasaṃjñā pravartsyate na satvasaṃ jñā na jīvasaṃjñā na pudgalasaṃjñā pravartsyate / nāpi teṣāṃ subhūte bodhisatvānāṃ dharmasaṃjñā pravartsyate nādharmasaṃjñā nāpi teṣāṃ saṃjñā nāsaṃjñā pravartsyate / tat kasya hetoḥ / sace t subhūte teṣāṃ bodhisatvānā ṃ dharmasaṃjñā prav ar tsyate sa eva teṣām ātmagrāho bhavet / satvagrāho jī v a g r ā h aḥ pudgalagrā ho bhavet / saced a dharmasaṃjñā pravarteta sa eva teṣā m ātmagrāh o bhavet / satvagrāho jīvagrāhaḥ pudgalagrāha iti / ta t ka sya hetoḥ / na khalu puna ḥ subhūte dharmodgrahītavyo nādharma ḥ / tasmād i da ṃ sandhāya tathāgatena bhāṣitaṃ kolopamaṃ dharmaparyāyam ājānadbhiḥ dharmāḥ eva prahātavyāḥ prāg evādharmāḥ / Vaj 7; folio 31v6-32vl (Cz 32.6-33.2) punar aparaṃ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / tat ki ṃ manyase subhūte kācit tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā / kaścid vā dharmas tathāgatena deśitaḥ // subhūtir āha / yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi nāsti sa kaścid dha r m o ya s tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā / nāsti sa kaścid dharmo y as tathā g at ena deśitaḥ / tat kasya hetoḥ / yo 'sau tathāgatena dharmo deśit aḥ / agrāhyaḥ s o 'nabhilapyaḥ / na sa dharmo nādharmaḥ / tat kasya hetoḥ / asaṃskṛtaprabhāvitā hy āryapudgalāḥ / Vaj 8; folio 32vl-34rl (Cz 33.3-26) tat kiṃ manyase subhūte ya imāṃ tṛsāhasramahāsāhasr āṃ lokadhātuṃ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dadyāt / tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / subhūtir āha / bahu bhagavan bahu sugata / sa kulaputro vā kuladuhitā vā tatonidān a ṃ bahu puṇyaṃ pra sunuyāt / tat kasya hetoḥ / sa eva bhagavann askandhaḥ / tas m ā t tathāgato bhāṣate puṇyaskandhaḥ askandha iti bhagavān āha / yaś ca khalu punaḥ subhūte kulaputro vā kuladuhitā vā imāṃ tṛsāhasrāmahāsāhasrāṃ lokadhātuṃ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dad y āt / yaś ceto dharmaparyāyad aṃtaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayet saṃprakāśayed ayam eva tatonidānaṃ bahutaraṃ puṇyaṃ prasunuyāt / aprameyam asaṃkhyeyaṃ / tat kasya hetoḥ / ato nirjātā hi subhūte tathāgatānām anuttarā samyaksaṃbodhiḥ / ato nirjātāś ca buddhā bhagava ṃ taḥ / tat kasmād dhetoḥ / buddhadharmāḥ buddhadhannā iti subhūte abuddhadharmāś caiva te / Vaj 9a; folio 34rl-5 (Cz 33.26-34.11) tat kiṃ manyase subhūte / api nu srotāpannasya evaṃ bhavati mayā srotāpattiphalaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / tat kasya hetoḥ / na hi sa bhagavan kiṃcid āpanna ḥ / tenocyate srotāpanna iti / na rūpam āpanno na śabdā n na gandhā n na rasān na spraṣṭavyān