1. jñānādhikāraḥ // kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipv: parameśvaraprasādād eva labdhātyantadurlabhataddāsyalakṣmīr aham ekākisaṃpadā lajjamāno janam apīmam akhilaṃ svasvāminaṃ vakṣyamāṇopāyena pratyabhijñāpayāmi yena paramārthalābhena parituṣyeyam // kartari jñātari svātmany ādisiddhe maheśvare ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ // Ipv: sarveṣāṃ svātmanaḥ sarvārthasiddhisamāśrayasya tattatsarvārthasādhanānyathānupapattyā kroḍīkṛtasiddheḥ svaprakāśasya pramātrekavapuṣaḥ pūrvasiddhasya purāṇasya jñānaṃ kriyā ca / svasaṃvedanasiddham aiśvaryaṃ, teneśvarasya siddhau nirākaraṇe ca jaḍānām evodyamaḥ // kiṃ tu mohavaśād asmin dṛṣṭe 'py anupalakṣite śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipv: kevalam asya svasaṃvedanasiddhasyāpīśvarasya māyāvyāmohād ahṛdayaṃgamatvād asādhāraṇaprabhāvābhijñānakhyāpanena dṛḍhaniścayarūpaṃ pratyabhijñānamātram upadarśyate // tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam // Ipv: vastūnāṃ jaḍājaḍabhedena dvaividhyam / tatra jaḍasvarūpasya jīvanniṣṭhā siddhiḥ, jīvatāṃ puno jīvatvaṃ jīvanaṃ jñānakriye eva // tatra jñānaṃ svataḥsiddhaṃ kriyā kāyāśritā satī parair apy upalakṣyeta tayānyajñānam ūhyate // Ipv: jīvatāṃ kriyā kāyaparispandaparyantībhūtānyatrāpi pratyakṣā, jñānam ātmavedyaṃ paratrāpi kriyayaiva prasidhyatīti siddha eva svasaṃvedanasaṃvedyatayā svaparayor īśvaro 'haṃpratyeya ātmā, tasya māyāśaktyā nisargatirodhānād evaṃ vimatiḥ // ity upodghātaḥ // iti jñānādhikāre prathamam āhnikam // nanu svalakṣaṇābhāsaṃ jñānam ekaṃ paraṃ punaḥ sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // nityasya kasya cid draṣṭus tasyātrānavabhāsataḥ ahaṃpratītir apy eṣā śarīrādyavasāyinī // Ipv: jñānam ekaṃ sphuṭāvabhāsasvalakṣaṇānubhavasvarūpaṃ nirvikalpakaṃ te kathayanti / aparaṃ tu śabdāruṣaṇayā smṛtisaṃśayotprekṣādibahubhedaṃ vikalpasaṃjñam / ubhayam apy etan na yujyate bodharūpajñānātiriktasyānyasya saṃbandhitayā tasyānupalabdheḥ / ko 'sau sthirarūpa ātmā ? sābhilāpāhaṃpratyayenāpi śarīrādikavedyavastūttīrṇo vedayitā na kaś cid lokair avadhāryate // athānubhavavidhvaṃse smṛtis tadanurodhinī kathaṃ bhaven na nityaḥ syād ātmā yady anubhāvakaḥ // Ipv: smṛtikāle pūrvānubhavanāśāt kathaṃ pūrvārthānubhavāvaṣṭambhadharmā smṛtir jāyeta yadi tadāpi tadanubhavabodho nānuvarteta, yaś cānekakālasthāyī bodhaḥ sa evātmānubhāvitā // satyāpy ātmani dṛṅnāśāt taddvārā dṛṣṭavastuṣu smṛtiḥ kenātha yatraivā -nubhavas tatpadaiva sā // Ipv: arthābhāsanāśāt tanmukhāvalambanīyo viṣayo 'py atra nāsti smṛter ity ekabodhātmani saty api ātmani sā nirviṣayaivetivyavahārocchedaḥ / asato 'py arthānubhavasya viṣayeṇa sā viṣayavatī yadi // yato hi pūrvānubhava saṃskārāt smṛtisaṃbhavaḥ yady evam antargaḍunā ko 'rthaḥ syāt sthāyinātmanā // Ipv: anubhavāt saṃskāraḥ saṃskārāc ca smṛtir jāyamānā taṃ pūrvānubhavam anukurvaty evāvagāhitaviṣayaṃ tam anubhavam ābhāsayati / evam ātmasthairyeṇa kim anupayoginā saṃskārasyātmavāde 'py aṅgīkaraṇāt tenaiva ca siddheḥ // tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah saṃskārāt smṛitisiddhau syāt smartā draṣṭeva kalpitaḥ // Ipv: sukhaduḥkhajñānādibhinnadharmāśrayatvenāpy ātmano 'nupayogo bhinnair dharmair asaṃbhinnasyānupajātaviśeṣasya smṛtav avyāpṛteḥ / tad draṣṭṛvat kalpanāmātram etad ātmā smṛteti // jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kim ātmavat athāpi jaḍam etasya katham arthaprakāśatā // Ipv: citsvābhāvye jñānasya cety adharmadeśakālāveśayogād ātmana iva nityatādiprasaṅgaḥ / jaḍatve katham arthasyāsau prakāśaḥ // athārthasya yathā rūpaṃ dhatte buddhis tathātmanaḥ caitanyam ajaḍā saivaṃ jāḍye nārthaprakāsatā // Ipv: jñānaṃ buddhiḥ / sā jaḍāpi yathā viṣayarūpachāyāṃ dhatte tathātmano 'pi caitanyachāyām, ato 'sav arthaprakāśas tathā ca tasyāś citsvarūpatā syāt / evaṃ jñānaṃ sad api nānyasya saṃbandhi, anupapatteḥ / kriyā tu na svarūpeṇāsti nānyasaṃbandhitayā // kriyāpy arthasya kāyādes tattaddeśādijātatā nānyādṛṣṭer na sāpy ekā kramikaikasya cocitā // Ipv: kriyāpi pūrvāparībhūtavayavaikā kārakavyāpārarūpā na yuktā kramikasyānekakālaspṛśah svātmāikyāyogāt, nāpi kālakramavyāpī caikasvabhāvaś ca tasyā āśrayo yuktaḥ, kevalaṃ gamanapariṇāmādirūpā sā kriyā / kāyādīnāṃ tu tattadbhinnadeśakālagatapūrvasattāmātram etad atiriktasyānyasyānupalambhāt // tatra tatra sthite tat tad bhavatīty eva dṛśyate nānyan nānyo 'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipv: pūrvasmin sati parasya sattety etāvanmātre 'nubhavaḥ / kriyāvac ca na kriyākārakasaṃbandhaḥ kaś cid bhinnasyāsyānupalambhāt / kāryakāraṇabhāvād ṛte nānyad vastūnāṃ jñāteyam // dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt pāratantryādyayogāc ca tena kartāpi kalpitaḥ // Ipv: sambandho dviṣṭho na caikenātmanobhayatrāvasthitir yuktā na ca dvayoḥ siddhayor anyonyāpekṣātmā nāpi svātmamātraniṣṭhayoḥ pāratantryarūpaḥ saṃbandhaḥ / tato yathā jñātṛtvaṃ kalpitaṃ tathā kartṛtvam apīti katham ātmā sarveśara iti ? // satyaṃ kiṃ tu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ jātam apy ātmaniṣṭhaṃ tan nādyānubhavavedakam // Ipv: pūrvānubhavasaṃskāraprabodhajanmāpi smṛtir ātmamātraniṣṭhatvāt svarūpasaṃvedikaiva na tu pūrvānubhavāveśābhāvāt pūrvānubhūtārthavyavasthāpikā ghaṭate // dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk rase saṃskārajatvaṃ tu tattulyatvaṃ na tadgatiḥ // Ipv: sarvā hi jñaptiḥ svasaṃvedanaikarūpānanyasaṃvid dvedhā, rūparasajñānayor anyonyavedane 'nyonyaviṣayavedanam api syāt tataś cendriyaniyamābhāvaḥ / pūrvānubhavasaṃskārajatvena tatsādṛśyamātraṃ na tu pūrvānubhavāvagatiḥ, tatsādṛśyam api nāvaseyam // athātadviṣayatve 'pi smṛtes tadavasāyataḥ dṛṣṭālambanatā bhrāntyā tad etad asamañjasam // Ipv: na cāpi bhrāntyā pūrvānubhavaṃ tadviṣayaṃ ca śuktau rajatam ivāsaṃvedyamānam adhyavasyatīti smṛtis tadviṣayā // smṛtitaiva kathaṃ tāvad bhrānteś cārthasthitiḥ katham pūrvānubhavasaṃkārā -pekṣā ca kim itīṣyate // Ipv: pūrvānubhavāprakāśāt tadviṣayasaṃpramoṣe 'dhyavasāyamātrāt smṛtitvaṃ na yuktam / na ca bhrāntyā pūrvānubhūtārthavyavasthāpanam, pūrvānubhavāsparśe ca tadbhinnayogakṣemāyā bhrānteḥ saṃskārajatve ko grahaḥ // bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ tato 'jāḍye nijollekha niṣṭhān nārthasthitis tataḥ // Ipv: adhyavasāya eva bhrāntyā viṣayavyavasthāpako na tu svasaṃvit, sa ca jaḍaḥ katham arthavyavasthāyā hetuḥ ? cidrūpo 'py atītārthamātram ābhāsayed abāhyasvātmollekhamātraprakāśo vā na taddhetuḥ // evam anyonyabhinnānām aparasparavedinām jñānānām anusaṃdhāna janmā naśyej janasthitiḥ // Ipv: jñānāni svātmamātrapariniṣṭhitāni svasaṃvidrūpatayā aparasaṃvedyāni / teṣām anyonyasaṃghaṭṭanāmayaḥ paramārthopadeśaparyanto lokavyavahāraḥ katham // na ced antaḥkṛtānanta viśvarūpo maheśvaraḥ syād ekaś