paṇḍitarājaśrījagannāthaviracitā sudhālaharī / ullāsaḥ phullapaṅkeruhapaṭalatanmattapuṣpaṃdhayānāṃ nistāraḥ śokadāvānalavikalahṛdāṃ kokasīmantinīnām / utpātastāmasānāmupahatamahasāṃ cakṣuṣāṃ pakṣapātaḥ saṃghātaḥ ko 'pi dhāmnāmayamudayagiriprāntataḥ prādurāsīt // JSudh_1 // padmadrohoddhurāṇāṃ dhavalitaharitāmaindavīnāṃ dyutīnāṃ darpaṃ drāgdrāvayanto vidaladaruṇimodrekadedīpyamānāḥ / dūrādevāndhakārāndhitadharaṇaitaladyotane baddhadīkṣāste dainyadhvaṃsadakṣā mudamudayadinodveladusrā diśantu // JSudh_2 // trātāmīvārtalakṣāḥ pratidinavihitānekagīrvāṇarakṣā bhaktānāṃ kalpavṛkṣāḥ sphuradanalagatasvarṇabhāsāṃ sadṛkṣāḥ / lokakṣemāttadīkṣā nalinapariṣadāṃ dattasaubhāgyalākṣā durvṛttadhvaṃsadakṣā mama ravikiraṇāḥ santvaghānāṃ vipakṣāḥ // JSudh_3 // prāleyānāṃ karālāḥ kavalitajagatīmaṇḍaladhvāntajālāḥ strātasvarlokapālā vidaladaruṇimakṣiptabālapravālāḥ / viśliṣyatkokabālājvaraharaṇabhavatkīrtijālairjaṭālā vyomavyāptau viśālāstvayi dadhatu śivaṃ bhāsvato bhānumālāḥ // JSudh_4 // nirbhidye kṣmāruhāṇāmatighanamudaraṃ yeṣu gotrāṃ gateṣu drādhiṣṭhasvarṇadaṇḍabhramabhṛtamanasaḥ saṃnidhitsanti pādān / yaiḥ saṃbhinne dalāgrapracalahimakaṇe dāḍimībījabuddhyā cañcūcāñcalyamañcanti ca śukaśiśavasteṃ 'śavaḥ pāntu bhānoḥ // JSudh_5 // ahni krīḍocitānāṃ sarasiruhalasanmandirāṇāṃ prabhāte prodghāṭya drākkapāṭānyatha kumudagṛhānmudrayanto vimuktān / siñcantaḥ kiṃ ca bhūmītalamakhilamapi kṣuṇṇakāśmīranīraiḥ pāyāsuḥ śrīsaparyāviracanapaṭavaḥ padmabandhoḥ karā naḥ // JSudh_6 // ālepā hiṅgulānāmiva dharaṇibhujāmacchasaudhāgramauliṣvagreṣu kṣmāruhāṇāmabhinavavidalatpallavollāsalīlāḥ / prauḍhaprāleyapuñjopari citasvadirāṅgārabhārā ivārātpārāvārātprayānto dinakarakiraṇā maṅgalaṃ naḥ kṛṣīran // JSudh_7 // kīlālaiḥ kuṅkumānāṃ nikhilamapi jagajjālametanniṣiktaṃ muktāśconmattabhṛṅgāvidalitakamalakroḍakārāgṛhebhyaḥ / utsṛṣṭaṃ gosahasraṃ bahalakalakalaḥ śrūyate ca dvijānāṃ bhāgyairvṛndārakāṇāṃ harihayaharitā sūyate putraratnam // JSudh_8 // yā sūte savabhūteṣvanudinamudaye cetanāyā vilāsānyāntī sāyaṃ nikāyaṃ jalanidhijaṭharaṃ saṃjarīharti sadyaḥ / atyarthaṃ vardhayantī maṇigaṇasuṣamāsaṃpadaṃ ratnasānoḥ sā no bhānoḥ prabhā no nayanasaraṇito dūrato jātu yātu // JSudh_9 // nīhārairnīrajānāṃ nibiḍatamatamorāśibhirlocanānāṃ śrautasmārtakriyāṇāmapi khalu niśayā nāśamālakṣya dūrāt / sadyaḥ sindhoḥ sakāśādadhikatarajavenāgatā vāsavāśāmāśāpāśānaśeṣānapaharatutarāṃ tīkṣṇabhānoḥ prabhā naḥ // JSudh_10 // śīte śokaṃ śaśāṅke kṛśatamarucitāmāśunāśaṃ niśāyāṃ dhikkāraṃ dhvāntavarge kumudapariṣadi prodgamaṃ dīnatāyāḥ / pāṇḍityaṃ puṇḍarīkeṣvanudinamadhikāṃ kāntimāśāsu tanvannanvañcatyanvahaṃ dyāmuṣasi karuṇayā viśvavandyo vivasvān // JSudh_11 // svāpaṃ svāpākulānāṃ gadamatha gadināmandhakāraṃ trilokyāḥ pāpaṃ pāpāvilānāṃ sapadi pariharannāgato vāsavāśām / nityaprasthānalīlākupitakamalinīnarmanirmāṇakarmā viśvārtitrāṇadharmā gaganamaṇirasau pātu śarmāniśaṃ vaḥ // JSudh_12 // antarnīraṃ nadīnāmanudinamudaye bimbitā ye samantādgīrvāṇādrerudañcanmaṇigaṇajaṭilāṃ medinīṃ darśayanti / vipraprotkṣiptasaṃdhyāñjalijalakaṇikājālamākāśamadhye māṇikyavrātayanto mama mihirakarā māndyamunmūlayantu // JSudh_13 // pratyagroḍhāḥ pragalbhā yuvatipariṣadaḥ proṣitaprāṇanāthā yasminnastādrimauleruparimaṇimayacchatralīlāṃ dadhāne / satrāsaṃ saprasādaṃ pariṇatakaruṇaṃ locanānyutkṣipanti sthemānaṃ sa priyāṇāṃ ghaṭayatu bhagavānpadminīvallabho vaḥ // JSudh_14 // antardyāvāpṛthivyoradhirajani bhṛtānandhakārānudārānvidrāvya drāktadīyairiva jayadaruṇaṃ śoṇitairyadvidhate / sāyaṃ prātaśca saṃdhyāñjalimavanisurāḥ saṃprayacchanti yasmai tasmai kasmaicidetanmama paramahaṃse devatāyai namo 'stu // JSudh_15 // trāṇaṃ traiviṣṭapānāṃ taraṇamatha payastomatāmyattanūnāṃ nadyantānāmatarkyaṃ triguṇamayatayā yattrayāṇāṃ turīyam / tattādṛktundilāyāstaruṇataratamaḥsaṃtaterantakṛttvāṃ tejastrailokyatāmrīkaraṇacaturima trāyatāṃ tīkṣṇabhānoḥ // JSudh_16 // gīrvāṇagrāmaṇībhirgaganatalagatairgīrbhirudgīthagābhirgandharvaiścāpi gītā guṇagaṇagāramodgārigāthāsahasraiḥ / gāhaṃ gāhaṃ gṛhālīragatikagadināṃ gandhayanto gadārtiṃ glānigrāmaṃ grasantāṃ graharuciguravo gopatergovilāsāḥ // JSudh_17 // jīvāturjāḍyajālādhikajanitarujāṃ taptajāmbūnadābhaṃ jaṅghālaṃ jāṅghikānāṃ jaladhijaṭharato jṛmbhamāṇaṃ jagatyām / jīvādhānaṃ janānāṃ janakamatha ruco jīvajaivātṛkāderjyotirjājvalyamānaṃ jalajahitakṛto jāyatāṃ vo jayāya // JSudh_18 // prātarnirgatya gobhiḥ saha ruciviṣaye saṃcarantyo 'hni tābhiḥ sākaṃ sāyaṃ nikāyaṃ prati punarapi yāḥ saṃprayātuṃ tvarante / yāsāṃ divyaprabhāvastrijagadaghavanaśreṇidāhaikadāvaḥ kṣemaṃ tanvantu tā vaḥ śivamayavapuṣo vāsareśasya gāvaḥ // JSudh_19 // vṛndairvṛndārakāṇāṃ danutanujanuṣāṃ rakṣasāṃ ca kṣapānte gandharvāṇāṃ dhurīṇaiḥ praṇatamahivaraiḥ kiṃnarairyannaraiśca / vidyāṃ hṛdyāṃ nijebhyo vitaradavirataṃ dīptibhirdīpayaddyāmadyādādyāmavidyāmidamudayagirerudyadarkasya bimbam // JSudh_20 // ā pāthojāsanāyuḥ kṣaṇalavaghaṭikādyātmakaṃ kālacakraṃ prāhuḥ pūrve