1 anitya.varga siddham stīnam.iddham.vinodya.iha.sampraharṣya.ca.mānasam /[.stīnamiddham.] śṛṇuta.imam.pravakṣyāmi udānam.jina.bhāṣitam // evam.uktam.bhagavatā.sarva.abhijñena.tāyinā / anukampakena.ṛṣiṇā śarīra.antima.dhāriṇā // anityā.bata.saṃskārā.utpāda.vyaya.dharmiṇaḥ / utpadya.hi.nirudhyante.teṣām.vyupaśamaḥ.sukham // ko.nu.harṣaḥ.ka;ānanda;evam.prajvalite.sati / andha.kāram.praviṣṭāḥ.stha.pradīpam.na.gaveṣatha // yāni.imāny.apaviddhāni.vikṣiptāni.diśo.diśam / kapota.varṇāny.asthīni.tāni.drṣṭvā.iha.kā.ratiḥ // yām.eva.prathamām.rātrim.garbhe.vasati.mānavaḥ / aviṣṭhitaḥ.sa.vrajati.gataś.ca.na.nivartate // sāyam.eke.na.dṛśyante.kālyam.dṛṣṭā.mahā.janāḥ / kālyam.ca.eke.na.dṛṣyante.sāyam.dṛṣṭā.mahā.janāḥ // tatra.ko.viśvasen.martyo.daharo.asmi.iti.jīvite / daharā.api.ṃriyante.hi.narā.nāryaś.ca.n.ekaśaḥ //[.anekaśaḥ.] garbha;eke.vinaśyante.tathā.eke.sūtikā.kule / parisṛptās.tathā.hy.eke.tathā.eke.paridhāvinaḥ // ye.ca.vṛddhā.ye.ca.dahrā.ye.ca.madhyama.puruṣāḥ /[.pūruṣāḥ.] anupūrvam.pravrajanti.phalam.pakvam.va.bandhanāt // yathā.phalānām.pakvānām.nityam.patanato.bhayam / evam.jātasya.martyasya.nityam.maraṇato.bhayam // yathā.api.kumbha.kāreṇa.mṛttikā.bhājanam.kṛtam / sarvam.bhedana.paryantam.evam.martyasya.jīvitam // yathā.api.tantre.vitate.yad.yad.uktam.samupyate / alpam.bhavati.vātavyam.evam.martyasya.jīvitam // yathā.api.va - - - - - - - - - - - - - - - - - / - - - ghatano.bhavati;evam.martyasya.jīvitam // yathā.nadī.pārvatīyā.gacchate.na.nivartate / evam.āyur.manuṣyāṇām.gacchate.na.nivartate // kisaram.ca.parittam.ca.tac.ca.duhkhena.samyutam / udake.daṇḍa.rājī.iva.kṣipram.eva.vinaśyati // yathā.daṇḍena.gopālo.gāḥ.prāpayati.gocaram / evam.rogair.jarā.mṛtyuḥ.āyuḥ.prāpayate.nṛṇām // atiyānti.hy.aho.rātrā.jīvitam.ca.uparudhyate / āyuḥ.kṣīyati.martyānām.kunadīṣu.yathā.odakam // ........................ jīvitam.ca.uparudhyate / ................................................ // dīrghā.jāgarato.rātrir.dīrgham.śrāntasya.yojanam / dīrgho.bālasya.saṃsāraḥ.saddharmam.avijānataḥ // putro.me.asti.dhanam.me.asti.ity.evam.bālo.vihanyate / ātmā.eva.hy.ātmano.na.asti.kasya.putraḥ.kuto.dhanam // maraṇe ........................................... / ................................................. // anekāni.sahasrāṇi.nara.nārī.śatāni.ca / bhogān.vai.samudānīya.vaśam.gacchanti.mṛtyunaḥ // sarve.kṣaya.antā.nicayāḥ.patana.antāḥ.samucchrayāḥ / samyogā.viprayoga.antā.maraṇa.antam.hi.jīvitam // sarve.sattvā.mariṣyanti.maraṇa.antam.hi.jīvitam /[.satvā.] yathā.karma.gamiṣyanti.puṇya.pāpa.phala.upagāḥ // narakam.pāpa.karmāṇaḥ.kṛta.puṇyās.tu.sad.gatim / anye.tu.mārgam.bhāvya.iha.nirvāsyanti.nirāsravāḥ //[.bhāvyeha.] na.eva.antarīk.se.na.samudra.madhye.na.parvatānām.vivaram.praviśya / na.vidyate.asau.pṛthivī.pradeśo.yatra.sthitam.na.prasaheta.mṛtyuH // ye.ca.iha.bhūtā.bhaviṣyanti.vā.punaḥ.sarve.gamiṣyanti.prahāya.deham / tām.sarva.hānim.kuśalo.viditvā.dharme.sthito.brahmacaryam.careta // jīrṇam.ca.dṛṣṭvā.iha.tathā.eva.rogiṇam.mṛtam.ca.dṛṣṭvā.vyapayāta.cetasam / jahau.sa.dhīro.gṛha.bandhanāni.kāmā.hi.lokasya.na.supraheyāḥ // jīryanti.vai.rāja.rathāḥ.sucitrā.hy.atho.śarīram.api.jarām.upaiti / satām.tu.dharmo.na.jarām.upaiti.santo.hi.tam.satsu.nivedayanti // dhik.tvām.astu.jare.grāmye.virūpa.karaṇī.hy.asi / tathā.mano.ramam.bimbam.jarayā.hy.abhimarditam // yo.api.varṣa.śatam.jīvet.so.api.mṛtyu.parāyaṇaḥ / anu.hy.enam.jarā.hanti.vyādhir.vā.yadi.vā.antakaḥ // sadā.vrajanti.hy.anivartamānā.divā.ca.rātrau.ca.vilujyamānāḥ / matsyā;iva.atīva.hi.tapyamānā.duhkhena.jāti.maraṇena.yuktāḥ // .......... / .......... / āyur.divā.ca.rātrau.ca.caratas.tiṣṭhatas.tathā / nadīnām.vā.yathā.sroto.gacchate.na.nivartate // yeṣām.rātri.diva.apāye.hy.āyur.alpataram.bhavet / alpa.udake.va.matsyānām.kā.nu.teṣām.ratir.bhavet // parijīrṇam.idam.rūpam.roga.nīḍam.prabhaṅguram / bhetsyate.pūty.asaṃdeham.maraṇa.antam.hi.jīvitam // aciram.bata.kāyo.ayam.pṛthivīm.adhiśeṣyate / śunyo.vyapeta.vijñāno.nirastam.vā.kaḍaṅgaram //[.śūnyo.] kim.anena.śarīreṇa.sravatā.pūutinā.sadā / nityam.roga.abhibhūtena.jarā.maraṇa.bhīruṇā // anena.pūti.kāyena.hy.ātureṇa.prabhaṅguṇā / nigacchatha.parām.śāntim.yoga.kṣemam.anuttaram // iha.varṣam.kariṣyāmi.hemantam.grīṣmam.eva.ca / bālo.vicintayaty.evam.antarāyam.na.paśyati // tam.putra.paśu.sammattam.vyāsakta.manasam.naram / sutpam.grāmam.mahaugha.eva.mṛtyur.ādāya.gacchati //[.mahaughaiva.] na.santi.putrās.trāṇāya.na.pitā.na.api.bāndhavāḥ / antakena.abhibhūtasya.na.hi.trāṇā.bhavanti.te // idam.kṛtam.me.kartavyam.idam.kṛtvā.bhaviṣyati / ity.evam.spandato.martyān.jarā.mṛtyuś.ca.mardati // tasmāt.sadā.dhyāna.ratāḥ.samāhitā.hy.ātāpino.jāti.jarā.anta.darśinaḥ / māram.sasainyam.hy.abhibhūya.bhikṣavo.bhaveta.jātī.maraṇasya.pāragāḥ // 2 kāmavarga kāma.jānāmi.te.mūlam.saṃkalpāt.kāma.jāyase / na.tvām.saṃkalpayiṣyāmi.tato.me.na.bhaviṣyasi // kāmebhyo.jāyate.śokaḥ.kāmebhyo.jāyate.bhayam / kāmebhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // ratibhyo.jāyate.śoko.ratibhyo.jāyate.bhayam / ratibhhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // madhura.agrā.vipāke.tu.kaṭukā.hy.abhinanditāḥ / kāmā.dahanti.vai.bālān.ulkā.iva.amuñcataḥ.karam // na.tad.dṛḍham.bandhanam.āhur.āryā.yad.āyasam.dāravam.balbajam.vā / saṃrakta.cittasya.hi.manda.buddheḥ.putreṣu.dāreṣu.ca.yā;avekṣā // etad dṛḍham.bandhanam.āhur.āryāḥ.samantataḥ.susthiram.duṣpramokṣam / etad.api.chittvā.tu.parivrajanti.hy.anapekṣiṇaḥ.kāma.sukham.prahāya // na.te.kāmā.yāni.citrāṇi.loke.saṃkalpa.rāgaḥ.puruṣasya.kāmaḥ / tiṣṭhanti.citrāṇi.tathā.eva.loke;atha.atra.dhīrā.vinayanti.chandam //[.cchandam.] na.santi.nityā.manujeṣu.kāmāḥ.santi.tv.anityāḥ.kāmino.yatra.baddhāḥ / tāṃs.tu.prahāya.hy.apunar.bhavāya.hy.anāgatam.mṛtyu.dheyam.vadāmi // chanda.jāto.hy.avasrāvī.manasā.anāvilo.bhavet / kāmeṣu.tv.apratibaddha.citta;ūrdhva.sroto.nirucyate // anupūrveṇa.medhāvī.stokam.stokam.kṣaṇe.kṣaṇe / karmāro.rajatasya.eva.nirdhamen.malam.ātmanaḥ // ratha.kāra;iva.carmaṇaḥ.parikartann.upānaham / yad.yaj.jahāti.kāmānām.tat.tat.sampadyate.sukham // sarvam.cet.sukham.iccheta.sarva.kāmān.parityajet /[.kāmām.] sarva.kāma.parityāgī.hy.atyantam.sukham.edhate // yāvat.kāmān.anusaran.na.tṛptim.manaso.adhyagāt / tato.nivṛttim.pratipaśyamānās.te.vai.tṛptāḥ.prajñayā.ye.sutṛptāḥ // śreyasī.prajñayā.tṛptir.na.hi.kāmair.vitṛpyate / prajñayā.puruṣam.tṛptam.tṛṣṇā.na.kurute.vaśam // gṛddhā.hi.kāmeṣu.narāḥ.pramattā.hy.adharme.bata.te.ratāḥ / antarāyam.na.te.paśyanty.alpake.jīvite.sati / durmedhasam.hanti.bhogo.na.tv.iha.ātma.gaveṣiṇam / durmedhā.bhoga.tṛṣṇābhir.hanty.ātmānam.atho.parān // na.karṣāpaṇa.varṣeṇa.tṛptiḥ.kāmair.hi.vidyate / alpa.āsvāda.sukhāḥ.kāmā;iti.vijñāya.paṇḍitaḥ // api.divyeṣu.kāmeṣu.sa.ratim.na.adhigacchati / tṛṣṇā.kṣaya.rato.bhavati.buddhānām.śrāvakaḥ.sadā // parvato.api.suvarṇasya.samo.himavatā.bhavet / vittam.tam.nālam.ekasya.etaj.jñātvā.samam.caret //[.vittam.tam.na.alam.ekasya.] duhkham.hi.yo.veda.yato.nidānam.kāmeṣu.jantu.sa.katham.rameta / upadhim.hi.loke.śalyam.iti.matvā.tasya.eva.dhīro.vinayāya.śikṣet // 3 tṛṣṇāvarga vitarka.pramathitasya.jantunas.tīvra.rāgasya.śubha.anudarśinaḥ / bhūyas.tṛṣṇā.pravardhate.gāḍham.hy.eṣa.karoti.bandhanam // vitarka.vyupaśame.tu.yo.rato.hy.aśubham.bhāvayate.sadā.smṛtaḥ / tṛṣṇā.hy.eṣa.prahāsyate.sa.tu.khalu.pūti.karoti.bandhanam //[.eṣā.]? kāma.andha.jāla.prakṣiptās.tṛṣṇayā.ācchāditāḥ.prajāḥ / pramattā.bandhane.baddhā.matsyavat.kupinā.mukhe / jarā.maraṇam.āyānti.vatsaḥ.kṣīrapaka;iva.mātaram // manujasya.pramatta.cāriṇas.tṛṣṇā.vardhati.mālutā.iva.hi /[.māluteva.hi.] sa.hi.saṃsarate.punaḥ.punaḥ.phalam.icchann.iva.vānaro.vane // saritāni.vai.snehitāni.vai.saumanasyāni.bhavanti.jantunaḥ / ye.sātasitāḥ.sukha.eṣiṇas.te.vai.jāti.jarā.upagā.narāḥ // tṛṣṇābhir.upaskṛtāḥ.prajāḥ.paridhāvanti.śaśā.va.vāgurām / samyojanaiḥ.saṅga.saktā.duhkham.yānti.punaḥ.punaś.cira.rātram // tṛṣṇayā.grathitāḥ.sattvā.rakta.cittā.bhavā.bhave /[.satvā.] te.yoga.yukta.māreṇa.hy.ayoga.kṣemiṇo.janāḥ / jarā.maraṇam.āyānti.yogā.hi.duratikramāḥ // yas.tu.tṛṣṇām.prahāya.iha.vīta.tṛṣṇo.bhavā.bhave / tṛṣṇayā.vibhavad.bhikṣur.anicchuḥ.parinirvṛtaḥ // ya;etām.sahate.grāmyām.tṛṣṇām.loke.sudustyajām / śokās.tasya.pravardhante.hy.avavṛṣṭā.bīraṇā.yathā // yas.tv.etām.tyajate.grāmyām.tṛṣṇām.loke.sudustyajām / śokās.tasya.nivartante;uda.bindur.iva.puṣkarāt // tad.vai.vadāmi.bhadram.vo.yāvantaḥ.stha.samāgatāḥ / tṛṣṇām.samūlam.khanata.uśīra.arthī.iva.bīraṇām / tṛṣṇāyāḥ.khāta.mūlāyā.na.asti.śokaḥ.kuto.bhayam // tṛṣṇā.dvitīyaḥ.puruṣo.dīrgham.adhvānam.āśayā / punaḥ.punaḥ.saṃsarate.garbham.eti.punaḥ.punaḥ / ittham.bhāva.anyathī.bhāvaḥ.saṃsāre.tv.āgatim.gatim // tām.tu.tṛṣṇām.prahāya.iha.vīta.tṛṣṇo.bhavā.bhave / na.asau.punaḥ.saṃsarate.tṛṣṇā.hy.asya.na.vidyate // yayā.devā.manuṣyāś.ca.sitās.tiṣṭhanti.hārthikāḥ / tarata.etām.viṣaktikām.kṣaṇo.vo.mā.hy.upatyagāt / kṣaṇa.atītā.hi.śocante.narakeṣu.samarpitāḥ // tṛṣṇā.hi.hetuḥ.saritā.viṣaktikā.gaṇḍasya.nityam.visṛtā.iha.jālinī / latām.pipāsām.apanīya.sarvaśo.nivartate.duhkham.idam.punaḥ.punaḥ // yathā.api.mūlair.anupadrutaiḥ.sadā.chinno.api.vṛkṣaḥ.punar.eva.jāyate / evam.hi.tṛṣṇā.anuśayair.anuddhṛtair.nirvartate.duhkham.idam.punaḥ.punaḥ // yathā.api.śalyo.dṛḍham.ātmanā.kṛtas.tam.eva.hanyād.balasā.tv.adhiṣṭhitaḥ / tathā.tv.iha.ādhyātma.samutthitā.latās.tṛṣṇā.vadhāya.upanayanti.prāṇinām // etad.ādīnavam.jñātvā.tṛṣṇā.duhkhasya.sambhavam / vīta.tṛṣṇo.hy.anādānaḥ.smṛto.bhikṣuḥ.parivrajet // 4 apramādavarga apramādo.hy.amṛta.padam.pramādo.mṛtyunaḥ.padam / apramattā.na.ṃriyante.ye.pramattāḥ.sadā.mṛtāḥ // etām.viśeṣatām.jñātvā.hy.apramādasya.paṇḍitaḥ / apramādam.pramudyeta.nityam.āryaḥ.sva.gocaram // apramattāḥ.sātatikā.nityam.dṛḍha.parākramāḥ / spṛśanti.dhīrā.nirvāṇam.yoga.kṣemam.anuttaram // pramādam.apramādena.yadā.nudati.paṇḍitaḥ / prajñā.prasādam.āruhya.tv.aśokaḥ.śokinīm.prajām / parvatasthā.eva.bhūmisthān.dhīro.bālān.avekṣate // uttānena.apramādena.samyamena.damena.ca / dvīpam.karoti.medhāvī.tam.ogho.na.abhimardati // utthānavataḥ.smṛta.ātmanaḥ.śubha.cittasya.niśāmya.cāriṇaḥ / samyatasya.hi.dharma.jīvino.hy.apramattasya.yaśo.abhivardhate // adhicetasi.mā.pramadyata.pratatam.mauna.padeṣu.śikṣata / śokā.na.bhavanti.tāyino.hy.upaśāntasya.sadā.smṛta.ātmanaḥ // hīnām.dharmām.na.seveta.pramādena.na.saṃvaset / mithyā.dṛṣṭim.na.roceta.na.bhavel.loka.vardhanaḥ // samyag.dṛṣṭir.adhīmātrā.laukikī.yasya.vidyate / api.jāti.sahasrāṇi.na.asau.gacchati.durgatim // pramādam.anuvartante.bālā.durmedhaso.janāḥ / apramādam.tu.medhāvī.dhanam.śreṣṭhī.iva.rakṣati // pramādam.anuvartante.bālā.durmedhaso.janāḥ / apramattaḥ.sadā.dhyāyī.prāpnute.hy.āsrava.kṣayam // pramādam.na.anuyujyeta.na.kāma.rati.saṃstavam / apramattaḥ.sadā.dhyāyī.prāpnute.hy.acalam.sukham // na.ayam.pramāda.kālaḥ.syād.aprāpte.hy.āsrava.kṣaye / māraḥ.pramattam.anveti.siṃham.vā.mṛga.mātṛkā // sthānāni.catvāri.naraḥ.pramatta;āpadyate.yaḥ.para.dāra.sevī / apuṇya.lābham.hy.anikāma.śayyām.nindām.tṛtīyam.narakam.caturtham // apuṇya.lābham.ca.gatim.ca.pāpikām.bhītasya.bhītābhir.atha.alpikām.ratim/ nindām.ca.paśyan.nwpateś.ca.daṇḍam.parasya.dārāṇi.vivarjayeta // apuṇya.lābhaś.ca.gatiś.ca.pāpikā.bhītasya.bhītābhir.atha.alpikā.ratiḥ / rājā.ca.daṇḍam.gurukam.dadāti.kāyasya.bhedād.narakeṣu.paśyate // pratiyatyā.iva.tat.kuryād.yaj.jānedd.hitam.ātmanaḥ / na.śākaṭika.cintābhir.mandam.dhīraḥ.parākramet // yathā.śākaṭiko.mārgam.samam.hitvā.mahā.patham / viṣamam.mārgam.āgamya.chinna.akṣaḥ.śocate.bhṛśam // evam.dharmād.apakramya.hy.adharmam.anuvartya.ca / bālo.mṛtyu.vaśam.prāptaś.chinna.akṣa;iva.śocate // yat.kṛtyam.tad.apaviddham.akṛtyam.kriyate.punaḥ / uddhatānām.pramattānām.teṣām.vardhanti;āsravāḥ / āsravās.teṣu.vardhante;ārāt.te.hy.āsrava.kṣayāt // yeṣām.tu.susamārabdhā.nityam.kāya.gatā.smṛtiḥ / akṛtyam.te.na.kurvanti.kṛtye.sātatya.kāriṇaḥ / smṛtānām.samprajānānām.astam.gacchanti.āsravāḥ // na.tāvatā.dharma.dharo.yāvatā.bahu.bhāṣate / yas.tv.iha.alpam.api.śrutvā.dharmam.kāyena.vai.spṛśet / sa.vai.dharma.dharo.bhavati.yo.dharme.na.pramādyate // subahv.api.iha.sahitam.bhāṣamāṇo.na.tat.karo.bhavati.naraḥ.pramattaḥ / gopā.eva.gāḥ.saṃgaṇayan.pareṣām.na.bhāgavān.śrāmaṇya.arthasya.bhavati //[bhāgavān.śrāmaṇya.arthasya.] alpam.api.cet.sahitam.bhāṣamāṇo.dharmasya.bhavati.hy.anudharma.cārī / rāgam.ca.doṣam.ca.tathaiva.moham.prahāya.bhāgī.śrāmaṇya.arthasya.bhavati // apramādam.praśaṃsanti.pramādo.garhitaḥ.sadā / apramādena.maghavān.devānām.śreṣṭhatām.gataḥ // apramādam.praśaṃsanti.sadā.kṛtyeṣu.paṇḍitāḥ / apramatto.hy.ubhāv.arthāv.atigṛhṇāti.paṇḍitaḥ // dṛṣṭa.dhārmika;eko.arthas.tathā.anyaḥ.sāmparāyikaḥ / artha.abhisamayād.dhīraḥ.paṇḍito.hi.nirucyate // apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / durgād.uddharate.tmānam.paṅka.sannaiva.kuñjaraḥ //[.ātmānam.][.paṅkasannaiva.] apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / dhunāti.pāpakām.dharmām.pattrāṇi.iva.hi.mārutaḥ // apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / samyojanam.aṇu.sthūlam.dahann.agnir.iva.gacchati // apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / spṛśati.hy.anupūrveṇa.sarva.samyojana.kṣayam // apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / pratividhyate.padam.śāntam.saṃskāra.upaśamam.sukham // apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ / abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // uttiṣṭhata.vyāyamata.dṛḍham.śikṣata śāntaye / asmṛtiś.ca.pramādaś.caiva.anutthānam.asamyamaḥ // nidrā.tandrīr.anāyoga;ete.śikṣā.antarāyikāḥ / tad.aṅgam.paribudhyadhvam.smṛtir.mā.antar.adhīyata // uttiṣṭhen.na.pramādyeta.dharmam.sucaritam.caret / dharma.cārī.sukham.śete.hy.asmiṃl.loke.paratra.ca /[.asmim.loke.] apramāda.ratā.bhavata.suśīlā.bhavata.bhikṣavaḥ / susamāhita.saṃkalpāḥ.sva.cittam.anurakṣata // ārabhadhvam.niṣkramadhvam.yujyadhvam.buddha.śāsane / dhunidhvam.mṛtyunaḥ.sainyam.naḍāgāram.iva.kuñjaraḥ //[.naḍa.agāram.] yo.hy.asmin.dharma.vinaye.tv.apramatto.bhaviṣyati / prahāya.jāti.saṃsāram.duhkhasya.antam.sa.yāsyati // 5 priyavarga priyebhyo.jāyate.śokaḥ.priyebhyo.jāyate.bhayam / priyebhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // priyebhyo.jāyate.śokaḥ.priyebhyo.jāyate.bhayam / priyāṇām.anyathī.bhāvād.unmādam.api.gacchati // śokā.hi.ye.vai.paridevitam.ca.duhkham.ca.lokasya.hi.naikarūpam / priyam.pratītya.iha.tad.asti.sarvam.priye.asati.syān.na.kathaṃcid.etat // tasmādd.hi.te.sukhitā.vīta.