Abhisamayālaṅkāra (Asa) namo mañjuśriye kumārabhūtāya āryamaitreyanāthaviracitam abhisamayālaṅkāro nāma prajñāpāramitopadeśaśāstram sarvākārajñātādhikāraḥ prathamaḥ maṅgālācaraṇam yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān yā mārgajñatayā jagaddhitakṛtāṃ lokārthasampādikā / sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ // Asa_1.1 // grānthārambhaprayojanam sarvākārajñatāmārgaḥ śāsitrā yo 'tra deśitaḥ / dhīmanto vīkṣiṣiraṃstamanālīḍhaṃ parairiti // Asa_1.2 // smṛtau cādhāya sūtrārthaṃ dharmacaryāṃ daśātmikām / sukhena pratipatsīrannityārambhaprayojanam // Asa_1.3 // prajñāpāramitāyāḥ kāyikavyavasthāpanam prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā / sarvākārajñatā mārgajñatā sarvajñatā tataḥ // Asa_1.4 // sarvākārābhisambodho mūrdhaprāpto 'nupūrvikaḥ / ekakṣaṇābhisambodho dharmakāyaśca te 'ṣṭadhā // Asa_1.5 // cittotpādo 'vavādaśca nirvedhāṅgaṃ caturvidham / ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ // Asa_1.6 // ālambanaṃ samuddeśaḥ sannāhaprasthitikriye / sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ // Asa_1.7 // dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau / mahānuśaṃso dṛṅmārga ehikāmutrikairguṇaiḥ // Asa_1.8 // kāritramadhimuktiśca stutastobhitaśaṃsitāḥ / pariṇāme 'numode ca manaskārāvanuttamau // Asa_1.9 // nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ / vijñānāṃ bodhisattvānāmiti mārgajñatoditā // Asa_1.10 // prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ / anupāyena dūratvam upāyenāvidūratā // Asa_1.11 // vipakṣapratipakṣau ca prayogaḥ samatāsya ca / dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate // Asa_1.12 // ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ / mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ // Asa_1.13 // samatā bhavaśāntyośca kṣetraśuddhiranuttarā / sarvākārābhisambodha eṣa sopāyakauśalaḥ // Asa_1.14 // liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ / caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ // Asa_1.15 // pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani / ānantaryasamādhiśca saha vipratipattibhiḥ // Asa_1.16 // mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ / ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ // Asa_1.17 // svābhāvikaḥ sasāmbhogo nairmāṇiko 'parastathā / dharmakāyaḥ sakāritraścaturdhā samudīritaḥ // Asa_1.18 // sarvākārajñatā 1 - cittotpādaḥ cittotpādaḥ parārthāya samyaksambodhikāmatā / samāsavyāsataḥ sā ca yathāsūtraṃ sa cocyate // Asa_1.19 // bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ / vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ // Asa_1.20 // nṛpagañjamahāmārgayānaprasravaṇodakaiḥ / ānandoktinadīmevairdvāviṃśatividhaḥ sa ca // Asa_1.21 // 2 - avavādaḥ pratipattau ca satyeṣu buddharatnādiṣu triṣu / asaktāvapariśrānto pratipatsamparigrahe // Asa_1.22 // cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca / dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ // Asa_1.23 // mṛdutīkṣṇendriyau śraddhādṛṣṭiprāptau kulaṅkalau / ekavīcyantarotpadya kārākārākaniṣṭhagāḥ // Asa_1.24 // plutāstrayo bhavasyāgraparamo rūparāgahā / dṛṣṭadharmaśamaḥ kāyasākṣī khaḍgaśca viṃśatiḥ // Asa_1.25 // 3 - nirvedhāṅgam ālambanata ākārāddhetutvāt samparigrahāt / caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām // Asa_1.26 // śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ / mṛdumadhyādhimātrāṇāmūṣmādīnāṃ viśiṣṭatā // Asa_1.27 // ālambanamanityādi satyādhāraṃ tadākṛtiḥ / niṣedho 'bhiniveśāderheturyānatrayāptaye // Asa_1.28 // rūpādyāyavyayau viṣṭhāsthiti prajñaptyavācyate / rūpāvādavasthitisteṣāṃ tadbhāvenāsvabhāvatā // Asa_1.29 // tayormithaḥ svabhāvatvaṃ tadanityādyasaṃsthitiḥ / tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svābhāvyametayoḥ // Asa_1.30 // anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam / parīkṣaṇaṃ ca prajñāyāḥ sarvasyānupalambhataḥ // Asa_1.31 // rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā / tadajātiraniryāṇaṃ śuddhistadanimittatā // Asa_1.32 // tannimittānadhiṣṭhānānadhimuktirasaṃjñatā / samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ // Asa_1.33 // mithastrikasya svābhāvyaṃ samādheravikalpanā / iti nirvedhabhāgīyaṃ mṛdumadhyādhimātrataḥ // Asa_1.34 // dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ / moharāśyādibhedena pratyekaṃ navadhā tu saḥ // Asa_1.35 // dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ / svatantrātmādirūpeṇa skandhādyāśrayatastathā // Asa_1.36 // cittānavalīnatvādinaiḥsvābhāvyādideśakaḥ / tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ // Asa_1.37 // 4 - pratipatterādhāraḥ ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ / tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha // Asa_1.38 // śiṣyāsādhāraṇatvasya parārthānukramasya ca / jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate // Asa_1.39 // dharmadhātorasambhedād gotrabhedo na yujyate / ādheyadharmabhedāttu tadbhedaḥ parigīyate // Asa_1.40 // 5 - ālambanam ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ / laukikādhigamākhyāśca ye ca lokottarā matāḥ // Asa_1.41 // sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye / śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ // Asa_1.42 // 6 - samuddeśaḥ sarvasattvāgratācittaprahāṇādhigamatraye / tribhirmahattvairuddeśo vijñeyo 'yaṃ svayambhuvām // Asa_1.43 // 7 - sannāhapratipattiḥ dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā / sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā // Asa_1.44 // 8 - prasthānapratipattiḥ dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca / gatopalambhayoge ca trimaṇḍalaviśuddhiṣu // Asa_1.45 // uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye / prasthānapratipajjñeyā mahāyānādhirohiṇī // Asa_1.46 // 9 - sambhārapratipattiḥ dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ / yuganaddhaśca yo mārga upāye yacca kauśalam // Asa_1.47 // jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa / pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ // Asa_1.48 // 1. pramuditā bhūmiḥ labhyate prathamā bhūmirdaśadhā parikarmaṇā āśayo hitavastutvaṃ sattveṣu samacittatā // Asa_1.49 // tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā / sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā // Asa_1.50 // dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate / jñeyaṃ ca parikarmaiṣāṃ svabhāvānupalambhataḥ // Asa_1.51 // 2. vimalā bhūmiḥ śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā / gauravaṃ guruśuśrūṣā vīryaṃ dānādike 'ṣṭamam // Asa_1.52 // 3. prabhākarī bhūmiḥ atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam / buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā // Asa_1.53 // hrīrapatrāpyamityetat pañcadhā mananātmakam / 4. arciṣmatī bhūmiḥ vanāśālpecchatā tuṣṭirdhūtasaṃlekhasevanam // Asa_1.54 // śikṣāyā aparityāgaḥ kāmānāṃ vijugupsanam / nirvitsarvāstisantyāgo 'navalīnānapekṣate // Asa_1.55 // 5. sudurjayā bhūmiḥ saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham / ātmotkarṣaparāvajñe karmamārgān daśāśubhān // Asa_1.56 // mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam / vivarjayan samāpnoti daśaitān pañcamī bhuvam // Asa_1.57 // 6. abhimukhī bhūmiḥ dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt / śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ // Asa_1.58 // yācito 'navalīnaśca sarvatyāge 'pyadurmanāḥ / kṛśo 'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute // Asa_1.59 // 7. dūraṅgamā bhūmiḥ ātmasattvagraho jīvapudgalocchedaśāśvataḥ / nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca // Asa_1.60 // traidhātuke pratiṣṭhānaṃ saktirālīnacittatā / ratnatritayaśīleṣu taddṛṣṭayabhiniveśitā // Asa_1.61 // śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśatiḥ / kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam // Asa_1.62 // trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā / karuṇāmananā dharmasamataikanayajñatā // Asa_1.63 // anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā / kalpanāyāḥ samudghātaḥ saṃjñādṛkkleśavarjanam // Asa_1.64 // śamathasya ca nidhyaptiḥ kauśalaṃ ca vidarśane / cittasya dāntatā jñānaṃ sarvatrapratighāti ca // Asa_1.65 // sakterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam / sarvatra svātmabhāvasya darśanaṃ ceti viṃśatiḥ // Asa_1.66 // 8. acalā bhūmiḥ sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā / buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe // Asa_1.67 // akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ / saṃcintya ca bhavādānamidaṃ karmāṣṭadhoditam // Asa_1.68 // 9. sādhumato bhūmiḥ praṇidhānānyanantāni devādīnāṃ rūtajñatā / nadīva pratibhānānāṃ garbhāvakrāntiruttamā // Asa_1.69 // kulajātyośca gotraśca parivārasya janmanaḥ / naiṣkramyabodhivṛkṣāṇāṃ guṇapūre svasampadaḥ // Asa_1.70 // 10. dharmamedhā bhūmiḥ navabhūmīratikramya buddhabhūmau pratiṣṭhate / yena jñānena sā jñeyā daśamī bodhisattvabhūḥ // Asa_1.71 // [pratipakṣasambhāraḥ] pratipakṣo 'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ / grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye // Asa_1.72 // 20 - niryāṇapratipattiḥ uddeśe samatāyāṃ ca sattvārthe yatnavarjane / atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam // Asa_1.73 // sarvākārajñatāyāṃ ca niryāṇaṃ mārgagocaram / niryāṇapratipajjñeyā seyamaṣṭavidhātmikā // Asa_1.74 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre prathamādhikāraḥ / 2 Mārgajñatādhikāraḥ dvitīyaḥ 1 - dhyāmīkaraṇatādīni dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati / viṣayo niyato vyāptiḥ svabhāvastasya karma ca // Asa_2.1 // 2 - śrāvakamārgaḥ caturṇāmāryasatyānāmākārānupalambhataḥ / śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye // Asa_2.2 // rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ / ūsmāṇau 'nupalambhena teṣāṃ mūrdhagataṃ matam // Asa_2.3 // kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ / daśa bhūmīḥ samārabhya vistarāsthānadeśanāt // Asa_2.4 // agradharmagataṃ proktamāryaśrāvakartmani / tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt // Asa_2.5 // 3 - pratyekabuddhamārgaḥ paropadeśavaiyarthyaṃ svayambodhāt svayambhuvām / gambhīratā ca jñānasya khaḍgānāmabhidhīyate // Asa_2.6 // śuśrūṣā yasyā yasyārthe yatra yatra yathā yathā / sa so 'rthaḥ khyātyaśabdo 'pi tasya tasya tathā tathā // Asa_2.7 // grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ / ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ // Asa_2.8 // prajñapteravirodhena dharmatāsūcanākṛtiḥ / ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam // Asa_2.9 // adhyātmaśūnyatādyābhī rūpāderaparigrāhāt / kṣāntī rūpādyanutpādādyākārairagradharmatā // Asa_2.10 // 4 - bodhisattvamārgaḥ kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ / mārgajñatāyāṃ dṛṅmārgaḥ sānuśaṃso 'yamucyate // Asa_2.11 // ādhārādheyatābhāvāttathatābuddhayormithaḥ / paryāyeṇānanujñānaṃ mahattā sāpramāṇatā // Asa_2.12 // parimāṇāntatābhāvo rūpāderavadhāraṇam / tasyāṃ sthitasya buddhatve 'nudgrahātyāgatādayaḥ // Asa_2.13 // maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ / sarvasya vyavadānasya sarvādhivyādhiśātanam // Asa_2.14 // nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṣaṇādikam / aprāṇivadhamārabhya sarvākārajñatānaye // Asa_2.15 // svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam / dānādīnāṃ ca sambodhāviti mārgajñatākṣaṇāḥ // Asa_2.16 // 5 - bhāvanāmārgakāritram sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ / upakramāviṣahyatvaṃ bodhirādhārapūjyatā // Asa_2.17 // sāsravo bhāvanāmārgaḥ 6 - bhāvanāmārgādhimuktiḥ adhimuktistridhā jñeyā svārthā ca svaparārthikā / parārthikaivetyeṣā ca pratyekaṃ trividheṣyate // Asa_2.18 // mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ / sā punastribidhetyevaṃ saptaviṃśatidhā matā // Asa_2.19 // 7 - bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati / adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate // Asa_2.20 // 8 - pariṇāmanā viśeṣaḥ pariṇāmastu tasya kāritramuttamam / nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ // Asa_2.21 // vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ / sopāyaścānimittaśca buddhairabhyanumoditaḥ // Asa_2.22 // traidhātukāprapannaśca pariṇāmo 'parastridhā / mṛdurmadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ // Asa_2.23 // 9 - anumodanā upāyānupalambhābhyāṃ śubhamūlānumodanā / anumode manaskārabhāvaneha vidhīyate // Asa_2.24 // anāsravo bhāvanāmārgaḥ 10 - abhinirhāraḥ svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ / nopalambhena dharmāṇāmarpaṇā ca mahārthatā // Asa_2.25 // 11 - atyantaviśuddhiḥ buddhasevā ca dānādirupāye yacca kauśalam / hetavo 'trādhimokṣasya dharmavyasanahetavaḥ // Asa_2.26 // mārādhiṣṭhānagambhīradharmatānadhimuktate / skandhādyabhiniveśaśca