purāṇāgamaviṣayavido yasya līlāvilāsam / bhāvānāṃ ṣaḍvikārānatha khalu gatibhiryaśca nityaṃ prasūte sa prātaḥ pauruhūte parilasati harinmaṇḍale caṇḍabhānuḥ // JSudh_21 // aṅgāni brāhmaṇānāmuṣasi himabharāsaṅgato bhaṅgurāṇi vyālakṣya drākprapātā ripujanitaruṣevāruṇā vāsavāśām / dharmadhvaṃsoddhurāṇāmakhilamapi kulaṃ jakṣataḥ śobhitakṣmā yakṣmāṇaṃ me harantu tvaritamaghabhido bhānavaścaṇḍabhānoḥ // JSudh_22 // viśrāntiṃ brāhmaṇānāṃ sukhamatiśayitaṃ kāmināṃ sthāyilīlāmambhojānāṃ prabodhaṃ kumudapariṣadāṃ yaścikīrṣandayārdraḥ / niryātyantaḥsamudraṃ sakalamapi nṛṇāṃ bhāramādhāya vahnāvahnāyāhnāmadhīśaḥ sa bhavatu bhavatāṃ bhūyase maṅgalāya // JSudh_23 // drāgāhatya prabhāte rajanihimavataḥ kaumudīḥ kautukena prodyatprauḍhānukampāḥ punarapi khalu ye sāyamujjīvayanti / āruṇye pallavānāmatha gurucaraṇāḥ śakragopāvalīnāṃ te yuṣmadbhāvalīnāṃ dinakarakiraṇāḥ klāntimunmūlayantu // JSudh_24 // drāgadvaitaṃ vitanvaṃstribhuvanamabhitaḥ kauṅkumīnāṃ dyutīnāṃ nyakkurvanmāndyamudrāmatha rajanirujāṃ kokasīmantinīnām / tandrāndhānāndhyasindhoriha vitatatarairuddadhānaṃ karāgraiḥ svāntadhvāntaṃ dhunītāmudayagiriśiraścumbi mārtaṇḍabimbam // JSudh_25 // śuddhaṃ brahmālavālaṃ prakṛtiśabalitaṃ yasya mūlaṃ karāstaddrādhiṣṭasvarṇaśākhā vikasadaruṇimā pallavānāṃ vilāsaḥ / nīlaṃ vyomālimālā surasaphalabharo dharmakāmārthamokṣāḥ sa śrīmānvāñchitārthaṃ vitaratu satataṃ sūryakalpadrumo vaḥ // JSudh_26 // nīhāraṃ nimnagābhyo nikhilanayanato nīrajebhyaśca nidrāṃ nīḍebhyo nīḍajānāṃ nikaramuṣasi ye nityamudvāsayanti / sāyaṃ teṣveva teṣāṃ punarapi ghṛṇayā kalpayante ca vāsaṃ te vaḥ santu prayāsaṃ ghṛṇighanaghṛṇayo hantumābaddhakakṣāḥ // JSudh_27 // saṃhṛtya drāgbahiḥsthaṃ timirakulamathābhyantaraṃ hartukāmā randhrālībhirgṛhāṇāmudaramanudinaṃ ye viśaṅkaṃ viśanti / bhānoste 'mī hṛṣīkāṇyakhilatanubhṛtāṃ harṣayanto hitehā hṛdrogaṃ saṃharantāṃ himamahimahṛto hemahṛdyāḥ karā naḥ // JSudh_28 // brahmāṇḍaṃ maṇḍayanto viyati valayino maṇḍalairaṇḍajānāṃ pākhaṇḍāndaṇḍayanto danutanujanuṣāṃ śobhitākhaṇḍālāśāḥ / ye khaṇḍānpauṇḍarīkānvidalayitumathoddaṇḍapāṇḍityabhājaste caṇḍāṃśoracaṇḍāstvaritamiha karāḥ pāṇḍutāṃ khaṇḍayantu // JSudh_29 // ūrdhvaṃ pāpāvalibhyaḥ sthita iti jagade yasya vedairudākhyā ninyuḥ ke 'pyāsanārthaṃ khalu sahacaratāṃ netrayoḥ puṇḍarīkam / oṣṭhāvṛksāma yasya drutakanakanibhaśmaśrukeśākhilāṅgaḥ so 'yaṃ sarvāntarātmā tava diśatutarāṃ vāsareśaḥ śivāni // JSudh_30 // iti paṇḍitarājaśrījagannāthaviracitā sudhālaharī samāptā /