śokā.yeṣām.priyam.na.asti.kathaṃcid.eva / tasmād.aśokam.padam.eṣamāṇaḥ.priyam.na.kurvīta.hi.jīva.loke // mā.priyaiḥ.saṃgamo.jātu.mā.ca.syād.apriyaiḥ.sadā / priyāṇām.adarśanam.duhkham.apriyāṇām.ca.dharśanam // priyāṇām.ca.vinā.bhāvād.apriyāṇām.ca.saṃgamāt / tīvra;utpadyate.śoko.jīryante.yena.mānavāḥ // priyam.mṛtam.kāla.gatam.jñātayaḥ.sahitāḥ.sthitāḥ / śocanti.dīrgham.adhvānam.duhkho.hi.priya.saṃgamaḥ // tasmāt.priyam.na.kurvīta.priya.bhāvo.hi.pāpakaḥ / granthās.teṣām.na.vidyante.yeṣām.na.asti.priya.apriyam / ayuge.yujya.ca.ātmānam.yuge.ca.ayujya.sarvadā / artham.hitvā.priya.grāhī.spṛhayaty.artha.yogine // priya.rūpa.sāta.grathitā.deva.kāyāḥ.pṛthak.sthitāḥ / āghādinaḥ.paridyūnā.mṛtyu.rāja.vaśam.gatāḥ // ye.vai.divā.ca.rātrau.caiva;apramattāḥ.priyam.jahati.nityam / te.vai.khananti.tv.agha.mūlam.mṛtyu-r-āmiṣam.durativartyam // asādhu.sādhu.rūpeṇa.priya.rūpeṇa.ca.apriyam / duhkham.sukhasya.rūpeṇa.pramattān abhimardati // ātmānam.cet.priyam.vidyān.na.enam.pāpena.yojayet / na.hy.etat.sulabham.bhavati.sukham.duṣkṛta.kāriṇā // ātmānam.cet.priyam.vidyān.na.enam.pāpena.yojayet / etadd.hi.sulabham.bhavati.sukham.sukṛta.kāriṇā // ātmānam.cet.priyam.vidyād.rakṣed.enam.surakṣitam / yathā.pratyanta.nagaram.gambhīra.parikham.dṛḍham / trayāṇām.anyatamam.yāmam.pratijāgreta.paṇḍitaḥ // ātmānam.cet.priyam.vidyād.gopayet.tam.sugopitam / yathā.pratyanta.nagaram.guptam.antar.bahisthiram /[.antar.bahiḥ.sthiram.] evam.gopayata.ātmānam.kṣaṇo.vo.mā.hy.upatyagāt / kṣaṇa.atītā.hi.śocante.narakeṣu.samarpitāḥ // sarvā.diśas.tv.anuparigamya.cetasā.na.eva.adhyagāt.priyataram.ātmanaḥ.kvacit / evam.priyaḥ.pṛthag.ātmā.pareṣām.tasmān.na.hiṃsyāt.param.ātma.kāraṇam // sarve.daṇḍasya.bibhyanti.sarveṣām.jīvitam.priyam / ātmānam.upamām.kṛtvā.na.eva.hanyān.na.ghātayet // cira.pravāsinam.yadvad.dūrataḥ.svastinā.āgatam / jñātayaḥ.suhṛdo.mitrāś.ca.abhinandanti.āgatam // kṛta.puṇyam.tathā.martyam.asmāṃl.lokāt.param.gatam /[.asmāl.lokāt.] puṇyāny.eva.abhinandanti.priyam.jñātim.iva.āgatam // tasmāt.kuruta.puṇyānām.nicayam.sāmparāyikam / puṇyāni.para.loke.hi.pratiṣṭhā.prāṇinām.hi.sā // puṇyam.devāḥ.praśaṃsanti.sama.caryām.ca.yaś.caret / iha.ca.anindito.bhavati.pretya.svarge.ca.modate // dharmastham.śīla.sampannam.hrīmantam.satya.vādinam / ātmanaḥ.kārakam.santam.tam.janaḥ.kurute.priyam // pareṣām.ca.priyo.bhavati.hy.ātma.artham.kriyate.api.ca / dṛṣṭe.ca.dharme.prāśaṃsyaḥ.sāmparāye.ca.sad.gatiḥ // avavadeta.anuśāsīta.ca.asabhyāc.ca.nivārayet / asatām.na.priyo.bhavati.satām.bhavati.tu.priyaḥ // asantaś.caiva.santaś.ca.nānā.yānti.tv.itaś.cyutāḥ / asanto.narakam.yānti.santaḥ.svarga.parāyaṇāḥ // 6 śīlavarga śīlam.rakṣeta.medhāvī.prārthayan.vai.sukha.trayam /[.prārthayaṃ.] praśaṃsā.vitta.lābham.ca.pretya.svarge.ca.modanam // sthānāny.etāni.sampaśyan.śīlam.rakṣeta.paṇḍitaḥ / āryo.darśana.sampannaḥ.sa.loke.labhate.śivam // sukham.śīla.samādānam.kāyo.na.paridahyate / sukham.ca.rātrau.svapati.pratibhuddhaś.ca.nandati // śīlam.yāvaj.jarā.sādhu.śraddhā.sādhu.pratiṣṭhitā / prajñā.narāṇām.ratnam.vai.puṇyam.coraiḥ.sudurharam // kṛtvā.puṇyāni.saprajño.dattvā.dānāni.śīlavān /[.datvā.] iha.ca.atha.paratra.asau.sukham.samadhigacchati // śīle.pratiṣṭhito.bhikṣur.indriyaiś.ca.susaṃvṛtaḥ / bhojane.ca.api.mātrajño.yukto.jāgarikāsu.ca // viharann.evam.ātāpī.hy.aho.rātram.atandritaḥ / abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // śīle.pratiṣṭhito.bhikṣuś.cittam.prajñām.ca.bhāvayet / ātāpī.nipako.nityam.prāpnuyād.duhkha.saṃkṣayam // tasmāt.satata.śīlī.syāt.samādher.anurakṣakaḥ / vipaśyanāyām.śikṣec.ca.samprajāna.pratismṛtaḥ // sa.tu.vikṣīṇa.samyogaḥ.kṣīṇa.māno.niraupadhiḥ / kāyasya.bhedat.saprajñaḥ.saṃkhyān.na.upaiti.nirvṛtaḥ // śīlam.samādhiḥ.prajñā.ca.yasya.hy.ete.subhāvitāḥ / so.atyanta.niṣṭho.vimalas.tv.aśokaḥ.kṣīṇa.sambhavaḥ // saṅgāt.pramukto.hy.asita;ājñātāvī.niraupadhiḥ / atikramya.māra.viṣayam.ādityo.vā.virocate // uddhatasya.pramattasya.bhikṣuṇo.bahir.ātmanaḥ / śīlam.samādhiḥ.prajñā.ca.pāripūrim.na.gacchati // channam.eva.abhivarṣati.vivṛtam.na.abhivarṣati / tasmādd.hi.channam.vivared.evam.tam.na.abhivarṣati //[.cchannam.] etadd.hi.dṛṣṭvā.śikṣeta.sadā.śīleṣu.paṇḍitaḥ / nirvāṇa.gamanam.mārgam.kṣipram.eva.viśodhayet // na.puṣpa.gandhaḥ.prativātam.eti.na.vāhnijāt.tagarāc.candanād.vā / satām.tu.gandhaḥ.prativātam.eti.sarvā.diśaḥ.sat.puruṣaḥ.pravāti // tagarāc.candanāc.ca.api.vārṣikāyās.tathā.utpalāt / etebhyo.gandha.jātebhyaḥ.śīla.gandhas.tv.anuttaraḥ // alpa.mātro.hy.ayam.gandho.yo.ayam.tagara.candanāt / yas.tu.śīlavatām.gandho.vāti.deveṣv.api.iha.saḥ / teṣām.viśuddha.śīlānām.apramāda.vihāriṇām / samyag.ājñā.vimuktānām.māro.mārgam.na.vindati // eṣa.kṣema.gamo.mārga;eṣa.mārgo.viśuddhaye / pratipannakāḥ.prahāsyanti.dhyāyino.māra.bandhanam // 7 sucaritavarga kāya.pradoṣam.rakṣeta.syāt.kāyena.susaṃvṛtaḥ / kāya.duścaritam.hitvā.kāyena.sukṛtam.caret // vācaḥ.pradoṣam.rakṣeta.vacasā.saṃvṛto.bhavet / vāco.duścaritam.hitvā.vācā.sucaritam.caret // manaḥ.pradoṣam.rakṣeta.manasā.saṃvṛto.bhavet / mano.duścaritam.hitvā.manaḥ.sucaritam.caret // kāya.duścaritam.hitvā.vaco.duścaritāni.ca / mano.duścaritam.hitvā.yac.ca.anyad.doṣa.saṃhitam // kāyena.kuśalam.kuryād.vacasā.kuśalam.bahu / manasā.kuśalam.kuryād.apramāṇam.niraupadhim // kāyena.kuśalam.kṛtvā.vacasā.cetasā.api.ca / iha.ca.atha.paratra.asau.sukham.samadhigacchati // ahiṃsakā.vai.munayo.nityam.kāyena.saṃvṛtāḥ / te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // ahiṃsakā.vai.munayo.nityam.vācā.susaṃvṛtāḥ / te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // ahiṃsakā.vai.munayo.manasā.nitya.saṃvṛtāḥ / te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // kāyena.saṃvṛtā.dhīrā.dhīrā.vācā.susaṃvṛtāḥ / manasā.saṃvṛtā.dhīrā.dhīrāḥ.sarvatra.saṃvṛtāḥ / te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // kāyena.saṃvaraḥ.sādhu.sādhu.vācā.ca.saṃvaraḥ / manasā.saṃvaraḥ.sādhu.sādhu.sarvatra.saṃvaraḥ / sarvatra.saṃvṛto.bhikṣuḥ.sarva.duhkhāt.pramucyate // vācā.anurakṣī.manasā.susaṃvṛtaḥ.kāyena.caiva.akuśalam.na.kuryāt / etām.śubhām.karma.pathām.viśodhayann.ārādhayen.mārgam.ṛṣi.praveditam // 8 vācavarga abhūta.vādī.narakān.upaiti.yaś.ca.anyad.apy.ācarati.iha.karma / ubhau.hi.tau.pretya.samau.niruktau.nihīna.dharmau.manujau.paratra // puruṣasya.hi.jātasya.kuṭhārī.jāyate.mukhe / yayā.chinatti.ha.ātmānam.vācā.durbhāṣitam.vadan // yo.nindiyām.praśaṃsati.tān.api.nindati.ye.praśaṃsiyāḥ / sa.cinoti.mukhena.tam.kalim.kalinā.tena.sukham.na.vindati // alpa.mātro.hy.ayam.kalir.ya;ihha.akṣeṇa.dhanam.parājayet / ayam.atra.mahattaraḥ.kalir.yaḥ.sugateṣu.manaḥ.pradūṣayet // śatam.sahasrāṇi.nirarbudāni.ṣaṭ.triṃśatim.pañca.tathā.arbudāni / yān.ārya.garhī.narakān.upaiti.vācam.manaś.ca.praṇidhāya.pāpakam // asatam.hi.vadanti.pāpa.cittā.narakam.vardhayate.vadhāya.nityam / anavadya.balas.titīkṣate.tām.manaso.hy.āvilatām.vivarjayitvā //[.titikṣate.] yaḥ.śāsanam.hy.arhatām.āryāṇām.dharma.jīvinām / pratikrośati.durmedhā.dṛṣṭim.nihśritya.pāpikām / kalyāṇikām.vimuñceta.na.eva.muñceta.pāpikām / muktā.kalyāṇikī.śreyo.muktā.tapati.pāpikā // na.ca.mukte.pramuñcet.tām.muñcamāno.hi.bādhyate / na.evam.āryāḥ.pramuñcanti.muktā.bālair.hi.pāpikā // mukhena.samyato.bhikṣur.manda.bhāṣī.hy.anuddhataḥ / artham.dharmam.ca.deśayati.madhuram.tasya.bhāṣitam // subhāṣitam.hy.uttamam.āhur.āryā.dharmam.vaden.na.adharmam.tad.dvitīyam / priyam.vaden.na.apriyam.tat.tṛtīyam.satyam.vaden.na.asatyam.tac.caturtham // tām.eva.vācam.bhāṣeta.yayā.ātmānam.na.tāpayet / parāṃś.ca.na.vihiṃseta.sā.hi.vāk.sādhu.bhāṣitā // priya.udyam.eva.bhāṣeta.yā.hi.vācā.abhinanditā / na.ādadāti.yayā.pāpam.bhāṣamāṇaḥ.sadā.priyam // satyā.syād.amṛtā.vācā.satya.vācā.hy.anuttarā / satyam.arthe.ca.dharme.ca.vācam.āhuḥ.pratiṣṭhitām // yām.buddho.bhāṣate.vācam.kṣemām.nirvāṇa.prāptaye / duhkhasya.anta.kriyā.yuktām.sā.hi.vāk.sādhu.bhāṣitā // 9 karmavarga eka.dharmam.atītasya.mṛṣā.vādasya.jantunaḥ / vitīrṇa.para.lokasya.na.akāryam.pāpam.asti.yat // śreyo.hy.ayoguḍā.bhuktās.taptā.hy.agni.śikhā.upamāḥ / na.tu.bhuñjīita.duhśīlo.rāṣṭra.piṇḍam.asamyataḥ // sa.ced.bibheṣi.duhkhasya.sa.cet.te.duhkham.apriyam / mā.kārṣīḥ.pāpakam.karma.tv.āvir.vā.yadi.vā.rahaḥ // sa.cet.pāpāni.karmāṇi.kariṣyasi.karoṣi.vā / na.te.duhkhāt.pramokṣo.asti.hy.utplutya.api.palāyataḥ // na.eva.antarīkṣe.na.samudra.madhye.na.parvatānām.vivaram.praviśya / na.vidyate.asau.pṛthivī.pradeśo.yatra.sthitam.na.prasaheta.karma // kṛṣṇa.śuklāni.karmāṇi.na.praṇaśyanti.dehinaḥ / kālam.prā - - - iṣyante.kṛtāny.upa---nāni.ca // yat.pareṣām.vigarheta.karma.dṛṣṭvā.iha.pāpakam / ātmanā.tan.na.kurvīta.karma.baddho.hi.pāpakaḥ / ye.kūṭa.māna.yogena.viṣameṇa.ca.karmaṇā / manuṣyān.upahiṃsanti.parato.upakrameṇa.vā /[.paratopakrameṇa.vā.] te.vai.prapātam.prapatanti.karma.baddhā.hi.te.janāḥ // yat.karoti.naraḥ.karma.kalyāṇam.atha.pāpakam / tasya.tasya.eva.dāyādo.na.hi.karma.praṇaśyati // vilumpate.hi.puruṣo.yāvad.asya.upakalpate / tato.anye.tam.vilumpanti.sa.viloptā.vilupyate // kurvan.hi.manyate.bālo.na.etam.mām.āgamiṣyati / sāmparāye.tu.jānāti.yā.gatiḥ.pāpa.karmaṇām // kurvan.hi.manyate.bālo.na.etam.mām.āgamiṣyati / paścāt.tu.kaṭukam.bhavati.vipākam.pratiṣevataḥ // sa.cet.pāpāni.karmāṇi.kurvan.bālo.na.budhyate / karmabhiḥ.svais.tu.durmedhā.hy.agni.dagdha.eva.tapyate //[.agni.dagdhaiva.tapyate.] caranti.bālā.duṣprajñā.hy.amitrair.iva.ca.ātmabhiḥ / kurvantaḥ.pāpakam.karma.yad.bhavati.kaṭukam.phalam // na.tat.karma.kṛtam.sādhu.yat.kṛtvā.hy.anutapyate / rudann.aśru.mukho.yasya.vipākam.pratiṣevate // tat.tu.karma.kṛtam.sādhu.yat.kṛtvā.na.anutapyate / yasya.pratītaḥ.sumanā.vipākam.pratiṣevate // hasantaḥ.pāpakam.karma.kurvanty.ātma.sukha.eṣiṇaḥ / rudantas.tasya.vīpākam.prativindanti.duhkhitāḥ //[.vipākam.] na.hi.pāpa.kṛtam.karma.sadyaḥ.kṣīram.iva.mūrchati /[.mūrcchati.] dahan.tad.bālam.anveti.bhasma.ācchanna;iva.analaḥ // na.hi.pāpa.kṛtam.karma.sadyaḥ.śastram.iva.kṛntati / sāmparāye.tu.jānāti.yā.gatiḥ.pāpa.karmaṇām / paścāt.tu.kaṭukam.bhavati.vipākam.pratiṣevataḥ // ayaso.hi.malaḥ.samutthitaḥ.sa.tad.utthāya.tam.eva.khādati / evam.hy.aniśāmya.cāriṇam.svāni.karmāṇi.nayanti.durgatim // 10 śraddhāvarga śraddhā.atha.hrī.śīlam.atha.api.dānam.dharmā;ime.sat.puruṣa.praśastāḥ / etam.hi.mārgam.divyam.vadanti;etena.asau.gacchati.deva.lokam // na.vai.kadaryā.deva.lokam.vrajanti.bālā.hi.te.na.praśaṃsanti.dānam / śrādhas.tu.dānam.hy.anumodamāno.apy.evam.hy.asau.bhavati.sukhī.paratra // śraddhā.hi.vittam.puruṣasya.śreṣṭham.dharmaḥ.sucīrṇaḥ.sukham.ādadhāti / satyam.hi.vai.svādutamam.rasānām.prajñā.ājīvī.jīvinām.śreṣṭha;uktaḥ // śraddhā.dhano.hy.arhatām.dharmam.nirvāṇa.prāptaye / śuśrūṣur.labhate.prajñām.tatra.tatra.vicakṣaṇaḥ /[.śuśruśur.] śraddhayā.tarati.hy.ogham.apramādena.ca.arṇavam / vīryeṇa.tyajate.duhkham.prajñayā.pariśudhyate // śraddhā.dvitīyā.puruṣasya.bhavati.prajñā.ca.enam.praśāsati / nirvāṇa.abhirato.bhikṣuś.chinatti.bhava.bandhanam // yasya.śraddhā.ca.śīlam.caiva.ahiṃsā.samyamo.damaḥ / sa.vānta.doṣo.medhāvī.sādhu.rūpo.nirucyate // śrāddhaḥ.śīlena.sampannas.tyāgavān.vīta.matsaraḥ / vrajate.yatra.yatra.eva.tatra.tatra.eva.pūjyate // yo.jīva.loke.labhate.śraddhām.prajñām.ca.paṇḍitaḥ / tadd.hi.tasya.dhanam.śreṣṭham.hīnam.asya.itarad.dhanam // āryāṇām.darśanaḥ.kāmaḥ.sad.dharma.śravaṇe.rataḥ / vinīta.mātsarya.malaḥ.sa.vai.śrāddho.nirucyate // śrāddho.gṛhṇāti.pātheyam.puṇyam.coraiḥ.sudurharam / coram.harantam.vārayati.harantaḥ.śramaṇāḥ.priyāḥ / śramaṇān.āgatān.dṛṣṭvā;abhinandanti.paṇḍitāḥ // dadanty.eke.yathā.śraddhā.yathā.vibhavato.janāḥ / tatra.yo.durmanā.bhavati.pareṣām.pāna.bhojane / na.asau.divā.ca.rātrau.ca.samādhim.adhigacchati // yasya.tv.ete.samucchinnās.tāla.mastakavadd.hatāḥ /[.mastakavad.dhatāḥ.] sa.vai.divā.ca.rātrau.ca.samādhim.adhigacchati // vīta.śraddham.na.seveta.hradam.yadvadd.hi.nirjalam / sa.cet.khanel.labhet.tatra.vāri.kardama.gandhikam // śrāddham.prājñam.tu.seveta.hradam.yadvaj.jala.arthikaḥ / acchodakam.viprasannam.śīta.toyam.anāvilam /[.accha.udakam.] na.anuraktā;iti.rajyeta.hy.atra.vai.dīryate.janaḥ / aprasannām.varjayitvā.prasannān.upasevate //[10 śraddhāvargah] anitya.kāma.tṛṣṇā.ca;apramādas.tathā.priyaḥ /[p.184] śīlam.sucaritam.vāca.karma.śraddhā.ca.te.daśaḥ //[p.184] 11 śramaṇavarga chindhi.srotaḥ.parākramya.kāmān.praṇuda.sarvaśaḥ / na.aprahāya.muniḥ.kāmān.ekatvam.adhigacchati // kurvāṇo.hi.sadā.prājño.dṛḍham.eva.parākramet / śithilā.khalu.pravrajyā.hy.ādadāti.puno.rajaḥ // yat.kiṃcit.śithilam.karma.saṃkliṣṭam.vā.api.yat.tapaḥ / apariśuddham.brahmacaryam.na.tad.bhavati.mahā.phalam // śaro.yathā.durgṛhīto.hastam.eva.apakṛntati / śrāmaṇyam.duṣparāmṛṣṭam.narakān.upakarṣati // śaro.yathā.sugṛhīto.na.hastam.apakṛntati / śrāmaṇyam.suparāmṛṣṭam.nirvāṇasya.eva.so.antike // duṣkaram.dustitīkṣam.ca.śrāmaṇyam.manda.buddhinā /[.dustitikṣam.] bahavas.tatra.sambādhā.yatra.mando.viṣīdati // śrāmaṇye.carate.yas.tu.sva.cittam.anivārayet / punaḥ.punar.viṣīdet.sa.saṃkalpānām.vaśam.gataḥ // duṣpravrajyam.durabhiramam.duradhyāvasitā.gṛhāḥ / duhkhā.asamāna.saṃvāsā.duhkhāś.ca.upacitā.bhavāḥ //[.duhkhāsamāna.saṃvāsā.] kāṣāya.kaṇṭhā.bahavaḥ.pāpa.dharmā.hy.asamyatāḥ / pāpā.hi.karmabhiḥ.pāpair.ito.gacchanti.durgatim / yo.asāv.atyanta.duhśīlaḥ.sālavān.mālutā.yathā / karoty.asau.tathā.ātmānam.yathā.enam.dviṣad.icchati // sthaviro.na.tāvatā.bhavati.yāvatā.palitam.śiraḥ / paripakvam.vayas.tasya.moha.jīrṇaḥ.sa;ucyate // yas.tu.puṇyam.ca.pāpam.ca.prahāya.brahmacaryavān / viśreṇayitvā.carati.sa.vai.sthavira;ucyate // na.muṇḍa.bhāvāt.śramaṇo.hy.avṛtas.tv.anṛtam.vadan / icchā.lobha.samāpannaḥ.śramaṇaḥ.kim.bhaviṣyati // na.muṇḍa.bhāvāt.śramaṇo.hy.avṛtas.tv.anṛtam.vadan / śamitam.yena.pāpam.syād.aṇu.sthūlam.hi.sarvaśaḥ / śamitatvāt.tu.pāpānām.śramaṇo.hi.nirucyate // brāhmaṇo.vāhitaiḥ.pāpaiḥ.śramaṇaḥ.śamita.aśubhaḥ / pravrājayitvā.tu.malān.uktaḥ.pravrajitas.tv.iha // 12 mārgavarga ārya.satyāni.catvāri.prajñayā.paśyate.yadā / eṣa.mārgam.prajānāti.bhava.tṛṣṇā.pradālanam // uddhatam.hi.rajo.vātair.yathā.vṛṣṭena.śāmyati / evam.śāmyanti.saṃkalpāḥ.prajñayā.paśyate.yadā // śreṣṭhā.hi.prajñā.loke.asmin.yā.iyam.nirveda.gāminī / yayā.samyak.prajānāti.jāti.maraṇa.saṃkṣayam // mārgeṣv.aṣṭa.aṅgikaḥ.śreṣṭhaś.catvāry.āryāṇi.satyataḥ / śreṣṭho.virāgo.dharmāṇām.cakṣuṣmān.dvipadeṣu.ca // anityān.sarva.saṃskārān.prajñayā.paśyate.yadā / atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // duhkham.hi.sarva.saṃskārān.prajñayā.paśyate.yadā / atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // śunyataḥ.sarva.saṃskārān.prajñayā.paśyate.yadā /[.śūnyataḥ.] atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // sarva.dharmā;anātmānaḥ.prajñayā.paśyate.yadā / atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // ākhyāto.vo.mayā.mārgas.tv.ajñāyai.