pāpamitraparigrahaḥ // Asa_2.27 // phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ / abhinnācchinnatā yasmāditi śuddhirudīritā // Asa_2.28 // kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām / hānād viśuddhirātyantikī tu buddhasya sarvathā // Asa_2.29 // mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu / adhimātrādhimātrādermalasya pratipakṣataḥ // Asa_2.30 // tridhātupratipakṣatvaṃ samatā mānameyayoḥ / mārgasya ceṣyate tasya codyasya parihārataḥ // Asa_2.31 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāraḥ / 3 Sarvajñatādhikāraḥ tṛtīyaḥ 1 - prajñayā na bhave sthānam 2 - kṛpayā na śame sthitiḥ nāpare na pare tīre nāntarāle tayoḥ sthitā / adhvanāṃ samatājñānāt prajñāpāramitā matā // Asa_3.1 // 3 - anupāyena dūratvam 4 - upāyenāvidūratā anupāyena dūraṃ sā sanimittopalambhataḥ / upāyakauśalenāsyāḥ samyagāsannatoditā // Asa_3.2 // 5 - vipakṣaḥ rupādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca / dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā // Asa_3.3 // 6 - pratipakṣaḥ dānādiṣvanahaṃkāraḥ pareṣāṃ tanniyojanam / saṅgakoṭiniṣedho 'yaṃ sūkṣmaḥ saṅgo jinādiṣu // Asa_3.4 // tadgāmbhīrya prakṛtyaiva vivekād dharmapaddhateḥ / ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam // Asa_3.5 // dṛṣṭādipratiṣedhena tasyā durbodhatoditā / rūpādibhiravijñānāt tadacintyatvamiṣyate // Asa_3.6 // evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye / ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ // Asa_3.7 // 7 - prayogaḥ rupādau tadanityādau tadapūriprapūrayoḥ / tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ // Asa_3.8 // avikāro na karttā ca prayogo duṣkarastridhā / yathābhavya phalaprāpteravandhyo 'bhimataśca saḥ // Asa_3.9 // aparapratyayo yaśca saptadhā khyātivedakaḥ / 8 - samatā caturdhāmananā tasya rūpādau samatā matā // Asa_3.10 // 9 - darśanamārgaḥ dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ / duḥkhādisatye dṛṅmārga eṣa sarvajñatānaya // Asa_3.11 // rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam / anutpannāniruddhādi vyomābhaṃ lepavarjitam // Asa_3.12 // parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ / pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ // Asa_3.13 // nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ / apāyocchittyakalpatve phalasākṣātkriyāṃ prati // Asa_3.14 // asaṃsargo nimittaiśca vastuni vyañjane dvaye / jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ // Asa_3.15 // iti seyaṃ punaḥ seyaṃ seyaṃ khalu punastridhā / adhikāratrayasyaiṣā samāptiḥ paridīpitā // Asa_3.16 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre tṛtīyādhikāraḥ / 4 Sarvākārābhisambodhādhikāraḥ caturthaḥ 1 - ākārāḥ vastujñānaprakārāṇāmākārā iti lakṣaṇam / sarvajñatānāṃ traividhyāt trividhā eva te matāḥ // Asa_4.1 // asadākāramārabhya yāvanniścalatākṛtiḥ / catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ // Asa_4.2 // hetau mārge ca duḥkhe ca nirodhe ca yathākramam / aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ // Asa_4.3 // smṛtyupasthānamārabhya buddhatvākārapaścimāḥ / śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam // Asa_4.4 // saptatriṃśaccatustriṃśattriṃśannava ca te matāḥ / trisarvajñatvabhedena mārgasatyānurodhataḥ // Asa_4.5 // kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ / mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam // Asa_4.6 // buddhopāsanasampraśnadānaśīlādicaryayā / udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam // Asa_4.7 // 2 - prayogāḥ rūpādiṣvanavasthānāt teṣu yoganiṣedhataḥ / tattathatāgambhīratvāt teṣāṃ duravagāhataḥ // Asa_4.8 // tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ / vyākṛtāvavivartyatve niryāṇe sanirantare // Asa_4.9 // āsannabodhe kṣipraṃ ca parārthe 'vṛddhayahānitaḥ / dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane // Asa_4.10 // rūpādestannimittasya tadbhāvasyāvikalpakaḥ / phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ // Asa_4.11 // 3 - guṇāḥ mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ / 4 - doṣāḥ doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha // Asa_4.12 // 5 - lakṣaṇāni lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat / jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate // Asa_4.13 // tathāgatasya nirvṛttau loke cālujyanātmake / sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau // Asa_4.14 // akṣayākāratāyāṃ ca sarāgādau pravistṛte / mahadgate 'pramāṇe ca vijñāne cānidarśane // Asa_4.15 // adṛśyacittajñāne ca tadunmiñjādisaṃjñakam / punastathatākāreṇa teṣāṃ jñānamataḥ param // Asa_4.16 // tathatāyāṃ munerbodhatatparākhyānamityayam / sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ // Asa_4.17 // śūnyatve sānimitte ca praṇīdhānavivarjite / anutpādānirodhādau dharmatāyā akopane // Asa_4.18 // asaṃskāre 'vikalpe ca prabhedālakṣaṇatvayoḥ / mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate // Asa_4.19 // svadharmamupaniśritya vihāre tasya satkṛtau / gurutve mānanāyāṃ ca tatpūjākṛtakatvayoḥ // Asa_4.20 // sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam / lokasya śūnyatākāraśūcakajñāpakākṣagam // Asa_4.21 // acintyaśāntatādarśi lokasaṃjñanirodhi ca / jñānalakṣaṇamityuktaṃ sarvākārajñatānaye // Asa_4.22 // acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ / viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ // Asa_4.23 // acintyātulyate meyasaṃkhyayoḥ samatikramau / sarvāryasaṃgraho vijñavedyāsādhāraṇajñate // Asa_4.24 // kṣiprajñānyūnapūrṇatve pratipatsamudāgamau / ālambanaṃ ca sādhāraṃ sākalyaṃ samparigrahaḥ // Asa_4.25 // anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ / viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate // Asa_4.26 // hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām / parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam // Asa_4.27 // anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam / paścimaṃ gatikāritramidaṃ kāritralakṣaṇam // Asa_4.28 // kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ / viveko duṣkaraikāntāvuddeśo 'nupalambhakaḥ // Asa_4.29 // niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ / vipratyayo 'vighātī ca so 'padāgatyajātikaḥ // Asa_4.30 // tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ / lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam // Asa_4.31 // 6 - mokṣabhāgīyam animittapradānādisamudāgamakauśalam / sarvākārāvabodhe 'smin mokṣabhāgīyamiṣyate // Asa_4.32 // buddhādyālambanā śraddhā vīryaṃ dānādigocaram / smṛtirāśayasampattiḥ samādhiravikalpanā // Asa_4.33 // dharmeṣu sarvairākārairjñānaṃ prajñeti pañcadhā / tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā // Asa_4.34 // 7 - virvedhabhāgīyam ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate / samacittādirākārasteṣveva daśadhoditaḥ // Asa_4.35 // svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca / tayorniyojanānyeṣāṃ varṇavādānukūlate // Asa_4.36 // mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā / tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ // Asa_4.37 // 8 - avaivartiko gaṇaḥ nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ / ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ // Asa_4.38 // rūpādibhyo nivṛttyādyairliṅgairviśatidheritaiḥ / nirvedhāṅgaśitasyedamakvairtikalakṣaṇam // Asa_4.39 // rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayo / ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam // Asa_4.40 // parādhāraṃ ca dānādi gambhīre 'rthe 'pyakāṃkṣaṇam / maitraṃ kāyādyasaṃvāsaḥ paṃcadhāvaraṇena ca // Asa_4.41 // sarvānuśayahānaṃ ca smṛtisamprajñatā śuci / cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ // Asa_4.42 // cittākauṭilyamādānaṃ dhūtasyāmatsarāditā / dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā // Asa_4.43 // parairaneyatā mārasyānyamārgopadeśinaḥ / māra ityeva bodhaśca caryā buddhānumoditā // Asa_4.44 // ūṣmamūrdhasu sakṣāntiṣvagradharmeṣvavasthitaḥ / liṅgairamībhirviśatyā sambodherna nivartatte // Asa_4.45 // kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe / bodhisattvasya vijñeyamavaivartikalakṣaṇam // Asa_4.46 // rūpādisaṃjñāvyāvṛttirdāḍharyaṃ cittasya hīnayoḥ / yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ // Asa_4.47 // kāyacetolaghutvaṃ ca kāmasevābhyupāyikī / sadaiva brahmacāritvamājīvasya viśuddhatā // Asa_4.48 // skandhādāvantarāyeṣu sambhāre sendriyādike / samare matsarādau ca neti yogānuyogayoḥ // Asa_4.49 // vihārapratiṣedhaśca dharmasyāṇoralabdhatā / niścitattvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ // Asa_4.50 // dharmārthaḥ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ / avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ // Asa_4.51 // gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam / samāropāpavādāntamuktatā sā gabhīratā // Asa_4.52 // cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ / nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca // Asa_4.53 // prābandhikatvādiṣṭo 'sau navadhā ca prakārataḥ / mṛdumadhyādhimātrāṇāṃ punarmṛddhādibhedataḥ // Asa_4.54 // asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ / kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ // Asa_4.55 // hānivṛddhī na yujyete nirālāpasya vastunaḥ / bhāvanākhyena kiṃ hīnaṃ vartmanā kimupadāgatam // Asa_4.56 // yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ / tathatālakṣaṇā bodhiḥ so 'pi tallakṣaṇo mataḥ // Asa_4.57 // pūrveṇa bodhirno yuktā manasā paścimena vā / dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā // Asa_4.58 // utpāde ca nirodhe ca tathatāyāṃ gabhīratā / jñeye jñāne ca caryāyāmadvayopāyakauśale // Asa_4.59 // 9 - bhavaśāntyoḥ samatā svapnopamatvād dharmāṇāṃ bhavaśāntyorakalpanā / karmābhāvādicodyānāṃ parihārā yathoditāḥ // Asa_4.60 // 10 - anuttarā kṣetraśuddhiḥ sattvalokasya yāśuddhistasyāḥ śuddhyupahārataḥ / tathā bhājanalokasya buddhakṣetrasya śuddhatā // Asa_4.61 // 11 - upāyakauśalam viṣayo 'sya prayogasya śātravāṇāmatikramaḥ / apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ // Asa_4.62 // asakto 'nupalambhaśca nimittapranidhikṣataḥ / talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam // Asa_4.63 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāraḥ // Mūrdhābhisamayādhikāraḥ pañcamaḥ 1 - liṅgama(ūṣmā murdhaprayogaḥ) svapnāntare 'pi svapnābhasarvadharmekṣaṇādikam / mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam // Asa_5.1 // 2 - vivṛddhiḥ(mūrdhā mūrdhaprayogaḥ) jambudvipajaneyattābuddhapūjāśubhādikām / upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā // Asa_5.2 // 3 - nirudhiḥ(kṣāntiḥ mūrdhaprayogaḥ) trisarvajñatvadharmāṇāṃ paripuriranuttarā / aparityaktasattvārthā nirūḍhirabhidhīyate // Asa_5.3 // 4 - cittasaṃsthitiḥ(agradharmākhyaḥ mūrdhaprayogaḥ) caturdvīpakasāhasradvitrisāhasrakopamaḥ / kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ // Asa_5.4 // 5 - darśanamārgaḥ(mūrdhaprayogaḥ) pravṛttau ca nivṛttau ca pratyekaṃ tau navātmakau / grāhyau vikalpau vijñeyāvayathāviṣayātmakau // Asa_5.5 // dravyaprajñaptisatsattvavikalpau grāhakau matau / pṛthagjanāryabhedena pratyekaṃ tau navātmakau // Asa_5.6 // grāhyau cenna tathā sto 'rthau kasya tau grāhakau matau / iti grāhakabhāvena śūnyatālakṣaṇaṃ tayoḥ // Asa_5.7 // eṣa svabhāve gotre ca pratipatsamudāgame / jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ // Asa_5.8 // svasminnadhigame kartṛtatkāritrakriyāphale / pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ // Asa_5.9 // bhavaśāntiprapātitvānnyūnatve 'dhigamasya ca / parigrahasyābhāve ca vaikalye pratipadgate // Asa_5.10 // parapratyagāmitve samuddeśanivartane / prādeśikatve nānātve sthānaprasthānamohayoḥ // Asa_5.11 // pṛṣṭhato gamane ceti vikalpo 'yaṃ navātmakaḥ / nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ // Asa_5.12 // grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe / manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca // Asa_5.13 // sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ / saktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau // Asa_5.14 // yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe / sanirodhe samutpāde vastuyogaviyogayoḥ // Asa_5.15 // sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ / pratyarthikopalambhe ca vikalpo grāhako 'paraḥ // Asa_5.16 // bodhau sandarśanānyeṣāṃ taddhetośca parīndanā / tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ // Asa_5.17 // kṣayānutpādayorjñāne malānāṃ bodhirucyate / kṣayābhāvādanutpādātte hi jñeye yathākramam // Asa_5.18 // prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā / vikalpajātaṃ ki kṣīṇaṃ kiṃ vānatpattimāgatam // Asa_5.19 // sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ / kathyate yatparaiḥ śāsturatra vismīyate mayā // Asa_5.20 // nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiṃcana / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Asa_5.21 // ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ / sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto 'tra dṛkpathaḥ // Asa_5.22 // sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam / anulomaṃ vilomaṃ ca pratītyotpādamīkṣate // Asa_5.23 // 6 - bhāvanāmārgaḥ(mūrdhaprayogaḥ) kāmāptamabadhīkṛtya vijñānamasamāhitam / sanirodhāḥ samapattīrgattvāgamya nava dvidhā // Asa_5.24 // ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt / avaskandasamāpattiranirodhamatulyatā // Asa_5.25 // saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe / traikālike guṇābhāve śreyasastrividhe pathi // Asa_5.26 // eko grāhyavikalpo 'yaṃ prayogākāragocaraḥ / dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ // Asa_5.27 // anutpādastu cittasya bodhimaṇḍāmanaskriyā / hīnayānamanaskārau sambodheramanaskṛtiḥ // Asa_5.28 // bhāvane 'bhāvane caiva tadviparyaya eva ca / ayathārthaśca vijñeyo vikalpo bhāvanāpathe // Asa_5.29 // grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ / dharmapratyaśūnyatvasaktipravicayātmakaḥ // Asa_5.30 // kṛte ca vastuno yānatritaye ca sa kīrttitaḥ / dakṣiṇāyā aśuddhau vā caryāyāśca vikopane // Asa_5.31 // sattvaprajñaptitaddhetuviṣayo navadhāparaḥ / bhāvanāmārgasambaddho vipakṣastad vighātataḥ // Asa_5.32 // sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhāvṛttau / śāntimārgatathatādisamprayogaviyogayoḥ // Asa_5.33 // asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi / dvayābhāve ca saṃmohe vikalpaḥ paścimo mataḥ // Asa_5.34 // āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva / sarvākārajagatsaukhyasādhanā guṇasampadaḥ // Asa_5.35 // sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam / bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ // Asa_5.36 // 7 - ānantaryasamādhiḥ(mūrdhaprayogaḥ) trisāhasrajanaṃ śiṣyakhaḍgādhigamasampadi / bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ // Asa_5.37 // kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ / ānantaryasamādhiḥ sa sarvākārajñatā ca tat // Asa_5.38 // ālambanamabhāvo 'sya smṛtiścādhipatirmataḥ / ākāraḥ śāntatā cātra jalpājalpipravādinām // Asa_5.39 // ālambanopapattau ca tatsvabhāvāvadhāraṇe / sarvākarajñatājñāne paramārthe sasaṃvṛttau // Asa_5.40 // prayoge triṣu ratneṣu sopāye samaye muneḥ / viparyāse samārge ca pratipakṣavipakṣayoḥ // Asa_5.41 // lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ / sarvākārajñatādhārā ṣoḍhā daśa ca vādinām // Asa_5.42 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre paṃcamādhikāraḥ / Ānupūrvikādhikāraḥ ṣaṣṭhaḥ dānena prajñayā yāvad buddhādau smṛtibhiśca sā / dharmābhāvasvabhāvenetyanupūrvakriyā matā // Asa_6.1 // ityabhisamāyālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāraḥ / Ekakṣaṇābhisambodhādhikāraḥ saptamaḥ 1 - avipākalalakṣaṇaḥ anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt / ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ // Asa_7.1 // araghaṭṭaṃ yathaikāpi padikā puruṣeritā / sakṛt sarvaṃ cālayati jñānamekakṣaṇe tathā // Asa_7.2 // 2 - vipākalakṣaṇaḥ vipākadharmatāvasthā sarvaśuklamayī yadā / prajñāpāramitā jātā jñānamekakṣaṇe tadā // Asa_7.3 // 3 - alakṣaṇalakṣaṇaḥ svapnopameṣu dharmeṣu sthitvā dānādicaryayā / alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati // Asa_7.4 // 4 - advayalakṣaṇaḥ svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate / dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikena paśyati // Asa_7.5 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāraḥ / Dharmakāyādhikāraḥ aṣṭamaḥ 1 - svabhāvakāyaḥ sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ / svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ // Asa_8.1 // 2 - jñānadharmakāyaḥ bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ / navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam // Asa_8.2 // abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ / araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ // Asa_8.3 // sarvākārāścatastro 'tha śuddhayo vaśitā daśa / balāni daśa catvāri vaiśāradyānyarakṣaṇam // Asa_8.4 // trividhaṃ smutyupasthānaṃ tridhāsaṃmoṣadharmatā / vāsanāyāḥ samudghāto mahatī karuṇā jane // Asa_8.5 // āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ / sarvākārajñatā ceti dharmakāyo 'bhidhīyate // Asa_8.6 // śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā / tatkleśastrotaucchittyai grāmādiṣu jināraṇā // Asa_8.7 // anābhogamanāsaṅgamavyāghātaṃ sadā sthitam / sarvapraśnāpanud bauddhaṃ praṇidhijñānamiṣyate // Asa_8.8 // paripākaṃ gate hetau yasya yasya yadā yadā / hitaṃ bhavati karttavyaṃ prathate tasya tasya saḥ // Asa_8.9 // varṣatyapi hi parjanye naiva bījaṃ prarohati / samutpāde 'pi buddhānāṃ nābhavyo bhadramaśnute // Asa_8.10 // iti kāritravaipulyād buddho vyāpī nirucyate / akṣayatvācca tasyaiva nitya ityapi kathyate // Asa_8.11 // 3 - sambhogakāyaḥ dvātriṃśallakṣaṇāśītivyañjanātmā munerayam / sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ // Asa_8.12 // cakrāṅkahastaḥ kramakūrmapādo jālāvanaddhāṅgulipāṇipādaḥ / karau sapādau taruṇau mṛdū ca samutsadai saptabhirāśrayo 'sya // Asa_8.13 // dīrghāṅgulirvyāyatapārṣṇigātraṃ prājyaṃ tvṛjūcchaṅkhapadordhvaromā / eṇeyajaṅghaśca paṭūrubāhuḥ kośāvanaddhottamabastiguhyaḥ // Asa_8.14 // suvarṇavarṇaḥ pratanūcchaviśca pradakṣiṇaikaikasujātaromā / ūrṇāṅkitāsyo haripūrvakāyaḥ skandhau vṛtāvasya citāntarāṃsaḥ // Asa_8.15 // hīno rasaḥ khyāti rasottamo 'sya nyagrodhavanmaṇḍalatulyamūrtiḥ / uṣṇīṣamūrdhā pṛthucārujivho brahmasvaraḥ siṃhahanuḥ suśuklāḥ // Asa_8.16 // tulyāḥ pramāṇe 'viralāśca dantā anyūnasaṃkhyā daśikāścatasraḥ / nīlekṣaṇo govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni // Asa_8.17 // yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ / tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ // Asa_8.18 // gurūṇāmanuyānādirdṛḍhatā saṃvaraṃ prati / saṃgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ // Asa_8.19 // vadhyamokṣasamādānaṃ vivṛddhiḥ kuśalasya ca / ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ // Asa_8.20 // tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ / vṛttāścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ // Asa_8.21 // gūḍhau gulphau samau pādau siṃhebhadvijagopateḥ / vikrāntaṃ dakṣiṇaṃ cārugamanamṛjuvṛttatā // Asa_8.22 // muṣṭānupūrvate medhyamṛdutve śuddhagātratā / pūrvavyañjanatā cārupṛthumaṇḍalagātratā // Asa_8.23 // samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā / adīnotsadagātratve susaṃhatanagātratā // Asa_8.24 // suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā / vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā // Asa_8.25 // dakṣiṇāvartatā nābheḥ samantād darśanīyatā / samācāraḥ śuciḥ kālatilakāpagatā tanuḥ // Asa_8.26 // karau tulamṛdū snigdhagambhīrāyatalekhatā / nātyāyataṃ vaco bimbapratibimbaupamauṣṭhatā // Asa_8.27 // mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā / cārūmañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ // Asa_8.28 // anupūrvī gatāstuṅgā nāsikā paramaṃ śuciḥ / viśāle nayane pakṣmacitaṃ padmadalākṣitā // Asa_8.29 // āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau / pīnāyatau samau karṇāvupaghātavivarjitau // Asa_8.30 // lalāṭamaparimlānaṃ pṛthupūrṇottamāṅgatā / bhrabharābhāścitāḥ ślakṣṇā asaṃlulitamurtayaḥ // Asa_8.31 // keśā aparuṣāḥ pusāṃ saurabhyādapahāriṇaḥ / śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam // Asa_8.32 // 4 - nairmāṇikakāyaḥ karoti yena citrāṇi hitāni jagataḥ samam / ābhavāt so 'nupacchinnaḥ kāyo nairmāṇiko muneḥ // Asa_8.33 // buddhakāritrāṇi tathā karmāpyanucchinnamasyāsaṃsāramiṣyate / gatīnāṃ śamanaṃ karma saṃgrahe ca caturvidhe // Asa_8.34 // niveśanaṃ sasaṃkleśe vyavadānāvabodhane / sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca // Asa_8.35 // buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye / saṃkete 'nupalambhe ca paripāke ca dehinām // Asa_8.36 // bodhisattvasya mārge 'bhiniveśasya nivāraṇe / bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati // Asa_8.37 // aprameye ca sattvārthe buddhasevādike guṇe / bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane // Asa_8.38 // viparyāsaprahāṇe ca tadavastukatānaye / vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati // Asa_8.39 // vyatibhedāparijñāne nirvāṇe ca niveśanam / dharmakāyasya karmedaṃ saptaviṃśatidhā matam // Asa_8.40 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre aṣṭamādhikāraḥ /