śrīmaitrāyaṇīyamānavagṛhyasūtrabhāṣyam / prathamaḥ puruṣaḥ / prathamaḥ khaṇḍaḥ atha mānavagṛhyasūtraprārambhaḥ / oṃ upanayanaprabhṛti vratacārī syāt // ManGS_1,1.1 // mārgavāsāḥ saṃhatakeśo bhākṣācāryavṛttiḥ saśalkadaṇḍaḥ sapta / muñjāṃ mekhalāṃ dhārayedācāryasyāpratikūlaḥ sarvakārī // ManGS_1,1.2 // yadenamupeyāt tadasmai dadyād bahūnāṃ yena saṃyuktaḥ // ManGS_1,1.3 // nāsya śayyāmāviśet // ManGS_1,1.4 // na savasrayet // ManGS_1,1.5 // na rathamārohet // ManGS_1,1.6 // nānṛtaṃ vadet // ManGS_1,1.7 // na muṣitāṃstriyaṃ prekṣeta // ManGS_1,1.8 // na vihārārtho jalpet // ManGS_1,1.9 // na rucyarthaṃ kiṃcana dhārayīta // ManGS_1,1.10 // sarvāṇi sāṃ sparśikāni strībhyo varjjayet // ManGS_1,1.11 // na madhumāṃse prāśnīyāt kṣāralavaṇe ca // ManGS_1,1.12 // na snāyādudakaṃ vā bhyāveyāt // ManGS_1,1.13 // yadi snāyāddaṇḍa ivāpsu plaveta // ManGS_1,1.14 // prāgastamayānniṣkramya samidhāvahārerddhariṇyau brahmavarcasakāma iti śrutiḥ // ManGS_1,1.15 // imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīryaidhosyedhiṣīmahīti samidhamādadhāti, samidasi samedhiṣīmahīti dvitīyām // ManGS_1,1.16 // apo adyānvacāriṣamityupatiṣṭhate // ManGS_1,1. 17 // yadagre tapasā tapo brahmacaryamupeyamasi / priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasa iti mukhaṃ vimṛṣṭe // ManGS_1,1.18 // bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati // ManGS_1,1.19 // bhadraṃ paśyemākṣābhir yajatrā iti cakṣuṣī // ManGS_1,1.20 // sthirai raṅgai stuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyu rityaṅgāni // ManGS_1,1.21 // iha dhṛtiriha svadhṛtiriti hṛdayadeśamārabhya japati // ManGS_1,1.22 // rucaṃ no dhehīti pṛthivīmārabhate // ManGS_1,1.23 // tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣamagastyasya tryāyuṣam / yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣamiti bhasmānāṅgāni saṃspṛśyāpohiṣṭhīyābhirmārjāyate // ManGS_1,1.24 // iti prathamaḥ khaṇḍaḥ //1// dvitīyaḥ khaṇḍaḥ / oṃ atha saṃdhyāmupāste // ManGS_1,2.1 // prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe niṣedyopaspṛśyāpāmañjaliṃpūrayitvā pradakṣiṇamāvṛtya āyāhiviraje devyakṣare brahmasaṃmite / gāyatrīṃ chandasāṃ mātaridaṃ brahma juṣasva me ' ityāvāhayati // ManGS_1,2.2 // ādyojo 'sīti japitvā kaste yunaktīti yojayitvoṃ bhūrbhuvaḥ svastatsaviturityaṣṭau kṛtvaḥ prayuṅkta ityāmnātāḥ kāmā ādevo yātīti triṣṭubhaṃ rājavanyasya yuñjata iti jagatiṃ vaiśamya // ManGS_1,2.3 // udutyaṃ jātavedasamiti dve nigadya kaste vimuñjatīti vimucyodakāñjalimutsṛjati // ManGS_1,2.4 // evaṃ prātastiṣṭhan // ManGS_1,2.5 // etena dharmeṇa dvādaśacaturviṃśatiṃ ṣaṭtriśatamaṣṭācatvāriṃ śataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā drahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yatkiṃcinmanasecchatīti // ManGS_1,2.6 // etena dharmeṇa sādhvadhīte // ManGS_1,2.7 // chandasyarthānbudhvā snīsyan gāṃ kārayet // ManGS_1,2.8 // ācāryamarhayocchrotriyaḥ // ManGS_1,2.9 // anyo vedapāṭhī na tasya snānam // ManGS_1,2.10 // āpo hiṣṭheti tisṛbhirhiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte // ManGS_1,2.11 // vasvasi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti // ManGS_1,2.12 // yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ / evaṃ me prāṇa mā riṣa ityāṅkte // ManGS_1,2.13 // hiraṇyamāvadhnīte // ManGS_1,2.1 // chatraṃ dhārayate daṇḍaṃ mālāṃ gandham // ManGS_1,2.15 // pratiṣṭhe sthodaivate dyāvāpṛthivī mā mā saṃtāptamityupānahau // ManGS_1,2.16 // dvivastro 'ta urdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyamiti śrutiḥ // ManGS_1,2.17 // āmantryagurūn gurubandhūṃśca svān gṛhānvrajet // ManGS_1,2.18 // pratiṣiddhamaparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥ sunāsinyā saha śayyā gurorduruktavacanamasthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam // ManGS_1,2.19 // paurṇamāsyāmamāvāsyāyāṃ vāgneyena paśunā yajeta // ManGS_1,2.20 // tasya pavirbhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyātkṣāralavaṇe ca // ManGS_1,2.21 // iti dvitīyaḥ khaṇḍaḥ // tṛtīyaḥ khaṇḍaḥ / yamevaṃ vidvāṃsamabhyudiyādvābhyasta miyādvā pratibudhya japet punarmā maitvindriyaṃ punarāyuḥ punarbhagaḥ punardraviṇā maitu māṃ punarvāhyaṇa maitu mām athoyatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantā mihai-vetyabhyuditaḥ // ManGS_1,3.1 // punarmātmā punarāyuraitu punaḥ prāṇaḥ punarākūtiraitu vaiśvānaro vāvṛdhāno vareṇāntastiṣṭhato me mano amṛtasya ketuḥ ityabhyasta mitaḥ // ManGS_1,3.2 // ubhāveva vābhyudito japedubhāveva vābhyastamitaḥ // ManGS_1,3.3 // yadyācaraṇīyānvācaredanākrośedabhojyasyavānna maśnīyādakṣi vāspandetkarṇo vākrośedagniṃ vā citimārohetsmaśānaṃ vā gacchedyupaṃ vospṛśedretaso vā skandedetābhyāmeva mantrābhyāmāhutirjuhuyādapi vājyalipte samidhe vādadhyādapi vā mantrāveva japet // ManGS_1,3.4 // evamadharmamācaryāsthūlam // ManGS_1,3.5 // sthūle veṣaṇayā viharedavastro lomatvagācchādo 'gnimārohetsaṃgrāme vā dhātayedapi vāgnimindhānaṃ tapasā'tmānamupayojayīta // ManGS_1,3.6 // iti tṛtīyaḥ khaṇḍaḥ caturthaḥ khaṇḍaḥ varṣāsu śravaṇena svādhyāyānupākurute // ManGS_1,4.1 // sa juheti- apvānāmāsi tasyāstejoṣṭraṃ gamayem / ahamiddhi pituḥ parimedhāmṛtasya jagrabha sūrya ivājani svāhā / sarasvatīnāmāsi sarasvannāmāsi / yuktirnāmāsi yojo nāmāsi / matirnāmāsi mane nāmāsi // tasyāstejoṣṭrīṃ gameyam / tasya tejoṣṭraṃ gamayemiti sarvatrānuṣajati // ManGS_1,4.2 // yuje svāhā prayuje svāhodyujesvāhetyetairattevāsināṃ yogamicchanniti // ManGS_1,4.3 // prāk sviṣṭakṛtotha japati / ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatvavatu mā bhavatu vaktāram / vāṅ me manasi pratiṣṭhinā, mano me vaici pratiṣṭhitamāvirāyurmayi dhehi vedasya vāṇīḥ stha / oṃ bhūrbhuvaḥ svastatsavituriti // ManGS_1,4.4 // darbhapāṇistriḥ sāvitrī madhīte / triṃścādito 'nuvākān / ko vā yunaktīti ca / upākurmahe 'dhyāyānupatiṣṭhantu chandāsīti ca // ManGS_1,4.5 // tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutirākālikaṃ devatumulaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ / ācāreṇānye // ManGS_1,4.6 // arddhapañcamānmāsānadhītyotsṛjati pañcārddhaṣaṣṭhānvā // ManGS_1,4.7 // atha japati ṛta mavādiṣaṃ tanmāvīt ttadvaktāramāvīdāvīnmāmāvīdvaktāram / vādh me manasi pratiṣṭhitā mano me vāci pratiṣṭhitaṃ māvirāyur mayi dhehi / vedasya vāṇīḥ stha / oṃ bhūrbhuvaḥ svastatsavituriti // ManGS_1,4.8 // darbhapāṇistriḥ sāvitrīmadhīte / trīṃścādito 'muvākān ko vo vimuñcatīti vimucyotsṛjāmahedhyāyānpratīśvasantu chandāsīti ca // ManGS_1,4.9 // pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvamabhreṣu // ManGS_1,4.10 // ākāliko vidyutsnanayitnuvarṣeṣu // ManGS_1,4.11 // gonāmeṣu mantrabrāhmaṇakalpayitṛmedhamahāvratāṣṭāpadīṃ vaiṣuvatāni divādhīyīta vaiṣuvattamārdrapāṇiḥ // ManGS_1,4.12 // rudānna naktaṃ na bhuktā na grāme // ManGS_1,4.13 // śukriyasya pravargyakalpe niyamo vyākhyātastrayoviṃśaṃ tu saṃmīlya // ManGS_1,4.14 // gavāṃ tu na sakāśe gonāmāni gārbhiṇīnāmasakāśe 'ṣṭāpadīṃreto mūtramiti ca // ManGS_1,4.15 // śunīśīryasya ca saurye cakṣuṣkāmasya cakṣurno dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti ca ādityasairyayāmyāni ṣaḍṛcāni divādhīyīta // ManGS_1,4.16 // upākṛtyotsṛjya ca tryahaṃ pañcarātrameke // ManGS_1,4.17 // vedārambhaṇe samāptau cākālam // ManGS_1,4.18 // iti caturthaḥ khaṇḍaḥ / pañcamaḥ khaṇḍaḥ athāto 'ntarakalpaṃ vyākhyāsyāmaḥ // ManGS_1,5.1 // darbhamayaṃ vāsaḥ paridhāyacamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃbhūrbhuvaḥ svastatsavituriti // ManGS_1,5.2 // darbhapāṇistriḥ sāvitrīmadhīte trīṃ śvādito 'nuvākān // ManGS_1,5.3 // āpo devīrhaviṣmatīrimā nigrābhyo stha mahitrīṇāmavo 'stu agnerarāyurasi devī rāpo apāṃ napāddevīrāpo madhumatīragnaye svāhā rātrīṃ rātrīmityaṣṭau // ManGS_1,5.4 // yā oṣadhayaḥ samānyāyanti punantu mā pitaro 'gnermanve saśevṛdhamadhidhāḥ kayā naścitra ābhuvadūtīti tisraḥ // ManGS_1,5.5 // tacchaṃyorā vṛṇīmaha iti mārjayitvā vāsāṃsyutsṛjāyācāryānpitṛdharmeṇa tarpayanti // ManGS_1,5.6 // śrāddhakalpena śeṣo vyākhyātaḥ // ManGS_1,5.7 // iti pañcamaḥ khaṇḍaḥ / ṣaṣṭhaḥ khaṇḍaḥ / athātogniṃ pravartayanti // ManGS_1,6.1 // uttarato grāmasya purastādvā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne saptacchandāṃsi pratiṣṭhāpya viṣṭharā darbhamuṣṭhīnvā dakṣiṇāgnisthāne praugākṛtiṃ kauśitaṃ khātvā paścādutkaramapāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ityaṣṭau dutvā / ñakūtamagniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netu riti saptamīm // ManGS_1,6.2 // yajñiyānāṃ samidhāṃ trīṃ strīn samitpūlānupakalpya prāksviṣṭakṛtastiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyādītastribhi ranuvākairekaikena svāhākārāntābhirādadhati // ManGS_1,6.3 // āpodiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brābmaṇānsvasti vācayanti dhānābhir brāhmaṇānsvasti vācayanti // ManGS_1,6.4 // iti mānave ṣaṣṭhaḥ khaṇḍaḥ //6// saptamaḥ khaṇḍaḥ athopaniṣadarhāḥ / brahmacārī sucariti medhāvī karmakṛddhanadaḥ priyo vidhāṃ vā vidyāyānveṣyan // ManGS_1,7.1 // tāni tīrthāni brahmaṇaḥ // ManGS_1,7.2 // bhāryāṃ vindate // ManGS_1,7.3 // kṛttikā svāti pūrvairiti varayet // ManGS_1,7.4 // rohiṇīmṛgaśiraḥ śravaṇāśraviṣṭhottarāṇītyupayame tathodvāhe yadvā puṇyoktam // ManGS_1,7.5 // pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti // ManGS_1,7.6 // ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante // ManGS_1,7.7 // bandhumatīṃ kanyāmaspṛṣṭamaithunā samānavarṇāsamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām // ManGS_1,7.8 // vijñānamasyāḥ kuryādaṣṭau loṣṭhānāharesītā- loṣṭhaṃ vediloṣṭhaṃ dūrvāloṣṭhaṃ gomayaloṣṭhaṃ phalavato vṛkṣasyadhastālloṣṭhaṃ śmaśānaloṣṭha madhvaloṣṭhabhirīṇaloṣṭhamiti // ManGS_1,7.9 // devāgāre sthāpayitvātha kanyāṃ grāhayet yadi smaśānaloṣṭhaṃ gṛhṇīyādadhvaloṣṭhabhiriṇaloṣṭhaṃ vā no payamet // ManGS_1,7.10 // saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā // ManGS_1,7.11 // śatamiti rathaṃ dadyāt gomithunaṃ vā // ManGS_1,7.12 // iti saptamaḥ khaṇḍaḥ / aṣṭamaḥ khaṇḍa paścādagneścatvāryāsanānyupakalpayīta // ManGS_1,8.1 // teṣūpaviśanti purastatpratyaṅmukho dātā paścātprāṅmukhaḥ pratigrahītā dāturuttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ // ManGS_1,8.2 // teṣāṃ madhye prāk tūlāndarbhānastīryā kāṃsyamakṣatodakena pūrayitvā avidhavāsmai prayacchati // ManGS_1,8.3 // tatra hiraṇyam // ManGS_1,8.4 // aṣṭau maṅgalyānyāvedayati // ManGS_1,8.5 // maṅgalyānyuktā dadāmi pratigṛhṇāmīti trirbrahmadeyā pitā bhrātā vā dadyat // ManGS_1,8.6 // sahiraṇyānañjalīnāvapati dhanāya tvetidātā putrebhyastveti pratigrahītā tasmai pratyāvapati // ManGS_1,8.7 // caturvyatihṛtya dadāti // ManGS_1,8.8 // sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitatta itiyantam // ManGS_1,8.9 // samānā vā ākūtānīti saha japantyāntādanuvākasya // ManGS_1,8.10 // khe rathasya khe nasaḥ yugasya śatakrato apālamindrastriḥ pūrtyavakṛṇotsūryatvaca miti tenodakāṃsyena kanyāmabhiṣiñcet // ManGS_1,8.11 // iti aṣṭamaḥ khaṇḍaḥ //8// navamaḥ khaṇḍaḥ ṣaḍadhyārhā bhavantyṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti // ManGS_1,9.1 // aprākaraṇikānvā parisaṃvatsarādarhayanti // ManGS_1,9.2 // prākaraṇikāḥ kartāraḥ sadasyāśca vṛtāḥ // ManGS_1,9.3 // na jīvatpitṛkor'dhyaṃ pratigṛhṇīyāditiśrutirathavā pratigṛhṇīyāt // ManGS_1,9.4 // athainamarhayanti // ManGS_1,9. 5 // kāṃsye camase vā dadhi madhu cānīya varṣīyasā pidhāyācamanīyaprathamaiḥ pratipadyante // ManGS_1,9.6 // virājo dohosi virājo dohosi virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatāmityekaika māhrimāṇaṃ pratīkṣate // ManGS_1,9.7 // sāvitreṇa viṣṭaraṃ pratigṛhya ahaṃ varṣma sadṛśānāmudyatāmiva sūryaḥ idaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīti japati // ManGS_1,9.8 // rāṣṭrabhṛdasītyācārya āsandīmanumantrayate // ManGS_1,9.9 // mā tvā doṣa ityadhastātpādayorviṣṭaramupakarṣati // ManGS_1,9.10 // viṣṭara āsīnāyai kaikaṃ triḥ prāha // ManGS_1,9.11 // naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam // ManGS_1,9.12 // pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyavasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati // ManGS_1,9.13 // madhuvātā ṛtāyata iti tisṛbhiraṅgulyā pradakṣiṇaṃ pratyṛcaṃ trirāyauti // ManGS_1,9.14 // amṛtopastaraṇamasītyupastarati // ManGS_1,9.15 // satyaṃ yaśaḥ śrīrmayi śrīḥśrayatāmiti madhuparkaṃ triḥ prāśnāti // ManGS_1,9.16 // amṛtāpidhānamasītyācāmati // ManGS_1,9.17 // suhṛde 'vaśiṣṭaṃ prayacchati // ManGS_1,9.18 // asi pāṇirgāṃ prāha // ManGS_1,9.19 // hato me pāpmānaṃ me hata oṃkuruta iti preṣyati // ManGS_1,9.20 // caturo brāhmaṇānnānāgotrān bhojayate // ManGS_1,9.21 // paśvaṅgaṃ pāyasaṃ vā kārayennāmāṃso madhuparka iti śrutiḥ // ManGS_1,9.22 // yadyutsṛjenmātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ / pranuvocaṃ cikituṣe janāya māgā manāgā maditiṃ vaṅiṣṭa / bhurbhuvaḥ svarotmutsṛjatu tṛṇānyattu // ManGS_1,9.23 // athālaṃkāraṇamalaṃkaraṇamasi sarvasmā alaṃ me bhūyāsam // ManGS_1,9.24 // praṇāpānau me tarpaya udīnarūpe me tarpaya sucakṣā aha makṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsāmiti yatāliṅgamaṅgāni saṃspṛśati // ManGS_1,9.25 // atha gandhotsadane vāsasī // ManGS_1,9.26 // paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭirastu śataṃ jīvemaśaradaḥ purūcī rīyaspoṣamabhisaṃvyayiṣye yaśasā mādyāvā pṛthivī yaśasendrā bṛhaspatī yaśo bhagaśca māriṣadyaśo mā prati mucyatāmaṃ ityahataṃ-vāsaḥ paridhatte // ManGS_1,9.27 // kumāryāḥ pramadane bhagamaryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati // ManGS_1,9.28 // / prāksviṣṭakṛtaścatasro avidhavā nandīrupavādayanti // ManGS_1,9.29 // abhyantare kautuke devapatnīrjayati // ManGS_1,9.30 // iti navamaḥ khaṇḍaḥ //9// daśamaḥ khaṇḍaḥ prāgudañcaṃ lakṣaṇamuddhṛtyāvokṣya sthaṇiḍalaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vā agniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam // ManGS_1,10.1 // darbhāṇāṃ pavitre mantravadutpādyemaṃstoma marhata ityagniṃ parisamuhya paryukṣya paristīrya paścādagnerekavadbahiḥstṛṇāti // ManGS_1,10.2 // udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti // ManGS_1,10.3 // dakṣiṇato 'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārjjhe patnyai aparamaparaṃśākhodakadhārayorlājā dhāryāśca paścādyugadhārasya ca // ManGS_1,10.4 // syonā pṛthivi bhavetyetayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntagorṣṭhe 'gnimupasamādhāya bhartā bhāryāmabhyudānayati // ManGS_1,10.5 // vāsasonte gṛhītvā- 'aghora cakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ vīrasūdervakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade' ityabhiparigṛhyābhyudānayati // ManGS_1,10.6 // uttareṇa rathaṃ vānovānuparikramyāntareṇa jvalanavahanāvatikramya dakṣiṇāsyāṃ dhuryuttarasya yugatanmano 'dhastātkanyāmavasthāpya śamyāmutkṛṣya hiraṇyamantardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhiradbhirabhiṣicya ajtraiva bāṇaśabdaṃ kuruteti preṣyati // ManGS_1,10.7 // athāsyai vāsaḥ prayacchati- yā akṛntanyā atanvanyā āvanyā avāharan yāścāgnādevyo 'ntānabhito 'tatananta / tāstvādevyo jarase saṃvyayantvāyuṣmatīdaṃ paridhatsva vāsaḥ-ityahataṃ vāsaḥ- paridhāpyānvārabhyādhārāvājyabhāgau hutvā agnaye janavide svāhetyuttarārdhe juhoti somāya janavide svāheti dakṣiṇārddhe gandharvāya janavide svāheti madhye // ManGS_1,10.8 // yukto vaha yadākūtamiti dvābhyāmagniṃyojayitvā nakṣatramiṣṭvā nakṣatradevatāṃyajettithiṃ tithidevatāmṛtudevatāṃ ca // ManGS_1,10.9 // somodadadgandharvāya gandharvo dadadagnaye / raviṃ ca putrāṃścādādagnirmahyamatho imām agnirasyāḥ prathamo jātavedāḥ so 'syāḥ prajñā muñcatu mṛtyupāśāt / tadidaṃ rājā varuṇo 'numanyatām / yathedraṃstrīpautramaganma rudriyāya svāha- iti hiraṇyagarbha ityaṣṭābhiḥ pratyṛcamājyāhutīrjuhuyāt // ManGS_1,10.10 // yena ca karmaṇecachettatra ca jayān juhuyāt jayānāṃca śrutistāṃ yatoktām / ākūtyai tvā svāhā, bhūtyai tvā svāha, prayuje tevā svāha, nabhase tvā svāha, aryambhaṇe tvā svāha, samṛdhyai tvā svāha, jayāyai tvā svāha, kāmāya tvā svāhetyṛcā stomaṃ prajāpataya iti ca // ManGS_1,10.11 // śuciḥ pratyaṅṅupayantā tāṃsamīkṣasvetyāha // ManGS_1,10.12 // tasyāṃ samīkṣamāṇāyāṃ japati-- mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te 'stu mama vācamekamanā juṣasva prajāpatiṣṭhvā niyunaktumahyam-iti // ManGS_1,10.13 // kā nāmāsītyāda // ManGS_1,10.14 // nāmadheye prokte devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇābhyasāviti hastaṃ gṛhṇannāma gṛhṇāti / prāṅmukhyāḥ prātyāṅmuka ūrdhvastiṣṭannāsīnāyā dakṣiṇa muttānaṃ dakṣiṇena nīcārikta mariktena- yathendrohastamagrahīt savitā varuṇo bhagaḥ / gṛhṇāmi te sau bhagatvāya hastaṃ mayā patyā jaradṛṣṭiryathā sat // bhago aryamā savitā purandhir mahyaṃ tvādurgārhapatyāya dovāḥ / yāgre vāk samavadata purā devāsurebhyaḥ / tāmadya gāthāṃ gāsyāmo yā strīṇāmuttamaṃ manaḥ / sarasvati predamava subhage vājinīvati yāṃ tvā viśvasya bhūtasya bhavyasya prāgāyāmyasyāgrataḥ / amoha masmi sā tvaṃ sā tvamasyāpyamoham // dyau rahaṃ pṛthivi tvamṛk tvamasi sāmāham // retoha masmi reto dhattam // tā eva vivāhāvahai puṃse putrāya karttavai / śrīye putrāya vedhavai // rāyasyoṣayā suprajāstvāya suvīryāya // iti // ManGS_1,10.15 // abhidakṣiṇamānīyāgneḥ paścāt--- etamaśmānamātiṣṭatamaśmeva yuvāṃ sthiro bhavatam kṛṇvantu viśve devā āyurvā śaradaḥ śatam / iti dakṣiṇābhyāṃ pabhdyāmaśmānamāsthāpayati // ManGS_1,10.16 // yathendraḥ sahendrāṇyā avāruhad gandhamādanāt / evaṃ tvamasmādaśmano avaroha saha patnyā // ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava / ityevaṃ dvirāsthāpayati // ManGS_1,10.17 // catuḥ pariṇayati // ManGS_1,10.18 // samitaṃ saṃkalpethāmiti paryāye paryāye brahmā brahmajapaṃ japet // ManGS_1,10.19 // iti daśamaḥ khaṇḍaḥ //10// ekādaśaḥ khaṇḍaḥ tato yathārthaṃ karmasannipāto vijñeyaḥ // ManGS_1,11.1 // aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavānvābhinirūpya prokṣya lājā bhṛjati // ManGS_1,11.2 // mātre prayacchati sa jātāyā avidhavāyai // ManGS_1,11.3 // athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa // ManGS_1,11.4 // darbharajvā indraṇyāḥ saṃnahanamityantau samāyamya pumāṃsaṃ granthiṃ bandhnāti // ManGS_1,11.5 // saṃ tvā nahyāmi payasā pṛthivyāḥ saṃtvā nahyāmyadbhiroṣadhībhiḥ / saṃ tvā nahyāmi prajayā dhanena sā sannaddhā sunuhi bhāgadheyam / itiyantarato vastrasya yoktreṇa kanyāṃ saṃnahyate // ManGS_1,11.6 // athainānyupakalpayate śūrpāṃ lājā iṣīkā aśmāna māñjanam // ManGS_1,11.7 // catasṛbhirdarbheṣīkābhiḥ śareṣīkābhirvā samuñajābhiḥ satūlābhirityekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bharturdakṣiṇamakṣi triḥ prathama māṅkte tathā paraṃ tathā patnyāḥ śeṣeṇa tūṣṇīm // ManGS_1,11.8 // diśi śalākāḥ pravidhyati yāni rakṣāṃsyabhito vrajantyasyā vadhvā agnisakāśa māgacchantyāḥ teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatirdadhātu // iti // ManGS_1,11.9 // lājāḥ paścādagnerupasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati // ManGS_1,11.10 // lājā bhrātā brahmacārī vāñjalināñjalyorāvapati // ManGS_1,11.11 // upastaraṇābhidhāraṇaiḥ saṃpātaṃ tā avicchinnairjuhutaḥ / aryamṇaṃ nu devaṃ kanyā agnimayakṣata sosmāndevor'yamā preto muñjātu māmutaḥ svāhā // tubhyamagne paryavahantsūryāṃvahatunā saha // punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha // punaḥ patnī magniradādāyuṣā saha varcasā / dīrghāyurasya yaḥ patirjīvāti śaradaḥ śatam // iyaṃ nāryupabrūte 'gnaulājānāvapantikā / dīrdhāyurastu me patiredhantāṃ jñātayo mameti // ManGS_1,11.12 // evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam // ManGS_1,11.13 // yena dyau rugretyādaya udvāhe homā jayābyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca // ManGS_1,11.14 // ākūtāya svāheti jayāḥ prācī digvasanta ṛturityabhyātānāḥ / prāṇādāpānaṃ saṃtanviti saṃtatihomā ṛtā ṣāḍṛtadhāmeti dvādaśarāṣṭrabhṛtaśca // ManGS_1,11.15 // trātāramindraṃ viśvādityā iti māṅgalye // ManGS_1,11.16 // lājāḥ kāme na caturthāṃsviṣṭakṛtamiti // ManGS_1,11.17 // athaināṃ prācīṃ saptapadāni prakramayatyekamiṣe dve ūrje trīṇi prajābhyaścatvāri rāyaspoṣāya pañca bhavāya ṣaḍṭatubhyaḥ-- sakhā saptadībhava sumṛḍīkā sarasvatī / mā te vyoma saṃdṛśī // viṣṇustvā munnayatviti sarvatrānuṣajati // ManGS_1,11.18 // paścādagre rohite carmaṇyānajuḍuhe prāggrīve lomato darbhānāstīrya teṣu vadhūmupaveśayatyapi vā darbheṣveva // ManGS_1,11.19 // imaṃviṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā / dhātuśca yonau sukṛtasya loke riṣṭāṃ mā saha patyā dadhātu // iti yokrapāśaṃ viṣāya vāsaso 'nte badhnāti // ManGS_1,11.20 // anumatibhyāṃ vyāhṛtibhyaśca tvanno agne , ayāścāgnesīti ca // ManGS_1,11.21 // śamīmayīstisro 'ktāḥ samidhaḥ samudrādūrbhirityetābhistisṛbhiḥ svāhākārāntābhirādadhāti // ManGS_1,11.22 // akṣata saktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti hutyājyenābhijuhoti // ManGS_1,11.23 // kumbhādudakenāpohiṣṭhīyābhirmārjayante // ManGS_1,11.26 // varo dakṣiṇā // ManGS_1,11.27 // ityekādaśaḥkhamḍaḥ //11// dvādaśaḥ khaṇḍaḥ sumaṅgalīriyaṃ vadhūrimāṃ sametapaśya saubhāgyamasyai datvāyāthāstvaṃ viparetana // iti prekṣakānvrajato 'numantrayate // ManGS_1,12.1 // atraiva sīmantaṃ karoti trīśyetayā śalalyā samūlena vā darbheṇa senāhanāmetyetayā // ManGS_1,12.2 // athābhyañjanti-- abhyajyakeśān sumanasyamānāḥ prajāvarīryaśase bahuputrā aghorāḥ / śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśvamatīścirāyuḥ // iti // ManGS_1,12.3 // jīvorṇayopasamasyati- samasya keśānavṛjinānaghorān śikhā sakhībhyo bhava sarvābhyaḥ / śivā bhava sukulohyamānāśivā janeṣu sahavāhaneṣu // iti // ManGS_1,12.4 // athaino dadhimadhu samaśruto yadvā haviṣyaṃ syāt // ManGS_1,12.5 // tasya svasti vācayitvā samānā vā ākūtānīti saha japanti // ManGS_1,12.6 // ubau saha prāśnītaḥ // ManGS_1,12.7 // iti dvādaśaḥ khaṇḍaḥ //12// trayodaśaḥ khaṇḍaḥ puṇyāhe yuṅkte // ManGS_1,13.1 // yuñjanti bradhnamiti dvābhyāṃ yujyamānamanumantrayate dakṣiṇamathottaram // ManGS_1,13.2 // ahatena vāsasā darbhairvā rathaṃ saṃmārṣṭi // ManGS_1,13.3 // ahkūnyaṅkāvabito rathaṃ ye dhāvantā vātā agnimabhiye saṃcaranti dūre hetiḥ patatrī vājinī vāṃste no 'gnayaḥ paprayaḥ pālayantu iti cakre abhimantrayate // ManGS_1,13.4 // vanaspate viḍvaṅga itiyadhiṣṭānam // ManGS_1,13.5 // sukiṃ śukraṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram āroha sūrye amṛtasya lokaṃ syonaṃ patye vahataṃ, kṛṇuṣva // ityārohayati // ManGS_1,13.6 // anumāyantu devatā anubrahma suvīryam / anukṣatraṃ tu yadbalamanumāmaitu madyaśaḥ // iti prāṅabhiprayāya pradakṣiṇamāvartayati // ManGS_1,13.7 // pratimāyantu devatāḥ pratibrahma suvīryam / pratikṣatraṃ tu yadbalaṃ prati māmaitu yadyaśaḥ // iti yathāstaṃ yanta manumantrayate // ManGS_1,13.8 // amaṅgalyaṃ cedatikrāmati anumāyantviti japati // ManGS_1,13.9 // namo rudrāya grāmasada iti grāme imā rudrāyeti ca // ManGS_1,13.10 // 'namo rudrāyaika vṛkṣasada' ityekavṛkṣe / 'ye vṛkṣeṣu śiṣpañjarā' iti ca // ManGS_1,13.11 // 'namo rudrāya śmāśānasada' iti śmaśāne / 'ye bhūtānā madhipataya' iti ca // ManGS_1,13.12 // 'namo rudrāya catuṣpathasada' iti catuṣpathe / 'ye pathāṃ pathi rakṣaya' iti ca // ManGS_1,13.13 // 'namo rudrāya tīrthasada' iti tīrthe / 'ye tīrthāni pracarantīti' ca // ManGS_1,13.14 // yatrāpastaritavyā āsīditi samudrāya vaiṇave sindhūnāṃ pataye namaḥ / namo nadīnāṃ sarvāsāṃ patye / viśvāhā juṣatāṃ viśvakarmaṇāmidaṃ haviḥ svaḥ svāhetyapsūdakāñjalīnninayati / amṛtaṃ vā āsye juhomyāyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuntarati / prāsahāditi riṣṭiriti muktiriti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati // ManGS_1,13.15 // yadi nāvā taret sutrāmāṇamiti japet // ManGS_1,13.16 // yadi rathākṣaḥ śamyāṇīvā riṣyetānyadvā rathāṅgaṃ tatraivāgnibhupasamādhāya jayaprabhṛtibhirhutvā sumaṅgalīriyaṃ vadhūriti japet vadhvā saha vadhūṃ sameta paśyata // ManGS_1,13.17 // vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍyāsyāgrataḥ / ācāryo yena yena pathā prayāti tena tena saha // ityubhāvevokrāmataḥ // ManGS_1,13.18 // gobhiḥ sahāstāmite grāmaṃ praviśanti brāhmaṇavacanādvā // ManGS_1,13.19 // iti trayodaśaḥ khaṇḍaḥ //13// caturdaśaḥ khaṇḍaḥ aparasminnahaḥ saṃdhau gṛhānpratipādayīta // ManGS_1,14.1 // pratibrahmanniti pratyavarohati // ManGS_1,14.2 // maṅgalāni prādurbhavanti // ManGS_1,14.3 // goṣṭhātsantatāmulaparājiṃ stṛṇāti // ManGS_1,14.4 // rathādadhyopāsanāt-- yeṣvadhyeti pravasanyeṣu saumanasaṃ mahat / tenopavhayāmahe te no jānantvāgatam // iti tayābhyupaiti // ManGS_1,14.5 // gṛhānahṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā irāṃvahantī ghṛtamukṣamāṇāsteṣvahaṃ sumanāḥ saṃ vasāma // ityabhyāhitīgniṃsohakaṃ sauṣadhamāvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam // ManGS_1,14.6 // paścādagne rohite carmaṇyānaḍuhe prāggrīve lomato darbhānastīrya teṣu vadhūmupaveśayatyapi vā darbheṣveva // ManGS_1,14.7 // athāsyai brahmacārimamupastha āveśayati- somenādityā balinaḥ somena pṛthivī mahī asau nakṣatrāṇāmeṣāmupasthe soma āhitaḥ // iti // ManGS_1,14.8 // athāsya tilataṇḍulānāṃ phalamiśrāṇāmañjaliṃ pūrayitvotthāpyāthāsyai dhrumaruṅatīṃ jīvattīṃ saptaṛṣīniti darśayet // ManGS_1,14.9 // acyutā dhruvā dhruvapatnī druvaṃ paśyema sarvataḥ dhruvāsaḥ parvatā ime dhruvā strī patikuleyam // iti tasyāṃ samīkṣamāṇāyāṃjapati // ManGS_1,14.10 // śvabhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti / ājyaśeṣe dadhisamānīya tena hutaśeṣaṇa // ManGS_1,14.11 // cakrīvānaḍuhau vā me vāṅmaitu te manaḥ cākravākaṃ saṃ vananaṃ tannau saṃ vananaṃ kṛtam- iti yajamānastriḥ prāśnātyavaśiṣṭaṃ tūṣṇīṃ patnī // ManGS_1,14.12 // aparānhe piṇḍapitṛyajñaḥ sa vyākhyātaḥ // ManGS_1,14.13 // saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātramekakarātraṃ vā // ManGS_1,14.14 // athāsyai gṛhān visṛjet // ManGS_1,14.15 // yokrāśaṃ viṣāya tau