śalya.kṛntanaḥ / yuṣmābhir.eva.karaṇīyam.ākhyātāras.tathā.gatāḥ // deśito.vo.mayā.mārgas.tṛṣṇā.śalya.nikṛntanaḥ / yuṣmābhir.eva.karaṇīyam.deṣṭāro.hi.tathā.gatāḥ // eṣo.hi.mārgo.na.asty.anyo.darśanasya.viśuddhaye / pratipannakāḥ.prahāsyanti.dhyāyino.māra.bandhanam // eṣo.añjaso.hy.eṣa.ca.vai.parākrame.tv.eka.ayano.haṃsa.patho.yathā.hrade / yam.adhyagāt.śākya.muniḥ.samāhitas.tam.eva.ca.ākhyāti.gaṇeṣv.abhīkṣṇaśaḥ // eka.ayanam.jāti.jarā.anta.darśī.mārgam.vadaty.eṣa.hita.anukampī / etena.mārgeṇa.hi.tīrṇavantas.tariṣyate.ye.prataranti.ca.ogham // atyanta.niṣṭhāya.damāya.śuddhaye.saṃsāra.jātī.maraṇa.kṣayāya / aneka.dhātu.pratiṣaṃvidhāya.mārgo.hy.ayam.lokavidā.prakāśitaḥ // gaṅgā.gatam.yadvad.apeta.doṣam.saṃsyandate.vāri.tu.sāgareṇa / tathā.eva.mārgaḥ.sugata.pradeśitaḥ.saṃsyandate.ayam.hy.amṛtasya.prāptaye // yo.dharma.cakram.hy.ananuśrutam.purā.prāvartayat.sarva.bhūta.anukampī / tam.tādṛśam.deva.nara.agra.sattvam.nityam.namasyeta.bhavasya.pāragam //[.devanarāgrasatvam.] sadā.vitarkān.kuśalān.vitarkayet.sadā.punaś.ca.akuśalān.vivarjayet / tato.vitarkāṃś.ca.vicāritāni.ca.prahāsyate.vṛṣṭir.iva.uddhatam.rajaḥ // sa.vai.vitarka.upaśamena.cetasā.spṛśeta.sambodhi.sukham.hy.anuttaram / śubham.samādhim.manasā.nibandhayed.vivekajam.bhāvayitvā.apramāṇam / pradālayitvā.tribhir.ālayāṃs.trīn.jahāti.bandhān.nipakaḥ.pratismṛtaḥ // prajñā.āyudho.dhyāna.bala.upapetaḥ.samāhito.dhyāna.rataḥ.smṛta.ātmā / lokasya.buddhvā.hy.udaya.vyayam.ca.vimucyate.vedakaḥ.sarvato.asau // sukham.sukha.arthī.labhate.samācaran.kīrtim.samāpnoti.yaśaś.ca.sarvataḥ / ya;āryam.aṣṭa.aṅgikam.āñjasam.śivam.bhāvayati.mārgam.hy.amṛtasya.prāptaye // 13 satkāravarga phalam.vai.kadalim.hanti.phalam.veṇum.phalam.naḍam / satkāraḥ.kāpuruṣam.hanti.sva.garbho.aśvatarīm.yathā // yāvad.eva.hy.anarthāya.jñāto.bhavati.bāliśaḥ / hanti.bālasya.śukla.aṃśam.mūrdhānam.ca.asya.pātayet // asanto.lābham.icchanti.satkāram.ca.eva.bhikṣuṣu / āvāseṣu.ca.mātsaryam.pūjām.para.kuleṣu.ca // mām.eva.nityam.jānīyur.gṛhī.pravrajitas.tathā / mama.prativaśāś.ca.syuḥ.kṛtya.akṛtyeṣu.keṣucit // iti.bālasya.saṃkalpā;icchā.māna.abhivardhakāḥ / anyā.hi.lābha.upaniṣad.anyā.nirvāṇa.gāminī // etaj.jñātvā.yathā.bhūtam.buddhānām.śrāvakaḥ.sadā / satkāram.na.abhinandeta.vivekam.anubṛṃhayet // na.vyāyameta.sarvatra.na.anyeṣām.puruṣo.bhavet / na.anyām.nihśritya.jīveta.dharmeṇa.na.vaṇik.caret // sva.lābham.na.avamanyeta.na.anyeṣām.spṛhako.bhavet / anyeṣām.spṛhako.bhikṣuḥ.samādhim.na.adhigacchati // sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān / ahir.mūṣaka.durgam.vā.seveta.śayana.āsanam // sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān / itaretareṇa.saṃtuṣyed.eka.dharmam.ca.bhāvayet // sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān / sāṃghikam.na.avamanyeta.cīvaram.pāna.bhojanam // alpa.jñāto.api.ced.bhavati.śīleṣu.susamāhitaḥ / vidvāṃsas.tam.praśaṃsanti.śuddhājīvam.atandritam //[.śuddha.ājīvam.] traividyaḥ.syāt.sa.ced.bhikṣur.mṛtyu.hantā.nirāsravaḥ / alpa.jñātam.iti.jñātvā.hy.avajānanty.ajānakāḥ // sa.ced.bhavati.traividyo.mṛtyu.hāyī.nirāsravaḥ / jñātvā.alpa.jñāta;iti.tam.avajānanty.ajānakāḥ // sa.cet.tv.iha.anna.pānasya.lābhī.bhavati.pudgalāḥ / pāpa.dharmā.api.ced.bhavati.sa.teṣām.bhavati.pūjitaḥ // bahūn.amitrān.labhate.saṃghāṭī.prāvṛtaḥ.sadā / lābhī.yo.hy.anna.pānasya.vastra.śayyā.āsanasya.ca // etad.ādī.navam.jñātvā.satkāreṣu.mahā.bhayam /[.ādīnavam.] alpa.jñāto.hy.anutsukaḥ.smṛto.bhikṣuḥ.parivrajet // na.ayam.anaśanena.jīvate.na.āhāro.hṛdayasya.śāntaye / āhāraḥ.sthitaye.tu.vidyate.taj.jñātvā.hi.careta;eṣaṇām // paṅkas.tv.iti.yo.hi.vindate.nityam.vandana.mānanā.kule / sūkṣmaḥ.śalyo.duruddharaḥ.satkāraḥ.kāpuruṣeṇa.dustyajaḥ // 14 drohavarga akruddhasya.hi.yaḥ.krudhyet.karma.pāpam.akurvataḥ / duhkham.tam.eva.spṛśati.loke.asmiṃś.ca.paratra.ca // pūrvam.kṣiṇoti.ha.ātmānam.paścād.bāhyam.vihiṃsati / sa.hatas.tv.itaram.hanti.vītaṃsena.iva.pakṣiṇaḥ // hantāram.labhate.hantā.vairī.vairāṇi.paśyati / akroṣṭāram.tathā.ākroṣṭā.roṣitāram.ca.roṣakaḥ //[.ākroṣṭāram.] anyatra.aśravaṇād.asya.saddharmasya.avijānakāḥ / āyuṣy.evam.paritte.hi.vairam.kurvanti.kenacit // pṛthak.śabdāḥ.samutpannās.tam.ca.śreṣṭham.iti.manyathā /[.pṛthak.chabdāḥ.] saṃghe.hi.bhidyamāne.asmin.śreṣṭham.ity.abhimanyathā // asthi.chidām.prāṇa.hṛtām.gava.aśva.dhana.hāriṇām /[.asthicchidām.] rāṣṭram.vilumpatām.caiva.punar.bhavati.saṃgatam / yuṣmākam.nu.katham.na.syād.imam.dharmam.vijānatām // asthi.chinnāḥ.prāṇa.harā.gava.aśva.dhana.hārakāḥ /[.asthicchināḥ.] rāṣṭrāṇām.ca.viloptāras.teṣām.bhavati.saṃgatam / yuṣmākam.nu.katham.na.syād.imam.dharmam.vijānatām // paṇḍita.ābhā.parāmṛṣṭā.vāg.yā.gocara.bhāṣiṇī / vyāyacchanti.mukham.vāmā.yayā.nītā.na.te.budhāḥ // pare.hi.na.vijānanti.vayam.atra.udyamāmahe / atra.ye.tu.vijānanti.teṣām.śāmyanti.medhakāḥ // ākrośan.mām.avocan.mām.ayojan.mām.ajāpayet / atra.ye.hy.upanahyanti.vairam.teṣām.na.śāmyati // ākrośan.mām.avocan.mām.ajayan.mām.ajāpayet / atra.ye.na.upanahyanti.vairam.teṣām.praśāmyati // na.hi.vaireṇa.vairāṇi.śāmyanti.iha.kadācana / kṣāntyā.vairāṇi.śāmyanti.eṣa.dharmaḥ.sanātanaḥ // vairam.na.vaireṇa.hi.jātu.śāmyet.śāmyed.avaireṇa.tu.vaira.bhāvaḥ / vaira.prasaṅgo.hy.ahitāya.dṛṣṭas.tasmādd.hi.vairam.na.karoti.vidvān // sa.cel.labhed.vai.nipakam.sahāyam.loke.caran.sādhu.hi.nityam.eva / abhibhūya.sarvāṇi.parisravāṇi.careta.tena.āpta.manā.smṛta.ātmā // no.cel.labhed.vai.nipakam.sahāyam.loke.caran.sādhu.hi.nityam.eva / rājā.iva.rāṣṭram.vipluam.prahāya.ekaś.caren.na.ca.pāpāni.kuryāt // caraṃś.ca.na.adhigaccheta.sahāyam.tulyam.ātmanaḥ / eka.caryām.dṛḍham.kuryān.na.asti.bāle.sahāyatā // ekasya.caritam.śreyo.na.tu.bālaḥ.sahāyakaḥ / ekaś.caren.na.ca.pāpāni.kuryād.alpa.utsuko.araṇya.gataiva.nāgaḥ // ekasya.caritam.śreyo.na.tu.bāla.sahāyatā / alpa.utsukaś.cared.eko.mātaṅga.araṇye.nāgavat // 15 smṛtivarga ānāpāna.smṛtir.yasya.paripūrṇā.subhāvitā / anupūrvam.parijitā.yathā.buddhena.deśitā / sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // sthitena.kāyena.tathaiva.cetasā.sthito.niṣaṇṇo.apy.athavā.śayānaḥ / nityam.smṛto.bhikṣur.adhiṣṭhamāno.labheta.pūrva.aparato.viśeṣam / labdhvā.ca.pūrva.aparato.viśeṣam.adarśanam.mṛtyu.rājasya.gacchet // smṛtiḥ.kāya.gatā.nityam.saṃvaraś.ca.indriyaiḥ.sadā / samāhitaḥ.sa.jānīyāt.tena.nirvāṇam.ātmanaḥ // yasya.syāt.sarvataḥ.smṛtiḥ.satatam.kāya.gatā.hy.upasthitā / no.ca.syān.no.ca.me.syān.na.bhaviṣyati.na.ca.me.bhaviṣyati / anupūrva.vihāravān.asau.kālena.uttarate.viṣaktikām // yo.jāgaret.smṛtimān.samprajānaḥ.samāhito.mudito.viprasannaḥ / kālena.dharmān.mīmāṃsamānaḥ.so.atikramej.jāti.jarām.saśokām // tasmāt.sadā.jāgarikām.bhajeta.yo.vīryavān.smṛtimān.apramattaḥ / samyojanam.jāti.jarām.ca.hitvā.iha.eva.duhkhasya.karoti.so.antam // jāgarantaḥ.śṛṇudhvam.me.suptāś.ca.pratibudhyata / supteṣu.jāgaram.śreyā.na.hi.jāgarato.bhayam // jāgaryam.anuyuktānām.aho.rātra.anuśikṣiṇām / amṛtam.ca.adhimuktānām.astam.gacchanti.āsravāḥ // lābhas.teṣām.manuṣyāṇām.ye.buddham.śaraṇam.gatāḥ / yeṣām.divā.ca.rātrau.ca.nityam.buddha.gatā.smṛtiḥ // lābhas.teṣām.manuṣyāṇām.ye.dharmam.śaraṇam.gatāḥ / yeṣām.divā.ca.rātrau.ca.nityam.dharma.gatā.smṛtiḥ // lābhas.teṣām.manuṣyāṇām.ye.saṃgham.śaraṇam.gatāḥ / yeṣām.divā.ca.rātrau.ca.nityam.saṃgha.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.buddha.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.dharma.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.saṃgha.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.kāya.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.samādhayaḥ.smṛtāḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.śīla.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.tyāga.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.deva.gatā.smṛtiḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.caiva.ahiṃsāyām.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.caivā.avyāpāde.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.naiṣkramye.abhiratam.manaḥ //[.naiṣkarmye.?] suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nityam.dhyāna.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.viveke.abhiratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.śunyatāyām.ratam.manaḥ //[.śūnyatāyām.] suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.caiva.animitte.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca;ākiṃcanye.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.bhāvanāyām.ratam.manaḥ // suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ / yeṣām.divā.ca.rātrau.ca.nirvāṇe.abhiratam.manaḥ // 16 prakīrṇakavarga pūrvam.hi.kṛtyam.pratijāgareta.mā.me.kṛtyam.kṛtya.kāle.vihanyāt / tam.nitya.kāle.pratiyatya.kāriṇam.na.eva.kṛtyam.kṛtya.kāle.vihanti // vyāyameta.eva.puruṣo.yāvad.arthasya.niṣpadaḥ / paśyed.asau.tathā.ātma.artham.yathā.eva.icchet.tathā.bhavet // uttiṣṭhata.vyāyamata.kurudhvam.dvīpam.ātmanaḥ / karmāro.rajatasya.eva.haradhvam.malam.ātmanaḥ // nirdhānta.malā.hy.anaṅgaṇā.na.punar.jāti.jarām.upeṣyatha // alajjitavye.lajjante.lajjitavye.tv.alajjinaḥ / abhaye.bhaya.darśīno.bhaye.ca.abhaya.darśinaḥ /[.bhaya.darśino.] mithyā.dṛṣṭi.samādānāt.sattvā.gacchanti.durgatim // yas.tu.pūrvam.pramādya.iha.paścād.vai.na.pramādyate / sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // yas.tu.pūrvam.pramādya.iha.paścād.vai.na.pramādyate / sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // daharo.api.cet.pravrajate.yujyate.buddha.śāsane / sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // daharo.api.cet.pravrajate.yujyate.buddha.śāsane / sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // yasya.pāpa.kṛtam.karma.kuśalena.pithīyate /[.pidhīyate.] sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // yasya.pāpa.kṛtam.karma.kuśalena.pithīyate /[.pidhīyate.] sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ / sa.vai.dṛṣṭa.pado.dhīro.maraṇa.ante.na.śocati // yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ / sa.vai.dṛṣṭa.pado.dhīraḥ.śoka.madhye.na.śocati // yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ / sa.vai.dṛṣṭa.pado.dhīro.jñāti.madhye.virocate // kṛṣṇān.dharmān.viprahāya.śuklān.bhāvayata.bhikṣavaḥ / okād.anokam.āgamya.vivekam.anubṛṃhayet / tatra.ca.abhirameta.āryo.hitvā.kāmān.akiṃcanaḥ // śuddhasya.hi.sadā.phalguḥ.śuddhasya.poṣathaḥ.sadā / śuddhasya.śuci.karmaṇaḥ.sadā.sampadyate.vratam // kṣetrāṇi.tṛṇa.doṣāṇi.rāga.doṣā.tv.iyam.prajā / tasmād.vigata.rāgebhyo.dattam.bhavati.mahā.phalam // kṣetrāṇi.tṛṇa.doṣāṇi.dveṣa.doṣā.tv.iyam.prajā / tasmād.vigata.dveṣebhyo.dattam.bhavati.mahā.phalam // kṣetrāṇi.tṛṇa.doṣāṇi.moha.doṣā.tv.iyam.prajā / tasmād.vigata.mohebhyo.dattam.bhavati.mahā.phalam // kṣetrāṇi.tṛṇa.doṣāṇi.māna.doṣā.tv.iyam.prajā / tasmād.vigata.mānebhyo.dattam.bhavati.mahā.phalam // kṣetrāṇi.tṛṇa.doṣāṇi.lobha.doṣā.tv.iyam.prajā / tasmād.vigata.lobhebhyo.dattam.bhavati.mahā.phalam // kṣetrāṇi.tṛṇa.doṣāṇi.tṛṣṇā.doṣā.tv.iyam.prajā / tasmād.vigata.tṛṣṇebhyo.dattam.bhavati.mahā.phalam // ṣaṣṭha;adhipatī.rājā.rajyamāne.rajasvalaḥ / arakte.virajā.bhavati.rakte.bālo.nirucyate // nagaram.hy.asthi.prākāram.māṃsa.śoṇita.lepanam / yatra.rāgaś.ca.dveṣaś.ca.māno.ṃrakṣaś.ca.bādhyate // hetu.prabhavam.sadā.hi.duhkham.tad.apaśyan.sa.hi.tena.tatra.baddhaḥ / tasya.tu.samayāj.jahāti.saṅgam.na.hi.bāhyā.prajahanti.tam.mahaugham //[.mahā.ogham.] 17 udakavarga smṛtimantaḥ.prayujyante.na.nikete.ramanti.te / haṃsavat.palvalam.hitvā.hy.okam.ogham.jahante.te //[.jahanti.te.] haṃsā.āditya.pathe.yānti.ākāśe.jīvita.indriyāḥ / niryānti.dhīrā.lokān.māra.sainyam.pramathya.te // acaritvā.brahmacaryam.alabdhvā.yauvane.dhanam / jīrṇa.krauñcaiva.dhyāyante.alpa.matsya;iva.palvale // acaritvā.brahmacaryam.alabdhvā.yauvane.dhanam / śenti.cāpāti.kīrṇā.vā.paurāṇāny.anucintitāḥ // na.alpam.manyeta.pāpasya.na.etam.mām.āgamiṣyati / uda.bindu.nipātena.mahā.kumbho.api.pūryate / pūryanti.bālāḥ.pāpair.hi.stoka.stokam.kṛtair.api // na.alpam.manyeta.puṇyasya.na.etam.mām.āgamiṣyati / uda.bindu.nipātena.mahā.kumbho.api.pūryate / pūryanti.dhīrāḥ.puṇyair.hi.stoka.stokam.kṛtair.api // ye.taranty.ārṇavam.nityam.kolam.baddhvā.janāḥ.śubham / na.te.taranti.saritām.tīrṇā.medhāvino.janāḥ // uttīrṇo.bhagavān.buddhaḥ.sthale.tiṣṭhati.brāhmaṇaḥ / bhikṣavaḥ.snānti.caiva.atra.kolam.badhnanti.ca.apare // kim.kuryād.uda.pānena.yatra.āpaḥ.sarvato.bhavet / tṛṣṇāyā.mūlam.uddhṛtya.kasya.paryeṣaṇām.caret // udakena.nijanti.nejakā;iṣu.kārā.namayanti.tejasā / dārum.namayanti.takṣakā.hy.ātmānam.damayanti.paṇḍitāḥ // yathā.hradaḥ.sugambhīro.viprasanno.hy.anāvilaḥ / evam.śrutvā.hi.saddharmam.viprasīdanti.paṇḍitāḥ // pṛthivī.sadṛśo.na.lipyate.tāyī.kīlavad.aprakampayaḥ / hrada;iva.hi.vinīta.kardamo.niṣkaluṣā.hi.bhavanti.paṇḍitāḥ // 18 puṣpavarga ka;imām.pṛthivīm.vijeṣyate.yama.lokam.ca.tathā.sadevakam / ko.dharma.padam.sudeśitam.kuśalaḥ.puṣpam.iva.praceṣyate // śaikṣaḥ.pṛthivīm.vijeṣyate.yama.lokam.ca.tathā.sadevakam / sa.hi.dharma.padam.sudeśitam.kuśalaḥ.puṣpam.iva.praceṣyate // vanam.chindata.mā.vṛkṣam.vanād.vai.jāyate.bhayam / chittvā.vanam.samūlam.tu.nirvaṇā.bhavata.bhikṣavaḥ // na.chidyate.yāvatā.vanam.hy.anumātram.api.narasya.bandhuṣu /[.aṇu.mātram.]? pratibaddha.manāḥ.sa.tatra.vai.vatsaḥ.kṣīrapaka;iva.mātaram // ucchinddhi.hi.sneham.ātmanaḥ.padmam.śāradakam.yathā.udakāt / śānti.mārgam.eva.bṛṃhayen.nirvāṇam.sugatena.deśitam // yathā.api.ruciram.puṣpam.varṇavat.syād.agandhavat / evam.subhāṣitā.vācā.niṣphalā.asāv.akurvātaḥ // yathā.api.ruciram.puṣpam.varṇavat.syāt.sugandhavat / evam.subhāṣitā.vācā.saphalā.bhavati.kurvataḥ // yathā.api.bhramaraḥ.puṣpād.varṇa.gandhāv.aheṭhayan / paraiti.rasam.ādāya.tathā.grāmān.muniś.caret // na.pareṣām.vilomāni.na.pareṣām.kṛta.akṛtam / ātmanas.tu.samīkṣeta.samāni.viṣamāni.ca // yathā.api.puṣpa.rāśibhyaḥ.kuryān.mālā.guṇān.bahūn / evam.jātena.martyena.kartavyam.kuśalam.bahu // varṣāsu.hi.yathā.puṣpam.vaguro.vipramuñcati /[.vāguro.]? evam.rāgam.ca.doṣam.ca.vipramuñcata.bhikṣavaḥ // yathā.saṃkāra.kūṭe.tu.vyujjhite.hi.mahā.pathe / padmam.tatra.tu.jāyeta.śuci.gandhi.mano.ramam // evam.saṃkāra.bhūte.asminn.andha.bhūte.pṛthag.jane / prajñayā.vyatirocante.samyak.sambuddha.śrāvakāḥ // puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram / suptam.grāmam.mahaughaiva.mṛtyur.ādāya.gacchati // ...............................................naram / suptam.grāmam.mahaughaiva.mṛtyur.