adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi // adya api tāṃ kanaka-campakadāma-gaurīṃ phulla-aravinda-vadanāṃ tanu-roma-rājīm supta-utthitāṃ madana-vihvala-lālasa-aṅgīṃ vidyāṃ pramāda-guṇitām iva cintayāmi // adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // adya api tāṃ śaśi-mukhīṃ nava-yauvana-āḍhyāṃ pīna-stanīṃ punar ahaṃ yadi gaura-kāntim paśyāmi manmatha-śara-anala-pīḍita-aṅgīṃ gātrāṇi saṃprati karomi suśītalāni // adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām saṃpīḍya bāḥuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam // adya api tāṃ yadi punaḥ kamala-āyata-akṣīṃ paśyāmi pīvara-payodhara-bhārakhinnām saṃpīḍya bāḥu-yugalena pibāmi vaktram unmatta-van madhukaraḥ kamalaṃ yatha īṣṭam // adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi // adya api tāṃ nidhuvana-klama-niḥsaha-aṅgīm ā-pāṇḍu-gaṇḍa-patita-alaka-kuntala-ālim pracchanna-pāpa-kṛta-mantharam āvahantīṃ kaṇṭha-avasakta-bāhu-latāṃ smarāmi // adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi // adya api tāṃ surata-jāgara-ghūrṇamāna tiryag-valat-tarala-tārakam āyatākṣīm śṛṅgāra-sāra-kamala-ākara-rāja-haṃsīṃ vrīḍā-vinamra-vadanām uṣasi smarāmi // adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // adya api tāṃ yadi punaḥ śravaṇa-āyata-akṣīṃ paśyāmi dīrgha-viraha-jvarita-aṅga-yaṣṭim aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ na unmīlayāmi nayane na ca tāṃ tyajāmi // adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // adya api tāṃ surata-tāṇḍava-sūtra-dhārīṃ pūrṇa-indu-sundara-mukhīṃ mada-vihvala-aṅgīm tanvīṃ viśāla-jaghana-stana-bhāra-namrāṃ vyālola-kuntala-kalāpavatīṃ smarāmi // adyāpi tāṃ masṛṇacandanapaṅkamiśra kastūrikāparimalotthavisarpigandhām anyonyacañcupuṭacumbanalagnapakṣma yugmābhirāmanayanāṃ śayane smarāmi // adya api tāṃ masṛṇa-candana-paṅka-miśra kastūrikā-parimala-uttha-visarpi-gandhām anyonya-cañcu-puṭa-cumbana-lagna-pakṣma yugma-abhirāma-nayanāṃ śayane smarāmi // adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // adya api tāṃ nidhuvane madhu-pāna-raktām līlā-adharāṃ kṛśa-tanuṃ capala-āyata-akṣīm kāśmīra-paṅka-mṛganābhi-kṛta-aṅga-rāgāṃ karpūra-pūga-paripūrṇa-mukhīṃ smarāmi // adyāpi tat+kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam // adya api tat+kanaka-gaura-kṛta-aṅga-rāgaṃ prasveda-bindu-vitataṃ vadanaṃ priyāyāḥ ante smarāmi rati-kheda-vilola-netraṃ rāhu-uparāga-parimuktam iva indu-bimbam // adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā // adya api tan-manasi saṃparivartate me rātrau mayi kṣutavati kṣiti-pāla-putryā jīveti maṅgala-vacaḥ parihṛtya kopāt karṇe kṛtaṃ kanaka-patram anālapantyā // adyāpi tat+kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ // adya api tat+kanaka-kuṇḍala-ghṛṣṭa-gaṇḍam āsyaṃ smarāmi viparīta-rata-abhiyoge āndolana-śrama-jala-sphuṭa-sāndra-bindu muktāphala-prakara-vicchuritaṃ priyāyāḥ // adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // adya api tat-praṇaya-bhaṅga-guru-dṛṣṭi-pātaṃ tasyāḥ smarāmi rati-vibhrama-gātra-bhaṅgam vastra-añcala-skhalata-cāru-payodhara-antaṃ danta-cchadaṃ daśana-khaṇḍana-maṇḍanaṃ ca // adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // adya apy aśoka-nava-pallava-rakta-hastāṃ muktāphala-pracaya-cumbita-cūcuka-agrām antaḥ smita-ucchvasita-pāṇḍura-gaṇḍa-bhittiṃ tāṃ vallabha-amala-sa-haṃsa-gatiṃ smarāmi // adyāpi tat+kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ // adya api tat+kanaka-reṇu-ghana-ūru-deśe nyastaṃ smarāmi nakhara-kṣata-lakṣma tasyāḥ ākṛṣṭa-hema-rucira-ambaram utthitāyā lajjā-vaśāt kara-ghṛtaṃ ca tato vrajantyāḥ // adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // adya api tāṃ vidhṛta-kajjala-lola-netrāṃ pṛthvīṃ prabhūta-kusuma-ākula-keśa-pāśām sindūra-saṃlulita-mauktika-danta-kāntim ābaddha-hema-kaṭakāṃ rahasi smarāmi // adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm pīnonnatastanayugoparicārucumban+ muktāvalīṃ rahasi loladṛśam smarāmi // adya api tāṃ galita-bandhana-keśa-pāśāṃ srasta-srajaṃ smita-sudhā-madhura-adhara-oṣṭhīm pīna-unnata-stana-yuga-upari-cāru-cumban+ mukta-āvalīṃ rahasi lola-dṛśam smarāmi // adyāpi tāṃ dhavalaveśmani ratnadīpa mālāmayūkhapaṭalair