Var-v section: 0 - Var-v section: 1 - Var-v section: 1.1.a buddho bhagavāṃ śrāvastyāṃ varṣā upagato jetavane 'nāthapiṇḍadasyārāme. Var-v section: 1.1.b - Var-v section: 1.1.c bhagavān āha. tasmād anujānāmi bhikṣuṇā varṣā upagantavyaṃ. Var-v section: 1.2 uktaṃ bhagavatā bhikṣuṇā varṣā upagantavyam iti. bhikṣavo na jānate kathaṃ varṣā upagantavyam iti. Var-v section: 1.2.1 bhagavān āha ... Var-v section: 1.2.2 tataḥ paścāt śayanāsanagrāhako bhikṣuḥ saṃmantavyaḥ. Var-v section: 1.2.2.a pañcabhir dharmaiḥ samanvāgataḥ śayanāsanagrāhako bhikṣur asaṃmato na saṃmantavyaḥ, saṃmataś cāvakāśayitavyaḥ. katamaiḥ pañcabhiḥ. chandād gacchati, dveṣān mohād bhayād gacchati, grāhitāgrāhitaṃ ca śayanāsanaṃ na jānāti. ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ śayanāsanagrāhako bhikṣur asaṃmato na saṃmantavyaḥ, saṃmataś cāvakāśayitavyaḥ. Var-v section: 1.2.2.b pañcabhir dharmaiḥ samanvāgataḥ śayanāsanagrāhako bhikṣur asaṃmataḥ saṃmantavyaḥ. saṃmataś ca nāvakāśayitavyaḥ. katamaiḥ pañcabhiḥ. na chandād gacchati, na dveṣān na mohān na bhayād gacchati, grāhitāgrāhitaṃ ca śayanāsanaṃ jānāti. ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ śayanāsanagrāhako bhikṣur asaṃmataḥ saṃmantavyaḥ, saṃmataś ca nāvakāśayitavyaḥ. Var-v section: 1.2.3 evaṃ ca punaḥ saṃmantavyaḥ. śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite pūrvaṃ tāvad utsāhayitavyaḥ. utsahase tvam evaṃnāmā saṃghasya vārṣikaṃ śayanāsanaṃ grāhayitum iti. tena vaktavyam. utsahe iti. Var-v section: 1.2.4 tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ. śṛṇotu bhadantāḥ saṃghaḥ. ayam evaṃnāmā śayanāsanagrāhako bhikṣuḥ utsahate saṃghasya vārśikaṃ śayanāsanaṃ grāhayituṃ. sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ śayanāsanagrāhako saṃmanyeta. evaṃnāmā śayanāsanagrāhako bhikṣuḥ saṃghasya vārṣikaṃ śayanāsanaṃ grāhayiṣyati. eṣā jñaptiḥ. Var-v section: 1.2.5 evaṃ ca karma kartavyaṃ. śṛṇotu bhadantāḥ saṃghaḥ. evaṃnāmā śayanāsanagrāhako bhikṣur utsahate saṃghasya vārṣikaṃ śayanāsanaṃ grāhayituṃ. tat saṃgha evaṃnāmānaṃ śayanāsanagrāhakaṃ bhikṣuṃ saṃmanyeta. ayam evaṃnāmā śayanāsanagrāhako bhikṣuḥ saṃghasya vārṣikaṃ śayanāsanaṃ grāhayiṣyati. yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ śayanāsanagrāhakaṃ bhikṣuṃ saṃmantuṃ, te tūṣṇīṃ. na kṣamate bhāṣantāṃ. saṃmataḥ saṃghena evaṃnāmā śayanāsanagrāhako bhikṣuḥ. saṃghasya vārṣikaṃ śayanāsanaṃ grāhayiṣyati. kṣāntam anujñātaṃ saṃghena, yasmāt tūṣṇīm, evam etad dhārayāmi. Var-v section: 1.2.6 śayanāsanagrāhakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi. Var-v section: 1.2.6.1 - Var-v section: 1.2.6.2 - Var-v section: 1.2.6.3 ( 75r = GBM 732 ) tataḥ paścāt kriyākāra ārocayitavyaḥ. śṛṇotu bhadantāḥ saṃghaḥ. asminn āvase ayaṃ cāyaṃ kriyākāraḥ. yo yuṣmākam utsahate anena cānena ca kriyākāreṇa varṣā upagantuṃ sa śalākāṃ gṛhṇātu. na ca vaḥ kenacid bhikṣuṇ ā varṣe + + + + + + + + + + + + + + yo vaḥ kasyacit kiṃci j jānīte sa idānīṃ vadatu. mā paścād antavarṣe raṇam utpādayiṣyati. yo vo antavarṣe ra ṇa m utpādayiṣyati tasya saṃgha uttare upaparīkṣitavyaṃ maṃsyate. Var-v section: 1.2.6.4 tataḥ paścāt* śayanāsanagrāhakeṇa bhikṣuṇā śalākāś cār ayitavyāḥ. + + + śāstuḥ śalakā grāhayitavyāḥ. tataḥ paścāt saṃghasthavireṇārdham āsana ṃ muktvā śalākā gṛhya śanaiḥ sthāpayitavyāḥ. evaṃ yāvat saṃghanavakena. śrāmaṇerāṇām ācāryopapādhyāyaiḥ śalākā grāhayitavyāḥ. tataḥ paścād gaṇayitavya ṃ . asmin n āvāse iyadbhir bhikṣubhiḥ śalākā gṛhīteti. Var-v section: 1.2.6.5.a tataḥ paścāt* śayanāsanagrā hakena bhikṣuṇā tāḍakaṃ kuṃcikāṃ ca gṛhītvā saṃghasthavirasya purataḥ sthitvā vaktavyaṃ. sthavira amuko vihāra ḥ salābhaḥ sacīvarikaḥ. gṛhāṇa. saced gṛhṇāti yat saṃghasthavirasya vihāraḥ sa dvitīyasthavirāya dātavy aḥ. + + + + + + + + + + + + + Var-v section: 1.2.6.5.b sacet saṃgha sthaviro na gṛhṇāti dvitīyasthavirāya dātavyaḥ. dvitīyasthaviro na gṛhṇāti tṛtīyasthavirāya dātavyaḥ. sace t tṛtīyasthavireṇa gṛhīto bhavati saṃghasthaviro yācate, prathamāyāṃ vāci na dātavyaḥ. dvitīyāyāṃ v āci na dātavyaḥ. tṛtīyāyāṃ dātavyaḥ. saṃ ghasthaviraś ca vinayātisāriṇī ṃ duṣkṛtām āpa ttiṃ deśāpayitavyaḥ. evaṃ yā va t saṃghanavakena gṛhīta ḥ , sacet saṃghatṛtīyanavako yācate, prathamāyāṃ vāci na dātavyaḥ. dvitīyāyāṃ na dātavyaḥ. trtīyāyāṃ dātavy aḥ. saṃghatṛtīyanavakaś