ādāya.gacchati // puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram / atṛptam.eva.kāmeṣu.tv.antakaḥ.kurute.vaśam // puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram / anutpanneṣu.bhogeṣu.tv.antakaḥ.kurute.vaśam // kumbha.upamam.kāyam.imam.viditvā.marīci.dharmam.paribudhya.caiva / chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // phena.upamam.kāyam.imam.viditvā.marīci.dharmam.paribudhya.caiva / chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // kumbha.upamam.lokam.imam.viditvā.marīci.dharmam.paribudhya.caiva / chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // phena.upamam.lokam.imam.viditvā.marīci.dharmam.paribudhya.caiva / chitttvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // yo.na.adhyagamad.bhaveṣu.sāram.buddhvā.puṣpam.udumbarasya.yadvat / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.rāgam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.dveṣam.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.moham.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.mānam.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.lobham.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // tṛṣṇām.ya;udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.tva.tvacam.purāṇam // 19 aśvavarga bhadro.yathā.aśvaḥ.kaśayā.abhispṛṣṭa.hy.ātāpinaḥ.saṃvijitāś.careta /[.abhispṛṣṭo.]? śrāddhas.tathā.śīla.guṇair.upetaḥ.samāhito.dharma.viniścayajñaḥ / jita.indriyaḥ.kṣānti.balair.upeto.jahāti.sarvān.sa.bhavān.aśeṣān // bhadro.yathā.aśvaḥ.kaśayā.abhitāḍita.hy.ātāpinaḥ.saṃvijitāś.careta /[.abhitāḍito.]? śrāddhas.tathā.śīla.guṇair.upetaḥ.samāhito.dharma.viniścayajñaḥ / sampanna.vidyā.caraṇaḥ.pratismṛtas.tāyī.sa.sarvam.prajahāti.duhkham // yasya.indriyāṇi.samatām.gatāni.aśvo.yathā.sārathinā.sudāntaḥ / prahīṇa.doṣāya.nirāsravāya.devā.api.tasmai.spṛhayanti.nityam // apramattaḥ.pramatteṣu.supteṣu.bahu.jāgaraḥ / abala.aśva;iva.bhadra.aśvam.hitvā.yāti.sumedhasam / hrī.niṣevī.hi.puruṣaḥ.prājño.yaḥ.susamāhitaḥ / sarva.pāpam.jahāty.eṣa.bhadra.aśvo.hi.kaśām.iva // dānto.vai.samitim.yāti.dāntam.rājā.adhirohati / dāntaḥ.śreṣṭho.manuṣyāṇām.yo.ativākyam.titīkṣati //[.titikṣati.] yo.hy.aśvam.damayej.jānyam.ājāneyam.ca.saindhavam / kuñjaram.vā.mahā.nāgam.ātmā.dāntas.tato.varam // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hi.asau.tena.yānena.tām.bhūmim.adhigacchati / ātmanā.hi.sudāntena.kṣipram.śāntim.nigacchati // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.dānto.dāntena.gacchati // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati / ātmanā.hi.sudāntena.sarvās.tyajati.durgatīḥ // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.sarvān.tyajaty.durgatiḥ // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati / ātmanā.hi.sudāntena.sarvam.chinatti.bandhanam // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.sarvam.chindati.bandhanam // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati / ātmanā.hi.sudāntena.sarva.duhkhāt.pramucyate // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.sarva.duhkhāt.pramucyate // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.sarvām.jahāti.sampadam // yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam / kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati / ātmanā.hi.sudāntena.nirvāṇasya.eva.so.antike // na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet / yām.ātmanā.sudāntena.nirvāṇasya.eva.so.antike // ātmānam.eva.damayed.bhadra.aśvam.iva.sārathiḥ / ātmā.hi.sudāntena.smṛtimān.duhkha.pāragaḥ // ātmā.eva.hy.ātmano.nāthaḥ.ātmā.śaraṇam.ātmanaḥ / tasmāt.samyamaya.ātmānam.bhadra.aśvam.iva.sārathiḥ // 20 krodhavarga krodham.jahed.viprajahec.ca.mānam.samyojanam.sarvam.atikrameta / tam.nāmne.rūpe.ca;asajyamānam.akiṃcanam.na.anupatanti.saṃgāḥ // krodham.jahed.utpatitam.rāgam.jātam.nivārayet / avidyām.prajahed.dhīraḥ.satya.abhisamayāt.sukham // krodham.hatvā.sukham.śete.krodham.hatvā.na.śocati / krodhasya.viṣa.mūlasya.madhura.ghnasya.bhikṣavaḥ / vadham.āryāḥ.praśaṃsanti.tam.ca.hatvā.na.śocati // yat.tu.rocayati.kruddho.duṣkṛtam.sukṛtam.tv.iti / paścāt.sa.vigate.krodhe.spṛṣṭvā.agnim.iva.tapyate // ahrīkaś.ca.anavatrāpī.ca.avrataś.caiva.roṣaṇaḥ / krodhena.hy.abhibhūtasya.dvīpam.na.asti.iha.kiṃcana // ahrīkyo.apy.anavatrāpī.bhavati.krodhano.avrataḥ / krodhena.ca.abhibhūtasya.na.dvīpo.bhavati.kaścana // abalam.hi.balam.tasya.yasya.krodhe.balam.balam / kruddhasya.dharma.hīnasya.pratipattir.na.vidyate // yas.tv.ayam.balavān.bhūtvā.durbalasya.titīkṣati /[.titikṣati.] tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // yaḥ.pareṣām.prabhūḥ.saṃs.tu.durbalān.saṃtitīkṣati /[.titikṣati.] tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // atyukto.hi.parair.yo.vai.balavān.saṃtitīkṣati /[.titikṣati.] tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // ātmānam.ca.param.caiva.mahato.rakṣate.bhayāt / yaḥ.param.kupitam.jñātvā.svayam.tatra.upaśāmyati // ubhayoś.carate.so.artham.ātmanasya.parasya.ca / yaḥ.param.kupitam.jñātvā.svayam.tatra.upaśāmyati // ubha.arthe.caramāṇam.tam.hy.ātmanasya.parasya.ca / abalam.manyate.bālo.dharmeṣv.avavicakṣaṇaḥ // jayam.hi.manyate.bālo.vacobhiḥ.paruṣair.vadan / nityam.iva.jayas.tasya.yo.ativākyam.titīkṣati //[.titikṣati.] śreṣṭhasya.vākyam.kṣamate.bhayena.saṃrambha.hetoḥ.sadṛśasya.caiva / yo.vai.nihīnasya.vacaḥ.kṣameta.tām.uttamām.kṣāntim.iha.āhur.āryāḥ // kruddho.vācam.na.bhāṣeta.pariṣatsv.atha.vā.mithaḥ / krodha.abhibhūtaḥ.puruṣaḥ.svam.artham.hi.na.budhyate // satyam.vaden.na.ca.krudhyed.dadyād.alpād.api.svayam / sthānair.ebhis.tribhir.yukto.devānām.antikam.vrajet // śāntasya.hi.kutaḥ.krodho.dāntasya.sama.jīvinaḥ / samyag.ājñā.vimuktasya.krodho.na.asti.prajānataḥ // tasya.eva.pāpam.bhavati.yaḥ.kruddhe.krudhyate.punaḥ / kruddheṣv.akruddhamānas.tu.saṃgrāmam.durjayam.jayet //[.akrudhamānas.]? akrodhena.jayet.krodham.asādhum.sādhunā.jayet / jayet.kadaryam.dānena.satyena.tv.anṛtam.jayet // akruddhasya.kutaḥ.krodho.dāntasya.sama.jīvinaḥ / samyag.ājñā.vimuktasya.krodhas.tasya.na.vidyate // akrodhaś.ca.avihiṃsā.ca.vasaty.āryeṣu.sarvadā / sadā.pāpa.jane.krodhas.tiṣṭhati.parvato.yathā // yas.tv.iha.utpatitam.krodham.ratham.bhrāntam.iva.dhārayet / vadāmi.sārathim.tam.tu.raśmi.grāho.ayam.anyathā // 20 uddānam śramaṇo.mārga.satkāro.droha.smṛti.prakīrṇakaḥ / udakam.puṣpam.aśvaś.ca.saha.krodhena.te.daśaḥ // 21 tathāgata.varga sarva.abhibhūḥ.sarvavid.eva.ca.asmi.sarvaiś.ca.dharmaiḥ.satatam.na.liptaḥ / sarvam.jahaḥ.sarva.bhayād.vimuktaḥ.svayam.hy.abhijñāya.kam.uddiśeyam // kam.uddiśeyam.tv.asamo.hy.atulyaḥ.svayam.pravaktā.hy.adhigamya.bodhim / tathāgato.deva.manuṣya.śāstā.sarvajñatām.prāpya.balair.upetaḥ // aham.hi.lokeṣv.arahann.aham.lokeṣv.anuttaraḥ.sadevakeṣu.lokeṣu.ca.aham.māra.abhibhūr.jinaḥ // ācāryo.me.na.vai.kaścit.sadṛśas.ca.na.vidyate / eko.asmin.loke.sambuddhaḥ.prāptaḥ.sambodhim.uttamām // jinā.hi.mādṛśā.jñeyā.ye.prāptā.hy.āsrava.kṣayam / jitā.me.pāpakā.dharmās.tato.aham.upagā.jinaḥ // bārāṇasīm.gamiṣyāmi.haniṣye.amṛta.dundubhim / dharma.cakram.pravartayiṣye.lokeṣv.aprativartitam // na.hi.santaḥ.prakāśyante.viditvā.loka.paryāyam / ādeśayanto.virajaḥ.padam.śānta.manīṣiṇaḥ // nadanti.iha.mahā.vīraḥ.sad.dharmeṇa.tathāgatāḥ / dharmeṇa.nadamānānām.ke.tv.asūyed.vijānakāḥ // ye.dhyāna.prasṛtā.dhīrā.naiṣkramya.upaśame.ratāḥ / devā.api.spṛhayanty.eṣām.buddhānām.śrīmatām.sadā // teṣām.devā.manuṣyāś.ca.sambuddhānām.yaśasvinām / spṛhayanty.āśu.buddhīnām.śarīra.antima.dhāriṇām // ye.ca.abhyatītāḥ.sambuddhā.ye.ca.buddhā.hy.anāgatāḥ / yaś.ca.apy.etarhi.sambuddho.bahūnām.śoka.nāśakaḥ // sarve.sad.dharma.guravo.vyāhārṣu.viharanti.ca / atha.api.vihariṣyanti;eṣā.buddheṣu.dharmatā // tasmād.iha.ātma.kāmena.māhātmyam.abhikāṅkṣatā / sad.dharmo.guru.kartavyaḥ.smaratā.buddha.śāsanam // na.śraddhāsyanti.vai.ye.tu.narā.buddhasya.śāsanam / vyasanam.te.gamiṣyanti.vaṇijo.rākṣasīṣv.iva // śraddhāsyanti.tu.ye.nityam.narā.buddhasya.śāsanam / svastinā.te.gamiṣyanti.vālāhena.eva.vāṇijāḥ // tathāgatam.buddham.iha.svayambhuvam.dvau.vai.vitarkau.bahulam.samudācarete / kṣemas.tathaiva.praviveka.yuktas.tamo.nudam.pāra.gatam.maharṣim // prāptaḥ.sa.ca.āryo.vaśitām.aśeṣām.viśva.uttaraḥ.sarva.bhayād.vimuktaḥ / tṛṣṇā.prahīṇo.vimalo.nirāśaś.ca.ālokayan.loka.hitāya.sattvān // śaile.yathā.parvata.mūrdhani.sthito.yathā.eva.paśyej.janatām.samantāt / tathā.hy.asau.dharma.mayam.sumedhāḥ.prāsādam.āruhya.samanta.cakṣuḥ / śoka.abhibhūtām.janatām.aśoko.adrākṣīd.imām.jāti.jarā.abhibhūtām // 22 śrutavarga sādhu.śrutam.sucaritam.sādhu.ca.apy.aniketatā / pradakṣiṇam.pravrajyā.ca.śrāmaṇyasya.anulomikam // bālā;iha.avijānantaś.caranti.hy.amarā;iva / vijānatām.tu.sad.dharmam.āturasya.eva.śarvarī // yathā.hy.agāram.succhannam.praviśya.tamasā.sphuṭam /[.su.chhannam.] vidyamānāni.rūpāṇi.cakṣuṣmān.hi.na.paśyati // tathaiva.iha.naro.nityam.jñānavān.api.yo.bhavet / aśrutvā.na.vijānāti.dharmān.kalyāṇa.pāpakān // pradīpena.tu.rūpāṇi.cakṣuṣmān.paśyate.yathā / evam.śrutvā.vijānāti.dharmān.kalyāṇa.pāpakān // śrutvā.dharmān.vijānāti.śrutvā.pāpam.na.sevate / śrutvā.hy.anartham.varjayate.śrutvā.prāpnoti.nirvṛtim // bahu.śruto.api.ced.bhavati.śīleṣu.tv.asamāhitaḥ / śīlatas.tam.vigarhanti.na.asya.sampadyate.śrutam // alpa.śruto.api.ced.bhavati.śīleṣu.susamāhitaḥ / śīlatas.tam.praśaṃsanti.tasya.sampadyate.śrutam // alpa.śruto.api.ced.bhavati.śīleṣu.tv.asamāhitaḥ / ubhayatas.tam.vigarhanti.na.asya.sampadyate.vratam // bahu.śruto.api.ced.bhavati.śīleṣu.susamāhitaḥ / ubhayatas.tam.praśaṃsanti.tasya.sampadyate.vratam // bahu.śrutam.dharma.dharam.prājñam.nityam.samāhitam / niṣkam.jāmbunadasya.eva.kas.tam.ninditum.arhati // ye.me.rūpeṇa.minvanti.ye.me.ghoṣeṇa.ca.anvagāḥ / chanda.rāga.vaśa.upetā.na.mām.jānanti.te.janāḥ // ye.rūpeṇa.pramiṇvanti.mām.ghoṣeṇa.anuyānti.ca / chanda.rāga.vaśa.upetā.na.mām.jānanti.te.janāḥ // ādhyātmam.ca.na.jānāti.bahirdhā.tu.vipaśyati / bahirdhā.phala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // ādhyātmam.tu.prajānāti.bahirdhā.ca.na.paśyati / ādhyātma.phala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // ādhyātmam.ca.na.jānānti.bahirdhā.ca.na.paśyati / ubhaye.aphala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // ādhyātmam.ca.prajānāti.bahirdhā.ca.vipaśyati / sa.tu.nihsaraṇa.prajño.na.vai.ghoṣeṇa.nīyate // bahu.śṛṇoti.śrotreṇa.bahū.paśyati.cakṣuṣā / na.tad.dṛṣṭam.śrutam.dhīraḥ.sarvam.śraddhātum.arhati // śrotreṇa.śrūyate.bahu.dṛśyate.bahu.cakṣuṣā / na.tad.dṛṣṭam.śrutam.dhīraḥ.sarvam.śraddhātum.arhati // vijñāna.sārāṇi.subhāṣitāni.jñātam.śrutam.caiva.samādhi.sāram / na.tasya.vijñāna.śrutam.mahā.artham.yaḥ.sāhaso.bhavati.naraḥ.pramattaḥ // dharme.tu.ye.hy.ārya.nivedite.ratās.tadā.carante.vacasā.yadā.āhuḥ / te.kṣānti.sauratya.samādhi.gocarāḥ.śrutasya.buddher.api.sāram.adhyaguḥ // 23 ātmavarga subhāṣitasya.śikṣeta.śramaṇa.upāsanasya.ca / eka.āsanasya.ca.rahaś.citta.vyupaśamasya.ca //[.ekāsanasya.] eka.āsanam.tv.eka.śayyām.eka.caryām.atandritaḥ / ramayec.ca.ekam.ātmānam.vaneṣv.ekaḥ.sadā.vaset // yaḥ.sahasram.sahasrāṇām.saṃgrāme.dviṣatām.jayet / yaś.ca.ātmānam.jayed.ekam.saṃgrāmo.dujayaḥ.sa.vai // ātmā.hy.asya.jitaḥ.śreyān.yac.ca.iyam.itarāḥ.prajāḥ /[yac.ceyam.] ātma.dāntasya.puruṣasya.nityam.saṃvṛta.cāriṇaḥ // na.devā.na.api.gandharvā.na.māro.brāhmaṇā.saha / jitasya.apajitam.kuryus.tathā.prājñasya.bhikṣuṇaḥ // ātmānam.eva.prathamam.pratirūpe.niveśayet / tato.anyam.anuśāsīta.............yathā.hy.aḥ. // ātmānam.eva.prathamam.pratirūpe.niveśayet / tato.anyam.anuśāsīta.na.kliśyeta.hi.paṇḍitaḥ // ātmānam.hi.tathā.kuryāt.śāsīta.anyam.yathā.svayam / sudānto.bata.me.nityam.ātmā.sa.hi.sudurdamaḥ // ātmānam.hi.tathā.kuryāt.śāsīta.anyam.yathā.svayam / ātmā.dānto.mayā.nityam.ātma.dānto.hi.paṇḍitaḥ // ātmano.artham.para.arthena.bahunā.api.na.hāpayet / ātma.artham.paramam.jñātvā.svaka.artha.paramo.bhavet // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.nātham.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.artham.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.dharmam.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.yaśo.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.kīrtim.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.sukhām.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.svargam.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.ciram.svarge.pratiṣṭhati // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.prajñām.labhati.paṇḍitaḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.jñāti.madhye.virocate // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.śoka.madhye.na.śocati // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.sarvam.chindati.bandhanam // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.sarvās.tyajati.durgatīḥ // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.sarva.duhkhāt.pramucyate // ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet / ātmanā.hi.sudāntena.nirvāṇasya.eva.so.antike // 24 peyālavarga yac.ca.gāthā.śatam.bhāṣed.anartha.pada.saṃhitam / ekam.artha.padam.śreyo.yat.śrutvā.hy.upaśāmyati // yac.ca.gāthā.śatam.bhāṣed.adharma.pada.saṃhitam / ekam.dharma.padam.śreyo.yat.śrutvā.hy.upaśāmyati // yac.ca.varṣa.śatam.jīved.duhśīlo.hy.asamāhitaḥ / eka.aham.jīvitam.śreyaḥ.sadā.śīlavataḥ.śuceḥ // yac.ca.varṣa.śatam.jīved.duṣprajño.hy.asamāhitaḥ / eka.aham.jīvitam.śreyaḥ.prājñasya.dhyāyinaḥ.sadā // yac.ca.varṣa.śatam.jīvet.kusīdo.hīna.vīryavān / eka.aham.jīvitam.śreyo.vīryam.ārabhato.dṛḍham // yac.ca.varṣa.śatam.jīved.apaśyann.udaya.vyayam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.udaya.vyayam // yac.ca.varṣa.śatam.jīved.apaśyan.vedanā.kṣayam / eka.aham.jīvitam.śreyaḥ.paśyato.vedanā.kṣayam // yac.ca.varṣa.śatam.jīved.apaśyann.āsrava.kṣayam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.āsrava.kṣayam // yac.ca.varṣa.śatam.jīved.apaśyann.acalam.padam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.acalam.padam // yac.ca.varṣa.śatam.jīved.apaśyann.acyutam.padam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.acyutam.padam // yac.ca.varṣa.śatam.jīved.apaśyann.arajaḥ.padam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.arajaḥ.padam // yac.ca.varṣa.śatam.jīved.apaśyan.virajaḥ.padam / eka.aham.jīvitam.śreyaḥ.paśyato.virajaḥ.padam // yac.ca.varṣa.śatam.jīved.apaśyan.durdṛśam.padam / eka.aham.jīvitam.śreyaḥ.paśyato.durdṛśam.padam // yac.ca.varṣa.śatam.jīved.apaśyann.uttamam.padam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.uttamam.padam // yac.ca.varṣa.śatam.jīved.apaśyann.amṛtam.padam / eka.aham.jīvitam.śreyaḥ.paśyato.hy.amṛtam.padam // yac.ca.varṣa.śatam.pūrṇam.agnim.paricared.vane / yac.ca.ekam.bhāvita.ātmānam.muhūrtam.api.pūjayet / sā.tasya.pūjanā.śreṣṭhā.na.tad.varṣa.