cidvapur jñāna smṛtyapohanaśaktimān // Ipv: cittatvam eva viśvarūpamato 'tiriktasyānupapatteḥ, aśeṣapadārthajñānānām anyonyānusaṃdhānam / asyaiva jñānādikāḥ śaktayaḥ / mattaḥ smṛtir jñānam apohanaṃ ceti hy uktam // iti jñānādhikāre tṛtīyam āhnikam // sa hi pūrvānubhūtārtho -palabdhā parato 'pi san vimṛśan sa iti svairī smaratīty apadiśyate // Ipv: paścād api pūrvānubhūtārthānubhavitṛtvāt pūrvānubhūtārthaprakāśāsaṃpramoṣaṇam, tasyaikasya vibhoḥ kartuḥ sa ity atra pūrvānubhūtatvena pratyavamarśaḥ smṛtir nāma vyāparaḥ // bhāsayec ca svakāle 'rthāt pūrvābhāsitam āmṛśan svalakṣaṇaṃ ghaṭābhāsa mātreṇāthākhilātmanā // Ipv: smṛtiśaktyā sa iti pūrvānubhūtaṃ svalakṣaṇaṃ parāmṛśann ābhāsayaty evānyathā prakāśitasya parāmarśo na kṛtaḥ syāt svasattākāla eva ca, tena smaraṇakāle naṣṭasyāpy ābhāso na duṣyati / kadā cit tv arthitāvaśād ghaṭakāñcanadravyasattādyanyatamaikābhāsarūpeṇaivāsya sphuṭāvabhāsaḥ, anyadā tu sarvātmanārthitvena tathaiva / atiśayanirantarāvahitacetasas tu dṛṣṭārthapratyakṣīkāra eva // na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipv: pūrvānubhūtaś cārtho 'nubhavena saha tātkālikasmṛtiprakāśe 'vabhāsamānaḥ smṛtyabhinna eva prakāśād bhinnasya prakāśamānatānupapatteḥ / evaṃ cānubhavasmṛtyādisaṃvidām aikyaṃ sa eva cātmā vedakaḥ / tathā hi // naiva hy anubhavo bhāti smṛtau pūrvo 'rthavat pṛthak prāg anvabhūvam aham ity ātmārohaṇabhāsanāt // Ipv: smṛtau smaryamāṇo 'nubhūtārtho yathā pṛthagbhūto bhāti na tathānubhavaḥ svātmana evāhaṃtāpratyeyasyānubhavamayatvena prathanāt, yaś cānekakālo 'haṃvedyo 'rthaḥ sa evātmā // yoginām api bhāsante na dṛśo darśanāntare svasaṃvidekamānās tā bhānti meyapade 'pi vā // Ipv: sarvajñānām api pramātrāntaragatopalambhāḥ svasaṃvinmātravedyasvabhāvāḥ svātmārūḍhā eva bhāseran, ataś ca teṣāṃ yogināṃ parātmatāpattir eva tattvam / prameyakakṣyāyām api ghaṭādivat prātisvikena śuddhabodhātmanā rūpeṇāvabhāseran yadi tathā saṃbhavet / smaryate yad dṛg āsīn me saivam ity api bhedataḥ tad vyākaraṇam evāsyā mayā dṛṣṭam iti smṛteḥ // Ipv: mayā dṛṣṭam iti pramātrāntargatadarśanaparāmarśātmikāyā eva smṛter vibhajya kathanam, etad evam anubhavo 'sau mamābhūd iti bhedenāpi nirdeśaḥ / yā ca paśyāmy aham imaṃ ghaṭo 'yam iti vāvasā manyate samavetaṃ sāpy avasātari darśanam // Ipv: paraḥsthitārthavikalpane 'pi ghaṭam imaṃ paśyāmi ghaṭo 'yam iti vā pramātṛmayam eva darśanaṃ pratyavamṛśyate // tan mayā dṛśyate dṛṣṭo 'yaṃ sa ity āmṛśaty api grāhyagrāhakatābhinnāv arthau bhātaḥ pamātari // Ipv: tasmād dṛkparāmarśapuraḥsārāyāṃ smṛtau vikalpamātre vā dṛkṣabdānuvedhaṃ vināpi sa ity ayam iti vārthamātranirdeśena sarvatraikapramātṛlīnav evānubhāvyānubhāvakau māyākṛtavicchinnāvabhāsav api prakāśete // iti jñānādhikāre caturtham āhnikam // vartamānāvabhāsānāṃ bhāvānām avabhāsanam antaḥsthitavatām eva ghaṭate bahir ātmanā // Ipv: pratyakṣe 'pi yāvad arthānāṃ bhedenāvabhāsaḥ pramātrantarlīnānām eva satāṃ yuktaḥ // prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipv: pramātṛsaṃjñaprakāśasvarūpatāṃ vinā yathādau ghaṭo 'sya nāvabhāsas tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu bhinnaḥ // bhinne prakāśe cābhinne saṃkaro viṣayasya tat prakāśātmā prakāśyo 'rtho nāprakāśaś ca siddhyati // Ipv: prakāśamātraṃ cārthād bhinnaṃ sarvārthasādhāraṇaṃ tasya ghaṭasya prakāśo 'yam ayaṃ paṭasyaiveti viṣayaniyamo nirnibandhanaḥ / tasmād arthasya siddhiḥ prakāśātmatāyattā // tattadākasmikābhāso bāhyaṃ ced anumāpayet na hy abhinnasya bodhasya vicitrābhāsahetutā // Ipv: jaḍānām ābhāsamānataiva sattāsiddhiḥ sā ca ābhāsātmataiva / tataś ca bodhamātram ekam evātra tattvam / tasyāviśeṣe 'pi krameṇa viśiṣyamāṇo 'rthāvabhāsas tato 'nyam aprakāśamānaṃ hetutayā bāhyam artham ūhayed indiyavat // na vāsanāprabodho 'tra vicitro hetutām iyāt tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipv: vicitravāsanāprabodho na bodhād bhinnaḥ, tasyāpi vaicitrye ko hetuḥ / tato bāhya evārtho bhinnābhāsahetuḥ // syād etad avabhāseṣu teṣv evāvasite sati vyavahāre kim anyena bāhyenānupapattinā // Ipv: ābhāsamānair eva arthair vyavahāraḥ, te cābhāsātmakāḥ santu kā kṣatiḥ / tat kiṃ bāhyena kāryaṃ tāvatā lokayātrāsamāpteḥ / bāhyaś cārthaḥ pramāṇabādhitaḥ sāvayavo viruddhadharmādhyāsāder niravayavaś ca dikṣaṭkayogāder bahuśaḥ // cidātmaiva hi devo 'ntaḥ sthitam icchāvaśād bahiḥ yogīva nirupādānam arthajātaṃ prakāśayet // Ipv: cittattvam eva īśvaratvāt svātmarūpatayā upapannābhāsanam anantaśaktitvād icchāvaśān mṛdādikāraṇaṃ vinaiva bāhyatvena ghaṭapaṭādikam artharāśiṃ prakāśayet // anumānam anābhāta pūrve naiveṣṭam indriyam ābhātam eva bījāder ābhāsād dhetuvastunaḥ // Ipv: pūrvāvabhātāntaḥsthita evārthe nāntarīyakārthadarśanavaśāt tattaddeśakālādiyojanayā vimarśanam anumānam / indriyam apy anumīyate kiṃcinmātraṃ nimittaṃ tac ca bījādyābhāsād ābhāsitam eva // ābhāsaḥ punarābhāsad bāhyasyāsīt kathaṃ cana arthasya naiva tenāsya siddhir nāpy anumānataḥ // Ipv: ghaṭādyābhāsād bāhyasyānupapatter nāsīd ābhāsaḥ, tatas tatra nānumānād api siddhiḥ // svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam asty eva na vinā tasmād icchāmarśaḥ pravartate // Ipv: cidātmanaś ceśvarasya ātmanīvābhedenārtheṣv api prakāśe 'sty anyathā pratibhāsamānārthaikaviṣayo nirmātṛtāmayo vimarśa icchārūpo na syāt // svabhāvam avabhāsasya vimarśaṃ vidur anyathā prakāśo 'rthoparakto 'pi sphaṭikādijaḍopamaḥ // Ipv: prakāśasya mukhya ātmā pratyavamarśaḥ, taṃ vinā arthabheditākārasyāpy asya svacchatāmātraṃ na tv ajāḍyaṃ camatkṛter abhāvāt // ātmāta eva caitanyaṃ citkriyā citikartṛtā tātparyeṇoditas tena jaḍāt sa hi vilakṣaṇaḥ // Ipv: ātmadravyasya bhāvātmakam apy etaj jaḍād bhedakatayā vimarśākhyaṃ mukhyaṃ rūpam uktaṃ caitanyaṃ dṛśiśaktiś citir iti [adopt var: citiśaktir dṛśir iti] / sā cetanakriyā citikartṛtaiva // citiḥ pratyavamarśātmā parā vāk svarasoditā svātantryam etan mukhyaṃ tad aiśvaryaṃ paramātmanaḥ // Ipv: abhinnavācyādyā vāg eṣā nityacitsvarūpatvenānādyantāparatantrā, bhāvāntarānapekṣaṃ śuddham etat svātantryam aiśvaryasaṃjñam // sā sphurattā mahāsattā deśakālāviśeṣinī saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ // Ipv: sphuradrūpatā sphuraṇakartṛtā abhāvāpratiyoginy abhāvavyāpinī sattā bhavattā bhavanakartṛtā nityā deśakālāsparśāt saiva pratyavamarśātmā citikriyāśāktiḥ / sā viśvātmanaḥ parameśvarasya svātmapratiṣṭhārūpā hṛdayam iti tatra tatrāgame nigadyate // ātmānam ata evāyaṃ jñeyīkuryāt pṛthaksthiti jñeyaṃ na tu tadaunmukhyāt khaṇḍyetāsya svatantratā // Ipv: etādṛśaśuddhasvātantryavaśān naiṣa pṛthag eva labdhapratiṣṭhaṃ vastv avaiti, api tv ajñeyam ātmānam aniyantritaprabhāvatayā jñeyīkaroti / bhinnajñeyasāpekṣatve jñānakartṛtā mlāyet // svātantryāmuktātmānaṃ svātantryād advayātmanaḥ prabhur īśādisaṃkalpair nirmāya vyavahārayet // Ipv: ata eva vedyaikībhāvalakṣaṇapūrṇatāmayāt svātantryāt tadānīntanam eva vedakam ātmānam īśvaraḥ śivo veditety evamādivikalpair ābhāsayati bhāvanādivyavahārārtham // nāhantādiparāmarśa bhedād asyānayatātmanaḥ ahaṃmṛśyatayāivāsya sṛṣtes tiṅvācyakarmavat // Ipv: vartamānapramātṛbhāve nāhaṃpratyavamarśasya prameyatvenedantā / vimarśabhede cābhāsabhede ca pramātaiveśvaraśabdena sṛṣṭo 'haṃ parāmarśavyavadhānena kevalam, yathā kriyādiśabdena pacatyādivācyo 'rthaḥ / yathāhuḥ kriyāguṇajātisaṃbandhādiśābdair na kriyādaya ucyante pacatyādimukhenābhidhānāt / īśvaraśabdād ātmaśabdāc cāham iti parāmṛśan na evātmānam avaiti na sākṣāt, pratītis tv asty eva smṛtyevānubhavamukhenānubhūtasya // māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā kathitā jñānasaṃkalpā -dhyavasāyādināmabhiḥ // Ipv: prakāśātmanaḥ parameśvarasya māyāśaktyā svātmarūpaṃ viśvaṃ bhede ābhāsyate / tataḥ saiva citir jñānam adhyakṣam / tasyaiva bhinnasyābhātasya smṛtiḥ saṃkalpo 'dhyavasāyo manobuddhirūpatve 'pi citir eva // sākṣātkārakṣaṇe 'py asti vimarśaḥ katham anyathā dhāvanādy upapadyeta pratisaṃdhānavarjitam // Ipv: sākṣātkāralakṣaṇe jñāne 'pi cito 'rthapratyavamarśo 'sti sūkṣmaḥ, vācanadhāvanādau śīghrakriyā tattaddṛśyamānadeśādyupāditsājihāsānusaṃdhānena hi bhavet // ghaṭo 'yam ity adhyavasā nāmarūpātirekiṇī pareśaśaktir ātmeva bhāsate na tv idantayā // Ipv: ayam iti ghaṭa iti vādhyavasāyo bhinnaprakāśamānanāmarūpātiriktaś citiśaktimaya evātmevābhedena avabhāsate // kevalaṃ bhinnasamvedya deśakālānurodhataḥ jñānasmṛtyavasāyādi sakramaṃ pratibhāsate // Ipv: cittattvasya māyāśaktyā bhinnaṃ ghaṭādi saṃvedyaṃ tattaddeśakālabhinnaṃ prakāśyate yasyābhedenāvaṣṭambhād vibhinnadeśakālādinā jñānasmṛtyādyābhāsate // iti jñānādhikāre pañcamam āhnikam // ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ nāsau vikalpaḥ sa hy ukto dvayākṣepī viniścayaḥ // Ipv: prakāśasyātmany ahamiti parāvāgrūpatvāt sābhilāpo 'pi svabhāvabhūtaḥ pratyavamarśo na vikalpa ity ucyate, sa hi pratiyoginiṣedhapūrvo niścayo na cātra pratiyogisaṃbhavaḥ // bhinnayor avabhāso hi syād ghaṭāghaṭayor dvayoḥ prakāśasyeva nānyasya bhedinas tv avabhāsanam // Ipv: prakāśād dvitīyasya bhinnasya pratiyogino 'prakāśasaṃjñasyānavabhāsane prakāśetaratvaṃ na syāt / tasyānābhāse vyapohanāyogād vikalpatāhāniḥ // tathā ca tadatatpratibhābhājā mātraivātadvyapohanāt tanniścayanamukto hi vikalpo ghaṭa ity ayam // Ipv: pramātur eva svatantrasyāntarlīnatadatadarthābhāsasya atadapohanena ghaṭa iti niścayo vikalpo nāma vyāpāraḥ // cittattvaṃ māyayā hitvā bhinna evāvabhāti yaḥ dehe buddhāv atha prāṇe kalpite nabhasīva vā // pramātṛtvenāham iti vimarśo 'nyavyapohanāt vikalpa eva sa para pratiyogy avabhāsajaḥ // Ipv: cidacittattvasyaiveśvarasya māyāśaktyā bhedāvabhāsini śarīre buddhav āntare vā sparśe taduttīrṇe vākāśa iva śūnya eva vikalpite 'hamiti pramātṛbhāvena vimarśaḥ, tattadābhāsamānaśarīrādipratiyogyapohanakaraṇād ghaṭo 'yam itivad vikalpa eva // kādācitkāvabhāse yā pūrvābhāsādiyojanā saṃskārāt kalpanā proktā sāpi bhinnāvabhāsini // Ipv: vichinnavicchinneṣu śūnyadehādyābhāsabhedeṣu pūrvābhāsāhaṃkārākhyānām aikyayojanāntaḥpūrvābhāsasthitilakṣaṇasaṃskārāśritā pramātṛvyāpārarūpā kalpanaiva pratyabhijñākhyā // tad evaṃ vyavahāre 'pi prabhur dehādim āviśan bhāntam evānta arthaugham icchayā bhāsayed bahiḥ // Ipv: ādisarge vā vyavahāre 'pi vā maheśvaro māyāśaktyā dehādim ātmatvena abhiniviśya pramātāraṃ kurvann antaḥsthitaṃ vibhāntam eva taṃ tam arthaṃ krameṇa bahīrūpaṃ kartṛśaktyā bhāsayati / tathābhāsanam evotpādanam / asya dehādyanāviṣṭasya tu svato yugapad ahamidam iti sarvārthaprakāśaḥ // evaṃ smṛtau vikalpe vāpy apohanaparāyaṇe jñāne vāpy antarābhāsaḥ sthita eveti niścitam // Ipv: sarvasaṃvitsu sarvārthāvabhāsaḥ pramātṛsaṃlīnaś cittattvavad ānurūpyeṇa prakāśamānaḥ sadā sthita eva // kiṃ tu naisargiko jñāne bahirābhāsanātmani pūrvānubhavarūpas tu sthitaḥ sa smaraṇādiṣu // Ipv: jñāne bahirābhāsanarūpe sahaja eva cittattvasyāntararthāvabhāsaḥ, smṛtyādau tu pūrvānubhavātmā / ata eva smṛtiḥ saṃskārajocyate // sa naisargika evāsti vikalpe svairacāriṇi yathābhimatasaṃsthānā -bhāsanād buddhigocare // Ipv: avatantras tu vikalpaś cakṣurādyagocaram api buddhaviṣayatāpādanena yathāruci pūrvānubhūtatvāvimarśanena navam eva taṃ tam artham ābhāsayati saṃniveśaviśeṣaṃ ca / tatrāsav arthaḥ sahaja evāsti // ata eva yathābhīṣṭa samullekhāvabhāsanāt jñānakriye sphuṭe eva siddhe sarvasya jīvataḥ // Ipv: apūrvārthanirmāṇajñānasāmārthyāc ca vikalpa eva sarvasya sarvajñatvaṃ sarvakartṛtvaṃ ca sphuṭam iti jñānādhikāre ṣaṣṭham āhnikam saptamam āhnikam yā caiṣā pratibhā tattat padārthakramarūṣitā akramānantacidrūpaḥ pramātā sa maheśvaraḥ // Ipv: tattatpadārthakramācchuritaś caiṣo 'ntaḥsthita eva ābhāsaḥ sarvasaṃvitkālavyāpyakramānantacinmaya ātmasaṃjñaḥ pramātā svāṅgabhūte prameye nirmātṛtayā maheśvaraś ca // tattadvibhinnasaṃvitti mukhair ekapramātari pratitiṣṭhatsu bhāveṣu jñāteyam upapadyate // Ipv: anekasaṃvitsrotomukhair ekapramātṛsindhum upalīya bhāvabhedāḥ kāryakāraṇatādivyavahārasamanvayaṃ bhajante // deśakālakramajuṣām arthānāṃ svasamāpinām sakṛdābhāsasādhyo 'sāv anyathā kaḥ samanvayaḥ // Ipv: svarūpam avabhāsanaṃ ca bhāvānāṃ svātmapariniṣṭhitam eva / yugapadekābhāsanibandhanaś caiṣāṃ samanvayaḥ / sa abhinnaḥ pramātṛlīnatayā kalpate / pratyakṣānupalambhānāṃ tattadbhinnāṃśapātinām kāryakāraṇatāsiddhi hetutaikapramātṛjā // Ipv: kāryakāraṇabhāva iva tatsiddhir api pratyakṣānupalambhair ekapramātṛmukhena samanvayam āgatya kriyate, asamanvitāḥ pratyakṣānupalambhāḥ kramikasvaviṣayamātrajñāpanakṣīṇā nānyonyāpekṣopalakṣaṇakṣamāḥ // smṛtau yaiva svasaṃvittiḥ pramāṇaṃ svātmasaṃbhave pūrvānubhavasadbhāve sādhanaṃ saiva nāparam // Ipv: pūrvānubhasvasaṃvedanasya abhāvāt smṛtisvasaṃvedanam eva atraikārthābhāsamayapramātṛrūpaṃ smṛtisvarūpa iva pramāṇam / smṛteḥ pūrvānubhavābhāsābhāve kāryakāraṇabhāvāsiddher na kāryaliṅgatā // bādhyabādhakabhāvo 'pi svātmaniṣṭhāvirodhinām jñānānām udiyād eka pramātṛpariniṣṭhiteḥ // Ipv: bhinnasvābhāsamātraniṣṭhānāṃ jñānānāṃ ko virodhaḥ, tat kathaṃ bādhyabādhkatvam / ekaprāmātṛviśrāntau tu yuktam // viviktabhūtalajñānaṃ ghaṭābhāvamatir yathā tathā cecchuktikājñānaṃ rūpyajñānāpramātvavit // Ipv: iha bhūtale ghaṭo nāstīti ghaṭābhāvajñānaṃ kevalabhūtalajñānam eva śūnyabhūtalasya ghaṭābhāvarūpatvāt / tathaiva yadi śuktikārajatayor aparasparātmatvāc chuktikājñānaṃ rajatājñānam iti pratyakṣaṃ bādhakam // naivaṃ śuddhasthalajñānāt siddhyet tasyāghaṭātmanā na tūpalabdhiyogyasyāpy atrābhāvo ghaṭātmanaḥ // Ipv: kevalabhūtalajnānād bhūtalasyāghaṭātmatā sidhyati, na tu tatrādhāre bhinno darśanayogyo 'pi ghaṭo nāsti // viviktaṃ bhūtalaṃ śaśvad bhāvānāṃ svātmaniṣṭhiteḥ tat kathaṃ jātu tajjñānaṃ bhinnasyābhāvasādhanam // Ipv: bhūtalam abhūtalaviviktaṃ sadaiva tat kathaṃ tajjñānaṃ kadācid eva tatra bhinnaghaṭābhāvaṃ sādhayet / bhinnaghaṭaviviktatā ca bhūtalasya kadācit kaṃ rūpaṃ syād yadi ghaṭasahitatāpi kadācit svarūpaṃ bhavet, na tv evam / padārtau dvav eva svātmapariniṣṭhitau, sāhityaṃ na tadatiriktam ubhayātmakam ekarūpam / jñānam ekaṃ tūbhayābhāsasaṃsargātmakam apy ekābhāsajñānāntarābhāvarūpam / vastu punaḥ svātmaniṣṭham eva paricchinattīti na vastubalena pradeśadarśanāt pradeśasiddhivad ghaṭābhāvasiddhiḥ / ubhayābhāsaikajñānātmakakāryābhāvāt tu syāt / na caivaṃ vyavadhānena pratītiḥ pradeśadarśanād eva tatsiddheḥ // kim tv ālokacayo 'ndhasya sparśo voṣṇādiko mṛduḥ tatrāsti sādhayet tasya svajñānam aghaṭātmatām // Ipv: pradeśeṣv ālokapuraṃ santamase mṛdum uṣṇādikaṃ sparśaṃ vā ghaṭarūpasparśābhāvātmakam anubhūyālokādi ghaṭābhāvo 'trāsti, ghaṭo nāstīti vyavahartuṃ yuktam // piśācaḥ syād anāloko 'py ālokābhyantare yathā adṛśyo bhūtalasyānta na niṣedhyaḥ sa sarvathā // Ipv: na caivam ālokasya piśācānyatvāt tatra piśācaniṣedhaprasaṅgaḥ, sa hy adṛśyo 'nyatve 'pi yathā mṛdgolakasyāpy antaranivāryas tathālokasyāntare / tatas tasya anyamata ivāsmanmate 'pi nādṛśyatvād abhāvasiddhiḥ // evaṃ rūpyavidābhāva rūpā śuktimatir bhavet na tv ādyarajatajñapteḥ syād aprāmāṇyavedikā // Ipv: śuktijñānam eva rajatajñānābhāvarūpaṃ sidhyati, tadānīntanaśuktijñānānubhavena na bhinnasyātītasya rūpyajñānasyāprāmāṇyam // dharmyasiddher api bhaved bādhā naivānumānataḥ svasaṃvedanasiddhā tu yuktā saikapramātṛjā // Ipv: śuktikājñānakāle ca na pūrvaṃ rajatajñānam asti / tataḥ sa dharmī na siddha iti nānumānena bādhā, ekapramātṛmayasvasaṃvedane tv ekadeśāvaṣṭambhyubhayajñānamayasaṃbandhabhāsanāt sidhyati / paścātsaṃvādaḥ pratyakṣasvasaṃvedane pūrvasyāpi tasya bhāsanād ekaṃ pramāṇam itarad anyatheti bhavati / saṃvādo 'py ekapramātṛkṛtaḥ // ittham atyarthabhinnārthā -vabhāsakhacite vibhau samalo vimalo vāpi vyavahāro 'nubhūyate // Ipv: māyāśaktyā bhedaviṣayo 'yaṃ sarvo vyavahāras tathājñānaināṃ śuddho 'jñānāndhānāṃ tu malinas tattadbhinnārthāvabhāsabhāji bhagavati saṃbhāvyate 'nubhavena // iti jñānādhikāre saptamam āhnikam // tātkālikākṣasāmakṣya sāpekṣāḥ kevalaṃ kva cit ābhāsā anyathānyatra tv andhāndhatamasādiṣu // Ipv: ābhāsāḥ kadācit sannihitapratyakṣākṣiptā ghaṭo 'yam iti vyavahārahetavaḥ, andhatamasādau tu pūrvānubhavotthitāḥ // viśeṣo 'rthāvabhāsasya sattāyāṃ na punaḥ kva cit vikalpeṣu bhaved bhāvi bhavadbhūtārthagāmiṣu // Ipv: smṛtyutprekṣārūpeṣu pratyakṣapṛṣṭhapātiṣu svatantreṣu vānyeṣu vikalpeṣu kālatrayaviṣayeṣv arthāvabhāso 'ntas tulya evāvasthitaḥ // sukhādiṣu ca saukhyādi hetuṣv api ca vastuṣu avabhāsasya sadbhāve 'py atītatvāt tathā sthitiḥ // Ipv: sukhaduḥkhādyābhāsās tatsādhanābhāsāś ca sadaivāntaḥ santo 'pi na tadāhlādādimayīṃ sthitiṃ kurvanty atītatvād bahis tadānīm abhāvāt tadātvaviśiṣṭānāṃ ca tathākāritvāt // gāḍham ullikhyamāne tu vikalpena sukhādike tathā sthitis tathaiva syāt sphuṭam asyopalakṣaṇāt // Ipv: kutaś cit prayatnaniveśāt svatantravikalpollikhitaṃ sphuṭam eva sukhādi jātaṃ vikāsādihetuḥ // bhāvābhāvāvabhāsānāṃ bāhyatopādhir iṣyate nātmā sattā tatas teṣām āntarāṇāṃ satāṃ sadā // Ipv: sarveṣām ābhāsānāṃ bhāvābhāvaviṣayānām abahīrūpatve 'pi sattāsty eva smṛtyādau, bāhyatvam hi teṣām upādhir na svarūpam / abhāvābhāsasyāntaḥsattāyām api bahirabhāvāt tathātvam // āntaratvāt pramātraikye naiṣāṃ bhedanibandhanā arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ // Ipv: antaś ca sarveṣām eva nīlasukhādyā bhāsānām sadā sattve 'pi pramātṛmātrarūpatvāt kāryakāraṇādibhedāśrayā nārthakriyā, pramātur bhede 'pi bauddhacākṣuṣatvādibhedenābhāsabhedād ābhāsāśritārthakāritāpi bhidyate rūpādīnām // cinmayatve 'vabhāsānām anta eva sthitiḥ sadā māyayā bhāsamānānāṃ bāhyatvād bahir apy asau // Ipv: citsvarūpatvenābhāsānāṃ sadāntastattva eva sthitiḥ / māyāśaktyā bahiḥ pratyakṣatvena prakāśyamāneṣu bhāveṣu prakāśāvyatirikteṣu bahirābhāsa ity ucyate, tad api teṣām āntaratvam eva sisṛkṣādau tu bhāvānām api // vikalpe yo 'yam ullekhaḥ so 'pi bāhyaḥ pṛthakprathaḥ pramātraikātmyam āntaryaṃ tato bhedo hi bāhyatā // Ipv: vikalpe ghaṭādyullekhaś cakṣurādyagocare 'pi pṛthagābhāsād bāhya eva / ahaṃvimarśo hy āntaratvaṃ, idam iti tu bāhyatā / evaṃ ca ghaṭādīnām ubhayī bāhyatā bāhyāntaḥkaraṇadvayīvedyatā, sukhādes tv ekāntaḥkaraṇavedyataiva // ullekhasya sukhādeś ca prakāśo bahir ātmanā icchāto bhartur adhyakṣa rūpo 'kṣādibhuvāṃ yathā // Ipv: ullekhasukhaduḥkhalajjādīnāṃ cākṣuṣānāṃ rūpādīnām iveśvarasya śaktyā sākṣātkaraṇarūpo bauddhaḥ prakāśaḥ // tadaikyena vinā na syāt saṃvidāṃ lokapaddhatiḥ prakāśaikyāt tad ekatvaṃ mātaikaḥ sa iti sthitam // Ipv: tattadvibhinnasaṃvidanusandhānena hi vyavahāraḥ / ekaś ca prakāśātmā tadanusandhānarūpaḥ sa eva caikaḥ pramātā paramātmasaṃjñaḥ // sa eva vimṛśattvena niyatena maheśvaraḥ vimarśa eva devasya śuddhe jñānakriye yataḥ // Ipv: sa paramātmā cidrūpovimarśākhyenaiva mukhyasvabhāvenāvyabicāriṇā maheśvaraḥ / cittattvasya viśvātmanaḥ śivasaṃjñasyāhaṃvimarśanam eva śuddhe jñānakriye, bhinnābhinnajñeyakāryagate tv īśvarasya śuddhāśuddhe, bhinnārthaviṣaye tu puṃsaḥ sattvarajovṛttirūpe prakāśapravṛttisaṃjñe tamasā saṃkucite 'śuddhe eva// iti jñānādhikāre 'ṣṭamāhnikam // iti jñānādhikāraḥ // kriyādhikāraḥ // prathamam āhnikam// ata eva yad apy uktaṃ kriyā naikasya sakramā eketyādi pratikṣiptaṃ tad ekasya samarthanāt // Ipv: ekacittattvasamarthanād ekasaṃbandhī vyāpāra eka eveti kriyāpy apakṛtadūṣaṇā // sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ ghaṭate na tu śāśvatyāḥ prābhavyāḥ syāt prabhor iva // Ipv: māyāśakter bhinnabhāvāvabhāsānāṃ kriyā ca kālaśaktivaśāt sakramā na tv ātmavimarśarūpānādinidhanā prabhoḥ svabhāvabhūtā // kālaḥ sūryādisaṃcāras tattatpuṣpādijanma vā śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ // Ipv: sā sā prasiddhā kriyā kālaḥ śītādi vā tadupalakṣitaḥ sarvabhinnāvabhāsamānabhāvopādhibhūtaḥ krama eva vāsau tasyaivopayogāt // kramo bhedāśrayo bhedo 'py ābhāsasadasattvataḥ ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ // Ipv: anyonyābhāsaśūnyabhinnabhāvāvabhāsavaicitryakriyaiva prabhor bhāveṣu kramahetuḥ // mūrtivaicitryato deśa kramam ābhāsayaty asau kriyāvaicitryanirbhāsāt kālakramam apīśvaraḥ // Ipv: anekasyānyonyabhedābhāsād deśakramaḥ kriyāmukhena kālakramo 'pi / ekasya tu bhāvasya tattajjanmasattāvipariṇāmādikriyābhedāt kālakrama eva // sarvatrābhāsabhedo 'pi bhavet kālakramākaraḥ vicchinnabhāsaḥ śūnyāder mātur bhātasya no sakṛt // Ipv: sarvatrārthe vicitro 'vabhāsaḥ śūnyadehāder eva pramātuḥ kālakramābhāsahetur, sa hi prākkālo na tathā tadānīṃ bhāsate smṛtiṃ vihāya svavartamānāpekṣayā cāsau bhūtabhaviṣyatte vyavaharati / sakṛdvibhātasya tu bhāsanakriyāvicchedād