ca vinayātisāriṇīṃ duṣ kṛtām āpattiṃ deśayitavyaḥ. Var-v section: 1.3.1 bhikṣavaḥ sarvān vihārān uddiśanti. āgantukā bhikṣavaḥ vihanyante. bhagavān āha. āgantukānāṃ bhikṣūṇām sārthāya anuddiṣṭaṃ vastuṃ dhārayitavyaṃ. Var-v section: 1.3.2 bhikṣavaḥ dvārakoṣṭhake apy uddiśanti / bh agavān āha. dvārakoṣṭhake noddeṣṭavyam*. bhikṣavaḥ prāsāde vastu m uddiśanti. bhagavān āha / prāsāde noddeṣṭavya m iti. Var-v section: 1.4 nirāvāseṣu prāsādeṣu kākacaṭakapārāvatāḥ vāsaṃ kurvanti. bhagavān āha // peḍavāriko bhikṣur uddeṣṭavyaḥ. tena pratyavekṣitavyaḥ. saced aṇḍāny amuktāni bhavanti, śātayi tavyaḥ. āhosvin muktāni, sthāpayitavyaḥ. tryaṃbukatrailā ṭāḥ vāsaṃ kurvanti. bhagavān āha / pratyavekṣitavyaṃ. aṇḍāny amuktāni bhavanti / śātayitavyaḥ. ahosvin muktāni, sūtrakaṃ bandhitavyaṃ vṛddhiṃ na gamiṣyantīti / Var-v section: 1.5 tataḥ paścāc chayanāsanaṃ dātavyaṃ / yadi tāvad alpāni vastūni bhavanti, ekai kaṃ dātavyaṃ. āhosvin bahūni bhavanti, dvayaṃdvayaṃ trayaṃtrayaṃ vā dātavyam* / aparāṇi mahānti vastūni bhavanti / vṛddhavṛddhā bhikṣavaḥ klāmyante parikarmaṇā: bhagavān āha / tāni niśṛtānāṃ dātavyāni. Var-v section: 1.6.1 tataḥ paścāc chayanāsanagrāhakena bhikṣuṇā kriyākāra ārocayitavya ḥ . na kena cid bhikṣuṇā sāṃghikaṃ śayan āsanaṃ vinā pratyāstaraṇena paribhoktavyaṃ ( 75v = GBM 733 ) na kalpapratyāstaraṇena na plotikena ghanena vā ekapuṭ en a p ai loṭ i kena vā dvipuṭena. yāvat sāṃghikaṃ śayanāsanaṃ aparibhogena paribhuṃjīta, tasya saṃgha uttare upaparīkṣitavyaṃ maṃsyate. Var-v section: 1.6.2 śayanāsanagrāhakeṇa bhikṣuṇā anvardhamā sa ṃ śayanāsanaṃ pratyavekṣitavyaṃ yadi tā vad vṛddhaṃ paśyaty aparibhogena śayanāsanaṃ paribhuṃjānaṃ, saṃghena ārocayitvā ākṣeptavyaṃ. āhosvin navakam ācāryopādhyā yānā m ārocayitvā ākṣeptavyaṃ. Var-v section: 1.7.1 tataḥ paścāt sāmagryām ārocayitavyaṃ. amukena gocaragrāmeṇa śvaḥ sa ṃ gho varṣā up agam i ṣyatīti. Var-v section: 1.7.2 tataḥ paścād bhikṣubhir āvāsaṃ go caraṃ cāvalokayitvā channe praviśya varṣā upagantavyaṃ. Var-v section: 1.7.2.a katham āvāso 'valokayitavyaḥ. kiṃ nu bhaviṣyanti me 'smin sthāne vijñā ḥ sabrahmacāriṇo ye 'nutpannaṃ duḥkhaṃ daurmanasyaṃ notpādayiṣyanti utpannaṃ ca kṣipram eva prativinodayiṣyanti, y e cānutpannaṃ sukhaṃ saumanasyam utpādayiṣyanti u tpannaṃ ca sādhu ca suṣṭhu cānurakṣitavyaṃ ( MSV IV.136 ) maṃsya n te / glānasya vā glānopasthāyakaḥ, evam āvāso 'valokayitavyaḥ. Var-v section: 1.7.2.b kathaṃ gocaro 'valokayitavyaḥ. kiṃ nu bhaviṣyanti me 'smiṃ grāmopavicāragrāme piṇḍakasya dātāro glānasya vā + + + bhaiṣajyasya ca dātāra iti, evaṃ gocaro 'valokayitavyaḥ. Var-v section: 1.7.3 tataḥ paścāc channe praviśya bhikṣor yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ. samanvāhara āyuṣmaṃ. adya saṃgha sya varṣopany akāṣāḍhī + + + + + + + + + + so 'ham e vaṃnāmā asminn āvāse antaḥsīme pūrvikāṃ traimāsīṃ varṣā upagacchāmi amukena vaiyyāpṛtyakareṇa amukena gocaragrāmeṇa yāvad evāsyāvāsasya khaṇḍaphuṭtapratisaṃskaraṇārthaṃ. iha me varṣā iha me varṣāvāsaḥ. evaṃ dvir api, evaṃ trir api. Var-v section: 1.8 bhikṣavaḥ varṣā upagantavyā: na ca punar varṣoṣitena bhikṣuṇā bahiḥsīmā ṃ gantavyaṃ // saced gacchati na tatra vastavyaṃ. Var-v section: 1.8.1.a uktaṃ bhagavatā na bhikṣuṇā varṣoṣitena bahi ḥ sīmā ṃ gantavyam*. saced gacchati na tatra vastavyam iti / Var-v section: 1.8.1.b h astibālagrāmake udayano nāma gṛha pati ḥ prativasati. tasya gṛhakaḍatraṃ pratyupasthitam ātmano veṣṭanaṃ. tena tatra prabhūto vastralābhaḥ āmiṣalābhaś ca samudānītaḥ. tena bhikṣūṇāṃ dūto 'nupreṣitaḥ. āgaccha n tv āry ā ḥ paribhokṣya n te iti. bhikṣavaḥ pṛcchitum ārabdhāḥ. ki yad dūre hastibālagrāmakaḥ. sātirekais tri bhir yojanai ḥ śakṣyāmo vayam adyaiva gatvā āgantuṃ na śakṣyāmaḥ. te saṃlakṣayanti / uktaṃ bhagavatā na bhikṣuṇā varṣopagatena bahiḥsīmāṃ gantavyaṃ. saced gacchati na tatra vastavyam iti. te na gatāḥ. tatra ye bhikṣavaḥ hastibālagrāmakasy opavicāre varṣopagatās teṣāṃ prabhūto vastralābha āmiṣalābhaś cānupradattaḥ. Var-v section: 1.8.1.c te trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrāntāḥ. anupūrveṇa cārikāṃ carantaḥ śrāvas t ī m anuprāptāḥ. te bhikṣubhir dūrata eva dṛ ṣṭvābhihitā ḥ . ( 76r = GBM 734 ) svāgataṃsvāgatam āyuṣmantaḥ. viśrāmitāḥ uktā ḥ . kuto yūyam āyuṣmantaḥ etarhy āgacchata, kutra