na dharmān āpannaḥ / tenocyate srotāpanna iti / Vaj 9b; folio 34vl-35rl (Cz 34.12-18) bhagavān āha / tat kiṃ manyase subhūte api nu sakṛdāgāminaḥ evaṃ bhaven mayā sakṛdāgāmiphalaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / tat kasya hetoḥ / na sakṛdāgāmino evaṃ bhavati mayā sakṛdāgāmiphalaṃ prāptam iti / tat kasmād dhetoḥ / na hi sa kaścid dharmaḥ yaḥ sakṛdāgāmitvam āpannaḥ / te noc y ate sak ṛdāgāmīti / Vaj 9c; folio 35rl-4 (Cz 34.19-25) bhagavān āha / tat kiṃ manyase subhūte api nv anāgāmina evaṃ bhavati mayā anāgāmiphalaṃ prāptam iti / tat kasya hetoḥ / na sa kaścid dharmaḥ yo 'nāgāmīti / samanupaśyati / tenocyate anāgāmīti / Vaj 9d; folio 35r4-v2 (Cz 34.26-35.6) bhagavān āha / tat kiṃ manyase subhūte / api nv arhato evaṃ bhavati mayārhatvaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / tat ka sya h e t o ḥ / na hi bhagavan sa kaścid dharmo yo 'rhan nāmaḥ / saced bhagavann arha ta evaṃ bha v en m ayārha tv aṃ p r ā ptam iti / sa eva tasyātmagrāho bhavet / satvagrāho j īva grāhaḥ pudgalagrāho bhavet / Vaj 9e; folio 35v2-36rl (Cz 35.6-14) aham asmi bhagavan / // tathāgatenārhatā samyaksaṃbuddhenāraṇavihāriṇām agryo nirdiṣṭaḥ / aham asmi bhagavann arhan vigatarāgaḥ / na ca me bhagavann evaṃ bhavati aham asmi arhann iti / sacen mama bhagavann evaṃ bhaven mayārhatvaṃ prāptam iti / na me tathāgato vyākariṣyati / araṇā v i h ā r i nām a grya iti subhūti ḥ / kulaputro na kvacid viharati / tenocyate / araṇāvihārīti araṇāvihārīti / Vaj 10a; folio 36rl-4 (Cz 35.15-20) bhagavān āha / tat kiṃ manyase subhūte / kaścid dharmas tathāgatena dīpaṃkarāt tathāgatā d a rhata ḥ samyaksaṃbuddhād udgṛhītaḥ / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / na sa kaścid dharmaḥ tathāgatena dīpaṃkarāt tathāgatād arhataḥ samyaksaṃbuddhād udgṛhītaḥ / Vaj 10b; folio 36r4-v2 (Cz 35.21-25; P 180.17) bhagavān āha / ya ḥ kaścit subhūte bodhisatvo evaṃ vaded ahaṃ kṣetravyūhān niṣpādayiṣyāmīti sa vitatha ṃ vadet / tat kasya hetoḥ / kṣetravyūhā ḥ kṣetravyūhā iti subhūte avyūhā hy ete tathāgatena bhāṣitā ḥ / tenocyaṃte kṣetravyūhā iti / Vaj 10c; folio 36v2-37r3 (Cz 35.25-36.12; P 180.17-181.1) tasmāt tarhi subhūte bodhisatvena evaṃ cittam utpādayitavyaṃ apratiṣṭhitaṃ / na rūpapratiṣṭhitaṃ cittam utpādayitavyaṃ / na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṃ cittam utpādayitavyam / na kvacitpratiṣṭhitaṃ cittam utpādayitavyam / tad yathā p i nāma subhūte puruṣo bhavet / yasyaivaṃrūpa ātmabhāvaḥ syāt tad yathāpi nāma su meruḥ parvatarājā / tat ki ṃ manyase subhūte mahān sa ātmabhāvo bhavet / subhūtir āha / mahān bhagavaṅ mahā n sugata / sa ā