āvṛttigaṇanābhāvān nātmanīvārtheṣv api kālabhedaḥ / deśakramo 'pi bhāveṣu bhāti mātur mitātmanaḥ svātmeva svātmanā pūrṇā bhāvā bhānty amitasya tu // Ipv: parimitaṃ pramātaram apekṣya bhāvas tato 'nyonyaṃ ca bhinnā dūrādivyapadeśabhājaś ca, prakāśaikarūpatvena tv īśvarasya na kvāpy \var{kvāpy\lem \em kvapy \ed} aprakāśasaṃbhavāt paramāṇav api / prakāśaghanasya nātmano bhinnaṃ dūraṃ vānyānyato vā kiṃcid ābhāti // kiṃ tu nirmāṇaśaktiḥ sāpy evaṃ viduṣa īśituḥ tathā vijñātṛvijñeya bhedo yad avabhāsyate // Ipv: evaṃ pūrṇatayā prakāśamānasyāpi parameśvarasya saiṣā sṛṣṭiśaktir yaj jñātṛjñeyasvabhāvā bhāvāḥ svato 'nyonyaṃ ca vibhāgenāvasīyante, na ca tathāvasāyena tasya svarūpasthitis tirodhīyate // iti kriyādhikāre prathamam āhnikam // dvitīyam āhnikam // kriyāsaṃbandhasāmānya dravyadikkālabuddhayaḥ satyāḥ sthairyopayogābhyām ekānekāśrayā matāḥ // Ipv: kriyāvad anye 'pi saṃbandhādaya ekānekaviṣayā api satyābhāsāḥ, sarvadopayoginām eṣām arthavattvenāpariharaṇīyatvāt // tatraikam āntaraṃ tattvaṃ tad evendriyavedyatām saṃprāpyānekatāṃ yāti deśakālasvabhāvataḥ // Ipv: abhinnam eva tattvam anto bahir ābhāsabhedād ekānekam, bahirdeśakālasvabhāvabhedābhāsasaṃbhedamayaikaikaḥ svalakṣaṇābhāsānām anekatvāt // taddvayālambanā etā mano 'nuvyavasāyi sat karoti mātṛvyāpāra mayīḥ karmādikalpanāḥ // Ipv: madhyasthatayāntarbahistattvaviṣayā mānasyaḥ kriyādikalpanāḥ pramātṛvyāpārarūpāḥ // svātmaniṣṭhā viviktābhā bhāvā ekapramātari anyonyānvayarūpaikya yujaḥ saṃbandhadhīpadam // Ipv: rājñaḥ puruṣa ityādisaṃbandhadhiyo 'ntaḥsamanvayād aikyaṃ bahiḥ saṃbandhibhedaṃ cālambante // jātidravyāvabhāsānām bahir apy ekarūpatām vyaktyekadeśabhedaṃ cāpy ālambante vikalpanāḥ // Ipv: gavaś caitra iti ca matayo bahir api gomātraikaghanapuruṣaviśeṣākārābhāsaikyaṃ svalakṣaṇāvayavābhāsabahutvaṃ ca parāmṛśanti // kriyāvimarśaviṣayaḥ kārakāṇāṃ samanvayaḥ avadhyavadhimadbhāvā -nvayālambā digādidhīḥ // Vṛ: kāṣṭhasthalīdevadattaudanānāṃ pacatīty antaḥsamanvayād bahirbhedāc caikānekaviṣayā kriyāmatiḥ / deśakālakramo 'pi bhāvānām avadhyavadhimadrūpāṇām anyonyāpekṣaḥ saṃbandhabheda eva tathaivaikānekamayaḥ / jātidravyakriyāsaṃkhyādimatayaḥ sarvā eva saṃbandhaviśeṣasamavāyaviṣayā eva // evam evarthasiddhiḥ syān mātur arthakriyārthinaḥ bhedābhedavatārthena tena na bhrāntir īdṛśī // Ipv: ekānekarūpair eva kriyādibhir evam ābhāsānuguṇyarūpaḥ pramātus tadarthino 'rthakriyāsaṃvādaḥ / tato na tadbuddhayo bhrāntāḥ // iti kriyādhikāre dvitīyam āhnikam // tṛtīyam āhnikam // idam etādṛgityevaṃ yad vaśād vyavatiṣṭhate vastu pramāṇaṃ tat so 'pi svābhāso 'bhinavodayaḥ // so 'ntas tathāvimarśātmā deśakālādyabhedini ekābhidhānaviṣaye mitir vastuny abādhitā // Ipv: yadāyattā hi vastunaḥ svarūpeṇa nityatāviśeṣaṇair vā vyavasthāpyamānatā sa pramātuḥ svatvenāpūrvavastvābhāsaiva sthitaḥ pramāṇam / sa eva cābhāso 'yam iti nitya iti vā tathaiva pṛthaktayābhinavatvena ca pramātary uparūḍho vimarśarūpatām āpanno vimarśabhedānusāryaikaikaśabdavācye pṛthakpṛthag eva tiraskṛtadeśādibhede tasminn ābhāta eva sāmānyarūpe vastuni svakārthakriyāprāpte pramāṇāntareṇābādhitasthairyā pramitiḥ pramātṛvyāpāraḥ // yathāruci yathārthitvaṃ yathāvyutpatti bhidyate ābhāso 'py artha ekasminn anusaṃdhānasādhite // Ipv: ekasminn eva caikapratyavamarśasāmarthyopapādite vastuni svecchāvaśād arthitvānurodhād vā naipuṇyavaśād vāvabhāsabhedaḥ // tathā hi dīrghavṛttordhvapuruṣa dhūmacāndanatādibhiḥ yathābhāsā vibhidyante deśakālāvibhedinaḥ // tathaiva sadghaṭadravya kāñcanojjvalatādayaḥ ābhāsabhedā bhinnārtha kāriṇas te padaṃ dhvaneḥ // Ipv: ekasminn eva ghaṭādav arthe 'vadhitsāvaśād dīrghatā tryaśratāpārimāṇḍalyādi vābhāti, cihnavyavadhānachāyāmātrārthitāyāṃ puruṣa evordhvatāmātraṃ pratibhāti, tatkāryārthitāyāṃ tu nyakṣeṇekṣamāṇasya puruṣaḥ / dhūmamātram eva kasya cid ābhāsate, tadvidas tu tārṇatādi maṇirūpyādiviśeṣa iva / sa ca tathā bhidyamāno 'pi deśakālabhedaṃ na spṛśati / tathaiva ghaṭa eva san nityābhāso 'nyādṛg eva paṭādyanantāśeṣārthasādhāra~aḥ sattāmātrasādhyasatparāmarśādyarthakriyākārī, tatraiva ghaṭa iti cābhāso 'ntarbahiṣkaraṇajñeyaḥ pṛthubudhnodarākārārthasāmānyo 'nya eva yaḥ paṭādiṣu nāsti, kāñcana iti cāparo yo mṛṇmayādiṣu nāsti sa ca tathārthitādivaśād aindriyaka eva jāyate / ekaikaś cāsav ābhāsa ekaikena śabdena vyavahārārthaṃ tattanniyatārthakriyārthibhir abhidhīyate, ghaṭa iti na sattābhidhīyate na ca kāñcana iti ghaṭābhāsaḥ / caitra iti bālyādisādhāraṇo deśādirahitas tathaiva ca / tato 'rthakriyā bhinnā // ābhāsabhedād vastūnāṃ niyatārthakriyā punaḥ sāmānādhikaraṇyena pratibhāsād abhedinām // Ipv: ekasminn eva svalakṣaṇe pratyābhāsaṃ niyatiśaktyā kāryaṃ niyamitaṃ tathābhūtānekakāryakṛdābhāsabhedādhikaraṇam ekaṃ ca / sāmānādhikaraṇyābhāsavaśād vastu / anekasyaikatā hi sāmānādhikaraṇyam // pṛthagdīpaprakāśānāṃ srotasāṃ sāgare yathā aviruddhāvabhāsānām ekakāryā tathaikyadhīḥ // Ipv: bhinnāḥ pradīpaprabhā avibhāgenāvabhāsante nadīpravāhāś ca sindhubuddhau pānake ca te te rasās, tathā śauklyamahattvapaṭatvādyavabhāsāḥ parasparānupraveśakṣamāḥ, na tu nīlapītādyavabhāsās tattadekakāryaikadravyābhāsabhāvena kalpante pratyakṣa eva / tad etat sāmānādhikaraṇyam // tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā tattacchabdārthatādyātmā pramāṇād ekato mataḥ // Ipv: kadā cid deśādisahabhāvāvachinnasvalakṣaṇarūpaviśeṣatyāgenaikasāmānyarūpāgnyābhāsamātra eva trailokyatraikālyagāmitvena nijapramāṇād ekasmād eva viśiṣṭakāryakāraṇatoṣṇordhvabhāg agniśabdavācyatādisvabhāvasiddhiḥ // sā tu deśādikādhyakṣa -ntarabhinne svalakṣaṇe tātkālikī pravṛttiḥ syād arthino 'py anumānataḥ // Ipv: kāyapravṛttiḥ puno deśakālādipratyakṣabhedasāhityena svalakṣaṇa eva tadarthitayā pramāṇasamūhād eva / anumānād api dharmipratyakṣaviśiṣṭād eva pravṛttiḥ // dūrāntikatayārthānāṃ parokṣādhyakṣatātmanā bāhyāntaratayā doṣair vyañjakasyānyathāpi vā // bhinnāvabhāsacchāyānām api mukhyāvabhāsataḥ ekapratyavamarśākhyād ekatvam anivāritam // Ipv: dūrāntikādisphuṭāsphuṭatvādinā bahirantaścaratvena vābhāsasya cchāyāmātrabhede 'pi tanmukhyasvabhāvarūpapratyavamarśaikyād arthānām aikyam abādhitam // arthakriyāpi sahajā nārthānām īśvarecchayā niyatā sā hi tenāsyā nākriyāto 'nyatā bhavet // Ipv: ullekhaghaṭādīnāṃ bāhyārthakriyāvirahe 'pi ghaṭāditayaiva, asvabhāvikatvāt tasyā īśvareṇa pratyābhāsaṃ niyamitāyāḥ // rajataikavimarśe 'pi śuktau na rajatasthitiḥ upādhideśāsaṃvādād dvicandre 'pi nabho 'nyathā // Ipv: rajate śuktau ca rajatāvamarśaikyena rajatatve 'pi punaḥ śuktideśasaṅgatibādhenopādhisaṃvādābhāvāt tadbuddhir asthairyād bhrāntā / dvicandre 'pi nabhodeśāsaṃvādān mithyā // guṇaiḥ śabdādibhir bhedo jātyādibhir abhinnatā bhāvānām ittham ekatra pramātary upapadyate // Ipv: bhāvānāṃ śabdarūpasaṃsthānādinā bhedākṣepo jātyādinā