vā stha varṣā upagatā. hastibālagrāmakād vayam āyuṣmanta etarhy āgacchāma: hastibālagrāmake vā sma varṣā upagatāḥ. kacc id yūyam āyuṣmantaḥ hastibālagrāmake sukhaṃ sparśaṃ varṣā uṣitāḥ, na vā stha klānt ā ḥ piṇḍakena. tathyaṃ vayam āyuṣmantaḥ hastibālagrāmake sukhaṃ sparśaṃ varṣā upagatā, na vā sma klāntāḥ piṇḍakena. yathākatham āyuṣmanta ḥ hastibālagrāmake sukhaṃ sparśaṃ varṣā upagatāḥ, na vā stha klāntāḥ piṇḍakena. tatra hastibālagrāmake udayano nāma gṛhapati ḥ prativasati. tasya gṛhakaḍatra ṃ pratyupasthitaṃ ātmano veṣṭanaṃ. tenāsmākaṃ prabhūto vastralābhaḥ āmiṣalābhaś cānupradatta. evaṃ vayam āyuṣmant o hastibālagrāmake sukhaṃ sparśaṃ varṣā uṣitāḥ. na vā sma klānt ā ḥ piṇḍakena. te kathayanty. āyuṣmanto 'smākam api tena gṛhapatinā dūto 'nupreṣita. āgacchan tv āryā ḥ paribhokṣyanta iti. tair asmābhiḥ pṛṣṭaḥ. kiyad dūre hastibālagrāmakaḥ. sātirekais tribhir yojanaiḥ. teṣām asmākaṃ buddhir utpannāḥ. uktaṃ bhagavatā na bhikṣuṇā varṣopagatena bahiḥsīmāṃ gantavyaṃ. saced gacchati na tatra vastavyam iti. vayaṃ na gatāḥ. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti. Var-v section: 1.8.1.d bhagavān saṃlakṣayaty. ākāṃkṣanti bata me śrāvakāḥ vastralābha m āmiṣalābha ñ ca. yanv ahaṃ bhikṣūṇāṃ sukhasparśavihārārthaṃ datṝṇāṃ ca deyadharmaparibhogārthaṃ saptāham anujānīyāṃ. tasmād anujānāmi saptāham adhiṣṭhāya gantavyaṃ karaṇīyena. Var-v section: 1.8.2 uktaṃ bhagavatā saptāham adhiṣṭhāya gantavyaṃ karaṇīyeneti. bhikṣavo na jānate kasya karaṇīyaṃ. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti. bhagavān āha / upāsakasya karaṇīyena upāsikā yāḥ karaṇīyena bhikṣoḥ karaṇīyena bhikṣuṇyāḥ śikṣamāṇāyā ḥ śrāmaṇerakasya śrāmaṇerikāyāḥ karaṇīye na . Var-v section: 1.8.2.1.1 kim upāsakasya karaṇīya ṃ . yathāpi tad upāsakasya gṛhakaḍatraṃ pratyupasthitaṃ bhavaty ātmano veṣṭanaṃ. tena tatra prabhūto vastralābha āmiṣalābhaś ca samudānītaḥ. sa bhikṣūṇāṃ dūtam anupreṣayati. āgaccha n tv āryāḥ paribhokṣyante. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.2 aparam apy upāsakasya karaṇīya ṃ . yathāpi tad upāsakaś cāturdiśe bhikṣusaṃghe vihāraṃ pratiṣṭhāp ay itukāmo bhavati. tena tatra prabhūto vastralābhaḥ āmiṣalābhaś ca samudānītaḥ. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgacchantv āryāḥ paribhokṣya n te. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.3 aparam apy upāsakasya karaṇīyaṃ yathāpi tad upāsakas tasminn eva vihāre śayanāsanam anupradātukāmo bhavati. tena tatra prabhūto vastralābhaḥ āmiṣalābhaś ca samudānīto bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āryāḥ paribhokṣyante. ( 76v = GBM 735 ) gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.4 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakas tasminn eva vihāre dhruvabhikṣāṃ prajñapayitukāmo bhavaty anukūlayajñaṃ. tena tatra prabhūto vastralābhaḥ āmiṣalābhaś ca samudānīto bhavati. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgacchantv āryāḥ paribhokṣyante. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.5 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakas tasminn eva vihāre tathāgatasya śarīraṃ stūpaṃ pratiṣṭhāpayitukāmo bhavati / sa bhikṣū ṇāṃ dūtam anupreṣayati. āgacchantv āryā dharmasakhāyo bhaviṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. ida m u pāsaka sya ka raṇīyaṃ. Var-v section: 1.8.2.1.6 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakas tasminn eva stūpe yaṣṭyāropaṇaṃ chatrāropaṇaṃ dhvajāropaṇaṃ patākāropaṇam* / ala ṃ sekaṃ candanasekaṃ kuṃkumasekam anupradātukāmo bhavati. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgacchantv āryā dharmasakhāya ḥ me bhaviṣyanti. gantavyaṃ bhikṣuṇā upāsakasya karaṇīyena saptāham adhiṣṭhāya. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.7 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakasya karaṇīyaṃ ca tu rṇāṃ sūtranikāyānāṃ anyatamānyatamaṃ sūtranikāyaṃ vistareṇoddiṣṭaṃ bhavati pravṛttaṃ ca. tena tatra prabhūto vastralābha āmiṣalābhaś ca samudānīto bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āryāḥ paribhokṣyante. ga ntavya ṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsaka sya ka raṇīyaṃ. Var-v section: 1.8.2.1.8 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakasya kaukṛtyam utpannaṃ bhavati. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgacchantv āryāḥ utpannaṃ kaukṛtyaṃ prativinodayiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsaka sya ka raṇīyaṃ. Var-v section: 1.8.2.1.9 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakasya pāpakaṃ dṛṣṭigatam utpannaṃ bhavati. sa bhikṣ ū ṇāṃ dūtam anupreṣayaty. āgaccha n tv āryā utpannaṃ pāpakaṃ dṛṣṭigataṃ pratiniḥsṛjāpayiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.10 aparam apy upāsakasya karaṇīyaṃ. yathāpi tat saṃgha upāsakasya saṃghena pātraṃ nikubjayitukāmo bhavati / sa bhikṣūṇāṃ dūtam anupreṣayati / āgacchantv āryā dharmeṇa pakṣaṃ bhajiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsaka sya karaṇī yena . idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.11 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakasya saṃghena pātraṃ nikubjitaṃ bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati. āgaccha n tv āryāḥ pāttraṃ nikubjam unmajjāpayiṣyatha : gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. i dam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.1.12 aparam apy upāsakasya karaṇīyaṃ. yathāpi tad upāsakasya ābādhiko ( 77r = GBM 736 ) duḥkhito bāḍhaglānaḥ. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āryā vācaṃ dāsyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya upāsakasya karaṇīyena. idam upāsakasya karaṇīyaṃ. Var-v section: 1.8.2.2 kim upāsikāyāḥ karaṇīyaṃ sthāpayitvā gṛhakaḍatram ātmano veṣṭanaṃ. Var-v section: 1.8.2.3.1 kiṃ bhikṣoḥ karaṇīyaṃ. yathāpi tad bhikṣuḥ cāturdiśe bhikṣusaṃghe ārāmaṃ niryātayitukāmo bhavati. tena tatra prabhūto vastralābhaḥ āmiṣalābhaś ca samudānīto bhavati. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgacchantv āyuṣmantaḥ paribhokṣyante / gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya bhikṣoḥ karaṇīyena. idaṃ bhikṣoḥ karaṇīyaṃ. Var-v section: 1.8.2.3.2 aparam api bhikṣoḥ karaṇīyaṃ. yathāpi tad bhikṣus tasminn evārāme vihāraṃ śayanāsanaṃ dhruvabhikṣāṃ tathāgatasya śarīraṃ stūpaṃ. ala ṃ sekaṃ candanasekaṃ yaṣṭyāropaṇaṃ dhvajāropaṇaṃ sūtranikāyānām anyatamānyatamaṃ sūtranikāyaṃ kaukṛtyaṃ pāpakaṃ dṛṣṭigatam utpannaṃ bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āyuṣmantaḥ utpannaṃ pāpakaṃ dṛṣṭigataṃ pratiniḥsṛjāpayiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya bhikṣoḥ karaṇīyena. idaṃ bhikṣoḥ karaṇīyaṃ. pūrvavat sarvaṃ vistareṇa vācyaṃ // Var-v section: 1.8.2.3.3 aparam api bhikṣoḥ karaṇīyaṃ. yathāpi tat saṃghaḥ bhikṣor imāny evaṃrūpāṇi praṇidhikarmāṇi kartukāmo bhavati. tadyathā tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyaṃ pratisaṃharaṇīyam adarśanāyotkṣepaṇīyam apratikarmaṇāyotkṣepaṇīyaṃ apratini ḥ sṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āyuṣmanto dharmeṇa pakṣaṃ bhajiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya bhikṣoḥ karaṇīyena. idaṃ bhikṣoḥ karaṇīyaṃ. Var-v section: 1.8.2.3.4 aparam api bhikṣoḥ karaṇīyaṃ. yathāpi tat saṃghena bhikṣor imāny evaṃrūpāṇi praṇidhikarmāṇi kṛtāni bhavanti. tadyathā tarjanīyaṃ karma nigarhaṇīyaṃ karma pravāsanīyaṃ pratisaṃharaṇīyaṃ adarśanāyotkṣepaṇīyam apratikarmaṇ ā yo t kṣepaṇīyam apratini ḥ sṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma. sa bhikṣūṇāṃ dūtam anupreṣayaty. āgaccha n tv āyuṣmantaḥ osārayiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya bhikṣoḥ karaṇīyena. idaṃ bhikṣoḥ karaṇīyaṃ. Var-v section: 1.8.2.3.5 - Var-v section: 1.8.2.3.6 - Var-v section: 1.8.2.3.7 - Var-v section: 1.8.2.3.8 aparam api bhikṣoḥ karaṇīyaṃ. yathāpi tad bhikṣur ābādhiko duḥkhito bāḍhaglāno bhavati / sa bhikṣūṇāṃ dūtam anupreṣayaty āgacchantv āyuṣmanto vācaṃ bhā ṣi ṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya bhikṣoḥ karaṇīyena. idaṃ bhikṣoḥ karaṇīyaṃ. Var-v section: 1.8.2.4.1 kiṃ bhikṣuṇyā ḥ karaṇīyaṃ. sthāpayitvā praṇidhikarmāṇi // Var-v section: 1.8.2.4.2 - Var-v section: 1.8.2.5.1 kiṃ śikṣamāṇāyā ḥ karaṇīyaṃ. etad eva sarvaṃ śikṣamāṇāyāḥ karaṇīyaṃ. Var-v section: 1.8.2.5.2 aparam api śikṣamāṇāyāḥ karaṇīyaṃ. yathāpi tac chikṣamāṇā dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣitaśikṣā bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati. āgacchantv āryā upasaṃpādayiṣyanti. gantavyaṃ ( 77v = GBM 737 ) bhikṣuṇā saptāham adhiṣṭhāya śikṣamāṇāyāḥ karaṇīyena. idaṃ śikṣamāṇā yā ḥ karaṇīyaṃ. Var-v section: 1.8.2.6.1 kiṃ śrāmaṇerakasya karaṇīyaṃ. etad eva sarvaṃ śrāmaṇerakasya karaṇīyaṃ. Var-v section: 1.8.2.6.2 aparam api śrāmaṇerakasya karaṇīyaṃ. yathāpi tac chrāmaṇerakaḥ saparipūrṇaviṃśativarṣo bhavati. sa bhikṣūṇāṃ dūtam anupreṣayati / āgaccha n tv āyuṣmantaḥ upasaṃpādayiṣyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya śrāmaṇerakasya karaṇīyena. idaṃ śrāmaṇerakasya karaṇīyaṃ / Var-v section: 1.8.2.7.1 kiṃ śrāmaṇerikāyāḥ karaṇīyaṃ. etad eva sarvaṃ śrāmaṇerikāyāḥ karaṇīyaṃ. Var-v section: 1.8.2.7.2 aparam api śrāmaṇerikāyāḥ karaṇīyaṃ / yathāpi tac chrāmaṇerikā gṛhavustā dvādaśavarṣā bhavati, kumārikābhūtā vā aṣṭādaśavarṣā. sā bhikṣūṇāṃ dūtam anupreṣayati / āgacchantv āryā dve varṣe ṣaṭsu dharmeṣu ṣaṭsv anudharmeṣu śikṣāṃ dāsyanti. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya śrāmaṇerikāyāḥ karaṇīyena. idaṃ śrāmaṇerikāyāḥ karaṇīyaṃ // Var-v section: 2 uddānam* // bhaiṣajyam upasthā ya ka strīpuruṣapaṇḍakaḥ nimittaṃ nidhayo jñātaya antarāyeṇa prakramet* // // Var-v section: 2.1.1 yathāpi tad varṣopagatasya bhikṣor evaṃ bhavati / aham asminn āvāse varṣā upagataḥ. na ca me 'sti kaścit piṇḍakasya dātā. so 'haṃ piṇḍakam alabhamānaḥ klameyaṃ kālaṃ vā kuryāṃ. sa me syād antarāyaḥ aprāptasya prāptaye, anadhigatasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt p r akramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.2 yathāpi tad varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse varṣā upagataḥ. na ca me kaścid g l ānasya glānabhaiṣajyasya dātā. so 'haṃ bhaiṣajyam alabhamānaḥ klameyaṃ kālaṃ vā kuryāṃ. sa me syād antarāyaḥ aprāptasya prāptaye, a nadh i ga tasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai / yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.3 yathāpi tad varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse varṣā upagataḥ. na ca me kaścid glānasya glānopasthāyakaḥ. so 'ham upasthāyakavirahāt* klameyaṃ kālaṃ vā kuryāṃ. sa me syād antarāyaḥ aprāptasya prāptaye, anadhi ga tasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.4 yathāpi tad varṣopagataṃ bhikṣuṃ strī upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati. vasa ārya rama ārya. ahaṃ te upasthāsyāmi . duhitaraṃ te dāsyāmi snuṣāṃ te dāsīṃ te karmakarīṃ te dāsyāmi / tatra varṣopagatasya bhikṣor evaṃ bhavati / aham asminn āvāse varṣā upagata. iyaṃ ca me strī upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati. vasa ārya rama ārya. ahaṃ te upasthāsyāmi duhitaraṃ te dāsyāmi snuṣāṃ te dāsīṃ te karmakarīṃ te dāsyāmi. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād ( 78r = GBM 738 ) āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.5 yathāpi tad varṣopagataṃ bhikṣuṃ puruṣa upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati / vasa ārya rama ārya. duhitaraṃ te dāsyāmi snuṣāṃ te dāsīṃ te karmakarīṃ te dāsyāmi. tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse varṣā upagataḥ. ayaṃ ca me puruṣa upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati. vasa ārya rama ārya. duhitaraṃ te dāsyāmi snuṣāṃ te dāsīṃ te karmakarīṃ te dāsyāmy. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvā sā t prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.6 yathāpi tad varṣopagataṃ bhikṣuṃ paṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati / vasa ārya rama ārya. ahaṃ te upasthāsyāmi. dāsīṃ te karmakarīṃ te dāsyāmi / tatra varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse varṣā upagataḥ. ayaṃ ca me paṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati. vasa ārya rama ārya. ahaṃ te upasthāsyāmi. dāsīṃ te karmakarīṃ te dāsyāmi. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.7 yathāpi tad varṣopagatena bhikṣuṇā anyatmānyatamaṃ śiśum udāravarṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā ayoniśo nimittam udgṛhītaṃ bhavati / tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse varṣā upagataḥ. mayā cānyatmānyatamaṃ śiśum udāravarṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā ayoniśo nimittam udgṛhītaṃ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.8 yathāpi tad varṣopagatasya bhikṣor nidhānam upadarśayanti. tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse varṣā upagata. idam eva nidhaya upadarśayanti. ahaṃ ced asminn āvāse