tmabhāvo bhavet / bhagavan / tat kasya hetoḥ / abhāvaḥ sa tathāgatena bhāṣitaḥ / tenocyate ātmabhāva iti / na hi sa bhāvaḥ / tenocyate ātmabhāva iti / // Vaj 11; folio 37r3-38r2 (Cz 36.13-37.10; P 181.1-13) bhagavān āha / tat kiṃ manyase subhūte yāvaṃtyo gaṃgānadyāṃ vālukās tāvaṃtya eva gaṃgānadyo bhaveyuḥ / api nu tāsu bahvyo vālukā bhaveyuḥ / subhūtir āha / tā eva tāvad bhagavan bahvyo gaṃgānadyo bhaveyuḥ prāg eva yās tāsu vālukāḥ / bhagavān āha / ārocayāmi te subhūte prativedayāmi te yāvaṃtyas tāsu gaṃgānadīṣu vālukā bhaveyuḥ / tāvaṃtyo lokadhātavaḥ kaścid eva strī vā puruṣo vā saptaratnapratipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt / tat kiṃ manyase subhūte / api nu sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / subhūtir āha / bahu bhagavan bahu sugata / sā strī vā puruso vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / bhagavān āha / yaś ca khalu punaḥ subhūte tāvaṃtyo lokadhātavaḥ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dadyāt / yaś ceto dharmaparyāyād aṃtaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayet / ayaṃ tato bahutaraṃ puṇyaṃ pra sunuyād apra meyam asaṃkhyeyam / Vaj 12; folio 38r2-vl (Cz 37.10-19; P 181.13-182.3) api tu khalu subhūte yasmin pṛthivīpradeśe ito dharmaparyāyād aṃtaśaś catuṣpadikām api gāthāṃ bhāṣyeta vā deśyeta vā sa pṛthivīpradeśaś caityabhūto bhavet / sadevamānuṣāsurasya lokasya kaḥ punar vādaḥ subhūte ya imaṃ dharmaparyāyaṃ dhārayiṣyaṃti parameṇa te āścaryeṇa samanvāgatā bhaviṣyaṃti / tasmiṃś ca pṛthivīpradeśe śāstā viharaty anyatarānyataro vā gurusthānīyaḥ / Vaj 13a; folio 38vl-5 (Cz 37.20-38.2; P 182.3-8) evam ukte āyuṣmān subhūtir bhagavaṃtam e ta d avocat / ko nāmāyaṃ bhagavan dharmaparyāyaḥ kathaṃ cainaṃ dhārayāmi / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / prajñāpāramitā nāmāya ṃ subhūte dharmaparyāyaḥ / evam cainaṃ dhāraya / tat kasya hetoḥ / yaiva subhū te prajñāpāramitā tathāgatena bhāṣitā / saivāpāramitā / Vaj 13b; folio 38v5-39rl (Cz 38.3-6; Pl82.8-10) tat kiṃ manyase subhūte api nu sa kaści d dharmo tathāgatena bhāṣitaḥ / subhūtir āha / no hīdaṃ bhagavan / na sa kaścid bhagavaṃ dharmo yaḥ tathāgate na bhāṣita ḥ / Vaj 13c; folio 39rl-6 (Cz 38.7-15; G 5al-2; P182.10-15) yāvataḥ subhūte tṛsāhasramahāsāhasryāṃ lokadhātau pṛthivīrajaḥ kaccit tad bahu bhavet / subhūtir āha / bahu bhagavans tat pṛthivīrajo bhavet / yat ta d bhagavan / pṛthivīrajaḥ tathāgatena bhāṣitaḥ arajaḥ sa tathāgatena bhāṣitaḥ / tad ucyate pṛthivīraja iti / yā sā lokadhātur adhātuḥ sā tathāgatena bhāṣitaḥ / tad ucyate lokadhātur iti / // Vaj 13d; folio 39r6-v4 (Cz 