caikatākṣepo 'nubhūyamānaḥ pramātraikye ghaṭate / anyonyabhedavyavasthāpy anusaṃdhānāyattā // viśvavaicitryacitrasya samabhittitalopame viruddhābhāvasaṃsparśe paramārthasatīśvare // pramātari purāṇe tu sarvadā bhātavigrahe kiṃ pramāṇaṃ navābhāsaḥ sarvapramitibhāgini // Ipv: apūrvābhāsasyāsiddhavastusādhanān nityāvabhāsinaḥ pramātur na pramāṇopayogaḥ / tattannavābhāsānāṃ tattatpramāṇatvāt kāmaṃ sa pramāṇam anyasya syān na tu svātmanaḥ sadā siddhasya, kevalaṃ vibhuḥ pramitau svātantryāt pramātaiva / te te vicitrā viśvābhāsās tasmin sthāyini vaicitryeṇopapadyante / tad icchāto 'parāvabhāsamānārthānāṃ tatsārasvarūpabhraṃśe māyāśaktivaśād unmajjananimajjane, tattvatas tasyaivāparādhīnā sattā sadātanī viruddhaprākpradhvaṃsābhāvādiprayogāt, sa api yāvad upadiśyate bhāvābhāvābhyāṃ tāvat sa eva pramātṛtāṃ bhajata upadidikṣor abhāvād upadeśānupapatteḥ // apravartitapūrvo 'tra kevalaṃ mūḍhatāvaśāt śaktiprakāśeneśādi vyavahāraḥ pravartyate // Ipv: māyāvyāmohavaśāt kevalam asminn ātmani pramātṛrūpe śiveśvarādivyavahāro yo na pravartitaḥ sa śuddhasvātantryādihetupradarśanena bhāvanādyupadeśāya sādhyate // iti kriyādhikāre tṛtīyam āhnikam // eṣa cānantaśaktitvād evam ābhāsayaty amūn bhāvān icchāvaśād eṣā kriyā nirmātṛtāsya sā // Ipv: pramātā cidrūpo 'nantaśaktir īśvaraḥ svecchāvaśāt tathā tān bhāvān ābhāsayet / saiva cecchāśaktir nirmātṛtākhyā kriyā tasya // jaḍasya tu na sā śaktiḥ sattā yad asataḥ sataḥ kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ // Ipv: jaḍaṃ pradhānaparamāṇubījādi tu na śaktam asato nirmāṇe, kartṛtvam eva hi kāraṇatvaṃ karmataiva ca kāryatvaṃ na tv anyat // yad asat tad asadyuktā nāsataḥ satsvarūpatā sato 'pi na punaḥ sattā -lābhenārtho 'tha cocyate // kāryakāraṇatā loke sāntarviparivartinaḥ ubhayendriyavedyatvaṃ tasya kasyāpi śaktitaḥ // Ipv: asataḥ satsvabhāvatā viruddhā sataś ca siddhā / siddhasyaivāntarbāhyāntaḥkaraṇadvayīvedyatāpādanam īśvareṇotpādanam // evam ekā kriyā saiṣā sakramāntarbahiḥsthitiḥ ekasyaivobhayākāra sahiṣṇor apapāditā // Ipv: saiṣā kriyāntarbahiḥsthitirūpatayā sakramāpy ekasya svasaṃvitsiddhasya kartur ābhāsachāyābhede 'py aikyena pratyavamṛśyasya karmaṇaś caikasya saṃnaṃdhinī tadabhinnāśrayatvād ekatvena sādhitā // bahis tasyaiva tatkāryaṃ yad anta yad apekṣayā pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ // Ipv: arthasya bāhyatāpādanaṃ kāryatvaṃ, tato bāhyatā kāryatā caikāpekṣayā pramātaram apekṣya cāntarbahirvyavahāraḥ / tatas tasyaiva kāryam // mātaiva kāraṇaṃ tena sa cābhāsadvayasthitau kāryasya sthita evaikas tad ekasya kriyoditā // Ipv: evaṃ pramātaiva kāraṇaṃ sa ca bāhyāntarakāryābhāsakrame 'py eka evety evam apy ekasya kartuḥ siddhā kriyā // ata evāṅkure 'pīṣṭo nimittaṃ parameśvaraḥ tad anyasyāpi bījāder hetutā nopapadyate // Ipv: bāhyābhāsatāpādanam utpādanam iti cidrūpasyaiva kāraṇatā tato 'ṅkurādau nimittakāraṇatveśvaraḥ kaiś cid iṣṭo, na cāpi bījāder jaḍasya kāraṇatā niranusaṃdhānasya yuktā // tathā hi kumbhakāro 'sāv aiśvaryaiva vyavasthayā tattanmṛdādisaṃskāra krameṇa janayed ghaṭam // Ipv: kumbhakārarūpe pramātari kāraṇe sthite 'pi mṛdādisaṃskārāpekṣā ghaṭasyeśvarakṛtaniyatisaṃjñamaryādayā na svabhāvena // yoginām api mṛdbīje vinaivecchāvaśena tat ghaṭādi jāyate tattat sthirasvārthakriyākaram // Ipv: mṛdādyanapekṣasya yoginām icchāmātreṇa ghaṭādeḥ sthirasya ghaṭādyarthakriyākāriṇaś ca nirvṛttiḥ // yoginirmāṇatābhāve pramāṇāntaraniścite kāryaṃ hetuḥ svabhāvo vā -ta evotpattimūlajaḥ // Ipv: ata eva kāryaṃ svabhāvo vā tadutpattigarbho yoginirmitatvābhāvaniścayābhāve hetvābhāsaḥ / tanniścaye puna īśvaraniyatyapekṣayā hetutā syāt // bhūyas tattatpramātreka vahnyābhāsādito bhavet parokṣād apy adhipater dhūmābhāsādi nūtanam // kāryam avyabhicāryasya liṅgam anyapramātṛgāt tadābhāsas tadābhāsād eva tv adhipateḥ paraḥ // Ipv: avahnyābhāsasphuraṇapūrvako 'pi jāyamāno dhūmābhāso dūrādau niyatiśaktyā kṛtasāmarthyād agnyābhāsād eva taddeśagatatattatpramātrantarasādhāraṇāt tasyaiva sa avyabhicāreṇa gamako, jātarūḍhas tu dhūmābhāsas tadvahnyābhāsasyātyantaparikṣayāt tattatpramātrantaragād dhūmābhāsād eva parokṣād api pūrvavat kṛtādhipatyāt // asmin satīdam astīti kāryakāraṇatāpi yā sāpy apekṣāvihīnānāṃ jāḍānāṃ nopapadyate // Ipv: asmin satīdaṃ bhavatīti niyataṃ paurvāparyaṃ kṛttikārohinyudayayor akāryakāraṇayor apy astīti pūrvasya sāmarthye parasya satteti syāt kāryakāraṇabhāvas, tac cāpekṣārahitānāṃ jāḍānāṃ na yuktam / etāvad etat syāt pūrvasya sāmarthyaṃ parasya sattā na caivaṃ kiṃcid uktaṃ syān na ca pūrvasya sāmarthyalakṣaṇaḥ svabhāvaḥ parasattārūpaḥ // na hi svātmaikaniṣṭhānām anusandhānavarjinām sadasattāpade 'py eṣa saptamyarthaḥ prakalpyate // Ipv: sad asad vā kāryaṃ kāraṇam apy ātmaparyavasitaṃ jaḍam anusandhānaśūnyaṃ nānyāpekṣasvabhāvaṃ tataś ca nātra pradhānāpekṣāmayo guṇavibhaktyartho ghaṭate // ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ // Ipv: ekapramātṛsaṃlagnas tu kriyākārakabhāvākhyo vibhaktyartho bhūmibījodakādīnāṃ samanvayo yukto na tu śuṣko 'nyaḥ kāryakāraṇabhāvaḥ // parasparasvabhāvatve kāryakāraṇayor api ekatvam eva bhede hi naivānyonyasvarūpatā // Ipv: kāryakāraṇayor anyonyarūpatve 'py ekataiva syān na tadbhāvaḥ // ekātmano vibhedaś ca kriyā kālakramānugā tathā syāt kartṛtaivaivaṃ tathāpariṇamat tayā // Ipv: ekasvabhāvasya bhedena sthitiḥ pariṇāmaḥ kālakalitaḥ kriyaiva, tataḥ pariṇāme svatantrasya śāktimataḥ kartṛtaiva hetunā // na ca yuktaṃ jaḍasyaivaṃ bhedābhedavirodhataḥ ābhāsabhedād ekatra cidātmani tu yujyate // Ipv: jaḍasyābhinnātmano bhedenāvasthiter virodhād ayuktaṃ, svacche cidātmany ekasminn evam anekapratibimbadhāraṇenāvirodhād yujyate // vāstave 'pi cidekatve na syād ābhāsabhinnayoḥ cikīrṣālakṣaṇaikatva parāmarśaṃ vinā kriyā // Ipv: ekasmiñ cittattve 'py akasmād ābhāsabhedo na ghaṭate, na ca tatra kriyātvam / yadā tu sa cidātmā tathācikīrṣayā parāmṛśan bahir ābhāsayati tadā tad upapadyate / jaḍasyāpy asti bhavatīty asyām api sattākriyāyāṃ bubhūṣāyogena svātantryābhāvād akartṛtvaṃ, tena pramātaiva taṃ bhāvayati tena tena vā himācalādinā rūpeṇa sa bhavatīty atra paramārthaḥ // itthaṃ tathā ghaṭapaṭā -dyābhāsajagadātmanā tiṣṭhāsor evam icchaiva hetutā kartṛtā kriyā // Ipv: cidvapuṣaḥ svatantrasya viśvātmanā sthātum icchaiva jagat prati kāraṇatā kartṛtārūpā saiva kriyāśaktiḥ / evaṃ cidrūpasyaikasya kartur eva cikīrṣākhyā kriyā mukhyā, nākartṛkaṃ karmāsti karmādīnāṃ kartṛmukhenopacārataḥ // iti kriyādhikāre caturtham āhnikam // iti kriyādhikāraḥ // 3. āgamādhikāraḥ // 3.1 prathamam āhnikam // evam antarbahirvṛttiḥ kriyā kālakramānugā mātur eva tadanyonyā -viyukte jñānakarmaṇī // Ipv: pramātur antaḥsthitasyātmano bahiṣkāra eva kramānugatā kriyeti parasparāvirahite tasya jñānakriye // kiṃ tv āntaradaśodrekāt sādākhyaṃ tattvam