śatam.hutam // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tad.buddhe.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tad.dharme.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tad.saṃghe.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tat.śīle.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tam.maitrasya.cittasya.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tat.sattva.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tat.prāṇa.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tad.bhūta.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam / na.tat.svākhyāta.dharmasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tad.buddhe.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.jayeta.samā.śatam / na.tad.dharme.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tad.saṃghe.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tat.śīle.prasādasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tam.maitrasya.cittasya.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tad.sattva.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tat.prāṇa.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tad.bhūta.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // māse.māse.sahasreṇa.yo.yajeta.samā.śatam / na.tat.svākhyāta.dharmasya.kalām.arghati.ṣoḍaśīm // yat.kiṃcid.iṣṭam.ca.hutam.ca.loke.saṃvatsaram.yajati.puṇya.prekṣī / sarvam.pi.tam.na.catur.bhāgam.eti.abhivādanam.tv.ṛjju.gateṣu.śreyaḥ // 25 mitravarga aśrāddhebhiḥ.kadaryebhiḥ.piṣunair.vibhūti.nandibhiḥ / sākhyam.kurvīta.na.prājñaḥ.saṃgatiḥ.pāpair.hi.pāpikā // śrāddhebhiḥ.peśalebhiś.ca.śīlavadbhir.bahu.śrutaiḥ / sākhyam.kurvīta.saprajñaḥ.saṃgatir.bhadrair.hi.bhadrikā //? na.bhajet.pāpakam.mitram.na.bhajet.puruṣa.adhamam / bhajeta.mitram.kalyāṇam.bhajed.uttama.pūruṣam // addhā.narāḥ.sevitavyāḥ.śruta.āḍhyāḥ.sthāna.cintakāḥ / teṣām.hi.śrutvā.tu.subhāṣitāni.vinā.api.tebhyo.labhate.viśeṣam // hīyati.puruṣo.nihīna.sevī.na.tu.khalu.hāyeta.tulya.sevī / śreṣṭham.upagato.hy.upaiti.śraiṣṭhyam.tasmāt.śreṣṭham.iha.ātmano.bhajeta // śreyo.hi.labhate.nityam.yaḥ.śreṣṭhān.upasevate / prajñayā.ca.uttamatamān.śīlena.upaśamena.ca // pūti.matsyān.kuśa.agreṇa.yo.naro.hy.upanahyate / kuśā.api.pūtikā.vānti.hy.evam.pāpa.upasevanāḥ // tagaram.palāśa.pattreṇa.yo.naro.hy.upanahyati / pattrāṇy.api.sugandhīni.sad.evam.saṃgamāt.satām // akurvann.api.pāpāni.kurvāṇam.upasevate / śaṅkito.bhavati.pāpasya.avarṇaś.ca.asya.vardhate // saṃsevamānaḥ.pāpo.hi.saṃspṛṣṭaḥ.saṃspṛśet.parān / śaro.liptaḥ.kalāpasthān.aliptān.upalimpati / upalepa.bhayād.dhīro.na.eva.pāpa.sakhā.bhavet // yādṛśam.kurute.mitram.yādṛśam.ca.upasevate / na.cirāt.tādṛśo.bhavati.saṃsevā.hy.asya.tādṛśī // tasmāt.phala.puṭasya.eva.dṛṣṭvā.sampākam.ātmanaḥ / asanto.na.upaseveta.santaḥ.seveta.paṇḍitaḥ // yāvaj.jīvam.pi.ced.bālaḥ.paṇḍitān.paryupāsate / na.sa.dharmam.vijānāti.darvī.sūpa.rasān.iva // muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate / sa.vai.dharmam.vijānāti.jihvā.sūpa.rasān.iva // yāvaj.jīvam.pi.ced.bālaḥ.paṇḍitān.paryupāsate / na.sa.dharmam.vijānāti.prajñā.hy.asya.na.vidyate // muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate / sa.vai.dharmam.vijānāti.prajñā.tasya.hi.vidyate // yāvaj.jīvam.pi.cet.bālaḥ.paṇḍitān.paryupāsate / na.sa.dharmam.vijānāti.samyak.sambuddha.deśitam // muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate / sa.vai.dharmam.vijānāti.samyak.sambuddha.deśitam // ekam.artha.padam.proktam.paṇḍitasya.artha.kārakam / bālasya.tu.na.kṛtyāya.syāt.sarvam.buddha.bhāṣitam // bālaḥ.pada.sahasreṇa.padam.ekam.na.budhyate / padena.ekena.medhāvī.padānām.vindate.śatam // amitraḥ.paṇḍitaḥ.śreyān.na.tu.bālo.anukampakaḥ / bālo.anukampamāno.hi.narakān.upakarṣati // yo.jānīyād.aham.bāla;iti.bālaḥ.sa.paṇḍitaḥ / bālaḥ.paṇḍita.mānī.tu.bāla;eva.nirucyate // yac.ca.bālaḥ.praśaṃseta.yac.ca.nindeta.paṇḍitaḥ / nindā.tu.paṇḍitāt.śreṣṭhā.na.tu.bālāt.praśaṃsanā // bālam.na.paśyet.śṛṇuyān.na.ca.no.tena.saṃvaset / duhkho.bālair.hi.saṃvāso.hy.amitreṇa.eva.sarvaśaḥ / dhīrais.tu.sukha.saṃvāso.jñātīnām.iva.saṃgamaḥ // dhīram.prājñam.niṣeveta.śīlavantam.bahu.śrutam / dhaureyam.java.sampannam.candram.tārā.gaṇā;iva //[.dhaireyam.]? 26 nirvāṇavarga kūrmo.yathā.aṅgāni.svake.kapāle.samādadhīta.ātma.vitarkitāni / anihśrito.hy.anyam.aheṭhayānaḥ.parinirvṛto.na.apavadeta.kaṃcit // kṣāntiḥ.paramam.tapas.titīkṣā.nirvāṇam.paramam.vadanti.buddhāḥ /[.titikṣā.] na.hi.pravrajitaḥ.para.upatāpī.śramaṇo.bhavati.param.viheṭhayan.vai // mā.kaṃcit.paruṣam.brūthaḥ.proktāḥ.prativadanti.tam / duhkhā.hi.saṃrambha.kathāḥ.pratidaṇḍam.spṛśanti.hi // yad.īrayasi.ha.ātmānam.kaṃsī.iva.upahatā.sadā / jāti.maraṇa.saṃsāram.ciram.hy.anubhaviṣyasi // na.tv.īrayasi.ha.ātmānam.kaṃsir.na.upahatā.yathā / eṣa.prāpto.asi.nirvāṇam.saṃrambhas.te.na.vidyate // ārogya.paramā.lābhā.saṃtuṣṭi.paramam.dhanam / viśvāsa.paramam.mitram.nirvāṇa.paramam.sukham // kṣudhā.parama.rogāṇām.saṃskārā.duhkham.eva.tu /[.paramā.]? etaj.jñātvā.yathā.bhūtam.nirvāṇa.paramo.bhavet // alpakāḥ.sugatim.yānti.bahavo.yānti.durgatim // etaj.jñātvā.yathā.bhūtam.nirvāṇa.paramo.bhavet // sahetum.sugatim.yānti.sahetum.yānti.durgatim / sahetum.parinirvānti.hy.evam.etat.sahetukam // gatir.mṛgāṇām.pravaṇam.ākāśam.pakṣiṇām.gatiḥ / dharmo.gatir.vibhāgīnām.nirvāṇam.tv.arhatām.gatiḥ // ....... / ....... / ..........na.saṃvaset / ................... / na.hi.idam.hīna.vīryeṇa.mandena.apy.avijānatā / nirvāṇam.śakyam.adhigantum.sarva.grantha.pradālanam // ..taḥ.kāmeṣu.ni............ / ........................... / siñca.bhikṣor.imām.nāvam.siktā.laghvī.bhaviṣyati / hitvā.rāgam.ca.doṣam.ca.tato.nirvāṇam.eṣyasi // abhūt.pūrve.tato.na.abhūn.na.abhūt.pūrve.tato.hy.abhūt / na.ca.abhūn.na.bhaviṣyati.na.vā.apy.etarhi.vidyate // durdṛśam.satyam.acalam.sudṛśam.pratividhyataḥ / tṛṣṇā.kṣayam.paśyato.hi.duhkhasya.anto.nirucyate // chittvā.tṛṣṇām.praśāmya.iha.rajaḥ.sarvam.samāhitaḥ / viśoṣayitvā.saritām.duhkhasya.anto.nirucyate // bhittvā.kāyam.ca.saṃjñām.ca.vedanām.vyupaśāmya.ca / vijñāna.asta.gamam.labdhvā.duhkhasya.anto.nirucyate // dṛṣṭe.tu.dṛṣṭa.mātreṇa.śrute.ca.śruta.mātratā / mate.tathaiva.vijñāte.duhkhasya.anto.nirucyate // ene.meme.tathā.dapphe.daḍapphe.ca.iti.budhyataḥ / sarvasmād.viratiḥ.pāpād.duhkhasya.anto.nirucyate // māśā.tuṣā.saṃśamā.ca.sarvatra.viraḍī.tathā / sarvasmād.viratiḥ.pāpād.duhkhasya.anto.nirucyate // anihśritasya.acalitam.prasrabdhiś.ca.iha.vidyate / na.gatir.na.cyutiś.caiva.duhkhasya.anto.nirucyate // ajāte.sati.jātasya.vaden.nihsaraṇam.sadā / asaṃskṛtam.ca.sampaśyan.saṃskṛtāt.parimucyate // jātam.bhūtam.samutpannam.kṛtam.saṃskṛtam.adhruvam / jarā.maraṇa.saṃghātam.moṣa.dharma.pralopanam / āhāra.netrī.prabhavam.na.alam.tad.abhinanditum // tasya.nihhsaraṇam.śāntam.atarka.avacaram.padam /[.atarkāvacaram.] nirodho.duhkha.dharmāṇām.saṃskāra.upaśamam.sukham // abhijānāmy.aham.sthānam.yatra.bhūtam.na.vidyate / na.ākāśam.na.ca.vijñānam.na.sūryaś.candramā.na.ca // na.eva.agatir.na.ca.gatir.na.upapattiś.cyutir.na.ca / apratiṣṭham.anālambam.duhkha.antaḥ.sa.nirucyate // yatra.na.āpo.na.pṛthivī.tejo.vāyur.na.gāhate / na.tatra.śuklā.dyotanti.tamas.tatra.na.vidyate // na.tatra.candramā.bhāti.na.ādityo.vai.prakāśyate / yathā.tv.iha.ātmanā.vetti.munir.mauneyam.ātmanaḥ / atha.rūpād.arūpāc.ca.sarva.duhkhāt.pramucyate // niṣṭhā.gato.hy.asaṃtrāsī.na.vikanthī.na.kaukṛtiḥ /[.vikaṇṭhī.]? acchettā.bhava.śalyānām.antimo.asya.samucchrayaḥ // eṣā.hi.paramā.niṣṭhā.śāntam.padam.anuttaram / kṣayaḥ.sarva.nimittānām.pradāna.padam.acyutam // tulyam.atulyam.ca.sambhavam.bhava.saṃskāram.avāsṛjan.muniḥ / ādhyātma.rataḥ.samāhito.hy.abhinat.kośam.iva.aṇḍa.sambhavam // jayate.dānam.dharma.dānam.ca.sarvam.jayate.ratim.dharma.ratiṃś.ca.sarvām / jayate.balam.kṣānti.balam.ca.sarvam.jayate.sukham.sarva.tṛṣṇā.nirodhaḥ // sarvam.dānam.dharma.dānam.jināti.sarvām.ratim.dharma.ratim.jināti / sarvam.balam.kṣānti.balam.jināti.tṛṣṇā.kṣayaḥ.sarva.sukham.jināti // 27 paśyavarga supaśyam.para.vadyam.syād.ātma.vadyam.tu.durdṛśam / paraḥ.parasya.vadyāni.tu.utpunāti.busam.yathā // para.vadya.anudarśino.nitya.avadhyāna.saṃjñinaḥ / vāmā.dharmāḥ.pravardhante.sa.hy.ārād.dharma.darśanāt // ahrīkena.sujīvam.syāt.kāka.śūreṇa.dhvāṅkṣiṇā / praskandinā.pragalbhena.saṃkliṣṭam.tv.iha.jīvate // hrīmatā.tv.iha.durjīvam.nityam.śuci.gaveṣiṇā / sulīnena.apragalbhena.śuddha.ājīvena.paśyatā // andha.bhūto.hy.ayam.lokas.tanuko.atra.vipaśyataḥ / śakunto.jāla.muktaiva.hy.alpam.svargeṣu.modate // moṣa.sambandhano.loko.bhavya.rūpa;iva.dṛśyate / upadhī.bandhanā.bālās.tamasā.parivāritāḥ / asat.sad.iva.dṛśyate.paśyato.na.asti.kiṃcanam // aham.kāra.sṛtā.martyāḥ.para.kāra.upasaṃhitāḥ / etad.eke.na.jānanti.paśyanti.na.hi.śalyataḥ // etat.tu.śalyam.pratiyatya.paśyato.hy.adhyavasitā.yatra.prajāḥ.prasaktāḥ / aham.karomi.iti.na.tasya.hiṃsyāt.paraḥ.karoti.iti.na.tasya.hiṃsyāt // māna.upeto.hy.ayam.loko.māna.saktaḥ.sadā.sthitaḥ / dṛṣṭibhiś.caiva.saṃrabdhaḥ.saṃsāram.na.ativartate // yat.prāptam.yac.ca.prāptavyam.rajaḥ.kīrṇam.idam.dvayam / āturyam.iti.tam.jñātvā.jahyād.vidvān.samāhitaḥ // śikṣā.sārāś.ca.ye.sattvā.jīvino.brahma.jīvinaḥ / upasthāna.rataye.ca.sa;eko.antaḥ.prakīrtitaḥ // bhoktavyāḥ.śucayaḥ.kāmā.na.doṣas.teṣu.vidyate / ya;evam.darśino.bālā.dvitīyo.antaḥ.prakīrtitaḥ // etāv.antāv.anajñāya.tv.atilīyanti.bāliśaḥ / [.anajñāya.]? apare.tv.atidhāvanti.cakṣuṣmāṃs.tām.prapaśyati // etāv.antau.viditvā.tu.na.abhavaṃs.tatra.ye.budhāḥ / na.caiva.tena.manyante.vartmas.teṣām.na.vidyate // yathā.budbudikām.paśyed.yathā.paśyen.marīcikām / evam.lokam.avekṣam.vai.mṛtyu.rājam.na.paśyati // yathā.budbudikām.paśyed.yathā.paśyen.marīcikām / evam.kāyam.avekṣam.vai.mṛtyu.rājam.na.paśyati // paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam / yatra.bālāḥ.pramuhyante.saṅgo.na.asti.prajānatām // paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam / yatra.bālā.viṣīdanti.paṇḍito.atra.virajyate // paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam / yatra.bālā.viṣīdanti.yathā.paṅke.jaradgavaḥ // paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam / yatra.bālāḥ.pramuhyante.paṇḍito.atra.virajyate / paśya.citra.kṛtam.bimbam.arukam.kāya.saṃjñitam / āturam.moṣa.saṃkalpam.yasya.na.asti.dhruva.sthitiḥ // ................ / ..........saṅgo.na.asti.prajānatām // ................. / ................. / paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā / alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā / alam.bālasya.mohāya.paṇḍito.atra.virajyate // gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau / alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau / alam.bālasya.mohāya.paṇḍito.atra.virajyate // paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā / alam.bālasya.mohāya................ / paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā / alam.bālasya.mohāya................ / aṣṭāpadī.kṛtāḥ.keśā.netre.ca.añjana.rañjite / alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // aṣṭāpadī.kṛtāḥ.keśā.netre.ca.añjana.rañjite / alam.bālasya.mohāya.paṇḍito.atra.virajyate // ................................ / alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ // ............................... / alam.bālasya.mohāya.saṅgo.na.asti.prajānatām // añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ / alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ / alam.bālasya.mohāya.paṇḍito.atra.virajyate // gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau / alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ // gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau / alam.bālasya.mohāya.saṅgo.na.asti.prajānatām // añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ / alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ // añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ / alam.bālasya.mohāya.saṅgo.na.asti.prajānatām // kāmeṣu.saktāḥ.satatam.hi.mūḍhāḥ.samyojane.vadyam.apaśyamānāḥ / na.jātu.samyojana.saṅga.saktā.hy.ogham.tareyur.vipulam.mahāntam // ūrdhvam.ca.adhaḥ.sarvato.vīta.rāgo.hy.ayam.aham.asmi.iti.ca.na.anupaśyan / evam.vimukto.hi.tared.iha.ogham.atīrṇa.pūrvam.hy.apunar.bhavāya // yo.nirvanagair.vimokṣitaḥ.saṃvana.mukto.vanam.eva.dhāvati / [.nirvanagair.]? tam.paśyatha.pudgalam.tv.imam.mukto.bandhanam.eva.dhāvati // nelāṅgaḥ.śveta.saṃchanna;ekāro.vartate.rathaḥ /[.nīla.aṅgaḥ.]? anigham.paśyata.āyāntam.chinna.yoktram.abandhanam // bahavaḥ.śaraṇam.yānti.parvatāṃś.ca.vanāni.ca / ārāmām.vṛkṣa.caityāṃś.ca.manuṣyā.bhaya.tarjitāḥ // na.etadd.hi.śaraṇam.kṣemam.na.etat.śaraṇam.uttamam / na.etat.śaraṇam.āgamya.sarva.duhkhāt.pramucyate // yas.tu.buddham.ca.dharmam.ca.saṃgham.ca.śaraṇam.gataḥ / catvāri.ca.ārya.satyāni.prajñayā.paśyate.yadā // duhkham.duhkha.samutpādam.duhkhasya.samatikramam / āryam.ca.aṣṭa.aṅgikam.mārgam.duhkha.upaśama.gāminam // etadd.hi.śaraṇam.kṣemam.etat.śaraṇam.uttamam / etat.śaraṇam.āgamya.sarva.duhkhāt.pramucyate // paśyataḥ.paśyate.paśyam.paśyate.ca.apy.apaśyataḥ / apaśyan.paśyate.na.eva.paśyato.na.apy.apaśyataḥ // anupaśyanayā.ca.paśyanā.nānātvam.hi.tayor.iha.ucyate / divasasya.yathā.eva.rātribhiḥ.saṃdhānam.ca.tayor.na.vidyate // anupaśyati.cen.na.paśyati.tv.atha.cet.paśyati.na.anupaśyati / paśyann.ayam.na.anupaśyati.tv.anupaśyaṃs.tu.sadā.na.paśyati // paśyan.nu.kim.na.anupaśyate.kim.apaśyan.na.anupaśyate.sadā / kasmin.sati.ha.anupaśyanā.kasmin.na.sati.na.anupaśyanā // duhkham.yad.ayam.na.paśyati.tad.apaśyann.ātmā.iti.paśyati / duhkham.tu.yathā.tathā.prapaśyann.ayam.ātmā.iti.sadā.anupaśyati // yena.āvṛtaḥ.pṛthag.janaḥ.saṃskārān.duhkham.na.paśyati / tasmin.sati.ha.anupaśyanā.vigate.asmin.vigata.anupaśyanā // 28 pāpavarga sarva.pāpasya.akaraṇam.kuśalasya.upasampadaḥ / sva.citta.paryavadanam.etad.buddhasya.śāsanam // dadataḥ.puṇyam.pravardhate.vairam.na.kriyate.ca.samyamāt / kuśalī.prajahāti.pāpakam.rāga.doṣa.moha.kṣayāt.tu.nirvṛtiḥ // sārdham.carann.ekakaḥ.sadā.miśro.hy.anya.janena.vedakaḥ / kuśalī.prajahāti.pāpakam.krauñcaḥ.kṣīrapako.yathā.udakam // dṛṣṭvā.hy.ādīnavam.loke.jñātvā.dharma.niraupadhim / āryo.na.ramate.pāpe.pāpo.na.ramate.śubhe // praviveka.rasam.jñātvā.rasam.ca.upaśamasya.vai / nirjvaro.bhavati.niṣpāpo.dharma.prīti.rasam.piban // anavasruta.cittasya.tv.anunahana.cetasaḥ / puṇya.pāpa.prahīṇasya.na.asti.durgatito.bhayam // niṣeddhāram.pravaktāram.yaj.jāned.vadya.darśinam / nigṛhya.vādinam.dhīram.tādṛśam.satatam.bhajet / tādṛśam.bhajamānasya.śreyo.bhavati.na.pāpakam // upaśānto.hy.uparato.manda.bhāṣī.hy.anuddhataḥ / dhunāti.pāpakān.dharamān.druma.pattram.yathā.anilaḥ // yo.hy.apraduṣṭasya.narasya.duṣyate.