38.16-24; G 5a2-3; P 182.15-20) bhagavān āha / tat kiṃ manyase subhūte dvātṛṃśadbhir ma h āpuruṣalakṣaṇaiḥ tathāgato 'rhan samyaksaṃbuddho draṣṭavya ḥ / subhūtir āha / no hīdaṃ bhagavan / tat kasya hetoḥ / yāni tāni bhagavan dvātṛṃśanmahāpura ṣa lakṣaṇāni tathāgatena bhāṣitāny alakṣaṇāni ta thā gatena bhāṣitāni tasmād ucyaṃte dvātṛṃśanmahāpuruṣalakṣaṇānīti / Vaj 13e; folio 39v4-40rl (Cz 39.1-8; G 5a3-5; P 182.20-183.3) bhagavān āha / yaś ca khalu punaḥ subhūte strī vā puruṣo vā gaṃgānadīvālukopamān ātmabhāvān parityajet / yaś ceto dharmaparyāyāc catuṣpadikām api gāthām udgṛhya parebhyo deśayet / ayaṃ tatonidānaṃ bahutaraṃ puṇyaṃ pra sunuyād apra meyam asaṃkhyeyam / Vaj 14a; folio 40rl-vl (Cz 39.9-21; G 5a5-5bl; P 183.3-10 ) atha khalv āyuṣmān subhūtiḥ dharmapravegenāśrūṇi prāmuṃcat / pravartayaṃ so 'śrūṇi parimārjya bhagavaṃtam etad avocat / āścaryaṃ bhagavan / paramāścaryaṃ sugata / yāvad ayaṃ dharmaparyāyaḥ tathāgatena bhāṣitaḥ / yato me bhagavan / jñānam utpannaṃ na mayā jātv eva dharmaparyāyaḥ śrutapūrvaḥ / parameṇa te bhagavan / āścaryeṇa samanvāgatā bhaviṣyaṃti ya iha sūtre bhāṣyamāṇe bhūtasa ṃ jñām utpādayiṣyaṃti / yā caiṣā bhagavan / bhūtasaṃjñā saivāsaṃjñā tasmā t tathāgato bhāṣate bhūtasaṃjñā bhūtasaṃjñeti / Vaj 14b; folio 40vl-4 (Cz 40.1-8; G 5bl-2; P 183.10-16) na mama bhagavann āścaryaṃ yad ahaṃ dharmaparyāyaṃ bhāṣyamāṇam avakalpayāmy adhimucyāmi / ye te bhagavann imaṃ dharmaparyāyam udgṛhīṣyaṃti paryavāpsyaṃti dhā ra yiṣyaṃti / te paramāścaryasamanvāgatā bhaviṣyaṃti / // Vaj 14c; folio 40v4-41rl (Cz 40.9-15; G 5b2-3; P 183.16-184.3) api tu khalu punaḥ bhagavan na teṣām ātmasaṃjñā pravartsyate / na satvasaṃjñā na jīvasaṃjñā / na pudgalasaṃjñā pravartsyate / tat kasya heto ḥ yāsāv ātmasaṃjñā saivāsaṃjñā / yā satvasaṃjñā jīvasaṃjñā pudgalasaṃjñā saivāsaṃjñā / tat kasya hetoḥ / sarvasaṃjñāpagatā hi buddhā bhagava ṃta ḥ // Vaj 14d; folio 41rl-vl (Cz 40.16-41.4; G 5b3-5; P 184.4-9) evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / evam etat subhūte evam etat subhūte paramā śca ryasamanvāgatās te satvā bhaviṣyaṃti / ya iha sūtre bhāṣyamāṇe śrutvā nottrasiṣyaṃti / na saṃtrasiṣyaṃti / na saṃtrāsam āpatsyaṃte / tat kasya hetoḥ / paramapāramiteyaṃ subhūte tathāgatena bhāṣitā / yā ṃ ca tathāgataḥ paramapāramitāṃ bhāṣate tām aparimāṇā buddhā bhagavaṃto bhāṣaṃte / te nocyate paramapāramiteti / Vaj 14e; folio 41vl-42v3 (Cz 41.5-42.5; G 5b5-7; P 184.10-185.4) api tu khalu punaḥ subhūte yā tathāgatasya kṣāṃtipāramitā saivāpāramitā / tat kasya hetoḥ / yadā me subhūte kaliṃgarājā aṃgapratyaṃgāny a c chetsīn nāsīn me tasmin samaye ātmasaṃjñā