āditaḥ bahirbhāvaparatve tu parataḥ pārameśvaram // Ipv: īśitur antarbahiḥsthitav antarbhāvaprādhānye punaḥ sādākhyaṃ tattvam, aparaṃ bahirbhāvodrekād aiśvaram // īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ // Ipv: unmeṣanimeṣau bahirantaḥsthitī eveśvarasadāśivau, bāhyāntarayor vedyavedakayor ekacinmātraviśrānter abhedāt sāmānādhikaraṇyenedaṃ viśvam aham iti viśvātmano matiḥ śuddhavidyā // idaṃbhāvopapannānāṃ vedyabhūmim upeyuṣām bhāvānāṃ bodhasāratvād yathāvastvavalokanāt // Ipv: binnavedyabhūmav idantayā dṛśyatām āpāditānām api bhāvānāṃ cinmātrasāratvād aham idam iti tattvapratipattiḥ śuddhatājñāptiḥ // atrāparatvam bhāvānām anātmatvena bhāsanāt paratāhantayācchādāt parāparadaśā hi sā // Ipv: atredaṃtāmater aparatvam ahaṃtayā sarvasya vedyasyācchādanāt parateti parāparāvasthaiṣā // bhedadhīr eva bhāveṣu kartur bodhātmano 'pi yā māyāśakty eva sā vidyety anye vidyeśvarā yathā // Ipv: bodhakartṛtāmayasyāpi bhedena viśvekṣaṇaṃ vidyeti ke cit / māyāśaktir apy eṣā vidyaiva / saṃsārottīrṇatvāt tatrasthā mantreśvaravidyeśvarāḥ // tasyaiśvaryasvabhāvasya paśubhāve prakāśikā vidyāśaktiḥ tirodhāna karī māyābhidhā punaḥ // Ipv: saṃsāriṇām aiśvaryasya svātmanaspratyabhijñānaṃ vidyayā, paśubhāvo māyayā // bhede tv ekarase bhāte 'haṃtayānātmanīkṣite śūnye buddhe śarīre vā māyāśaktir vijṛmbhate // Ipv: yadā bhāvā bhedenedaṃtayaiva bhāsante 'ham iti pramātṛtvena ca dehādis, tadā viparyadvayahetur māyāśaktir vimohinī nāma vibhor vijṛmbhate // yaś ca pramātā śūnyādiḥ prameye vyatirekiṇi mātā sa meyaḥ san kālā -dikapañcakaveṣṭitaḥ // Ipv: yaś ca vyatiriktaprameyajāte pramātā śūnyādiḥ sa idam iti vedya eva vastutaḥ kālādyaiḥ pañcabhiś ca paratantrīkṛtaḥ / tatra kālād vartamānābhāsena tasya bhūtabahviṣyatsaṃbhavo, niyateḥ kāryakarmaphalaniyamo, rāgād bhogābhiṣvaṅgo, vidyākalābhyām, acidātmano 'svatantrasyāpīṣajjñānakriye citsvātantryarūpe // trayoviṃśatidhā meyaṃ yat kāryakaraṇātmakam tasyāvibhāgarūpy ekaṃ pradhānaṃ mūlakāraṇam // trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī kāryavargaś ca daśadhā sthūlasūkṣmatvabhedataḥ // Ipv: kāryāṇi dvidhā / śabdasparśarūparasagandhāni sūkṣmatvena tanmātrasaṃjñāni pañca, anyonyavyūhena sthūlāni pṛthivyādibuddhīndriyāṇi, vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi, manobuddhyahaṅkārā iti tridhāntahkaraṇam iti trayoviṃśatibhedasya kāryakāraṇātmanaḥ prameyasya mūlabhūtaikāvibhāgadaśā prādhānākhyā // ity āgamādhikāre prathamam āhnikam // dvitīyam āhnikam // tatraitan mātṛtāmātra sthitau rudro 'dhidaivatam bhinnaprameyaprasare brahmaviṣṇū vyavasthitau // Ipv: śūnye puryaṣṭakātmake 'tyantasūkṣmadeha eva vā pramātṛmātre sthitav anyaprameyopasaṃhāre rudro 'dhiṣṭhātā, bhinnaprameyābhāse sargasthitihetū brahmaviṣṇū // eṣa pramātā māyāndhaḥ saṃsārī karmabandhanaḥ vidyābhijñāpitaiśvaryaś cidghano mukta ucyate // Ipv: māyīyaśūnyāsipramātā niyatya karmādhīnaḥ saṃsārī, vidyāvaśād ātmatattvābhijñayā muktaḥ // svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ māyāto bhediṣu kleśa karmādikaluṣaḥ paśuḥ // Ipv: aiśvaryadaśāyāṃ pramātā viśvaṃ śārīratayā paśyan patiḥ puṃstvāvasthāyāṃ tu rāgādikleśakarmavipākāśayaiḥ parītaḥ paśuḥ // svātantryahānir bodhasya svātantryasyāpy abodhatā dvidhāṇavaṃ malam idaṃ svasvarūpāpahānitaḥ // Ipv: svatantro bodhaḥ paramārthas, tathārūpatvād eva pūrṇaḥ / tasya svātantryād eva tathecchayā svātantryaṃ vinā bodhamātranirmāṇe bodhitāṃ vinā svātantryamātranirmāṇe vā pūrṇatvābhāvena parimitatvād dvidhāṇutvaṃ tāttvikasvarūpaviparyāsān malatvam // bhinnavedyaprathātraiva māyākhyaṃ janmabhogadam kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam // Ipv: atraiva dvidhāṇave vedyam abhinnam api bhedena yadā bhāti tadāto 'pi viparyāsān nāmnā māyīyaṃ malam / ahetūnām api karmaṇāṃ janmādihetubhāvaviṣayaviparyāsād abodhātmakakartṛgataṃ kārmam / tanmalatrayanirmāṇe prabhor icchā māyāśaktir ucyate // śuddhabodhātmakatve 'pi yeṣāṃ nottamakartṛtā nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt // Ipv: vedyānuparaktabodhānām api pūrṇakartṛtvaśūnyatvāt svarūpānyatvena prabhuṇā nirmāṇam // bodhaikalakṣaṇaikye 'pi teṣām anyonyabhinnatā tatheśvarecchābhedena te ca vijñānakevalāḥ // Ipv: śuddhabodhānāṃ bodhatvanityatvād\var{#nityatvād\lem \corr; #nityatvādh# \Ed} bhede 'py anyonyabhedas tathaiveśvareṇa nirmāṇān nānyathā / te ca sāṃkhyapuruṣaprāyā vijñānakevalā ity ucyate // śūnyādyabodharūpās tu kartāraḥ pralayākalāḥ teṣāṃ kārmo malo 'py asti māyīyas tu vikalpitaḥ // Ipv: śūnyaprāṇādau bodharūpatātikrameṇāhaṃtayā sthitāḥ pralayakevalinaḥ / teṣām aṇūnāṃ karmasaṃskāro 'py asti, māyāmalas tu vedyayogāyogābhyāṃ vikalpitaḥ // bodhānām api kartṛtva juṣāṃ kārmamalakṣatau bhinnavedyajuṣāṃ māyā malo vidyeśvarāś ca te // Ipv: kartṛtāyoge 'pi bodhānāṃ karmottīrṇānāṃ vidyeśvaratve 'pi bhinnavedyayogān māyāmalam asty eva / pūrṇakartṛtvābhāvād īśvarād bhinnā anyonyaṃ ca pūrvavad ata evaiṣām aṇutvam api syāt // devādīnāṃ ca sarveṣāṃ bhavināṃ trividhaṃ malam tatrāpi kārmam evaikam mukhyaṃ saṃsārakāraṇam // Ipv: devādīnāṃ sthāvarāntānāṃ saṃsāriṇāṃ trayo 'pi malāḥ, kārma eva saṃsāraprayojakaḥ // kalodbalitam etac ca cittattvaṃ kartṛtāmayam acidrūpasya śūnyāder mitaṃ guṇatayā sthitam // Ipv: saṃsāriṇām etac ca cittattvaṃ kartṛtārūpaṃ śūnyaprāṇādau jaḍe devasya kalāśaktyopodbalyamānam upasarjanatvenāvasthānāt parimitam / ataś cātraiva mukhyam aṇutvam // mukhyatvaṃ kartṛtāyāś ca bodhasya ca cidātmanaḥ śūnyādau tadguṇe jñānaṃ tatsamāveśalakṣaṇam // Ipv: etad eva punaḥ śūnyādi kartṛtātmano bodhasya yadopasarjanatvenāste tadāsya pramātur etad bodhamayatām āpannasya jñānaṃ tacchaktisamāveśalakṣaṇam ucyate // śūnye buddhyādyabhāvātmany ahantākartṛtāpade asphuṭārūpasaṃskāra mātriṇi jñeyaśūnyatā // Ipv: buddhiprāṇādiniṣedhamātre yadāhaṃtābhimānena pramātṛtā tadā sauṣupte tāvanmātrāvasthitau vedyābhāvaḥ saṃskārasya saṃbhave 'py arūpatvenānupalakṣyatvāt / tāvataiva sāṃkhyapuruṣād viśeṣaḥ // sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā jīvanākhyāthavā prāṇe 'hantā puryaṣṭakātmikā // Ipv: eṣa eva śūnyapramātā sarvendriyaśaktisādhāraṇajīvanākhyaprāṇādipreraṇāntarvṛttir jīvākhyas, tāsām indriyaśaktīnām ahaṃtayā saha puryaṣṭakatvam athavā prāṇāhaṃtayā pramātṛtvena puryaṣṭakatā // tāvan mātrasthitau proktaṃ sauṣupta[ṃ] pralayopamam savedyam apavedyaṃ ca māyāmalayutāyutam // Ipv: śūnyatāyāṃ sthitau vedyābhāvān māyāmalābhāvaḥ, prāṇādau sukhasparśādivedyayogān māyāmalavat pralaya iva sauṣuptaṃ padam // manomātrapathe 'py akṣa viṣayatvena vibhramāt spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam // Ipv: cakṣurādīndriyaśaktyapravṛttav api manaḥśaktyaiva dṛṣṭarūpādyābhāseśvarasṛṣṭir aṇoḥ svapnapadam / anyapramātṛsādhāraṇarūpādyābhāsānuvṛttitaḥ kālāntarānanuvṛtter