varṣāṃ vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt pr akr āmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.1.9 yathāpi tad varṣopagataṃ bhikṣuṃ jñātaya upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati / kasmāt tvam ārya muṇḍaḥ pātrapāṇir anuveśmānuveśma kulāny upasaṃkramasi. imāni ca te śītalāni kāṣāyāṇi vastrāṇi kāyaṃ paritāpayanti. ehi tvam ārya. niṣadya kāmāṃś ca paribhuṃkṣva dānāni ca dehi puṇyāni ca kuru. tatra varṣopagatasya bhikṣor evaṃ bhavaty. ( 78v = GBM 739 ) aham asminn āvāse varṣā upagata. ime ca me jñātaya upasaṃkramyāpratirūpayā upanimantraṇayā up a nimantrayanti / kasmāt tvam ārya muṇḍaḥ pātrapāṇir anuveśmānuveśma kulāny upasaṃkramasi. imāni ca te śītalāni kāṣāyāṇi vastrāṇi kāyaṃ paritāpayanti. ehi tvam ārya. niṣadya kāmāṃś ca paribhuṃkṣva dānāni ca dehi puṇyāni ca kuru. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ . yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.0.2 - (Chinese only) Var-v section: 2.2.0.3 - (Chinese only) Var-v section: 2.2.0.4 - (Chinese only) Var-v section: 2.2.0.5 - (Chinese only) Var-v section: 2.2.0.6 - (Chinese only) Var-v section: 2.2.1.a yathāpi tad rājā caturaṅgaṃ balakāyaṃ sannāhya hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ yāvad ārāma dvāra m āgatya yathā gṛhītikaṃ ghoṣayati. gṛhṇantu bhavantaḥ śramaṇāṃ śākyaputrīyāṃ pūrvavad yāvad yathā pravāraṇāvastuni evaṃ vistareṇa vācyaṃ. tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse varṣā upagataḥ. ayaṃ ca rājā caturaṅgaṃ balakāyaṃ sannāhya pūrvavad yāvat saced ahaṃ asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.1.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagato bhavati, sa rājñā gṛhīto bhavati baddho vā ghātito vā. santaḥsvāpateyaṃ vāsyāpahṛtaṃ, rājabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagataḥ, sa rājñā gṛhīto baddho vā ghātito vā, santaḥsvāpateyaṃ vāsyāpahṛtaṃ, rājabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.2.a yathāpi tac corāḥ grāmaghātaṃ vā nagaraghātaṃ vā janapadaghātaṃ vā kṛtvā ārāmadvāram āgatya gāṃ vā hatvā mahiṣīṃ vā chagalikāṃ vā rudhirāṃgakāni rudhiravilekhanāni kṛtvā bhikṣūṇāṃ dūtam anupreṣayanti / nirgacchantv āryāḥ, vayam atra vatsyāmaḥ. tatra varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse varṣā upagataḥ. ime ca corā grāmaghātaṃ kṛtvā pūrvavad yāva t sa t asmād āvāsāt prakramaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.2.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśṛtya varṣā upagato bhavati, sa corair gṛhīto bhavati baddho vā ghātito vā, santasvāpateyaṃ vāsyāpahṛtaṃ bhavati, corabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagatas. tatra varṣoṣitasya bhikṣor evaṃ bhavati aham asmi nn āvāse yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagataḥ. sa corair gṛhīto baddho vā ghātito vā, santasvāpateyaṃ vāsyāpahṛtaṃ, corabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ . ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahm acaryāntarāyaḥ. yanv aham asmād āvāsāt prakrāmeyaṃ. sa tasmād āvāsāt prakrāmaty / etad eva pratyayaṃ kṛtvā ( 79r = GBM 741 ) anāpattir varṣācchede // Var-v section: 2.2.3.a yathāpi tad anyatamena mahallena bālena mūḍhenāvyaktenākuśalena go care vā gocaramārge vā kulastrī vā kula kumārī vā ākruṣṭā vā bhavaty ābhāṣṭā vā parāmṛṣṭā vā. manuṣyāḥ prakupitā ārāmadvāram āgatya yathā gṛhītikām udghoṣayanti. pūrvavad y āvat sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.3.b yathāpi tad bhikṣur yaṃ strīpu ruṣapaṇḍa k a m upaniśṛtya varṣā upagato bhavati, sa manuṣ y air gṛh ī to bhavati baddho vā ghātito vā, santasvāpateyaṃ vāsyāpahṛtaṃ, manuṣyabhayena vā pararāṣṭraṃ paravi ṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣoṣitasya bhikṣor evaṃ bhavati. aham asminn āvāse yaṃ strīpuruṣapa ṇḍakam upaniśṛtya varṣā upagataḥ, sa manu ṣ y air g ṛ hīto baddho vā ghātito vā santasvāpateyaṃ vāsyāpahṛtaṃ, manuṣyabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidāna ṃ j ī v i tā ntarāyaḥ śrāmaṇyāntarāyaḥ brahmacaryānt arāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakrāmaty. eta d e va pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.4.a yathāpi tad vihāraḥ amanuṣyādhyuṣite pradeśe pratiṣṭhāpito bhavati. anyatamena ca mahallena bālena mūḍhenāvyaktenākuśa l e nāpratirūpe pradeśe uccāraprasrāvaṃ pūrvavad yāvat sa tasmād āvāsā t pr a krāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.4.