śuddhasya.nityam.vigata.aṅgaṇasya / tam.eva.bālam.pratiyāti.pāpam.kṣiptam.rajaḥ.prativātam.yathaiva // yad.yat.karoti.puruṣas.tat.tat.paśyati.ha.ātmanaḥ / kalyāṇa.kārī.kalyāṇam.pāpa.kārī.ca.pāpakam // ātmanā.hi.kṛte.pāpe.tv.ātmanā.kliśyate.sadā / ātmanā.tv.akṛte.pāpe.hy.ātmanā.eva.viśudhyate // aśuddha.buddhim.pratyātmam.na.anyo.hy.anyam.viśodhayet / abhimathnāti.tam.pāpam.vajram.aśma.maṇim.yathā // cakṣuṣmān.viṣamānī.iva.vidyamāne.parākramet / paṇḍito.jīva.loke.asmin.pāpāni.parivarjayet // vaṇig.vā.sabhayam.mārgam.alpa.śāstro.mahā.dhano / viṣam.jīvita.kāmo.vā.pāpāni.parivarjayet // paṇau.ca.asya.vraṇo.na.syād.dhārayet.pāṇinā.viṣam / na.avraṇe.krāmati.viṣam.na.asti.pāpam.akurvataḥ // sukarāṇi.hy.asādhūni.sva.ātmano.hy.ahitāni.ca / yad.vai.hitam.ca.pathyam.ca.tad.vai.parama.duṣkaram // sukaram.sādhunā.sādhu.sādhu.pāpena.duṣkaram / pāpam.pāpena.sukaram.pāpam.āryeṇa.duṣkaram // madhuvad.manyate.bālo.yāvat.pāpam.na.pacyate / yadā.tu.pacyate.pāpam.atha.duhkham.nigacchati // pāpo.api.paśyate.bhadram.yāvat.pāpam.na.pacyate / yadā.tu.pacyate.pāpam.atha.pāpāni.paśyati // bhadro.api.paśyate.pāpam.yāvad.bhadram.na.pacyate / yadā.tu.pacyate.bhadram.atha.bhadrāṇi.paśyati // kuryāc.cet.puruṣaḥ.pāpam.na.enam.kuryāt.punaḥ.punaḥ / na.tatra.chandam.kurvīta.duhkham.pāpasya.saṃcayaḥ //[.cchandam.] kuryāt.tu.puruṣaḥ.puṇyam.kuryāc.ca.enam.punaḥ.punaḥ / tatra.chandam.ca.kurvīta.sukham.puṇyasya.saṃcayaḥ /[.cchandam.] abhitvareta.kalyāṇe.pāpāc.cittam.nivārayet / dhandham.hi.kurvataḥ.puṇyam.pāpeṣu.ramate.manaḥ //[.dvandvam.]? alpakam.pi.kṛtam.pāpam.duhkhāya.parataḥ.sadā / mahate.bhavaty.anarthāya.viṣam.koṣṭha.gatam.yathā // alpakam.pi.kṛtam.puṇyam.para.loke.sukhāvaham / arthāya.mahate.nityam.sasyānām.iva.saṃcayaḥ // adaṇḍeṣu.hi.daṇḍena.yo.apraduṣṭeṣu.duṣyate / daśānām.anyatamam.sthānam.kṣipram.eva.nigacchati // jñātīnām.vā.vinā.bhāvam.bhogānām.vā.parikṣayam / rājato.hy.upasargam.vā.apy.abhyākhyānam.ca.dāruṇam // vedanām.kaṭukām.vā.api.śarīrasya.ca.bhedanam/ ābādham.vā.api.paruṣam.citta.kṣepam.atha.api.vā // atha.vā.asya.apy.agārāṇi.hy.agnir.dahati.sarvathā / bhedāt.kāyasya.ca.aprājño.daśamām.durgatim.vrajet // pāpe.tu.kṛte.hi.na.āśvasec.cira.kṛte.dūra.kṛte.api.na.āśvaset / rahasi.ca.kṛte.api.na.āśvased.asti.tasya.vipāka;iti.na.āśvaset // puṇye.tu.kṛte.tv.iha.āśvasec.cira.kṛte.dūra.kṛte.api.ca.āśvaset / rahasi.ca.kṛte.api.ca.āśvased.asti.tasya.vipāka;iti.ca.āśvaset // pāpe.tu.kṛte.hi.śocate.cira.kṛte.dūra.kṛte.api.śocate / rahasi.ca.kṛte.api.śocate.asti.tasya.vipāka;iti.śocate // puṇye.tu.kṛte.hi.nandate.cira.kṛte.dūra.kṛte.api.nandate / rahasi.ca.kṛte.api.nandate.asti.tasya.vipāka;iti.nandate // iha.śocati.pretya.śocati.pāpa.karmā.hy.ubhayatra.śocati / sa.hi.śocati.sa.praśocati.dṛṣṭvā.karma.hi.kliṣṭam.ātmanaḥ // iha.nandati.pretya.nandati.kṛta.puṇyo.hy.ubhayatra.nandati / sa.hi.nandati.sa.pramodate.dṛṣṭvā.karma.viśuddham.ātmanaḥ // pāpe.tu.kṛte.hi.śocate.cira.kṛte.dūra.kṛte.api.śocate / rahasi.ca.kṛte.api.śocate.bhūyaḥ.śocati.durgatim.gataḥ // puṇye.tu.kṛte.hi.nandate.cira.kṛte.dūra.kṛte.api.nandate / rahasi.ca.kṛte.api.nandate.bhūyo.nandati.sadgatim.gataḥ // puṇye.tu.kṛte.hi.modate.cira.kṛte.dūra.kṛte.api.modate / rahasi.ca.kṛte.api.modate.bhūyo.modati.sadgatim.gataḥ // kṛte.ca.pāpe.apy.akṛte.ca.puṇye.dharmam.samādāya.vihāya.dharmam / bibheti.mṛtyor.iha.pāpa.karmā.bhinna.plavo.madhya;iva.udakasya // kṛtam.ca.puṇyam.hy.akṛtam.ca.pāpam.satām.ca.dharmaś.caritaḥ.purāṇaḥ / bibheti.mṛtyor.na.kadaṃcid.eva.yathaiva.nāvā.dṛḍhayā.tarantaḥ // 29 yugavarga avabhāsati.tāvat.sa.kṛmir.yāvan.na.udayate.divā.karaḥ / vairocane.tu.udgate.bhṛśam.śyāvo.bhavati.na.ca.avabhāsate // evam.bhāṣitam.āsi.tārkikair.yāvan.na.udayate.tathā.gataḥ /[.āsi.]? buddha.pratibhāsite.tu.loke.na.tārkiko.bhāsati.na.asya.śrāvakaḥ // asāre.sāra.matayaḥ.sāre.ca.asāra.saṃjñinaḥ / te.sāram.na.adhigacchanti.mithyā.saṃkalpa.gocarāḥ // sāram.tu.sārato.jñātvā.hy.asāram.ca.apy.asārataḥ / te.sāram.adhigacchanti.samyak.saṃkalpa.gocarāḥ // upa.atidhāvanti.hi.sāra.buddhyā.navam.navam.bandhanam.ādadantaḥ / patanti.hi.dyotam.iva.andha.kārād.dṛṣṭte.śrute.caiva.niviṣṭa.cittāḥ // kāṅkṣā.hi.yā.syād.iha.vā.pṛthag.vā.iha.vedikā.vā.para.vedikā.vā / tām.dhyāyino.viprajahanti.sarvā.hy.ātāpino.brahmacaryam.carantaḥ // aniṣkaṣāyaḥ.kāṣāyam.yo.vastram.paridhāsyati / apeta.dama.sauratyo.na.asau.kāṣāyam.arhati // yas.tu.vānta.kaṣāyaḥ.syāt.śīleṣu.susamāhitaḥ / upeta.dama.sauratyaḥ.sa.vai.kāṣāyam.arhati // yasya.doṣāḥ.samucchinnās.tāla.mastakavad.dhatāḥ /[.hatāḥ.] sa.vānta.doṣo.medhāvī.sādhu.rūpo.nirucyate // na.nāma.rūpa.mātreṇa.varṇa.puṣkalayā.na.ca / sādhu.rūpo.naro.bhavati.māyāvī.matsarī.śaṭhaḥ // na.varṇa.rūpeṇa.naro.hi.sarvo.vijñāyate.netvara.darśanena /? susaṃvṛtānām.iha.vyañjanena.tv.asaṃvṛtā.lokam.imam.caranti // pratirūpakam.dhūpita.karṇikā.vā.loha.ardha.māṣa;iva.hiraṇyac.channaḥ / caranti.ha.eke.parivāravantas.tv.antar.hy.aśuddhā.bahi.śobhamānāḥ /[.bahiḥ.śobhamānāḥ.] middhī.ca.yo.bhavati.mahā.grasaś.ca.rātrim.divam.samparivarta.śāyī / mahā.varāhaiva.nivāpa.puṣṭaḥ.punaḥ.punar.mandam.upaiti.garbham // manujasya.sadā.smṛtīmato.labdhvā.bhojana.mātra.jānataḥ /[.smṛtimato.] tanukā.asya.bhavanti.vedanāḥ.śanakair.jīryati.āyuḥ.pālayam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.rāgo.vāto.vṛkṣam.iva.abalam // śubha.anupaśyī.viharann.indriyair.hi;asaṃvṛtaḥ / bhojane.ca.apy.amātrajñaḥ.kusīdo.hīna.vīryavān / tam.vai.prasahate.rāgo.vāto.vṛkṣam.iva.abalam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.dveṣo.vāto.vṛkṣam.iva.abalam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.moho.vāto.vṛkṣam.iva.abalam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.māno.vāto.vṛkṣam.iva.abalam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.lobho.vāto.vṛkṣam.iva.abalam // śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam / bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca / tam.vai.prasahate.tṛṣṇā.vāto.vṛkṣam.iva.abalam // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.rāgo.vātaḥ.śailam.iva.sthiram // aśubha.anupaśyī.virahann.indriyair.hi.susaṃvṛtaḥ / bhojane.ca.api.mātrajñaḥ.śrāddha;ārabdha.vīryavān / tam.na.prasahate.rāgo.vātaḥ.śailam.iva.parvatam // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.dveṣo.vātaḥ.śailam.iva.sthiram // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.moho.vātaḥ.śailam.iva.sthiram // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.māno.vātaḥ.śailam.iva.sthiram // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.lobho.vātaḥ.śailam.iva.sthiram // aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam / bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca / tam.na.prasahate.tṛṣṇā.vātaḥ.śailam.iva.sthiram // ramaṇīyāny.araṇyāni.na.ca.atra.ramate.janaḥ / vīta.rāgā.atra.raṃsyante.na.tu.kāma.gaveṣiṇaḥ // grāme.vā.yadi.vā.araṇye.nimne.vā.yadi.vā.sthale / yatra.arhanto.viharanti.te.deśā.ramaṇīyakāḥ // dūrāt.santaḥ.prakāśyante.himavān.iva.parvataḥ / asanto.na.prakāśyante.rātri.kṣiptāḥ.śarā.yathā // sadbhir.eva.saha.āsīta.paṇḍitair.artha.cintakaiḥ / artham.mahāntam.gambhīram.prajñayā.pratividhyate // aham.nāga;iva.saṃgrāme.cāpād.utpatitān.śarān / ativākyam.titīkṣāmi.duhśīlo.hi.mahā.janaḥ //[.titikṣāmi.] bhave.ca.aham.bhayam.dṛṣṭvā.bhūyaś.ca.vibhavam.bhave / tasmād.bhavam.na.abhinande.nandī.ca.vibhavena.me // aśrāddhaś.ca.akṛtajñaś.ca.saṃdhic.chettā.ca.yo.naraḥ /[.aśraddhaś.ca.] hata.avakāśo.vānta.āśaḥ.sa.vai.tu.uttama.pūruṣaḥ // mātaram.pitaram.hatvā.rājānam.dvau.ca.śrotriyau / rāṣṭram.sānucaram.hatvā.anigho.yāti.brāhmaṇaḥ // yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ / śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.padam.teṣām.duranvayam // yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ / śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ / śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.padam.teṣām.duranvayam // yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ / śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ / śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.padam.teṣām.duranvayam // yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ / śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ / śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.padam.teṣām.duranvayam // yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ / śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.] ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // alpakās.te.mauṣyeṣu.ye.janāḥ.pāragāminaḥ / atha.iyam.itarāḥ.prajās.tīram.eva.anudhāvati // ye.tarhi.samyag.ākhyāte.dharme.dharma.anudarśinaḥ / te.janāḥ.pāram.eṣyanti.mṛtyu.dheyasya.sarvaśaḥ // gata.adhvāno.viśokasya.vipramuktasya.tāyinaḥ / sarva.grantha.prahīṇasya.paridāgho.na.vidyate // uttīrṇaḥ.sabhayo.mārgaḥ.pātālaḥ.parivarjitaḥ / mukto.yogais.tathā.granthaiḥ.sarvam.rāga.viṣam.hatam // na.asti.kāma.samo.hy.ogho.na.asti.doṣa.samo.grahaḥ / na.asti.moha.samam.jālam.na.asti.tṛṣṭā.samā.nadī // ākāśe.tu.padam.na.asti.śramaṇo.na.asti.bāhyakaḥ / prapañca.abhiratā.bālā.niṣprapañcās.tathāgatāḥ // yogaiḥ.samuhyate.bālo.yogān.nudati.paṇḍitaḥ / yogān.praṇudya.medhāvī.ye.divyā.ye.ca.mānuṣāḥ // yogād.bhavaḥ.prabhavati.viyogād.bhava.saṃkṣayaḥ / etad.dvaidhā.patham.jñātvā.bhavāya.vibhavāya.ca / tatra.śikṣeta.medhāvī.yatra.yogān.atikramet // akṛtam.kukṛtāt.śreyaḥ.paścāt.tapati.duṣkṛtam / śocate.duṣkṛtam.kṛtvā.śocate.durgatim.gataḥ // kṛtam.tu.sukṛtam.śreyo.yat.kṛtvā.na.anutapyate / nandate.sukṛtam.kṛtvā.nandate.sugatim.gataḥ // na.abhāṣamānā.jñāyante.miśrā.bālair.hi.paṇḍitāḥ / jñāyante.bhāṣamānās.tu.deṣayanto.arajaḥ.padam // bhāṣayed.dyotayed.dharmam.ucchrayed.ṛṣiṇām.dhvajam / subhāṣita.dhvajā.nityam.ṛṣayor.dharma.gauravāḥ // nindanti.tuṣṇim.āsīnam.nindanti.bahu.bhāṣiṇam /[.tūṣṇīm.āsīnam.] alpa.bhāṇim.ca.nindanti.na.asti.lokeṣv.aninditaḥ // ekānta.ninditaḥ.puruṣaḥ.ekāntam.vā.praśaṃsitaḥ / na.abhūd.bhaviṣyati.ca.no.na.ca.apy.etarhi.vidyate // yam.tu.vijñāḥ.praśaṃsanti.hy.anuyujya.śubha.aśubham / praśaṃsā.sā.samākhyātā.na.tv.ajñair.yaḥ.praśaṃsitaḥ // medhāvinam.vṛtta.yuktam.prājñam.śīleṣu.saṃvṛtam / niṣkam.jāmbunadasya.eva.kas.tam.ninditum.arhati // śailo.yathā.apy.eka.ghano.vāyunā.na.prakampyate / evam.nindā.praśaṃsābhir.na.kampyante.hi.paṇḍitāḥ // yasya.mūle.tvacā.na.asti.parṇā.na.asti.tathā.latāḥ / tam.dhīram.bandhanān.muktam.kas.tam.ninditum.arhati // yasya.ha.prapañcitam.hi.no.sat.saṃtānam.parikham.ca.yo.nivṛttaḥ / tṛṣṇā.vigatam.munim.carantam.na.vijānāti.sadevako.api.lokaḥ // yasya.jitam.na.upajīyate.jitam.anveti.na.kaṃcid.eva.loke / tam.buddham.ananta.gocaram.hy.apadam.kena.padena.neṣyasi // yasya.jālinī.viṣaktikā.tṛṣṇā.na.asti.hi.loka.nāyinī / tam.buddham.ananta.gocaram.hy.apadam.kena.padena.neṣyasi // yasya.mūlam.kṣitau.na.asti.parṇā.na.asti.tathā.latāḥ / tam.dhīram.bandhanān.muktam.ko.nu.ninditum.arhati // yasya.jālinī.viṣaktikā.tṛṣṇā.na.asti.hi.loka.nāyinī / tam.buddham.ananta.vikramam.hy.apadam.kena.padena.neṣyasi // yasya.vitarkā.vidhūpitās.tv.ādhyātmam.vinivartitā.hy.aśeṣam / sa.hi.saṅgam.atītya.sarva.saṃjñām.yoga.apetam.atīrṇa.saṅgam.eti // muñca.purato.muñca.paścato.madhye.muñca.bhavasya.pāragaḥ.[.paścāto.] sarvatra.viṃkuta.mānaso.na.punar.jāti.jarām.upeṣyasi // 30 sukhavarga jayād.vairam.prasavate.duhkham.śete.parājitaḥ / upaśāntaḥ.sukham.śete.hitvā.jaya.parājayau // para.duhkha.upadhānena.ya;icchet.sukham.ātmanaḥ / vaira.saṃsarga.saṃsakto.duhkhān.na.parimucyate // sukha.kāmāni.bhūtāni.yo.daṇḍena.vihiṃṣati / ātmanaḥ.sukham.eṣāṇaḥ.sa.vai.na.labhate.sukham // sukha.kāmāni.bhūtāni.yo.daṇḍena.na.hiṃsati / ātmanaḥ.sukham.eṣāṇaḥ.sa.pretya.labhate.sukham // dharmam.caret.sucaritam.na.enam.duścaritam.caret / dharma.cārī.sukham.śete.hy.asmin.loke.paratra.ca // dharmaḥ.sadā.rakṣati.dharma.cāriṇam.chatram.mahad.varṣa.kāle.yathaiva / eṣa.anuśaṃso.dharme.sucīrṇe.na.durgatim.gacchati.dharma.cārī // dharmaḥ.sadā.rakṣati.dharma.cāriṇam.dharmaḥ.sucīrṇaḥ.sukham.ādadhāti / eṣa.anuśaṃso.dharme.sucīrṇe.na.durgatim.gacchati.dharma.cārī // alpā.api.santo.bahavo.jayanti.susaṃvidhāne.na.saṃvidhānam / alpam.api.cet.śraddadhāno.dadāti.tena.eva.asau.bhavati.sukhī.paratra // dānam.ca.yuddham.ca.samānam.āhur.na.ete.guṇāḥ.kāpuruṣā.iva.santi / saṃgrāma.velā.iva.hi.dāna.velā.tulyam.bhavet.kāraṇa.saṃgraheṇa // ayam.hi.pratyūha.śatāni.jitvā.mātsaryam.ākramya.ca.śatru.bhūtam / śurādd.hi.tam.śūrataram.vadāmi.dadāti.yo.dānam.asakta.cittaḥ /[.śūrād.] sukho.vipākaḥ.puṇyānām.abhiprāyaḥ.samṛdhyate / kṣipram.ca.paramām.śāntim.nirvṛtim.so.adhigacchati // parato.hy.upasargāṃś.ca.devatā.māra.kāyikāḥ / antarāyam.na.śaktiṣṭhāḥ.kṛta.puṇyasya.kartu.vai // dharma.prītiḥ.sukham.śete.viprasannena.cetasā / ārya.pravedite.dharme.ramate.paṇḍitaḥ.smṛtaḥ // yeṣām.dharma.ratam.cittam.anupādāya.nirvṛtim / smṛty.upasthāna.niratam.bodhy.aṅgeṣu.ca.saptasu // yeṣām.dharma.ratm.cittam.anupādāya.nirvṛtim / ṛddhi.pāda.ratam.caiva.mārge.ca.aṣṭa.aṅgike.ratam // sukham.te.bhuñjate.piṇḍam.dhārayanti.ca.cīvaram / sukham.caṅkramaṇam.teṣām.parvateṣu.guhāsu.ca // kṣema.prāptā.hi.sukhitā.dṛṣṭa.dharma.abhinirvṛtāḥ / sarva.vaira.bhaya.atītās.tīrṇā.loke.viṣaktikām // sukho.vivekas.tuṣṭasya.śruta.dharmasya.paśyataḥ / avyāvadhyaḥ.sukham.loke.prāṇa.bhūteṣu.samyamaḥ // sukham.virāgatā.loke.kāmānām.samatikramaḥ / asmi.mānasya.vinaya;etad.vai.paramam.sukham // sukham.yāvaj.jarā.śīlam.sukham.śraddhā.pratiṣṭhitā / sukham.ca.artha.ratā.vācā.pāpasya.akaraṇam.sukham // sukham.mātṛvyatā.loke.sukham.caiva.pitṛvyatā / sukham.śrāmaṇyatā.loke.tathā.brāhmaṇyatā.sukham // sukham.buddhasya.ca.utpādaḥ.sukham.dharmasya.deśanā / sukham.saṃghasya.sāmagrī.samagrāṇām.tapaḥ.sukham // śīlavantaḥ.sukham.dṛṣṭum.sukham.dṛṣṭum.bahu.śrutāḥ /[.draṣṭum.] arhantaś.ca.sukham.dṛṣṭum.vipramukta.punar.bhavāḥ // sukhā.nadī.sūpatīrthā.sukham.dharmajino.jinaḥ / prajñā.lābhaḥ.sukho.nityam.asmi.māna.kṣayaḥ.sukham // sukham.darśanam.āryāṇām.saṃvāso.api.sadā.sukham / adarśanena.bālānām.nityam.eva.sukhī.bhavet // bāla.saṃsarga.cārī.hi.dīrgha.adhvānam.praśocati / duhkho.bālair.hi.saṃvāso.hy.amitrair.iva.sarvaśaḥ / dhīrais.tu.sukha.saṃvāso.jñātīnām.iva.saṃgamaḥ // durlabhaḥ.puruṣo.jātyo.na.asau.sarvatra.jāyate / yatra.asau.jāyate.vīras.tu.kulam.sukham.edhate // sarvathā.vai.sukham.śete.brāhmaṇaḥ.parinirvṛtaḥ / yo.na.lipyate.kāmebhir.vipramukto.nirāsravaḥ // sarvā.hy.āśāstayaś.chittvā.vinīya.hṛdaya.jvaram / upaśāntaḥ.sukham.śete.