bhrāntir eṣā // sarvākṣagocaratvena yā tu bāhyatayā sthirā sṛṣṭiḥ sādhāraṇī sarva pramātṝṇāṃ sa jāgaraḥ // Ipv: sarvāntarbahiḥkaraṇaśaktyā sṛṣṭir jāgarā, tatrāpi pūrvavad dvicandrādibhrāntiḥ // heyā trayīyaṃ prāṇādeḥ prādhānyāt kartṛtāguṇe taddhānopacayaprāya sukhaduḥkhādiyogataḥ // Ipv: etāni jāgarasvapnasuṣuptāni prāṇāder ātmatvenābhimanyamānasyodrekāt svātantryasyāpahrāsād dheyāni, svātantryasya mātrayopacayaḥ sukhaharṣādayas tathaiva nyūnatā duḥkhadveṣādayaḥ / sarvabhogātmā saṃsāro bandhaḥ // prāṇāpānamayaḥ prāṇaḥ pratyekaṃ suptajāgratoḥ tacchedātmā samānākhyaḥ sauṣupte viṣuvatsv iva // Ipv: sa ca prāṇātmā [svapne] prāṇāpānarūpaśvāsapraśvāsarūpo jāgare 'tha supte [atra] tayor api viṣuvatīva rātridinayoḥ sāmye tannyūnatādhikyarodhāt samānasaṃjñaḥ // madhyordhvagāmyudānākhyas turyago hutabhuṅmayaḥ vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ // Ipv: prāṇāpānayoḥ pārśvadvayatiryakpravāhavicchedenaikatām āpādyordhvarūpamadhyamārgapravāheṇodgamanād udānaḥ / madhyanetram ivordhvabhāktvād agnidharmā turyadaśāyām / turyātīte dikkālānavacchede pūrṇe pravāhatāṃ hitvātinirbharāvastho vyānasaṃjñaḥ / etac ca daśādvayam upādeyaṃ prāṇaśakteḥ parameśvarakalpatvenāvasthānāt // ity āgamādhikāre dvitīyam āhnikam // ity āgamādhikāraḥ // 4. tattvasaṃgrahādhikāraḥ // svātmaiva sarvajantūnām eka eva maheśvaraḥ viśvarūpo 'ham idam ity akhaṇḍāmarśabṛṃhitaḥ // Ipv: ekaḥ prathamopādeyaturyadaśāyām akhaṇḍitagrāhakākhaṇḍitagrāhyatanmelanācamatkāropabṛṃhitaḥ sādhāraṇa eva sarvaprāṇinām ātmā viśvarūpo maheśvaraḥ // tatra svasṛṣṭedaṃbhāge buddhyādigrāhakātmanā ahaṃkāraparāmarśa padam nītam anena tat // Ipv: maheśvarasya jṛmbhāmaye 'smin nirgate tasminn idaṃtāparāmarśe grāhyaṃ yan nirmitaṃ buddhiḥ prāṇo 'tha śūnyaṃ tad vedyaikadeśarūpam ahaṃkārāvamṛśyatāpādanena paricchinnagrāhakīkṛtam // svasvarūpāparijñāna mayo 'nekaḥ pumān mataḥ tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ // Ipv: etad eva viśvātmanaḥ parimitatvakaraṇam apratyabhijñānam ucyate / evaṃ cānekabuddhiprāṇādikhaṇḍagatāparāhaṃkāraparāmarśaḥ parāparijñānasaṃjñaḥ / pratyakātmano bahavas, teṣu pramātṛrūpeṣu maheśvareṇa svānandaḥ svakriyaikakartṛtānusāriṇī nirmitā / sa eva bhoga ānandaleśākhyaḥ sukhasaṃjñitaḥ kriyālavātmā duḥkharūpaḥ kriyā duḥkhaṃ ca vakṣyate // svāṅgarūpeṣu bhāveṣu patyur jñānaṃ kriyā ca yā māyātṛtīye te eva paśoḥ sattvaṃ rajas tamaḥ // Ipv: īśvarasya jñānakriye te māyayā sahite paśoḥ sattvarajastamāṃsi // bhedasthitaḥ śāktimataḥ śaktitvaṃ nāpadiśyate eṣāṃ guṇānāṃ karaṇa kāryatvapariṇāminām // Ipv: sattvarajastamasāṃ ca bhedenāvabhāsān na śaktivyapadeśaḥ śaktiśaktimator abhedāt / vastutaḥ śaktivikāso viśvam // sattānandaḥ kriyā patyus tadabhāvo 'pi sā paśoh dvayātmā tad rajo duḥkhaṃ śleṣi sattvatamomayam // Ipv: īśvarasyānantakartṛtā camatkārarūpā kriyoktā paramaprakāśānandamayī, pratyagātmanas tu tau prakāśānandau grāhyabhūtau sattvam ucyate / tadabhāvaś ca tamaḥ, sattvatamasī prakāśānandatadabhāvarūpe dve api śleṣātmanī [rajaḥ] / paśoḥ rajaḥsaṃjñayā kriyā ca duḥkhaṃ cocyate // ye 'py asāmayikedantā -parāmarśabhuvaḥ prabhoḥ te vimiśrā vibhinnāś ca tathā citrāvabhāsinaḥ // Ipv: ye caite maheśvarasyedaṃśabdasaṃketānusaṃdhānaṃ vināpi prakāśasya parāmarśasāratvād bāladaśāyām ivedamarthanirdeśyā bhāvās, te 'nekābhāsasāmānādhikaraṇyena svalakṣaṇātmanaḥ pṛthaksāmānyarūpatayā nānākārāś ca tathā tannirmāṇāt prathante // te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ tattadvibhinnasaṃjñābhiḥ smṛtyutprekṣādigocare // Ipv: te vibhinnāvabhāsāḥ sāmānyātmano 'rthās tadanubhavasaṃskṛtaiḥ kṛśo 'haṃ duḥkhī sukhī vāham iti vicitravyapadeśaviṣayīkriyamāṇātmabhiḥ kṣetrajñair vikalpanaśaktyā tattadghaṭarajataśuklapaṭaśakaṭādināmnāntaspratyavamarśanīyatvena pradarśyante smṛtau pūrvānubhavāpramoṣe, vicitrotprekṣādiṣu tu svātantryeṇa / ayam eva grāhyagrāhakabhedāvabhāsaḥ śabdamayaḥ paśubhāve saṃsārabandhaḥ // tasyāsādhāraṇī sṛṣṭir īśasṛṣṭyupajīvinī saiṣāpy ajñatayā satyai -veśaśāktyā tadātmanaḥ // svaviśrāntyuparodhāyā -calayā prāṇarūpayā vikalpakriyayā tattad varṇavaicitryarūpayā // Ipv: kṣetraś ceśvararūpa eva tattatsāmānyarūpānarthān īśaśaktyaivāparijñātayā sarvasādhāraṇārthadarśanasaṃskṛtānanyavedyān nirmimīte / sā ceśvaraśāktiḥ svātmamātraviśrāntivirodhāya māyāvyapadeśyā tattatkakārādivarṇabhedaśatānantagaṇanā prāṇarūpeṇa cañcalatām āpannā vikalpākhyavyāpārā tathāntaḥ sṛjaty arthān // sādhāraṇo 'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt vikalpahānaikāgryāt krameṇeśvaratāpadam // Ipv: īśvarasya tu sṛṣṭiḥ sarvapramātṝṇāṃ sādhāraṇī teṣāṃ tanmadhya evotpādād, ekapramātṛniyatā caikapramātrāveśena svapnabhrāntyādau sṛṣṭiḥ / sā cāham idam ity etāvat parāmarśamayī bhedānudayād vikalpojjhitā spaṣṭāvabhāsā ca / tatrāntarāntarodyatkṣetrajñavyāpāravikalpananirhrāsapariśīlanena saṃsāriṇāṃ krameṇaikarasaiśvaryodgamāt kṣetrajñatāvimuktiḥ // sarvo mamāyaṃ vibhava ityevaṃ parijānataḥ viśvātmano vikalpānāṃ prasare 'pi maheśatā // Ipv: kṣetrajñasyāpīśvaraśāktyaiva vikalpārambha iti taddaśāyām api parijñāteśvarabhāvasya mamāyaṃ saṃsāramayo vibhava ity abhedena viśvam āviśataḥ parāmarśamātrān aśeṣān vikalpān saṃpādayato maheśvarataiva // meyaṃ sādhāraṇaṃ muktaḥ svātmābhedena manyate maheśvaro yathā baddhaḥ puna atyantabhedavat // Ipv: baddhamuktayor vedyam ekaṃ, kiṃ tu baddho 'tyantavibhedena tad vetti vimuktaḥ svātmadehatvena // sarvathā tv antarālīnā -nantatattvaughanirbharaḥ śivaḥ cidānandaghanaḥ paramākṣaravigrahaḥ // Ipv: sarvathā tv antarlīne prameye 'haṃmatau pūrṇāyāṃ śivataiva // evam ātmānam etasya samyagjñānakriye tathā jānan yathepsitān paśyañ jānāti ca karoti ca // Ipv: ittham āviṣkṛtaśaktyabhijñānam ātmānam anantajñānakriyāśaktinibhṛtam īśvaraṃ pratyabhijñāya yathecchaṃ sarvaṃ paśyati nirmimīte // iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhir ucyate sma śivadṛṣṭiśāstre yathā tad atra nidadhat padaṃ bhuvanakartṛtām ātmano vibhāvya śivatāmayīm aniśam āviśan siddhyati // Ipv: yatra yathāvasthita eva vyavahāre pratyabhijñāmātrāc chivatālābhaḥ / sa ayam avakra evābhinavo mārgaḥ sākṣātkṛtaparameśvarabhaṭṭārakākārair bhaṭṭaśrīsomānandapādaiḥ śivadṛṣṭināmni prakaraṇe nirdiṣṭo mayā yuktinibandhanena hṛdayaṃgamīkṛtaḥ / etat pariśīlanena śivatāveśāj jīvann eva mukto bhavati // tais tair apy upayācitair upanatas tanvyāḥ sthito 'py antike kānto lokasamāna evam aparijñāto na rantuṃ yathā lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṃ nijavaibhavāya tad iyaṃ tatpratyabhijñoditā // Ipv: kāntadṛṣṭānteneśvarapratyabhijñopapādanīyā cāpūrvaphalā ca // janasyāyatnasiddhyartham udayākarasūnunā īśvarapratyabhijñeyam utpalenopapāditā // Ipv: sulabho 'yaṃ siddhimārgaḥ pradarśitaḥ // iti tattvasaṃgrahādhikāraḥ // //samāpteyam īśvarapratyabhijñāvṛttiḥ //