vā satvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā na me kācit saṃjñā nāsaṃjñā babhūva / tat kasya hetoḥ / sacet subhūte mama tasmin samaye ātmasamjñābhaviṣyat / vyāpādasaṃjñāpi me 'bhaviṣyat tasmin samaye / abhijānāmy ahaṃ subhūte atīte 'dhvani paṃca jātiśatāni yad ahaṃ kṣāṃtivādī riṣir abhū tadāpi me nātmasaṃjñā babhūva / na satvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā / tasmāt tarhi subhūte bodhisatvena mahāsatvena sarvasaṃjñā vivarjayitvānuttarāyāṃ s am y a ksaṃbodhau cittam utpādayitavyam / na rūpapratiṣṭhitaṃ cittam utpādayitavyam / na śabdagandharasaspraṣṭavyapratiṣṭhitaṃ cittam utpādayitavyam / na dharmapratiṣṭhitaṃ cittam utpādayitavyam / nādharmapratiṣṭhitaṃ cittam utpādayitavyam / na kvacitpratiṣṭhitaṃ cittam utpādayitavyam / tat kasmād dhetoḥ / yat pratiṣṭhi ta ṃ tad evāpratiṣṭhi ta ṃ / tasmād eva tathāgato bhāṣate rūpāpratiṣṭhitena dānaṃ dātavyam / Vaj 14f; folio 42v3-43rl (Cz 42.5-12; P 185.4-8) api tu khalu punaḥ subhūte bodhisatvenaivaṃ dānaparityāgaḥ parityajyaḥ sarvasatvānām arthāya / yaiva ca satvasaṃjñā sa evāsaṃjñā / ya eva te sarvasatvā ḥ tathāgatena bhāṣitāḥ ta evāsatvāḥ / bhūtavādī subhūte tathāgataḥ satyavādī tathāvādī tathāgato na vitathāvādī tathāgato / Vaj 14g; folio 43rl-6 (Cz 42.12-20; P 185.8-14) api tu khalu punaḥ subhūte yaḥ tathāgatena dharmo 'bhisaṃbuddho deśito vā na tatra satyaṃ na mṛṣā / tad yathāpi nāma subhūte puruṣo 'ndhakārapraviṣṭaḥ / evaṃ vastupatito bo dh isatvo draṣṭavyo yo vastupatitaṃ dānaṃ parityajati / tad yathāpi nāma subhūte cakṣuṣmān puruṣo v i bh ā t āyā ṃ rātryā ṃ sūrye 'bhyudgate nānāvidhāni rūpāṇi paśyet / evaṃ bodhisatvo draṣṭavyo yo vastvapatitaṃ dānaṃ parityajati / Vaj 14h; folio 43r6-v3 (Cz 42.20-43.7; P 185.14-18) api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyam udgrahīṣyaṃti / dhāra yi ṣyaṃti / vāc a yiṣyaṃti / paryavāpsyaṃti / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena buddhās te tathāgatena / sarve te satvāḥ aprameyaṃ puṇyaskandhaṃ prasaviṣyaṃti / Vaj 15a; folio 43v3-44r5 (Cz 43.8-19; P 185.18-186.4) yaś ca khalu punaḥ subhūte strī vā puruṣo vā pūrvāhṇakālasamaye gaṃgānadīvālukopamān ātmabhāvān parityajet / madhyāhṇakālasamaye sāyāhṇakālasamaye gaṃgānadīvālukopamān ātmabhāvā n parityajet / anena paryāyeṇa kalpakoṭīnayutaśa ta sahasrāṇy ātmabhāvān parityajet / yaś cemaṃ dharmaparyāyaṃ śrutvā / na pratikṣiped ayam eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyāt / aprameyam asaṃkhyeyam / kaḥ punar vādaḥ yo Iikhitvodgṛhṇ ī yāt / dhārayet / vācayet / paryavāpnuyāt / parebhyaś ca vistareṇa saṃprakāśayet / Vaj 15b; folio 