śāntim.prāpya.iha.cetasaḥ // mātrā.sukha.parityāgād.yaḥ.paśyed.vipulam.sukham / tyajen.mātrā.sukham.dhīraḥ.sampaśyan.vipulam.sukham // yac.ca.kāma.sukham.loke.yac.ca.api.divijam.sukham / tṛṣṇā.kṣaya.sukhasya.etat.kalām.na.arghati.ṣoḍaśīm // nikṣipya.hi.gurum.bhāram.na.ādadyād.bhāram.eva.tu / bhāra.ādānam.param.duhkham.bhāra.nikṣepaṇam.sukham // sarva.tṛṣṇām.viprahāya.sarva.samyojana.kṣayāt / sarva.upadhim.parijñāya.na.āgacchanti.punar.bhavam // artheṣu.jāteṣu.sukham.sahāyāḥ.puṇyam.sukham.jīvita.saṃkṣayeṣu / tuṣṭiḥ.sukhā.yā.tv.itaretareṇa.sarvasya.duhkhasya.sukho.nirodhaḥ // ayoghana.hatasya.eva.jvalato.jāta.vedasaḥ / anupūrva.upaśāntasya.yathā.na.jñāyate.gatiḥ // evam.samyag.vimuktānām.kāma.paṅka.ogha.tāriṇām / prajñāpayitum.gatir.na.asti.prāptānām.acalam.sukham // yasya.antarato.na.santi.kopā;ittham.bhāva.gatam.ca.yo.nivṛttaḥ / akhilam.tam.sukhinam.sadā.viśokam.devā.na.anubhavanti.darśanena // sukham.hi.yasya.iha.na.kiṃcanam.syāt.svākhyāta.dharmasya.bahu.śrutasya /[.kiṃcana.] sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.cittam // sukham.hi.yasya.iha.na.kiṃcanam.syāt.svākhyāta.dharmasya.bahu.śrutasya /[.kiṃcana.] sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.rūpam //[identical ṛih 38] sukhino.hi.janā.hy.akiṃcanā.veda.guṇā.hi.janā.hy.akiṃcanāḥ / sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.baddha.cittam // sukhino.hi.janā;akiṃcanā.veda.guṇā.hi.janā.hy.akiṃcanāḥ / sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.rūpam // sarvam.para.vaśam.duhkham.sarvam.ātma.vaśam.sukham / sādhāraṇe.vihanyante.yogā.hi.duratikramāḥ // susukham.bata.jīvāmo.hy.utsukeṣu.tv.anutsukāḥ / utsukeṣu.manuṣyeṣu.viharāmo.hy.anutsukāḥ // susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.] mithilāyām.dahyamānāyām.na.no.dahyati.kiṃcanam // susukham.bata.jīvāmo.hy.ātureṣu.tv.anāturāḥ / ātureṣu.manuṣyeṣu.viharāmo.hy.anāturāḥ // susukham.bata.jīvāmo.hiṃsakeṣu.tv.ahiṃsakāḥ / hiṃsakeṣu.manuṣyeṣu.viharāmo.hy.ahiṃsakāḥ // susukham.bata.jīvāmo.vairikeṣu.tv.avairikāḥ / vairikeṣu.manuṣyeṣu.viharāmo.hy.avairikāḥ // susukham.bata.jīvāmo.heṭhakeṣu.tv.aheṭhakāḥ / heṭhakeṣu.manuṣyeṣu.viharāmo.hy.aheṭhakaḥ // susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.] prīti.bhakṣā.bhaviṣyāmo.devā.hy.ābhasvarā.yathā //[.ābhāsvarā.] susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.] prīti.bhakṣā.bhaviṣyāmo.satkāyena.upanihśritāḥ // grāme;araṇye.sukha.duhkha.spṛṣṭo.na.eva.ātmano.na.parato.dadhāti / sparśāḥ.spṛśanti.hy.upadhim.pratītya.niraupadhim.kim.sparśāḥ.spṛśeyuḥ // sāpatrapāḥ.sat.puruṣā.bhavanti.na.kāma.hetor.lapayanti.santaḥ / spṛṣṭā.hi.duhkhena.tathā.sukhena.na.ucca.avacāḥ.sat.puruṣā.bhavanti // 31 cittavarga durnigrahasya.laghuno.yatra.kāma.nipātinaḥ / cittasya.damanam.sādhu.cittam.dāntam.sukhāvaham // vārijo.vā.sthale.kṣipta;okād.oghāt.samuddhṛtaḥ / parispandati.vai.cittam.māra.dheyam.prahātavai // pṛthag.vidhāvate.cittam.sūryasya.iva.hi.raśmayaḥ / tat.paṇḍito.vārayati.hy.aṅkuśena.eva.kuñjaram // bhrūṇa.dheyam.idam.cittam.nihsāram.anidarśanam / sadā.enam.anuśāsāmi.mā.me.anarthāya.niścaret // idam.purā.cittam.acāri.cārikām.yena.icchakam.yena.kāmam.yathā.iṣṭam / tat.samnigṛhṇāmi.hi.yoniśas.tv.idam.nāgam.prabhinnam.hi.yathā.aṅkuśena // anekam.jāti.saṃsāram.saṃdhāvitvā.punaḥ.punaḥ / gṛha.kāraka.eṣamāṇas.tvam.duhkhā.jātiḥ.punaḥ.punaḥ // gṛha.kāraka.dṛṣṭo.asi.na.punar.geham.kariṣyasi / sarve.te.pārśukā.bhagnā.gṛha.kūṭam.visaṃskṛtam / visaṃskāra.gate.citte;iha.eva.kṣayam.adhyagāḥ // spandanam.capalam.cittam.durakṣyam.durnivāraṇam /[.dūrakṣyam.] ṛjum.karoti.medhāvī;iṣu.kāra;iva.tejasā // dūram.gamam.eka.caram.aśarīram.guhāśayam / ye.cittam.damayiṣyanti.vimokṣyante.mahā.bhayāt / na.dveṣī.dveṣiṇaḥ.kuryād.vairī.vā.vairiṇo.hitam / mithyā.praṇihitam.cittam.yat.kuryād.ātmanā.ātmanaḥ // na.tam.mātā.pitā.vā.api.kuryāj.jñātis.tathā.aparaḥ / samyak.praṇihitam.cittam.yat.kuryādd.hitam.ātmanaḥ // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.rāgaḥ.samatibhindati // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.dveṣaḥ.samatibhindati // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.mohaḥ.samatibhindati // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.mānaḥ.samatibhindati // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.lobhaḥ.samatibhindati // yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati / evam.hy.abhāvitam.cittam.tṛṣṇā.samatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.rāgo.na.vyatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.dveṣo.na.vyatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.moho.na.vyatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.māno.na.vyatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.lobho.na.vyatibhindati // yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati / evam.subhāvitam.cittam.tṛṣṇā.na.vyatibhindati // manaḥ.pūrvam.gamā.dharmā.manaḥ.śreṣṭhā.mano.javāḥ / manasā.hi.praduṣṭena.bhāṣate.vā.karoti.vā / manaḥ.pūrvam.gamā.dharmā.manaḥ.śreṣṭhā.mano.javāḥ / manasā.hi.prasannena.bhāṣate.vā.karoti.vā / tatas.tam.sukham.anveti.chāyā.vā.hy.anugāminī // na.aprasannena.cittena.duṣṭena.kṣubhitena.vā / dharmo.hi.śakyam.ājñātum.saṃrambha.bahulena.vā // vinīya.yas.tu.saṃrambham.aprasādam.ca.cetasā / āghātam.caiva.nihsṛjya.prajānīyāt.subhāṣitam // na.pratyanīka.sāreṇa.suvijñeyam.subhāṣitam / upakliṣṭena.cittena.saṃrambha.bahulena.vā // anavasthita.cittasya.saddharmam.avijānataḥ / pāriplava.prasādasya.prajñā.na.paripūryate // srotāṃsi.yasya.ṣaṭ.triṃśan.manaḥ.prasravaṇāni.hi / vahanti.nityam.durdṛṣṭeḥ.saṃkalpair.gredha.nihśritaiḥ // ratim.anusṛtam.indriya.anugam.puruṣam.citta.vaśa.anuvartakam / yaśa;iha.hi.jahāti.sarvadā.drumam.iva.śīrṇa.phalam.yathā.aṇḍajaḥ // ātāpī.vihara.tvam.apramatto.mā.te.kāma.guṇo.matheta.cittam / mā.loha.guḍām.gileḥ.pramattaḥ.krandan.vai.narakeṣu.pacyamānaḥ // utthāna.kāleṣu.nihīna.vīryo.vācā.balī.tv.ālasiko.nirāśaḥ / sadā.eva.saṃkalpa.hataḥ.kusīdo.jñānasya.mārgam.satatam.na.vetti // sthūlān.vitarkān.atha.vā.api.sūkṣmān.samudgatān.māna.samplava.artham / vitarkayan.vai.satatam.vitarkān.etām.sadā.dhāvati.bhrānta.cittaḥ // etāṃs.tu.vidyān.manaso.vitarkān.ātāpavān.saṃvaravān.smṛta.ātmā / jahāty.aśeṣān.apunar.bhavāya.samāhito.dhyāna.rataḥ.sumedhāḥ // kumbha.upamam.kāyam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca / yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // phena.upamam.kāyam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca / yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // kumbha.upamam.lokam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca / yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // phena.upamam.lokam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca / yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // sambhodhy.aṅgeṣu.yeṣāṃs.tu.samyak.cittam.subhāvitam / ādānam.pratinihsṛjya.ca.anupādāyam.āśritāḥ / kṣīṇa.āsravā.vānta.doṣās.te.loke.parinirvṛtāḥ // sva.cittam.anurakṣam.vai.sva.vālam.camarī.yathā / bhūteṣu.ca.dayā.āpannaḥ.sukhān.na.parihīyate // etam.nāgasya.nāgena.tv.īṣā.dantasya.hastinaḥ / sameti.cittam.cittena.yad.eko.ramate.vane // avyāpannena.cittena.yo.bhūtāny.anukampate / maitraḥ.sa.sarva.sattveṣu.vairam.tasya.na.kenacit // avyāpannena.cittena.yo.bhūtāny.anukampate / maitraḥ.sa.sarva.prāṇeṣu.vairam.tasya.na.kenacit // avyāpannena.cittena.yo.bhūtāny.anukampate / maitraḥ.sa.sarva.bhūteṣu.vairam.tasya.na.kenacit // ekam.api.cet.prāṇam.aduṣṭa.citto.maitrāyate.kuśalam.tena.hi.syāt / sarvāṃs.tu.sattvān.manasā.anukampayan.prabhūtam.āryaḥ.prakaroti.puṇyam /[.sattvām.]* yo.hy.udagreṇa.cittena.tv.adīnena.sadā.naraḥ / bhāvayet.kuśalān.dharmān.yoga.kṣemasya.prāptaye // śāntam.asya.mano.bhavati.śāntā.vāk.kāya.karma.ca / samyag.ājñā.vimuktasya.hy.upaśāntasya.bhikṣuṇaḥ // pañca.aṅgikena.tūryeṇa.na.ratir.bhavati.tādṛśī / yādṛśy.eka.agra.cittasya.samyag.dharmān.vipaśyataḥ // sukham.svapanti.munayo.na.te.śocanti.māmikām / yeṣām.dhyāna.ratam.cittam.kāmas.teṣām.na.vidyate // sukham.modanti.munayo.na.te.śocanti.māmikām / yeṣām.dhyāna.ratam.cittam.vartmas.teṣām.na.vidyate // yasya.śaila.upamam.cittam.sthitam.na.anuprakampate / viraktam.rajanīyebhyaḥ.kopanīye.na.kupyate / yasya.evam.bhāvitam.cittam.kutas.tam.duhkham.eṣyati // na.upavādī.na.upaghātī.prīti.mokṣe.ca.saṃvaraḥ / mātrajñatā.ca.bhakteṣu.prāntam.ca.śayana.āsanam / adhicitte.samāyoga;etad.buddhasya.śāsanam // citta.nimittasya.kovidaḥ.pravivekasya.rasam.prajānakaḥ / dhyāyī.nipakaḥ.pratismṛto.vetti.prīti.sukham.nirāmiṣam // manaś.ca.yo.rakṣati.bhāṣitam.ca.ceṣṭe.ca.kāyasya.sadā.eva.yuktaḥ / sa.prāpya.śokam.hi.na.duhkhitaḥ.syāt.satya.sthitaḥ.satyavidaḥ.sumedhāḥ // arakṣitena.cittena.mithyā.dṛṣṭi.hatena.ca / stīna.middha.abhibhūtena.vaśam.mṛtyor.nigacchati /[.stīnamiddhābhibhūtena.] tasmād.rakṣita.cittaḥ.syāt.samyak.saṃkalpa.gocaraḥ / samyag.dṛṣṭi.puraskāro.jñātvā.caiva.udaya.vyayam / stīna.middha.abhibhūr.bhikṣuḥ.sarva.durgatayo.jahet // cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / cittena.hi.vañcitā.prajā.hy.ekatyā.narakeṣu.pacyate // cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / cittena.hi.vañcitā.prajā.hy.ekatyā.tīryakṣu.pacyate //[.tiryakṣu.] cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / cittena.hi.vañcitā.prajā.hy.ekatyā.preteṣu.pacyate // cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / citte.tu.surakṣite.prajā.hy.ekatyā.manujeṣu.modate // cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / citte.tu.surakṣite.prajā.hy.ekatyā.svargeṣu.modate // cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata / citte.tu.surakṣite.prajā.hy.ekatyā.nirvāṇam.āpnute // 32 bhikṣuvarga piṇḍa.cārikāya.bhikṣave.hy.ātma.bharāya.hi.na.anya.poṣiṇe / devāḥ.spṛhayanti.tāyine.hy.upaśāntāya.sadā.smṛta.ātmane // piṇḍa.pātikāya.bhikṣave.hy.ātma.bharāya.hi.na.anya.poṣiṇe / devāḥ.spṛhayanti.tāyine.na.tu.satkāra.yaśo.abhikāṅkṣine // sarva.karma.jahasya.bhikṣuṇe.dhunvānasya.puraskṛtam.rajaḥ / amamasya.sadā.sthita.ātmano.hy.artho.na.asti.janasya.lāpanam // tudanti.vācābhir.asamyatā.janāḥ.śarair.hi.saṃgrāma.gatam.yathā.gajam / śrutvā.tu.vācām.paruṣām.udīritām.adhivāsayed.bhikṣur.aduṣṭa.cittaḥ // yas.tv.alpa.jīvī.laghur.ātma.kāmo.yata.indriyaḥ.sarva.gatiḥ.pramuktaḥ / anokasārī.hy.amamo.nirāśaḥ.kāmam.jahaś.ca.eka.caraḥ.sa.bhikṣuḥ // mātram.bhajeta.pratirūpam.śuddha.ājīvo.bhavet.sadā / pratisaṃstāra.vṛttiḥ.syād.ācāra.kuśalo.bhavet / tataḥ.pramodya.bahulaḥ.smṛto.bhikṣuḥ.parivrajet // hasta.samyataḥ.pāda.samyato.vācā.samyataḥ.sarva.samyataḥ / ādhyātma.rataḥ.samāhito.hy.ekaḥ.saṃtuṣito.hi.yaḥ.sa.bhikṣuḥ // dharma.ārāmo.dharma.rato.dharmam.eva.anucintayan / dharmam.ca.anusmaran.bhikṣur.dharmān.na.parihīyate // śunya.agāram.praviṣṭasya.prahita.ātmasya.bhikṣuṇaḥ /[.śūnya.agāram.] amānuṣā.ratir.bhavati.samyag.dharmān.vipaśyataḥ // yato.yataḥ.saṃspṛśati.skandhānām.udaya.vyayam / prāmodyam.labhate.tatra.prītyā.sukham.analpakam / tataḥ.prāmodya.bahulaḥ.smṛto.bhikṣuḥ.parivrajet // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.rāga.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.dveṣa.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.moha.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.māna.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.lobha.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yathā.api.parvataḥ.śailo.vāyunā.na.prakampate / evam.tṛṣṇā.kṣayād.bhikṣuḥ.śailavan.na.prakampate // yasya.samnicayo.na.asti.yasya.na.asti.mamāyitam / asantam.śocate.na.eva.sa.vai.bhikṣur.nirucyate / bhikṣur.na.tāvatā.bhavati.yāvatā.bhikṣate.parān / veṣmān.dharmān.samādāya.bhikṣur.bhavati.na.tāvatā // yas.tu.puṇyam.ca.pāpam.ca.prahāya.brahmacaryavān / viśreṇayitvā.carati.sa.vai.bhikṣur.nirucyate // maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane / adhigacchet.padam.śāntam.asecanaka.darśanam // maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane / adhigacchet.padam.śāntam.saṃskāra.upaśamam.sukham // maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane / abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // udagra.cittaḥ.sumanā.hy.abhibhūya.priya.apriyam /[.priyā.priyam.] prāmodya.bahulo.bhikṣur.duhkha.kṣayam.avāpnuyāt // śānta.kāyaḥ..............śānta.vāk.susamāhitaḥ / vānta.loka.āmiṣo.bhikṣur.upaśānto.nirucyate // na.asty.aprajñasya.vai.dhyānam.prajñā.na.dhyāyato.asti.ca / yasya.dhyānam.tathā.prajñā.sa.vai.nirvāṇa.sāntike // tasmād.dhyānam.tathā.prajñām.anuyujyeta.paṇḍitaḥ / tasya.aham.ādir.bhavati.tathā.prājñasya.bhikṣuṇaḥ // saṃtuṣṭir.indriyair.guptiḥ.prātimokṣe.ca.saṃvaraḥ / mātrajñatā.ca.bhakteṣu.prāntam.ca.śayana.āsanam // adhicitte.samāyogam.yasya.asau.bhikṣur.ucyate // yasya.kāyena.vācā.ca.manasā.ca.na.duṣkṛtam / kalyāṇa.śīlam.āhus.tam.hrīmantam.bhikṣum.uttamam // dharmāḥ.subhāvitā.yasya.sapta.sambhodha.pakṣikāḥ / kalyāṇa.dharmam.āhus.tam.sadā.bhikṣum.samāhitam // iha.eva.yaḥ.prajānāti.duhkhasya.kṣayam.ātmanaḥ / kalyāṇa.prajñam.āhus.tam.sadā.śīlam.anāsravam // na.śīla.vrata.mātreṇa.bahuśrutyena.vā.punaḥ / [.bāhuśrutyena.] tathā.samādhi.lābhena.vivikta.śayanena.vā // bhikṣur.viśvāsam.āpadyed.aprāpte.hy.āsrava.kṣaye / spṛśet.tu.sambodhi.sukham.akāpuruṣa.sevitam // tāpa.jāto.hy.ayam.lokaḥ.skandhā.na.ātmā.iti.manyate / manyate.yena.yena.aham.tat.tad.bhavati.ca.anyathā // loko.ayam.anyathā.bhūto.bhava.sakto.bhave.rataḥ / bhava.abhinandī.satatam.bhavān.na.parimucyate // yan.nandate.sa.hi.bhavo.duhkhasya.sa.bibheti.ca / uṣyate.bhava.hānāya.brahmacaryam.mama.antike // ye.bhavena.bhavasya.eva.prāhur.nihsaraṇam.sadā / anihsṛtān.bhavā.sarvāṃs.tān.vadāmi.sadā.v.aham //? pratītya.duhkham.upadhim.bhavaty.upadhi.sambhavam / kṣayāt.sarva.upadhīnām.tu.na.asti.duhkhasya.sambhavaḥ // anityā.hi.bhavāḥ.sarve.duhkhā.vipariṇāminaḥ / paśyataḥ.prajñayā.sarve.kṣīyante.na.abhinanditāḥ // nirvṛtasya.sadā.bhikṣor.āyatyām.upaśāmyate / abhibhūto.bhavaḥ.sarvo.duhkha.antaḥ.sa.nirucyate // sadā.upaśānta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // sadā.upaśānta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // anavasruta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // anavasruta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // vikṣīṇa.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // vikṣīṇa.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // ucchinna.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // ucchinna.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ / vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.rāga.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.dveṣa.