dalitāndhakāre prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi // adya api tāṃ dhavala-veśmani ratna-dīpa mālā-mayūkha-paṭalair dalita-andha-kāre prāpta-udyame rahasi saṃmukha-darśana-arthaṃ lajjā-bhaya-artha-nayanām anucintayāmi // adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // adya api tāṃ viraha-vahni-nipīḍita-aṅgīṃ tanvīṃ kuraṅga-nayanāṃ surata-eka-pātrīm nānā-vicitra-kṛta-maṇḍanam āvahantīṃ tāṃ rāja-haṃsa-gamanāṃ su-datīṃ smarāmi // adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām tat+kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // adya api tāṃ vihasitāṃ kuca-bhāra-namrāṃ muktā-kalāpa-dhavalī-kṛta-kaṇṭha-deśām tat+keli-mandara-girau kusuma-āyudhasya kāntāṃ smarāmi rucira-ujjvala-puṣpa-ketum // adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ avyaktaniḥsvanitakātarakathyamāna saṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ // adya api tāṃ cāṭu-śata-durlalita-ucita-arthaṃ tasyāḥ smarāmi surata-klama-vihvalāyāḥ avyakta-niḥsvanita-kātara-kathyamāna saṃkīrṇa-varṇa-ruciraṃ vacanaṃ priyāyāḥ // adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi // adya api tāṃ surata-ghūrṇa-nimīlita-akṣīṃ srasta-aṅga-yaṣṭi-galita-aṃśuka-keśa-pāśām śṛṅgāra-vāri-ruha-kānana-rāja-haṃsīṃ janma-antare 'pi nidhane 'py anucintayāmi // adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapurṇakucakumbhayugaṃ vahantīm paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi // adya api tāṃ praṇayinīṃ mṛga-śāvaka-akṣīṃ pīyūṣa-purṇa-kuca-kumbha-yugaṃ vahantīm paśyāmy ahaṃ yadi punar divasa-avasāne svarga-apavarga-nara-rāja-sukhaṃ tyajāmi // adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // adya api tāṃ kṣiti-tale vara-kāminīnāṃ sarva-aṅga-sundaratayā prathama-eka-rekhām śṛṅgāra-nāṭaka-rasa-uttama-pāna-pātrīṃ kāntāṃ smarāmi kusuma-āyudha-bāṇa-khinnām // adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // adya api tāṃ stimita-vastram iva aṅga-lagnāṃ prauḍha-pratāpa-madana-anala-tapta-deham bālām anātha-śaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi // adya api tāṃ prathamato vara-sundarīṇāṃ sneha-eka-pātra-ghaṭitām avanī-īśa-putrīm haṃhojanā mama viyoga-huta-aśano 'yaṃ soḍhuṃ na śakyata iti praticintayāmi // adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā // adya api vismaya-karīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi jānann api pratimuhūrtam iha anta-kāle kānta īti vallabhatara īti mama iti dhīrā // adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // adya api tāṃ gamanam ity uditaṃ madīyaṃ śrutva aiva bhīru-hariṇīm iva cañcala-akṣīm vācaḥ skhalad-vigalad-āśru-jala-ākula-akṣīṃ saṃcintayāmi guru-śoka-vinamra-vaktrām // adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena // adya api tāṃ sunipuṇaṃ yatatā maya āpi dṛṣṭaṃ na yat sadṛśato-vadanaṃ kadā-cit saundarya-nirjita-rati dvija-rāja-kānti kāntām iha ativimalatva-mahā-guṇena // adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi // adya api tāṃ kṣaṇa-viyoga-viṣa-upameyāṃ saṅge punar bahutarām amṛta-abhiṣekām tāṃ jīva-dhāraṇa-karīṃ madana-ātapatrām udvatta-keśa-nivahāṃ su-datīṃ smarāmi // adyāpi vāsagṛhato mayi nīyamane durvārabhīṣaṇakarair yamadūtakalpair kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me // adya api vāsa-gṛhato mayi nīyamane durvāra-bhīṣaṇa-karair yama-dūta-kalpair kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ mad-arthe vaktuṃ na pāryata iti vyathate mano me // adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // adya api me niśi divā hṛdayaṃ dunoti pūrṇa-indu-sundara-mukhaṃ mama vallabhāyāḥ lāvaṇya-nirjita-rati-kṣati-kāma-darpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt // adya api tām avahitāṃ manasa ācalena saṃcintayāmi yuvatīṃ mama jīvita-āśām na anya-upabhukta-nava-yauvana-bhāra-sārāṃ janma-antare 'pi mama sa aiva gatir yathā syāt // adyāpi tadvadanapaṅkajagandhalubdha bhrāmyaddvirephacayacumbitagaṇḍadeśām līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam // adya api tad-vadana-paṅkaja-gandha-lubdha bhrāmyad-dvirepha-caya-cumbita-gaṇḍa-deśām līlā-avadhūtakara-pallava-kaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam // adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // adya api tāṃ nakha-padaṃ stana-maṇḍale yad dattaṃ mayā āsya-madhu-pāna-vimohitena udbhinna-roma-pulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi // adya api kopa-vimukhī-kṛta-gantu-kāmā na uktaṃ vacaḥ pratidadāti yada aiva vaktram cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi // adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ // adya api dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsa-gṛhaṃ sukānte kāntā-aṅga-saṃga-parihāsa-vicitra-nṛtye krīḍā-abhirāma iti yātu madīya-kālaḥ // adyāpi tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ // adya api tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭa-sadṛśīṃ ca parigrahaṃ me dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi sa eva naro na ca anyaḥ // adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // adya api tāṃ na khalu vedmi kim īśa-patnī śāpaṃ gatā sura-pater atha kṛṣṇa-lakṣmī dhātra aiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvati-ratna-didṛkṣayā vā // adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetor paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // adya api tan-nayana-kajjalam ujjvala-āsyaṃ viśrānta-karṇa-yugalaṃ parihāsa-hetor paśye tavā atmani navīna-payodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me // adya api nirmala-śarac-chaśi-gaura-kānti ceto muner api haret kim uta asmadīyam vaktraṃ sudhā-mayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me // adyāpi tat+kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmī niyataṃ tadavāptihetor // adya api tat+kamala-reṇu-sugandha-gandhi tat-prema-vāri makara-dhvaja-pāta-kāri prāpnomy ahaṃ yadi punaḥ surata-eka-tīrthaṃ prāṇāṃs tyajāmī niyataṃ tad-avāpti-hetor // adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasaṃprapanne anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // adya apy aho jagati sundara-lakṣa-pūrṇe 'nya-anyam uttama-guṇa-adhika-saṃprapanne anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā% kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // adya api sā mama manas-taṭinī sadā āste romāñca-vīci-vilasad-vipula-svabhāvā% kādamba-keśara-ruciḥ kṣata-vīkṣaṇaṃ māṃ gātra-klamaṃ kathayatī priya-rāja-haṃsī // adyāpi sā hi navayauvanasundarāṅgī romāñcavīcivilasaccapalāṅgayaṣṭiḥ matsvāntasārasacaladvirahoccapaṃkāt+ kim+cidgamaṃ prathayati priyarājahaṃsī // adya api sā hi nava-yauvana-sundara-aṅgī roma-añca-vīci-vilasac-capala-aṅga-yaṣṭiḥ mat-svānta-sārasa-calad-viraha-ucca-paṃkāt+ kim+cid-gamaṃ prathayati priya-rāja-haṃsī // adyāpi tāṃ nṛpatī śekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi // adya api tāṃ nṛpatī śekhara-rāja-putrīṃ saṃpūrṇa-yauvana-madālasa-ghūrṇa-netrīm gandharva-yakṣa-sura-kiṃnara-nāga-kanyāṃ svargād aho nipatitām iva cintayāmi // adyāpi tāṃ nijavapuḥ+kṛśavedimadhyām uttuṃgasaṃbhṛtasudhāstanakumbhayugmām nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi // adya api tāṃ nija-vapuḥ+kṛśa-vedi-madhyām uttuṃga-saṃbhṛta-sudhā-stana-kumbha-yugmām nānā-vicitra-kṛta-maṇḍa-maṇḍita-aṅgī supta-utthitāṃ niśi divā na hi vismarāmi // adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi // adya api tāṃ kanaka-kānti-madālasa-aṅgīṃ vrīḍā-utsukāṃ nipatitām iva ceṣṭamānām agāṃga-saṃga-paricumbana-jāta-mohāṃ tāṃ jīvana-oṣadhim iva pramadāṃ smarāmi // adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyā smarāmi ratibandhuraniṣṭhuratvam // adya api tat-surata-keli-nirastra-yuddhaṃ bandha-upabandha-patana-utthita-śūnya-hastam danta-oṣṭha-pīḍana-nakha-kṣata-rakta-siktaṃ tasyā smarāmi rati-bandhura-niṣṭhuratvam // adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇam antareṇa tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // adya apy ahaṃ vara-vadhū-surata-upabhogaṃ jīvāmi na anya-vidhinā kṣaṇam antareṇa tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // adyāpi nojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭabhāge ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // adya api na ujjhati haraḥ kila kāla-kūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭa-bhāge ambhonidhir vahati duḥsaha-vaḍavā-agnim aṅgī-kṛtaṃ sukṛtinaḥ paripālayanti //