44r5-45r4 (Cz 43.19-44.13; G 7al-2; P 186.5-17) api tu subhūte aciṃtyo 'tulyo 'ya ṃ dharmaparyāyaḥ / ayaṃ ca dharmaparyāyaḥ tathāgatena bhāṣitaḥ agrayānasaṃprasthitānāṃ satvānā m a r th āya / śreṣṭhayānasaṃprasthitānāṃ satvānām arthāya / ye i maṃ dharmaparyāyam udgrahīṣyaṃti / dhārayiṣyaṃti / vācayiṣya ṃ ti / paryavāpsyaṃti / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena / sarve te satvāḥ aprameyeṇa puṇyaskandhena samanvāgatā bhaviṣyaṃti / aciṃtyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyaṃti / tat kasya heto ḥ / na hi ś a ky aṃ subhūte ayaṃ dharmo hīnādhimu kt i k aiḥ śrotum / nātmadṛṣṭikaiḥ na satvadṛṣṭikaiḥ na jīvadṛṣṭikaiḥ na pudgaladṛṣṭikaiḥ śakyaṃ śrotum udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptu ṃ vā nedaṃ sthānaṃ vidyate / Vaj 15c; folio 45r4-v2 (Cz 44.13-18; G 7a2-3; P 186.17-20) api tu subhūte yatra pṛthivīpradeśe idaṃ sūtraṃ prakāśayiṣyati / pūjanīyaḥ sa pṛthivīpradeśo bhaviṣya ti / sa devamānuṣāsurasya lokasya vandanīyaḥ pradakṣiṇīkaraṇīyaś ca sa pṛthivīpradeśo bhaviṣyati / cai t y a sa pṛthivīpradeśo bhaviṣyati / Vaj 16a; folio 45v2-46rl (Cz 44.18-45.6; G 7a3-5; P 186.20-187.3) ye te subhūte kulaputrā vā kuladuhitaro vā imān evaṃrūpāṃ sūtrāṃtān udgrahīsyaṃti dhārayiṣyaṃti paryavāpsyaṃti / te paribhūtā bhaviṣyaṃ ti suparibhūtāś ca bhaviṣyaṃti / // yāni teṣāṃ satvānāṃ paurvajanmikāni karmāṇi kṛtāny apāyasaṃvartanīyāni dṛṣṭa eva dharme paribhūtatayā pūrvajanmik āny aśubhān i karmāṇi kṣapayiṣya ṃ ti / buddhabodhiṃ ca prāpsyaṃti / Vaj 16b; folio 46rl-v4 (Cz 45.6-46.6; G 7a5-7b3; P 187.3-187.13) abhijānāmy ahaṃ subhūte atīte 'dhvani asaṃkhyeye kalpe asaṃkhyeyatare dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ caturaśītibuddhakoṭīnayutaśatasahasrāṇy abhūvan ye mayā ārādhitā ārādhayetvā na virādhitā / yac ca mayā subhūte buddhā bhagavaṃtaḥ ārāgitā ārāgayetvā na virāgitā yac ca carime kāle paścimi k āyaṃ paṃcā śa tyāṃ vartamānāyām imaṃ s ū trāṃtam u d gra hīṣ ya ṃti dhāra y i ṣya ṃ t i v āca yi ṣya ṃ t i pa ryavāpsyaṃti / asya subhūt e puṇyaska n dh a sy āṃ t i k ā d e ṣa pū r v a k aḥ puṇyaskandhaḥ śatatamī m api kalā ṃ nopaiti sāhasṛtamām api / śatasāha sṛ tamām a p i / k o ṭ īśatasāha sṛtamām api / saṃkhyām api kalām api gaṇanām api upamām api u paniśām api na kṣamate / Vaj 16c; folio 46v4-6 (Cz 46.6-11; G 7b3-4; P 187.13-14) sace t subhūte teṣāṃ kulaputrāṇāṃ kuladuhi t ṝ ṇāṃ vā puṇyaskandhaṃ bhāṣet / yāva ṃ taḥ te kula p utrā vā kuladuhitaro vā tasmin samaye pu ṇyaskandha ṃ pratigṛhṇaṃti / unm ā d a ṃ te satvāḥ prāpnuyuḥ cittavikṣepaṃ vā gacche yuḥ / [Here the manuscript breaks off.]