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.moha.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.māna.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.lobha.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ / yaś.ca.tṛṣṇā.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // yena.jitā.grāma.kaṇṭakā.hy.ākrośāś.ca.vadhāś.ca.bandhanam.ca / yaḥ.parvatavat.sthito.hy.aneyaḥ.sukha.duhkhena.na.vethate.sa.bhikṣuḥ // yo.na.atyasaram.na.ca.atyalīyam.jñātvā.vitatham.imam.hi.sarva.lokam / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.rāgam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.dveṣam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.moham.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.mānam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.lobham.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // tṛṣṇām.ya;udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya / sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.rāgam.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.dveṣam.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.moham.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.mānam.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.lobham.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yas.tu.utpalitam.nihanti.tṛṣṇām.visṛtam.sarpa.viṣam.yathā.auṣadhena / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.rāgam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.dveṣam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.moham.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.mānam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.lobham.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // tṛṣṇām.ya;udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // tṛṣṇām.ya;udācchinatty.aśeṣam.saritām.śīghra.javām.aśoṣayajñaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yaḥ.kāma.guṇān.prahāya.sarvān.chittvā.kāma.gatāni.bandhanāni / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yo.nīvaraṇām.prahāya.pañca.tv.anighaś.chinna.katham.katho.viśalyaḥ / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yasya.vitarkā.vidhūpitās.tv.ādhyātmam.vinivartitā.hy.aśeṣam / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yasya.hi.vanasā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yasya.jvarathā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // yasya.anuśayā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam / sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // sa.bhikṣur.yasya.śīlāni.sa.dhyāyī.yatra.śunyatā /[.śūnyatā.] sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // arati.rati.saho.hi.bhikṣur.evam.................. / ..................rāga.anuśayam.samuddharam.hi // na.nagna.caryā.na.jaṭā.na.paṅkā.no.anāśanam.sthaṇḍila.śāyikā.vā / na.rajo.malam.na.utkuṭuka.prahāṇam.śodheta.martyam.hy.avitīrṇa.kāṅkṣam // alaṃkṛtaś.ca.api.careta.dharmam.kṣānto.dānto.niyato.brahma.cārī / sarveṣu.bhūteṣu.nidhāya.daṇḍam.sa.brāhmaṇaḥ.sa.śramaṇaḥ.sa.bhikṣuḥ // bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ / antareṇa.viṣīdanti.hy.aprāpya.eva.āsrava.kṣayam // bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ / vigṛhya.vivadanti.ime.bālā.hy.ekānta.darśinaḥ // bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ / antareṇa.viṣīdanti.aprāpya.eva.uttamam.padam // kim.te.jaṭābhir.durbuddhe.kim.ca.apy.ajina.śāṭibhiḥ / abhyantaram.te.gahanam.bāhyakam.parimārjasi // kim.te.jaṭābhir.durbuddhe.kim.ca.apy.ajina.śāṭibhiḥ / abhyantaram.te.kaluṣam.bāhyakam.parimārjasi // na.jaṭābhir.na.gotreṇa.na.jātyā.brāhmaṇaḥ.smṛtaḥ / yasya.satyam.ca.dharmam.ca.sa.śucir.brāhmaṇaḥ.sa.ca // na.jaṭābhir.na.gotreṇa.na.jātyā.brāhmaṇaḥ.smṛtaḥ / yas.tu.vāhayate.pāpāny.aṇu.sthūlāni.sarvaśaḥ // vāhitatvāt.tu.pāpānām.brāhmaṇo.vai.nirucyate // na.muṇḍitena.śramaṇo.na.bhoḥ.kāreṇa.brāhmaṇaḥ / yasya.satyam.ca.dharmam.ca.brāhmaṇaḥ.śramaṇaḥ.sa.ca // na.muṇḍitena.śramaṇo.na.bhoḥ.kāreṇa.brāhmaṇaḥ / yas.tu.vāhayate.pāpāny.aṇu.sthūlāni.sarvaśaḥ / vāhitatvāt.tu.pāpānām.brāhmaṇaḥ.śramaṇaḥ.sa.ca // na.udakena.śucir.bhavati.bahv.atra.snāti.vai.janaḥ / yasya.satyam.ca.dharmam.ca.sa.śucir.brāhmaṇaḥ.sa.ca // pravāhya.pāpakān.dharmān.ye.caranti.sadā.smṛtāḥ / kṣīṇa.samyojanā.buddhā.brāhmaṇās.te.prakīrtitāḥ // yo.brāhmaṇo.vāhita.pāpa.dharmo.niṣkauṭilyo.niṣkaṣāyaḥ.sthita.ātmā / veda.antagaś.ca.uṣita.brahma.caryaḥ.kālena.asau.brahma.vādam.vadeta // yasmin.na.māyā.vasate.na.māno.yo.vīta.lobho.hy.amamo.nirāśaḥ / praṇunna.doṣo.hy.abhinirvṛta.ātmā.sa.brāhmaṇaḥ.sa.śramaṇaḥ.sa.bhikṣuḥ // bravīmi.brāhmaṇam.na.aham.yonijam.mātṛ.sambhavam / bho.vādī.nāma.sa.bhavati.sa.ced.bhavati.sakiṃcanaḥ / akiṃcanam.anādānam.bravīmi.brāhmaṇam.hi.tam // yasya.kāyena.vācā.ca.manasā.ca.na.duṣkṛtam / susaṃvṛtam.tṛbhiḥ.sthānair.bravīmi.brāhmaṇam.hi.tam // yo.akarkaśām.vijñapanīm.giram.nityam.prabhāṣate / yayā.na.abhiṣajet.kaścid.bravīmi.brāhmaṇam.hi.tam // ākrośān.vadha.bandhāṃś.ca.yo.apraduṣṭas.titīkṣate /[.titikṣate.] kṣānti.vrata.bala.upetam.bravīmi.brāhmaṇam.hi.tam // akrodhanam.vratavantam.śīlavantam.bahu.śrutam / dāntam.antima.śārīram.bravīmi.brāhmaṇam.hi.tam // asaṃsṛṣṭam.gṛhasthebhir.anagārais.tathā.ubhayam / anokasāriṇam.tuṣṭam.bravīmi.brāhmaṇam.hi.tam // āgatam.na.abhinandanti.prakramantam.na.śocati / saṅgāt.saṃgrāmajin.mukto.bravīmi.brāhmaṇam.hi.tam // āgatam.na.abhinandanti.prakramantam.na.śocati / aśokam.virajam.śāntam.bravīmi.brāhmaṇam.hi.tam // ananya.poṣī.hy.ājñātā.dāntaḥ.sāre.pratiṣṭhitaḥ / kṣīṇa.āsravo.vānta.doṣo.yaḥ.sa.vai.brāhmaṇaḥ.smṛtaḥ // yasya.pāram.apāram.ca.pāra.apāram.na.vidyate / pāragam.sarva.dharmāṇām.bravīmi.brāhmaṇam.hi.tam // yas.tu.dīrgham.tathā.hrasvam.aṇu.sthūlam.śubha.aśubham / loke.na.kiṃcid.ādatte.bravīmi.brāhmaṇam.hi.tam // yasya.pāram.apāram.ca.pāra.apāram.na.vidyate / asaktam.triṣu.lokeṣu.bravīmi.brāhmaṇam.hi.tam // iha.eva.yaḥ.prajānāti.duhkhasya.kṣayam.ātmanaḥ / vīta.rāgam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // yas.tu.puṇyais.tathā.pāpair.ubhayena.na.lipyate / aśokam.nirjvaram.śāntam.bravīmi.brāhmaṇam.hi.tam // yas.tu.puṇyam.ca.pāpam.ca.apy.ubhau.saṅgāv.upatyagāt / saṅga.atigam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // yasya.paścāt.pure.ca.api.madhye.ca.api.na.vidyate / virajam.bandhanam.muktam.bravīmi.brāhmaṇam.hi.tam // vāri.puṣkara.pattreṇa.iva.ārāgreṇa.iva.sarṣapaḥ /? na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam // vāri.puṣkara.pattreṇa.iva.ārāgreṇa.iva.sarṣapaḥ /? na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam // candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ / na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam // candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ / na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam // candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ / nandī.bhava.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // dhyāyinam.vīta.rajasam.kṛta.kṛtyam.anāsravam / kṣīṇa.āsravam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // gambhīra.buddhim.medhā.āḍhyam.mārga.amārgeṣu.kovidam / uttama.artham.anuprāptam.bravīmi.brāhmaṇam.hi.tam // yas.tu.kaścin.manuṣyeṣu.bhaikṣācaryeṇa.jīvati / amamo.ahiṃsako.nityam.dhṛtimān.brahmacaryavān / ājñāya.dharmam.deśayati.bravīmi.brāhmaṇam.hi.tam // sarva.kāmān.viprahāya.yo.anagāraḥ.parivrajet / kāma.āsrava.visamyuktam.bravīmi.brāhmaṇam.hi.tam // nikṣipta.daṇḍam.bhūteṣu.traseṣu.thāvareṣu.ca / yo.na.hanti.hi.bhūtāni.bravīmi.brāhmaṇam.hi.tam // ākāśam.iva.paṅkena.rajasā.candramā;iva / na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam // ākāśam.iva.paṅkena.rajasā.candramā;iva / na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam // ākāśam.iva.paṅkena.rajasā.candramā;iva / nandī.bhāva.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // aviruddho.viruddheṣu.tv.ātta.daṇḍeṣu.nirvṛtaḥ / hita.anukampī.bhūteṣu.bravīmi.brāhmaṇam.hi.tam // yasya.rāgaś.ca.doṣaś.ca.māno.ṃrakṣaś.ca.śātitaḥ / na.lipyate.yaś.ca.doṣair.bravīmi.brāhmaṇam.hi.tam // ya;imām.parikhām.durgām.saṃsāra.ogham.upatyagāt / tīrṇaḥ.pāra.gato.dhyāyī.hy.aneyo.niṣkatham.kathaḥ / nirvṛtaś.ca.anupādāya.bravīmi.brāhmaṇam.hi.tam // ......................... / ......................... / ............bravīmi.brāhmaṇam.hi.tam // na.vidyate.yasya.tṛṣṇā.ca.asmin.loke.pare.api.ca / tṛṣṇā.bhava.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // na.vidyate.yasya.ca.āśā.hy.asmin.loke.pare.api.ca / nirāśiṣam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // hitvā.ratim.ca.aratim.ca.śītī.bhūto.niraupadhiḥ / sarva.loka.abhibhūr.dhīro.bravīmi.brāhmaṇam.hi.tam // hitvā.manuṣyakān.kāmān.divyān.kāmān.upatyagāt / sarva.loka.visamyuktam.bravīmi.brāhmaṇam.hi.tam // gatim.yasya.na.jānanti.deva.gandharva.mānuṣāḥ / ananta.jñāna.samyuktam.bravīmi.brāhmaṇam.hi.tam // pūrve.nivāsam.yo.vetti.svarga.apāyāṃś.ca.paśyati /[.svargāpāyāṃś.ca.] atha.jāti.kṣayam.prāpto.hy.abhijñā.vyavasito.muniḥ / duhkhasya.antam.prajānāti.bravīmi.brāhmaṇam.hi.tam // ........................ / ..............bravīmi.brāhmaṇam.hi.tam // cyutim.yo.vetti.sattvānām.upapattim.ca.sarvaśaḥ / asaktaḥ.sugato.buddho.bravīmi.brāhmaṇam.hi.tam // sarva.samyojana.atīto.yo.vai.na.paritasyate /[.paritapyate.]? asaktaḥ.sugato.buddho.bravīmi.brāhmaṇam.hi.tam // ṛṣabham.pravaram.nāgam.maharṣim.vijitāvinam / aneyam.snātakam.buddham.bravīmi.brāhmaṇam.hi.tam // ṛṣabhaḥ.pravaro.nāgo.maharṣir.vijitāvinaḥ / yo.aneyaḥ.snātako.buddho.brāhmaṇam.tam.bravīmy.aham // sarva.abhibhūm.bhava.atītam.ogha.tīrṇam.anāsravam / pāram.gatam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // sarva.abhibhūr.bhava.atīta;ogha.tīrṇo.vināyakaḥ / pārago.hy.visamyuktaḥ.brāhmaṇam.tam.bravīmy.aham // gata.abhidhyam.vīta.jalpam.pāpa.citta.vivarjitam / [.gatābhidhyam.] dhyāyinam.vīta.rajasam.bravīmi.brāhmaṇam.hi.tam // na.abhidhyāyen.na.abhijalpet.pāpakānām.vivarjayet / āsīno.virajā.dhyāyī.brāhmaṇam.tam.bravīmy.aham // pāṃsu.kūla.dharam.bhikṣum.kāmeṣu.niravekṣiṇam / dhyāyantam.vṛkṣa.mūlastham.bravīmi.brāhmaṇam.hi.tam // pāṃsu.kūla.dharo.hrīmān.kāmeṣu.niravekṣakaḥ / niṣaṇṇo.vṛkṣa.mūle.yo.brāhmaṇam.tam.bravīmy.aham // yasya.ālayo.na.asti.sadā.yo.jñātā.niṣkatham.kathaḥ / amṛtam.ca.eva.yaḥ.prāpto.bravīmi.brāhmaṇam.hi.tam // yasya.ālayo.na.asti.sadā.yo.jñātā.niṣkatham.kathaḥ / dūram.gamaś.ca.eka.caro.bravīmi.brāhmaṇam.hi.tam // dūram.gamam.eka.caram.aśarīram.guhāśayam / tenai.............kasya.brāhmaṇam / ......... u..................brāhmaṇam.tam.bravīmy.aham // yeṣām.ca.bhāvito.mārgaḥ.āryo.hy.aṣṭa.aṅgikaḥ.śivaḥ / sarva.duhkha.prahāṇāya.lokeṣu.brāhmaṇā.hi.te // arūpiṇam.sadā.cittam.asāram.anidarśanam / damayitvā.hy.abhijñāya.ye.caranti.sadā.smṛtāḥ / kṣīṇa.samyojanā.buddhā.lokeṣu.brāhmaṇā.hi.te // arūpam.anidarśanam.anantam.asudarśanam / sūkṣmam.padam.abhijñāya.ye.caranti.sadā.smṛtāḥ / kṣīṇa.samyojanā.buddhās.te.loke.brāhmaṇā;iha // ............................. / ............................. / chittvā.naddhrīn.varatrān.ca.saṃtānam.duratikramam / utkṣipta.parikham.buddham.bravīmi.brāhmaṇam.hi.tam // chittvā.naddhrīn.varatrān.ye.saṃtānam.duratikramam / utkṣipta.parikhā.buddhās.te.loke.brāhmaṇā;iha // chittvā.naddhrīn.varatrān.ca.icchā.lobham.ca.pāpakam / tṛṣṇām.samūlām.āvṛhya.bravīmi.brāhmaṇam.hi.tam // chittvā.naddhrīn.varatrān.ye.icchā.lobham.ca.pāpakam / samūlām.ca.uddhṛtās.tṛṣṇām.te.loke.brāhmaṇā;iha // chinddhi.srotaḥ.parākramya.kāmān.praṇuda.brāhmaṇa / saṃskārāṇām.kṣayam.jñātvā.hy.akṛtajño.bhaviṣyati // chinddhi.srotaḥ.parākramya.kāmān.sarvān.praṇuda.ca / saṃskārāṇām.kṣayam.jñātvā.brāhmaṇo.yāti.ha.anighaḥ // mātaram.pitaram.hatvā.rājānam.dvau.ca.sśrotriyau / rāṣṭram.sānucaram.hatvā.anigho.yāti.brāhmaṇaḥ // mātaram.pitaram.hatvā.rājānam.dvau.ca.śrotriyau / vyāghram.ca.pañcamam.hatvā.śuddha;ity.ucyate.naraḥ // na.brāhmaṇasya.praharen.na.ca.muñceta.brāhmaṇaḥ / dhig.brāhmaṇasya.hantāram.dhik.tam.yaś.ca.pramuñcati // .............................. / .............................. / yasya.dharmam.vijānīyād.vṛddhasya.daharasya.vā / satkṛtya.enam.namasyeta.hy.agni.hotram.iva.dvijaḥ // yasya.dharmam.vijānīyād.vṛddhasya.daharasya.vā / satkṛtya.enam.paricared.agni.hotram.iva.dvijaḥ // yasya.dharmam.vijānīyādt.samyak.sambuddha.deśitam / satkṛtya.enam.namasyeta.hy.agni.hotram.iva.dvijaḥ // yasya.dharmam.vijānīyāt.samyak.sambuddha.deśitam / satkṛtya.enam.paricared.agni.hotram.iva.dvijaḥ // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.ca.ekaḥ.piśācīm.ca.bakkulam.ca.ativartate // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.asya.vedanāḥ.sarve;astam.gacchanti.paśyataḥ // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.asya.pratyayāḥ.sarve;astam.gacchanti.paśyataḥ // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.asya.ca.āsravāḥ.sarve;astam.gacchanti.paśyataḥ // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.asya.sarva.samyogā;astam.gacchanti.paśyataḥ // yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet / atha.jāti.jarām.caiva.maraṇam.ca.ativartate // divā.tapati.ha.ādityo.rātrāv.ābhāti.candramāḥ / samnaddhaḥ.kṣatriyas.tapati.dhyāyī.tapati.brāhmaṇaḥ / atha.nityam.aho.rātram.buddhas.tapati.tejasā // na.brāhmaṇasya.īdṛśam.asti.kiṃcid.yathā.priyebhyo.manaso.niṣedhaḥ / yathā.yathā.hy.asya.mano.nivartate.tathā.tathā.saṃvṛtam.eti.duhkham // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.prajānāti.sahetu.duhkham // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.prajānāti.sahetu.dharmam // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.pratyayānām.upaiti // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.vedanānām.upaiti // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.hy.āsravāṇām.upaiti // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / avabhāsayaṃs.tiṣṭhati.sarva.lokam.sūryo.yathā.eva.abhyudito.antarīkṣam // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / avabhāsayaṃs.tiṣṭhati.sarva.lokam.buddho.hi.samyojana.vipramuktaḥ // yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya / vidhūpayaṃs.tiṣṭhati.māra.sainyam.buddho.hi.samyojana.vipramukta;iti // uddānam// anitya.kāma.tṛṣṇā.ca.apramādas.tathā.priyaḥ / śīlam.sucaritam.vāca.karma.śraddhā.ca.te.daśaḥ // śramaṇo.mārga.satkāro.droha.smṛti.prakīrṇakaḥ / udakam.puṣpam.aśvaś.ca.saha.krodhena.te.daśaḥ // tathā.gataḥ.śrutam.ca.ātmā.peyālam.mitra.pañcamam / nirvāṇam.paśya.pāpam.ca.yuga.vargaḥ.sukhena.ca // cittam.bhikṣur.brāhmaṇaś.ca.trayas.triṃśatime.smṛtāḥ / vargāḥ.samāptāś.ca.uddānam.samyak.sambuddha.bhāṣitāḥ //