tvaṃ ruṣṭā mayi cen namāmi bhavatīṃ neyaṃ tvayā namyatāṃ namyatvaṃ tvayi bhāti pārthivatayā manye mahārājavat / kumbhādiṣv ativartanāt tvaduditaṃ sādhāraṇaṃ sādhanaṃ vāgvādeṣv iti nirjito dayitayā rāmaḥ sukhaṃ rātu vaḥ // kṛṣṇaḥ puṣṇātu saukhyaṃ sumukhi sumukhatāṃ yāhi yāhi priyāṃ tām anyāsaktaṃ kuto māṃ kalaṣasi dayite kevalaṃ tvatsvabhāvāt / yady evaṃ mugdhatā te karaṇam idam asādhāraṇaṃ pakṣamātre vṛttatvād ity akasmāt praṇayakalahitāṃ rādhikāṃ sāntvayan vaḥ // sarvaṃ vastu sukhāvahaṃ tava punaḥ kautaskutīyaṃ vyathā kasmād evam udīryate jagad idaṃ yat tanmayaṃ bhāṣase / hetus savyabhicāra eṣa virahāt dṛṣṭāntayor ity ayaṃ saṃlāpas saha lakṣmaṇena viyujaḥ sītāpateḥ pātu vaḥ // bhīto 'haṃ virahī tuṣārakiraṇāt so 'yaṃ samujjṛmbhate vijñātaḥ katham eṣa te mama yatas tāpaṃ karoty uccakaiḥ / liṅgāt ko 'numinoti sādhyavirahavyāptād iyaṃ mugdhatā mā bhaiṣīr iti pātu vo raghupatis saumitriṇā sāntvitaḥ // kā bhītis tava candrato raghupate doṣākaratvād asāv āsaktaḥ parapīḍane piśunavan naivaṃ kutaḥ kathyate / hetuḥ satpratipakṣa eṣa yad ayaṃ sadvṛttatāṃ gāhate sodaryeṇa nirastabhīr iti sukhaṃ puṣṇātu vo rāghavaḥ // mithyeyaṃ virahavyathā tava mudaṃ datte purovartinī māyāmaithilakanyakā priyatamābhāvena satyeva sā / ity uktaḥ sahajena sāntvanavidhau hetor amuṣyāśrayā - siddhatvaṃ pratipādayann avatu vaḥ śrījānakīvallabhaḥ // cittaṃ me cittajanmā vidalayati śaraiḥ svāśrayaṃ nāśayet kaḥ sthūlatvāc cetaso 'sau kim iva na kurute nirvicārapravṛttaḥ / āhuś ceto 'ṇumānaṃ katham iha bhavati sthūlatā tatsvarūpā - siddho 'yaṃ hetur evaṃ daśarathasutayoḥ pātu saṃbhāṣitaṃ vaḥ // vadhyetāṃ śukasāraṇau na hi tayor vadhyatvam asty eva tat rakṣastvād daśakandharādivad ayaṃ hetus sahopādhikaḥ / sadrohatvam upādhir atra sugamaḥ śeṣas tvayā cintyatām ity ādityasutoktikhaṇḍanakaraḥ śrīrāghavaḥ pātu vaḥ // jayyo rāghava eṣa mānuṣatayā tadbhakṣibhīr yātubhiḥ naivaṃ bādhita eva hetur uditaḥ pratyakṣamānena hi / kva pratyakṣam idaṃ kharādinihatāv ity agrajasyāgrato diśyāt tanmatabhidvibhīṣaṇasamudgītas sukhaṃ rāghavaḥ // ajñātvā hṛdgataṃ te katham abhilaṣitaṃ prārthaye bhāmini tvāṃ nanv etasmāt kaṭākṣād anuminu hṛdaye rāga eveti cen na / hetus sopādhiko 'yaṃ bhavati gurutaro hrībharo 'sminn upādhiḥ sādhyavyāpī priyādau sa khalu raṇamukhe sādhanāvyāpakaś ca // koṭiliṃgapure vāsī yuvarājo mahākaviḥ / hetvābhāsam udājahre daśaślokaiḥ satāṃ mude //