saṃnipātayet- apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanuṃṛtviye bādhamānām / upa māmuccā yuvatirbabhūyāḥ prajāyasva prajāyasva prajayā putrakāme // prajāpatistanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ / viśvedevairṛtubhiḥ saṃ vidānaḥ puṃsāṃ bahūnāṃ mātarau syāva // ahaṃ garbha madadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ / ahaṃ prajā ajanayaṃ pṛthivyā haṃ janibhyo aparīṣu putrān // iti stryādivyatyāsaṃ japati // ManGS_1,14.16 // karaditi bhasahamabhibhṛśati // ManGS_1,14.17 // jananītyupajananamaṃ // ManGS_1,14.18 // bṛhaditi jātaṃ pratiṣṭhitam // ManGS_1,14.19 // etena dharmeṇa ṛtāvṛtau saṃnipātayet // ManGS_1,14.20 // iti caturdaśaḥ khaṇḍaḥ //14// pañcadaśaḥ khaṇḍaḥ tṛtīye garbhamāse araṇī āhṛtya ṣaṣṭhe 'ṣṭhame vā jayaprabhṛtibhirhutvā paścādagnerdarbheṣvāsīnīyāḥ patnyāḥ sarvān pramucya keśānnavanītenābhyajya-- triśyenayā śalalyā śamīśākhayā ca sa palāśayā punaḥ patnīmagniradāditi sīmantaṃ karoti // ManGS_1,15.1 // iti pañcadaśaḥ khaṇḍaḥ //15// ṣoḍaśaḥ khaṇḍaḥ aṣṭhame garbhamāse jayaprabhṛtibhirhurvā phalaiḥ snāpasitvā yā oṣadhaya ityanuvākenāhatena vāsasā pracchādya gandhapuṣpairalaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt // ManGS_1,16.1 // prajāṃ me naryapāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet // ManGS_1,16.2 // phalāni dakṣiṇā dadyāt // ManGS_1,16.3 // tataḥ svastyayanaṃca // ManGS_1,16.4 // yo gurustamarhayet // ManGS_1,16.5 // iti ṣoḍaśaḥ khaṇḍaḥ //16// saptadaśaḥ khaṇḍaḥ putre jāte varaṃ dadāti // ManGS_1,17.1 // araṇibhyāmagniṃ mathitvā tasminnāyuṣyahomāñ duhuyāt // ManGS_1,17.2 // agnerāyurasītyanuvākena pratyṛcaṃ pratiparyāyamekaviṃśatimājyāhutīrjuhoti // ManGS_1,17.3 // ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati // ManGS_1,17.4 // aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava vedo vai putranāmāsi sajīva śaradaḥ śatam // iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddhiśati // ManGS_1,17.5 // palāśasya madhyaparṇaṃ praveṣṭya tenāsya karṇayorjapet-- bhūste dadāmīti dakṣiṇe bhuvastedadāmīti savye svaste dadāmīti dakṣiṇe bhūrbhuvaḥ- svaste dadāmīti savye // ManGS_1,17.6 // iṣaṃ pinvorjaṃ pinveti stanau pradhāpayet // ManGS_1,17.7 // iti saptadaśaḥ khaṇḍaḥ //17// aṣṭādaśaḥ khaṇḍaḥ daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavadādyantarantasthaṃ dvayakṣaraṃ caturakṣaraṃvā tryakṣaraṃ dāntaṃ kumārīṇām // ManGS_1,18.1 // tenābhivādayituṃ tyatkā piturnāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣam pratiṣiddham // ManGS_1,18.2 // snātvā sahaputro 'bhyupaiti // ManGS_1,18.3 // athainamabhibhṛśati-'agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhibhṛśāmīti prakṣālitapāṇirnavanītenābhyājyāgnau pratāpya brāhmaṇāya procyabhibhṛsediti śrutiḥ // ManGS_1,18.4 // varaṃ kartre dadāti // ManGS_1,18.5 // aṅgādaṅgātsaṃbhavasi hṛdayādadhijāyase ātmā vai putranāmāsi sa jīva śaradaḥ śatam // iti pravāsādetya putrasya mūrddhani japet // ManGS_1,18.6 // na madhumāṃse prāśnīyādāpaśubandhāt // ManGS_1,18.7 // saṃvatsare cājāvibhyāmagnidhanvantarī yajet // ManGS_1,18.8 // iti aṣṭādaśaḥ khaṇḍaḥ //18// ekonaviṃśaḥ khaṇḍaḥ athādityadarśanam // ManGS_1,19.1 // caturthe māsi payasi stālīpākaṃ śrapayitvā tasya juhoti // ManGS_1,19.2 // ādityaḥ śukra udagātpurastāddhaṃ saḥ śuciṣad yadedenamiti sūryasya juhoti // ManGS_1,19.3 // udutyaṃ jātavedasamityetayopasthāyādityābhimukhaṃ darśayet-- 'namaste astu bhagavān śataraśme tamonuda / jahi me devadaurbhāgyaṃ saubhāgyena māṃ saṃyojayasva' / --iti // ManGS_1,19.4 // atha brāhmaṇa tarpaṇam // ManGS_1,19. 5 // ṛṣabho dakṣiṇā // ManGS_1,19.6 // ityūnaviṃśaḥ khaṇḍaḥ //19// viṃśatitamaḥ khaṇḍaḥ athānnaprāśanam // ManGS_1,20.1 // pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātamalaṅkṛtamahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayedannātparisruta ityṛcā // ManGS_1,20.2 // ratnasuvarṇopaskaraṇāyudhāni darśayet // ManGS_1,20.3 // yadīcchettadupasaṃgṛhṇīyāt // ManGS_1,20.4 // tato brāhmaṇa bhojanam // ManGS_1,20.5 // vāso dakṣiṇā // ManGS_1,20.6 // iti viṃśaḥ khaṇḍaḥ //20// ekaviṃśatitamaḥ khaṇḍaḥ tṛtīyasya varṣasya bhūyiṣṭe gate cūḍāḥ kārayet // udagayane jyautsne puṇye nakṣatre 'nyatra navābhyām // ManGS_1,21.1 // jayaprabhṛtirhutvā-- 'uṣṇena vāyurudakenedyajamānasyāyuṣā savitā varuṇodadhadyajamānāya dāśuṣe' ityuṣṇā apo 'bhimantrayate // ManGS_1,21.2 // aditiḥ keśānvapatvāya udantu jīvase dhārayatu prajāpatiḥ punaḥ punaḥ svastaye' // ityabhyundati // ManGS_1,21.3 // oṣadhe trāyasvaināmiti dakṣiṇāsminkeśānte darbhamantardadhāti // ManGS_1,21.4 // svadhite mainaṃhisīriti kṣuraṇābhinidadhāti // ManGS_1,21.5 // yenāvapatsavitā kṣureṇa somasya rājño varuṇasya keśān / tena brāhmaṇo vapatvāyuṣmānayaṃ jaradaṣṭhirastu // yena pūṣā bṛhaspaterindriyasya cāyuṣe 'vapat / tena te vapāmyāyuṣe dīrdhāyutvāya jīvase // yena bhūyaścaratyayaṃ jyokca paśyati sūryaḥ / tena te vapāmyāyuṣe suślokyāya svastaye // iti tisṛbhistriḥ pravapati // ManGS_1,21.6 // yatkṣureṇa vartayatā sutejasā vaptarvapasi keśān / śundhi śiro māsyāyuḥ pramorṣīḥ // iti lauhāyasaṃ kṣuraṃ keśāvāpāya prayacchati // ManGS_1,21.7 // mā te keśānanugādvarca etattathā dhātā dadhātu te / tubhyamindro varuṇo bṛhaspatiḥ savitā varcā ādadhuḥ // iti pravapato 'numantrayate // ManGS_1,21.8 // suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti // ManGS_1,21.9 // uptvāya keśānvaruṇāsya rājño bṛhaspatiḥ savitā viṣṇuragniḥ / tebhyo nidhānaṃ mahataṃ na vidannantarā dyāvāpṛthivyorapasyuḥ // iti prāgudīco hriyamāṇānanumantrayate // ManGS_1,21.10 // arikte patnyā śleṣayediti śrutiḥ // ManGS_1,21.11 // varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya // ManGS_1,21.12 // etena tu kalpena ṣoḍaśe varṣe godānamagniṃ vādhyeṣyamāṇasyāgnirgodāniko maitrāyaṇiriti śrutiḥ // ManGS_1,21.13 // aditiḥ śmaśruḥ vapatvityūdena śmaśrupravapati śundhi mukhamiti ca // ityekaviṃśaḥ khaṇḍaḥ //21// dvāviṃśaḥ khaṇḍaḥ saptame navame vopāyanam // ManGS_1,22.1 // āgantrā samaganmahi prathamamartiṃ yuyotu naḥ / ariṣṭāḥ saṃcaremahi svasti caratā diśaḥ / svastyāgṛhebhyaḥ // ityuptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati // ManGS_1,22.2 // athāsmai vāsaḥ prayacchati-- yā akṛntanyā atanvanyā āvanyā avāharan yāścāgnyā devyo 'ntānabhito 'bhito 'tatananta tāstvā devyo jarase saṃvyayantvāyuṣmannidaṃ paridhatsva vāsaḥ // ityahataṃ vāsaḥparidhāpyānvārabhyādhārāvājyabhāgau hutvā-yaśeṣe dadhyānīya dadhikrāvṇo akāriṣamiti dadhi triḥ prāśnāti // ManGS_1,22.3 // ko nāmāsītyāha // ManGS_1,22.4 // nāmadheye prokte ''devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇannāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvastiṣṭhannāsīnasya dakṣiṇamuttānaṃ dakṣiṇena nīcārīktamariktena savitā te hastamagrahīdāsāvagnirācāryastava devasavitareṣate brahmacārī tvaṃ gopāya samāvṛtat / kasya brahmacāryasi / prāṇasya brahmacāryasi / kastvā kamupanayate / kāya tvā paridadāmi / kasmai tvā paridadāmi / tasmai tvā paridadāmi / bhagāya tvā paridadāmyaryamṇe tvā paridadāmi savitre tvā paridadāmi sarasvatyai tvā paridadāmīndrāgnibhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmisarvebhyastvā devebhyaḥ paridadāmīti paridadāti // ManGS_1,22.5 // brahmaṇogranthirasi sa te mā visrasaditi hṛdayadeśamārabhya japati / prāṇānāṃgranthirasīti prāṇadeśam // ManGS_1,22.6 // ṛtasya goptrī tapasastarutrī ghnatī rakṣaḥ sahamānā arātīḥ sānaḥsamagantamabhiparyyehi bhadre dharttāraste subhage mekhale māriṣāma // iti mauñjīṃ pṛthivīṃ triguṇāṃ mekhalāmādatte // ManGS_1,22.7 // yuvāsuvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati // ManGS_1,22.8 // puṃsa strīngranthīnbadhnāti // ManGS_1,22.9 // iyaṃ duruktātparibādhamānā varṇaṃ purāṇaṃ punatīma āgāt prāṇāpānābhyāṃ balamābhajantī śivādevī subhage mekhale māriṣāma / iti tasyāṃ parivītāyāṃ japati-- mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te astu mama vācamekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam // iti // ManGS_1,22.10 // yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityamupasthāpayati- adhvanāmadhvapate śraiṣṭhyasya svastyasyādhvanaḥ pāramaśīya / taccakṣurdevahitaṃ purastācchukramuccarat // paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam / śṛṇuyāma śaradaḥ śataṃ prabravāma śaradaḥ śatam / adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt // yā medhāpsaraḥsu gandharveṣu ca yanmanaḥ / daivī yā mānuṣī medhā sā māmāviśatāmihaiva // iti // ManGS_1,22.11 // abhidakṣiṇamānīyāgneḥ paścāt-- ehyaśmānamātiṣṭhāśmeva tvaṃ sthiro bhava / kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam // iti dakṣiṇena