saṃkrāmo 'tra na bhāvanā na ca kathāyuktir na carcā na ca dhyānaṃ vā na ca dhāraṇā na ca japābhyāsaprayāso na ca | tat kiṃ nāma suniścitaṃ vada paraṃ satyaṃ ca tacchrūyatāṃ na tyāgī na parigrahī bhaja sukhaṃ sarvaṃ yathāvasthitaḥ || saṃsāro 'sti na tattvatas tanubhṛtāṃ bandhasya vārtaiva kā bandho yasya na jātu tasya vitathā muktasya muktikriyā | mithyāmohakṛd eṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcit tyaja mā gṛhāṇa vihara [1] svastho yathāvasthitaḥ || pūjapūjakapūjyabhedasaraṇiḥ keyaṃ kathānuttare saṃkrāmaḥ kila kasya kena vidadhe ko vā praveśakramaḥ | māyeyam na cidadvayāt paratayā bhinnāpy aho vartate sarvaṃ svānubhavasvabhāvavimalaṃ cintāṃ vṛthā mā kṛthāḥ || ānando 'tra na vittamadhyamadavan naivāṅganāsaṅgavat dīpārkendukṛtaprabhāprakaravan naiva prakāśodayaḥ | harṣaḥ saṃbhṛtabhedamuktisukhabhūr bhārāvatāropamaḥ sarvādvaitapadasya vismṛtanidheḥ prāptiḥ prakāśodayaḥ || rāgadveṣasukhāsukhodayalayāhaṅkāradainyādayo ye bhāvāḥ pravibhānti viśvavapuṣo bhinnasvabhāvā na te | vyaktiṃ paśyasi yasya yasya sahasā tattattadekātmatāsaṃvidrūpam avekṣya kiṃ na ramase tadbhāvanānirbharaḥ || pūrvābhāvabhavakriyā hi sahasā bhāvāḥ sadā 'smin bhave madhyākāravikārasaṃkaravatāṃ teṣāṃ kutaḥ satyatā | niḥsatye capale prapañcanicaye svapnabhrame peśale śaṅkātaṅkakalaṅkayuktikalanātītaḥ prabuddho bhava || bhāvānāṃ na samudbhavo 'sti sahajas tvadbhāvitā bhānty amī niḥsatyā api satyatām anubhavabhrāntyā bhajanti kṣaṇam | tvatsaṅkalpaja eṣa viśvamahimā nāsty asya janmānyataḥ tasmāt tvaṃ vibhavena bhāsi bhuvaneṣv ekopy anekātmakaḥ || yat satyaṃ yad asatyam alpabahulaṃ nityaṃ na nityaṃ ca yat yan māyāmalinaṃ yad ātmavimalaṃ ciddarpaṇe rājate | tat sarvaṃ svavimarśasaṃvidudayād rūpaprakāśātmakaṃ jñātvā svānubhavādhirūḍhamahimā viśveśvaratvaṃ bhaja || || iti śrīmadācāryābhinavaguptapādair viracitānuttarāṣṭikā samāptā || [1] var. vilasa Gandharva-nagaram / DSO Sanskrit Archive