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśṛtya varṣā upagato bhavati, so 'manuṣyair gṛhīto vā baddho vā ghātit o vā santasvāpateyaṃ vāsyāpahṛtaṃ, amanuṣyabhayena vā pararāṣṭraṃ p a raviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asminn āvāse yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagataḥ, so 'm anuṣyair gṛhīto baddho vā ghātito vā, santasvāpateyaṃ vāsyāpahṛtam, amanuṣyabhayena vā pararāṣṭra ṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahmacary āntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakrāmaty. etad eva pratya y a ṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.5.a yathāpi tad vihāro vyāḍādhyuṣite pradeśe pratiṣṭhāpito bhavati. anyatamena ca mahallena bālena mūḍhenāvyaktenākuśalena apratirūpe pradeśe uccāraprasrāvaṃ kheṭaṃ śiṅghāṇakaṃ vāntaṃ viriktaṃ choritam, aśucimrakṣitaṃ vā śayanāsanaṃ pravikṣiptaṃ. vyāḍāḥ prakupitāḥ gocare 'pi tiṣṭhanti gocaramārge 'pi caṃkrame 'pi meḍhyām api dvārakoṣṭhake 'pi, bhikṣūn apyāviśanti. tatra varṣopagatasya bhikṣor evaṃ bhavati. pūrvavad yāvat sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.5.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśṛ tya varṣā upagato bhavati, sa vyāḍair gṛhīto bhavati baddho vā ghātito vā, vyāḍabhayena vā pa rarāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bhikṣor evaṃ bhavaty. aham asmi nn āvāse yaṃ strīpuruṣapaṇḍakam upaniśṛtya varṣā upagataḥ. sa vyāḍair baddho vā gṛhīto vā santasvāpa teyaṃ vāsyāpahṛtaṃ, vyāḍabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvi tāntarāyaḥ ( 79v = GBM 740 ) śrāmaṇyāntarāyaḥ brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakrama ty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede. Var-v section: 2.2.6.a yathāpi tad vihāro nāgādhyuṣite pradeśe pratiṣṭhāpito bhavati. pūrvavad yāvat sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛ tvā anāpattir varṣācchede // Var-v section: 2.2.6.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagataḥ, sa nāgair gṛ h ī to bhavati baddho vā ghātito vā, santasvāpateyaṃ vāsyāpahṛtaṃ, nāgabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bhikṣor evaṃ bhavati / aham asmi nn āvāse yaṃ strīpuruṣapaṇḍakam upaniśritya varṣā upagataḥ, sa nāgair gṛhīto vā baddho vā ghātito vā s antasvāpateyaṃ vāsyāpahṛtaṃ, nāgabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ, syān me at onidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyaḥ brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa ta smād āvā sāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.7.a yathāpi tad vihāraḥ dāvamadhye pratiṣṭhāpito bhavati. pūrvavad yāvat sa tasmād āvāsāt prakrāmat y. e tad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.7.b yathāpi tad bhikṣur yaṃ strīpuruṣapaṇḍakam upaniśṛtya varṣā upag a to bhavati, so 'gninā dagdhaḥ, santasvāpateyaṃ vāsyāgninā dagdhaṃ, agnibhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bh i kṣor evaṃ bhavati / aham asmi nn āvāse yaṃ strīpuruṣapaṇḍakam upaniśṛtya varṣā upagataḥ, so 'gninā dagdhaḥ, santasvāpateyaṃ vāsyāgninā dagdhaṃ, agnibhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyo śrāmaṇyāntarāyo brahmacaryāntarā yaḥ / yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.8.a yathāpi tad vihāro 'nūpamadhye pratiṣṭāpito bhavati. pūrvavad yāvat sa tasmād āvāsāt prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // Var-v section: 2.2.8.b yathāpi tad bhikṣur yaṃ strīpur uṣapaṇḍakam upaniśritya varṣā upagataḥ. sa udakenoḍhaḥ, santasvāpateyaṃ vāsya udakenoḍhaṃ bhavati / u dakabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. tatra varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse yaṃ strīpuruṣapaṇḍakam upaniśritya v a rṣā upagataḥ, sa udakenoḍhaḥ santasvāpateyaṃ vāsyodakeṇodhaṃ udakabhayena vā pararāṣṭraṃ paraviṣayaṃ niṣpalānaḥ, ucchidya vā kālagataḥ. ahaṃ ced asminn āvāse varṣā vaseyaṃ syān me atonidānaṃ jīvitāntarāyaḥ śrāmaṇyāntarāyo brahmacaryāntarāyaḥ. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvā sāt ( 80r = GBM 743 ) prakrāmaty. etad eva pratyayaṃ kṛtvā anāpattir varṣācchede // // Var-v section: 3 uddānam* // anāpattiḥ saṃvāsena prati śrutena + + + + + + + + + + + + + + + + + + + Dutt pūrvaṃ dvādaśa paścimaṃ ca dvādaśa // Var-v section: 3.1.1 yathāpi tad varṣopagato bhikṣuḥ paśyati. bhikṣur bhikṣuṃ tathātathājñāpayati saṃjñāpayati śikṣayati grāhaya ti saṃghabhedāya parākrāmati. sthānam etad vidyate yat tasminn āvāse tasminn evāntarvarṣe saṃgho bhidyate / ta tra varṣopagatasya bhikṣor evaṃ bhavati. aham asminn āvāse varṣā upagataḥ. ayaṃ ca bikṣur bhikṣuṃ tathātathājñāpayati saṃjñāpayati śikṣayati grāhayati saṃghabhedāya p a rākrāmate. sthānam etad vidyate yad asminn āvā se 'sminn evā ntarvarṣe saṃgho bhidyate. ahaṃ ced asminn āvāse varṣā vaseyaṃ, /// . sthānam etad vidyate yad sa me syād antarāyaḥ aprāptasya prāptaye, 'nadhiga t a syādhigamāya, asākṣātkṛtasya sākṣātkriyāyai. yanv aham asmād āvāsāt prakrameyaṃ. sa tasmād āvāsāt prakra maty etad eva pratyayaṃ kṛtvā anāpattir varṣācchede. Var-v section: 3.1.2 yathāpi tad varṣopagato bhikṣuḥ śṛṇoti. amuṣminn āvāse bhikṣur bhikṣuṃ tathātathājñāpayati saṃjñapayati śikṣayati grāhayati saṃghasya bhedāya parākramati. sthānam etad vidyate yat tasminn āvāse 'nta rvarṣe saṃgho bhidyate. asau me bhikṣur ālaptakaḥ saṃlaptakaḥ saṃstutakaḥ sapremakaḥ. ahaṃ cet tatra gaccheyaṃ, /// yathā tasminn āvāse asminn evāntarvarṣe saṃgho na bhidyate / gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya saṃghasya ka raṇīyena. sacet tatra gacchatīty evaṃ kuśalaṃ, no ced gacchati sātisāro bhavati. sacet tatra gatasya saptāho 'tikrāntaḥ anā pattir varṣācchede // Var-v section: 3.1.3 yathāpi tad varṣopagato bhikṣuḥ śṛṇoti. amuṣminn āvāse bhikṣur bhikṣuṃ tathātathā jñāpayati saṃjñapayati śikṣayati saṃghasya bhedāya parākrāmati. sthānam etad vidyate yat tasminn āvāse 'ntarvarṣe saṃgho bhidyate. nāsau me bhikṣur āla ptakaḥ saṃlaptakaḥ saṃstutakaḥ sapremakaḥ. api tu yasyāsau bhikṣur ālaptakaḥ saṃlaptakaḥ saṃstutakaḥ sapremakaḥ, sa me bhikṣur ālaptakaḥ saṃlaptakaḥ saṃstutakaḥ sapremakaḥ. ahaṃ cet tatra gaccheyaṃ, /// yathā tasminn āvāse asminn evāntarvarṣe saṃgho na bhidyate. gantavyaṃ bhikṣuṇā saptāham adhiṣṭhāya saṃgha sy a k a raṇīyena. saced gacchatīty evaṃ kuśalaṃ, no ced ga ccha ti sātisāro bhavati / sacet tatra gatasya saptāho 'ti krāntaḥ, anāpattir varṣācchede // Var-v section: 3.2.1 yathāpi tad bhikṣuḥ pratiśṛṇoty. amuṣminn āvāse pūrvikāṃ traimāsīṃ vatsye tayor āvāsayor ekal ābhau hirukpoṣadho. tasyaivaṃ bhavati ihāpi me vasataḥ sa eva, tatrāpi me vasataḥ sa eva. sa pratiśrutya na gacchati. tasya tasminn āvāse pūrvikāṃ traimāsīṃ na prajñāyate, pratiśraveṇa ca duṣkṛtā. Var-v section: 3.2.2 yathāpi tad bhikṣuḥ pratiśṛṇoty. amuṣminn āvāse pū rv i kāṃ ( 80v = GBM 742 ) traimāsīṃ vats y e. sa pratiśrutya gacchati. gatvā śalākādīn na pratigṛhṇāti. tasya tasminn āvāse pūrvikāṃ traimāsīṃ na prajñāya te, pratiśraveṇa ca duṣkṛtā. Var-v section: 3.2.3 yathāpi tad bhikṣuḥ pratiśṛṇoty. amuṣminn āvāse pūrvikāṃ traimāsīṃ vatsye. sa pratiśrutya gacchati. gatvā śalākādīn pratigṛhṇāti. śayanāsanaṃ na pratigṛhṇāti. gacchati kara ṇīyena. tasya tasminn āvāse pūrvikāṃ traimāsīṃ na prajñāyate, pratiśraveṇa ca duṣkṛtā // Var-v section: 3.2.4 yathāpi tad bhikṣuḥ pratiśṛṇo ty. amuṣminn āvāse pūrvikāṃ traimāsīṃ vatsye. sa pratiśrutya gacchati. gatvā śalākādīn pratigṛhṇāti śayanāsanaṃ pratigṛhṇāti. varṣā upagamya gacchati karaṇīyena. tasya tasminn āvāse pūrvikāṃ traimāsīṃ na pra jñāyate / pratiśraveṇa ca duṣkṛtā // Var-v section: 3.2.5 yathāpi tad bhikṣuḥ pratiśṛṇoty. amuṣminn āvāse pūrvikāṃ traimāsīṃ vats y e. sa pratiśrutya gacchati. gatvā śalākādīn pratigṛhṇāti. śayanāsanaṃ pratigṛhṇāti. varṣā upagamya saptāham anadhiṣṭhāya bahiḥsīmāṃ gacchati karaṇīyena. tasya tasminn āvāse pūrvikāṃ traim āsīṃ na prajñāyate, pratiśraveṇa ca duṣkṛtā // Var-v section: 3.2.6 yathāpi tad bhikṣuḥ prati śṛṇoty. amuṣminn āvāse pūrvikāṃ traimāsīṃ vatsye. sa pratiśrutya gacchati. gatvā śalākādīn pratigṛhṇāti. śayanāsanaṃ pratigṛhṇāti. varṣā upagamya saptāham anadhiṣṭhāya bahiḥsīmāṃ gacchati karaṇīyena. tasya ta sm i nn āvāse pūrvikāṃ traimāsīṃ na prajñāyate. pratiśraveṇa ca duṣkṛtā. sacet tatra kṛtyakaraṇīyena saptāho 'tikrāntaḥ anāpattir varṣācchede / ṣaṭkarma evaṃ kartavyam* / yathā pūrvikāṃ traimāsīṃ tathāpi paścimikāṃ /// traimāsī // // varṣāvastu samaptam* // //