pādenāśmānamāsthāpayati // ManGS_1,22.12 // paścādagnermahadupastīrya sūpasthalaṃ kṛtvā prāṅāsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrimapi hyeke triṣṭubhamapi hyeke jagatīmomityapatkā vyāhṛtibhiśca // ManGS_1,22.13 // tāṃ triravagṛhṇīyāttāṃ dviravakṛtya tāṃ-sakṛtsamasyet pādaśor'dharcaśaḥ sarvāmantena // ManGS_1,22.14 // yattisṛṇāṃ prātaranvāha yad dvayoryadekasyāḥ saṃ vatsare dvādaśāhe ṣaḍahe tryahe vā tasmātsadyo 'nūcyeti śrutiḥ // ManGS_1,22.15 // varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca // ManGS_1,22.16 // yasya tu medhākāmaḥ syātpalāśaṃ navanītenābhyājya tasya cchāyāyāṃ vācayet-suśravaḥ suśravā asi / yathā tvaṃ suśravaḥsuśravā asi evaṃ māṃ suśravaḥ sauśravaṃ kuru // yathā tvaṃ devānāṃ nidhipo asi evamahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam // iti // ManGS_1,22.17 // a-teha vā ayameṣāṃ vedānāmekaṃ dvau trīn sarvānveti yamevaṃvidvāṃsamupanayatīti śrutiḥ // ManGS_1,22.18 // vyākhyātaṃ brahmacaryam // ManGS_1,22.19 // atha bhaikṣaṃ carate mātaramevāgre yāścānyāḥ suhṛdo yāvatyo vā sannihitāḥ syuḥ // ManGS_1,22.20 // ācāryāya bhaikṣamupakalpayate tenānujñāte bhuñjīteti śrutiḥ // ManGS_1,22.21 // iti dvāviṃśaḥ khaṇḍaḥ // trayoviṃśaḥ khaṇḍaḥ atha dīkṣā cāturhaitukī saṃvatsaram // ManGS_1,23.1 // caturhotṝnsvakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram // ManGS_1,23.2 // antato vrataṃ pradāyādito dvāvanuvākāvanuvācayet // ManGS_1,23.3 // evamevoddīkṣāṃ juhuyāt // ManGS_1,23.4 // atha dīkṣāgnikīdvādaśarātram // ManGS_1,23. 5 // yuñjānaḥ prathamaṃ mana itiyaṣṭau hutvākūtamagniṃ prayuñjaṃ svāheti ṣaḍ juhoti viśvodevasya neturiti saptamīm // ManGS_1,23.6 // vrataṃ pradāyāditoṣaṣṭāvanuvākānanuvācayet // ManGS_1,23.7 // triṣavaṇamudakamāharet triṃstrīnkumbhān // ManGS_1,23.8 // ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // ManGS_1,23.9 // nodakamabhyaveyāt // ManGS_1,23.10 // samāpte ghṛtavatāpūpeneṣṭvā vātsaṃ prāvacayet // ManGS_1,23.11 // tato ghṛtavadbhirapūpairbrāhmaṇān bhojayet // ManGS_1,23.12 // evamevoddīkṣāṃ juhuyāt // ManGS_1,23.13 // atha dīkṣāśvamedhikī hvāhaśarātram // ManGS_1,23.14 // vaitasamidhmamupasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākānanuvācayet // ManGS_1,23.15 // triṣavaṇamaśvasyaghāsamāharet trīṃ strīnpulān // ManGS_1,23.16 // ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // ManGS_1,23.17 // yā oṣadhayaḥsamānyāyanti punantu mā pitaro 'gnermanvā iti caturbhiranuvākairapobhimantrya snānamācaret // ManGS_1,23.18 // evamevoddīkṣāṃ juhuyāt // ManGS_1,23.19 // śādaṃ dadbhiriti caturdaśānuvākānanuvācayet // ManGS_1,23.20 // rahasyamadhyeṣyamāṇaḥ pravargyam // ManGS_1,23.21 // ādeśe yathā purastādvyākhyātam // ManGS_1,23.22 // āditaḥ pañcaviṃśatyanuvākānanuvācayet // ManGS_1,23.23 // traividyasamupanayanena vyākhyātam // ManGS_1,23.24 // āditastrīnanuvākānanuvācayet // ManGS_1,23.25 // vyākhyātāni vratāni vyākhyātāni vratāni // ManGS_1,23.26 // uduttamaṃ varuṇapāśamiti mekhalāmunmuñcati // ManGS_1,23.27 // iti maitrāyaṇīyamānavagṛhye trayoviṃśaḥ khaṇḍaḥ prathamaḥ puruṣaḥ samāptaḥ // (saptame navame vopāyanam //1// āgantrā samaganmahī prathamamarttiṃ yuyotu naḥ / ariṣṭāḥ saṃceramahi svasti caratādiśaḥ / svastyāgrahebhyaḥ // ityuptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītināsametya japati // 1-22--2) (athāsmaivāsaḥ prayacchati- yā akṛntanyā atanvanyā āvanyā avāharan / yāśca gnā devyo 'ntānabhito 'tatananta // tāsvā devyo jarame saṃ vyayantvāyuṣmānidaṃ paridhatsva vāsaḥ // ityahataṃ vāsaḥ //)// (pu. 1-22- 6-7-8-9) (iyaṃ duruktātparibādhamānā varṇaṃ purāṇaṃ punatīma āgāt / prāṇāpānābhyāṃ balamābhajantī śivā devī subhage mekhale māriṣāma // iti tasyāṃ parivītāyāṃ japati-- mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te astu mama vācamekakavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam // iti //10// yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityamupasthāpayati- adhvānamadhvapate śraiṣṭhyasya svastasyādhvanaḥ pāramaśīya / taccakṣurdevahitaṃ purastaccukramuccarat // śṛṇuyāma śaradaḥ śataṃ jīvema śaradaḥ śatam / adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt // yā medhāpsaraḥsu gandharveṣu ca yanmanaḥ / daivī yā mānuṣī medhā sā māmāviśatāmihaiva // iti //11// abhidakṣiṇamānīyāgneḥ paścāt--- ehyaśmānamātiṣṭhāśmeva tvaṃ sthiro bhava / kṛṇvantu viśve devā āyuṣce śaradaḥ śatam // (iti dakṣiṇena pādenāśmānamāsthāpayati //12// paścādagnermahadupastīrya sūpasthalaṃ kṛtvā prāṅāsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīmapi hyeke triṣṭubhamapi hyeke jagatīmomityuttkā vyāhṛtibhiśca //13// tāṃ triravagṛṅṇīyāttāṃ dviravakṛtya tāṃ sakṛtsamasyet pādaśor'dharcaśaḥ sarvāmantena //14// yattisṛṇāṃ prātaranvāha yat dvayoryadekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe (vā tasmātsadyo 'nūcyati śrutiḥ //15// varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //16// yasya tu medhākāmaḥ syātpalāśaṃ navanītenābhyajya tasya chāyāyāṃvācayet / suśravaḥ suśravā asi yathā tvaṃsuśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru // yathā tvaṃ devānāṃ vedānāṃ nidhipo asi / evamahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsamiti //17// (adhīteha vā ayameṣāṃ vedānāmekaṃ dvau trīn sarvānveti yamenaṃ vidvāṃsamupanayatīti śrutiḥ //18// vyākhyātaṃ brahmacaryam //19// atha bhaikṣaṃ carate mātaramevāgre yāścānyāḥ suhṛdo yāvatyo vā sannihitāḥ syuḥ //20// ācāryāya bhaikṣamupakalpayate tenānujñāto vā bhuñjīteti śrutiḥ //21// dvitīyaḥ puruṣaḥ / audvāhikaṃ pretapitā śālāgniṃkurvīta // ManGS_2,1.1 // anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyaitsne puṇye nakṣatre 'nyatra navamyāḥ // ManGS_2,1.2 // snātaḥ śucirahatavāsāḥ // ManGS_2,1.3 // vāgyatāvaraṇipāmi jāgṛtaḥ // ManGS_2,1.4 // avakāśe 'kṣatānyavānpiṣṭvā manthamāyautyanālambamikṣuśalākayā bahulam // ManGS_2,1.5 // hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim / viśvāndevānaṅgiraso havāmahe amuṃ kravyādaṃ śamayantvagnim // iti manthenāgnimavasiñcati // ManGS_2,1.6 // somo rājā vibhajatūbhāgnirvvibhājayan / ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva // iti kaṭe kṛtāyāṃ vāgniṃsamāropya prahiṇoti // ManGS_2,1.7 // kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ / ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan // ityagnimādāya dakṣiṇā pratyagharanti // ManGS_2,1.8 // sahādhikaraṇairyanti // ManGS_2,1.9 // svakṛta iriṇe-- sīse malimlucāmahe śiromimupabarhaṇe / avyāmasitāyāmṛṣṭvāstaṃ pretasudānavaḥ // iti sīsamupadhānyenyasyādhyadhi // ManGS_2,1.10 // dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante // ManGS_2,1.11 // anapekṣamāṇāḥ pratyāyanti // ManGS_2,1.12 // nalairvetasaśākhayā vā padāni lopayante-- mṛtyoḥ padāni lopayante yadetaddrāghīrya āyuḥ pratiraṃ dadhānaḥ / āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ // ManGS_2,1.13 // anaḍvāhaṃ plavamanvārabhadhvaṃ yenāvepatsaramā rapantī // iti // ManGS_2,1.14 // agnyāyatanamuddhatyāvokṣyāgnyādheyikyānpārthivānsaṃbhārānnirvapatyūṣasikatavarjam // ManGS_2,1.15 // araṇibhyāmagniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayādupasthakṛto bhūriti jvalantamādadhāti // ManGS_2,1.16 // gaurvāsaḥ kāṃsyaṃ ca dakṣiṇā // ManGS_2,1.17 // iti dvitīyapuruṣe prathamaḥ khaṇḍaḥ //1// dvitīyaḥ khaṇḍaḥ prāgudañcaṃ lakṣaṇamuddhatyāvokṣya sthaṇḍilaṃ gomayenopalipyamaṇḍalaṃ caturasraṃvāgniṃ nirmathyābhimukhaṃ praṇayet // ManGS_2,2.1 // darbhāṇāṃ pavitre mantravadutpādyāgneyaṃ sthālīpākaṃ śrapayati // ManGS_2,2.2 // pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīva taṇḍulaṃ śrapayati // ManGS_2,2.3 // ghṛtenānutpūtena navanītena votpūtena śṛtamabhidhāryottarata udvāsayati // ManGS_2,2.4 // imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścādagnerekavaddarhistṛṇāti // ManGS_2,2.5 // udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃ stathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti // ManGS_2,2.6 // dakṣiṇatognerbrāhmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārddhe patnyai // ManGS_2,2.7 // uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti // ManGS_2,2.8 // tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyāmavekṣate // ManGS_2,2.9 // tūṣṇīmadhiśrityopādhiśritya paścādagnerupasādya mantravadutpūyāvekṣate // ManGS_2,2.10 // tejosītyājyaṃ yajamāno 'vekṣate // ManGS_2,2.11 // ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākamanvāyātayatyapareṇa mekṣaṇam // ManGS_2,2.12 // tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna ādhārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasā aindraṃ dakṣiṇārddhe prāñcameva // ManGS_2,2.13 // athājyabhāgau juhotyāgneyamuttarārddhe saumyaṃ dakṣiṇārddhe samāvanakṣṇau // ManGS_2,2.14 // yukto vaha yadākūtamiti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajettithiṃ tithidevatāmṛtamṛtudevatāṃ ca // ManGS_2,2.15 // upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārddhād dvitīyaṃ paścārddhāttṛtīyaṃ yadi pañcāvadānasya // ManGS_2,2.16 // avattamabhidhārya sthālīpākaṃ pratyabhidhārayati // ManGS_2,2.27 // agnaye svāheti madhye juhoti // ManGS_2,2.18 // yo devānāmasīti raudrasya // ManGS_2,2.19 // jayānhutvājāyasya sviṣṭakṛte samavadyatyuttarārddhātsakṛd dvimātram / dvirvā yadi pañcāvadānasya // ManGS_2,2.20 // avattaṃ dvirabhidhārya nāta urdhvaṃsthālīpākaṃ pratyabhidhārayati // ManGS_2,2.21 // agnaye sviṣṭakṛte svāhetyasaṃsaktamuttarārddhapūrvārddhe juhoti // ManGS_2,2.22 // mekṣaṇaṃ darbhāṃścādhāyānumatibhyāṃvyāhṛtibhiśca tvaṃ no agne, sa tvaṃ no agne ayāścāgne 'sītyetābhirjuhuyāt // ManGS_2,2.23 // vi te muñcāmi raśanāṃ vi raśmīnīti ca dutvā pavitre 'nu prahṛtyājyenābhijuhoti // ManGS_2,2.24 // edho 'syedhīṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām // ManGS_2,2.25 // apo adyānvacāriṣamityupatiṣṭhate // ManGS_2,2.26 // āpohiṣṭhīyābhirmārjayet // ManGS_2,2.27 // pūrṇapātraṃ dakṣiṇā // ManGS_2,2.28 // barhinupraharati // ManGS_2,2.29 // etena sthālīpākena sthālīpākāḥ sarve vyākhyātāḥ // ManGS_2,2.30 // iti dvitīyapuruṣe dvitīyaḥ khaṇḍaḥ //2// tṛtīyaḥ khaṇḍaḥ agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām // ManGS_2,3.1 // sūryāya svāheti prātaḥ prajāpataya iti dvitīyām // ManGS_2,3.2 // agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyāmaindrāgno 'māvāsyāyāmubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyāmuttaromāvāsyāyām // ManGS_2,3.3 // āśvayujyāṃ paurṇamāsyāṃ pratarnityeṣu sthālīpākeṣu sthālīpākamanvāyātayati // ManGS_2,3.4 // tasyāgniṃrudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ praṣātakaṃ gā iti yajati // ManGS_2,3.5 // dadhighṛtamiśraḥ praṣātakastasyā no mitrāvaruṇā pravāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati // ManGS_2,3.6 // avasṛṣṭāśca vaseyuḥ // ManGS_2,3.7 // brāhmaṇān ghṛtavabhdojayet // ManGS_2,3.8 // nāniṣṭvāgrayaṇena navasyāśnīyāt // ManGS_2,3.9 // parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām // ManGS_2,3.10 // agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti // ManGS_2,3.11 // śaradi somāya śyāmākānāṃ vasanteveṇuyavānāmubhayatra vājyena // ManGS_2,3.12 // vatsaḥ prathamajo dakṣiṇā // ManGS_2,3.13 // brāhmaṇa eva haviḥ śeṣaṃ bhujjīteti śrutiḥ // ManGS_2,3.14 // iti dvitīyapuruṣe tṛtīyaḥ khaṇḍaḥ //3// caturthaḥ khaṇḍaḥ paśunā yakṣyamāṇaḥ pākayajñopacārāgnimupacarati // ManGS_2,4.1 // paśubandhavattūṣṇīmāvṛddevatāhomavarjam // ManGS_2,4. 2 // prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyāmudañcaṃ prakramamāṇamanvārabhante // ManGS_2,4.3 // saṃjñapyamānamavekṣate // ManGS_2,4.4 // saṃjñaptaṃsnapayitvā yathādaivataṃ vapāmutkṛtya śrapayitvā'dhārāvājyabhāgau hutvā--jātavedo vapayā gaccha devāṃstvaṃhi hotā prathamo babhūva / ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā / iti vapāṃ juhoti // ManGS_2,4.5 // svāhā svaheti parivapyau // ManGS_2,4.6 // sthālīpākamanvāyātayati samānadevataṃ paśunā // ManGS_2,4.7 // tadhdhutāvājyabhāgau // ManGS_2,4.8 // aniruktaḥ sviṣṭakṛt // ManGS_2,4.9 // pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratijayati yathā vājinena vanaspatimājyasya // ManGS_2,4.10 // jayān hutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati // ManGS_2,4.11 // sthālīpākena śeṣo vyākhyātaḥ // ManGS_2,4.12 // paśoḥ paśureva dakṣiṇā // ManGS_2,4.13 // iti dvitīyapuriṣe caturthaḥ khaṇḍaḥ //4// pañcamaḥ khaṇḍaḥ raudraḥ śaradi śūlagavaḥ // ManGS_2,5.1 // prāgudīcyāṃ diśi grāmasyā sakāśe niśi gavāṃ madhye taṣṭo yūpaḥ // ManGS_2,5.2 // prāk sviṣṭakṛto 'ṣṭhau śoṇitapuṭān namaste rudramanyava iti prabhṛtibhiraṣṭabhiranuvākairdikṣvantardikṣu copaharet // ManGS_2,5.3 // nāśṛtaṃ grāmamāharet // ManGS_2,5.4 // śeṣaṃ bhūmau nikhanedapi carma // ManGS_2,5.5 // ayūpāneke pākayajñapaśūnāhuḥ // ManGS_2,5.6 // iti dvitīyapuruṣe pañcamaḥ khaṇḍaḥ //5// ṣaṣṭhaḥ khaṇḍaḥ athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ // ManGS_2,6.1 // āśvayujyāṃ paurṇamāsyām // ManGS_2,6.2 // ṛtvigavyaṅgaḥ snātaḥ śucirahatavāsāḥ // ManGS_2,6.3 // prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastānnyagrodhasya vāpāṃ vā samīpe vedyakṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyāmasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakummasahiraṇyabījapiṭikāyāmapūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyāmagniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇāmanyatamasyedhmamupasasādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya // ManGS_2,6.4 // jayān hutvā yā oṣadhayaḥ samannyāyanti punantu mā pitaro 'gnermanva iti caturbhiranuvākaurapo 'bhimantryāśvānsnapayati // ManGS_2,6.5 // gandhasnagdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti // ManGS_2,6.6 // prāharṣaṃ kārayanti // ManGS_2,6.7 // iṣṭe yathāsthānaṃ vrajanti // ManGS_2,6.8 // gauranaḍvāṃśca dakṣiṇā // ManGS_2,6.9 // iti dvitīyapuruṣe ṣaṣṭhaḥ khaṇḍaḥ //6// saptamaḥ khaṇḍaḥ āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti-- apaḥ śvetapadāgrāhi pūrveṇa cāpareṇa ca / sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā // śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ satvaryāṃ jyok / samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvametat // śetāya rauṣiśvāya svāhā, na vai śvetasyābhyācāre ahirjaghāna kiṃcana / śvetāya vaitāhavyāya svāhā. // abhayaṃ naḥ prājāpatyebhyo bhūyāt svāhā // iti // ManGS_2,7.1 // srastare 'hataṃ vāsa udagdaśamāstīryodakāṃ vrīhīn yavānvāsya pariṣiñcati syonā pṛthivī bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām // ManGS_2,7.2 // śamīśākhayā ca sapalāśayodañca triḥ samunmārṣṭi syonā pṛthivī bhaveti dvābhyāṃ sūtramāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca // ManGS_2,7.3 // śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ / imāṃ mahīṃ pratyavarohema / śivāmajasrāṃ śivāṃ śāntāṃ suhemantāmuttarāmuttarāṃ samāṃkriyāsam // iti jyeṣṭha prathamānudīca āveśayati // ManGS_2,7.4 // udīrghaṃ jīvo asurna āgādayaḥ prāgāttama ājyotireti / āraikapanthāṃ yātave sūryā-yāganmā yatna prataraṃ na āyuḥ / iti kaniṣṭhaprathamānujjihate // ManGS_2,7.5 // caitryāmudgroṇam // ManGS_2,7.6 // na tatra stālīpāko na śākhayā samunmārṣṭi // ManGS_2,7.7 // ayaṃ talpaḥ prataraṇo vasūnāṃ viśvārtvibhya(?) talpo asmān / jyog jīvema sarvavīrā vayaṃ tama // iti talpamabhimantryate // ManGS_2,7.8 // trāṇi nābhyāni phālgunyāmāṣāḍhyāṃ kārtikyām // ManGS_2,7.9 // tāsu nādhīyīta // ManGS_2,7.10 // tāsu payasi sthālīpākaḥ sa vyākhyātaḥ // ManGS_2,7.11 // iti dvitīyapuruṣe saptamaḥ khaṇḍaḥ //7// aṣṭamaḥ khaṇḍaḥ tisro 'ṣṭakāḥ // ManGS_2,8.1 // ūrdhvamāgrahāyaṇyāḥ prāk phālgunyāstamiśrāṇāmaṣṭamyaḥ // ManGS_2,8.2 // tāsu nādhīyīta // ManGS_2,8.3 // tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti-- yā devyaṣṭakeṣvapasāpastamāstapā avayā asi / tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā vidhema // ulūkhalā grāvāṇo ghoṣamakurvata haviḥ kṛṇvantaḥ parivatsarīyam ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛdo vayaṃ te // yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm / saṃvatsarasya yā patnī sā no astu sumaṅgalī // saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate / teṣāmāyuṣmatīṃ prajāṃrāyaspoṣeṇa saṃsṛjasva // iti catasraḥ sthālīpākasya // ManGS_2,8.4 // aṣṭhakāryai surādhase svādeti sarvatrānuṣajati // ManGS_2,8.5 // hemanto vasante grīṣmaṛtavaḥ śivānaḥ śivāno varṣā abhayāściraṃ naḥ vaiśvānaro 'dhiratiḥ prāṇādo no ahorātre kṛṇutāṃ dīrghamāyuḥ // śāntā pṛthivī śivamantarikṣaṃ dyaur no devyabhayaṃ kṛṇotu / śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ // āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu / bhūtaṃ bhaviṣyaduta bhadramastu me brahmabhigūrttaṃ svarākṣāṇaḥ // kaviragnirindraḥ somaḥ sūryo vāyurastu me agnirvaiśvānaro apahantu pāpam / bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu // iti pañacājyasya // ManGS_2,8.6 // jayānhutveḍāmagna iti sviṣṭakṛditi // ManGS_2,8.7 // evaṃ sarvāsu // ManGS_2,8.8 // iti dvitīyapuruṣe 'ṣṭamaḥ khaṇḍaḥ //8// navamaḥ khaṇḍaḥ uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet // ManGS_2,9.1 // yo ya āgacchettasmai tasmai dadyāt // ManGS_2,9.2 // śvo 'nyāṃ kārayet // ManGS_2,9.3 // tasyāvapāṃ juhuyāt-- vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā / iti // ManGS_2,9.4 // athāsyā vakṣasā udagodanaṃ śrapayati // ManGS_2,9.5 // tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ // ManGS_2,9.6 // avaśiṣṭaṃ bhaktaṃ randhayati // ManGS_2,9.7 // śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīnmāṃsaudanapiṇḍānnidadhāti // ManGS_2,9.8 // śrāddhamaparapakṣe pitṛbhyo dadyāt // ManGS_2,9.9 // anuguptamannaṃ brāhmaṇān bhojayen nāvedavidbhuñjīteti śrutiḥ // ManGS_2,9.10 // yadi gavā paśunā vā kurvīta prokṣaṇamupapāyanaṃ paryagnikaraṇamulmukaharaṇaṃ vapāhomamiti // ManGS_2,9.11 // traidhaṃ vapāṃ juhuyāt sthālīpākamavadānāni ca // ManGS_2,9.12 // somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām / agnaye kāvyavāhanāya svadhā nama iti tṛtīyām // ManGS_2,9.13 // evaṃ māsi māsi niyataṃ tantraṃ piṇḍapitṛyajñe // ManGS_2,9.14 // iti dvitīye navamaḥ khaṇḍaḥ //9// daśamaḥ khaṇḍaḥ phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃca yajet // ManGS_2,10.1 // indrāṇyā haviṣyān piṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyānkṛtvā tenaiva rudrāya svāheti / īśānāyetyeke // ManGS_2,10.2 // sāyamapūpābhyāṃ pracaratyagnīndrābhyām // ManGS_2,10.3 // āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya // ManGS_2,10.4 // sthālīpākenendrāṇīṃ śavo vā // ManGS_2,10.5 // saṃgheṣvekavadbarhiragnirādhārājyabhāgājyāhutayaḥ sviṣṭakṛcca // ManGS_2,10.6 // agnirindraḥ somaḥ sītā savitāsarasvatyaścinānumatī revatī rākā pūṣā rudra ityetairāyojana- paryayana-pravapana-pralava-sītāyajña-khalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu // ManGS_2,10.7 // nadyudadhikūpataḍāgeṣu varuṇaṃyajatyoṣadhivanaspatiṣu somamanādiṣṭadevateṣvagnim // ManGS_2,10.8 // iti dvitīye daśamaḥ khaṇḍaḥ //10// ekādaśaḥ khaṇḍaḥ avasānaṃ samaṃ samūlam // ManGS_2,11.1 // dakṣiṇāpravaṇamannakāmasya mārukāstatra prajā bhavanti // ManGS_2,11.2 // sarvataḥ samavasrāvam // ManGS_2,11.3 // samavasrutya vā yasmātprāgudīcīrāpo nirvaheyustadvā // ManGS_2,11.4 // gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tadvā // ManGS_2,11.5 // yadi dhārayiṣṇūdakataraṃ syāt // ManGS_2,11.6 // idamahaṃ viśamannādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇya nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti // ManGS_2,11.7 // samīcīnāmāsīti paryāyairupatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // ManGS_2,11.8 // udakāṃsye 'śmānaṃ vrīhīnyavānvasya pariṣiñcati syonāpṛthivī bhaveti dvābhyāṃ sutramāṇāmiti dvābhyām // ManGS_2,11.9 // śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā prathivi bhaveti dvābhyāṃ sutramāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca // ManGS_2,11.10 // idaṃ tat sarvato bhadramayamūrjo 'yaṃ rasaḥ / prāpyaivaṃ mānuṣānkāmānyadaśīrṣṇī tallapsyasi // iti madhyamāṃ sthūṇāmāsicya garta āsiñcati // ManGS_2,11.11 // ihaiva tiṣṭha nitarā tilvalā sthirāvati / madhye poṣasya puṣpatāmā tvā parisṛtaḥ kumbhaḥ / ā vatse jagato saha ā dadhnaḥ kalaśamairayam // iti madhyamāṃ sthūṇāmabhi mantryate // ManGS_2,11.12 // vasūnāṃ tvā vasuvīryasyāhorātrayośceti garte sthūṇāmavadadhāti // ManGS_2,11.13 // ṛte 'vasthūṇā adhiroha vaṃśo agne virājamupasedhaśakram // iti madhyamaṃ vaṃ śamavadadāti // ManGS_2,11.14 // tūṣṇīṃ śiṣṭāḥ sthūṇā vaṃśāśca // ManGS_2,11.15 // prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastādvyākhyātam // ManGS_2,11.16 // praiturājā varuṇo revatībhirasminsthāne tiṣṭhatu puṣyamāṇaḥ / irāṃ vahantī ghṛtamukṣamāṇāsteṣvahaṃ sumanāḥ saṃ vasāma // ityuttarapūrvasyāṃ diśi pratipānamudakumbhamavasthāpayati // ManGS_2,11.17 // samudraṃ vaḥ prahiṇomi svāṃyonimabhigacchata ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ / ityudañcanam // ManGS_2,11.18 // vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti / amīvahā vāstoṣpate vāstoṣpata ityetābhyām- vāstoṣpate prataraṇo na adhi gayasphāno gobhiraśvebhirindo ajarāsaste sakhye vyāma piteva putrānprati no juṣasva // vāstoṣpate śagmayā saṃ sadā te sakṣīmahi raṇavayā gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ // iti // ManGS_2,11.19 // jayaprabhṛtisamānam // ManGS_2,11.20 // iti dvitīya ekādaśaḥ khaṇḍaḥ //11// dvādaśaḥ khaṇḍaḥ vaiśvadevasya siddhasya sāyaṃ prātarbaliṃ haret // ManGS_2,12.1 // agnīṣomau dhanvantariṃ viśvāndevānprajāpatimagniṃ sviṣṭakṛtamityevaṃ homo vidhīyate // ManGS_2,12.2 // atha baliṃ haratyagnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ityagnyāgāra uttarāmuttarām // ManGS_2,12.3 // abhdya ityudakumbhasakāśe // ManGS_2,12.4 // oṣadhibhya ityoṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām // ManGS_2,12.5 // gṛhyābhyo devatābhya iti gṛhamadhye // ManGS_2,12.6 // dharmāyādharmāyeti dvāre // ManGS_2,12.7 // mṛtyava ākāśāyetyākāśe // ManGS_2,12.8 // antargoṣṭhāyetyantargoṣṭhe // ManGS_2,12.9 // barhivaiśravaṇāyeti bahiḥ prācīm // ManGS_2,12.10 // viśvebhyo devebhya iti veśmani // ManGS_2,12.11 // indrāyendrapuruṣebhya iti purastāt // ManGS_2,12.12 // yamāya yamapuruṣebhya iti dakṣiṇataḥ // ManGS_2,12.13 // varuṇāya varuṇapuruṣebhya iti paścāt // ManGS_2,12.14 // somāya somapuruṣebhya ityuttarataḥ // ManGS_2,12.15 // brahmaṇe brahmapuruṣebhya iti madhye // ManGS_2,12.16 // prācīmāpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ // ManGS_2,12.17 // divācāribhyo bhūtebhya iti divā naktaṃ cāribhyo bhūtebhya iti naktam // ManGS_2,12.18 // dhanvantaraye dhanvantaritarpaṇam // ManGS_2,12.19 // adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet // ManGS_2,12.20 // pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt // ManGS_2,12.21 // iti dvitīyapuruṣe dvādaśaḥ khaṇḍaḥ //12// trayodaśaḥ khaṇḍaḥ athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ // ManGS_2,13.1 // śuklapakṣasya pañcabhyāṃ pratyaṅmukho haviṣyamannamaśrīta // ManGS_2,13.2 // adhaḥ śayīta darbheṣu śālīpalāleṣu vā prākśirā brahmacārī // ManGS_2,13.3 // śvobhūta udita āditye snānaṃ pānaṃ bhojanamanulepanaṃ srajo vāsāṃsi na pratyācakṣīta // ManGS_2,13.4 // yāvaddadyāttāvadaśnīyādyadyaddadyāttadaśnīyādanyatrāmedhya--pātakibhyo 'bhiniviṣṭakavarjanam // ManGS_2,13.5 // astamita āditye payasi sthālīpākaṃ śrapayitvāthaitairnāmadheyairjuhoti dhanadāṃ vasumīśānāṃ kāmadāṃ sarvakāminām puṇyāṃ yaśasvinīṃ devīṃ ṣaṣṭhīṃ śakra juṣasva me // nandī bhūtiśca lakṣmīścādityā ca yaśasvinī sumanā vāk ca siddhiśca ṣaṣṭhī me diśatāṃ dhanam // putrānpaśūndhanaṃ dhānyaṃ bahvaścājagaveḍakam manasā yatpraṇītaṃ ca tanme diśatu havyabhuk // kānadāṃ rajanīṃ viśvarūpāṃ ṣaṣṭhīmupavarttatu me dhanam sāma kāma kāmapatnī ṣaṣṭhī me diśatāṃ dhanam // ākṛtiḥ prakṛtivarcanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā // gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam / nānāpatrakā (ka) sā devī puṣṭiścātisarasvatī ariṃ devīṃ prapadyeyamupavarttayatu me dhanam // hiraṇyaprakārādevi māṃ vara āgacchatvāyuryaśaśca svāhā // aśvapūrṇāṃ rathamadhyāṃ hastinādapramodinīm / śriyaṃ devīmupavhaye śrīrmādevī juṣatām // upayantu māṃ devagaṇāstyā(nā)gāśca tapasā saha / prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ (kīrtiṃ vṛddhiṃ ga. ca.) dadhātu me // śriyai svāhā, hriyai svāhā, lakṣmyai svāhā, upalakṣmyai svāhā, nanhāyai svāhā, haridrāyai svāhā, ṣaṣṭhyai svāhā, samṛddhyai svāhā, jayāyai svāhā, kāmāyai svāheti // ManGS_2,13.6 // jayaprabhṛti samānam // ManGS_2,13.7 // ṣaṇmāsānprayuñjīta trīnvobhayataḥ pakṣān // ManGS_2,13.8 // śatasāhasrasaṃyoga ekavaro vā // ManGS_2,13.9 // gairanaḍvāṃśca dakṣiṇā // ManGS_2,13.10 // iti dvitīye trayodaśaḥ khaṇḍaḥ //13// caturdaśaḥ khaṇḍaḥ athāto vināyakānvayākhyāsyāmaḥ // ManGS_2,14.1 // śālakaṭaṅkaṭaśca kūṣmāṇḍarājaputraścosmitaśca devayajanaśceti // ManGS_2,14.2 // etairadhigatānāmimāni rupāṇi bhavanti // ManGS_2,14.3 // loṣṭhaṃ mṛdgāti // ManGS_2,14.4 // tṛṇāni cchinatti // ManGS_2,14.5 // aṅgeṣu lekhān likhati // ManGS_2,14.6 // apasvapnaṃ paśyati // ManGS_2,14.7 // muṇḍān paśyati // ManGS_2,14.8 // jaṭilān paśyati // ManGS_2,14.9 // kāṣāyavāsasaḥ paśyati // ManGS_2,14.10 // / uṣṭrānsūkarān gardabhāndivākīrtyādīnanyāṃścāprayatānsvapnānpaśyati // ManGS_2,14.11 // antarikṣaṃ krāmati // ManGS_2,14.12 // adhvānaṃ vrajanmanyate pṛṣṭhato me kaścidanuvrajati // ManGS_2,14.13 // etaiḥ khaluvināyakairāviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante // ManGS_2,14.14 // kanyāḥ patikāmā lakṣaṇavatyo bhartṝnna labhante // ManGS_2,14.15 // striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante // ManGS_2,14.16 // strīṇāmācāravatīnāmapatyāni mriyante // ManGS_2,14.17 // śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti // ManGS_2,14.19 // adhyetṝṇāmadhyayane mahāvighnāni bhavanti // ManGS_2,14. 19 // vaṇijāṃ vaṇikpatho vinaśyati // ManGS_2,14.20 // kṛṣikarāṇāṃ kṛṣiralpaphasā bhavati // ManGS_2,14.21 // teṣāṃ prāyaścittam // ManGS_2,14.22 // mṛgākharakulāyamṛttikārocanā guggulāḥ // ManGS_2,14.23 // caturbhyaḥ prasravaṇebhyaścaturudakumbhānavyaṅgānāharet // ManGS_2,14.24 // sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpaya pratisaradadhimadhughṛtamiti // ManGS_2,14.25 // etān saṃbhārānsaṃsṛjya ṛṣabhacarmāruhyāthainaṃ-- sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam / tābhiṣṭvābhiṣiñcāmi pāvamānīḥ punantu tvā // agninā dattā, indreṇa dattā, somena dattā, varuṇena dattā, vāyunā dattā,viṣṇunā dattā bṛhaspatinā dattā, viśvairdevairdattaḥ, sarvairdevairdattā oṣadhaya āpo varuṇasaṃmitāstābhiṣṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati-- yatte keśeṣu dairbhāgyaṃ sīmante tatra mūrddhani / lalāṭe karṇayorakṣṇorāpasta----tu te sadā // bhagaṃ te varuṇe rājā bhra---sūryo bṛhaspatiḥ / bhagamindraśca vāyuśca---saptarṣayo daduḥ // iti // ManGS_2,14.26 // adhista--- niśāyāṃ sadyaḥ pīḍitasarṣapatailamamaudumbareṇa sruveṇa --- catasra āhutirjuhoti (oṃ) śālakaṭaṅkaṭāya sva-- kūṣmāḍarājaputrāya svāhā, usmitāya svāhā, devayajanāyā svāheti // ManGS_2,14.27 // ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe sarvatomukhāndarbhānāstīrya nave śūrpe balimupaharati phalīkṛtāṃstaṇḍulānaphalīkṛtāṃstaṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsamāmānmatsyānpakvānmatsyān āmānapūpānpakvānapūpānpiṣṭāngandhānapiṣṭāngandhā---- madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathithaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi mākalmāṣamūlabhalamiti // ManGS_2,14.28 // atha devānāmāvāhanaṃ vimukhaḥ śeyeno bako yakṣaḥ kalaho bhīrurvināyakaḥ kūṣmāṇḍarā---- yajñāvikṣepī kulaṅgāpamāro yūpakeśī sūparakroḍī haimavato, jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti / ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti // ManGS_2,14.29 // adhiṣṭhiter'ddharātra ācāryo grahānupatiṣṭhate / bhagavati bhagaṃ me dedi, varṇavati varṇaṃ me dehi, rūpavati rūpaṃ me dehi, tejasvini tejo me dehi, yaśasvini yaśo me dehi, putravati putrānme dehi, sarvavati sarvānkāmānme pradehīti // ManGS_2,14.30 // ata ūrdhvamudita āditye vimale sumuhūrtte sūryapūjāpūrvakamardhyadānamupasthānaṃ ca-- namaste astu bhagavan śataraśme tamonuda jahi me deva daurbhagyaṃ saubhāgyena māṃ saṃyojayasva // iti // ManGS_2,14.31 // atha brāhmaṇatarpaṇam // ManGS_2,14.32 // ṛṣabo dakṣiṇā // ManGS_2,14.33 // iti dvitīye caturdaśaḥ khaṇḍaḥ //14// pañcadaśaḥ khaṇḍaḥ yadi duḥsvapnaṃ paśyedvyāhṛtibhistilān hutvā diśā upatiṣṭhet / bodhaśca mā pratibodhaśca purastādgopāyatām / asvapnaśca mānavadrāṇaśca dakṣiṇato gopāyatām // gopāyamānaṃ ca māṃ rakṣamāṇaṃ ca paścād gopāyatām / jāgṛviśca mārundhatī cottarato gopāyatām // viṣṇuśca me pṛthivī ca nāgāścādhastādgopāyatām / bṛhaspatayaśca me viśve ca me devā dyauścopariṣṭhādgopāyatām // ManGS_2,15.1 // evaṃ yasmiṃścotpanne 'narthān śaṅketa // ManGS_2,15.2 // vyāhṛtibhistilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātramokarātraṃ vā // ManGS_2,15.3 // yadi samutpātaṃ manyeta tadvā // ManGS_2,15.4 // yadi parvasu mārtikaṃ bhidyate pārthivamāsi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhetyapsu praharet // ManGS_2,15.5 // yadyarcā dahyedvā naśyedvā prapatedvā prabhajedvā prahasedvā pracaledvā, sthālyā vā sthālīmāsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet / gaur vā gāṃ dhayet, strī vā striyamāhanyāt, kartasaṃsarge , halasaṃsarge, musalaprapatane, musalaṃvāvaśīryetānyasmiṃścādbhuta etābhirjuhuyāt-- svasti na indro vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ / svasti nastārkṣyo ariṣṭanemiḥ svastino bṛhaspatirdadhātu / svasti no mimītāmāśvinā bhagaḥ svasti devyaditiranarvaṇaḥ / svasti pūṣā asuro dadhātu naḥ svastidyāvāpṛthivī sucetunā // svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yaspatiḥ / bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ // viśve devā no adyā svastaye vaiśvānaro vasurāgniḥ svastaye / devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ // svasti naḥ paśyāsu dhanvasu svastyapsu vrajane svarvataḥ / svasti naḥ pathyākṛteṣu yoniṣu svasti rāye manuto dadhātu naḥ // trātāramindraṃ, mā te asyāṃ, vina indra, mṛgo na bhīmastaṃ, śaṃyorāvṛṇīmaha iti daśāhutayaḥ // ManGS_2,15.6 // jayaprabhṛti samānam // ManGS_2,15.7 // iti dvitīye puruṣe pañcadaśaḥ khaṇḍaḥ //15// ṣoḍaśaḥ khaṇḍaḥ sarpebhyo bibhyat śrāvaṇyāṃ tūṣaṇīṃ bhaumamekakapālaṃśrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhānāstīryācyutāya dhruvāya bhaumāya svāheti juhoti // ManGS_2,16.1 // samīci nāmāsīti paryāyairupatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // ManGS_2,16.2 // akṣatasaktūnāṃ sarpabaliṃ harati īśānāyetyeke sarpo 'si sarpāṇāmadhipatistvayi sarve sarpāḥ / balihāro 'stu sarpāṇāṃ namo astuṣurmāririṣurmāhiṃsiṣurmādāṃ si sarpāḥ // māno agne visṛjo adhāyā viṣyave ripave ducchunāyai / mā datvate daśate mādate no mā rīṣate sahasāvanparādāḥ // sarpo 'si sarpāṇāmadhipatiratnena manuṣyāṃ srāyase 'pūpena sarpān // tvayi santaṃ mayi santa mākṣiṣurmārīriṣurmā hiṃsiṣu mā dāṅkṣu sarpāḥ // namo astu sarpebhya iti tisṛbhiśca // ManGS_2,16.3 // dhruvāmuṃ te paridadāmīti sarvāmātyānnāmagrāhamātmānaṃ ca // ManGS_2,16.4 // etena dharmeṇa caturo māsānsarpabaliṃhṛtvā viramati // ManGS_2,16.5 // tūṣṇīmapi kṣudrā prakṣālitapāṇiḥ // ManGS_2,16.6 // iti dvitīye ṣoḍaśaḥ khaṇḍaḥ //16// saptadaśaḥ khaṇḍaḥ ayūthike bhayārtte kapote gṛhān praviṣṭe tasyājnau padaṃ dṛśyeta dadhāni sakatuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japejjuhuyādvā devāḥ kapota iṣito yadicchandūto nirṛtyā idamājagāma / tasmā arcāma kṛṣṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade // śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havirnaḥ parihetiḥ pakṣiṇo no vṛṇāktu // hetiḥ pakṣiṇī na dabhātyasmānāṣṭyāṃ padaṃ kṛṇute agnidhāne / saṃ no gobhyaśca puruṣebhyaścāstu māno hiṃsīdiha devāḥ kapotaḥ // yadulūko vadati moghametadyatkapotaḥ padamagnau kṛṇoti / yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mṛtyave // ṛcā kapotaṃ nudata pramodamiṣaṃ madantaḥ pari gāṃ nayadhvam / saṃyopayanto duritāni viśvā hitvā na ūrjaṃ prapatātpatiṣṭhaḥ // iti // ManGS_2,17.1 // padamādāya dakṣiṇā pratyag haranti // ManGS_2,17.2 // sahādhikaraṇairyanti // ManGS_2,17.3 // svakṛta iriṇe padaṃ nyasyādhyadhi // ManGS_2,17.4 // dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārajayante // ManGS_2,17.5 // anapekṣamāṇāḥ pratyāyanti // ManGS_2,17.6 // agna āyūṃṣi pavase agnirṛṣiragne pavasveti pratyetya japanti // ManGS_2,17.7 // iti dvitīye saptadaśaḥ khaṇḍaḥ //17// aṣṭādaśaḥ śaṇḍaḥ ṣaḍāhutaṃ pratipadi putrakāmaḥ // ManGS_2,18.1 // payasi sthālīpākaṃ śrapayitvā tasya juhoti-- brahmaṇāgniḥ saṃvidāno rakṣohā bādhātāmitaḥ / amī vā yaste garbhaṃ durṇāmā yonimāśaye / yaste garbhamamī vā durṇāmā yonimāśaye / agniṣṭhaṃ brahmaṇā saha niṣkramyādamanīnaśat // yaste hantī patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam / jātaṃ yaste jighāṃsati tamito nāśayāmasi // yastvā svapnena tamasā mohayitvā nipadyate / prajāṃyaste jighāṃsati tamito nāśayāmasi // ye te ghnantyapso gandharvā goṣṭhāśca ye / kravyādaṃsura devinaṃ tamito nāśayāmasi // yasta ūru viharatyantarā dampatī śaye / yoniṃ yo antarāreḍhi tamito nāśayāmasi // abhinnāṇḍā vṛddhagarbhā ariṣṭhā jīvasūkarī / vijāyatāṃ prajāyatāmiyaṃ bhavatu tokinī // viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te // garbhaṃ dhehi sītīvāli garbhaṃ dhehi sarasvati / garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajā // hiraṇyayī araṇīyaṃ nirmanthato aśvinā / taṃ te garbhaṃ havāmahe daśame māsi sūtave // paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt / cakṣuṣmate śṛṇavate te bravīmi mānaḥ prajāṃ rīriṣo mota vīrān // iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍutarā ājyasya // ManGS_2,18.2 // jayaprabhṛti samānam // ManGS_2,18.3 // naijameṣaṃ sthālīpākaṃ śrapayitvā yathā ṣāḍāhutam--- nejameṣa parāpata suputraḥ punarāpata / asyai me putrakāmāyai punarādhehi yaḥ pumān // yatheyaṃ pṛthivī mahyamuttānā garbhamādadhe / evaṃ taṃ garbhamādhehi daśame māsi sūtave // viṣṇoḥ śreṣṭhena rupeṇāsyāṃ nāryāṃ gavīnyām / pumāṃsaṃ putramādhehi daśame māsi sūtave // pākayajñānsamāsādya ekājyāmekabahirṣi / ekaṃ sviṣṭakṛtaṃ puryannānā satyapi daivate nānā satyapi daivate // ManGS_2,18.4 // iti dvitīyapuruṣe 'ṣṭādaśaḥ khaṇḍaḥ //18// iti maitrāyaṇīyamānavagṛhyasūtre dvitīyapuruṣākhyo bhāgaḥ / sūtraṃ ca samāptam //